SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मे० प्राप तत्र च भोगान् भुक्त्वा पुनरपि किञ्चित्कर्मशेषात् हे राजन् अनन्तवीर्य ! व्या तव गृहे पिङ्गलरायेति नाना पुत्रवेनोत्पन्नः परं पूर्वजन्मजन्यकर्मफलतः पंरे||७||वास्ति इत्थं स गांगलिमुनिः कुमारस्य प्राग्भववृत्तान्तमुक्त्वा पुनरप्याह “मद्यपाना द्यथा जीवो न जानाति हिताहिते । धर्माधर्मों न जानाति तथा मिथ्यात्वमोहितः॥ १ ॥ मिथ्यात्वेनालीदचित्ता नितान्त-तत्त्वातत्त्वैनैव. जानन्ति जीवाः । किं जात्यन्धाः कुत्रनाचिद्वस्तुजाते, रम्यारम्ये व्यक्तिमासादयेयुः ॥ २ ॥ अभव्याश्रितमिथ्यात्वे अनाद्यन्ता ।। स्थितिर्भवेत् । साभव्याश्रितमिथ्यात्वे अनाद्यन्ता पुनर्मता ॥३॥ इति"-ईदृक् मिथ्यात्वोदयाजीवान्कर्माणि बघ्नन्ति । तव पुत्रेणापीत्थमेव दुष्कर्म उपार्जितं तेम पंगुर्जातः । एतन्मुनिवचः श्रुत्वा राजा पुनरपि प्राह हे स्वामिन् ! एतत् कर्म केन पुण्येन । नश्यति ? मुनिनोक्तं । हे राजन् ! तृतीयारक्यान्ते सार्द्धाष्टमासयुतवर्षत्रये शेषे सति ॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy