SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ २८ गो स्न्यवोऽक्षे।। २ प्रत्यये च । २९ स्वरे वाऽनक्षे। ३ ततो हश्चतुर्थः। ३० इन्द्रे। ४प्रथमादधुटि शश्छ। ३१ वात्यऽसन्धिः । ५ र कखपफयोः ३२ प्लुतोऽनिती। क)(पौ। ३३४३ वा। ६ शषसे शषसं वा। ३४ ईदूदेद्विवचनम् ।। ७ चटते सद्वितीये। ३५ अदो मुमी। ८ नोऽप्रशानोऽनुस्वा३६ चादिः स्वरोऽना रानुनासिकौ च ३७ ओदन्तः। पूर्वस्थाधुट्परे। ३८ सौ नवेतो ९ पुमोऽशियघोष. ३९ ॐ चोज्। ख्यागिरः। ४० अन्वर्गात् स्वरे वो १० नृनः पेषु वा। ___ऽसन्। ११द्विः कान: कानि सः। ४१ अइउवर्णस्यान्तेऽनु १२ स्लटि समः। नासिकोऽनीनादेः। १३ लुक् । १४तौमुमोव्यञ्जने स्वौ। तृतीयः पादः। १५ मनयवलपरे है। १ तृतीयस्य पश्चमे।। १६ सम्राट् ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy