Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः॥
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक:१
आर
आराधना
जैन
महावीर
कोबा.
अमतं
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
For Private And Personal
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|| श्रीजिनायनमः ॥
॥ श्री गौतमपृच्छावृत्तिः ॥
बावी प्रसिद्ध करनार. पंदित भावक हीरालाल इंसराज.
( जामनगरवाला. )
संवत् - १९६६.
किं-रु.- २-०-०
For Private And Personal
सने १००००
Acharya Shri Kailashsagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
17 जामनगर जैनन्नास्करोदय गपखानामां बगप्यु.
For Private And Personal
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ श्रीजिनाय नमः ॥
॥
श्री गौतमपृच्छावृत्तिः प्रारम्यते ॥
पानी प्रसिद्ध करनार - पंमित श्रावक दीरालाल इंसराज ( जामनगरवाळा )
वीरं जिनं प्रणम्यादौ । बालानां सुखबोधिकां ॥ श्रीमजौतमपृच्छायाः । कुर्वेऽदं वृत्तिमतां ॥ १ ॥ गावानमिका तिज्ञनाहं । जाांतो तहय गोयमो जयवं । अबुदाण बोदनं । धमाधम्मं फलं पुढे ॥ ॥ व्याख्यानत्वा तीर्थनाथं जानन् तथा गौतमो जगवान् अबुधानां बोधनार्थे धर्माधर्मफलं पच ॥ १ ॥ गावा-जयवं सुश्चिय नरयं । सुचि जीवो पयाइ पुरा सग्गं ॥ सुचिय किं तिरिएसु । सुचिय किं माणुसो दोइ ॥ २ ॥ व्याख्या -दे भगवन् स एव जीवश्च्युत्वा नरकं याति ? स एव जीवः पुनः स्वर्ग किं याति ? स एव जीवस्तिर्यक्षु किमुत्पद्यते ? स एव जीवो मनुष्यः किं भवति ? ॥ २ ॥
सुचि य जीवो पुरिलो । सुचि य इडी नपुंसन होइ ॥ अप्पान दीदान | दोइ प्र
For Private And Personal
पृछावृ
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पवावर
गौतमलोगी सनोगी य ॥ ३ ॥ व्याख्या-स एव जीवः पुरुषः, स एव जीवः स्त्री, प्त एव जी
वो नपुंसको नति, तथा स एवाऽल्पायुर्दीर्घायुरजोगी सन्नोगी च नवति ॥ ३॥ __गाया केण व सुहवो हो । केण व कम्मेण दूदवो हो । केश व मेहाजुनो । दु. म्मेहो कहं नरो हो ॥ ४ ॥ व्याख्या-हे जगवन् केन कर्मण स सुन्नागी जवति ? वाकेन कर्मणा दुनांगी जवति? केन कर्मणा बुद्धिवान जवति? कथं च स नरो ऽर्मेधा नवति? ॥४॥ गाथा-कह पंमिन अ पुरिसो । केण व कम्मेण होइ मुकतं ॥ कह धीरू कद नीरू । कह विजा निष्फला सफला ॥ ५ ॥ व्याख्या-हे नगवन् पुरुषः कथं पंमितो नवति? केन कर्मणा वा तस्य मूर्खत्वं नवति ? कथं म धीरो नवेत् ? कथं च स जी. वेत् ? कयं तस्य विद्या निष्फला नवति? कथं च तस्य सफला विद्या जायते ॥५॥
समाकेश विणस्सा अहो । कह वा मिल कई थिरो हो ॥ पुत्तो केण न जी- व । बहुपुत्तो केण वा बहिरो ॥६॥ व्याख्या-केन कर्मणार्थो विनश्यति ? कथं वास मिलति ? कथं च स्थिरो जवति ? केन कर्मणा पुत्रो न जीवति ? केन कर्मणा वा जनो ब
॥२॥
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम.
॥३॥
हुपुत्रो लवति ? केन कर्मणा च जनो बधिरो नवति ? ॥ ६॥ मात्रा अचधो केण अपवाद नरो । केण व भुनं न जिज नरस्त ॥ केण व कुछी कुजो। कम्मेण य केण दासनं ॥ ॥ व्याख्या हे जगवन् ! केन कर्मणा नरो जात्यंधो लवति? वा केन कर्मणा तस्य भुक्तमपि न जीयति ? केन कर्मणा वा कुष्टी कुजश्च स नवति ? केन कर्मणा च तस्य दासत्वं नवति ? ॥ ७॥
मावा-केण दरिदो पुरिसो । केण कम्मेण इसरो हो । केश य रोगी जाय । रो. विदूणो दवा केण ॥ ॥ व्याख्या केन कर्मणा पुरुषो दरिदी नवति ? केन कर्मणा चेश्वरो नवति ? केन च कर्मणा रोगी नवति? केन कर्मणा च रोगरहितो नवति ? ॥ ७॥
माधा-कह हीणांगो मून । केण व कम्मेण टुंटन पंगू ॥ केश सुरूवो जाय । रू. वविदगो हवा केण ।। ए व्याख्या हे जगवन ! पुरुषो हीनांगो मूकश्च कथं नवति ॥३॥ वा केन कर्मणा टुंटकश्चरणहीनश्च लवति ? केन कर्मणा च स सुरूपो जायते ? रूपविहीनश्चापि केन कर्मणा नवति ? ॥ ॥ मात्रा-केणवि बहुवेअणनो । केश व कम्मे
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पत्रावण
॥४॥
वेयणविमुक्को ॥ पंचिंदिनवि हो । केण वि एगें दिन हो ।१०॥ व्याख्या-हे नग- वन केन कर्मणा प्राणी बहुवेदनानों नवति? वा केन कर्मणा वेदनाविमुक्तो नवति ? केन कर्मणा जीवः पंचेंइियो जवति ? केन च कर्मणा स एकेंश्यिो जवति ? ॥ १०॥ गा. था-संसारोवि कह श्रीरो । केणवि कम्मेण हो संखित्तो ॥ कह संसारं तरि । सिइिपु. रं पाव पुरिसो ॥ ११॥ व्याख्या-हे नगवन् कथं संसारः स्थिरीनवति ? केन कर्मणा चस संसारः संक्षिप्ता नवति ? तथा पुरुषः संसारसागरं तरित्वा कश्यं सिक्षिपुरी प्राप्नोति ? ॥११॥ गाथा-सबजगजीवबंधव | सम्वन्नू सवदंति मुलिंद ॥ सबबल जयवं । कस्स य कम्मस्स फलमेयं ॥१२ ।। व्याख्या-हे सर्वजगज्जीवबंधव! हे सर्वज्ञ! हे सर्वदर्शिन् ! दे मुनी! हे सर्ववत्तल! हे नगवन् ! कस्य कर्मस्यैतत्फलं तत्कथयत ? ॥ १२॥ गा. था—एवं पुछो नयव । तियसिंदनरिंदनमियपयकमलो॥ अह साहिन पयत्तो । वीरो महुरा-
वाणीए १३ ॥ व्याख्या-एवममुना प्रकारेण पृष्टः सन् जगवान महावीरो मधुरवाण्या कथयितुं प्रवृत्तः, किं विशिष्टो वोरः? त्रिदशेनेरेइनमितपदकमलः ॥ १३ ॥ श्रीनगवा
॥४॥
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम.
1
पक्षावृ०
ण
एया महानतिशयः, अतः श्रोतुः कटं न नवति, क्षुत्तृट् च न लगति. तत्र दृष्टांतमाद-
॥ एकस्मिन् ग्रामे एको वणिक् वसति, तस्य गृहे एका वृक्षा कर्मकरा जारवाहिका वर्नते, सैकदा वने ममित्काष्टनारमाहतं गता; मघाह्ने क्षुत्पीमिता इंधनं गृहीत्वा तस्य गृहे समागता, श्रेष्टिना सा दृष्टा, पृष्टा च इंधनं स्तोकं कयमानीतं ? पुनरपि त्वं वने याहि ? प श्वादागत्य नोक्तव्यं. तदा सा वृक्षा क्षुत्पीमिता वने गता, पुनश्चंधनं गृहीत्वा शिरस्युत्पाव्य चलिता, मार्गे चरणस्खलनत एकमिंधनं पतितं, तदा सा तदातुं नम्रीनूता. इतस्तस्मिन् वने श्रीवीरः समवसृतः सन् देशनां ददाति जव्यानामग्रे तृतीयप्रहरे, तदा तया वृक्ष्या सा जिनवाणी श्रुता; तनिर्माहात्म्यतस्तस्याः क्षुता तमपि गता, तमिरास्वादतस्तत्रैव सा स्थिता, तदा गौतमस्तां तत्रैव तथावस्यां स्थितां दृष्ट्वा श्रीवीरंप्रति कथयति, हे नगवन इयं वृ
कथमत्रैवैवं स्थितास्ति ? तदा जगवता प्रोक्तं नो गौतम! अईधाणीप्रनावत इयं स्थिता- स्ति. ततः श्रीवीरमुखात्मवैरपि तस्या वृत्तांतः श्रुतस्तदा ते चिंतयितुं लग्ना अहो वीतराग वाण्या महानतिशयो वर्नते. अश्र देशनानंतरं सा गृहे समागता; तदा श्रेष्टिनोक्तं त्वं क
॥५॥
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पञ्चावल
॥६॥
अंशी, नातायाता? तयोक्तं नो श्रेष्टिन मया जिनवाणी वने श्रुता, तसेन च मदीया क्षु- - तृषा च प्रशांता; तेन कारणेन चाहं शीघ्रं नायाता. पश्चानया श्रीजिनधर्मोपरि नावः समुत्पादितः, तेन च सा सुखिनी जाता. अत एव धर्मेच्छुन्निर्जिनवाणी श्रोतव्या.
अथ श्रीमहावीरस्वामी पूर्वोक्ताऽटचत्वारिंशत्प्रधानामुत्तराणि श्रीगौतमगणधरंप्रति कश्रयत्ति, तत्र
प्र मो यथा-केन कर्मणा जीवो नरके याति? तस्योत्तरं त्रिजिर्गाथानिराइ-गाया-जो घाय सत्ताई। अलियं जपेई परधनं हर ॥ परदारं चिय वजा बहुपावपरिग्गहासत्तो ॥ १४॥ चंडो माणी कुशे । मायावी निहुरो खरो पावो ॥ पिसुणो संगहसीलो । सादूर्ण निंदन अहमो ॥ १५ ॥ आलप्पालपयंपी। सुदुतुबुद्धी य जो कयग्यो य ॥ वहुदुरकतोगपनरो । मरिन नरयंमि सो या ॥ १६ ॥ व्याख्या-यो जीवः सत्वान् मारयति, पुनरसत्यवचनं ब्रूने, पुनरदनं वस्तु यो गृह्णाति, पुनः परदारेषु गमनं करोति, पुनई परिग्रई मेलयात, पुनर्यश्चमो नयंकरो, मानी अहंकारी कुशे मायावी निष्टुरः खरःकठोर चित्तः पापी पिशुनोऽनंगशीलः कुसंगकृत्, साधूनां निंदकः, अधर्मी, असंबवचनप्रज.
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पावृण
पकः, उटबुदिः, च पुनर्यः कृतघ्नो जवति स बहुःखप्रचुरोऽत्यंत दुःखी सन् मृत्वा नरक याति; यथाऽटमश्चक्रवर्ती सुनूमो महापापतः सप्तमं नरकं गतः, तस्य संबंधमाद
वसतपुरसमीपे एकं वनं वर्तते, तत्र वनाश्रमे जमदनिस्तापसस्तपः करोति, स सर्वत्र जनपदेषु प्रसिऽनूत, श्तो देवलोके हौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राधर्मो जिन नक्तिवचनरक्तः, हितीयश्च धन्वंतरिनामा देवो महाशैवधर्मी तापसर्विनक्तश्च, शापि तावात्मीय धर्म प्रशंसतः, एकेनोक्तं श्रीजैनसदृशः कोऽपि धर्मो नास्ति, हितोयेन चोक्तं शैवधर्मसदृशोऽन्यो धमों न. शवपि वादं कुर्वतौ स्वस्वधर्मपरीक्षा मनुष्यलोके समागतो. अश्र जैनर्मिणा वैश्वानरदेवेनोक्तं जिनधर्ममध्ये जघन्यो नवदीक्षितो यः साधुस्तस्य परीक्षा कर्तव्या; शिवधर्ममध्ये च यः पुरातनस्तापलस्तस्य परीक्षा कर्तव्या. श्तो मिथिलानगर्याः पद्मरथो राजा राज्यं त्यक्त्वा चंपानगयों श्रीवासुपूज्यस्य हादशमतीर्थकरस्य पायें दीक्षां गृहीतवान. तं पद्मरणं नवीनं साधुं दृष्ट्वा उन्नावपि देवौ तत्रागत्य तस्य परीक्षा का प्रवृनौ. नानाप्रकाराणि मिष्टनक्तानि शीतलानि पानीयानि च तस्मै तान्यां दर्शितानि, न
।
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पावर
गौतम- तच जो साधो गृहारोमानि ! तानि दृष्ट्वा क्षुधा तग पीडितोऽपि साधुरग्राह्याशि ज्ञात्वा न
गृहीतवान, एवं साध्वाचाररकणार्थमेका परीक्षा जाता. अश्र वितीयां परीक्षां कुरुतः, एक॥॥स्मिन् ग्राममार्गे तान्यां कंटकाः कर्कराश्च विकुर्विताः, हितीयमार्गे च मंडुक्यो विकुर्विताः,
स साधुर्महानुनावो जीवदयापालनार्थ तं मंडुकीसत्कं मार्ग त्यक्त्वा सकंटकमार्गे याति, तैः कंटकैश्च तस्य महोपसगों जातः, पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान्न परिब्रटः।
अथ तौ तस्य तृतीयां परीक्षां कुरुतः, तान्यां दिव्यमायया मनोहररूपलावण्योपेताः स्त्रियो विकर्षिताः, ताः स्त्रियस्तस्य साधोरणे नानाप्रकाराणि नृत्यादीनि हावन्नावान् नोगमाश्रनादीनि च कुर्वति, तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितं. पुनस्ताभ्यां नैमिनिकरूपं विधाय तस्मै साधचे प्रोक्तं, जो साधो पावां ज्ञानिनौ नैमित्तिको स्वः, अधुनापि तवायुबहु वर्तते, अतो यौवनवयसि किमर्थ तपः करोषि? नानाशृंगाररसादियुतान नोगान भुक्ष्व ? अधुनैवैवंविधं कांचनसदृशं शरीरं तपसा स्वया कथं शोष्यते ! एतन्न युक्तं, वृक्षवे
॥
For Private And Personal
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ए॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्वया चारित्रं ग्राह्यं तदा मुनिना प्रोक्तं यदि ममायुर्दीर्घमस्ति, तदाई बहुकालं चारित्रं पालयिष्यामि, धर्मे च करिष्यामि, शरीरं च मे तेन निर्मलं जविष्यति, किं च यौवनवयोविना निजवति वृहत् किं स्यात् ! शरीरे जर्जरीभूते सति क्रियातप आदि किमपि ननa. धन्यं मम ज्ञाग्यं, येन मे चारित्रोदयो जातः, एवं चतुर्जिः परीक्षाजिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवौ हृष्टौ श्रीजिनशासनस्य प्रशंसां चक्रतुः, इति ताभ्यां जैनधर्मिमुनिपरीक्षा कृता ॥
शिवशासने वृद्धतापसपरीक्षार्थं तौ देवौ चलितौ इतः पूर्वोक्तो जमदग्रिनामा वृइस्तापसस्तायां दृष्टः, नगरलोका अपि तस्य पार्श्वे समागत्य तत्सेवां प्रत्यदं कुर्वेति; तस्य मस्तके महती जटा वर्तते; अथ तौ देवौ तस्य परीक्षार्थी चटकचटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये प्रलयं कृत्वा स्थितौ एकदा चटकेन मनुष्यज्ञापया चटिकांप्रति कथितं, हे प्रिये ! हिमपर्वते गत्वा द्रुतमेवागमिष्यामि; तदा चटिकयोक्तं चेत्तत्रैव त्वं कयापि चटिकया सहासक्तः सन् तिष्टेस्तदादं किं कुर्वे ! अतो जवता न तत्र गंतव्यं तत् श्रुत्वा पुनश्चटके
For Private And Personal
(पृच्चावृण
॥ ए॥
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चावण
गौतम नोक्तं चेदई पश्चान्नागठामि तर्हि स्त्रीहत्यागोहत्यादिपातक मेऽस्तु, तथैव कृतघ्नविश्वासघात-
1 कपरनिंदकानां या गतिर्नवेत् सा मे गतिरस्तु; चटिकयोक्तमेतत्किंचिदप्यहं न मन्ये, परं ॥१॥ त्वं मयोक्तमेकं शपथं कुरु ? यथा मम प्रत्ययो नवेत. चटकेनोक्तं काय? तयोक्तं चेत्त्वं प
श्वात्रायासि तदाऽस्य महर्षेः पापं ते जवतु, इति शपथं कृत्वा त्वं याहि ? तत् श्रुत्वा जमदग्निः क्रुः सन् स्वकूर्चमध्यातचटकचटिकायुग्ममाकृष्य करे च धृत्वोवाच; अरे चटिके म. या किं पापं कृतं ? तद? चटिकयोक्तं दे करे ? त्वमात्मनः शास्त्रं विचारय ? उक्तं च-अ. पुत्रस्य गतिर्नास्ति । स्वर्गों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाइम समाचरेत् ॥ ॥१॥ तेन अपुत्रस्य गृहं शून्यमित्यादि. अतः कारणात् नो मुने त्वं क्रोधं संवर? स्वगृहं च याहि ? शषिणापि तच्चो मानितं.
अश्र स जमदग्नितापलो गृहे गत्वा बहुपुत्रीपितुः क्रोष्टिकनगराधिपतेजितशत्रोर्नुपस्य पार्श्वे समागत्यैकां कन्यां यथाच. एवं तं तापस चलचिनं तपोव्रताच्च भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः, अथ तापसयाचनानंतरं राज्ञोक्तं मम पुत्रीशतं व
॥ १० ॥
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
पक्षावृक्ष
ते, तन्मध्याद्या त्वां वांत तां गृहाण! तदा स शषिर्नुपस्यांतःपुरे गतः, तत्र सकलाः क- न्यास्तं तापस जटिलं ऽर्बलं असंस्कृतदेहं मलिनांगोपांगं च दृष्ट्वा तंप्रति श्रूत्कृतं चक्रुः, तदा कुपितेनर्षिगा ताः सर्वा अपि कन्याः कुजीकृताः, पश्चालितेन तेनैका नृपकन्या नृपप्रासादांगणे रममाणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदर्य तेनोक्तं त्वं मां वांगसि ? इत्युक्त्वा त. स्या दस्ते वीजपूरकफलं दत्वा तामुत्पाट्य स चलितः, शापनयनीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता; पश्चात्तेनर्षिणा नृपविनयतुष्टेन तप:प्रनावानाः सर्वा अपि कुजीनूताः कन्या: समीचीनाः कृताः, एवं तेन स्वकीय सर्वमपि तपो निष्कलीकृतं. अथ तेन सा कन्या निजाश्रमे स्थापिता, यौवनं प्राप्ता च परिणीता, रेणुकेति तस्या अन्तिधानं जातं, तया सह स विषयसुखानि भुनक्ति.
अकदा ऋतुकालसमये तस्यै जमदनिनोक्तं दे प्रियेऽद्यादं त्वांप्रत्येक वस्तु साधपित्वा दास्यामि, येन तव पुत्रोत्पतिर्नविष्यति, तदा रेणुकयोक्तं हे स्वामिन युष्मानिमत्रै वस्तु. नी साधयितव्ये, यत्रैकेन वस्तुना कृत्रियः पुत्रो हितीयेन च ब्राह्मणः पुत्रो मे जवेत; ताप
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
॥१२॥
सेनापि तथा कृतं, तस्तुक्ष्यं च रेणुकाग्रे मुक्तं. अथ रेणुकया तन्मध्यादेकमौषधं जग्धं, पञ्चावर तत्पन्नावतश्च तस्या महाशूरो महाप्रतापी च रामनामा पुत्रोऽनूत. अपरं चौषधं हस्तिनागपुरे स्वन्नगिन्यै अनंगसेनायै प्रहितं, तया च तदितं, तत्प्रनावेण च तस्या अपि कृतवी. र्यनामा पुत्रो जातः, इतः कश्चिदेको विद्याधरोऽतीसाररोगपीमितस्तस्मिन्नाश्रमे समागतः, रामेण तस्य परिचर्या कृता, ततो जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता, तेनापि सा साधिता, तत्पन्नावाच तस्याग्रे कोऽपि परश्वादिशस्त्रवारी स्थातुं न शक्रोति, अ. धैकदा सा रेणुका निजन्नगिन्या अनंगसेनाया मिलनार्थ हस्तिनागपुरेऽनंतवीर्यराज्ञो गृहे स. मागता, तां मनोज्ञरूपां दृष्ट्वाऽनतवीर्यः कामविह्वलो जातः, क्रमेण परस्परप्रीत्युनावनतोऽनंतवीर्येण सा भुक्ता. ततश्च जातगाया रेणुकायास्तत्रैवैकः पुत्रो जातः, अथान्यदा तत्पुत्रयुता रेणुका जमदमिना स्वाश्रमे समानीता. एतदकार्यतो जातक्रोधेन रामेणानंतवीर्यः परशुना ॥१२॥ हतः, तद् ज्ञात्वाऽनंतवीर्यपुत्रकीर्तिवीर्येण पितुर्वैरात्तदाश्रमे आगत्य जमदग्निर्हतः, तदा क्रु-8 न परशुरामेण कीर्तिवीर्यं हत्वा हस्तिनागपुरस्य राज्यं गृहीतं. इतः कीर्तिवीर्यस्य सगर्ना
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वनिता जयजीता ततो निर्गत्य वने तापसानामाश्रमे गता, तापसैरपि सा भूमिगृहे स्थापि ता. तत्र तस्याश्चतुर्दशस्वप्नसूचितः सुनूमनामा पुत्रो जातः, अथ परशुरामेल भ्रांत्या प्रांस्वा परशुप्रभावेण कत्रियान् मारयित्वा सप्तवारान् निःक्षत्रिणी पृथ्वी कृता, तेषां दंष्ट्रा निश्व स्थाको नृत्वा स्थापितः ।
tear परशुरामे नैमित्तिकः पृष्टो यन्मम मरणं कस्य दस्ताद्भविष्यतीति तदा नैमित्तिकेनोक्तं यस्य दृष्टाविमा दंष्ट्राः कैरेयीरूपा भविष्यति यश्च तां कैरेयीं जोश्यते स पुरुस्तव देता जविष्यतीति तदा परशुरामेण तं शत्रुं ज्ञातुमेका सत्रशाला स्थापिता, मुक्तश्व तत्र सत्रिदंष्टानृतः स्थालः सिंहासनोपरि, इतो वैताढ्यपर्वतवा सिमेघनादनामविद्याधरेको नैमित्तिकः पृष्टो यन्मम पुत्र्याः को वरो जविष्यति ? नैमित्तिकेनोक्तं सुनूमनामा चकी तव पुत्र्या वरो जविष्यति, तदा तेन विद्याधरेण सुनूमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता, तया सह सुखं भुंजानः स तत्रैव भूमिगृहे तिष्टति अथैकदा प्राप्तयौवनेन तेन निजमाता पृष्ठा दे मातः पृथ्वी किमेतावत्प्रमाणैव वर्त्तत ? तदा मात्रोक्तं दे पुत्र !
For Private And Personal
पृचावृ०
।। १३ ।।
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
॥१४॥
आवां तु शत्रुनयतोऽस्मिन् तापसाश्रमे जमिगृहमध्ये एव तिष्टावः, परशुरामेण तव पितरं परमवृष हत्वा हस्तिनापुरराज्यं गृहीतमस्ति. इत्यादिवृत्तांतं श्रुत्वा सुनूमः क्रुः सन् नूमिगृहानि सृत्य निजश्वसुरं मेघनादं सार्थे गृहीत्वा हस्तिनागपुरे परशुरामकारितायां सत्रशालायां समागतः, तत्र च तस्य दृष्टिपातात्तईष्ट्रातृतः स्थालः कैरेयीनुतः संजातः, सुनूमेन सा सर्वाथ पि कैरेयी नक्षिता, तद् ज्ञात्वा परशुरामेण चिंतितं नूनं मम हताऽयमेव, ततः परशुरामस्याज्ञया तत्सेवकास्तं हंतुं समागताः, परं मेघनादविद्याधरेण ते सर्वेऽपि पराजिताः, तहनांतं श्रुत्वा सक्रोधः परशुरामस्तत्र समागतः, परं तत्र सुनूमं दृष्ट्वा स प्रतापरहितो जातः, इतः सुनूमेन तं स्थालमुत्पाव्य परशुरामंप्रति क्षिप्तः, तत्कणं चक्ररूपोनूतः स स्थालः पर• शुरामस्य मस्तकमलुनात्.
एवं सुनूमश्चक्री जातः, ततो वैरं स्मृत्वा तेनैकविंशतिवारानिर्ब्राह्मणी पृथ्वी कृता. च- ॥१४॥ कादिरत्नबलेन तेन पट्खंमानि साधितानि; तथापि तस्य लोलोदधिः परां वृद्धिं प्राप; ततोऽसौ धातकीखंडस्पनरतक्षेत्रसाधनार्थ लवणसमुश्मध्ये सहस्रदेवाधिष्टितचर्मरत्नोपर्यारुह्य स
व
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
॥ १५ ॥
सैन्यः प्रस्थितः, इतः समुश्मध्ये मागें चर्माधिष्टायकानां मध्यादेकेन देवेन चिंतितमहं श्री- पावृण तोऽस्मि, अपरे च नवशतनवनवतिदेवा विद्यते, ततोऽहं कणमेतञ्चर्मरत्नं त्यक्त्वा विश्राम लनेयमिति विचिंत्य तेन तन्मुक्तं, नाविवशाळेपाणां सर्वेषामपि देवानां मनस्सु स एव विचारः प्रादुर्वृतः, ततस्ते सर्वेऽपि चर्मरत्नं त्यक्त्वा दूरीनूताः, तेन ससैन्यः सनूमः समुश्मध्ये) पतित्वा मृतः, लोनार्तध्यानवशाच सप्तमं नरकं गतः ॥ इति श्रीबृहत्खरतरगडे पाठकश्री. सुमतिसशिष्यैर्वाचनाचार्यमतिवईनगणिन्तिः कृता सुजूमचक्रवर्तिनः कथा समाप्ता, समातः प्रथमोऽयं प्रश्नः ॥ अथ हितीयप्रश्नस्योत्तरं कथयति
माया-तवसंयमदायर । पश्न जहन किवातू य ॥ गुरुवयगर निचं । मरिनं देवेसु सो जाय ॥ १७॥ व्याख्या-हे गौतम ! यः पुमान् तपसि संयमे दाने च रक्तो ल-) वति, पुनः प्रकृत्या नश्कः, पुनर्यः कृपालुः, पुनर्गुरुवचने यो नित्यं रक्तः, स जीवो मृत्वा ॥ १५ ॥ नित्यं देवेषून्पद्यते ॥ १ ॥ यथा प्रानंदश्रावका, तस्य कथा चेवं, तथाहि-वाणिज्यनामे जितशत्रुराजा राज्यं करोति, तत्रानंदनामैको गृहस्थी वसति, तस्य शिवानंदेति स्त्री वर्नते, त
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स्य गृहे सुवर्णस्य द्वादशकोटयः संति, दशसहस्रगोप्रमाणानि चत्वारि गोकुलानि वर्तते, त ग्रामादीशान कोणे कोल्लाकनामा सन्निवेशोऽस्ति; तत्र च बहव आनंदस्य संबंधिनो वसंत; श्रथैकदा तत्र तपलाशवने श्रीवीरः समवसृतः, तदा जितशत्रुराजा श्रानंदश्च तत्र प्रभुं वंदितुं समागतौ वंदित्वा चोचितस्थाने समुपविष्टौ तत्र श्रीवीरस्य देशनां श्रुत्वाऽानंदेन श्रास्य Saranपूर्वकं वकत्रतं गृहीतं, परिग्रहस्य चैवंविधं परिमाणं कृतं द्वादशस्वर्णकोटयो धनं, चत्वारि गोकुलानि, पंचशतदलानि, पंचशतशकटानि देशांतरव्यापारार्थी, पंचशतशक
गृहकार्य, मधुयष्टिदंतधावनं, शतपाकसदस्रपाक तैलेऽन्यंगनार्थ, अन्येषां नियमः, सुगंधव्यचूर्ण मुद्दर्त्तनार्थं, अन्येषां नियमः, अष्टौ पानीयस्य लघुघटका स्नानार्थ, अन्येषां नियमः, श्वेतपट्टकुलयुग्मपरिधानमन्येषां च नियमः, चंदनागुरुकुंकुम कर्पूराश्च विलेपनार्थमन्येषां च नियमः, अगर सैल्हारसधूपे अन्येषां च नियमः, घृतपूरखं खर्जकानि पक्वान्ननोजने, श्रन्येषां च नियमः, शक्षादिनिष्पन्नं पेयं कैरेयी च अन्येषां नियमः, सुगंधकलमशालिं विnistered नियम:, मात्रमुङ्गकलापंविनाऽन्यधान्यस्य नियमः; शरत्काल निष्पन्नं घृतं वि
For Private And Personal
पृष्ठावृ०
- ॥ १६ ॥
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १७ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नाऽन्यस्य नियमः, वास्तुकं संमकिं पल्येकं विनाऽन्यशाकस्य नियमः, आकाशसत्कं पानीयं विनाऽन्यस्य नियमः, एलालबंग कंको लकर्पूर जातिफलैर्मिश्रितं तांबूलं विनाऽन्यस्य नियमः, गृह सकवस्तूनि विनाऽन्येषां नियमः, अन्यतीर्थिकैः परिगृहीतं जिनबिंबं न नमस्करोमि एवं द्वादशवतादिनियमं गृहीत्वा श्रीवीरं च वंदित्वा स निजगृहे गतः, ततः शिवानंदापि श्रीवीरप्रभुसमीपे गत्वा प्रभुं च वंदित्वा शुरुभावैः श्रावकधर्मत्रतं गृहीत्वा गृदे समागत्य स्वव्रतं पा यति कदानंदेनैकादशप्रतिमाराधनार्थे मनसि मनोरथः कृतः, ततस्तेन कोल्लाकग्रा पौधशाला कारिता, पश्चादृधपुत्रंप्रति निजकुटुंबजारं समर्प्य स्वजनांश्च मेलयित्वा - नपानादिकं च जोजयित्वा स्वयं पौषधशालायामेकादशश्राद्धप्रतिमा अंगीचक्रे एवं प्रतिमा वदन सन् सोऽतीवर्वजो जातः, धर्मजागरिकां कुर्वतस्तस्याऽनशनस्य मनोरथो जातः, पश्वात्संलेखनां कृत्वा तेनाऽनशनं गृहीतं, तदा च तस्याऽवधिज्ञानं समुत्पन्नं श्रस्मिन् समये तत्र श्री वीरः समवसृतः, तदा श्रीगौतमः पारणार्थं तन्नगरमध्ये गतः, आहारमादाय पश्चाइलितेन गौतमेन बहवो जना गर्छतो दृष्टाः, पृष्टाश्व जो यूयं क्व गंतुमनसः स्थ? तैरुक्तं, को
For Private And Personal
पृछात्र
॥ १७ ॥
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पत्रावृ०
॥ १७
गौतमलाकग्रामे आनंदाईनाऽनशनं गृहीनमस्ति, तइंदनार्थं च वयं यामः, तत् श्रुत्वा श्रीगौत-
मोऽपि तं वंदापयितं तत्र गतः, आगवत श्रीगौतमं दृष्टाहानंदो हृष्टो वंदनां कृत्वा तं पप्रच्च, नो गौतम! किं गृहस्थस्याऽधिज्ञानं समुत्पद्यते ? गौतमः प्राह नत्पद्यते. आनंदेनोक्तं ताई मम युष्मत्प्रसादादवधिज्ञानं समुत्पन्नमस्ति, तेनादं चतुर्दिक्षु पंचशतयोजनानि समयमध्ये पश्यामि, कम्य च सौधर्म यावदधश्च प्रश्रमपृश्वीलोलुचनरकावासं यावच्च पश्यामि, तदा गौतमेनोक्तं नो आनंद गृहस्थस्य ज्ञानमेतावत्प्रमाणं नोत्पद्यते, तेन त्वं मिथ्यादुष्कृतं देदि? आनंद उवाच नो गौतम! किं सत्यवादिना मिथ्यादुष्कृतं दीयते ? वा असत्यवादिना? गौतम अाह दे आनंद असत्यवादिनैव तावन्मिथ्यापुष्कृत देयं. आनंदः प्राह तहि नवनिरेव मिथ्यापुष्कृतं देयं. तत् श्रुत्वा गौतमः सर्शको जातः, ननाय च ततः श्रीवीरस्यांतिके समागतः, नक्तपानमालोच्य स्वामिनंप्रति स पृष्टवान, दे नगवन्! आनंदः सत्यवादी किंवा- ई? जगवतोक्तं नो गौतम! आनंद एव सत्यवादी, अतस्त्वं तत्रानंदपावें गत्वा मिथ्याकृतं देहि ? तदा गौतमेनागत्य तस्मै मिथ्याऽष्कृतं दत्वा प्रोक्तं नो आनंद नगवता त्वं स.
