SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kailassagersun Gyanmandir दौपदी चरित्रम् ॥१७॥ ॥१७॥ | श्रुत्वा कुंतीद्रौपदीयुतास्ते पंचापि पांडवाः सम्यक्त्वमूलानि द्वादश ब्रतानि जगृहुः कियता कालेन ते पंचापि पांडवाः खं खं पुत्रं राज्येष्वभिषिच्य कुंतीद्रौपदीयुताः श्रीगुरोः पावें दीक्षां गृह्णतिस्म. अथेषा | द्रौपदीसाध्वी नानाविधतपांसि कुर्वाणान्येयुः श्रीशजयमहातीर्थे समायाता. तत्रापि भूरितपःपरा सा प्रांते आयुःक्षये कालं कृत्वा पंचमे स्वर्गे गता. ततश्च्युत्वा च सा द्रौपदी महासती स्तोकभवमध्ये मुक्ति यास्यति. ॥ इति श्रीद्रोपदीमहासतीचरित्रं समाप्तं ॥ श्रीरस्तु ॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कर्यु. For Private and Personal Use Only
SR No.020321
Book TitleDraupadi Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy