Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra गणधरसा शतकम् | ॥ २६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या—याकिनीमहत्तरावचनश्रवणतः प्राप्तपरम निर्वेदः = संजातसुजातभववैराग्यः भवकारागारात् = संसारचारकगृहात् स्वाहङ्कारात् = निजावलेपात् निर्गतः निःसृतः, यतः - " जे जत्तिआ य हेऊ, भवस्स ते चैव तत्तिआ मुक्खे | गणणाईया लोया, दुहवि पुणा भये तुल्ला || १ || " ॥ ५२ ॥ तथा सुगुरोः = जिन भटस्य समीपे उपगतः = प्राप्तः, तदुक्तसूत्रोपदेशतः = जिनभटोक्त सिद्धान्त निर्दिष्टविशिष्टधर्म्मवाक्याकर्णनात्, यश्च 'तुः' पूरणार्थ: प्रतिपन्ना - अङ्गीकृता सर्वविरतिर्येन स तथा । तवेषु = सूत्रोक्तेषु रुचिः = श्रद्धानं यस्य स तस्वरुचिः । तत्रैव=भगवद्वचने विहिता रतिः - अत्यन्तासक्तिर्येन स तत्र विहितरतिः ।। ५३ ।। तथा गुरुपारतन्त्र्यात् = गुरुपारवश्यात्, यदि वा गुरुपारतन्त्र्येण= गुरुपरम्परया प्राप्तं लब्धं गणिपदम् = आचार्यपदं येन स तथा । मुणितं ज्ञातं जिनमतम् = अर्हच्छासनं येन समुणितजिनमतः । सम्यक् = याथातथ्येन 'मयरहिओ' मदरहितः = अहङ्कारप्रमुक्तः स्वपरयोर्हितं कर्त्तुमनाः - आत्म तद्व्यतिरिक्तोपकारकरणावहितचित्तः सन् प्रकरणानि शास्त्राणि करोति विधत्ते, तत्कालापेक्षया वर्त्तमाननिर्देशः ॥ ५४ ॥ तथा चतुर्दशशतसङ्ख्यानां पञ्चवस्तुको -पदेशपद-पञ्चाशका-ष्टक-पोडशक-विंशिका - लोकतन्वनिर्णय-धर्म्मबिन्दु - योगबिन्दु - योगहष्टिसमुच्चय-दर्शनसप्ततिका-नानाचित्रकगृहन्मिथ्यात्वमथनपश्ञ्चसूत्रक-संस्कृतात्मानुशासन- संस्कृतचैत्यवन्दनभाष्या - नेकान्तजयपताका-ऽनेकान्तवादप्रवेशक-परलोकसिद्धि-धर्मलाभसिद्धि - शास्त्रवार्त्तासमुच्चयादिप्रकरणानाम्, तथा आवश्यकवृत्ति-दशवैकालिकबृहद्वृत्ति-लघुवृत्यो- घनिर्युक्तिवृत्ति - पिण्डनिर्युक्तिवृत्ति - जीवाभिगमवृत्ति-प्रज्ञापनोपाङ्गवृत्ति - चैत्यवन्दनवृत्य-नुयोगद्वारवृत्ति - नन्दिवृत्ति-संग्रहणीवृत्ति - क्षेत्र समासवृत्ति शास्त्रवार्त्तासमुच्चयवृत्य - ईच्छी चूडामणि समरादित्यचरितकथा - कोशादि For Private and Personal Use Only श्रीहरिभद्रसूरि चरित्रम् ॥ ॥ २६ ॥

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195