Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा ॥ ॥७५॥
सप्तविंशतितमाष्टाविशतितमप्रश्नो॥
聚器跳跳跳弟弟验器能聽器聽苏张继蒂蒂蒂张聯验器端验整张
अष्टाविंशतितमप्रश्न:-(अथ अष्टाविंशतितम प्रश्नोत्तरमाह-गौतमस्वामी पृच्छति-हे परमकृपालो भगवन् ! केन कर्मणा नरो जात्यन्धो भवति ? २८)
उत्तर:-(भगवान् श्रीमहावीरप्रभुः कथयति-हे गौतम !)
गाथा-अदिट्ठ चिय दिलै, जो किर भासिज्ज धम्मनिरवेक्खो । सो जच्चंधो जायइ, गोयम ! नियकम्मदोसेणं ।। ४३॥
व्याख्या-यः पुरुषोऽदृष्टमपि वस्तु मया दृष्टमिति कथयति, यश्च पुनर्धर्मनिरपेक्ष धर्मापेक्षया रहितं वचनं किलेति निश्चयेन भाषते, स पुरुषो हे गौतम । निजकर्मदोषेण जात्यन्धो जायते ॥ ४३ ॥
द्वयोरुपरि एकामेव कथामाह
महेन्द्रपुरे गुणदेवनामा श्रेष्टी वसति । तस्य गायत्री नाम्नी भार्या, तयोबहुकालानन्तरं पुत्रोऽभूत् । परं स स्वकर्मयोगेन बधिरोऽन्धश्च जातः। पित्रा तस्य नाम न कृतं, तेन कश्चित्तं बधिर इति कथयति, कश्चिच्च तं अन्ध इत्यपि कथयति । एवं द्वाभ्यां नामभ्यां स प्रसिद्धो जातः । पित्रा मन्त्रयन्त्रतन्त्रादयो बहर उपचारास्तस्य कृते कारिताः। परं स मुखेन किंचिदपि | न ब्रूते। न च कर्णाभ्यां किंचिदपि शणोति । तदा तस्य पितरौ चिन्तयतो यदावाभ्यां पूर्वभवे किं पापं कृतं येनावयोरीदृशो वधिरान्धः पुत्रो जातः?
१ कामारंभपरिगहपरा भोगोवभोगस्थिणो, जे बंझवयधारिणो मुणिवरे हीलन्ति मोहातुरा । ते काणंधयकुंटमुटबहिरा दारिदियो रोगिणों, संसारे सुइरं सरन्ति सययं हीलिज्जमाणा जणां ॥१॥
號號號號號號號聯樂器跳继器鉴器鉴樂器继強跳跳號號號
॥७५॥
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141