Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 160
________________ Shri Mahavir Jain Aradhana Kendra मे०० ॥७५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या० संगृह्य यदा गन्तुमुद्यतास्तदेव नगरनिवासिनां मुखादस्यराजकुमारस्य महानद्भुतं रूपलावण्यादिकं श्रुत्वा नृपेणोक्तं च वाक्यं स्मरणपथमुपागमत् । अतस्ते प्राभृतादिकमादाय | अयोध्याराजस्य समीपे गत्वा कुमारेण सह गुणसुन्दर्याः विवाहसम्बन्धं चक्रुः । राजाऽपि सम्बन्धं निश्चित्य तेषां दानमानादिभिरादरं चक्रे । ततस्ते सम्बन्धं विधाय हर्षितास्सन्तो | स्वदेशं प्रति जग्मुः । अथ कियता कालेन स्वदेशमागत्य राज्ञः समीपे गत्वा सम्बन्धसम्बन्धी सर्वमेव वृत्तान्तमकथयन् । राजा चेदृग्विधामनुपमां कुमार रूपलावण्यवाती श्रुत्वातीव सन्तुष्ट आसीत् । अथ व्यतीते बहुतिथे काले विवाहयोग्यां कन्यां विज्ञाय पाणिग्रहणहेतवे राजा कुमारानयानार्थं स्वसेवकान् प्रेषयामास । ते च अयोध्यां गत्वा विवाहसम्बन्धिनीं नृपेणोक्तां सकलां वार्तामकथयन् । राजा चैतच्छ्रुत्वा तान् सत्कृत्य सिंहासनात्सद्य उत्थाय प्रासादान्तरे गत्वा प्रधान For Private and Personal Use Only 11104!!

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200