Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir द्वादशपर्व O कथा कथा-संग्रह 1 ११०॥ ecoecememocom निर्मलं 'अलं' अत्यर्थमथवा सर्वत्रापि समर्थ 'केवलं' केवलज्ञानमिति कल्याणकत्रयमभूत् । अत्र च पूर्वोक्तश्री IN/ सुव्रतश्रेष्ठी अरनाथदाक्षा-नमिनायज्ञानमिति कल्याणकद्वयमीलनेन जातं तत्पश्चकं, अनेन विधिना पश्चस्वपि भरतक्षेत्रेषु सर्वविधिसाम्यात्तद्गणनया जाता तेषां पञ्चविंशतिः। तथाऽनयैव रीत्या समानधर्मखादैरवतक्षेत्रपञ्चकेऽपि तद्भवनात्तत्रापि जाता पञ्चविंशतिरनु च तव्योर्मीळने जाता तेषां पश्चाश[वि.] त् (?), तदनन्तरमतीतानागतवर्तमानकालविवक्षया R त्रिगुणितानां तेषां जातं सार्द्धशतमिति कुखा मार्गशुक्लकादशी महापर्व, तीर्थकरस्य कल्याणकदिनखाद्, अतो देवानामप्यागमनमहोत्सवबहुमानविषयत्वादुक्तं चपंचसुं जिणकल्लाण-एसु महरिसितवाणुभावाओ। जम्मंतरनेहेण य, आगच्छंति सुरा इहयं ॥१॥ अत्रावसरे देवाः सम्भूय नन्दीश्वरद्वीपादावष्टाहिकामहोत्सवकरणेनाराधयन्त्येतत्कल्याणकदिनं, [अतः] साधुश्रावकैरपीत्थं दानशीलतपोभावादिधर्मकृत्यैस्सादरमाराध्यमेतत्कल्याणकदिनमय च मल्लिनाथस्य कल्याणकत्रयभवनाद्दीक्षादिन एव मौनव्रतविधिना केवलज्ञानप्रापणाच मौनैकादशीति महापर्वप्रसिद्धं । अत एतद्दिने मल्लिनाथस्य कल्या-IN णकविधिप्रतिपादनाय श्रीस्थानाङ्गगतसप्तमस्थानकोक्तं समूलं ससूत्रं संक्षिप्ततरमेतच्चरितं लिख्यतेसिरिवीरजिणं नमिऊणं, पुच्छइ सिरिगोयमो समासेणं। भयवं! कहेसु इण्डि, इक्कारसिमोणकरणं मे ॥१॥ वीरो भणेइ गोयम !, निसुणसु इक्कारसीइ माहप्पं । सिरिनेमिणा वि कण्हस्स, जह कहियं तह निसामेह ॥ २ ॥ बारवईनयरीए, समोसढे नेमिजिणवरे पवरे। कण्हो वि सपरिवारो, वंदणयत्यं गओ तत्थ ॥३॥ 10॥ ११ ॥ comonococonomoc For Private and Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127