॥ १० ॥
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम- त्यवादो प्रोक्तोऽसि, अतोऽहं ते मिथ्यापुष्कृतं ददामि. मया यदा तहिषये स्वामी पृष्टस्तदा पहावृण
Yo तेनोक्तं यदानेदेनोक्तं तत्सर्वमपि स पश्यति, अपानंदोऽनशनं विधाय समाधिना स्वायुः पूर ॥१५॥ीकृत्य सौधर्मदेवलोकेऽरुणानविमाने देवो जातः॥ इति श्रीखरतर प्रानंदस्य कयास
माता ॥ इति हितीयः प्रश्नः ॥ अय तृतीयचतुर्थप्रभोत्तरमाह
--कजळ जो सेव । मिने कजे कए वि संचय ॥ कूरो गूढमश्च । तिरिन सो होइ मरिकगं ॥ १५ ॥ व्याख्या-पः पुमान् आत्मनोऽ मित्रं सेवते, कार्य सूते सति च मित्रं संत्यजति, उपलकणान्मित्रं दुःखयति, मित्रस्य चाऽशुनं वदति, पुनर्यः पुमान क्रूरो नवति, तया यो गूढमतिरादात्मनो गुह्यं मित्रस्याग्रेन प्रकाशयति, स पुमान् मृत्वा तियग्नवति, तिर्यक्तूत्पद्यते, यथाऽशोकदनकुमासे मित्रशेनं मायां च कृत्वा विमलवाहनस्य कु. लगुरोईस्ती जातः ॥ १७ ॥ तना- माय-अजवमहवजुनो। अकोहणो दोसवजि ॥१५॥
दाई ॥ नयसाहुगुणेसु ठिन । मरिचं सो माणुसो होश ॥ २० ॥ व्याख्या-यः पुमान - सरलचिनो नवति, पुनर्निरदकारी जवति, पुनरक्रोधो नवति, पुनर्दोषवर्जितो नवति, पुनर्यः
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतमः
पञ्चावण
॥ २० ॥
सुपात्रे दानं ददाति, पुनर्यो न्यायवान जाति, यश्च साधूनां गुणोत्कोननं करोति, स जीवो मृत्वा मनुष्यो नवति, या सागरचंकुमारः पूर्वोक्तगुणैर्युतो मृत्वा प्रश्रमकुलकरो विमलवाहननामा जातः ॥ २० ॥ अथ तयोः संबंधमाद
महाविदेहे अपराजितानात्री नगरी वन ते, तत्र चेशानचंशे नामा राजा राज्यं करो. ति, तत्रैव चंदनदासानिधानः श्रेष्टी वसति, तस्य पुत्रः सागरचंज्ञान्निधानः परमगुणवान् सरलो निर्मलाचारश्च वर्नते, तस्यैकं मित्रं अशोकदत्तनामासीत्, परं स मायावी कपटी च वर्तते, सोऽपि तत्रैव वसति. एकदा वसंतमासे राजा क्रीडार्थ वनमध्ये गतः, सर्वे नगरवासिनो लोका अप्यास्ताः संतस्तत्र गताः, सागरचंज्ञऽशोकदत्तौ धौ सुहृदावपि तत्र वने गती, राजा तत्र स्वपरिवारपरिवृतः क्रीमति, एवमन्ये ऽपि सर्वे जनाः क्रीमंति. इतः सागरचं. देण 'मां रक रद' इति कस्याप्यानशब्दो दूरतः श्रुतः, तदा स जातकृपः खमं गृहीत्वै.
जानकपः खगहीत्वैः काकी तब्दानुसारेण ततश्चलितः, तत्र गतेन तेन पूर्णनश्रेष्टिनः प्रियदर्शनान्निधाना कन्या चौरैरपहीयमाणा दृष्टा, तदा सागरचंदेश निजपराक्रमेण चौरेभ्यः सा मोचिता. ततः साग
॥ ३० ॥
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पृलावृण
गौतम
1 ॥१॥
रचंशयाः सर्वेऽपि लोका निजनिजगृहे समागताः ।
अप्रैकदा तस्य पित्रा चंदनदासेन सागरचंशयोक्तं दे पुत्र! त्वमेतस्य कुमित्रस्याऽशोर कदत्तस्य संगतिं त्यज? श्रीजिनधर्म च पालय ? तत् श्रुत्वा सागरचं कथयति, नो तात! यस्मिन् कार्ये लज्जा समागवति तत्कार्यमहं न करिष्यामि, एवं विधेन पुत्रवचनेन पिता. व हृष्टः, तस्मिन्नवसरे पूर्णनश्श्रेष्टी निजपुत्रीरक्षणतः सागरचं निजपरमोपकारिणं विज्ञाय तस्मै तो निजां प्रियदर्शनालियां कन्यां ददौ, सागरचंणापि महोत्सवपूर्वकं सा परिणी. ता, तया सह च स विषयसुखानि भुंके.
अप्रैकदा सागरचंः कार्यार्थ कस्मिंश्चिद्ग्रामे गतोऽनूत, तावताऽशोकदत्तस्तस्य गृहे समागत्य मायां च कृत्वा नोगार्थ प्रियदर्शनांप्रति प्रार्थितवान. तत् श्रुत्वा सकोपया प्रियदर्शनया स गृहानिष्कासितः, इतस्तावत्सागरचंशेऽशोकदत्तं मार्गे मिलितः, तदा तेन दुष्टेना ऽशोकदत्तेन सागरचंशयाऽमत्यवचनेनाऽशुनं तवृहिणीस्वरूपं प्रोक्तं. तदा सागरचंण स्व. मनसि चिंतितं ध्रुवं प्रियदर्शनायामेतदकार्य न संनवति, अयमेवाऽसत्यवक्ता. अथ सागरचं
॥१॥
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचावल
गौतम- शे निजगृहे समागतस्तदा तया स्त्रिया निजस्वामिनोऽग्रे सवों वृनांतो निवेदितः, तत् श्रुत्वा
तेन विचारितं नूनमियं शीलवती सत्येव. क्रमेण चतुर्भे वयसि तौ दंपती सप्तक्षेत्रेषु धनं व्य॥ २२ ॥ यीकृत्य मृत्वा जंबूदीपस्य दाक्षिणात्ये नरत गंगासिंधुनद्योर्मध्यप्रदेशे तृतीयारकस्यांते प.
त्योपमस्याप्टमन्नागे नवशतधनुःप्रमाणदेही परस्परमधिकस्नेहवंतौ युगलिनी जाती, तत्र क
धुमास्तयोवाहितानि पूरयति, अब स मायायुतोऽशोकदत्तोऽपि मृत्वा तस्मित्रेव वने चतु* देती हस्ती तयोर्युगलिनोर्वाहनरूपो जातः, एवं मायया तस्याऽशोकदनस्य तिर्यक्त्वमनूत.
॥ इति श्रीखरतर० सामरअशोकदनकमा समाप्ता ॥ इति तृतीयचतुर्थों प्रभो ॥ अथ पंचमपष्टप्रश्नोत्तरमाद
गौतमः पृथति हे जगवन ! स्त्री मृत्वा पुरुषः, पुरुषश्च मृत्वा स्त्री कश्र नवति ? नग. वानुवाच- माया-संतुठा सुविलिया । अजवजुना य जा गिरा निझं ॥ सञ्चं जप
महिला । सा पुरिसो हो। मरिक ॥ १॥ व्याख्या-या स्त्री संतोषिणी जवति, सु. विनीता नवति, सरलचिना च स्थिरस्वन्नावा नवति, पुनर्या स्त्री नित्यं सत्यं ब्रूने, सा म.
॥
२२॥
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ २३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गाथा - जो
वा पुरुष जयति यया नागिला मृत्वा पद्मश्रेष्टिरूपा जाता ॥ २१ ॥ चलो जावो | मायाकामेहिं वंचए सयणं ॥ न कस्स य विसो । सो पुरिसो महिलिया हो || २२ || व्याख्या - यः पुरुषश्च पलस्वभावः शठजाव इति मूर्खः कदाग्रही च पुनर्मायाकूटकपटैः कृत्वा स्वजनं वचयति, न च कस्यापि विश्वस्तोऽहिश्वासघातकरः, स पुरुगे मृत्वा स्त्री जवति, यथा नागिलो मृत्वा पद्मश्रेष्टिमः स्त्री पद्मिनी जाता ॥ २२ ॥ त योः कयानकमr प्रोच्यते
स्वस्तिमत्यां नगर्यो नयसारनामा राजा राज्यं करोति, तत्रैव पद्मनामा श्रेष्टी वसति, स च सत्यवाकू संतोषवानस्ति, तस्य जाय पद्मिन्यनिधाना वर्त्तते सा रूपवती परं मुखे रोगयुता काहलस्वरा सत्यवादिनी मायाविनी च वर्त्तते श्रेष्टिना तस्या रोगापनयनार्थ बदव उपचाराः कृताः, परं तस्याः समाधिर्न जाता, तदा सा मायया निजनर्त्तारं कथयति यत्वं factni ai aaाहय ? तदा श्रेष्टी वक्ति मम मनसि संतोषो वर्तते, अत इमां वार्त्ता त्वं माद? कदास श्रेष्टी जीर्णोद्याने देहचिंतार्थं गतः, तत्र मेघवृष्ट्या धूली प्रकालन
For Private And Personal
पृचावृ०
॥ २३ ॥
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ २४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तो धननिधानमेकं प्रकटीनूतं श्रेष्टिना तद् दृष्ट्वापि न गृहीतं तथैव तन्निधानं तत्र मुक्तवा स स्वगृहे समायातः ।
इतस्तत्र स्थितेन केनापि राजपुरुषेण तत्सर्वं विलोक्य राजसजायामागत्य राजा विइतः, जो महाराज ! पद्मश्रेष्टी वनमध्ये निधानं दृष्ट्वा तत्रैव च तन्निधानं स्थापयित्वा स्वगृहे समागतोऽस्ति, निशायां च स तन्निधानं स्वगृदे समानयिष्यति तदा राज्ञोक्तं जो पुरु
तत्रैव वने याहि ? सावधानतया च श्रेष्टिनः सर्व कृत्यं पश्य ? अथ स राजपुरुषः प्रair स्थितः परं निशायामपि श्रेष्ट तस्मिन वने न समागतः, तस्यां दिश्यपि स न समायातः, अथ प्रातः पुनरपि तेन पुरुषेणागत्य राजा विज्ञप्तः, जो स्वामिन् स श्रेष्टी नि शायामपि तत्र नागतः, तत् श्रुत्वा विस्मितेन राज्ञा तं श्रेष्टिनमाकार्य कथितं, जो श्रेष्टि गतदिवसे त्वया निधिः कथं न गृहीतः ? श्रेष्टिनोक्तं नो राजन् मम पार्श्वे संतोषाख्योऽकयो निर्वर्त्तते तस्य तछ्चनेन रंजितेन राज्ञा तं लोनरदितं विज्ञाय नगरमध्ये महान् श्रेष्टी संस्थापितः, एवं स सुखेन तिष्टति अथैकदा तत्र वने कश्विदेकः श्रुतकेवली समवसृतः,
For Private And Personal
पृतावृ०
॥ २४ ॥
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
1 ॥ २५॥
तस्य वंदना पद्मश्रेष्टिसहितो राजा तत्र गतः, तं वंदित्वा च तस्माधर्मः श्रुतः, अथ पद्म- पञ्चावर श्रेष्टयुताय गुरुं पृष्टवान् दे मुने! मम संतोषः केन कर्मणोत्पन्नः ? तत्रैव मम नार्यापि का. इलस्वरा कयं संजाता? तदा गुरुस्तयोः पूर्वनवं कश्रयति
अस्मिन्नेव नगरे केनचिन्मित्रेण निजचपलस्त्रीनयात्पुत्रमापृय निजमित्रनागाजियश्रे. टिनो गृहे तस्य पत्नी नागिलां साहीकृत्य निजस्वर्णस्थापनिका मुक्ता, स्वयं च धनमुपार्ज. यितुं देशांतरं गतः, ततो धनमुशर्ण्य पश्चादागबन स मार्गे चौरैर्मारितः, तत्कलत्रपुत्राच्यामिमां वानी श्रुधा महान शोकः कृतः, ततः किय दिवसानंतरं तान्यां नागश्रेष्टिसमीपे निजा स्वर्गस्थापनिका मागिता, तदा तेन श्रेष्टिनोक्तं कस्य सन्नीपे मुक्ता केन गृहीता, केनर दत्ता, कः साक्षी, अहं किमपि न जानामि, तदा तान्यां राज्ञोऽग्रे स वृत्तांतः कथितः, राजा तं श्रेटिनमाकार्य कश्रितवान, लो श्रेष्टिन तव गृहे या एतयोः स्थापनिका मुक्तास्ति, ता- ॥॥ मेतान्यां प्रति प्रयच ? तदा तेनोक्तं न कापि मम गृहे तयोः स्यापनिका, तदा राज्ञा तान्यां प्रोक्तं एतदृत्नांतस्य कमपि साक्षिणं समानयतं ? तदा तत्पुत्रेणोक्तं अस्योदंतस्य साहिल
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम-:
॥ २६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
येनार्या नागिला विद्यते, तां विनाऽन्यः कोऽपि साक्षी नास्ति तदा राज्ञा नागिलामाहूयोक्तं त्वं सत्यां वाणीं वद ? एतत्स्थापनिका तव जर्तुः पार्श्वे मुक्तास्ति न वा ? तदा नागिलया चिंतितमथ मया किं क्रियते ? इतस्तदिनी इतश्व व्याघ्रः अथ प्रांते तथा राज्ञोऽग्रे सत्यं प्रोक्तं, तदा राजा तस्याः सत्यवचनेन हृष्टः सन् तां वस्त्राभूषणादिभिः सन्मानयामास, तस्याः प्रार्थना च श्रेष्टिनमपि मुक्तवान् एवं नगरस्त्रीणां मध्ये नागिला सत्यवादिनी प्रसिद्ध जाता. कदा नागष्टिनो गृहे मुनिरेकः समागतः तं नागिला जक्तपानं दत्वा शुनं कर्मोंपार्जयामास ततः क्रमेण सा मृत्वा शुनकर्मोदयतस्त्वं पद्मनामा श्रेष्टी जातः, नागश्रेष्टी च मायया मृत्वा तवेयं ज्ञाय पद्मिनी जाता, कूटवचन जल्पनतः सा मुखरोगिली काहलस्वरा च संजाता, एवं निजपूर्वजवं श्रुत्वा वैराग्यवंतौ तौ छावपि जातो, दीक्षां लावा धर्म च कृत्वा गृहीतानशनौ कर्माष्टकं त्रोटयित्वा शिवं गतौ प्रतोऽन्यजनैरपि मृषावचनं न वव्यं, माया च न कर्त्तव्या ॥ इति पद्मश्रेष्टिपद्मिन्योः कथा || अथ श्रीगोतमः सप्तमं प्र
पृच्छति
For Private And Personal
पृचावृ०
॥ २६ ॥
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम- हे जगवन् केन कर्मणा नपुंसकत्व जायते ? श्रीवीरः प्राह-गाथा-आसं वसहं पसु वा ई पहावृण
1 । जो निलंठियं इह करे३ ॥ सो सवंगनिहीणो । नपुंसन दो लोगंमि ॥ २३ ॥ व्याख्या॥ २ ॥ यः पुमान् अश्वं तुरगं वृषनं गगादिपशुं वा निलंउनीकुरुते, अर्थाने गलकंबलं दिनत्ति
तेषां श्रोत्रादि निष्कासयति, हिंसां च करोति स जीवः सर्वांगैनो नवति, नपुंसकत्वं च र प्राप्नोति; या गोत्रालो मदापातकित्वानपुंसकत्वं प्राप्तः, तस्य गोत्रासस्य संबंधमाद-व
शिकूमामे मित्रप्रनो राजा राज्यं करोति, तस्य राज्ञः पट्टराझी श्रीदेव्यनिधानाऽस्ति. एकदा तत्रैव ग्रामे श्रीवईमानप्रभुः समवसृतः, नव्यानां पुरतश्च तेन देशना विहिता, तां श्रुस्वा सकलापि पर्षत्सहर्षा संजाता. अन देशनानंतरं प्रनोः प्रश्रमः शिष्यः श्रीगौतमः सप्तहस्तप्रमाणदेदो महालब्धिमान् घटतपःपारणके प्रनोरादेशं गृहीत्वा पात्रकं प्रतिलिख्य गो. वर्यावसरे तस्मिन वणिक्माममध्ये प्राप्तः, इतस्तेन कश्चित्पुरुषो राजपुरुषैर्वेष्टितो गाढवंध- ॥२७॥ निगस्तिो दृष्टः, तस्य हस्तौ पादौ च येदितावास्तां, अतःकारणात् स महाखितश्चतुष्पअमध्ये पतित पासीत. एवं तन्महापापफलं ज्ञात्वा वैराग्ययुतः श्रीगौतमो नितां गृहीत्वा
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ २८ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पश्चादित्वा श्रीवीरप्रनोरंतिके समागत्य ईर्यापथिकों च प्रतिक्रम्य नक्तपानमालोच्य पप्रछ, हे जगवन् केन कर्मणायं पुरुषो महादुःखी संजातः ? तदा श्रीवीरप्रभुराह जो गौतम ! त्वमेतस्य पूर्वजः शृणु ?
हस्तिनागपुरे सुनंदा नामा राजानूत्, तस्य ग्राममध्ये चैको गोवाटक आसीत्, तस्मि न वाटके संध्यासमये गावः सुखेन तिष्टंति, तस्मिन् वाटके जीमानिवस्यैकस्य पुरुषस्योपलानाम्नी जाय वर्त्तते, तस्या गोत्रासनामा च पुत्रोऽस्ति स च पुष्टधीनिर्देयः पापी जीauraकोsस्ति. एकदा स रात्रौ लोके सुप्ते सति गृहादुाय दस्तमध्ये च कर्त्रिकां गृहीत्वा गोवाट गत्वा गवां पुछकर्णनक्रौष्ठ जीह्वादि बेदयामास एवं स पंचशतवर्षायुः प्रपाब्य त महापातकान्मृत्वा द्वितीये नरके नारकी जातः, यतः — घोमावलद समारीया । कीधा जीवविलास || पुण्यविगो जीव ते । पामे नरकनिवास || १ || अथ स गोत्रासजीवोनरकस्य दुःखानि भुक्त्वाऽस्मिन्नगरे सुन श्रेष्टिनो गृहे सुमित्रानिधनार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः, सासुमित्रा मृतवत्सत्वेन तं पुत्रं जातमात्रमुकरे प्रक्षिप्य पुनर्गृहीत्वा तस्य पुत्रस्य
For Private And Personal
पृत्रावृ०
॥ २८ ॥
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चावृण
॥ ए
ननित इति नाम ददौ, क्रमेण च स युवा जातः । ___अकदा तस्य पिता सुलश्रेष्टी धनार्य कयायकैः प्रवदणं नत्वा ससुश्मध्ये चचाल. कर्मवशाहायुवेगेन तत्प्रवहणं नम्र, ततः सुनश्रेष्टी मृत्वा देवत्वं प्राप्तः, तं वृत्तांतं श्रुत्वा सुमित्रा शोकसंतापाकुला मृता. अथ तमुधितं पुत्रं महापापिनमतीवराचारिणं विज्ञाय कुटुंबिनो गृदानिष्कासयामासुः, क्रमेण स सप्तव्यसनमेवी महानिर्थकारी जातः, अश्र तत्रैव नगरे काचिदतिशयरूपवती कामध्वजान्निधा वेश्या राज्ञोऽतीवबल्लना वर्तते, सा सर्वदेशनाषाविचकणा राक्षश्च स्नेहपात्रमासीत. एकदा स नप्रितस्तस्याः सद्मनि प्रविष्टः, राझो जनैश्च तं तत्र तथा प्रविष्टं दृष्ट्वा गृहांतर्गत्वा बध्वा च तं राज्ञोऽग्रे समानीय दर्शितः, राझ आदेशाच महाविनापूर्वकं स व्यापादितः, एवं स मृत्वा रत्नप्रनायां नारकी बन्नूव, नरकाच व्युत्वाऽयं स नपुंसको जातोऽस्ति. अतः कारणाजनैनिलाग्नकर्म नैव कर्तव्यं. ॥ इति गोत्रासका, सप्तमः प्रश्नश्च. अथाष्टमप्रभोत्तरं कथयत्ति
--जो मारेइ निद्दयमणो । परलोयं नेव मन्नए किंचि ॥ अश्सकलेसकम्मो । अ
॥ २॥
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम-:
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पाऊसो नवे पुरिसो ॥ २४ ॥ व्याख्या - यः पुरुषो निर्दयः सन् जीवान् मारयति, किंचित्रलोकं च न मन्यते, अतिसंक्लेशं करोति, स जीवो मृत्वाऽल्पायुर्जवति, शिलकुमारयज्ञदत्तवत् || २४ || तयोः संबंधमाह-उज्जयिन्यां नगर्यां समुइदत्तः श्रेष्टी वसति, तस्य धारिएनिधा जार्या वर्त्तते तस्याः पुत्र शिवकुमारनामाऽस्ति, यज्ञदत्तानिवचैकः कर्मकरोऽस्ति, अथैकदा स समुझतो रोगवशान्मृतः, शिवकुमारपुत्रेण च तस्य स्वपितुर्मृत्युकार्यं कृतं. अ कर्मवशात्सा धारिणी तेन यज्ञदत्तकर्मकरेण सह लग्ना, ततश्च लोकमध्ये तस्या महत्यवहीलना जाता, अश्र शिवकुमारस्तां विरुक्षं वार्त्ता लोकेन्यो ज्ञात्वा निजमातरं निवारयति. तदा तथा दुराचारिण्या घारिण्या रात्रावेकांते यज्ञवतंप्रति पुत्रस्य तचेष्टितं ज्ञापितं कथितं च ममायं पुत्रो यथा सूर्यः कुमुदवनं, नदीप्रवाहो निजमृत्तिकातटं, दावानलो वनं च, तथाऽयं शिवकुमारस्वां मां च व्यापदयिष्यति श्रतः केनाप्युपायेन त्वं शिवकुमारं मारय ? तदा यज्ञदत्तः कथयति हे धारिणि श्रयं शिवकुमारो मम स्वामी तव च पुत्रः, अतः कथं स व्यापायते ? एतत्प्रसादादेवाई सुखी जातः, अतः कारणात्तस्य घातकरणोनवं
॥ ३० ॥
For Private And Personal
पृछा
॥ ३० ॥
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ३१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
"
जगन्नियं स्वामिशेदरूपं महापातकं कथं मया क्रियते ? तदा धारिण्या पुनः प्रोक्तं, जो मूढ एनं शिवकुमारं त्वं मारयैव, तन्मृत्युत एवाडावयोः सुखं भविष्यति, तदा यज्ञदत्तेनापि तन्मारण मंगीकृतं. अथैकदा धारिण्या पुत्रंप्रत्येवमुक्तं जो पुत्र त्वया कस्यापि विश्वासो न कर्त्तव्यः कश्चिदपि त्वां हनिष्यति, पुत्रेणोक्तं हे मातर्वरं प्रयैकदा तथा डुष्टया पुत्रंप्रति कथि तं हे पुत्र गोपाल मनोवर्ग समीचीनं न चारयति न च रक्षति, अतस्त्वं गोवर्ग चारय ? करे शस्त्रं गृहीत्वा गोपालेन सह वनं याहि ? यज्ञदत्तमपि सार्थे गृह्णीयाः, एवं मातुराइया स शिवकुमारो गोपालसमीपे गत्वा सबै वृत्तांतं तस्मै निवेदयित्वा कथयामास, यत्त्वयाऽहमस्माकणीयः, अथ गोपालेन तत्र हे शय्ये विहिते, तयोरुपरि संध्यायामागत्य छापि सुप्तौ, घटिकानंतरं शिवकुमारो निजशय्यां वस्त्रे सानाद्योष्ठाय च गवां समूहमध्ये ग त्वा स्थितः, तदनंतर यज्ञदनः मन्नन्नतया निजशय्याया नचाय शिवकुमारस्य शय्योपरि खऊपहारं दत्तवान् तदा शिवकुमारस्तत्रागत्य यज्ञदत्तं खंजन व्यापादितवान् ततः शिवकुमा रेल चौर चौर इति मुखेनोक्त्वा कथितं चौरेणायं यज्ञदत्तो मारित इति
For Private And Personal
पृछावृण
॥ ३१ ॥
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
॥ ३२ ॥
अश्य प्रातर्यदा यज्ञदत्तो निजगृहे समायातस्तदा तन्मात्रा पृटं रे पुत्र! यज्ञदतः का- पावर स्ति ? कथं स नातायातः ? पुत्रेणोक्तं स मम पृष्टे समायाति; अथ शिवकुमारो निजमनसिर चिंतयति अहो ! कर्मविपाकः कीदृशोऽस्ति ! मातापि स्वार्थवशतो निजपुत्रं मारयितुमिच
नि, अश्र यदा रात्रौ स निशलुर्जातस्तदा तन्मात्रा तस्य खजो निष्कास्य दृष्टः, तं रुधिरलि. र तं दृष्ट्वा तया चिंतितं नूनमनेन यज्ञदनो मारितः, अत एनं मारयामीति विचिंत्य तया ते
नैव खन निजपुत्रो हतः, स वृत्तांतस्तत्रस्थया शिवकुमारधाच्या दृष्टः, तदा क्रोधातुरया तया मुशलेन धारिणी इता, धारिण्यापि च सा चपेटया हता, एवं ते चत्वारोऽपि जीवा निदयत्वान्मदापातकयोगान्मृत्वा दु:खिनः संतोऽपायुष्का जाताः परस्मिन् नवे. अतो नव्यजीवैर्जीववधो नै कार्यः ॥ इति श्रीगौतमपञ्चायामप्टमः प्रश्नः ॥ अथ नवमप्रभोत्तरमाद
गापा–मारे जो न जीवे । दयावरो अन्नयदानसंतुठो ॥ दीहाळ सो पुरिसो । गोय- ॥ ३ ॥ मनपिन न संदेहो ॥ २५ ॥ व्याख्या-यो जीवान मारयति यश्च दयावान नवति, पुनयोऽत्तयदानं दत्वा मंतुष्टो नवनि, स जीवो मृत्वा परनवे संपूर्णायुनवेत; हे गौतम ! तहि
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पक्षावृत
॥ ३३ ॥
E
पये व संदं मा कृयाः ॥ ३५॥ एवंविधः पुरुषो दामनकबद्दीर्घायुवति. तद्यथा--राजगृ- हनगरे जितशत्रुनामा राजा राजते, तस्य जयश्रीनानी राजी विद्यते; तत्र मणिकारः श्रे ष्टी, तस्य च सुयशानाम्नी पत्नी. तयोः पुत्रो दामनकाख्योऽनूत. स यदाष्टवार्षिको जात.
स्तदा तस्य पितरौ मृतौ; दारिद्यनावात्स दामनको नगरमध्ये धनिनां गृहेषु निकावृत्तिं कर राति; अप्रैकदा ौ मुनी सागरपोताख्यवृष्टिनो गृहे आहारार्थ प्रविष्टौ, आहारं च गृही.
त्वा यदा तो बहिः समागतो, तदा तान्यां स निकाचरो बालकस्तस्य धारि स्थितो दृष्टः, तं दृष्ट्वैकेन मुनिनोक्तं हितीय मुनिप्रति, नो मुने! नूनमयं बालोऽस्य गृहस्य स्वामो नवि. ष्यति. अग्र गवादस्यितेन गृहस्वामिना श्रेष्टिना तत्सर्वमाकारीतं. तेन च स वजाहत इव संजातः, चिंतितं च तेन अहो मयाऽनेकैः कष्टैर्मायावीनूयाऽयं विनव नपार्जितोऽस्ति, त. स्य विनवस्य चाय रंकः स्वामी नविष्यति, गुरुवचनमप्यन्यथा नैव नवेत, अत एनं शि. शुं केनाप्युपायेनाहं मारयामि तदा वरं.
इति विचार्य स सागरपोतः श्रेटी तं मुग्धं बालकं मोदकादिन्तिः प्रलोच्य चांमालपा.
॥ ३३ ॥
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम.
पावण
।। ३४|
टके पिंगलाख्यचांडालस्य गृहे मुक्तवान, पश्चात्स स्वयमपि तस्य चांमालस्य गृहे गतः,
त त्र गत्वा तेन तं चांझालंप्रत्युक्तमदं तुभ्यं मुज्ञपंचकं दास्ये, त्वमेनं शिशुं शीघं दत्वा मां दर्शये ? इत्युक्त्वा स निजगृहं गतः, अथ स मातंगस्तं बालकं सुरूपं वीक्ष्य करणापरोऽनू. त. ततोऽसौ चिंतयामास यदनेन शिशुनापि सागरपोतस्य कोऽपराधः कृतो नविष्यति ? - व्यलोन्नतो मयापीहक् कर्म नोचितं का, अतो मयाऽस्मै वालाय जीवितदानमेव देयं. इति विचार्य स चांडालः ककिया तस्थ शिशोः कनिष्टांगुली बित्वा तंप्रन्युवाच नो बाल अश्र त्वमितो पुतं पलायस्व यदि जीवितं वांवसि, अन्यथा त्वामनया कत्रिकयाऽहं व्यापादयिष्यामि. तत् श्रुत्वा वाताहतद्रुम श्व कंपमानांगः स ततः पलाय्य यस्मिन ग्रामे सागरपोतस्य गोकुलमनूत् तत्र गतः, तत्र नंदानिधानेनाऽपुत्रकेन गोकुलस्वामिना स पुत्रतया स्थापितः.
अश्र स चांडालस्तस्य कनिष्टांगुली गृहीत्वा सागरपोतस्य पाच समागत्य तं तदनि झानं दर्शितवान. तद् दृष्ट्वा सागरोऽयि स्वमनप्ति सहर्षो जातः, चिंतितवांश्च मया मुनेवीक्यं विफली कृतं; एवं स सागरपोतः सुखेन तिष्टति. अग्रान्पदा स निजगोकुले गतः, तत्र
॥ ३४ ॥
For Private And Personal
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ३५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नंदs faaiगुलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विवो जातः, नंदे च पच, अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ? सत्यं ब्रूहि तदा नंदेन कथितं श्रस्य बालकस्य कनिष्टांगुली के चित्कारणेन चांगालेन बेदिता, तत्रयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति मया च स पुत्रत्वेन रहितोऽस्ति तत् श्रुत्वा सागरपोतेन विचारितं नूनं मुनर्वचः सत्यं जातं. इति विचार्य चिंतातुरः श्रेष्टी स्वपुरंप्रति चलितुं प्रवृत्तः, तदा नंदेन क तिं जो श्रेष्टित्रधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं filar वया विस्मृतमस्ति ? तदा श्रेष्टिनोक्तं ममैकं महगृहकार्यं स्मृतिपथमागतं ततोऽहं शीघ्रं गच्छामि, तदा नंदो जगाद, चेनवतां किंचिन्महत् शीघ्रं च करणीयं कार्य जवेतू ताई लेखं लिखित्वा ममास्य पुत्रस्य समर्पय ? स शीघ्रमेवेतो गत्वा तं लेखं जवत्पुत्रातद समर्पविष्यति श्रेष्टिनेऽपि तडुचितं अतोऽसौ लेखमेकं लिखिल्या दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा डुनं राजगृहनगरसमीपे समागतः,
तस्मिन् लेखे तेन दुष्टेन पापिष्टेन श्रेष्टिना स्वपुत्रप्रतीति लिखितमासीत्, यदस्य
For Private And Personal
पृचावृत
॥ ३५ ॥
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पावन
३६ ॥
लेखस्य समर्पयिताप्रति त्वया निःशकमनसा विषं देयं, तस्मिन कार्ये ममाझास्ति, अश्र दा- - मनकस्तं लेखं गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुद्यानस्थस्मरदेवकुले स्थितः, मा.
