Book Title: Gurugunshat Trinshtshatrinshika Kulak
Author(s): Hemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 203
________________ 'आयारव १ मवहारव २, ववहारो ३ वीलए ४ पकुव्वी ५ अ । अपरिस्सावी ६ निज्जव ७, अवायदंसी ८ गुरू भणिओ ॥ १ ॥ ' (आलोचनाग्रहणविधिप्रकरणम् १२) - 'आयारवमायारं, पंचविहं मुणइ जो उ आयरइ । अवहारवमवहारे, आलोयंतस्स तं सव्वं ॥ २ ॥ ववहारव ववहारं, आगममाई उ मुणइ पंचविहं । उववीलव गूहतं, जह आलोएड़ तं सव्वं ॥ ३ ॥ आलोइयम्मि सोहिं, जो कारावेइ सो पकुव्वी उ । जो अन्नस्सवि दोसे, न कहेइ अ सो अपरिसावी ॥४॥ निजवओ तह कुणइ, निव्वहई जेण तं तु पच्छित्तं । इहपरलोयावाए, 'दंसेई अवायदंसी उ॥५॥' चतुर्विधा बुद्धिः, औत्पत्तिक्यादिका । यदाह - 'उप्पइया १ वेणइया २, कम्मिय ३ तह पारिणामिया ४ चेव । बुद्धी चउव्विहा खलु, निद्दिट्ठा समयविऊहिं ॥ १ ॥ ' 'पुव्वमदिट्ठमसूइयवेइयतक्खणविसुद्धगहियट्ठा । अव्वाहयफलजोगा, बुद्धी उप्पत्तिया नाम ॥२॥ भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहियपेयाला ( पर्यन्तेत्यर्थः ) । उभओलोगफलवई, विणयसमुत्था हवड़ बुद्धी ॥ ३ ॥ उवओगट्टिसारा, कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई, कम्मसमुत्था हवई बुद्धी ॥ ४ ॥ ' कर्मप्रसङ्गोऽभ्यासः, परिघोलनं विचारः, ताभ्यां विस्तीर्णेत्यर्थः । 'अणुमाणहेउदिट्ठ-तसाहिया वयवियक्कपरिणामा । हियनिस्से असफलवई, बुद्धी परिणामिया नाम ॥ ६॥ ' (आवश्यकनिर्युक्तिः ९४८) १. ब - पुस्तके - 'अववीलव' इत्यपि । २. ब - पुस्तके - 'कहेइ सो' इत्यपि । ३. ब-पुस्तके 'निज्जावउ' इत्यपि। ४. ब-पुस्तके - 'देसेइ' इत्यपि ॥ ५. ब- पुस्तके - 'उभय' इत्यपि । ६. ब-क-पुस्तके - ‘वयविवक्क' इत्यपि । ( आवश्यक निर्युक्तिः ९३९, ९४३, ९४६ ) ...१८८... अष्टविधाचारवदादिगुणाः, चतुर्विधा बुद्धिः

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258