Book Title: Gurumurti Pratishtha Vidhi
Author(s): Mangalsagar
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुमूर्ति
प्रतिष्ठाविधिः
amecommerccccccceeoCemeer
(५) अथ पचमं तीर्थोदकस्नात्रम् ।
पुष्पाञ्जलिः। जलधि-नदी-हद-कण्डेषु, यानि तीर्थोदकानि शुद्धानि । तै मन्त्रसंस्कृतैरिह, विम्ब स्नपयामि सिद्धयर्थम् ॥१॥ नाकिनदी-नदविदितैः, पयोभिरम्भोजरेणुभिः सुभगैः। श्रीमज्जिनेन्द्रमत्र, समर्चयेत् सर्वशान्त्यर्थम् ॥२॥ तीर्थाम्भोभिबिम्ब, मङ्गल्यैः स्नप्यते प्रतिष्ठायाम् । कुरुते यथा नराणां, सन्ततमपि मङ्गलशतानि ॥३॥ अभिमन्त्रितः पवित्र-स्तीर्थजलैः स्नप्यते नवं बिम्बम् । दुरितरहितं पवित्रं, यथा विधत्ते सकलसङ्घम् ॥४॥ : परमगुरुभ्यः पूज्यपादेभ्यः गन्धपुष्पादि सम्मिश्रतीर्थोदकेन स्नपयामि स्वाहा ।
स्नात्र-चन्दन विलेपनादि । ततः कर्पूर-कस्तुरी मिश्रित केसर-चन्दनाभ्यां पादुका पूजा कार्या । ततः श्री गुरुणा लग्न समये "वधमान विद्यया" मूर्ति पादुकोपरि वासक्षेपः कार्यः ।
PRECORPeerococceeoraeem
तथा च
"ॐ नमो अरिहंताणं, ॐ नमो सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्ज्ञायाणं, ॐ नमो लोए IN सव्यसाहूणं, ॐ नमो अरिहयो भगवो महइमहाविज्जा वीरे वीरे महावीरे जयवीरे सेणवारे बद्धमाण वीरे जए | विजए जयंते अपराजिए अणिहए ॐ ह्रीं ठः स्वाहा ।"
[उवयारो चउत्थेण साहिज्जइ । पव्वज्जोवठाणा-गणिजोग-पइट्ठा उत्तिमट्ठपडिवत्तिमाइएसु कजेसु सत्तवारा जवियाए]
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36