श्रमतश्च तस्य तत्र निज्ञ समागता. इतस्तस्य सागरपोतश्रेष्टिनो विषानिधाना पुत्री वराधिनी स्मरदेवं पूजयितं तत्र समागता; स्मरदेवं च प्रषज्य यौवनावस्थाप्रादुन्नावतः सा देवं. प्रति वरं ययाचे. इतस्तया तत्र निझिदामनकस्य पाचँ निजपितृमुशंकितो लेखा दृष्टः, ह. स्तलाघवात्तया च स गृहीतः, तत्र लिखितं चोदंतं विज्ञाय तया चिंतित, अहो मनोझरूपो युवायं वर्तते, ममापि मानसमस्योपर्येव मोदते, अतोऽस्य युनो विषदानतो मारणमयोग्यमे. व. इति विचार्य तया कजलसलाकया विषशब्दोपरिस्थं विंई विलुप्य तस्य स्थाने विषा - त्यकरोत. पुनस्तं लेखं मुयित्वा दामनकस्य पटांचले सा बबंध, ततः स्वयं च निजगृहे समागता, इतो घटिकानंतरं दामनकः प्रबुद्धः शीघ्रं नगरमध्ये समागत्य त लेखं श्रेष्टिपुत्रा- य समुश्दनाय दनवान. समुदत्तेन लेख वाचयित्वा विचारितं, यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयतां, तस्मिन् विषये कोऽपि संदेहो न कार्यः, अतो मयापि तदाज्ञानुमारेणैव ।
॥ ३६॥
For Private And Personal
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
चावल
॥३७॥
कर्नव्यं. इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः, अश्र विवाहाद् दिनक्ष्यानं- तर सागरपोतकरुपये ना वार्ना गोकुलमध्ये एक जनमुखात समागता, तेन सोऽतीवविषस्मः सन् ततो नगरंप्रति प्रस्थितः, मार्ग स मनति चिंतयति, मया यत्किचिघिीयते तत्सर्व विधिस्त्वन्या करोति; नूनमयं मदजामाता जातः, तथाप्यहं पुनरेनं व्यापादयामीति चिं. तयन स पुष्टात्मा पिंगलनामस्तस्य मातंगस्य गृहे समागत्य तंप्रत्युवाच, अरे! चांमाल ! स त्वया कथं न मारितः? सत्यं वद ? चांमालेनोक्तं नो श्रेटिन् तदा दयापरिणामवशतो मया स न व्यापादितः, अश्र पुनस्तं वालं मम दर्शय, यथा तं मारयित्वा तव मनोरथं सफलीकरोमि. अथ श्रेटिनो नो पिंगल ! अद्याहं तं दामनकं संध्याकाले मम गोत्रदेव्या आयत
ने प्रेषयिष्ये, तदा त्वया तत्र स इंतव्यः, अन संध्यासमये श्रेष्टी गृहं समागत्य तौ वधूवर7 को प्रतीदमब्रवीत, अरे युवाच्यामद्यापि किं कुलदेव्याः पूजनं न कृतं ? यत्प्रसादादयं नवतोः
संगमो जातोऽस्ति, इत्युक्त्वा पुष्पादितनाजनयुतौ तौ दंपती संध्यासमये पूजार्थ गोत्रदेव्या पायतने स मुमोच,
॥३७ ।।
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ३० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एवं तौ संध्याकाले पूजार्थं गोत्रदेवीमंदिरे गतौ दृष्ट्वा दहस्थित श्रेष्टिपुत्रः समुदत न छाय तौ प्रत्युक्तवान, अत्र संध्यासमये पूजावसरो नास्ति, इत्युक्त्वा तावेकांते तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देव्यालये प्राविशत्, तदा संकेततस्तत्रागतेन पिंगलचकालेन ज्ञातं यत्त एवं पुरुषः समागतः, इति विचार्य तेन स श्रेष्टिपुत्रः समुइदत्तः खन व्यापादितः, चिंतितं चाद्य मया श्रेष्टिनो मनोवांबितं कार्यं विहितं प्रय क्रमेण तत्र दा दारवो जातः, सागरपोतो निजपुत्र मरणं विज्ञाय वहःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप. अकुविनिर्मिलित्वा स दामनकस्तस्य भेष्टिनो गृहादिसर्वधनस्य प्रभुश्वके, अथ स दामनको यौवनेऽपि धर्मं चकार परं विषयेषु वांबां न व्यघात; एकदा तेन कस्यचित्साधारधर्मदेशना श्रुता, देशना श्रवणानंतरं दामनकेन पृढं हे जगवन कृपां विधाय यूयं मम पूजवं कथयत ? मुनिनोक्तं जो दामनक ! श्रूणु ?
अस्मिन्नेत्र जरतक्षेत्रे गजपुरनगरे सुनंदाख्य एकः कुलपुत्रोऽभूत्, तस्य जिनदासाख्यः सुनून, एकदा तौ उद्याने गतौ तत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तति
For Private And Personal
पृत्रावृ०
॥ ३८ ॥
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
के समागत्य स्थितः, प्राचार्येग देशना दना, देशनामध्ये आचार्येण कश्रितं यो मनुष्यो मां- पडावृक्ष संनयति स बहुःखन्नामरकगामी च नवति. इति श्रुत्वा स जातसंवेगो मांसलकणस्य शपयं जग्राह, जीवरक्षायां च तत्परोऽनूत, तदादितः स कदापि जीवहिंसां नाऽकरोत. अ
कियकालानंतरं तत्र कल्पांतकालोपमो दुष्कालः पतितः, सर्वे जनाश्च मांसन्नकणतत्परा जाताः, तदा सुनंदस्य नार्या तंप्रति कश्रयति, हे स्वामिन् त्वमपि नद्यास्तीरे यादि ? त. वच नदीमध्ये जालं विस्तार्य मत्स्यान गृहीत्वानय ? येनास्मत्कुटुंबस्य पोषणं नवेत्.
इति तयोक्तोऽमावुवाच हे प्रिये इदं कार्य कदाप्य न करोमि, अस्मिन् कार्ये महामा हिंसा नवति, तदा तत्रार्ययोक्तं नूनं त्वं कैश्चिन्मुंडकैचितोऽसि, अतस्त्वं दूरे याहि? एवं ना
या बहुशो निभ्रंबनात्सुनंदो इहे मत्स्यान निष्कासयितुं गतः, तत्राऽगाधे जले च जालं चिकेप. तत्र जालमध्ये पतितान मीनान दुःखाकुलान वीक्ष्याऽनुकंपया स तान पुनर्जल- ॥३ ॥ मध्येऽमुंचत. दिनध्यावधि तेनैवमेव कृतं, तृतीयदिनेऽप्येवं करणत एकस्य मीनस्य पदिका त्रुटिता, तद् दृष्ट्वा सुनंदोऽनीवशोकानों जातः, स्वगृहे समागत्य च स्वजनान प्रति जगाद,
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ४० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कदाचिदपि नरकनिबंधनरूपां जीवहिंसां न करिष्यामि, एवमुक्त्वा स गृहान्निर्गतः, एवं कियत्कालं यावत्तत्रियमं प्रपाब्य ततो मृत्वाऽयं त्वं दामनको जातः, मत्स्यपकत्रोटनकर्मोंass कांगुलिका खुटिता, एवं गुरुभ्यो निजपूर्वजवं श्रुत्वा सुनंदः संवेगतोऽनशनं विधाय समाधिना च स्वायुः प्रपाब्य मृत्वा सुरवरो बज्जूत्र, ततश्च्युत्वा मर्त्यजवं प्राप्य "जैनीं दीक्षां च प्रपद्य क्रमात्स मोकं यास्यति ॥ इति जीवदयादानविषये दामनककथा संपूii. || अथ दशमैकादशप्रश्नोत्तरमाद
गाथा - देश न निययं सम्मं । दिन पि निवारए दिनं । एएहिं कम्मेहिं । जोगेदिं विहो || २६ ॥ व्याख्या -- यः पुरुष ग्रात्मनो वस्तु कस्मैचिन्न ददाति, पुनः कस्मैचितं वस्तु पश्चाति, पुनरन्येन्यो दानदायका निवारयति, इद्दशेन कर्मणा जीवो जोगरदितो जवति, धनसारवत् ॥ २६ ॥ माथा - सयणासाव वा । जतं पत्तं च पाणयं वावि ॥ दीयेण देव तुट्टो । गोयम जोगी नरो होइ ॥ २७ ॥ व्याख्या -- यः पुरुषः शयनास नवस्त्राणि पट्टिकासंस्तारकपादपुंबन कंबलादीनि, पुनर्जतं पात्र पानीयं च साधुभ्यो हृदये द
For Private And Personal
पृचावृण
॥ ४० ॥
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
|| 82 ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
筛
या ददाति स जीवो हे गौतम! जोगवान सुखनाग्जवति, घनसारवत् ॥ २७ ॥ अ ग्र घनसारकग्रामाद--- मथुरायां नगर्यां धनसारनामा श्रेष्टी वसति, स प्रदूष्टिकोटीनामधिपतिः परं महाकपणो धर्मे व्ययं न करोति, गृहद्वारि समागतं निशाचरं दृष्ट्वेर्ष्या करोति; यः कश्चिन्मयति तस्मै एव स कुप्यति. याचकं दृष्ट्वा दूरे जवति, प्राघूर्णकमप्यागतं दृष्ट्वा स्वयं पलायनं करोति कोऽपि जनः प्रज्ञाते तस्य नामापि न गृह्णाति
tear तस्य वर्षानिकात्रयमिहमागतं. निधानगता द्वाविंशतिस्वर्णकोटयों गाररूपाः संजाताः, द्वाविंशतिकोटिनृत्प्रवहणं च जयं, द्वाविंशतिकोटिनृतानि शकटानि च मार्गे चौरैर्गृहीतानि एवंविधं वृतांत श्रुत्वा स धनसारोऽवेतनः शून्यहृदयो जातो भूमौ च पतितः, पश्वाज्जनैः स सचेतनीकृतः परं शून्यमनाः सन् चतुष्पथे मति, लोकास्तस्य हास्यं कुर्तेति, कियदिवसानंतरं स दशलकनाटकेन प्रवहणं गृहीत्वा समुझमध्ये चलितः, कर्मवशात्प्रari जयं, परं तेन पट्टकमेकं लब्धं, तस्य सहायेन स समुई तरित्वा तटे समागतः अथ तत्रस्थः स एवं चिंतयति, मया सुपात्रे दानं न दत्तं तथाऽत्यपार्श्वान दापितं, अत एव मम
For Private And Personal
पृचावृ०
॥ ४ ॥
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
॥४२॥
लक्ष्मीगता, लक्ष्म्यास्त्रयो गतयः संति, यथा-दानं लोगो नाश इति. मल्लदम्यास्त्वेकैच गति- पलवल जर्जाता. इतस्तत्र वने केवलिनं समवसृतं विज्ञाय स तं वदितुं गतः, तं वंदित्वा श्रेष्टी केवलिन गुरुप्रति पति, दे नगवन अहं केन कर्मणैवंविधः कृपणो जातः? मम लक्ष्मीश्च कथं गता? तदा गुरुः कश्शयति नो धनसार ! त्वं शृणु ? धातकीखंभे नरतको ौ वातरी महyि मंतावास्तां, तयोर्यो वृष्भ्राता स नदारचिनो गन्नीरः सदा दानमतिश्च बनूव. हितीयत्राता च रौरूपो महाकुपणश्वासीत्. अथ वृश्चात्रा स लघुजाता निनः कृतः, दानमाहात्म्यतो वृक्ष्भ्रातुर्लक्ष्मीवईते, लघुभ्रातुश्च कृपणस्वन्नावतो लक्ष्मीस्त्रुटति. तद् फुःखेन दुःखितो लघु. ब्राता वृवात्रा सह कलहं करोति. तदा स वृनाता वैराग्याहीहां गृहीत्वा तपसा च कति. चित्कर्मक्षयं विधाय स्वायुःप्रांते सौधर्मे सुरोऽनूत, लघुनाताप्यज्ञानतपः कृत्वाऽसुरकुमारो जातः, ततश्च्युत्वा स लघुत्रातृजीवस्वं धनसारोऽयं जातः, वृत्रातुर्जीवश्च देवलोकाच्युत्वा ॥४२॥ तामलिप्त्यां नगर्यां कस्यचिध्यवहारिगृहे पुत्रीय, पश्चाद्दीतां गृहीत्वा कर्मक्षयं च विधायायमई केवल्यनूवं, एवं पूर्व नवस्याहं तव भ्रातास्मि; त्वया तदा दानं न दत्त, अंतरायकर्म च ब
For Private And Personal
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
Acharya Shri Kailashsagarsuri Gyanmandir
ई, तदुतस्तव धनं गतं इति श्रुत्वा धनसारेण गुरोः समीपे इति नियमो गृहितो यदद्यप्रनृत्यहं लानाच्चतुर्थीशं धर्ममार्गे वितरिष्यामि, एवं तेन यावज्जीवं नियमो लब्धः, अश्र स श्रावकधर्म मंगीकृत्य तामलिप्त्यां च समागत्य व्यवसायं करोतिः क्रमेण तस्य ह्वीलक्ष्मीजीता. अथ स सुपात्रे दानं ददाति पर्वतिथौ च पौषघव्रतं गृह्णाति,
कदास पौषधं गृहीत्वा कायोत्सर्गेरा कस्मिश्चिच्छून्यगृहे स्थितः, तत्र केनचिदयंतरेण सर्परूपं विधाय स दंशितः, परमसौ न क्षुब्धः, ततः संतुष्टेन व्यंतरेणोक्तं हे श्रेष्टिन त्वं पुनर्मथुरायां याहि ? त्वया यदनं निधाने स्थापितमस्ति तदनं तत्र तथैव विद्यते, अतस्त्वया निष्कासनीयं एवमुक्तः स तत्र गत्वा निजधनं स्वाधीनं चक्रे, क्रमेण च स पुनः पष्टिकोनां स्वामी जातः, अथ स सप्तदेत्रेषु धनं व्ययति, तेन तत्र नवीनं जिनमंदिरं कारापितं, एवं सोऽस्मिन्नेव नवे पुण्यप्रभावान्सुखीजातः, पञ्चात्पुत्रप्रति गृहजारं दत्वा स्वयं चानशनं विधाय सौधर्मे देवलोकेऽरुणानविमाने स चतुःाल्योपमायुर्देवो जातः, ततश्च्युवास महाविदेदे मोक्षं प्राप्स्यति ॥ इति धनसारश्रेष्टिकया संपूर्णा ॥ श्रय द्वादशमत्रयो
॥ ४३ ॥
www.kobatirth.org
For Private And Personal
पृवावृ
॥ ४३ ॥
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पृवावृ०
॥ ४४||
दशमप्रभात्तरमाद
--गुरुदेवय सादूगं | विषयपरो संतदसणीन य ॥ न नरोश किंपि कडूयं । सो पुरिसो जायए सुदिन ॥ २७ ॥ व्याख्या-पः पुरुषो गुरूणां देवानां साधूनां च विनयं का रोति, धर्मनिंदादि किमपि कटु वचनं न ब्रूते, एवं विधः सज्जनानां दर्शनीयः स पुरुषः सुखी नवति, सर्वजनवल्लनश्च जायते, राजदेवतः ।। २७॥ गाया-अगुणोवि गदिनवि य । निंदर धोरे तवस्ति गो कामी ॥ मागी विमंत्र जो । सो जाय उही पुरिसो ॥
॥ २ ॥ व्याख्या--यः पुमान् निर्गुणी अहंकारी च नवति, पुनर्यो गुणवतां तपस्विना - च निंदां करोति, पुनर्यः कामी नवति, पुनर्यो जात्यादिमदं करोति, तथाऽन्येषां विझवनां च करोति स जोबो मृत्वा :वी नवति ।। शए ॥ अत्र राजदेवलोजदेवयोः संबंधमाद
यथाऽयोध्यायां नगयों सोमचंझे राजा राज्य पालयति, तत्र च देवपालानिधः श्रेष्टी वसति, तस्य देवदिना नाम्नी नार्या वर्तते, तस्या राजदेवनोजदेवान्निधौ हौ पुत्रौ जातो. तसे योवृन्चाता गजदेवः सर्वजनानां बननो महासौजाग्यवांश्च बनूव, यदासावष्टवार्षिको ज
।।
र
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तस्तदा तेन सकला अपि कलाः शिक्षिताः, यौवने च स पित्रा स्वयंवरां कन्यांप्रति परिणायितः, स दट्टे व्यवसायं कुर्वन् बहुतरं लानमधिगच्छति, राझोऽपि सोडतीवमाननोयोऽनूत्. अथ द्वितीयो नोजदेवश्व जन्मत आरत्र्य दौर्भाग्यवान निष्कलश्व जातः, यदा स यौवनवयः प्राप्तस्तदा तस्यार्थे पित्रा बघोऽपि कन्या मार्गिताः परं कोऽपि तस्मै कन्यां न ददाति तदा पित्रा कस्मैचित् दरिडिले दिनारपंचशतं दत्वा तस्य पार्श्वे स्वपुत्रकृते तत्कन्या मार्गिता; परं सा कन्योवाच अहमनौ प्रविशामि परमेनं पुरुषं वरं न करिष्यामि, यतोऽसौ कूव्यवसायात्र किंचिल्लानमधिगच्छति इतः कश्चिद् ज्ञानो गुरुस्तत्र समागतः पुत्राभ्यां सfemः श्रेष्टी तं वंदितुं वने गतः, तत्र देशनाश्रवणानंतरं श्रेष्टी गुरुं पृछति, हे जगवन् ममायमेकः पुत्रः सौभाग्यवान् द्वितीयश्च दौर्भाग्यवान् केन कर्मणा जातः ? गुरुः कथयति दे श्रेष्टिन् ! जीवेन कृतं शुभाशुभं कर्म प्रभुक्तं न प्रयाति.
अस्मिन्नेव नगरेऽस्मानात्तृतीयज्ञवे गुणधरमानधरानिधौ द्वौ वणिकपुत्रावभूतां तयोदेवगुरुसाधूनां विनये सावधान नृपशांतकोपश्वानून, कदापि स दुर्वचनं न ब्रूते. अ
For Private And Personal
पृचावृ०
॥ ४५ ॥
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पत्रावण
॥५६॥
यहितीयो मानधरो निगुंगः सन् तपस्विनां धर्मवतां च निंदाकारी दास्यकारी च संजातः, - एकदा वर्षाकाले एकं मासोपवासिनं मुनि दृष्ट्वा स मानधरस्तस्य निंदां कृतवान, यथायं मा
यावी मुनिर्लोकान् चयितुं केवलं यशोऽयमेव तपः करोति, नूनमयं पाखंमी वर्तते. तदा तत्साधुसेवाकारक एको देवस्तत्रागत्य प्रति कायति नो मानधर त्वं साधोर्निदां मा कुरु? एवं तेन निवारितोऽपि स निजकुचेष्टां न त्यक्तवान्. तदा देवेन चपेटया हतो मृत्वा प्रथम नरके स नारकी जातः, ततो नरकानिःसन्यायं तव नोजदेवानिवः पुत्रो जातः, एवं साधू नां निंदाकरणात् स दो ग्यवान जातोऽस्ति. अय तौ हावप्येवंविधां गुरुवाणी श्रुत्वा जा. तिस्मरणं प्राप्तौ. नोजदेवो निजपूर्वनवं दृष्ट्वान्मनो निदां कृतवान्, ततस्ते त्रयोऽपि केवलि नः पाश्चे श्राइधर्म स्वीचक्रुः, कालांतरे तो धावपि दीको गृहीत्वा मृत्वा च देवलोके गती, तनीयत्नवे च मोकं यास्यतः, यता-गुण बोले निंदे नहि । ते सोनागी होय ॥ अवगुण बोले परतणा । ते पुन्नागी होय ॥ १ ॥ अतः कारणात्कस्यापि निंदा न कायी. इति राजदेवलोजदेवयोः कया समाप्ता. ॥ अथ चतुर्दशमपंचदशमप्रभोनरमाह
॥४६ ।।
For Private And Personal
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम.
1 ॥४॥
गावा--जो पढ चिंता सुणे । अन्नं पाढे दे नवएस ।। सुयगुरुन्नत्तिजुत्तो । मरिनल पञ्चावृण सो होइ महावी ॥ ३० ॥ व्याख्या-यः शास्त्रं पठति चिंतयति गोति च, तथैव अन्य पाठयति धर्मोपदेशं च ददाति, पुनः शास्त्रस्य गुरोश्च यो नक्तिकारको नवति, स जीवो मृत्या मेधावी नवति, यथा मतिसारमंत्रिपुत्रः सुबुद्धिमान निजबुद्ध्या राजलोके वजनो जातः ॥ ३०॥ गाभा-तवनाणगुणसमिःहो । अवमन किरन याण एसो । सो म. रिकण अहन्नो । दुम्मेदो जायए पुरिसो ॥ ३१ ॥ व्याख्या-यः पुरुषस्तपस्विनं ज्ञानवंतं च गुणवंतं चापि दृष्ट्वा तंप्रत्यवगणयति, यथाऽयं किं जानाति ? एवं यो मुखेन वक्ति स जीवो मृत्वा कुबुद्धिमान अधन्यो लोके च निंदनीयो लवति. छुवित् ॥ ३१ ।। अथ तयोः सुबुधिदुईको कमाह
कतिप्रतिष्ठित नगरे चंयशा राजा राज्यं करोति, तस्य मतिसारनामा मंत्री वर्तते ॥ ४ ॥ तस्य मंत्रियो हौ पुत्रौ स्तः, एकः सुबुझिनामा, द्वितीयश्च दुइिनामा. मतिसारेण मंत्रिणा तो चावपि कलाचार्यस्य पार्चे पारितो, परमेकः कलावान विज्ञान सुबुझिश्च जातः, ती
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहावन
गौतम यस्तु निष्कलो विद्यारहितो महामूखों बनूप; लोकैरपि तन्नाम दुबुहिरिति विहितं. तत्र न-
गरे धनान्निवचैकः श्रेटो वसति, तस्य चत्वारः पुत्राः मंति, एको जावमः, वितीयो नावडः, तृतीयो वाहमः, चतुर्थश्च सावमः, एवं ते चत्वारोऽपि परिणायिताः संतः सुखेन तिष्टंति. अ. श्र किय-कालानंतर स धनअटी रोगग्रस्तो जातः, तदा तेन तान् पुत्रानाकार्य शिक्षा दत्ता, या नो पुत्रा युष्मानिः परस्परं निवत्वं न विधेयं, एकस्थाने एव स्थातव्यं, तथा कदाचि. जवतां पृथक्त्वं जायते तथापि कलहो न कर्त्तव्यः, पुत्रैरपि पितुर्वचनं तथेति प्रतिपत्रं. मया युष्माकं चतुर्णामपि पुत्राणां कृते चत्वारि निधानानि गृहस्य चतुःकोणकेषु हितानि संति, तानि युष्मानिगूदितव्यानि, इत्युक्त्वा स धनश्रेष्टी समाधिना मृतः, अथ तैश्चतुर्जिातन्निमिलित्वा तानि निधानानि निष्कासितानि, तत्र वृक्षत्रातुः केशनिधानं, वितीयस्य मृतिकानिधानं, तृतीयस्य कालनिधान, चतुर्थस्य च स्वर्णरत्ननिधानं निःसृतं. तदा चतुर्थः पुत्रो नि-
जनिधानं दृष्ट्वाऽनीवहृष्टो बनूब. अन्ये त्रयोऽपि ब्रातरः क्लेश का लगाः, तदा लघुजात्रा प्रोभक्त जो व्रातरः पित्रा यद्यवस्तु यस्य यस्य दत्तं, तनदेव तेन ग्राह्य, तक्षिये मनस्यन्यथा नै
॥
॥
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिंतनीयं परं ते सर्वेऽपि कलहं कुर्वतो राज्ञः समीपं समागताः, विज्ञतश्च तै राजा यदस्माकं कलई त्वं दूरीकुरु ? राज्ञा निजमंत्रिले तत्कलद्दूरीकरणार्थमादिष्टं.
तत् श्रुचा मंत्री किंकर्तव्यमूढः संजातः, तदा तत्रस्थेन सुबुद्धिनाम्ना मंत्रिपुत्रेण तान् जानेकांते समाकार्य कथितं यूयं कलदं मा कुरुत ? प्रतिविशेन युष्मत्पित्रा सर्वेभ्यो युप्रस्तुख्यमेव धनं दत्तमस्ति, यूयं तन्निधानानां परमार्थे न जानीय केशनृतनिधानस्वा मिनो गोघोटकप्रमुखं धनं दत्तमस्ति, मृत्तिकानृतनिधानस्वामिनः क्षेत्रवाटिकादिरूपं धनं दत्तमस्ति नृतनिधानस्वामिन उद्ग्राह शिकाविगतं धनं दत्तमस्ति चतुर्थस्य च तत्परिमि तमूल्येोपेतं स्वर्गरनादिरूपं धनं दत्तमस्ति एवं तेन सुबुद्धिना तेषां कलदो दूरीकृतः, ततस्ते सर्वेऽपि संतुष्टोनूय राज्ञे निवेदयामासुर्यदस्माकं कलहः सुबुद्धिना दूरीकृतोऽस्ति तत् श्रुत्वा हृष्टो राजा तस्मै सुबुद्धये निजमंत्रिपदं ददौ, लोकेऽपि च स प्रसिद्ध जातः । द्वितीयो मूर्खजाता च कुबुद्धिरितिख्यातो बनून.
अयान्यदा तस्मिन्नगरे एको ज्ञानी गुरुः परिवारयुतः समागतः, तदा नृपसुबुद्ध्यादयो
For Private And Personal
पृहावृण
॥ ४ ॥
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
V ॥ ५० ॥
लोकास्तं वदितुं गताः, देशनाश्रवणानंतरं सुबुझिना पृट हे नगवन ! केन कर्मणाऽयं कुबु. पत्रावृ० Eरीदृशो जातः ? तदा गुरुरुवाच नो मंत्रिन शृणु? अस्मिन्नेव नगरे विमलाचलनामानौ हौ। वणिक् पुत्रावनूनां, तयोविमलेन गुरोः समीपे दीक्षा गृहीता, क्रमेण स हादशांगीपाठको वाणक्पुत्रावता, तपावन जातः, सोऽन्येषां मुनीनां पाउयति, तुप्टेन गुरुणा तस्मै प्राचार्यपदं दत्त, पश्चाइमोपदेशेन ते." न बहवो जनाः प्रतिबोधिताः, स्वायुःकयेण च स हितीये देवलोके गतः श्रुतन्नक्तिवशात. अचलश्च यतीनां ज्ञानवतां च निंदाकरणात्स्वायुःकये मृत्वा वितीये नरके गतः, ततःच्युन्या विमलस्य जीवस्त्वं सुबुझिनामा जातः, हितीयोऽचल जीवश्च नरकाच्च्युत्वा निंदापापयोगादयं बुझिातः, पुनरप्ययं बहु संसार भ्रमिष्यति. सुबुदिरथ दीक्षां गृहीत्वा श्रुतस्य पठनपाठनं च विधाय स्वायुरं ते पंचमे देवलोके देवी नूत्वा क्रमेण मनुजन्नवं प्राप्य मोदं यास्य. ति. ॥ इति सुबुद्धिकुबुद्धिकथा समाप्ता ॥ अथ पोमशसप्तदशमप्रभोनरमाद
॥५०॥ गाया-जो पुण गुरुजसेवी । धम्माधम्माई जाणिलं कुण ॥ सुयदेवगुरुननो। मरिनं सो पंडिन हो। ॥ ३१ ।। व्याख्या-यः पुरुषो वृक्षानां सेवा नक्तिं करोति, पुनर्यः
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
14? 11
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुण्यपापे विज्ञाय पुण्यमेव करोति, पुनर्यः श्रुतस्य देवस्य गुरोश्व जक्तिं करोति स जीवो मृत्वा पंति जयति यथा पूर्वज आम्रजोवो देवगुरुनक्त्या कुशलनामा पंडितोऽनूनू. ॥३१॥ गाथा -- मारेद खायेह । किं वा पढिएस किं च धम्मेशं । एवं चिय चिंतंतो | मरिनं सो काहलो दोइ ||१३|| व्याख्या - यो जीव एवं वदति जो मारयतुं जीवान्, मांसमदिरादिकं च कुर्वंतु, पठनेन किं जयति ? तथैव धर्मेणापि किं भवति ? इदं वचो जल्पन, एवं च चिंतयन् स जीवो मृत्वा मूको मूर्खो जवति यथा पूर्वव सुहृत्कुशलगृहे कमकरो जातः ॥ ३३ ॥ तयोः संबंधमाह-
घारावत्यां नगर्यो वैश्रवणनामा धनवान् श्रेष्टी वसति, तस्य कुशलाख्यः पुत्रो हाससतिकलायुतो जाविको बुद्धिनिधानः पदानुसारिणीप्रज्ञाविचक्षणोऽस्ति तस्य गृहे एकः क करोऽस्ति स महारूपवान् दुर्भाग्यवान मुखरोगी चास्ति; परं तस्योपरि कुशलस्य म eta स्नेहोऽस्ति स जिनधर्मे जानाति करोति च कदा स कुशलो वनमध्ये क्रीम कर्त्तुं गतः, तत्र तेनैको विद्याधरः पृक्रिया न पुनश्च पतन दृष्टः तं तथाविधं दृष्ट्वा कुशलेन
For Private And Personal
पृचावृ
॥ ५१ ॥
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ५२ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पृष्टं जो उत्तम ! त्वं कथं भूमित वजन पुनः पतसि ? विद्याधरेणोक्तं मया ममाकाशगामिनी विद्याया एकं पदं विस्मृतमस्ति, तेनाहमुक्कीय पुनः पतामि कुशलेनोक्तं मम तस्या विद्यायाः प्रथमं पदं ब्रूहि ? तत् श्रुत्वा विद्याधरस्तत्प्रश्रमं पदं कथितवान् तदा कुशलेन पदानुसारिया लच्या विस्मृतं पदं तस्मै कथितं तत्क्षणमेव तस्याकाशगामिनी विद्या संपूर्णी जाता. अथ स विद्याधरो हृष्टः सन् कुशलस्य पितुर्नाम पृष्ट्वा स्वस्थाने गतः, द्वितीयदिने वैश्रमष्टन गृहं पृष्ट्वा स विद्याधरस्तत्र समागतः तस्मिन्नवसरे स कुशलो देवपूजां क रोति तं दृष्ट्वा तेन विद्याधरेण पृष्टं जो कुशन त्वमिदं किं करोषि ? कुशलेनोक्तं देवपूजाम६ करो.म. विद्याधरेणोक्तं को देवः ? कुशलो जगाद वीतरागो देवः, पुनर्विद्याधरेण पृष्टं को धर्मः ? कुशनेनोक्तं श्रीवीतरागप्रसितो धर्मः, विद्याधरो जगाद को गुरुः ? तेनोक्तं सत्यधर्मवक्ता गुरुः, एवंविधं सम्यक्त्वं तेन विद्यावरेणाप्यंगीकृत
ततस्तेन विद्याधरेण वैश्रमण श्रेष्टिनंप्रत्युक्तं हे श्रेष्टिन एकदा मम पित्रैको नैमित्तिकः पृष्टों यन्मम पुत्र्याः को वरो जविष्यति ? तदा तेन नैमिनिकेनोक्तं यस्तव पुत्रस्याकाशगा
For Private And Personal
पृवावृ०
॥ ५२ ॥
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
पचावृण
।। ५३ ॥
मिनीविद्याया विस्मृतं पदं कथयिष्यति स तव पुत्या ना नविष्यति; अतः कारणादहमा त्रागतोऽस्मि, ततस्त्वं त्वत्पुत्रं मम सार्थे मुंच ? यथा वैताढ्यपर्वते गत्वा मम नगिनी सुंदर गैं तेन साई विवाह्यादं तं पश्चादत्र समानयामि. तहचः श्रुत्वा श्रेष्टिना तनौवांगीकृतं. ततः स विद्यावरस्तं श्रेष्टिसुतं सार्थे गृहीत्वा वैतान्यपर्वते च निजगृहं समागत्य तेन सह निर्ण जां नगिनी परिणाय्य, तं च शास्वतान् चैत्यान वंदापयित्वा तेन सह मंझपे समागत्य श्रमणमुनि च वंदित्वा तत्र स्थितः, तदा कुशलेन मुनये पृष्टं हे नगवन् ! मम केन कर्मणा निर्मला पदानुमारिणी लब्धिर्जाता? तदा मुनिः कथयति
इतो नवानृतीये नवे आम्रनिंबनामानौ झै कुलपुत्रावनूतां, तौ परस्परमत्यंतस्नेहपरौ, तयोर्मध्ये एक आम्रो गुरोः सेवां करोति, पुण्यपापयोर्विचारं पृति, एकदा तस्मै गुरुया नणितं त्वं पंचवारि पंचमासान यावद् ज्ञानपंचमीतपः कुरु? अत्रैवं करणतः पुण्य-
बंधनात्त्वं ततो मृत्वा देवोऽनूः, ततश्च व्युत्वा त्वमयं वैश्रमणश्रेटिनो गृहे समुत्पन्नः, हिती- यो निवारूपस्तव सुहन्नास्तिकत्येन तथा परनिंदागुरुनिंदाधर्मनिंदाकरणाञ्च नरके गत्वा, त
॥ ३ ॥
For Private And Personal
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम ·
॥ ५४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तश्च च्युत्वा युष्मदे कर्मकरो जातः पूर्वकृतः कर्मानुसारेण स मूको दोर्जाग्यवान् कुरूपश्च जातः, यथा तस्य नामाभूत् तथैव तस्य परिणामोऽप्यनूत् एवं दे कुशल ज्ञानपंचमीतपःकरणात्तथा गुरुनक्तिकरणाच्च तत्र पदानुसारिली लब्विरभूत्.
