Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
P
चातुर्मासी पर्व-कथा
मुनेनैत्रे, निस्सृत्य पतिते बहिः ॥ ५९॥ उत्पन्नां वेदनां तीवां, सहमानो महामुनिः। सोऽन्तकृत्केवलीभूय, कर्मद्वादशपर्व
INT कथा-संग्रहा
| हीनः शिवं ययौ ॥ ६० ॥ स्वपाणान्तोपसर्गेऽपि, तेन चित्ते दया धृता । नान्यत्किमपि तद्वच्चा-चरणीयं परैरपि
॥६१ ॥ (२)। कालिकाचार्यवत्रिीः , सत्यवादं करोति यः। सम्यग्वादाभिधं तस्य, तत्सामायिकमुच्यते ॥६२॥ ॥ ८॥
| यथा तुरुमिणीपुर्यों, कालिकाचार्यसद्गुरोः। भगिनीतनुजो दत्त-नामा पुरोहितोऽभवत् ॥६३ ॥ स च छलाभिजस्वामि-नृपं चिक्षेप पारे । स्वयं करोति तद्राज्यं, तत्राचार्याः समागताः ॥६४॥ मातुः प्रेरणयाऽऽचार्य-पाच गत्वाऽभिमानिना। तेन धर्मेषया पृष्टा-स्ते यज्ञफलमस्ति ? किम् ॥६५॥ तदा सूरीश्वरो धैर्य-मवलम्ब्य तदग्रतः। हिंसारूपोऽस्ति यज्ञस्त-त्फलं नरक इत्यवक् ॥ ६६ ॥ कः प्रत्ययोऽत्र ? पूज्योऽवक्, त्वमितः सप्तमे दिने । मक्षितः कुक्कुरैः कुम्भ्यां, अपचश्च मरिष्यसि ॥ ६७ ॥ अत्रापि प्रत्ययः कोऽस्ती-ति पृष्ठे तेन सूरिणा । प्रोक्तं तस्मिन् दिनेऽकस्मान्मुखे विष्ठा पतिष्यति ॥ ६८॥ ततः क्रुद्धेन दत्तेनो-तं वं कथं मरिष्यसि ?। गुरुणोक्तं तदा तस्मै, मर्ताऽस्म्यह समाधिना ॥ ६९ ॥ स्वर्ग मृतोऽपि गन्ताऽस्मि, तदा दत्तोऽभिमानतः । उत्थाय स्वभटैः सरिं, निरुद्धय स्वगृहं ययौ ॥ ७० ॥ प्रच्छन्नं हि स्थितस्तत्र, दत्तोऽथ मतिमोहतः । सप्तममपि मन्वानो-अष्टमं दिनं महर्षितः ॥ ७१ ॥ कुर्वेऽद्य शान्तिकं सरि-प्राणैरिति विचार्य च । प्रातःकालेऽश्वमारुह्य, स्वगेहानिर्गतो द्रुतम् ॥ ७२ ॥ तदैको मालिका पुर्या, पविशभिर्जने पथि । कार्याकुलो मलोत्सर्ग, कृत्वाऽऽच्छाद्य सुमैर्गतः ॥ ७३ ॥ दत्तस्य गच्छतो मार्गे, तत्रैवाश्वखुरस्य च । घातेनोच्छलिता विष्ठा, पतिताश्च तदानने ॥ ७४ ॥ विष्ठास्वादात्तदा ज्ञात्वा, सप्तमा चमत्कृतः । पश्चाभिवृत्य गेहान्त-रुदासीनतया स्थितः ॥ ७५ ॥ अर्थतस्य दुराचारात् , खिनैश्च मूलमन्त्रिभिः । निष्काम्य पाराद्राज्ये, स्था
ncerDEORDExpreer.de
peroecoomcrpermerococcerooze
20co
॥५८॥
For Private and Personal Use Only

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127