Book Title: Durgapushpanjali
Author(s): Jinvijay, Gangadhar Dvivedi
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
अष्टमूर्ति-रतवः चतुर्विधप्राणि-निकायमूल
स्तमष्टमूर्ति शरणं प्रपद्ये ॥४॥ योऽनन्तखस्यापि गुरूगरीया
नोमित्यहो व्यस्तसमस्तरीत्या । 'खं ब्रह्म' पाठेन यजुष्ट्वमाप्त
स्तमष्टमूर्ति शरणं प्रपद्ये ॥१॥ यो देवपौरोगवतां प्रयातः
.. सूर्याश्रयात् तृप्तिकरः पितृणाम् । आप्यायकः सर्वमहौषधीनां
तमष्टमूर्ति शरणं प्रपद्य ॥६॥
चतुर्विधानां अण्डजादिभेदभिन्नानां प्राणिनां शरीरिणां निकायस्य सङ्घस्य मूलं आदिकारणम् । शेपं पूर्ववदेव योजनीयम् ।
५-अहो! य' अनन्तस्य अपरिमेयस्य, खस्य शून्याकृतेराकाशस्य । व्यस्तसमस्तरीत्या व्यस्तेन अकार-उकार-मकारात्मकेन, इच्छा-ज्ञान-क्रियाप्रतिपादकेन प्रणवान्त पातिना वर्णसङ्घातेन, समस्तेन अवतीति ओमिति पदेन ब्रह्म-विष्णु-रुद्रात्मकतामधिशयान । गरीयान् प्रशस्यमहिमा । गुरु सर्वानुग्राहक । 'ख ब्रह्म' इति चत्वारिंशदध्यायात्मिकायाः शुक्लयजुसंहिताया उपसंहारमत्र , तस्य पाठेन यजुष्ट्वं प्राप्तः याजुषमहिमां संप्रतिपन्न । अन्यत् पूर्ववत् ।
६-यः देवानां पौरोगवतां पुरोऽग्रे गच्छति इति पुरोगः गमेर्डप्रत्यय' । तस्य भाव. पौरोगवता, ताम् । प्रधानत्वरूपां पुरोगामितां भजन , सूर्याश्रयात् सहस्रकिरणस्य संपर्कात् , पितृणां मरीचिप्रमुखानां तृप्तिकर. तर्पण-श्राद्धादिकर्मणा संतोषाधायकः । सर्वमहौषधीनां सर्वाः सहदेवी-शङ्खपुष्पीप्रभृतयः देवस्नानद्रव्यभूता अष्ट महौषधयः, अन्याश्च वनस्पतयः । तासां आप्यायक' तर्पकतया प्रीतिकरः । इतरत् प्राग्वदेव योजनीयम् ।

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201