गुरुमुखात् श्रुत्वा कुशलस्य जातिस्मरणानं समुत्पन्नं, ततस्तेन देशविरतिरूपो कुल, ततोऽ सकलत्री निजगृहे समागतः, विद्याधरोऽपि वैताढ्ये गतः, अथात्र कुशलः सुंदर्या सह सुखं भुजानस्तिष्ठति, क्रमेण तस्य छौ पुत्रौ जातौ तयोर्वृ-पुत्रस्य गृहजारं दत्वा कुशलः पित्रा सह दीक्षां लात्वा शुद्धं चारित्रं च प्रपाब्य मोहे गतः, नींबस्य जीवस्तु जवे जांना नरके गतः, -जे नागपंचमीतवं । उत्तमजीवा कुशंति ज्ञावजुश्रा ॥ जबभुजिय मणुयहं । पाति य केवलं नाणं ॥ १ ॥ इत्याविकया ॥ श्राष्टादश मैकोनविंशतितमप्रभातरमाह
मासवेसिं जीवारी । तासं न करे तो करावे || परपीमवज गान । गोयम धीरोजवे पुरिलो ॥ ३४ ॥ व्याख्या यो जीवः सर्वेषां जीवानां त्रास जयं नो ददाति, अ
For Private And Personal
पृत्रावृ०
॥ ए४ ॥
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पचावृ०
॥ ५५ ॥
न्यस्मात्रानं च नो कारापयति, तया यः परपीडां वर्जयति, एवंविधः पुरुगे दे गौतम! धी. - रो नवति, यथाजपसिंहाख्यः पुरुषो धीरः साहसिकश्च संजातः ॥ ३४ ॥ गाथा--- कुकुरतिनरेलावे । सूपरहिररो य विविहजीवे य ॥ निचं विग्धो धारे । सो सबकालं हव
नीरू ॥ ३५ ॥ व्याख्या-यः पुरुषः कुकुरतिनरखावान्, पुनः शूकरमृगादिविविधजी. वान् नित्यं पंजरे क्षिप्ला रक्षति, तेषां सर्वजीवानां चौगं जनयति स पुरुषो मृत्वा सर्वकानं यावनीकर्तवति, अन्नयसिंहस्य लघुभ्रातृधनसिंहवत. ॥३॥। अय तयोध्योः कयामाह
पृथ्वी तिलकपुरे पृथ्वीराजानियो राजा राज्यं करोति, तत्र धर्मसिंहनामैका क्षत्रियो वसति, स जिनधर्मे रक्तोऽस्ति, तस्याऽनयसिंहधनसिंहाख्यो हौ पुत्रावनूना. तयोर्मध्ये वृ.
ऽनयसिंहो व्याघ्रसिंहसदियोऽपि नयं न प्राप्नोति, चदाकाशाजं पतेत्तथापि स अातंक नो बनने, अन्यो धनसिंदाख्यो लघुनाता च रज्जुमपि दृष्ट्वा तं सर्प मनुने, एवं स मनस्य तीपत्नयनीतो वर्तते. एकदा नगरसमीपे सिंदमागतं श्रुत्वा कोऽपि जनस्तन्मार्गे न याति, तदा प्रधानपुरुषैः राझे निवेदितं नो महाराज नगरसमीपे एकः सिंहः समागत्य स्थितो.
५ ५ ॥
For Private And Personal
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पावन
॥ प
स्ति, तदा राज्ञा सन्नामध्ये बीटकं करे गृहीवोवीकृतं, कथितं च यः कोऽपि सिंदं विदा- - रति तस्यादमिदं बीटक यहामि, राझेन्युके कोऽपि तद्वीटकं न गृह्णाति; तदाऽजयसिंहेन त. हीत, कथितं चाहमेकाक्येव सिंहं विदारयिष्यामि लोकानां च सुखं करिष्यामि इत्युक्त्वानयसिंहो वने गत्वा बारोन च सिंह विदारितवान; एवं तं सिंहं मृतं ज्ञात्वा स पश्चालित्वा राझोइये गत्वा प्रणाम कृत्वा स्थितः, राजापि तुष्टः सन् तं वस्त्रालंकारादि दत्वा राज मान्यं विहितवान.
अथैकदा कश्चिदेकः सामंतो राज्ञ प्राज्ञां न मन्यते, मार्गे च लोकानामुपरि घाटी पातयति, ग्रामांश्च लुंटति. तं वृत्तांतं ज्ञात्वा राज्ञाऽनयसिंहस्य तजयाय वीटकं दत्तं, कश्रित चनो अन्नयसिंह त्वं तत्र गत्वा तं फुटं च बध्वाऽस्माकं पायें समानय ? तदाऽनयसिंहः कटकं लात्वा तस्य सन्मुखं गतः, तस्य समीपे च तेन दूतो मुक्तः, दूतेन गत्वा तस्मै सामं तायोक्तं यत्वं राज्ञ आझां मानयस्व ? परं सामंतेन तध्ची न स्वीकृतं. दूतेन पश्चादागत्याऽ. जयसिंदायोक्तं यत्स सामंतो राज्ञ प्राज्ञां नांगीकरोति, कथयति चाहं युई करिष्यामीति. त
॥५६॥
For Private And Personal
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचावल
तमत् श्रुत्वाऽनयनिको राबावेकाक्येव प्रचन्नरीत्या दुर्गमुलंध्य सामंतस्य गृहे प्रविष्टः, तत्र ते
- सुप्तं सामंतमुछाप्य तेन सह च युदं कृत्वा तं बवान, ततोऽनंतरं तस्य सामंतस्य नार्य५७॥ याऽनयसिंहपाचीचर्तृरूपां निकां मार्गयित्वा नत्वा च स मुक्तबंधनः कारितः, तदा सोऽप्य
जयसिंहस्य सेवको जातः, अन तस्यामेव रात्रावन्नयसिंहस्य कटके सर्वेऽपि जनाश्चिंतातुरा जाताः, यदद्यास्माकं स्वामी व गतः ? कटकमध्येऽपि स क्वापि न दृश्यते, एवं सर्वे सु. नटा मिलित्वा यदा चिंतातुरा जातास्तदैकेन जनन तत्र समागत्यो यत्रो सुन्नटा अस्मस्वामिनाऽनयसिंहेन कश्रितमस्ति यदहं सामंतस्य गृहे तं जित्वा स्थितोऽस्मि, अतो यूयं सर्वेऽप्यत्रागत ? तां वानी श्रुत्वा सर्वेऽपि सानंदाश्चर्य प्राप्ता संतस्तत्रः गताः, सामंतेन ते सर्वेऽपि नोजनं कारिताः सन्मानिताश्च. ततोऽसावन्नयसिंहस्तं सामंत स्वसाधे गृहीत्वा राझोऽग्रे चगत्वा कश्रयामास नो महाराज सामंतोऽयमद्यप्रति नवत्सेवको जातोऽस्ति; अहं च तं
साथै लात्वाऽत्रागतोऽस्मि. तदा राजा हर्षवशादजयसिंहस्यैकं देशं दत्तवान, सामंतं च तएक स्य देशे मुक्तवान्
॥५
॥
For Private And Personal
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
॥८॥
अप्रैकदा तत्र श्रुतागराख्यश्चतुझानी मुनिः समागतः, तदा सपरिवारो राजा तं वैदितुं पत्रावृe गतः, धर्मसिंहोपि मुनिवंदनाथै तत्र समायातः, देशनानंतर धर्मसिंदेन गुरवे पृष्टं हे जगव न ! मम वृक्षपुत्री महासाहसिकः पराक्रमी चास्ति, लघुपुत्रस्तु नयातुरोऽस्ति, अत पान्यां पूर्वनवे किं कर्मोपार्जितं तत्कृपां विधाय यूयं कथयत ? तदा गुरुरवदत्. अस्मिन्नेव नगेरे इ. मौ पूर्व नवे पूरणधरणनामानौ हावाजीरकावनूतां, तयोः पूरणेन दया पालिता जीवानां च रक्षा कृता, धरणेन च तिनरादयस्त्रासोत्पादनपूर्वकं पंजरे क्षिप्ताः, पुनस्तेन मृगादयो बंधनपूर्वकं मारिताः, अतो दयापालनतस्तवायं पुत्रः पूरणजीवोऽलयसिंहो महापराक्रमी निर्नयः शूरश्च जातः, धरणजीवश्च जीवानां त्रासोत्पादनादयं तव पुत्रो नयनोतो धनसिंदो जातः,
तत् श्रुत्वा धर्मसिंहोऽजयसिंदी धनसिंहश्च ते त्रयोऽपि श्राधम गृहीत्वा स्वायुःक्षये स्वर्गेश में गताः ॥ इत्यन्जयसिंहधनसिंदयोः कथा समाप्ता. ॥ अथ विंशतितमप्रश्नोत्तरमाह--
॥१७॥ गाथा—विजां विनाणं वा । मिचाविणएण गिह्निनं जो न ॥ अवमन्त्रः आयरियं । सा विजा निष्फला तस्स ॥३६ ।। व्याख्या-यः पुरुषो वियां विज्ञान वा कपटयुक्तविनयेन
For Private And Personal
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
तम
uru 11
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गुरोः पार्श्वत्वा गुरुमंत्रमन्यते पश्वाप्रति नो मन्यते तस्य विद्या च कला च निष्फ लैव जवति, यथा त्रिमिकस्य कला निष्फला जाता ॥ ३६ ॥ तस्य संबंधमाद-
राजपुरे नगरे एको विद्यावान् नापितो वसति, विद्याबलेन च स नापित आकाशे क्षुप्रादीनि शस्त्राणि धारयति; ततो लोकमध्ये सोडनीव प्रसिो जातः, तस्मिन्नेव नगरे एकairat ब्राह्मणोऽस्य नापितस्य विद्यां गृहीतुं तस्य जक्तिं करोति, एकदा तेन तस्य विघाणार्थ प्रार्थना कृता, तदा संतुष्टेन तेन तस्मै विधिपूर्वकं सा विद्या दत्ता, तेनापि च सा साविता, तहियाजेन च स श्राकाशे निजत्रिदंडिकां स्थापयति; लोका अपि सर्वे तस्य तकौतुकं पश्यंति, प्रशंसां च कुर्वेति यथाऽयं महाविद्यावान वर्त्तत इति अन्यदा लोकैस्तस्मै पृष्टं जो त्रिदेशिक ! त्वया कस्य गुरोः पार्श्वादियं विद्या शिक्षिता ? तेनोक्तं मयेयं विद्या हिमवतवासिनो विद्याधरस्य पाश्र्वविक्षिता, श्रतो मम विद्यागुरुर्विद्याधरोऽस्ति इत्युक्त्वा तेन तस्य नापितस्य नाम न गृहीतं लज्जावशात् तत्क्षणमेव गुर्वपलपनात्तस्य त्रिदंर आकाशादधः पतितः, तद् दृष्ट्वा लोकैर्दास्यं विहितं कथितं चायं गुरुलोपी, एवं तस्यावदीलना महती जा
2
For Private And Personal
( पृचावृ०
॥ ५५ ॥
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पवावृण
गौतम ता, विद्यापि तस्य निष्फला नूता, यतो गुरुलोपी महापापीति वचनात. गुरोरपलापकर्तुरा-
V- गामिनि नवेऽपि विद्या निष्फला नवति, विज्ञानं च नागबति, अत एव गुरोविनयो नव्य॥ प्रकारेण कार्यः । इति निदमिनो विंशतितमा कथा समाप्ता.॥ अथैकविंशतितमप्रभोत्तरमाह.
गाभा-बहु मन्त्र पायरियं । विणयसमग्गो गुणेहिं संजुत्तो ॥ ६ जा गहिया विजा । मा सफला दोश लोगमि ।। ३७ ॥ व्याख्या-यः पुमान गुरुं बहुमन्यते, पुनर्विनयवान नवति, गुणैश्च संयुक्तो लवति, तद्गृहीता विद्या लोके सफला नवति, या श्रेणिकेन विनयेन गृहीताशाकर्षिणीविद्या सफला जाता ॥ ३७॥ श्रेणिकवृत्तांतो या-राजगृहे नगरे श्रेणिको राजा राज्यं करोति, तस्य पट्टराझी चेक्षणानाम्नी वर्त ते, पुनस्तस्यैकोऽजयकुमारनामा मंत्री विद्यते. अप्रैकदा चेलगाया गर्नप्रजावादीहशी मनसि दोहद नुत्पनो यथा वनसहिते एकस्तंन्ने धवलगृह ऽहं वसामीति. तस्य दोहदस्याऽपूर्णीजावात्सा क्रमेणातीवर्चला ब- नूव. एकदा राज्ञा सा पृष्टा त्वं कथं वला जाता? तदा तया स्वकीयः सकलोऽपि दोहदवृनांतः कश्रितः, पश्चाशझा स वृत्तांतोऽनयकुमाराय निवेदयित्वोक्तं त्वमस्या दोहदं केनाप्यु
॥ ६ ॥
For Private And Personal
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम- पायेन बुद्ध्या पूरय ? तदाऽनयकुमारणाराधितो देवः प्रकटीनूयोपवनोपेतमेकस्तंन्नान्वितं ध. पक्षावृ० Vवलगृहं कृतवान. तस्योपवने सर्व मंजवानि सकलानि फलानि सर्वदैव लन्यते.
___अथ तस्मिनवमरे तत्र नगरे एकश्चांमालो वसति, तस्य नार्याया अकाले आम्रफल न. क्षणदोददः समुत्पत्रो गर्नप्रनावात, तदा तेन चांमालेन स्वकीयाकर्षिणाविद्याबलेन तस्य देवनिर्मितस्योपवनस्य मध्यादाम्रवृकशाखां नामयित्वा तत आम्रफलं च गृहीत्वा निजन्ना
या दोहदः पूरितः, चांडालस्पर्शस्य गेतिकरणात् त आम्रवृतः शुष्कीनूतः, प्रजातसमये या राज्ञा स वृत्तांतो ज्ञातः, अनपकुमारमाय प्रोक्तं त्वमस्याम्रफलस्य चौरं शोधय ? ततोऽनर यकुमारः सर्वान्नगरजनानाढूय एकायाः कन्यकायाः कयामिडं कथयितुं लग्नः-एकस्मिन्
ग्रामे काचिदेका वगिकन्यका बादशवार्षिका कुमारिका एकस्मादारामात्फलपुष्पाणि चोर. यित्वा प्रत्यहं कामदेवस्य पूजनं करोति. अयैकदारामिकेण पुष्पाणि गृहंनी सा कन्या गृ. ॥६१ ॥ होता, नोगाय च तस्याःस प्रार्थनां कर्तुं लग्नः, तदा तयोक्तं नो पारामिक! यदाई परिणयिब्यामि तदा प्रअममहं तव समीपे समागमिष्यामि. तदाऽरामिकेश तचनं स्वीकृत्य साना
For Private And Personal
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ६२ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मुक्ता, क्रमेण च सा निजगृहं प्राप्ता. अथ कतिचिद्दिवसानंतरं सा कन्या तत्पित्रा केनचियुवा सह परिणायिता तस्यां रात्रौ सा निजवृत्तांतं स्वजत्रे निवेद्य तस्याज्ञां चादायारामकस्य पार्श्वे तु मार्गे चलिता, पत्रि तस्याः केचिच्चौरा मिलिताः, तथा तेभ्योऽपि निजवृत्तांतो निरूपितः, तदा तैरपि मुक्ता पश्य चचाल. इतस्तस्याः पथि राक्षसा मिलिताः, राक्षसैरपि तस्याः सत्यं वृत्तांतं श्रुत्वा सा मुक्ता क्रमेणारामिकपार्श्वे वाटिकामध्ये सा समागता. तदा तामागतीं दृष्ट्वा स तत उन्नाय तां च निजजगिनीं कथयित्वा तस्याः सन्मुखं समागत्य मिलितः, ततस्तस्यै वस्त्राभरणादीनि दत्वा स तां पञ्चात्प्रेषितवान् पश्चालमाना rator fear सा मुक्ता, पश्चात्तस्याः सत्यवचनैस्तुष्टैश्वौरैरपि सा किंचिद्दत्वा मुक्ता, एवं क्रमेणैा गृहं प्राप्ता, सत्यवचसा जत्रपि सा सन्मानिता,
मू
तत् श्रुत्वा सज्ञाजनानां मध्यात्तेन चौररूपेण चांगालेनोक्तं ग्रहो कीदृशास्ते चौरा खः ! पैरीदृशी नूतनपरिणीता सयौवना वस्त्राजरणालंकृता कन्या मुक्ता, तत् श्रुत्वाऽनयकुमारेण चिंतितं नूनमयं चांगाल एवं चौरः, अनेनैवाम्रफलं गृहीतं संजवति, ततस्तं चांग
For Private And Personal
पृत्रावृष
।। ६२ ।।
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम राज्ञः पार्श्वे समानीयाऽजयकुमारेगोक्तं हे स्वामित्रयमेवाम्रफलस्य चौरः संजवति. तदा पवावृध
1 राजा तं चांझालं पृथति नो चांझाल? त्वया केन प्रकारेणाम्रफलं गृहीत ? तदा तेनापि स॥३॥ त्यमुक्तं हे स्वामिन मया आकर्षिणीविद्ययाऽम्रफलं गृहीतमस्ति स्वन्ना या दोहदपूरणार्थ.
तत् श्रुत्वा श्रेगिकेनोक्तं तामकर्षिणी विद्यां मम शिकय? तदा स मातंगः सिंहासनोपरिस्थस्य ) राज्ञः पुरः स्थित्वा वारंवारं मंत्रविद्यां ददाति परं राझो मुख सा नायाति. तद् दृष्ट्वाऽनय
कुमारमंत्रीश्वरेणोक्तं हे राजन! विद्या यदि विनयेन गृह्यते तदैव साहायाति नान्यथा. उक्तं * च-विनयेन विद्या ग्राह्या । पुष्कलेन धनेन वा । अप्रथा विद्यया विद्या । चतुर्थ नैव का'रणं ॥१॥ अत एनं सिंहासने समुपाविश्य गुरुं च कृत्वा, यूयं च स्वयमग्रे स्थित्वा मुख
नैवं वदश्र, यथा नो गुरो मां विद्यां पाठयत? इत्येवं करणतो विद्या समायास्यति; तदा रा. र झाप तथैव कृतं, तत्कणमेव तस्य विद्या समायाता, ततोऽनयकुमारवचनतो राजा तं चौ- ॥ ३ ॥ - रदंझानिर्मुक्तं चकार. एवं विनयत एव विद्या सफला जाता. अतो विनयवनिर्विनयेनैव वि9 द्या ग्राह्या. ॥ इति विनयोपरि श्रेणिकनृपकथा समाप्ता. || अश्राविंशतितमत्रयोविंशतित
For Private And Personal
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सेना
GO
गौतम मप्रभोत्तरमाह
Ja गाया-जो दाणं दाळणं । चिंत हा कीन मए इयं दिन्नं ॥ होकग वि घरिहि । ॥ ॥ अचिरावि हु नासए तस्स ।। ३० ॥ व्याख्या-यः पुरुषो दानं दत्वा हृदये एवं चिंतयति, य.
थाहा इति खेदे मयैतदानं कथं दत्तं? इति यः पश्चात्तापं करोति, तस्य गृहालक्ष्मी स्तोककालेन याति गति, धनदनसुतसुधनवत्. ॥३॥ गापा-योवे धणेवि हु सत्तो । देश दा
पट्ट परेवि ॥ जो पुरिसो तस्त घणं । गोयम संमिल परेजम्मे ॥ ३५ ॥ व्याख्यायः पुरुषो निजे स्तोके धने सत्यपि स्वशत्या तस्य सुपात्रे दानं दत्ते, पुनरन्यस्य पाचञ्चि दापयति, तस्य पुरुषस्य हे गौतम! परजन्मनि लक्ष्मीः संमिलति. समुश्दनपुत्रमदनवत् ।। ॥ ३५ ॥ तत्संबंधमाह
दक्षिणदेशे दक्षिणमथुरायां नगर्या धनदननामा श्रेष्टी वसति, स कोटीश्वरो विद्यते, त- स्य सुधननामा पुत्रोऽस्ति, स प्रत्यहं व्यवसायं करोति, इत उत्तरमधुरायामेकः समुदत्ता. ख्यो व्यवहारी वर्नते, तेन सह स व्यापार करोति; कयाणकानां पंचशतशकटप्रमाणानां
JNACARE
॥ ४ ॥
For Private And Personal
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पडाव
# ६५ |
राशि प्रवहणेषु नृत्वा स समुश्मध्ये चलति, पुनः स व्याजेऽपि धनं ददाति, तथैव किंचिद नं स निधानेऽपि रक्षति. अयैकदा दाहज्वरेण धनदनो मृतः, तदा संवधिन्तिः सुधनस्तस्य पट्टे स्थापितः, एवं स सुधनः कुटुंबन्नारं निर्वदति. एकदा स सुधनः स्वर्णकुंडिकां नीरेण नृन्वा स्वर्णसिंहासनोपरि च स्थित्वा स्नानं करोति, स्नानानंतरं च सा स्वर्गकुंडिका त. स्वर्णसिंहासनं चाकाशे नड्डीय गते. ततोऽसौ देवपूजां कत्तु लनः, देवपूजानंतरं च तद्देवगृह देवर्दिवं च परिकरयुतं सर्वमुखीयाकाशे गतं. तस्मिन्नेव समये प्रवहणनंगस्यापि समाचारः समागतः, ततोऽसौ नोजनं कर्तुमुपविष्टः, नोजनानंतरं धात्रिंशत्कचोलिकासहितः स सुव
स्वालोऽन्युझीयाकाशे गंतुं नमः, तदा सुधनेन ऊटिति इस्तेन स स्थालो गृहीतः, तदा तस्य स्थालस्यैकः खंडस्तस्य हस्ते स्थितः, परं स्यालस्तूकीय गतः, एवं तस्य सर्वापि गृहल. क्ष्मीगता, जातश्च स निर्धनः, तदा कश्चिदेको नर आगन्य तं वदति, तव शिरसि मम लक्ष-
यस्य देयं वर्तते तन्मां प्रयच ? तत् श्रुन्वा तेन निधानं निष्कासितं, तदा तदपि सर्व तेन नस्मोनूतं दृष्ट. अय तहुःश्वास गृहं त्यक्त्वा देशांतरंपति चलितः, पनि च पर्वतोपरि चटि
॥५॥
For Private And Personal
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पत्रावल
गौतमत्वा तेन पतितुं प्रारब्धं, तदा तत्र स्थितन केनचिदृषिमा स निवारितः, कश्रितं च हे सुध-
न! त्वं मरणसाहसं मा कुरु ? यतः कुमरणतस्त्वं व्यंतरो नविष्यसि, इति श्रुत्वा पर्वततः ॥६६॥ समुनीर्य स मुनि वंदित्वा स्थितः, तदा मुनिस्तंप्रति कथयति कर्मणः कोऽपि न छुटति,
यतः-कर्मणो हि प्रधानत्वं । किं कुर्वति शुना ग्रहाः॥ वसिष्टदत्तलमोऽपि । रामः प्रवजितो वन ॥१॥ आपमतान हमसि किं इविणांध मूढ । लक्ष्मीः स्थिरा न लवतीह किमत्र चित्रं ॥ किं त्वं न पश्यसि घटी जलयंत्रचक्रे । रिक्ता नवंति नरिता नरिताश्च रिक्ताः ॥२॥ अतस्त्वं लक्ष्मीसंबंधि ख मा कुरु ? लक्ष्मीरस्थिरा पुनरनानां मूलमस्ति.
एवं प्रतिबोधितः स श्रेष्टी स्थालस्य खंडं पार्चे रक्षयित्वा तस्य मुनेः पार्श्व दीक्षां जग्राद; क्रमेण परितो गीतार्थश्च जातः, ततस्तस्यावधिज्ञानं समुत्पन्न. ततोऽसौ मह्यां विहरन क्रमेणोनरमथुरायां समुदनस्य गृहे समागतः, यावत्स ततस्ततः पश्यति, तावत्तेन गृ. दैककारो सा स्वर्णकुंमिका पतिता दृष्टा, स्वर्णसिंहासनमपि पतितं दृष्टं, एवं सर्वमप्यात्मीयं वस्तु समुपलक्ष्प स मुनिः समुदत्तंप्रति कथयति, नो श्रेष्टिन ! एतानि सर्वाणि वस्तूनि
॥ ६ ॥
For Private And Personal
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥ ६० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्वया कारापितानि वा तव पूर्वजेन कारापितानि? तदा श्रेटिनोक्तं मयैवैतानि कारापितानि संति, तदा पिलोकं त्वमस्मिन् खेनैकरदिते स्थावे कथं जोजनं करोषि ? तत् श्रुत्वा थेटिनो अस्मिन् स्थाले खंडो न लगति, तदा मुनिना निजऊपोलिकातस्तं खंड निष्कास्य तस्मिन् स्थाले स दत्तः, सदैव न खंमः स्थाले लमः, श्रेष्टयादिसर्व कुटुंबिनां हृदि चमत्कारो जातः, तदा श्रेष्टी तं मुनिं वंदित्वा पृछति, जो मुने अत्र किं कारणं ? मुनिर्वृते त्वं मिथ्या कथं जल्पति ? इयं जवदीया रुधिर्नास्ति, ए शर्मिदीयैव वर्त्तते मया सा समुपलक्षितास्ति; अतस्त्वं सत्यं कथय ? तदा तेन सत्यं प्रोक्तं हे मुने! मद्गृहे समागताया अस्या क रटी वर्षाणि जातानि संति, तदा मुनिर्वदति यदा मम पिता स्वर्गे गतस्तदादित इयं ल
मंद् गृहाकता; तदैराग्याश्च मया दीक्षा गृहीता. अवधिज्ञानेन च ज्ञात्वाऽहमत्रागतोऽस्मि तदा श्रेष्टिनोक्तं जो मुने त्वमिदं सर्वं गृहाण ? सुखेन च भुंय ? तदा मुनिनोक्तं दे समुदन ! ममपश्यत एव या लक्ष्मीर्गता सा मया कथं गृह्यते ? श्रेष्टी पृष्ठति है मुने ! स्यादेर्गमने कारणं किं ? तत्कथय ? तदा मुनिर्निजं पूर्वजवं कथयति.
For Private And Personal
पृत्रावृण
॥ ६३ ॥
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम श्रीपुर नगर जिनदनान्निधः श्रेष्टी वमति, तस्य पाकरगुणाकरनामानौ हौ पुत्रावनू पक्षावृ०
JA ता. पित्रा निजमरणसमये तान्यां कश्रितं यदा मह्या अधोगतं निधानं युवाच्या तुल्यतया ॥६॥ विनज्य गृहणीय. अन पितुर्मरणानंतरमेकेन वृश्चात्रा रात्रौ प्रवन्नतया तन्निधानं निष्का
स्य गृहीत. हितोयदिने तेन निजलघुवातप्रति कथितं अद्यावां तनिधानं निष्कासयावः, ते. नापि कथितं वरं. अथ तत्र गत्वा तान्यां निधानकृते नूमिः खनिता, परं ततो निधान नर निःसृतं. तदा मायाविना वृध्रात्रा प्रोक्त अहो इतः केनापि पुरुषेण निधानं चोरितमस्ति. एवं लघुत्रातृवंचनादई मृत्वायं सुधनो जातः, स मम लघुभ्राता च मृत्वाऽयं तव पुत्रो म. दनाख्यो जातः, अथ मम लक्ष्ममिदनस्य पुण्यवान्मदनगृहे समागता. तत् श्रुत्वा समुइदनन दीक्षा गृहीता. अथ मदनो गृहपतिर्जातः, मुनिर्वदति मया दानं दत्वा पश्चातापः कथि तस्तेन मल्लक्ष्मीर्मम गृहाता, मदनेन च स्वयं दानं दत्तं, अन्यस्मादपि च दापित, तस्मा- ॥६॥ नस्य बही लक्ष्मीर्मिलिता. पश्चान्मदनोऽपि श्रा:धर्ममंगीकृत्य स्वर्गसुखं च भुक्त्वा मनुष्यीनूय चारित्रं गृहीत्या मोकं गतः ॥ इति सुधनमदनयोः का संपूर्ण ॥ अथ चतुर्विंशति
For Private And Personal
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
गातम-
पहाव०
तमं प्रभोनरमाद
गाधा-जं जं नियम । तं तं सादूण दे साए ॥ दिनेश य नाणुतप्पः । तस्स श्रिरा होइ धनरिहो ॥ ४० ॥ व्याख्या-यद्यवस्तु स्वमनसि रोचते तनस्तु चेत्सनावेन साधुन्यः प्रदीयते, दत्वा च यः पश्चात्तापं न करोति तस्य पुरुषस्य धनशक्षिः स्थिरा नवति. शालिनत् ॥ ४० ॥ तस्य संबंधमाह-मगधदेशे राजगृहीनगरीसमीपे शालिनामैको ग्रामो वर्तते, तत्र धन्नान्निधा काचिदेकापन्नीरी वसति, तस्याः संगमानिधः सुतोऽस्ति. स संगमो लोकानां गोवत्सांश्चारयति. एकदा श्राइदिने तेन संगमेन मातुः पार्चे नक्षणाय कै. रेयो मागिता. तदा मात्रोक्तं वत्स कैरेयीमहं कुतो निष्कासयामि? इति कथयित्वा सा रु. रोद. तदा तह निकटवर्तिन्यश्चतस्रो वनितास्तत्र समागत्य तस्या रोदनकारणं च विज्ञाय तां प्रति कश्रयामासुः, नो धन्ने त्वं मा रुदनं कुरु ? वयं तुन्य कैरेयीसामग्री स्यामः, इत्युक्तवै कया पुग्धं, अन्यया शालि परया च घृतमपरया च शर्करेत्यादिसामग्री दत्ता. तदा तया है। रेयी निष्पाद्य स्थाले च परिवेश्य स्वपुवाय संगमायोक्तं दे पुत्र! त्वमिमां कैरेयीं भुंक्व ?
दए ।
For Private And Personal
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
इत्युक्त्वा सा कार्यार्थ पारिवेदिमकगृहे गता. संगमश्च तामुष्णां कैरेयीं शीतलां करोति. पहावृक्ष
इतस्तस्मिन्नवसरे तस्य नाग्यवशात्कश्चिन्मासोपवासी मुनिस्तस्य गृहे पारणकदिवसेर आहारार्थ समागतः, ते साधु दृष्ट्वा संगमो नव्यन्नावनयोबाय तत्सर्वमपि परमानं तस्मै द. दौ. साधोर्गमनानंतरं धना स्वगृहांतरागता, पुत्रस्य पार्श्वे च स्थाली कैरेयीरहितां निरीक्ष्य सा चिंतयामास, नूनमनेन परिवेषिता सकलापि कैरेयी नहितास्ति, अतोऽहमपरां कैरेयी नस्य परिवेषयामीति विचार्य तया तस्या स्थाल्यामपरा कैरेयी परिक्षिप्ता. सा कैरेयी संगमेन नक्षिता, ततोऽसौ वत्मान् चारयितुं वने ययौ. अथ तस्य मात्रा घनया चिंतितं अहो. मम पुत्रः किं नित्यमेतावती क्षुधं सहते ? येनैतावती कैरेयी तेन नक्षिता; एवं मातुष्टिदोपतो जातविसावेकया स तस्यामेव रात्रौ मृत्वा राजगृहनगर्यो गोन्नश्श्रेटिनो गृहे नशनिधन्नार्यायाः कुकौ पुत्रत्वेनोत्पन्नः, रात्रौ स्वप्नमध्ये तया शालिकेत्रं दृष्टं, तेन तस्य जन्मानं- ॥ ७० ॥ तरं पितृन्यां तस्य शालिन इति नाम दत्तं. यौवने च पित्रास झात्रिंशत्कन्यान्निः सह परिणायितः, तानिः सह म विषयसुखानि भुनक्ति.
