SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ( ३३ ) सर्वाप्रेणाऽष्टाशीतिलक्षाणि अष्टचत्वारिंशत्सहस्राधिकानि भवन्ति, २८४८००० Sउक्तं च- अठ्ठावीसं लक्खा अडयालीसं च तह सहस्साई । सव्वेसि पि जिणाणं जईण माणं विनिहिं ॥ एतच्च श्रीमज्जिनेन्द्रकर कमलदीक्षितानामेवैकत्र पिण्डितानां मुनीनां प्रमाणं, न पुनर्गणधरादिभिरपि दीक्षितानां तेषामतिबहुत्वात् इतोऽग्रेतनद्वारे आर्यिकाणां साध्वीनां सङ्ख्यापरिमाणं वक्ष्यामि कथयिष्ये इति गाथात्रयाथः ॥ ५० । ५१ । ५२ ॥ इदानीं 'अज्जिय' त्ति अष्टादशस्थानव्याचिख्यासयाऽऽह तिण्णेव १ तिण्णि तीसा २ छत्तीसा तिणि ३ छच्च तीसहिया ४ | पंच य तीसा ५ चउरो वीसा ६ चउरो य तीसहिया ७ ॥ १३ ॥ तिष्णि य लक्खासीया ८ > वीसह लक्खो ९ छउत्तरो लक्खो १० । लक्खो तिणि सहस्सा ११ लक्खो १२ लक्खो य अट्ठसया १३ ॥ ५४ ॥ 8 प्रवचनसारोद्धारसप्ततिशतस्थानप्रकरणटीकयोः श्रीसुमतिपद्मप्रभजिनयोः ၆
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy