Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 44
________________ ( ३३ ) सर्वाप्रेणाऽष्टाशीतिलक्षाणि अष्टचत्वारिंशत्सहस्राधिकानि भवन्ति, २८४८००० Sउक्तं च- अठ्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सव्वेसि पि जिणाणं जईण माणं विनिहिं ॥ एतच्च श्रीमज्जिनेन्द्रकर कमलदीक्षितानामेवैकत्र पिण्डितानां मुनीनां प्रमाणं, न पुनर्गणधरादिभिरपि दीक्षितानां तेषामतिबहुत्वात् इतोऽग्रेतनद्वारे आर्यिकाणां साध्वीनां सङ्ख्यापरिमाणं वक्ष्यामि कथयिष्ये इति गाथात्रयाथः ॥ ५० । ५१ । ५२ ॥ इदानीं 'अज्जिय' त्ति अष्टादशस्थानव्याचिख्यासयाऽऽह तिण्णेव १ तिण्णि तीसा २ छत्तीसा तिणि ३ छच्च तीसहिया ४ | पंच य तीसा ५ चउरो वीसा ६ चउरो य तीसहिया ७ ॥ १३ ॥ तिष्णि य लक्खासीया ८ > वीसह लक्खो ९ छउत्तरो लक्खो १० । लक्खो तिणि सहस्सा ११ लक्खो १२ लक्खो य अट्ठसया १३ ॥ ५४ ॥ 8 प्रवचनसारोद्धारसप्ततिशतस्थानप्रकरणटीकयोः श्रीसुमतिपद्मप्रभजिनयोः ၆

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80