For Private And Personal
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शलभ
|| 9? ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अकदा समये गोजयेष्टिना वैराग्यतः स्वमनसि चिंतितं यदयं संसारो जलतरंगव खोलोमारश्वास्ति इति विचार्य स गुरुममीपे दीक्षां गृहीत्वा कियत्कालं च चारित्रं प्रतिपाख्य मनुष्यायुः संपूर्णीकृत्य मृत्वा देवोऽनून. स गोनदेवः पुत्रमोहात्सर्वदा तस्य वधूनां कृते नवनवारणवस्त्रनृतास्त्रयस्त्रिंशपेटिका नित्यं स्वर्गान्मुंचति, एवं स शालिन विवि धान दिव्यज्ञान सर्वदा भुनक्ति, येन तस्य सूर्योकमनास्नकालमपि न ज्ञायते; सर्वमपि गृहव्यापारं तस्य माता न करोति इतः काञ्चैवैदेशिको नेपालदेशात्सपादलकमूल्यान पोश रत्नकंबलान् समानीय तत्र राजगृहे विक्रयार्थ चतुष्पथे सर्वलोकान्प्रति दर्शयामास, परं बहुमूल्यवानान्कोऽपि न गृह्णाति श्रेणिकराज्ञाऽपि बहुमूल्यजीतेन ते निजराशीकृतेऽपि न गृहीताः क्रमेण स वैदेशिको विषणः सन् पथि चलन अझया गृहद्वारसमीपे समागतः त दानश्या ते सर्वेऽपि रकंवला मूल्येन गृहीताः, श्रमश्च विजज्य वधूञ्यः प्रदत्ताः, ताजिर्वधूमिश्च तैर्निजचरणानि प्रमार्ण्य ते गृहखालमध्ये मक्षिप्ताः अथ श्रेणिकपहराइया बेलराया
For Private And Personal
पृहावृ०
॥ ७१ ॥
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पत्वावृ०
॥
२॥
रत्नकंवलवार्ता श्रुता, ततस्तयैको रत्नकंबलो राज्ञः पार्श्वे मार्गितः, तदा राज्ञा त रत्नकंबल- व्यापारिणं पुनरादूय कश्रितमेकं रत्नकवलं त्वं मे मूख्येन देहि ? व्यवहारिणा प्रोक्तं ते सर्वेऽपि रत्नकंबला नश्या मूल्येन गृहीताः, तत् श्रुत्वा राज्ञा जज्ञपार्था देको रत्नकंबलो मार्गितः, तदा नयोक्तं ते सर्वेऽपि रत्नकंबला मया खंमशः कृत्वा मम हात्रिंशधून्यः प्रदत्ताः, तान्निश्च तैर्निजचरणानि प्रमार्ण्य दालमध्ये दिप्ताः, तत् श्रुत्वा विस्मितो राजा शालिनइस्य समृद्धि दृष्टुं तस्य गृहे समागतः, तदा नज्ञ सप्तनूमिकोपरिस्थशालिनश्स्य पार्श्वे गत्वा तं कयति.
हे वत्स! त्वं मनाम् नीचैः समाग ? अस्माकं राजा श्रेणिकोऽस्महे समागतोऽस्ति. तदा शालिनश्स्तं श्रेणिकराजानं किंचित् क्रयाणकं विज्ञाय कथयति नो मातस्त्वमेव तकयाणकमिचितमूख्यदानेन गृहाण ? तषिये तत्र मदागमनस्य किंचिदपि प्रयोजनं नास्ति. तदा नयोक्तं हे पुत्र! श्रेणिकान्निधं किंचित्क्रयाणकं नास्ति, परं स श्रेणिकोऽस्मनगराधिपति पोऽस्ति, अतस्त्वं नीचैरागत्य तस्मै प्रणामं कुरु ? तदा शालिनस्तराचसा नीचैराग
॥ २ ॥
For Private And Personal
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
तम
॥ ७३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्य नृपाय प्रणामं करोति हृष्टेन राज्ञा शालिनशे निजोत्लंगे गृहीतः परं राज्ञः स्पर्शमसहमानः स व्याकुलीनूतः, तद्विज्ञाय नश्या नृपंप्रति कथितं हे स्वामित्रयमतीव सुकुमालः शालिन जवत्स्पर्शेन व्याकुलीजवति, अत एनं मुंचत ? अथ नृपेण मुक्तोऽसौ तू निजतमभूमौ गतः ।
अ जश्या राजा जोजनार्थ निमंत्र तत्र स्थापितः, ततोऽसौ श्रेणिकस्तस्य गृहांगऐसे स्नानं कर्त्तुं लग्नः इतो राज्ञः करांगुलित एका मणिमुषिका निःसृत्य गृहकूपिकायां पतिता. तदा राज्ञा जायै प्रोक्तं जो न ममैका मणिमुक्का करांगुलितो निःसृत्यास्यां कुपि कायां पतितास्ति, ततस्तां निष्कास्य मम पुनः समर्पय ? तदैका जादिष्टा दासी राजानं कूपिकापार्श्वे समानीय वदति, हे स्वामित्र कूषिकास्थेष्वतेष्वानरणेषु जवन्मुदिकां सम्यक् समुपलक्ष्य यूयं स्वीकुरुत ? तदा तस्यां कूपिकायाममूख्यमानूनसमूहं निरीक्ष्य विस्मि तो राजा कथमपि निजमुदिकां समुपलक्ष्य गृहीतवान् श्रथ चमत्कृतो राजा दासीप्रति पृत्रुति जो वामि ! एतावंती मान्याभूषणानि कस्य संति ? दास्योक्तं दे स्वामिन् एतत्सर्व इ.
For Private And Personal
पृचावृ०
।। ७३ ।।
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम.
पत्रावृष
||3
||
व्यं शालिनक्षेण निर्मात्यीकृत्यात्र क्षिप्तमस्ति. अौवं तस्याईतो विस्मितो राजा नोजनं कृ त्वा स्वस्थाने गतः। ___ अश्र तत्र स्थितः शालिनश्चितयति नूनमहमल्पपुण्यकोऽस्मि, येन ममोपयपि राजा व.
ते, इति वैराग्यात् स प्रत्यहमेकैकां स्त्रियं त्यजति, अथ तस्य शालिनस्यैका नगिनी पू. व धन्नाख्यव्यवहारिणा परिणीतास्ति, सा निजभ्रातुर्वैराग्यदशां स्मृत्वैकदा रुदितुं लग्ना. तदा स्नानार्थ स्थितन धन्नेन तां रुदतीं दृष्ट्वा पृष्टं नो प्रिये ! त्वं कथं रोदिपि? तदा तया कश्रितं
मनाता दीक्षेच्छुः प्रत्यहमेकैकां स्त्रियं त्यजति, तदंतस्मृतितो मे नेत्राभ्यामश्रूणि गलति. - तत् श्रुत्वा धनः कनयति दे प्रिये नूनं तव भ्राता कातरोऽस्ति, य एवं रंकवत्प्रत्यहमेकैको स्त्रियं त्यजति, यदि स संविग्नस्तदि एकवेलमेव कश्यं सर्वाः स्त्रियो न त्यजति ? तदा तना. र्ययोक्तं हे स्वामिन् यद्येवं ब्रूय तर्हि यूयमेव कथं न त्यज ? नवतामप्यष्टौ स्त्रियः संति, जगति सर्वेऽपि कथयितुं चतुगः, कर्तुं तु दुष्करा एव. तत् श्रुत्वा वैराग्यमापनेन धनेन कश्रितं हे प्रिये ! त्वदनुमन्याऽयप्रति मया सर्वा अपि स्त्रियस्यक्ताः अतस्त्वमपि दूरे नव?
3 ॥
For Private And Personal
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम अथ धन्नस्तत नवाय शालिन्नपार्श्व गत्वा तमपि प्रतिबोध्य तेन सह श्रीश्रेणिकराज पचाव IA कृतमहोत्सवः श्रीवीरप्रभुपार्श्वे दीक्षां जग्राह. एवं तौ धावपि कृनषष्टाष्टमदशमपदमासोप
वासतपसौ क्रमेणातीव लौ जातो. कमेण विदरंतौ तौ श्रीवीरप्रभुणासह राजगृहनगरे प्राप्ती. तपःपारणके च निकावसरे तौ श्रीवीरपार्थेऽनुशाय प्राप्ती. तदा श्रीवीरेण शालिनशयोक्तं नो शालिन्नमुने अद्य तव मातुईस्तेन पारणकं नविष्यति. अन तौ क्रमेण नश
या गृहे समागतो, परं तत्र श्रीवारप्रभुवंदनार्थ गमनोत्सुकैः कैरपि तो नोपलक्षितौ निवार्थ 1 न निमंत्रितौ च. ततः पश्चालितौ तौ यदा नगरप्रतोख्यां समागतौ तदा शालिनस्य पूर्व
नवमात्रा धन्नया नगरांतरागचंत्या तौ दधिदानपूर्वकं प्रतिलानितो, तद् गृहीत्या तौ श्रीवो
रसमीपे समागत्याऽकप्रयता, हे जगवन नवदुक्तमय न जातं, तदा श्रीवीरेणोक्तं नो शा-2 इस लिन! ययानीर्या युप्मनयां दधिदानं दत्तं, सा शालिनस्य पूर्वन्नवमातैवास्ति. अथ तौ ॥ ५ ॥
वयनशनं विधाय वैनारगिर्युपरि स्थितौ; तदनंतरं परिवारसहिता क्षत्रिंशधून्निश्च परिइन वृता नश तत्र वैलारगिरौ गत्वा तान्यां वंदनां कृत्वा स्वगृहे गता. तो हावपि अनशनं क
For Private And Personal
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतमत्वा स्वायुःक्षय सर्वार्षप्तिहिविमाने देवत्व प्राप्तौ; ततव्युत्वा नरनवं प्राप्य तौ मोदं यास्य- पञ्चावल
तः, एवं विधं सुपात्रदानमाहात्म्यं श्रुत्वा तषिये नव्यैर्यतितव्यं ॥ इति सुपात्रदाने शालिन॥
कया संपूर्या ॥ अथ पंचविंशतितमषमूविंशतितमप्रभोत्तरमाहम गाथा-पसुपंखीमाणुनाणं । बाले जोवि हु विछोह पावो । सोअवचो जाय३ । अ. रह जाय तोवि णो जीव ॥ ४१ ॥ व्याख्या-यः पुमान पशुपतिमानुषाणां बालानां वि.
बोदं वियोगं कारयति, पुनर्योऽतिपापी नवति, सोऽनपत्यो जायते, अर्थानस्याऽपत्यानि न नवंति, अन चेन्नति तथापि नो जोर्वति. यथा शश्विासनगरे वईमानश्रेष्टिनः पुत्रो देदाख्योऽनपत्यो बहुकु:खितश्च जातः ॥ १॥ मामा--जो होइ दयापरमो ! बहुपुनो गोयमा नवे पुरिसो ॥ व्याख्या-यः पुरुषः परमदयावान् नवति, स पुरुषो हे गौतम बहु-) पुत्रको नवति, तस्य पुरुषस्य बहवः पुत्रा जायते. यथा पूर्वोक्तवईमानश्रेष्टिनो वृक्षपुत्रस्य दे- ॥ ६ ॥ सलस्य बहवः पुत्रा जाताः ॥ अथ तयोर्देससोदयोः कयामाह
झहिवामाख्ये नगरे वईमानानिध एको वणिक् वसति, तस्य हौ पुत्रावनूतां, तयोरे
For Private And Personal
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पचाव
॥७॥
को वृशे देसलाख्यः परमदयावान, चिनीयश्व देवाख्योऽजीवनिर्दय आसीत्. पित्रा चावपि परिणायितौ. देसलस्य देविनी नाम्नी नार्या देवस्य च देमत्यन्निधा नार्या वर्तते. देसलस्तु ल. दमीमुपार्जयति, धर्मं करोति सुखं च भुनक्ति. एवं स समये समये त्रिवर्गान साधयति. दे. दस्तु धर्म मुक्त्वा केवलमर्यमुपार्जयति सुखं च भुंक्ते. अथ क्रमेण देसलस्य बहवः पुत्राः सं- | जाताः, ते चातीवमनोदरा गुणवंतश्च बनूवुः, एवं सा देविनो निजपुत्रान लालयति निजोसंगे च स्थापयति. एवं तां निजपुत्रान लासयंती दृष्ट्वा देमती निजहदये चिंतयति अरे म. मैकोऽपि पुत्रो नास्ति, निजन्न रं देदंप्रति च सा कथयति अरे आवयोः पुत्रसुखं नास्ति. य. त नक्तं-गेपि तं मसाणं । जब न दीसंति धूलिधूसरिया ।। नठंत पमंत रडवतो। दोतिनिवि डिंना पमोयकरा ॥ १॥ अतो हे स्वामिन कमपि पुत्रोत्पत्त्युपायं कुरु ? अश्य तचसा देदेन सत्यवादिनामा यक्ष पाराधितः, तं पूजयित्वा स्वयं चोपवासं कृत्वा तत्र स्थितः,
कथितं च तेन तस्मै नो या यदि त्वं मे पुत्रं दास्यसि तदैवाहमितो गमिष्यामि. एवमेकाS दशमे नपवासे स यकः प्रत्यक्षीनूय तंप्रत्येवमवादीत्, देद! त्वं ममोपर्येवं कयं कष्टं क
॥ ७ ॥
For Private And Personal
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
|| 90 ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रोषि ? देवदानवयंतरा अपि कृतं कर्म दूरीकर्तुं समग्री न जवंति तवांतरायकर्म विद्यते, अतस्तव जाग्ये पुत्रो नास्ति, तेनाहं ते कथं पुत्रं यचामि ? देदेनोक्तं चेवं पुत्रं मे नो दास्यसि तदाहं तव प्राणहत्यां दास्यामि तदा यदेणोक्तं तव पुत्रो जविष्यति परं स शीघ्रं मरियति इत्युक्त्वा स यकोऽदृश्यो जातः, श्रथ देदों निजगृहे समागत्य स्ववनितायै कथितवा न देववरदानात्तव पुत्रो जविष्यति इत्युक्त्वा स किंचिद् हृष्टः किंचिच विषमः सन् पारगं कृतवान ।
सादारभ्य तस्य जार्यायाः कुक्षौ गर्भसंभवोऽनूत्, पश्चान्नव निर्मासैस्तस्याः पुत्रो जातः, दशदिवसानंतरं स्वजनान् जोजयित्वा तेन तस्य पुत्रस्य तोला इति नाम प्रतिfटतं. ततोऽमी देदः पुष्पफलयुतस्तं बालकं गृहीत्वा यकं पूजयितुं यक्षालये गतः, यक्षस्तु कपाटौ दत्वा स्थितः तेन बहव उपायाः कृताः, परं कपाटौ नोद्घटितौ ततो विषोऽसौ पवालित्वा स्वजवने समागतः अथ तस्यामेव रजन्यां स बालो मृतः, तस्य शोकेन देवदेमत्यौ मूढया भूमावपततां तदा वृक्षे जाता देशलस्तावाश्वास्य तयोर्भोजनं कारयित्वा का -
3
For Private And Personal
ਪ੍ਰਧ
|| 30 ||
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चावर
गौतम- यति नो ब्रातः! इमे मदीयाः पुत्रास्त्वदीया एव ज्ञातव्याः, इत्यादि कयित्वा तेन तयोः V शोको दूरीकारितः,
इतस्तस्मिन्नवसरे कश्चिघिद्याचारण धमरा आकाशमार्गे गवस्तयो रुदनं श्रुत्वा तत्रागतः, सवैरपि स वंदितः, शपिणापि तेज्यो धर्मलानो दत्तः, तत नपदेशदानानंतर मुनिना दे दाय कथितं त्वं शोकं त्यज? धर्म च नज? धर्मेण सर्वमपि शुनं नविष्यति. उतुं - धम्मेण इहि धणयस्स तुल्ला । बुद्धि विसाला धवला य किति ॥ पुना विणीया धरणी सुरूवा मणिछियं लप्र सबमेव ॥ १ ॥ अथ श्रेष्टी मुनये पृथति हे जगवन् एतान्यां धान्यामपि मत्पुत्राच्या पूर्वनवे किं कर्मोपार्जितमस्ति ? तत्कथ्यतां? तनो गुरुः कथयति अस्मि बेव नगरे इतस्तृतीये नवे विदूणनिदूणान्निधौ हौ कुलपुत्रावनूता. तयोरेको वृनाता धर्म वान् दयावांश्च वर्तते. वितीयो जाता वनमध्ये गत्वा मृमाणां बालकान वियोगयति, पुनह सानां शुकानां च बालकान पंजरे विपति, पुनरन्यस्मिन् ग्रामे च गत्वा मनुष्यपुत्राणां - यविक्रयं करोति. अौकदा तेन कस्यचिन्वत्रियस्यैकः पुत्र नुत्पाटितः, कृत्रियेण तद् ज्ञातं य
। उए।
For Private And Personal
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहावृत
गौतमदनेनेदं कर्म कृतमिति. नद् ज्ञात्वा क्षत्रियेण हतोऽसौ निर्णो मृत्वा नरकं गतः, विदूणस्तु
ब्रातुर्मरणं श्रुत्वा वैराग्यादनशनं विधाय सौधर्मे सुरो जातः, ततश्च व्युत्वा तव गृहे स दे॥ शलनामायं तव पुत्रोऽनूत, निहूराजीवश्च नरकानिःसृत्याऽयं तव देदान्निधो वितीयः पुत्रोऽ.
नूत, परं पूर्वनवे पशुपतिबालानां वियोगकरणादत्राऽपुत्रकोऽयं जातः, देशलेन च तृषार्नानां क्षुधा नां च दया कृता, तेनायं च सपुत्रको जातः।
ति गुरोर्वचांसि श्रुत्वा जातजातिस्मरणो देसलो निजपूर्वनवं दृष्ट्वा सम्यक्त्वमूलं श्रा. इधर्मं च प्रतिपद्य क्रमेण च दीक्षां गृहीत्वा तपः कत्तु लग्नः, अथ स विद्याचारणमुनिननो. मार्गेण गतः, स देसलमुनिरप्यनशनं विधाय मृत्वा च प्रथम देवलोके देवो जातः, नक्तंचजीवदया जिगवर कही । जे पालें नरनारी ॥ पुत्र हुवे सूरा सबल । तेहने रंगमोकारि ॥ ॥१॥ इति देसलदेदयोः कथा समाप्ता. ॥ अथ सप्तविंशतितम प्रभोत्तरमाह
माया-जो असुयं नण सुयं । सो बहिरो जायए पुरिसो ॥ ४२ ॥ व्याख्या-यः पुरुषोऽश्रुनमपि किंचिन्मया श्रुनमिति कश्रयति स पुरुषो बधिरो जायते ॥ ४॥ गां
॥G
||
For Private And Personal
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचावृ०
श्री-अदि चिय दिएं । जो किर नासिज धम्मनिरविख्यो । सो जञ्चयो जाय | गोय- KA म नियकम्मदोसणं ॥ ४३ || व्याख्या-यः पुरुयोऽष्टमपि वस्तु मया दृष्टमिति कथयति,
यश्च पुनधर्मनिरपेकं धर्मापेक्षया रहितं वचनं किलेति निश्चयन लापते, स पुरुषो दे गौतम! निजकर्मदोषेण जात्यंधो जायते ॥ ४३ ॥ ध्योहार एकामेव कयामाह-महेंपुरे गुणदेवनामा श्रेटी वमति, तस्य गायत्री नानी नार्या, तयोर्बहुकालानंतरं पुत्रोऽनूत, परंस स्व. कर्मयोगेन बधिरोंधश्च जातः, पित्रा तस्य नाम न कृतं, तेन कश्चिने बधिर ति कश्रयति, कश्चिच ते अंध इत्यपि कथयति. एवं धान्यां नामन्यां स प्रसिहो जातः, पित्रा मंत्रयंत्रतं. त्रादयो बदव नपचारास्तस्य कृते कारिताः, परं स मुखेन न किंचिदपि ब्रूते, न च कर्णा
ज्यां किंचिदपि श गोति. तदा तस्य पितरो चिंतयतो यदावान्यां पूर्वनवे किं पापं कृतं येस नावयारीदृशो बंधिरांधः पुत्रो जातः! इतस्तत्र कश्चिद् ज्ञानी गुरुवनमध्ये समक्सृतः, तं दितुं स गुणदेवश्रेष्टी परिवारयुतो बने गतः, वंदित्वा चाग्रेस स्थितः, तदा गुरुस्तंप्रति क. यति नो गुणदेव! त्वं निजं बधिरांधं पुत्रं दृष्ट्वा कयं हृदि खं करोषि? येन प्राणिना य.
॥१॥
For Private And Personal
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कर्म कृतं, तस्य तत्कमैोऽपि दूरीकर्तुं समर्थो न भवति कृतं कर्म स्वयमेव प्राणी भुनक्ति. तत् श्रुखा गुणदेवः पृत्रति जो जगवन् श्रयं पुत्रः केन कर्मणा वधिरांधा जातः ? त न्मयि कृपां विधाय कथयत ? तदा गुरुवंदति.
अस्मिन्नेव नगरे वीरमना मैकः कुटुंव्यवसत् परं सोऽधर्मी कूटजावी परनिंदां परदो चवदति, कस्यचिचिरसि कूटं कलंकं ददाति. अथैको सीमामकराजा तस्य नगरस्य स्वामिनो वैरी वर्तते, ततो लोकास्तस्माचो जयं प्राप्नुवंति इतः कौचिद् द्वौ पुरुषावेकांते परस्परं किंचिन्मंत्र मालोचयतः, तदा वीरमस्तौ दृष्ट्वा तयारपार्श्वे गला कथयति यदेती हो पुरुषो सीमारुकराजानमाकारयतः, तदा तलारकेण तौ द्दौ पुरुषौ बंचयित्वा राज्ञोऽये स्थापितौ. राज्ञा तायां पृढं युवाभ्यां किं मंत्रमालोचितं ? तदा ताभ्यामुक्तं जो स्वामिन् श्रवान्यां fifests कार्यमालोचित, अन्यत् किमपि मंत्रं न कृतं; परं कुष्टेन वीरमेणोक्तं स्वामिन्नेतावसत्यं वदतः, ततो राज्ञा विरमस्य वचनं सत्यं मत्वा तौ दमितौ अथैकदा पुनर्ग्रामादागवतः कचित् श्रेष्टिनो मार्गे स वीरमो मिलितः, तदा तं वीरमंप्रति श्रेष्टिना प्रोक्तं अस्ति
For Private And Personal
पृतावृष
॥ ८२ ॥
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
पहावृक्ष
॥ १३ ॥
मम गृहे समाधिः ? तदा तेन घटेन वीरमेणोक्तं तव गृहे कामदेवः प्रत्यहं याति तब वनि- तां च भुक्ते. इदृशं वचनं श्रुत्वा कुपिनेन तेन श्रेष्टिना राझोऽग्रे स वृत्तांत उक्तः, तदा क्रुन राज्ञा वीरमस्य सर्वस्वं गृहीतं. एवं बहुपापक सौ वीरमः कदाचिकेनचित् क्षत्रियेण मारितो मृत्वाऽयं तव गृहे जन्मांधबधिरी जातोऽस्ति, अतोऽप्ययं बहु संसारं ब्रमिष्यति. तां वानी श्रुत्वा तस्य पितरौ धर्म कर्तुं लगौ. अथ स जन्मांधवधिरोऽपि बहुःखं भुक्त्वा मृ. त्वा च दुर्गतिं गतः, अतः केनापि परनिंदा न कार्या, परस्य च कलंको न देयः ॥ इति वीरमकथा समाता ।। अथैकोनत्रिंशत्तम प्रश्नोत्तरमाह
गाया-नलिठमसुंदरये । न तह पाणियं च जो दे ॥ साहूणं जाणमाणो । भुतंपिन जिज्जए तस्स ॥ ४ ॥ व्याख्या-यो जीव नविष्टमसुंदरं च नक्तं तथा पानीयं जानद सन् साधुन्यो ददाति, तस्य भुक्तमप्यनं न जीयते, तस्य शरीरेऽजीर्णरागो नवति; य- श्रा श्रीवासुपूज्यस्य मघवानिधपुत्रस्य पुत्रिकाया रोहिण्या जीवः पूर्वनवे दुर्गंधानिधाना कु. टिनी जाता साधोः कटुतुवकाहारदानात. ॥ ४ ॥ रोहिणीकथा चेचं-श्रीवासुपूज्यमान
॥ ३ ॥
For Private And Personal
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पत्रावल
॥ ४॥
म्य । तथापुण्यप्रकाशकं ॥ रोहिण्याश्च कयायुक्तं । रोहिणीव्रतमुच्यते ॥१॥ श्री चपानग- याँ श्रीवासुपूज्यस्य पुत्रो मघवानियो राजा राज्यं करोति, तस्य लक्ष्मीनानी राझी सुशीला सदाचारा च वर्तते, तस्या अष्टौ पुत्राः संति. अष्टानां पुत्राणामुपयेका रोहिणीनानी पुत्रो वन ते. सा चतुःषष्टिकलावती रूपलावण्यवती सौनाग्यगुणवती च जाता.
अप क्रमेण सा यौवनावस्थां प्राप्ता, ईदृशीं तां दृष्ट्वा राजा चिंतयति, नूनमियं रोहि. णी वरयोग्या जातास्ति, अश्र राज्ञा स्वयंवरमंडपं मंझयित्वा सर्वेऽपि राजकुमारा आकारिताः, तेऽपि च मंझपे समागत्य स्थिताः, तस्मिन्नवसरे रोहिण्यपि स्नानं विलेपनं च कृत्वा कीरोदकसदृशे श्वेतवस्त्रे परिधाय, मुक्तान्तरणैरलंकृता साक्षादेवीव शिबिकायां स्थित्वा सखीनिः परिवृता तत्रागता. अथका सखी तां रोहिणी पुरस्कृत्य तस्या अग्रे राजकुमाराणां नामगोत्रवलवयोयशःप्रनृतीनां वर्णनं करोति. अश्र तयाऽन्यान सर्वानपि राजकुमारान् वर्ज यित्वा नागपुरराझो वीतशोकस्य पुत्रोऽशोककुमारानिधो वृतः, तस्य कंठे च तया निजव. रमाला क्षिप्ता; ततोऽन्ये सर्वेऽपि राजकुमागः सदर्षा मिलित्वा तं च तया सह विवाह्य त
न
॥
For Private And Personal
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
पहावृण
॥ ५ ॥
तो नोजनवस्त्रान्तरणताबूताप गृहात्वा स्वस्वगृहे गताः, अशोककुमारोऽपि तत्र कतिचिदि- नानि स्थित्वा सबधूको दस्त्यश्ववस्त्रान्तरणादियुतः प्रस्थाय नागपुरसमीपे समागतः, तदा वीतशोकराज्ञा तस्य पुरप्रवेशमहोत्सवः कृतः, कुमारोऽपि रोहिण्या सह विषयसुखानि भुनक्ति. अयैकदा शुन्ने दिनेऽशोककुमाराय राज्यं दत्वा बीतशोको राजा दीक्षां गृहीतवान्, ततोऽशोकराजा सुखेन राज्यं पालयति. क्रमेणाशोकराझोऽष्टौ पुत्राश्चतस्रश्च पुत्रिका जाताः, अथैकदा रोहिण्या सहितो राजा सप्तम्यां नूम्यां गवाहे स्थितो लोकपालाख्यं पुत्रमुत्संगे धृत्वा क्रीडयति, तस्मिन समये नगरे कस्याश्चित् स्त्रियः पुत्रो मृतः, सा स्त्री रुदती विला. पांश्च कुवैती तस्मिन मार्गे समागता. तां दृष्ट्वा रोहिण्या राझे पृष्टं नो महाराज! किमिदं नृत्यं ? राजा जगाद दे प्रिये त्वं साकारं वचनं मा ब्रूहि ? रोहिण्योक्तं स्वामित्रहमहंकारं न करोमि, एवंविधं नृत्यं मया कदापि न दृष्ट, अतोऽहं पनामि.
तदा राझोक्तमतस्याः स्त्रियः पुत्रो मृतोऽस्ति, अत एवेयं रुदनं करोति. रोहिण्योक्तं हे स्वामित्रस्या रुदनं केन शिक्षितं नवेत् ? तत् श्रुन्वा राज्ञोक्तं तवाप्य रुदनं शिवयामि, इ.
For Private And Personal
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ८६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्युक्तवा रोहिण्युसँगस्थं तस्या लघीयांसं पुत्रं लोकराजाख्यं राजा निजहस्तेन भूमावपात यत्, तदा तत्रस्थाः सर्वे जनास्तं तथा पर्ततं दृष्ट्वा दाहारखं कर्त्तुं लग्नाः परं रोहिण्या हृदि किंचिन्मात्रमपि दुःखं न जाते. इतस्तं पततं बालकं नगराधिष्टितेन देवेन धृत्वा सिंहासने स स्थापितः, तद् दृष्ट्वा सर्वे जनाश्चमत्कृताः संतो विचारयामासुः, नूनमियं रोहिणी धन्यैव या दुःखस्य वार्त्तामपि न जानाति,
इतस्तत्र श्रीवासुपूज्यतीर्थंकरस्य रूप्यकुंजस्वर्णकुंजनामानौ दौ शिष्यो ज्ञानवंतौ तत्र समागतौ तदा राजा परिवारयुतस्तौ वंदितुं गतः, गुरुभ्यां च देशना दत्ता, देशनाश्रवणानंतरं रा ज्ञा पृष्टं जो भगवन अनया रोहिण्यैवंविधं किं तपः कृतं येनेयं दुःखस्य वार्त्तामपि न जानाति एतस्या अष्टौ पुत्राश्चत्वारश्च पुत्र्यो जाताः संति, तथा ममापि तस्या नपर्यतीव स्नेहो वर्तते श्रतस्तस्याः कथां युवां कृपां विधाय कथयतं तत् श्रुत्वा गुरुः कथयति अस्मिन्नेव नगरे धनमित्रनामा श्रेष्टी वसति, तस्य घनमित्रा नाम्नी च जर्यास्ति, तस्या एका दुर्गंधा नाश्री पुत्री, सा कुरूपा जाता एवंविधां तां कुरूपां दृष्ट्वा कोऽपि इध्येश्वरो नोप
For Private And Personal
ਪ੍ਰ
॥ ८६ ॥
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पडावृण
933
गौतम रिणयति. तदा पिकं मार्यमाणं श्रीषेणातिवं चौरं मोचयित्वा तस्या गंवायाः स स्वामी क
Vतः , सोऽपि रात्रौ उगधां त्यक्त्वा नष्ट्वा गतः, तदा श्रेष्ठी विषाद करोति. विलपंती पुत्रींमति ॥3॥ श्रेष्टी कथयति हे पुति! त्वं विलापं मा कुरू? गृहधारि स्थिता दानं देहि ? धर्म च कुरु ?
येन तव पुष्कर्मदोषः प्रलीयते, अथ सा तदंगीकृत्य प्रत्यहं दानं ददाति.
अयैकदा कश्चिद् ज्ञानी गुरुस्तत्र समागतः, तदा धनमित्रेण तं गुरुं वंदित्वा तस्याः क. न्यायाः स्वरूपं पृष्टं, गुरुनणति गिरिनारनगरे पृथ्वीपालानिधो राजासीत्, तस्य सिमित्यनिधाना राझी वनते, अयैकदा स राजा निजराशीसहितो वने क्रीमां कर्तुं याति, तस्मिन् समये कश्चिन्मासकपणपारणकः सागरनामा मुनिः समागछति, तं मुनिं दृष्ट्वा राइया
चारितं यदहमस्मै मुनये प्रासुकमाहारं ददामि. एवं विचार्य तया गृहे समागत्य तंतसानिमा AP कार्य तस्मै कटुतुंबकशाकं दत्तं; मुनिना च तेनाहारेण पारणकं कृतं, तनक्षणा मुनिः
चत्वं प्राप; शुन्नध्यानाच स देवलोके देवोऽनूत. तां वातौ ज्ञात्वा राज्ञा स्वदेशाशझी नि. कासिता. पश्चात् सा राझी मृत्बोष्ट्रिका जाता, पुनश्च सा मृत्वा कुर्कुटी नूता; पश्चात् शृ.
