Book Title: Epigraphia Indica Vol 23
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 270
________________ No. 32] 7 tām ētad-vishaya-samva(mba)ddha-chira-khila-[6]nyō Va(Ba)hirvvāṭaka-grāmaḥ paramadaivata 8 éri-Paramabhatṭā(ṭṭā)raka-pa(pa) danām-a-chandr-arkka-samakālaṁ puny-abhivriddhaye Vätsya-sagō 9 ttra-Vajasaneya-charana Dhruvamittrasvamy-Arungasvamibhyam rāja-tāmra-paṭṭasthitya 10 pratipaditas-tad-anayos-samuchita-rajadatti-tamra-paṭṭa-dānam dattva bhuñjānayōr=na 11 kēnachid=vā(bā)dhā kāzyā ēshā cha dattiḥ paramadaivata-sri-Paramabhaṭṭāraka-pādānāṁ FOUR COPPER PLATES FROM SORO Reverse. 12 dharmmasya cha gauravat-pratipālayitavyā | uktam cha dharmma-sastrē[[*] Va(Ba)hubhir= vvasu 13 dha datta rajabhis-Sagar-adibhiḥ[*] yasya yasya yada bhumis-tasya tasya tada 14 phalam(m) [1*] Ma bhūd-aphala-bankā vaḥ para-datt-ēti parthivaḥ[*] sva-dānāt=phala15 manantyam para-dan-anupalanam(m) || [2*] Shashtim varsha sahasrani svarggē ti 16 shṭhati bhumidaḥ[*] akshēptā ch-anumanta cha tany-ēva narakē vased-iti(t || || [3*] iti) 17 samvat 10 5 Magha di 20 4 likhitam Subhasimhōna | 18 tāpitaṁ pēḍāpālaka-Divākarēṇa utkirṇṇaṁ Nārāyaṇēna || D.-Plate of Mahārāja Bhanudatta; the year 5. TEXT. Obverse. 1 Om3 svasti[*] Virañjā-vāsakān-mahāpratībāra-mahārāja-Bhānudattaḥ kuśalī 2 Sareph-āhāra-vishaye samupagatan-varttamana-bhavishayan-mahāsā 3 manta-mahārāja-rajaputtra-kumārāmäty-öparika-vishayapati 4 tadayuktaka-dāṇḍavāsika-sthānāntarikan-anyams-cha chața-bhata-jātī 5 yan(yams)-tad-vishaya-viniyuktakāmś-cha sa-mahāmahattara-vṛi(bri) hadbhōgika 6 kūṭakōlas-ady-adhikaraṇān-yatharham-pūjayati manayati ch=āstu 7 vo viditam-êtad-vishaya-samva(mba)ddha-chira-khila(la)-sünya Va(Ba)[hirvā]ṭaka 8 grāmō-smābhiḥ śri-Paramabhaṭṭāraka-pādānām-a-chandr-arka-sama 9 kalaṁ puny-abhivriddhaye Vatsa-sagōttra-Vajasaneya-charanebhyaḥ 10 mahāmahattara-Priyamitrasvāmi.Vāṭamitrasvāmi-Dhruvamitrasvami. 11 Arungamitrasvaminām-pratipaditaḥ sarvva-piḍā-varjitaḥ[*] 203 Reverse. 12 tad-ēshām samuchita-tamra-paṭṭa-danaṁ datvä(ttvä) bhuñjānānāṁ na kēnachit 13 vä(bā)dhā karaņiya śri-Paramabhaṭṭāraka-pādānan-gauravach-ch-aisha dattiḥ 14 paripalayitavy-ēti samvat 5 Phalgu di 10 7 || uktañ-cha dharmma 15 sastrē[*] Va(Ba)hubhir-vvasudha datta rajabhiḥ Sagar-ädibbiḥ[*] yasya 16 yasya yada bhumiḥ(mis-)tasya tasya tada phalam(lam) | [1*] Ma bhūd-aphala-sha(sa)17 nka vaḥ para-datt-ēti parthiväḥ[*] sva-dänat-phalam-anantyam para-dan-ā18 nupalanam(nam) || [2] Sva-dattam para-dattam-va yō harēta vasundharam[*] 19 sa vishṭhāyām krimir-bhütvä pitṛibhiḥ saha pachyate-ti3 || [3*] likhitam 20 sandhivigrahik-Aruņadattēna tapitam pēḍāpālaka-Prati 21 shṭhitachandrōn=ēti || 1 Expressed by a symbol, Read -svamibhyaḥ pratipaditaḥ. Read pachyaté 3* iti.

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436