Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गौतम पचाप ॥१३२॥ R मूढो | तस्स श्रिरो हो संसारो ।। ६० ॥ व्याख्या-यो नास्तिकवादी पुरुष एवं मन्यते चै वं कथयति यक्षों नास्ति, पुनर्जीवोऽपि नास्ति, तत्रैव झपिरपि नास्ति, ईदृशस्य नास्ति. कवादिनः पुरुषस्य बहुलतरः संसारो नवति, स मोदं न प्राप्नोतीति जावः ॥६॥ गाथा-धम्मोवि अति लोए । अलि अहम्मोवि अति सबन्नू ॥ रिसिणोवि अछि लोए । जो मन सोप्पसंसारी ॥ ६१ || व्याख्या-जगन्मध्ये धर्मोऽप्यस्ति, अधर्मोऽप्यस्ति, सर्वोऽप्यस्ति, तथा झपिरप्यस्ति, एवं यः पुरुषो मन्यते स जीवोऽल्पसंसारी नवति, अत्सि जीवा शीघ्रं मोके गवतीति, शूरवीरशिष्यौवत् ॥ ३१॥ तयोः संबंधमाह-राजगृहे नगरे एकस्य पंमितस्य पार्श्वे शूरवीरनामानौ सौ शिष्यौ पठतः, तयोर्मध्यादेकः शूराख्यः शिष्यो नास्तिकसंगानास्तिकवादी मूखों धर्ममार्गस्योचापकः कदाग्रही च जातः, पुनः स्वयं विचक्षणत्वादन्यान् सर्वानपि लोकांस्तृगसमान गणयति; सुखार्थी लोकश्च तस्य वचोमन्यते. यता-हंसा रजति सरे । जमरा रजंति केतकीकुसुमे ।। चंदनवने भुजंगा । सरिसा सरिलेहि रति ॥१॥ For Private And Personal

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143