॥७॥
For Private And Personal
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
|| GG ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गाली जाता, ततो मृत्वा गृहगोधा, ततो मुषिका, ततो जलौका पश्चाच्च गणिका जाता, अष्टमे जवे चांगाली, नवमे जवे रासजी, दशमे जवे च गौर्जाता. तस्मिन् जवे वनमध्ये गुरुमुखान्नमस्कार मंत्रं श्रुत्वा तस्य प्रसादान्मनुष्यज्ञवे दुर्गंधा नाम्नीयं तव पुत्री बनूव; तत् श्रुत्वा दुर्गंधाया जातिस्मरणं समुत्पन्नं.
तदा दुर्गंधा निजपूर्वजवं दृष्ट्वा करौ च योजयित्वा पृच्छति दे जगवन् एतस्माद्दुःखाददं कथं निस्सरामि ? तत्कथ्यतां तदा मुनिनिरुक्तं त्वं दुःखनंजनं रोहिल्या व्रतं कुरु ? तयोतं हे जगवन्! केन विधिनादं तद्वतं करोमि ? मुनिनोक्तं शृणु ? रोहिणी नक्षत्र दिने श्रीवासुपूज्यजिनबिंबं पूजयित्वा सप्तमासाधिकं सप्तवर्षे यावत् उपोषं कुरु ? एवं शुजध्यानयुततपावात्तव शुनं जविष्यति पश्चाच्च त्वया तत्तपनद्यापनं विधेयं येन तव सर्व दुःखं यास्पति, सुगंधराजवत् तत् श्रुत्वा दुर्गंधा मुनिंप्रति पृछति, हे जगवन् तस्य सुगंधराजस्य वृतं मयि कृपां विधाय कथयत ? तदा मुनिर्वदति
सिंहपुरे सिंहसेनो राजा, तस्य कनकमनानिधाना राज्ञी वर्त्ततेः तस्य दुर्गधाख्यः पु.
For Private And Personal
पुत्रावृ
|| 06 ||
Page #92
--------------------------------------------------------------------------
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ५० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यत ? तदा श्रीतीकरेण शितं त्वं सप्तमासाधिकानि सप्तवर्षाणि यावज्ञेदिलीतपः कुरु ? पञ्चाच्च तस्य तपस उद्यापनं कुरु ? तत् श्रुत्वा तेन रोहिगीतपः कृतं यस्य प्रज्ञावात् स सुगंधोऽनून.
इति कथां श्रुत्वा सा दुर्गंधा रोहिलीतपो विधिपूर्वकं कृत्वा सुगंधा जाता. पश्चान्मृत्वा सा देवोऽनून; ततश्च्युत्वा चंपायां श्रीवासुपूज्यस्य मघवपुत्रस्य पुत्रिकेयं रोहिणीनाम्नी तव राज्ञी जाता; पूर्वजवकृततपः प्रज्ञावादियमाजन्म यावद्दुखं न वेत्ति पुनर्दे अशोकराजें अ
नपरि तवाधिकः स्त्रदः कुतो वर्त्तते ? तस्यापि कारणं शृणु ? सिंहसेनराज्ञा सुगंधपुत्राय राज्यं दत्वा स्वयं च दीक्षां गृहीत्वा श्रीजिनधर्मं पालयित्वा पुष्कलावतीविजये पुंडरी कियां नगर्यो विमलकीर्त्तिराज्ञः पुत्रोऽर्क कीर्त्तिनामानूत् क्रमेण स चक्रवर्ती जातः, राज्यं भुतवा जितशत्रुमुनेः पार्श्वे स दीक्षामादाय दुष्करं तपस्तप्त्वा स्वायुःकये च मृत्वा द्वादशमे देवलोकेऽच्युतशेऽनूत्. ततश्च्युत्वा त्वमयमशोकराजा जातः, रोहिण्याच वल्लनोऽनूः, युवायां रोहिलीतपःकरणाद्युवयोः परस्परमधिकः स्नेदो जातः ॥ अथ त्वं पुवायां कारणं शृणु ?
For Private And Personal
पृठावृ
॥ ५० ॥
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ९१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मथुरायामशर्मा
ब्राह्मगो वसति, तस्य सप्त पुत्राः परं ते दरिडिलः, एकदा पाटलीपुत्रनगरे ते सप्तापि भ्रातरो निक्षार्थ गर्छति, तदा वाटिकामध्ये कश्विज्ञजकुमारः कंदपवितारः क्रीमति तं दृष्ट्वा शिवशर्मा ब्राह्मणः स्वबांधवान वक्ति, जो जातरो विधिना कियदेतरं कृतमस्ति श्रयं राजकुमारो मनोवांवितं सुखं भुनक्ति, वयं च निक्षार्थं गृहे गृहे भ्रमामः, तदैकेन जात्रोक्तं अस्मिन् विषये कस्योपालंजो दीयते ? पूर्वजवेऽस्माभिः पुण्यं न कुतं, अनेन राजकुमारेण च सुकृतं कृतं प्रतोऽसौ सुखं जुनक्ति तदा तैः सर्वैरपि ब्राह्मरापुजीवदयायुतं धर्मे पालयित्वा प्रांते गुरोः पार्श्वे दीक्षा गृहीता, मृत्वा च ते सप्तमे देवलो - के देवा जाताः, ततश्च्युत्वा तत्र गुणपालादय इमे सप्त पुत्रा अनूवन, तवाष्टमपुत्रजीवश्व वैताव्यवासी क्षुल्लकविद्याधरोऽनून, स निरंतरं नंदीश्वरही शाश्वतीर्जिनप्रतिमा प्रपूजयत्, धर्मे चाकरोत् स विद्यावरो मृत्वा सौधर्मे देवो जातः, ततञ्च च्युत्वा तवायमटमो लोकपालाख्यः पुत्रो बनून, अथ चतसृणां पुत्रीणां संबंधं शृणु ?
वैताढ्य एको विद्याधर ग्रासीत्, तस्य चत्वारः पुत्रिका प्रजनन्, ता महारूपवत्यो
For Private And Personal
पृच्चावृ०
॥ १ ॥
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावर
गौतम गुणवत्यश्चामन. एकदा वनमध्ये क्रीडत्यस्ता गुरुन्निदृष्टाः, चालापिताश्च तो पुन्यो यूयं धर्म
I कुमध्वं ? युष्माकमायुरेकदिनप्रमाणमेव विद्यते, तानिरुक्तं हे नगवन एकदिनमध्ये को ध. ।।एशों नविष्यति ? तदा गुरुनिरुक्तं यूयमद्य शुक्लज्ञानपंचमीतपः कुरुध्वं ? अद्यैव दिने पंचम्या
नपवासं कृत्वा गृहे गत्वा देवपूजां च कृत्वा पुण्यस्यानुमोदनां कुरुध्वं ? तानिरपि गृहे गत्वा तत्रैव कृतं. अथ तस्मिनेव रात्री विद्युत्पातानाश्चत्वारोऽपि मृत्वा प्रथमदेवलोके देवा जाताः, ततश्च व्युत्वा तवैताः पुत्रयः संजाताः, अग्रताः सर्वा वार्ताः श्रुत्वा राजा जातिस्मरण लब्ध्वा सपरिवारो रूप्यकुलस्वर्णकुंजगुरू नत्वा निजगृहे समागतः, कियत्कालानंतरं राजा राजी पुत्राः पुण्यश्च श्रीवासुपूज्यप्रनोः समीपे दीक्षां गृहीत्वा कर्मक्षयं च कृत्वा मादं गताः, नसांच-रोहिणीतपपंचमीतप। गुरुपाए तप जाणी ॥ दुखित होय करी सुख हुवे । बोले केवलनाणी ॥१॥ इति रोहिणीप्रशोकराजकथा ॥ अथ त्रिंशत्तमं प्रभोनरमाह-
गामा-महुघाय अग्गिदाहं । अंकं वा जो करे पाणीणं ॥ बालारामविणासी । कुही सो जायज्ञ पुरिसो॥ ४५ ॥ व्याख्या-यो नरो मधुमकिकाया प्रालयं पातयति, पुन
POS
MARiter.
ए॥
For Private And Personal
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
यों दावानलं ददाति पुनर्यः प्रागिनां गवादीनामंकं चिन्हें करोति, लघुपारामान वनवृक्षान पहावृष विनाशयनि, त्रोटयति मोटयति तथा पुष्पादीनि चुटयति स पुरुगे नवांतरे कुष्टी नवति, गोविंदपुत्रगोशल ग्त् ॥ ४५ ॥ अय तस्य गोशलस्य कयामाह
श्रीप्रतिष्ठानपुरे गोविंदनामा गृही वसति, तस्य नार्या गौरीति नानी, तयोः पुत्रो गोशलाख्यो जातः, परं स कुव्यसनी निर्दयश्वासीत. एकदा स एकाकी वनमध्ये गत्वा यष्टि
ना मध्वालयं पातयामास; पुनः स दावानलं दत्वा शशकादिजीवान् व्यापादयामास, पुनः - स गोशलो वृधनादोन पशून अंकयति डनं ददानि, नवकिसलयान वृक्षांश्च बेदयति नन्मूसयति च. तस्यैत कार्येण रुष्टेलोंकैस्तस्य रितुरुपालनो दत्तः, तदा पित्रा पुत्रमादूय तस्य शि
का दत्ता, परं स तस्य शिक्षा न मन्यते; एवं स सर्वेषामुगजनको जातः, क्रमेण तस्य पि-श . तरौ देवीनूनौ. अन्य स गोशलो निरंकुशहस्तीवऽ खलो बनूव.
एकदा स राज्ञो वनवाटिकायां गत्वा नारिंगादीनुन्मूलयितुं लनः, तदा तलारक्षेण बंधनपूर्वकं तं गृहीत्वा स राझोऽग्रे मुक्तः, गज्ञा तस्य सर्वस्वं गृहीत्वा मुक्तः, पुनरेकदा स राझो र
For Private And Personal
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तम
॥ए |
वाटिकामध्ये गत्वा सुकोमलां वनस्पति बेदयति, तदा वनपालस्तं बध्या कुट्टयामास. ततो पत्रावृक्ष वनपालेन राज्ञोऽग्रे गत्वा कथितं हे स्वामिन युष्माकं वाटिका गोशलेन विनाशिता. तदा राज्ञा तस्य गोशलस्य दस्तौ दितौ, एवं स कुखी सन् बहुविध पश्चात्तापं करोति. नक्तंचमायबापवडातणी । सीख न माने जेय || कर्मवशें पुखिया श्रका | परी परताये तेह ॥१॥ अथ स गोशलो मृत्वा तत्रैव पद्मश्रेटिनो गृहे पुत्रत्वेनोत्पत्रः, गोरा इति तस्य नाम दत्त. तस्य जन्मत एव गलत्कुष्टो रोगो जातः, पित्रा बढून्यौषधानि कारितानि, परं प्रत्युत तस्य रोगो वृद्वि प्राप. एकदा तत्र पद्मसारान्निधो मुनिः समागतः, ते वंदितुं सर्वेऽपि नगरलोका गताः, पद्मश्रेष्टयपि तं वंदितुं गतः, इषिणोक्तं जीवः कृतकर्मवशान्सुखी च दुःखी च नवति. अथ तस्मिन्नवसरे श्रेष्टिनोक्तं हे लगवन् अनेन मम पुत्रेण किं पापकर्म कृतमस्ति ? -श विर्वक्ति हे श्रेष्टिन! स पूर्वनवेऽत्रैव गोविंदगार्यो!शलाख्यः पुत्रोऽनूत्, तेन पूर्वनवे दवो द. ॥ ए| नः, वृहाइवेदिताः, मधुमक्षिकालयः पातितः, पशवोंकिताः, एवं बहुविधं पापकर्म कृत्वा मृत्वा सोऽयं तव कुष्टरोगी पुत्रो जातः, इति श्रुत्वा पद्मश्रेष्टिना पुत्रप्रति कश्रितं हे पुत्र पू.
2
For Private And Personal
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
ए
वनवे त्वयैवं कर्म कृतमस्ति. इति श्रुत्वा स जातिस्मरणं प्राप, ततोऽलौ मुनिपाचे निज- पचावृ० पातकं निंदयित्वाऽनशनं गृहीत्वा मृत्वा च प्रथमदेवलोके देवोऽनूत. ॥ इति मोशलकथा संपूर्णा ॥ अथैकत्रिंशत्तमप्रभोनरमाह___गापा-गोमहिसं खरकरदं । प्रश्नारारोपणेण पीमे ॥ एएण पावकम्मेण । गोयमा सो नवे खुजो ॥ ४६ ॥ व्याख्या-यः पुरुषो वृषन्नमहिषखरोष्ट्राणामतिनारारोपणेन पी. मयति, तेन पापकर्मणा हे गौतम स जीवः कुजो नवति, धनावहपुत्रधनदत्तवत्. ॥ ४६ ॥ 2. अत्र धमाधमश्रियोः कश्रा यया-नूमिमंझननगरे शत्रुदमनो राजा राज्यं करोति, तत्र नगरे धनानिधः श्रेटी, तस्य च धीरूनानी वनिता वर्नते, स श्रेष्टी नाटकेनाजीविका करोति. तस्य गृहे बहुपोष्टिकोष्ट्रिकखरमहिषाणां संग्रहोऽस्ति. स लोनेन तेषामुपरि बहुनारं वाहयित्वा बहुलाटकं समर्जयति. एकदा कश्चित्साधुस्तस्य गृहे आहारार्थ समागतः, तस्मै दा- ५॥ नं दत्वा तेन शुनं कर्मोपार्जितं. प्रांते स स्वायुः पूर्गीकृत्य तस्मिन्नेव नगरे धनावहश्रेष्टिनो गृहे धनदनाख्यः पुत्रोऽनून, परंस कुजो जातः, स धनदनो वाणिज्यकलायां कुशलो वनूर
For Private And Personal
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥
तम. व.। अथ तस्मिन्नेव नगरे कश्चिनाख्यः श्रेटी वर्नने, तस्य गृहे धोरूजीवो मृत्वा धनश्रीना. पत्रावृष M नी पुत्रिका जाता, सा धनश्री रूपवती गुणवती यौवनवयः प्राप्य पूर्वस्नेहवशात्तं कुजं ध
नद नत्तीरं वांउति. तस्य धनश्रेटिनो हितीयाप्येका पुत्र्यासीत्, सापि कर्मवशात्कुन्जा वनते. एकदा तस्य गृहे एकी नैमिनिकः समागतः, तेन नैमिनिकेन स्वनिमित्तानेन तस्मै ध-0 नश्रेष्टिने कश्रितं गृहस्वामिन यो नर इमां धनश्रियं परिणेष्यति स नगरप्रेटी नविक
प्यति. अशी वानों श्रुत्वा धनपालनामा कश्चियवहारी धनश्रियं मार्गयामास. तदा तर 1 स्याः पित्रोक्तं वरं, इमां धनश्रियमई तुभ्यं दास्यामि, कुजस्य धनदनस्य चेमा कुजां कभन्यां दास्यामि. एवं योः कृते तेनैकमेव लग्नं गृहीतं. परं सा धनश्रीधनदत्तमेव वांगति, तेन
तया धनश्रिया तन्मनारपूर्वकमेको यक आराधितः, तदा संतुष्टेन यकेण तस्यै प्रोक्तं, लनममयेऽहं सर्वेषां जनानां दृष्टिबंधं करिष्यामि, येन धनदत्तन सह तव पाणिग्रहणं नविष्य. ए६ ॥
ति. तत् श्रुत्वा सा धनश्रीहटा, यकश्चैवं तस्यै वर दत्वाऽदृश्यो जाता, ततो लनदिने योGण धनश्रियो धनदनेन सह संबंधः कारितः, कुजायाश्च धनपालेन सह संबंधः कारितः, ए.
For Private And Personal
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
|| 13 ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वं तौ दावपि परिणीय ततो निर्गतो. धनदत्तस्तु धनश्रियं दृष्ट्वा हृष्टः परं धनपालो निजां कुजां स्त्रियं दृष्ट्वा मनस्यतीव दूनः अथ धनपालो धनदप्रति वक्तित्वयेयं या धनश्रीः प रीता सा मामकीना नार्यास्ति, तव जार्या नास्ति, ततस्तां मम प्रतियच, चेवं न दास्यसि तदा राज्ञोऽग्रे यास्यामि, इति परस्परं कलहं कुर्वतौ तौ राझोऽग्रे गतौ राज्ञा तौ शपितयो यत्वा घनश्रीराकारिता. पृष्टं च राज्ञा तस्यै, दे धनश्रि अयं विनिमयः के. न कृतः ? त्वं सत्यं वद ? तदा घनश्रियोक्तं हे राजन् ! मया यक्ष आराधितस्तेन च संतुष्टेनैवं कृतमस्ति.
तत् श्रुत्वा राज्ञा चिंतितं यद्देवेन कृतं तदन्यथा नैव जवति इति विचार्य तयोः संबंधिन कार्य राझोक्तं योऽयमुक्तः समुद्भूतः स देवेनैव कृतोऽस्ति, अतः कैरपि रोषो नैव कार्य:, अथ तौ द्वावपि मनमि संतुष्टीय स्वस्वगृहे स्थितौ श्रस्मिन्नवसरे चतुनधरो धरुचिनामा मुनिस्तत्र समागतः, तदा सर्वेऽपि लोकाः सपरिवारास्तं वंदितुं गताः, गुरुणायो धर्मदेशना दत्ता धर्मदेशनानंतरं धनदत्तेन गुरुभ्यः पूर्ण दे जगवन ! केन कर्मणा
For Private And Personal
पृच्छावृण
॥ ए७ ॥
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
| ए ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दं कुलो नूतः, श्यं च मम जार्या धनश्रीरपि केन कर्मणा ममोपर्यधिकस्नेहवती जाता ? पुनरस्माकं लक्ष्मीनोगसुखादिकं च कथं जातं ? तत्कथयत ? मुनिनोक्तं शृणु ? पूर्वजवे युai धनधरूनामानौ स्त्रीतीरावनूनां वृष्ट्राद्युपर्यंतजारज्जरणेन त्वं कुजो बज्जूत्र. पुनस्तस्मिन्नेव नवे त्वया साधवे दानं दत्तं तन्माहात्म्यात्त्वया लक्ष्मीनोगाश्च लब्धाः, पूर्वजवस्नेहादस्मिन जवेऽपि युवयोरधिकस्नेहः परस्परं बभूव तां वाली श्रुत्वा स जातिस्मरणं प्रासम्यक्त्वमूलं श्राव च प्रतिपद्य निजगृहे गतः, ततो धर्ममाराध्य सुपात्रे च दानं दत्वामृत्वा च स देवलोके देवोऽभूत् ॥ इति धनदत्तधनश्रियोः कथा || अथ वात्रिंशत्तमप्रभोत्तरमाह -
गाथा - जाइमन उमत्तमयो । जीवो संधु जो कयग्घो य । सो इंदजूइ मरिनं । दाम वच्च पुरसो || ४७ ॥ व्याख्या - यः पुरुषो जातेः कुलस्य मदं करोति, पुनर्यनन्मत्तमना जवति यश्च परनिंदामात्मप्रशंसां च करोति स पुरुषो नीचगोत्रकर्मोपार्ण्य दे इंज्जूते मृत्वा दासत्वं प्राप्नोति पुनर्यो नरो जीवालां क्रयविक्रयं करोति, पुनः कृतघ्नो जवति
For Private And Personal
पृत्रावृ०
॥ ए८ ॥
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचावृण
गौतम केनापि कृतमुपकारं नैव मन्यने, स पुरुषो हे इंजनूते मृत्वा दासत्वं सन्नते. अत्र ब्रह्मदनक-
LO था-हस्तिनागपुरे सोमदत्तनामा पुरोहितो वसति, तस्य सोमदत्ता नार्या, तयोलिन्नश्ना॥ ए मा पुत्रः, स जातिमदेन सर्वजनान तृगवन्मन्यते, मार्गेऽपि जलछटां दत्वा चलति, स रा
भजपुत्रनृत्यस्वपुत्रादिस्पर्शतोऽपि स्नानं करोति; पुनर्मातंगे दृष्टिपतिते सति स सचेलः स्नानं २ करोति; प्रायश्चित्तं च चिंतयति, अन्यजात्युपरि च शं वहति, केवलं स्वजातिमेव प्रशंसति.
एवमतिशौचकरणतः स पित्रारुगकरः संजातः, लोकास्तं हसंति, एकदा तस्मै पित्रोक्तं नो पुत्र त्वं लोकव्यवहारं कुरु ? जातेर्मदं च मा कुरु? एवमुक्तोऽप्यसौ तदमन्यमानो म
नहस्तिव मलति. एवं कियत्यपि काले गते सति तस्य पिता मृतः, तदा राझाऽन्यः पुरोधाः - कृतः, एवं म लोकविरुवाचरणेनात्रैव पदव्रष्टोऽवतु; सहास्येन लोकेनापि तस्य ब्रह्मदत्त इति
नाम दत्तं. अन क्रमेण स ब्रह्मदत्तो निर्धनः कृतघ्नश्च संजातः, ततोऽसौ पन्नादीनां क्रयवि- कयं कृत्वा स्वाजीविकां करोति. अप्रैकदा यदा स मार्गे याति, तदा लोकैस्तस्य हास्यं कुत्वोक्तं, लो ब्रह्मदत्त ! एतानि सर्वाणि तृणानि मातंगेन स्पृष्टानि संति, तर्दि अधुना त्वया
ull
For Private And Personal
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पसावर
॥१०॥
सचेलं स्नानं कथं न क्रियते ? तत् श्रुत्वा स तं मार्ग त्यत्वाऽन्यमार्गे पतितः, तत्र मार्गे तु - तस्य मातंगाश्चांमालाश्चापि सन्मुखमेव मिलिताः, तदा स कोपातुर आक्रोशवचनानि कथयितुं लग्नः, तत्कणमेव मातंगैमिलित्वा स गृहीतः, ततस्ते तं यदा मारयितुं लग्नास्तदा स नो मातंगाः अई युष्माकं दासोऽस्मीत्यादि दीनवचनजल्पनतस्तैः स मुक्तः, पश्चात्सोऽझानतपः कृत्वा मृत्वा च ज्योतिष्केषु देवत्वं प्राप।
ततच्युत्वा पद्मखमे नगरे कुंददंतानिधाया गणिकायाः कुकौ स मदनाख्यपुत्रत्वेनोत्पनः, अपैकदा स मदनो निजमनसि चिनयति अहो मया किं पापं कृतं ? येनाई हीनजानिगगिकापुत्रो जातः, एवं यावन्स चिंतयति तावनत्र कश्चित्केवली गुरुः समागतः, स मदनस्तं गुरुं नत्वा पृद्धति हे नगवन मया हीनजातित्वं कयं लब्धं ? तदा ज्ञानी कथयति हे मदन! त्वया पूर्व नवे जातिमदो विहित आसीत्, पुनस्त्वया परनिंदाकरणादिपापमपि कृत- मस्ति, अतः कारणात्त्वं गणिकापुत्रो जातोऽसि तत् श्रुबा मदनः प्राह दे स्वामिन् चेयं मां योग्यं जानीय तर्दि मह्यं दीदां यत्रत ? तत् श्रुन्वा केवलिना ज्ञानेन तं गणिकापुत्रं यो
॥१०॥
For Private And Personal
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम र ग्यं विज्ञाय तस्मै दीक्षा दना. ततोऽसौ पुष्करं तपस्तप्त्वाऽायुःकयेऽनशनं गृहीत्वा देवलोके पन्नाव
A देवत्वं प्राप; क्रमेण च मनुष्यत्वमादाय दीक्षया कर्मक्षयं कृत्वा शुलध्यानवशेन स मोके ग-१ ॥११॥ तः ।। इति मदनब्रह्मदत्तकथा ॥ अथ त्रयस्त्रिंशनमप्रभोनरमाद
म माथा-विणयहीणो चरित्तवजिन । दानगुणविननो य || मणमाइदंडजुत्तो | पुरिसो र दरिदिन हो ॥ ४० ॥ व्याख्या-यः पुरुष विनयरहितस्तया चारित्रवर्जितो नियमरहितः,
पुनर्दानगुणेन च रहितो नवति, तया त्रिदंडयुक्त इति मनसाऽर्तध्यानं रौध्यानं च चिंतयति, वचता दुर्वचनं ब्रूते, कायया चापि कुबुझिरूपां चेष्टां यः करोति स पुरुषो मृत्वा दरिनवति निप्पुश्यकवत. ॥ १० ॥
या दस्तिनागपुरेऽरिमर्दनो राजा राज्यं करोति, तत्रैव सुबुहिनामैकः श्रेटी वसति त. 2. स्य बंधुमती नानी नार्या तस्या मनोरथाख्यश्च पुत्रः, स वालः पितृभ्यां शतैमनोरथैर्व_- ॥११॥
ते, अयैकदा पिता तस्य पुत्रस्य शिक्षा ददाति, हे पुत्र! त्वं देवगुरुभ्यः प्रशाम कुरु? परं स 1 कुबुद्ध्या न करोति. वृक्षानां प्रति त्वं विनयं कुर्वियुक्तोऽपि स विनयं न करोति. एकदा पि.
For Private And Personal
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मातम त्रास गुरोः पार्थे समानीतः, तदा गुरुनिस्तंप्रत्युक्तं नो वत्स त्वं नियम पालय? तेनोक्तमहंपवावर
10 नियम पालयितुं न शक्रोमि. अग्र कतिचिदिवसानंतरं तस्य पिता मृत्वा देवोऽनूत. अश्य त. ॥१२॥ स्य मनोरथस्य गृहे तत्कृषणत्वतः कोऽपि निर्णयाति.
अकदा स एकाक्येव कंचिग्रामंप्रति चलितः, मार्गमध्ये च तस्य चौरा मिलिताः, तैर्मारितोऽसौ मृत्वा दरिनुले कस्यचिहरिश्स्य पुत्रो जातः, तत्र च तस्य निष्पुण्यक इति नाम जातं. स निष्पुण्यको लोकानां पशुंचारयति, तथा जनानां नारं मस्तके वहति; एवं स सर्वेषां लोकानां सेवाकारकोऽनूत; तथापि स स्वोदरं पुःखेन पूरयति. एकदा स च्योपार्जनाय देशांतरे चलितः, मार्गे स वनमध्ये एक पएमुखदेवस्यालयं दृष्ट्वा धनप्राप्त्यर्थमुपवासपूर्वकं तं देवमाराधयामास, तदा सप्तमे दिवसे षण्मुखेन देवेनागत्य तस्मै नणितं, त्व. मितः स्थानाद्याहि ? तब जाग्यमध्ये लक्ष्मी स्ति, तदा तेन निष्पुण्यकेन इणितमदमत्रैव ॥१०॥ तव स्थानाग्रे मरिष्यामि. इति तचः श्रुत्वा देवेनोक्तं नो निष्पुएघक! अत्र नित्यं ममाये स्वर्णमयो मयूरो नृत्यं करिष्यति, एकां च स्वर्णमयीं पिजामत्र मोक्ष्यति, सा त्वया सर्वदा।।
For Private And Personal
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १०३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ग्राह्या, परं त्वयाऽन्याः पिवा न ग्राह्याः अथ स निष्यको नित्यं तथैव करोति. अथैवं कुतस्तस्य कतिचिदिवसानंतरमिति कुबुद्धिरुत्पन्ना यददमत्रैकाक्येव कियद्दिनानि तिष्ठामि ? इति विचार्य स शिरोमणिः मनाते नृत्यतो मयूरस्य सर्वानपि विज्ञानाकर्षयितुं लमः, तन्दणमेव स मयूरः काकरूपो जातः, देवाधिष्टितेन तेन काकेन च स चंचुप्रहारतो विदारितः, पूर्वेऽपि च ये पिछा गृहीता आसन तेऽपि सर्वे काकपिचाः संजाताः, नक्तं च
जाग्यानुसारिणी सिद्धि - बुद्धिः कर्मानुसारिणी ॥ दानानुसारिली कीर्तिर्लक्ष्मी: पुयानुसारिणी || १ || उतावल कीजें नहीं । कीचें काज विनास ॥ मोर सोनानो कागडो । करी हुनु घरदास || १ || अथ स निजात्मानं निंदयित्वा निजात्मघातं कर्तुं पर्वतोपर्यारूढः, इतस्तत्रैकं मुनिं दृष्ट्वा स तस्मै प्रोचे जो मुने मम धनप्राप्त्युपायं वद ? तदा मुनिनोक्तं इह जवे तव जाग्ये धनं नास्ति, यतस्त्वया यो देव आराधितस्तेन देवेनापि त्वदजाग्रयवशान्मयूकाकः कृतः, त्वया पूर्वजवे दानं न दत्तं, नियमो न पालितः, पुनर्विनयोऽपि न कृतः, अतः कारणादेव त्वं दरि जातः इति श्रुत्वा स जातिस्मरणं प्राप्य वैराग्याच्च दीक्षां गृहीत्वा
For Private And Personal
पृचावृ
॥ १०३ ॥
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पत्रावृण
गौतम पुण्यं च कृत्वा स्वर्गसुखन्नाग्जातः ।। इति दरिशेपरि निःपुण्यककथा समाप्ता ॥ अथ चतु-
स्त्रिंशत्तमप्रश्नोत्तरमाह॥१०॥ मामा-जो पुण दायी विणयजुन । चारित्तगुणसयाश्नो। सो जरासयविस्कान ।म
इनि होश लोगमि ॥ ४ ॥ व्याख्या-यः पुरुषो दानी विनयी च नवति, पुनर्यश्चारित्र० गुणशतेन सहितो नवति, स पुरुषो जनशतमध्ये प्रसिहीनूयास्मिन् लोके महर्डिको नवति पुण्यसारवल || 0 || तस्य कथामाह-साकेतपुरे नगरे नानुनामा राजा राज्यं क. रोति, तत्र धनाख्यः श्रेष्टी वर्तते, तस्य धनदत्तानिधा नार्यास्ति; एकदा सा धनदत्ता रात्रौ स्वप्नमध्ये रत्नैर्जुनं स्वर्णकलशं पश्यति, प्रातरुचाय तया निजनर्तारंप्रति स वृत्तांतो निवेदितो
या हे स्वामिन् मयाद्य रात्रौ स्वप्ने रत्नपूर्णः स्वर्णकलशो हृष्टः, तस्य मम किं फलं नविष्यति? - तत् श्रुत्वा नत्री स्वमनसि तत्स्वप्नार्थ विचार्योक्तं हे प्रिये एतत्स्वप्नानुसारेण तव नाग्यवान् मैं पुत्रो नविष्यति. इति श्रुत्वा सा हृष्टा जाता, क्रमेण नवनिर्मासैस्तस्याः पुत्रोऽनूत्. ततो व.
पनिकापूर्वकं तस्य पुत्रस्य पुण्यसार इति नाम दत्तं. क्रमेण स बालः पंचवार्षिको जातः,
॥१४॥
For Private And Personal
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
गौतम तदा पिता स पंडितपाचे पावितः, तेन स महाविद्यावान कलावांश्च जातः, यौवने च तेन पडावृत
V कस्यचित् श्रेष्टिनः कन्या परिणीता, तया समं च सुखं भुनक्ति. क्रमेश तस्य पुण्यसारस्यै॥१०॥ कः पुत्रो वनूब,
अत्रैकदा पुण्यसारो रात्रौ सुप्तोऽस्ति तस्मिन् समये लक्ष्मीदेवतयागत्य तस्मै प्रोक्तं दे पुण्यसार ! प्रातरहं तव गृहे प्रवेश करिष्यामीत्युक्त्वा सा लक्ष्मीरदृश्या जाता; स तु जागर रुक एवासीत्. अथ मनाते स पुण्यसारो गृहस्य चतुकोणकेषु स्वर्णनृतांश्चतुःकलशान पर श्यति. तदा तेन विचारितं ध्रुवमद्य रात्रौ मया या लक्ष्मीईटा सा सत्यैव जाता; अथाहमिमां वा मद्यैद राझे निवेदयिष्यामि, चेददं तथा नकरिष्यामि, तदा कोऽपि उर्जनश्चेदिमं वृनांतं राजानं कथयिष्यति तदा महानों नविष्यति. इति विचार्य पुण्यसारेण राज्ञः पार्श्वेश गत्वा प्रोक्तं हे स्वामिन मम गृहे निधानं प्रकटितमस्ति. तत् श्रुन्वा राजा तनिधानं दृष्टुं त- ॥१५॥ स्य गृहे समागतः, दृष्ट्वा च तनिधानं विस्मयं प्राप्य स्वन्नांमागारे मुक्तवान, हितीयदिने पुण्यसारेण पुनरपि तथैव निधानं स्वगृहे दृष्टं, कथितं च तेन राज्ञे, तदा राज्ञापि तत्रैव त.
For Private And Personal
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १०६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रिजनांमागारे मुक्तं तृतीयदिनेऽपि तथैव पुनर्जात; ततः पुण्यसारेण राज्ञे प्रोक्तं, हे महाराज! युष्माकं जांमागारमध्ये किपन्निधानं जातं तत्पश्यत ? तदा राज्ञा नांमागाराधिपतिमाकार्य कथितं त्वं नांमागारात्तानि मुक्तानि निधानान्यत्रानय ? तदा स जांडागारे गत्वा तानि पश्यति परं तत्रैकमपि तन्निधानं तेन न हर्द; ततो राज्ञोऽग्रे समागत्य तेन तथैवोक्तं तदा राज्ञा चिंतितं मया लोजेनास्य गृहान्निधानं गृहीतं परं मे जाग्यंविना तन्निधानं मत्रांमागरेन सिटति, नूनमेतन्निधानं पुण्यसारस्यैव जाग्यमध्येऽस्ति, अतोऽहमेनं पुण्यसारं नगरश्रेष्टिनं करिष्यामि इति विचार्य राज्ञा पुण्यसारायैकां स्वर्णमुश्किां वस्त्राणि च दत्वा तं च नगरष्टिनं विधाय वादित्रनादपुरस्सरं स तस्य गृहे प्रेषितः, एवं स पुण्यसारो निजशुनकमोदयात्सुखानि भुनक्ति.
अस्मिन् समये सुनंदनामा केवली तत्र समवसृतः तं वंदितुं सपरिवारो राजा तत्र गतः, पुण्यसारोऽपि निजपितृसहितस्तत्र समायातः वंदित्वा च सर्वेऽग्रे स्थिताः, धर्मोपदेशश्र नंतरं धनमितं केवलिनंप्रति पृछति, हे जगवन् अनेन पुण्यसारेण पूर्वनवे किं पुएवं
For Private And Personal
पृठावृ०
॥ १०६ ॥
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावृ०
A
गौतम कृतं ? येनेशी लक्ष्मीस्तेन लब्धा, पुना राजमानमपि तेन प्राप्तं. तदा गुरुणा प्रोक्तं नो ध-
VI नमित्र शृष्ण ? अस्मिन्नेव नगरे धनदत्तनामा कुमारोऽनूत, येन धनदत्तन ज्ञात्रिंशदनक्ष्याणां ॥१७॥ तथा क्षत्रिंशदनंतकायानां च नियमं गृहीतमासीत्, पुनस्तेन सुपात्रे दानं वितीर्णमासीत्,
तथैव वृशनां तेन विनयोऽपि च विहितोऽनूत; इति तेन सम्यक्पकारेण श्राइधर्मः पालितो. ऽनूत, कियकालानंतरं स दीक्षां गृहीत्वा श्रुतं च पठित्वा प्रांतेऽनशनं विधाय तृतीये देवलोके इंस्य सामानिकः सुरोऽनूत; ततश्च व्युत्वाऽयं तव पुत्रः पुण्यसारः स जातः, एवं निजपूर्वनवं श्रुत्वा पुण्यसारो जातिस्मरणं प्राप, ततोऽसौ निजकुटुंबनारं स्वपुत्रे न्यस्य स्वयं च श्रीसुनंदकेवलिनः पार्श्वे दीक्षां जग्राह; निरतिचारं चारित्रं प्रपाख्य स देवो जातः, प. श्वान्मनुष्यत्नवं प्राप्य स मोके यास्यति. या-जिण पुजे वंदे गुरु । नावे दान दीयंत ॥ पुण्यसार जिम तेदने । शहि अचिंति हुँत || १ |॥ इति पुण्यसारकथा समाप्ता ।। अथ पंच- त्रिंशतमप्रभोत्तरमाह
गाथा-वीसच्यायकारी। सम्ममणालोइका पवितो ॥ जो मर३ अनजम्मे । सो
॥१०॥
For Private And Personal
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
॥१
॥
रोगी जायए पुरिलो ॥ ५० ॥ व्याख्या-यः पुरुषो विश्वास कृत्वा जीवे मारयति, मनसिपञ्चाव शुःशलोचनां च न गृह्णाति, स पुरुषो मृत्वाऽन्यजन्मानि रोगी जायते ॥ ५० ॥
गाया-वीसवरकरापरो आलोश्य सबपावगणो य ॥ जो मरक्ष अन्न जम्मे । सो रोगविवजित हो ॥ ५१ ॥ व्याख्या-यः पुरुो विश्वासिने जीवं रक्षति, पुनरात्मनः सर्वपापस्थानान्यालोचयति, अर्यात्प्रायश्चित्तं गृहाति, स पुरुो मृत्वाऽन्यजन्मनि रोगविवर्जितो नवति ॥ ५१ ।। अत्राट्टणमञ्जकथा-नजयिन्यां नगर्यो जितशत्रुराजा राज्यं करोति, तस्य राज्ञः पाचे एकोऽदृशाख्यो मलोऽस्ति, स च बहुकलापारीलोऽस्ति. अथ सोपारकान्निधनगरे सिंहगिरिनामा राजा राज्यं करोति, स राजा प्रतिवत्सरं महोत्सवं कारयति, तस्य रा.
झा पार्श्वेऽप्येको मल्लोऽस्ति, अथ सोऽदृणमल्लः प्रतिवर्ष सोपारकनगरे समागत्य तस्य राझो) | मलं जयति, तथा च कृत्वा सोऽट्टणमस्तस्य राज्ञः पार्थाद वहुव्यं समधिगति. ॥१७॥ । अथान्यदा तेन सोपारकराझा चिंतितं विदेशीयोऽयं मलः प्रतिवर्ष मम सजायां समा- गत्य मदीयं मनं जित्वा वहुश्व्यं प्राप्नोति, मदीयश्च कोऽपि मल्लस्तं न जयति एतरं न,
For Private And Personal
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम यतस्तेन मम महत्त्वहानिः प्रजायते, इति विचार्य स कंचिबलवंतं नरं विशोध्य तं मल्लक- पहावृक्ष
1 ला शिक्षितवान; तस्य च मत्सीमल्ल इति नाम विहितं. अन वर्षानंतरं निर्णीतदिने यदा सो ॥१ए हणमतः सोपारके नृपसत्तायां समागतस्तदा तरुणो नवशिक्षितो मत्सीमजस्तं जितवान,
तदा हटेन राझा तस्मै मत्सीमल्लाय बहुच्यदानं दत्तं; पराजितश्चादृणमल्लः पश्चालित्वा २१. सौराष्ट्रदेशमध्ये समागतः, इतस्तेनैको हलो दृष्टः, स एकेन करेण हलं वादयति, हितीयेन
च फलहीमुत्पाटयति; स हली नोजनाय स्वस्थानके तेन साई. नीतः, तदा तस्य बहुन्नोजने दृष्टं, नत्सर्गसमयेऽपि च तस्य सुदृढपुरीयं दृष्ट्वाऽटणमधेन स मल्लकलां माहितः, फलहीमल इति च तस्य नाम कृतं. पश्चात्तं फलहीमलं साये गृहीत्वा सोऽट्टणमल्लः पुनरपि सोपारकनगरे मल्लयुई क समागतः, तत्र राजसन्नासमकं फलहीमलेन मत्सोमलसार्धं वहुविधं युइं कृतं, एवं तौ धावपि युइं कृत्वा तदिने तु निजनिजस्थाने गती.
kar ॥१०॥ ___ तदाऽणमल्लेन फलहीमलंप्रति पृष्टं, हे वत्स! तव शरीरे क्व क गाढप्रहारा लमाः सं. ति ? तत्कय? यथा तान सज्जीकरोमि; तत् श्रुत्वा फलदीमल्लेन निजप्रहारा दर्शिताः, तर
For Private And Personal
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पञ्चावण
॥११॥
दाणमलेन ते सर्वेऽपि तस्य प्रहारास्तैलाभ्यंगादिना सन्जीकृताः, अश्र राज्ञा मत्सीमल्लाया- पि तत्रैव पृटं, परं तेन लज्जया स्वप्रहारा न दर्शिताः, कश्रितं च मम तु कापि प्रहारो न लनोऽस्ति, अयहितीयदिने पुनरपि तयोर्मलई जातं, तदा मत्सीमल्लो हारितः, फलहीम.
लस्य च बहु यशो जातं, नृपाच तेन बहु धनं लब्ध. एवं सत्यकथनतः फलहीमल्लः सुखी र जातः, असत्यकथनतश्च मत्सीमल्लो दुःखी जातः, एवं यः कश्चिनुरोरने निजं पापं सत्येनालाचयति सोऽदृणमलफलहोमलवच्च सुखी निरोगी च नवति, यः कश्चिल्लज्जया गुरोरग्रेस त्य न वक्ति, स मत्सीमल्लवदुःखी नवति. च-पाप आलोवे आपणां । गुरुपागल निःशंक || नीरोगी सुखीया हुवे। निर्मल जीसो ससांक ॥१॥ इत्यणमञ्जकाजलोचनोपरि अश्र षट्त्रिंशत्तमप्रश्नोतरमाह--
मा-बहुदई प्रश्धुत्नो । कूमतुलाकूममाण डेहिं ।। ववहर नियडि बहुलो । सो हीणंगो नवे पुरिसो ॥ ५ ॥ व्याख्या-यः पुरुषो धूर्तः सन् हस्तलाघवेन कूटतोलनेन कूटमापनरणेन च तश्रा कुंकुमकर्पूरमंजिष्टादित्नेलनेन च व्यवसायं करोति, पुनर्मायां च
॥११॥
For Private And Personal
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावृण
गौतम- करोति, इति पापकरणेन स पुरुषो मृत्वा नवांतरे हीनांगो धनदत्तपुत्रवजायते. अत्र सा ध•
- नदत्तपुत्रकथा प्रोच्यते. वितिप्रतिष्टितनगरे ईश्वरनामा श्रेष्टी वसति, तस्य प्रेमलानिधा ना. ।। १११॥ या वर्तते, तस्य श्रेटिनश्चत्वारः पुत्राः संति, श्रेष्टिना पूर्वं ते सर्वेऽपि पाठिताः, पश्चाच परि
गायिताः, स ईश्वरो वृक्ष्क्षयस्त्वाहे एव तिष्टन व्यवसायं करोति, परं कृपणत्वान किंचिदपि दानं ददाति, एवं स किंचिदपि पुण्यं न विधने; अौकदा स भुक्त्वा गृहगवादे स्थितोऽस्ति. अस्मिन् समये एकोऽष्टवार्षिको मुनिरीर्यासमितिसाधकस्तस्य गृहधारि आहारार्थ प्रा. तः, तदा तस्य श्रेष्टिपुत्रस्यैका लध्वी वधूस्तं मुनिप्रति कश्यति-चेलण खरी सवार । ध.
म्मिणि वार न जाणायें ॥ तन्में लीयो अनाथ विहार । अम घर वासी जीमीयें ॥ ॥ तत् 1 श्रुत्वा मुनिस्तई मुक्त्वाऽन्यत्र गतः,
अय गवाक्षस्थितेन श्रेटिना तत् श्रुत्वा निजवधूमाकार्य पृष्टं, हे वधु ! त्वया मुनये कि- मुक्तं ? तहद ? अब सा वदति मया सत्यमुक्तं. यथा नो चेलण अयं तव समयो नास्ति, अस्मिन् लघुवयसि त्वया दीक्षा कयं गृहीता? तदा तेन साधुनोक्तं हे धर्मिणि वारं वेलां न
॥१११ ॥
For Private And Personal
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावल
N
गौतम- जानामि, अयं संसारोऽसारः, ये दिवसा यांति ते नायांति, अतो मया दीक्षा गृहीता. तदा
मयोक्तमस्माकं गृहे वासिनोजनमस्ति. तत् श्रुत्वा श्रेष्टिनोक्तं हे वधु ! त्वयाऽस्माकं गृहे वासिनोजनं कथं ज्ञातं? यतोऽस्मद्गृहे तु प्रत्यहं नवीना नवीना रसवती जवति, ततस्त्वयेदं वचः कथं प्रोच्यते ? तदा वध्वा प्रोक्तं मया सत्यमेवोक्तमस्ति, नवनिः पूर्वनवे दानं दत्तं, एतत्पुण्यमाहात्म्यतश्च नवतामेतावती दिः प्राप्तास्ति; एवं पूर्वनवोपार्जिता लक्ष्मीस्त्वया भुज्यते, अथ च किमपि चेदिह नवे नवता दानं न दीयते, तब ग्रेतने नवे किं नोक्ष्यते? इति । वध्वा वचः श्रुत्वा स श्रेष्टी हृष्टः सन् तां लची वधूप्रति सबै गृहन्नारं समर्पयामास, तां च
वृक्षां कृत्वा स्थापयामास. अथ श्रेष्टिनो दानं दातुमिछा जाता, ततोऽसौ सुपात्रे दानं वितरभति, पुण्यं च करोति.
इतस्तस्य प्रेमलानार्याया दत्नाख्य एकः पुत्रो जातः परं स हीनांगोऽनूत. यौवनं प्रा. तं तं पुत्रप्रति लोका इसंति, श्रेटिना वैद्यानाकार्य तस्य तैलमर्दनादि बहव नपचाराः कृताः, परं तस्य गुणो न जातः, इतस्तत्र कश्चिन्मुनिनिहाथै समागतः, तं मुनिं वंदित्वा श्रेष्टी पृ.
॥११॥
For Private And Personal
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम ति, हे मुनींद अस्य मे पुत्रस्यौषधं वद ? तदा मुनिनोक्तं जीवस्य धिा रोगो नवति, ६- पचावृ०
1 व्यरोगो लावरोगश्च, तत्र प्रथमरोगस्य प्रतीकारं वैद्या जानंति, हितीयरोगस्य प्रतीकारं तुम ॥११३॥ मम गुरवो जानंति. ते मम गुरुवश्च वनमध्ये संति; अतस्त्वं तत्र गत्वा तंप्रति रोगोपायं पृ
छ ? तदा श्रेष्टी नत्र गत्वा मुनि वंदित्वा पृथति, नोगुरो मम दत्ताख्यः पुत्रोंगहीनो जातोऽ. स्ति, तस्य कारणं वद ? जयरोगो नावरोगश्च कमुत्पद्यते ? तथैव नावरोगस्य चिकित्साकरसेन किं नावरोगोऽपि प्रयाति?
तत् श्रुत्वा मुनिः प्राह तपःसंयमकरुणाकायोत्सर्गादिकरणतो नावरोगः प्रयाति. तव पुत्रस्यायं इयरोगो जातोऽस्ति, यतस्तव पुत्रेण पूर्वनवे लोनवशतो लोकानां वंचनं कृतम स्ति, पुनः कूटतोलकूटमापकरणेन च तेन व्यवसायः कृतोऽस्ति. सरसवस्तूनि नीरसवस्तु-श निः संमेच्य तेन विक्रीतानि संति, ईदृशं तेन पापकर्म कृतमस्ति, पुनरेकवारं तेन मुनय ॥११३ ॥ दानं दत्तं, तेन पुण्येन स तव पुत्रो जातोऽस्ति, तत् श्रुत्वा स दत्तो नियमं गृहीत्वा नम. स्कारध्यानपरो मृत्वा देवलोके गतः, अतो नव्यैर्मुग्धानां वंचनं न विधेयं. ॥ इति दत्तकथा ।
For Private And Personal
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ११४ ॥
www.kobatirth.org
समाप्ता ॥ श्रथाष्टत्रिंशत्तमप्रश्नोत्तरमाद
गाथा - संजमजुप्राण गुरावं - तयारा साहूल सीलकलियाणं ॥ मून प्रवरणवाई | टो पदन्दिघाणं ॥ ५४ ॥ व्याख्या - यः पुरुषः संयमयुक्तानां पुनर्गुणवतां पुनः शीलकलितानां च साधूनामवर्णवादं वदति, स जवांतरे मूको बोबको जवति, पुनर्यः पुरुषः साघोः पादप्रहारं ददाति सोऽमिशर्मावत् हुंदको जवति. अस्य कथा कथ्यते ॥ ५४ ॥
वडोशनगरे चतुर्दशविद्यानिधानो देवशर्मा ब्राह्मणो वसति, तस्याऽग्निशर्माधिः पुत्रो sस्ति, सोऽपि महाविद्यावान् वर्तते, परं स साधूनां निंदां करोति, मनसि च गर्वे वदति, धर्म गुणवतां च दोषं कथयति, पित्रा निवारितोऽपि सतां निजचेष्टां न मुंचति यतो डुग्धेन प्रावितोऽपि काक नज्ज्वलत्वं न प्रयाति तत्सोऽपि निजस्वज्ञावं न मुंचति; इतस्तस्मिन् समये कश्चिद् ज्ञानी साधुर्बहुपरिवारेण सहितस्तत्र समवसृतः, नागरिकजनास्तं वंदितुं समागताः, एवं तस्य साधोर्महिमानं दृष्ट्वा सोऽमिशर्मा ब्राह्मणो निजहृदि अत्यंत कोधं प्राप्नोति, लोकानां पुरश्च कथयति एषां पाखंमिनां सेवाकरणेन युष्माकं को लानो नवि
-
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
पृष्ठावृ०
॥ ११४ ॥
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ११५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यति ? नूनमयं पाखंडी वर्त्तते श्रयैकदा स ब्राह्म सो लोकसमकं गुरुनिः सह वादं कर्त्तुं स मागतः, तत्रागत्य च तेनोक्तं जो यूयं शूश पवित्रा निर्गुणा वेदवाह्याः स्थ, अतो यूयं लोपार्श्वक पूजां कारयश्च ? वयं तु ब्राह्मणा वेदपारगामिनः पवित्राः स्मः, तेषां यो दानपूजादिकं करोति स वैकुंठस्थाने गछति, किंच वर्णानां ब्राह्मणो गुरुरिति सर्वत्र लोकोक्तिरस्ति. पुनर्वयं यज्ञे बागादीन् दत्वा मोके सुचामः, तत् श्रुत्वा मुनेरेकः शिष्यो वदति वयमेव ब्रह्मगाः स्मः, यूयमेव च शूशः स्थ. नक्तंच
ब्राह्मणो ब्रह्मचर्येण । यथा शिल्पेन शिल्पिकः || अन्यथा नाममात्रः स्यादिश्गोपककीटवत् || १ || पुनर्वयं ज्ञानादिनिस्त्रिभिः सहिताः स्मः पुनः केवलं जलस्नानतः प्रानिः शौचयुता न जवंति, अन्यथा जलचरा अपि सदा शौचपवित्रिता नवेयुः, मनःशुद्धिमेव शौचरूपां विद्वांसो वदंति उक्तंच - सत्यं शौचं तपःशौच-शौचामंरियनिग्रहः ॥ सर्वभूतद या शौचं । जलशौचं च पंचमं ॥ १ ॥ चित्तं रागादिनिष्टं । अलीकवचसा मुखं ॥ जीवहिमादिनिः कायो । गंगा तस्य पराङ्मुखी ॥ २ ॥ जागवत्पुराणेऽप्युक्तं - ग्रात्मानदी संय
For Private And Personal
पृच्चावृ०
॥११५॥
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ११६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मतोयपूर्णा । ज्ञानं हृदो धर्मतटी दयोर्मिः ॥ तत्राभिषेकं कुरु पांडुपुत्र । न वारिणा शुद्ध्यति चांतरात्मा ॥ १ ॥
पुनस्त्वया यक्तं यूयं निर्गुणास्तदप्यसंगतं वयं तु कमादया क्रियादिगुणयुताः स्मः, नछक्तं च-चित्तं ध्यानादिनिः शुद्धं । वदनं सत्यभाषणैः ॥ ब्रह्मचर्यादिनिः काया । शुद्ध गंगां विनास ॥ १ ॥ पुनस्त्वयोक्तं यलोकपार्श्वाद्यूयं पूजां कथं कारयथ ? तदपि तवोक्तमसत्यमेव. लोकाः स्वयमेवास्मान् गुणिनो दृष्ट्वा पूजयंति युष्मादृशां ब्राह्मणानां पूजातः स्वग न लभ्यते, यूयं केवलमपवित्राः स्थ, युष्मगृहे पशवोऽपत्यानि ज्ञायश्च वर्तत, पुनर्यू starक्ता निर्दयाच स्थ, अतो युष्माकं पूजनात्कथं स्वर्गे जवति ? पुनस्त्वयोक्तं यश्यं यके बागान हत्वा मोके मुंचामस्तदप्यसत्यं यतो यद्येवं जवति तदा युष्मन्नार्या पुत्रादीन् यके दत्वा कथं मोके न संचय ? उक्तं च-यूपं कृत्वा पशून हत्वा । कृत्वा रुधिरकर्दमं ॥ यद्येवं गम्यते स्वर्गे । नरके केन गम्यते ॥ १ ॥ इत्यादिवचनैस्तेन शिष्येण नगरलोकसम सोऽग्निशर्मा ब्राह्मयो जितः अथ स ब्राह्मण ईर्ष्यायुतो निजगृहे गतः, रात्रौ चोहाय
For Private And Personal
पृष्ठावृ
॥ ११६ ॥
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
गौतम- वनमध्ये गत्वा तत्र सुप्तान मुनीन्प्रति स पादप्रहारं दत्तवान, मुष्टिप्रहारं च कृतवान्, तदा पवावृ०
वनदेवतया निवारितोऽपि स न निवृनः, तदा वनदेवतया तस्य चरणौ दिती, प्रनाते लोका॥११॥ स्तं तयास्यं दृष्ट्वा तस्य निंदां चक्रुः, यदेतस्य साधारवहीलनाफलमीदृशं जातं. अथ तत्पी. M मया स मृत्वा प्रश्रमनरके नारकी बनूव, ततश्च्युत्वा स दरिइिकुले पाखंडनामा पुत्रो जा.
तः; पूर्वकर्मदोषाच्च स मूकष्टुंटकश्वानून, स यावदृष्टवार्षिकोऽनूत तावत्तस्य पितरौ मृतौ, तदासो निकां कृत्वा स्वोदरं बिनर्ति; एवं स नूरिसंसारं भ्रमिष्यति. ॥ इत्यनिशर्मकथा ॥ थ चत्वारिंशत्तमप्रश्नोत्तरमाद
-जो वाद निस्लंसो । गनबायपि उरिकयं जीवं ॥ मारे गतसंधि । गोयम सो पंगुलो हो ॥ ५४ ॥ व्याख्या-यः पुरुषो निर्दयः सन् वृषन्नादिजीवोपरि नारं वाह-) म यति, पश्चानान कुट्टयति, तेषामंगानि उिनत्ति, गात्रस्य संधौ च मर्मघातं ददाति, स पुरुषो ॥११॥ - हे गौतम! मृत्वा पंगुर्नवति, कर्मलयत, तस्य कथा कथ्यते-सुग्रामनामनि ग्रामे कश्चिछ
खूनामा कर्षको वर्नते, स दयावान संतोषी चास्ति. स नित्यं शनैः शनैर्दलं वादयति, ए
For Private And Personal
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चावण
गौतम हल वाहयित्वा स बलिवन तस्मान्मुक्तीकृत्य पानीयपानार्थ मुंचति, पश्चात्तेषां तृणानि
- चारयति, चेच्चारं न मिलति तदा स्वस्याऽदनस्य मध्यात्तेषां नागीकृत्यादनं दत्ते; एवंविधस्त॥११॥ स्य सर्वदा नियमो वर्नते. तस्य हैमीनानी नार्या वर्तते, सापि सरलस्वन्नावास्ति, तस्याः
कुझावुत्पन्नः कर्मणाख्यः पुत्रोऽनूत, परं स रोगी पंगुश्वासीत् कर्मवशात. अथ स युवा जा
तः सन् कृपेश्चिंतां करोति. स प्रत्यहं वृषनोपरि समारुह्य क्षेत्रे याति, तत्र गत्वा च त्रिगुरणां नूमिं कर्षयति. लोनवशान्मध्याह्नानंतरमेव बलिबान हलान्मोचयति. परं तेषां कृते त. JOणपानीयादीनां चिंता न करोति, कमेण ते बलीबी उबला जाताः, अतस्तस्य कृपिरपि स
मीचीना न भवति; एवं स प्रतिवर्ष कृर्षि करोति, परं प्रचुर धान्यं तस्य न नवति; तेन स क्रमेण निर्धनो जातः, तथापि पापं तु तत्रैव स करोति.
इतस्तत्र कश्चिद् ज्ञानी साधुः समागतः, तं वंदितुं सर्वे नगरलोका गताः, तो पितापु- त्रावपि गुरुं वंदितुं गतौ, तत्र देशनानंतरं तं गुरुंप्रति वल्लूरूषीवलः पृच्छति, हे नगवन ! ममायं पुत्रः पंगुः शरीरे रोगी निर्धनश्च कर्थ जातः? तदा गुरुः कथयति अनेन तव पुत्रेण पू
॥११
॥
For Private And Personal
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
Acharya Shri Kailashsagarsuri Gyanmandir
जन्मनि कृषिकरणे तृगर्त्ताः क्षुपातच बलिवर्दा श्रतीववाहिताः तेषां संधिषु घाताश्च कृताः, तद्दुष्कर्मणश्च तेन पश्चात्तापोऽपि न कृतः, स ततो मृत्वाऽयं तन पुत्रः पंगू रोगसहितश्व जातः, तत् श्रुत्वा स वल्लूकृषीवलो जातवैराग्यो निजपापानि कामयित्वा दीक्षां गृहीस्वा विहर्नु लग्नः, तस्य पुत्रः कर्मणोऽपि श्रादधर्मं प्रतिपाख्यांते च स्वर्गजाम्बभूव ॥ इति कर्म कथा समाप्ता ॥ अथैकचत्वारिंशनमप्रश्नोत्तरमाद
॥ ११॥
www.kobatirth.org.
गाथा - सरलसदाको धम्मिक मालसो जीवरस्करापरो य || देवगुरुसंघनन्तो । गोयमससुरूत्रयो होइ || ५५ ॥ व्याख्या - यः पुरुषश्वत्रदंवत्सरल स्वभावो जवति, पुनर्यस्य धर्मकर्मणि मनो वर्तते, पुनर्यो जीवो देवस्य संघस्य गुरोश्व जक्तिं करोति, स पुरुषो दे गौतम ! सुरूपवान् जवति ॥ ५५ ॥ गाथा - कुमिलसहावो पावयि । जीवाहिंसयपरो य || देवगुरुप मिली । श्रच्चत्तं कुरूवन होइ ||२६|| व्याख्या - यः पुरुषः कु टिलस्वावः, पुनर्यः पापप्रियो जवति, पुनर्यो जीवहिंसापरो जवति, देवगुरूपरि च देवदति, स जीवा मृवानीवकुरूप जवति अथ तद् दृष्टांतेन दृढयति ||१६|| प्रत्र कथा-
For Private And Personal
पृष्ठावृ
॥ ११५ ॥
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम पाटणनगरे देवसिंहनामा धनवान् श्रेष्टी वसति, तस्य देवश्रीनाम्नी नार्या वर्तते; सा सराव
सा स्नेहवती चास्ति. अङ्गकदा रात्रौ तया सुप्तया स्वप्नमध्ये पुष्पैर्युतमेकमाम्रफलमाकाशा॥१०॥ उत्तीर्य स्वमुखेप्रविष्टं दृष्ट, पश्चाजागरितया तया स निजस्वप्नवृत्नांतो लर्नुः समीपे कथितः,
तत् श्रुत्वा नोक्तं हे प्रिये तव पुत्ररत्नं नविष्यति, स चाम्रबहूनामाधारनूतो नविष्यति. म एतत्स्वप्नफलं ज्ञात्वा साऽतीवहृष्टा संजाता; क्रमेण गर्नवती सा नवनिर्मासैलकणोपेतं पु.
रत्नमजनयत्. दास्या श्रेष्टिनोऽग्रे पुत्रजन्मवपनिका दत्ता, जन्मतो दशदिवसानंतरं श्रेटिना मिष्टान्नैनिजकुटुंवं नोजयित्वा तस्य पुत्रस्य जगत्सुंदर इति यथार्थ नाम विहितं. कमेण यदा स सप्तवार्षिको क्नूव तदा पित्रा लेखकशालायां कसाचार्यस्य पार्श्वे सकलाः कला पारितः, एवं स विवेकविनयसौनाग्यौदार्यगांनीर्यधैर्यादिगुणोपेतो जातः, पश्चाच्च स यदा यौवनं प्राप्तस्तदा पित्रा तस्य बह्वयः कन्याः परिणायिताः, एवं स निजस्त्रीन्निः समं सुखं भुं- ॥१०॥ के, तथैव स देवगुवोंः संघस्य च नक्तिं करोति; एवं स जिनधर्मेऽतीवरक्तोऽनूत्. स प्रत्यहंबर दानं ददाति, हीनदीनानां जनानां चोहारं करोति.
AR
For Private And Personal
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
।। १२१ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
er पुनरेकदा तया देवश्रियैको दवदग्धो वृक्षः स्वमुखे प्रविशन दृष्टः स्वनमध्ये; अशुजस्वप्रत्वाच तथा जत्रै तत्स्वप्नवृत्तांतो न कथितः अथ पूर्णावधौ तस्या दवदग्धवृकवत्कृष्णवर्ण एकः पुत्रोऽभूत् स पुत्रश्चिर्पटादिको दंतुरस्त्रिशिरा लघुकर्णबाहुस्तु हृदयः स्थूलोदरो दीर्घजंघः शरीरे बहुरोमयुतो दुर्भगश्च संजातः, तं दृष्ट्वा सबैलोंकैस्तस्य असुंदर इति यथार्थ - नाम दत्तं क्रमेण सोऽवरोऽपि यौवनं प्राप्तः परं दुर्जगत्वात्तस्मै कोऽपि कन्यां न ददाति एकदा पित्रा तस्मै प्रोक्तं जो वत्स ! त्वया पूर्वजवे किमपि धर्मकार्य न विहितं तेन त्वं म. नवतिं न लजसे, अतस्त्वं धर्मं कुरु ? येन धर्मेण तव सर्वे शुनं जविष्यति एवं पित्रोकोऽपि स मूर्खो धर्म न करोति, इतस्तत्र नगरे चतुर्ज्ञानघर: सुव्रताख्यो गुरुः समागतः तं वंदितुं पुत्रसहितो देवसिंहो गतः, तत्र च गुरोरुपदेशं श्रुत्वा स तथा हृष्टो जातो यथा घनगर्जितं श्रुत्वा मयूरो हर्षे प्राप्नोति
अग्र देशनानंतरं स करौ नियोज्य गुरुं प्रति पृद्धति, हे जगवन्! हाज्यां मम पुत्राज्यां किं किं पुण्यं पापं च विहितमस्ति ? येन तयोर्मध्यादृशे मे पुत्रो गुणवान् सौजाग्य
For Private And Personal
पचावृण
॥ १२१ ॥
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १२२ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वान् जोगी च जातः, लघुपुत्रस्तु दुष्टो दुर्जगः पापरुचिश्व जातोऽस्ति तत् श्रुत्वा गुरुः क यति - श्रस्मिन्नेव नगरेऽस्मात्तृतीये जवे जिनदेवशिवदेवनामनी मित्रेऽभूतां तयोर्मये जिनंदवो जैनवर्मी आः सरलचितो देवगुरुनक्तियुतो जीवरक्षाकारकश्च सर्वत्र प्रसिदोऽजत् द्वितीयः शिवदेवश्च मिथ्यात्वदुष्टपरिणामी देवगुरूपरिद्वेषकृत जीवहिंसा तत्परश्वासीतू. अथ स जिनदत्तो मृत्वा प्रथमदेवलोके देवत्वं प्राप्तः, द्वितीयः शिवदेवोऽपि मृत्वा प्रधमनरके नारकी जातः, ततश्च्युत्वा जिनदत्तजीवोऽयं तव पुत्रो जगत्सुंदरी जातः, शिवदेवजीवश्च च्युत्वाऽयं तत्राऽसुंदराख्यः पुत्रो जातः, अधुनाऽप्यस्य बहुजवज्रमणं भविष्यति. जगत्सुंदरस्तत् श्रुत्वा जातिस्मरणं प्राप्य दीक्षामादाय मोके गतः ॥ इति जगत्सुंदराऽसुंदरयोः कथा संपूर्ण ॥ अथ त्रयश्चत्वारिंशत्प्रभोत्तरमाद
गाथा - जो जंतुं दंमकरखग्ग-कुंतिहिं कुराइ वेयसानु || सो पावर निःकरुणो । परंमि बहुवेला पुरिलो || ए७ ॥ व्याख्या - यः पुरुषो जंतून दंमैः कराभ्यां खनेन कुंतेन, उपलक्षणात्याशबंधादिनिर्वेदनाः करोति स निष्कारुण्यः पुरुषः परजवे बहुवेदनाः प्राप्नोति,
For Private And Personal
पत्रावृ
॥ १२२ ॥
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रचार
॥ ५७ ॥ अथ तदुपरि कथा कथ्यते-अस्मिन् जंबूहीपे जरतक्षेत्रे मृगग्रामे विजयान्निधो
K- राजा राज्यं करोति, तस्य मृगावत्यन्निधाना राझी वर्नते; तया समं स राजा विषयसुखा।।१३३ ।। नि भुनक्ति. इतः श्रीमहावीरप्रनुर्विदरंस्तत्र ग्रामे समवसृतः, तदा तस्य प्रनोः सार्थे श्रीगौ
तमप्रनृतयो वदव झषीश्वरा आसन. तत्र देवैः समवसरणं विहितं, हादशपर्पदश्च तत्र मिलिताः, तदा श्रीमनगवतो महावीरस्य योजनगामिनी वाणी श्रुत्वा सर्वेऽपि सहर्षा जाताः ।
___तस्मिन् समये कश्चिदेकः पुरुरो जात्यंधः करचरणांगुलीनी रहितो कुर्नगश्च केनापि 1 प्रकारेण तत्र समवसरणे समागतः. लोकास्नं दृष्ट्वा निदंति, तं दृष्ट्वा श्रीगौतमो वीरप्रभुप्रति
पृति दे जगवन् ! अनेन पुरुवेश पूर्वनवे बहुविधानि पापानि कृतानि नवेयुः, येनायमीहझाः कुष्टरोगी जातोऽस्ति; लोकाश्च यं दृष्ट्वा कुत्सां कुर्वति, तत् श्रुत्वा श्रीवीरः कथयति हे गौतम त्वमतोऽप्यधिकमाश्चर्य शृणु ? अस्मिन्नेव ग्रामे एको राजपुत्रोऽस्ति, सोऽतीवःखी बधिरः पंगुर्नपुंसकश्चास्ति. तत्रैव तस्य ौ हस्तौ पादौ चापि न संति. तस्य शरीरेऽष्टौ नामिका मध्ये वहति, अष्ट च नाड्यः शरीराद्वदिर्वहंति, पुनस्तस्याप्टभ्यो नाडीन्यो रक्तादि व
॥१३॥
For Private And Personal
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १२४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दंति, तस्य शरीरान्महादुर्गेधः प्रादुर्भवति, एवं स दैव नरकस्य दुःखान्यनुभवति तत् श्रुत्वा गौतमस्य हृदि तं दृष्टुं कोतुकमुत्पन्नं तदा जगवता तस्मै प्रोक्तं हे गौतम चेत्तव मनसि कौतुकमस्ति तर्हि त्वं तत्र याहि ? तं च पश्य ? एवं श्रीवीरस्यादेशाङ्गौतमो राज्ञो गृहे गतः, गौतममागतं दृष्ट्वा नृपराइयौ हृष्टे, ताभ्यां कथितं दे जगवन्नय युष्माकमत्रागमनेनास्माकं महत्राrयं प्रकटीनूतं,
अथ गौतमः प्राह हे राजन् श्रहमत्र तत्र पुत्रदर्शनार्थमागतोऽस्मि तदा भूमिगृहस्थिaisal पुत्रस्तया दर्शितः, गौतमस्तं तथास्थं दृष्ट्वाऽतीव निर्वीसः सन् श्रीवीरसमीपे समागतः प्रभुप्रति च पृष्टवान् दे जगवन ! श्रनेन मृगापुत्रे सैवंविधं किं पापं कृतमस्ति ? येनायमेवंविधो दुःख जारजातोऽस्ति तदा प्रभुः कथयति जो गौतम श्रस्य संबंधं शृणु ?
