Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ॥ ॥५३॥ %8008%%**** अष्टादशम एकोनविंशतितमप्रश्नौ । *******aksis. RESS ** अथ तयोः कथामाह पृथ्वीतिलकपुरे पृथ्वीराजाभिधो राजा राज्यं करोति । तत्र धर्मसिंहनामैकः क्षत्रियो वसति । स जिनधर्म रक्तोऽस्ति । तस्याभयसिंहधनसिंहाख्यौ द्वौ पुत्रावभूताम् । तयोर्मध्ये वृद्धोऽभयसिहो व्याघसिंहसदिभ्योऽपि भयं न प्राप्नोति. चेदाकाशाद्वजं पतेत्तथापि स आतडूं नो लभते । अन्यो धनसिंहाख्यो लघुभ्राता च रज्जुमपि दृष्ट्वा तं सर्प मनुते । एवं स मनस्यतीव भयभीतो वर्तते। ___ एकदा नगरसमीपे सिंहमागतं श्रुत्वा कोऽपि जनस्तन्मार्गे न याति, तदा प्रधानपुरुषैः राज्ञे निवेदितम्-" भो महाराज ! नगरसमीपे एकः सिंहः समागत्य स्थितोऽस्ति" । तदा राज्ञा सभामध्ये बीटकं करे गृहीत्वाधीकृतं, कथितं च"यः कोऽपि सिंह विदारयति तस्याहमिदं बीटकं यच्छामि" राज्ञेत्युक्ते कोऽपि तद्वीटकंन गृहणाति । तदाऽभयसिंहेन तद् ग्रहीतं, कथितं च-"अहमेकाक्येव सिंहं विदारयिष्यामि लोकानां च सुख करिष्यामि" इत्युक्त्वाऽभयसिंहो वने गत्वा बाणेन च सिंहं विदारितवान् । एवं तं सिंहं मृतं ज्ञात्वा स पश्चाद्वलित्वा राज्ञोऽ गत्वा प्रणामं कृत्वा स्थितः। राजाऽपि तुष्टः सन् तं वस्त्रालङ्कारादि दत्वा राजमान्यं विहितवान्। अथैकदा कश्चिदेकः सामन्तो राज्ञ आज्ञा न मन्यते, मार्गे च लोकानामुपरि घाटी पाटयति, ग्रामांश्च लुण्टति । तं I वृत्तान्तं ज्ञात्वा राज्ञाऽभयसिंहस्य तज्जयाय बीटकं दत्तं, कथितं च-"भो अभयसिह । त्वं तत्र गत्वा तं दुष्टं च वध्वास्माकं पार्श्वे समानय ?" परं सामन्तेन तद्वचो न स्वीकृतम् । तेन पश्चादागत्याऽभयसिंहायोक्तं यत्स सामन्तो राज्ञ आज्ञा नाङ्गी 费端端密器鉴器端器樂器裝盛器端藥器錄器踐踏幾號密监张晓號 ॥५३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141