Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मे० प्राप तत्र च भोगान् भुक्त्वा पुनरपि किञ्चित्कर्मशेषात् हे राजन् अनन्तवीर्य !
व्या तव गृहे पिङ्गलरायेति नाना पुत्रवेनोत्पन्नः परं पूर्वजन्मजन्यकर्मफलतः पंरे||७||वास्ति इत्थं स गांगलिमुनिः कुमारस्य प्राग्भववृत्तान्तमुक्त्वा पुनरप्याह “मद्यपाना
द्यथा जीवो न जानाति हिताहिते । धर्माधर्मों न जानाति तथा मिथ्यात्वमोहितः॥ १ ॥ मिथ्यात्वेनालीदचित्ता नितान्त-तत्त्वातत्त्वैनैव. जानन्ति जीवाः । किं जात्यन्धाः कुत्रनाचिद्वस्तुजाते, रम्यारम्ये व्यक्तिमासादयेयुः ॥ २ ॥ अभव्याश्रितमिथ्यात्वे अनाद्यन्ता ।। स्थितिर्भवेत् । साभव्याश्रितमिथ्यात्वे अनाद्यन्ता पुनर्मता ॥३॥ इति"-ईदृक् मिथ्यात्वोदयाजीवान्कर्माणि बघ्नन्ति । तव पुत्रेणापीत्थमेव दुष्कर्म उपार्जितं तेम पंगुर्जातः ।
एतन्मुनिवचः श्रुत्वा राजा पुनरपि प्राह हे स्वामिन् ! एतत् कर्म केन पुण्येन । नश्यति ? मुनिनोक्तं । हे राजन् ! तृतीयारक्यान्ते सार्द्धाष्टमासयुतवर्षत्रये शेषे सति ॥
For Private and Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200