शतदारनगरे नरपतिराजा वर्तते, तस्यैको विजयवर्धननामा मंत्री विद्यते स पंचशतग्रामाणामधिकारी राज्ञाकृतः, स महारौक्षरिणामी क्षुबुद्धिः पापकर्मा वनूब. लोकेन्यो Sarafarera गृह्णाति, नवनवकरांश्च स्थापयति, पुनरसौ लोकानामुपरि कूटकलंकानू
For Private And Personal
पृठावृ०
॥ १२४ ॥
Page #128
--------------------------------------------------------------------------
________________
www.kobairthorg
Shri Mahavir Jain Aradhana Kendra
Acharya Siri Kailashsagarsur Gyanmandi
चावृ०
गौतम- ददाति, एवं तेन सर्वलोका निर्धनाः कृताः, श्दृग्बहुविधपापकरणतस्तस्य तस्मिन्नेव नवे का-
1 सश्वासज्वरादयः षोमा रोगाः समुद्भूताः, पश्चादानध्यानान्मृत्वा स प्रश्रमे नरके गतः, तत. तर२५॥
घ्युत्वाऽयं विजयराज्ञः पुत्रोऽनूत; नपुंसको पुःखी च संजानः, अतोऽकृत्यं नैव कर्त्तव्यं. ॥ ॥ इति मृमापुत्रकथा संपूर्णा ॥ अथ चतुश्चत्वारिंशत्तमप्रभोत्तरमाह
गाया जो सत्तो वियाणत्तो । मोबाव बंधणान मरणान | कारुप्मपुलहिय । नो असुहा वेयणा तस्स ॥ ५० ॥ व्याख्या-यः पुरुषोऽन्यैः कैश्चिनिगडितान शृंखलाबंधनैर्बहान् जोवान् बंधनान्मरणाझा मोचयति, पुनर्यो दयालुनवति, तस्य जीवस्य कदाप्यशुना वेदना न नवति, चंदनश्रेष्टिपुत्रजिनदत्तवत्. ॥ ५७ ॥ अत्र.जिनवाकमा-सुप्रतिष्टितनगरे चंदननामा श्रेष्टी वर्तते, परं स नश्कपरिणामोऽपि मिथ्यात्वी वर्तते, तस्य वाहिनीनानी
नार्यास्ति, अथैकदा तस्य चंदनस्य गृहे कोऽपि जितेश्यिः साधुः समागतः, तेन श्रेटिना त. - स्मै साधवे प्रासुकमुपाश्रयं दत्वा स तत्र चतुर्मालकं स्थापितः, ततोऽसौ चंदनस्तस्य पार्श्वे
धर्मं शृणोति. धर्म च श्रुत्वा तेन जीवहिंसानियमो गृहीतो नार्यया सह; अतः कारणान
॥१५॥
For Private And Personal
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतमस्य गोत्रदेव्यपि सम्यग्दृष्टिबनून, चतुर्मासानंतरं साधुवहारं कृत्वाऽन्यत्र गतः,
नावृष अय स श्रेष्टी सम्यक् प्रथमव्रतं पालयति; परं तस्य पुत्रो नास्ति, तेन स चिंतातुर. ॥१६॥ स्तिष्टति; अतोऽसौ देवदेवीगोत्रजादीन पुत्रार्थमाराधयति; कुंकुमकर्पूरचंदनपुष्पधूपदीपैश्च
तान पूजयति, पुनरसौ नूमिशयनं विधत्ते, तपस्तपति; अश्र क्रमेण देवता तस्मै प्रसन्नाऽनू त्. देव्योक्तं नो चंदन तवोपर्यहं तुष्टास्मि, ततस्तवमनसि यस्येचा नवेत्तन्मार्गयस्व ? तदा चंदनेनोक्तं, हे मातर्मम पुत्रो नास्ति, अतस्त्वं पुत्रं देहि ? तदा देव्या चिंतितं, प्रश्रममदं त
स्य धर्मपरीक्षां कृत्वा पश्चात्तस्य पुत्रं यनामि, इति विचार्य देव्या तस्मै प्रोक्तं, हे श्रेष्टिनर | यदि तव पुत्रस्येवा नवेनदि त्वं मे एकं जीवं हत्वा बलिं देहि ? यदि तं बलिं चेन्मह्यं न 1 दास्यसि, तदाहं त्वां तव स्त्रियं चापि हनिष्ये.
तदा श्रेटिनोक्तं नो देवि! त्वमेवं कथं जल्पसि ? मया प्रथममेव प्राणातिपातव्रतस्य ॥१६॥ - गृहणं कृतमस्ति, अतस्तनियमस्य कथमहं नंगं करोमि ? जीवहिंसया प्राप्यमाणस्य पुत्र
स्यापि मे प्रयोजनं नास्ति, गृहीतं व्रतं कदाप्यहं न त्यजामि. इत्येतस्य वचः श्रुत्वा कुपिते.
For Private And Personal
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १२३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व देवी खमुत्पाट्य तस्य जार्यांया मस्तकं बेत्तुं लग्ना तदा पूत्कुर्वती सा निजजर्त्तारं प्रति वक्ति, दे स्वामिन् त्वं कदाग्रहं मुंच ? एतस्यै देव्यै च बलिं देहि ? चेत्वं तस्यै बलिं न दास्यति, तदा सा त्वामपि हनिष्यति एवं स्त्रिया प्रेरितोऽपि श्रेष्टी न क्षुब्धः, तदा देवी हृष्टा जाता, क
यामास च जो श्रेष्टिन नूनं त्वं धन्योऽसि, कृतपुण्योसि, मयेयं तव परीक्षा कृता; धर्मे ह ढचित्तत्वात्तत्र योग्य: पुत्रो जविष्यति, स्वयापि तस्य पुत्रस्यानिधानं जिनदत्त इति विधेयं; इत्युक्त्वा सा देव्यदृश्या जाता.
कति चिदिवसानंतरं तस्य मनोहरः पुत्रो जातः, चंदनश्रेष्टिना च महोत्सवपूर्वकं तस्य जिनदन इत्यनिधानं कृतं. पंचवर्षाणि यावत्तं लालयित्वा पित्रा स पाठितः, एवं तेन पुरा सर्वा अपि विद्याः कलाश्च शिक्षिताः क्रमेण स यौवनं प्राप्तः, तदा पिता कुलीना योग्या च कन्या तस्मै परिलायिता, एवं स जिनदत्तः पितुर्वजो निरोगी व संजातः, स जि. नदत्तो नित्यं देवान् पूजयति; इतो वनारामे कश्चिद् ज्ञानी गुरुः समागतः, तदा पुत्रसहितदस्तं वंदितुं गतः, तत्र धर्मोपदेशश्रवणानंतरं चंदन श्रेष्टी गुरुं पृछति, दे जगवन् ममायं
For Private And Personal
पृच्छावृ०
॥ १२३ ॥
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
गौतम-
पत्रावृ०
॥१२॥
जिनदत्नाख्यः पुत्रो नीरोगी सुखी च केन कर्मणा जातः? तदा गुरुर्वदति त्वं सावधानतया गृणु? ___अस्मिन्नेव नगरे धरणनामा वणिगनूत, तस्य च साधारणाख्यः पुत्रोऽनूत, स पापंकिना वाणिज्यं करोति, पुनः पाशवज्ञान मृगबकतित्तिरप्रमुखान जीवान्मोचयति, तथैव देव. गुरुसंघानां नक्तिं करोति, श्रीशर्बुजयप्रमुखतीर्यानां यात्रां करोति; पश्चात्स्वायुःकये स देवलोके देवोऽनूत; ततश्च व्युत्वाऽयं तव पुत्रो जिनदत्ताख्यो वनूव. स पूर्वन्नवपुण्यकरणात्सु. खी नीरोगी च जातः, इत्येवं श्रवणानंतरं पितापुत्रयोर्जातिस्मरणं समुत्पन्नं तेन तान्यां वै. राग्यतो दीक्षां गृहीतुं गुरवो विज्ञप्ताः, तदा गुरुनिरुक्तं युवयोरद्यापि बहु नोग्यकर्म विद्यते, अतो यूवां श्राधम स्वीकुरुतं. अथ तौ श्राधर्म प्रतिपद्य स्वगृहे समाजग्मतुः, अनेकदानपुण्यकार्याणि च कर्तुं लग्नौ, प्रांते तो महाव्रतानि गृहीत्वा देवावनूतां. ततश्च्युत्वा मानुष्यनवं प्राप्य मोदे गतौ. ॥ इति जिनक्तकथा समाप्ता॥ अथ पंचचत्वारिंशत्तमप्रभोत्तरमाह-
माया--जया मोहोदन तियो । अन्नाणं खुमहानयं ॥ कोमले वियणिज तु । तया ए. गिदियत्तां ॥१॥ व्याख्या-यदा जीवस्य मोहनीयकर्मणस्तीवोदयो जवति, पुनरसौ ज्ञा
॥१२॥
For Private And Personal
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पवावृ०
गौतम-
र ॥१२॥
नं न जानाति, महानयाकुलश्च भवति, पुनर्यस्य सातावेदनीय कर्म स्तोकतरं नवति, कु. टुवस्य च यो मूगं करोति, स जोबो मृत्वैकेइियेषू-पद्यते, बहुकालं च संसारे भ्रमति, मोहनवत् ॥ ५ ॥ तस्य कथोच्यते--महीसारनगरे मोहनदासाख्यो वणिग्वसति, तस्य मोहनदासीति नाम्नी नार्या वर्तते; स मोहनदासो महाकृपणः सन् पित्रोपार्जितां लक्ष्मी भुनतिदिवस केवलमेकबारमेव रूकमाहारमत्ति; पुनरसौ चौरनीत्या निजघनं नूमौ किप्वा रक्षति, स्वयं च रात्रौ तस्य रहां करोति, परं रात्रौ सुखं न शेते. नित्यमघौतानि स्थूलानि मलिनानि च वस्त्राणि स धारयति, कदापि दानं न ददाति, लोनवशाच स गुणवतः स्वजनानपि नोपलकयति; चेत्कश्चिद्याचकः सन्मुखं मिलति तदा स निजमुखं वक्रीकृत्य प्र. याति, परं तस्य याचकस्य सन्मुखमपि न विलोकयति. नक्कं च-किसुं करेरे कृपणवखा. ण । नवि नवखे अाव्या घर जाण ॥ ए तलमां नही तेल लगार । जे एहने वांडे ते गमा- र ॥ १॥ अथ क्रमेण तस्यैकः पुत्रो बनून, तस्य च लक्ष्मण इति नाम प्रतिष्टितं, मोहवशेन च स तं निजपुत्रं दस्तादपि न मुंचति. अथ बाल्यकाले गते सति स पुवो विवेकी बु.
॥१vणा
For Private And Personal
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
पक्षावृ०
॥१३॥
हिमान् चतुरश्च संजातः, एवं स निजपितुर्गुणाविपरीतोऽनूत्. स बदमणः सदा सप्तकेत्रेषु धनव्ययं कर्तुं लग्नः, तदा तस्य पित्रोक्तं हे वत्स! मया बहुदुःखेनैव धनमुपार्जितमस्ति, त.
त्वं कयं निरर्थक व्ययसि ? तदा पुत्रेणोक्तं हे तात दानं ददतां जनानां धनं न कदापि दयति. नक्तं च-देहि दानं सु ददन्न दीयते धनं ।। कूपारामगवादीनां । ददतामेव संपदः ॥ १ ॥ यथा कूपस्य नीरं, आरामात्फलानि, गोमहिषीन्यो सुग्धं यथा यथा प्रत्यहं गृह्यते, तथा तथा तत्सर्वं वृद्वि प्रयाति, एवं सुपात्रेन्यो दत्तं धनं नित्यं वाईते एव. न. तं च वसुधान्तरणं पुरुषः । पुरुषान्तरणं प्रधानतरलदमीः ।। लम्यानरणं दानं । दानाजरण सुपात्रं च ॥१॥ अतो दानादेव लक्ष्मीर्वहित. एवं पुत्रेणोक्तोऽपि तत्पिता लोग्नं न त्यजति. अौकदा चौरैः कात्रं दत्वा तस्य धनं निष्कास्य गृहीतं तद् ज्ञात्वा स मोहनदास न. स्तरं रुदनं कर्तुं लगः, सनोजनमपि न करोति, तदा पुत्रेणागत्य तस्मै प्रोक्तं नो तात त्वं मा रोदः ? श्यं लक्ष्मीश्चपलास्ति, अतस्त्वं भुंध ? एवं पुवेरा कथिते सति सनोजनं करोति, अयक्तिीय वर्षे तस्य नार्या मृता, तदा तन्मोहात् स मोहनदासोऽपि तद्गुणान्
पद
are
*
॥१३० ॥
For Private And Personal
Page #134
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पक्षावृण
॥१३
॥
गौतम- स्मृत्वा स्मृत्वा तहुःखान्मृतः, अय तस्य पुत्रो लक्ष्मणः पितुर्मतकार्यं कृत्वा, संसारस्याऽसा-
रतां च विज्ञाय शोकं न करोति. पुनरसौ मनसि चिंतयति नूनमयं मोहो ऽर्जयोऽस्ति, मपितापि मोहादेव मृतः, अयं मोहो जीवस्य सन्निपातरूप एव, यस्तिमिरं विनापि जीवानां
चक्षुरावृणोति; अतो मोहस्य विलयेनैव जीवस्य सुखं नवति, यावत् स एवं मनसि विचाप रयति तावत्तत्र कश्चित् श्रुतकेवली गुरुः समागतः, तदासौ लक्ष्मणस्तत्र गत्वा गुरुं
च नत्वा धमोपदेशं श्रुत्वा गुरुं पृवति, हे जगवन ! मम पितुः का गतिर्जाता? तदा गुरुगोक्तं तव पिता धनकुटुंबमोहान्मृत्वा एकेंश्यिपृथ्वीकाये समुत्पन्नोऽस्ति, पश्चाच्च सोऽष्का- याशिवायुवनस्पतिकायेषु समुत्पद्य वहुसंसारं ब्रमिष्यति. एवं गुरुमुखात् श्रुत्वा स वैराग्यादीक्षां गृहीत्वा सम्यकप्रकारेण धर्ममाराध्य कर्मक्षयं कृत्वा मोके गतः, अतो नव्यजनैर्मोहो न कर्तव्यः ॥ इति मोहविषये मोहनलक्ष्मणयोः कया संपूर्णा. ॥ अथ षट्चत्वारिंशन- मप्रभोत्तरमाह___ गाया-न य धम्मो न य जीवो । नो परलोगुनि न य कोइ ॥ रिसिपि नो मन
॥ १३१ ॥
For Private And Personal
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पचाप
॥१३२॥
R
मूढो | तस्स श्रिरो हो संसारो ।। ६० ॥ व्याख्या-यो नास्तिकवादी पुरुष एवं मन्यते
चै वं कथयति यक्षों नास्ति, पुनर्जीवोऽपि नास्ति, तत्रैव झपिरपि नास्ति, ईदृशस्य नास्ति. कवादिनः पुरुषस्य बहुलतरः संसारो नवति, स मोदं न प्राप्नोतीति जावः ॥६॥
गाथा-धम्मोवि अति लोए । अलि अहम्मोवि अति सबन्नू ॥ रिसिणोवि अछि लोए । जो मन सोप्पसंसारी ॥ ६१ || व्याख्या-जगन्मध्ये धर्मोऽप्यस्ति, अधर्मोऽप्यस्ति, सर्वोऽप्यस्ति, तथा झपिरप्यस्ति, एवं यः पुरुषो मन्यते स जीवोऽल्पसंसारी नवति, अत्सि जीवा शीघ्रं मोके गवतीति, शूरवीरशिष्यौवत् ॥ ३१॥ तयोः संबंधमाह-राजगृहे नगरे एकस्य पंमितस्य पार्श्वे शूरवीरनामानौ सौ शिष्यौ पठतः, तयोर्मध्यादेकः शूराख्यः शिष्यो नास्तिकसंगानास्तिकवादी मूखों धर्ममार्गस्योचापकः कदाग्रही च जातः, पुनः स्वयं विचक्षणत्वादन्यान् सर्वानपि लोकांस्तृगसमान गणयति; सुखार्थी लोकश्च तस्य वचोमन्यते. यता-हंसा रजति सरे । जमरा रजंति केतकीकुसुमे ।। चंदनवने भुजंगा । सरिसा सरिलेहि रति ॥१॥
For Private And Personal
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १३३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अद्वितीयो वीराख्यत्तु साधुसंगत्या धर्मको जिनधर्मस्थापकश्च विद्यते श्रस्मिन् समये कश्चिच्चतुर्ज्ञान साधुस्तत्र समागतः तं वंदितुं स वीरः सर्वलोकसहितस्तत्र गतः, स नास्तिकवादी सूरोऽपि साऽं कारित्वानुरोर्महिमानं विज्ञायेर्ष्यया तत्रागतः आगत्य चासौ साहंकारं वच उक्तवान् जो सावो नवनिर्लोकाः कयं प्रतार्यते ? युष्माकं चन्नक्तिरस्ति तदास्माभिः सह चतुरंग विवादं कुरुध्वं ? उत्तरं च दत्वाऽस्माकमदंकारं दूरीकारयध्वं ? तदैकेन शिष्यलोकं जो सूर मम गुरुः सर्वज्ञोऽस्ति, त्वं तत्र पक्ष स्थापय ? अहमेव त्वां निरुत्तरीकरिष्यामि तत् श्रुत्वा सूरेणोक्तं इह धर्मो नास्ति, परलोकोऽपि नास्ति, श्रात्मापि नास्ति, पंचभूतैरेव निबदे शरीरे चैतन्यशक्तिरुत्पद्यते, यथा मधुकपिष्टादियोगान्मयशक्तिः, किं च प्राणिनां सुखदुःखस्य कारणमपि कर्म नास्ति
यत एकस्य दृषद नपरि विष्टा क्रियते, द्वितीयश्चेदृगेव दृषत्पुष्पादिभिः पूज्यते; तो जतपोनुष्ठानादि सर्वमपि निष्फलमेव इत्युक्त्वा स सूरः स्थिरीभूतः, तदा स शिष्यो वदति देसूर ! आत्माऽस्त्येव स्वसंवेद्यत्वात् चेदात्मा न जवेत्तर्हि अहं सुखी, अहं दुःखी इत्यादि
For Private And Personal
पृत्रावृ०
॥ १३३ ॥
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम-
पडावृध
॥१३५॥
सुखदुःखं को जानाति ? पुनस्त्वयोक्तं यत्पंचतन्यश्चैतन्यशक्तिः प्रजायते, तदपि तव वच- नमसत्यमेव, यतस्ते पंचापि नूता अचेतनाः संति, ततोऽचेतनेच्या पदार्थेभ्यश्चैतन्यशक्तिः क
प्रजायते ? अत आत्माऽस्त्येव. पुनरेको दुःखी, एकश्च सुखी, एको दासः, एकश्च स्वामी, तत्सर्वं पूर्वकृतकर्मानुसारशैव जायते, अतः कर्माप्यस्त्येव. ततोऽशुनकर्मणां कयकते तपःसंयमादिक्रिया युज्यते एव. पुनर्धर्माधर्मस्य फलमिह परलोकेऽपि च ज्ञायते, अतो धर्मो वि. द्यत एच, तस्मात्कारणात्वं कदाग्र मुंच ? एवमुक्तेनाऽपि सूरेण यदा निजकदाग्रहो न मुक्तस्तदा राजा तं सूरं निजनगरानिष्कासयामास, एवं स सूरो बहुसंसारं ब्रमिष्यति, अन्य स हितीयो वीरश्राइ आयुःकये मृत्वा देवलोके समुत्पन्नः, पश्चान्मनुष्यत्नवं प्राप्य च स मोके या. स्यति. ॥ इति सूरवीरयोः कथा संपूर्णा । अथाष्टचत्वारिंशत्तमप्रश्रोत्तरमाद
मात्रा-जो निम्मलनाणचरित्त-दसणेहिं विनूसियसरीरो ॥ सो संसारं तिरि । सिपुरं पावए पुरिसो ॥ ६२ ।। व्याख्या-यः पुरुषो निर्मलज्ञानदर्शनचारित्रैः संयुक्तो नवति स संसारसमुई तरित्वा स्तोककालेन मोदं गति, अन्नयकुमारवल. ॥ ६ ॥ अथ त
र ॥१३४॥
For Private And Personal
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पत्रावृक्ष
गौतम- स्याऽजयकुमारस्य संबंधमाद-भगधदेशे राजगृहनगयो श्रेणिकनामा राजा राज्यं करोति,
1 तस्य राझो वृक्षः पुत्रश्चतुर्बुहिनिधानः श्रीअन्नयकुमारान्नियोऽस्ति. श्रेणिकनृपोऽनयकुमारं ॥१३॥ राज्ययोग्यं ज्ञात्वा तस्मै स्वराज्यं समर्पयितुं वांति, परं स पापन्नीत्या राज्यं न गृह्णाति. 1 अथ तस्मिन्नवसरे राजगृहे नगरे गुणशीलानिधे चैत्ये श्रीमहावीरः समवसृतः, तं वंदितु
मन्नयकुमारस्तत्र गतः, तत्रोपविश्य धर्मोपदेशं च श्रुत्वाऽनयकुमारः श्रीवीरप्रभुप्रति पूवति, दे लगवनंतिमो राजर्षिः को नविष्यति ? श्रीवीर आह हे अनयकुमार अंतिमराजर्षिरुदाइनामा राजा नविष्यति. एवं श्रीवीरमुखात् श्रुत्वा नुदायिराज्ञा दीक्षा गृहीता. तदा श्रीवीरेणोक्तमशः कोऽपि राजा दीक्षां न गृहिष्यति, तदाऽनयकुमारः स्वपरिगामिक्या बुद्ध्या चिंतयति, अहं पितुराग्रहणापि राज्यं न लास्यामि, यतो राज्यगृहणानंतरं मे दीक्षा न न. विष्यति. इति चिंतयन् स गृहे समागतः, राज्ञापि तस्य दीक्षामनोरयो ज्ञातः, अयैकदा राझाऽनयकुमारायोक्तं अद्याई चेल्लगाराझ्या सह श्रीवीरं वंदितुं गछामि, त्वया त्वत्रैव स्टेय, अस्माकमाझा विना त्वया वीरसमीपे नैव गंतव्यं; अन्नयकुमारेणापि तच्चोंगीकृतं. अ
॥१३५ ।।
For Private And Personal
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
।। १३६ ।।
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
राजा चेल्लणया सहिनः श्रीवीरं वंदित्वा धर्मं च श्रुत्वा संध्याकाले पचालितः । तस्मिन् शीतकाले मार्गे समागत्या चेल्लणाराज्यैकस्य सरसस्तीरे एको निर्व स्वः साधुः कायोत्सर्गध्यानस्यो दृष्टः तं दृष्ट्वा राझ्या चिंतितमहो धन्योऽयं मुनिर्य एवं दु:करं परीषदं सहते, अथ क्रमेण राज्ञी नृपेण सह गृहे समागत्य शय्यायां सुप्ता; निशवशतश्चेवणाया एको दस्तोऽनाच्छादितो बजूत्र; अतीवशीतेन च तस्याः स दस्तोऽप्यतीवशीतसीनूतः कियत्कालानंतरं सा राज्ञी जागृता सती तं निजहस्तं वस्त्रे गाछादयामास तस्मि न समये सा चेल्लला राज्ञी मनसि तं कायोत्सर्गस्थं मुनिं स्मृत्वा स्मृत्वा स्वमुखेनौचैःस्वरेण जगाद, अहो अस्मिन् शीतकले स निर्वस्त्रः किं करिष्यति ? अथ तस्या ईशः शब्दः श्रेणिकराज्ञा श्रुतः, तदा तेन हृदि चिंतिनं नूनमियं मम पट्टराज्ञी असती ज्ञायते; या हृदयेना कोऽप्यन्यः पुरुषो वसति यमियं पुनः पुनः स्मरति
अत्र प्रज्ञातेऽजयकुमारो यदा राजानं नमस्कर्तुं समागतस्तदा राज्ञा तंप्रतीत्यादिष्टं, जो अजयकुमार एतत्सर्वमप्यंतःपुरं त्वया ज्वालनीयं, इति कथयित्वा राजा स्वयं तद्विषये श्री
For Private And Personal
पृचावृ०
।। १३६ ।।
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १३३ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वीरं पृष्टुं गतः, तत्र गत्वा प्रभुं वंदित्वा स पृछति, हे जगवन् ? सा मम राज्ञी चेल्ला सव्यस्ति वात्यस्ति ? तदा जगवतोक्तं हे राजन् ! चेटकराज्ञः सप्तापि पुत्र्यः सत्यः संति. इति श्रुत्वा राजा पुनः पृति दे जगवन् तर्हि अय रात्रौ चेल्लया राज्यैवं कथं जल्पितं ? - दा जगवता सर्वमपि वृत्तांतं कथयित्वा तस्य संदेहो दूरीकृतः, तदा राजा शीघ्रमेव ततः पञ्चालितः ।
यात्राऽनयकुमारेण निजबुद्ध्यांतःपुरसमीपस्थमेकं जोरों गृहं प्रज्वालितं; ततः स्वयं च राज्ञः सन्मुखं समायातः, तदा राज्ञा पृष्टं दे अजयकुमार त्वया सर्वमंतःपुरं ज्वालितं वा किं ? तदाऽजयकुमारेणोक्तं मया सर्व कार्य कृतं, अधुनास्ति ममाझा ? गच्छाम्यदं श्रीवीप्रभुसमीपे ? राज्ञापि संभ्रमवशात्तस्मै श्राज्ञा दत्ता, शीघ्रमेव श्रीश्रजयकुमारोऽपि वीरप्रभुसमीपे गत्वा दीक्षां जग्राह; अथ गृहागतो राजा सर्वमप्यंतःपुरं समाधियुक्तं दृष्ट्वा हृष्टः, पवाल शीघ्रमेव श्री वीरप्रजोः समवसरणे समागत्याऽजयकुमारंप्रति कथयामास, हे पुत्र ! त्वं पुनर्गृदे समागछ ? तदाऽनयकुमारेणोकं हे तात मया नवदाज्ञयैव दीक्षा गृहीतास्ति.
For Private And Personal
पृत्रावृ०
॥ १३७ ॥
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम ततः श्रेणिकराजा प्रतुं चाऽनयकुमारादीन साधूनत्वा स्वापराधं च कामयित्वा गृहे समा- पद्यावृण
YA गतः, अथाऽनयकुमारः शुभमनसा ज्ञानदर्शनचारित्रात्मकं रत्नत्रयं सम्यगाराध्य स्वायुःकये? ॥१३॥ सर्वार्थति ही जगाम; एकावतारानंतरं च स मोके यास्यति ॥ इत्यत्नयकुमारकथा संपूर्णा ॥
अथ शास्त्रफलं कथयति
गाया-जं गोयमेण पुढं । तं कहियं जिणवरेण वीरेण ॥ नवा नावेय सया । धी AdS म्माधम्मफलं पयर्फ ॥ ६ ॥ व्याख्या-पनौतमेन पृष्टं तत् श्रीवी रेण जिनवरेण कथितं,
तो हे नव्यलोका एताइर्माऽधर्मफलं युष्मानिः प्रकट यथा स्यात्तथा नावितव्यं. ॥२३॥ व गाथा-अडयालीसा पुत्रो-नरेण गाहाण दो चनसही ॥ संखेवेणं नणिया । गोय
मपुडा महलावि ॥ ६ ॥ इति श्रीगौतमपत्रावृतिः समाप्ता ॥ प्रा श्रीगौतमपृछावृत्ति नामMनो ग्रंथ जामनगरनिवासि पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटेगावी प्रसि. ॥१३ ॥ ६ कों . ॥ श्रीरस्तु ॥
॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥
For Private And Personal
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
2 डोशी
मानुष
२ सुलुमन्यर्दा पाg 3 यानंदभाव १५
४ सागरव्यं ५-२०
नागीस नागीता.२१ ला अभिन्या ५- २१
७ शिवकुमारय झहत. 30
हामनड-33
अम
2 15 शासील-५० ३-४१८ देशम - ६8-25
- 21 म
,
१५ अगारा ५०
है १५ सुधन महत ५०
www.kobatirth.org.
रोटरी एन.तु २१ गोशाला-3
२२ मनात धनल्य
१.-212) भात-ल
१२-३ २४ निष्णु ए43-20 २४.५ २८ पुष्यसा२- २०४
धनसार ४०
१० रामदेव - ४४
११ सुजुकिं नु युधि-9 १२. साम्र. निंक ५१
१५.१२५ महामस-१०८ 1. सलयसिंह धनसिंहपY १९९२) घनन्त - १११
२४ भिडिर-पस
ર. २८ ॐ रामा - १
For Private And Personal
अन्न
21 am -
2203 30 सुंदर सुंदर-2212* 31 2×3× 123 24-५ 22 नात . १२५ २७-० 33 मोहन १२०
૨૯
3°
32
३२.
33
3Y
34-74
35-39
Acharya Shri Kailashsagarsuri Gyanmandir
३८
३४ २२.२.१३२
उप मलय कुमार.१३४
зву
R
****
M
४१.४५
YC
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir सम // इति श्रीगौतमपृगवृत्तिः समाप्ता // For Private And Personal