Book Title: Dhyanhatak Tatha Dhyanstava
Author(s): Haribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
Publisher: Veer Seva Mandir

View full book text
Previous | Next

Page 172
________________ ७ टीका के अनुसार पाठभेद १. राग-द्वेष-मोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । गा. २४ २. नियताः परिच्छिन्नाः, पाठान्तरं वा जनिताः । गा. ३० ३. परिनिर्वाणपुरं वेति पाठान्तरम् । गा.६० ४. मन्त्र-योगाभ्यामिति च पाठान्तरं वा। गा.७१ ८ टीकानुसार मतभेद १. अन्ये पुनरिदं गावाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते । गा. १२ २. अनेन किलानागतकालपरिग्रह इति वृक्षाः ब्याचक्षते । गा. ८ ३. मन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात संसारोपचारः इति । गा. १३ ४. प्रकृति-स्थित्यनुभाष-प्रदेशबन्धभेदप्राहक इत्यन्ये । गा. ५० . ६ टीकागत ग्रन्यनामोल्लेखादि १. उक्तं च भगवता वाचकमुल्येन । गा. ५ २. उक्त परममुनिभिः-पुवि खलु...। ना. ११ - .. ३. उक्तं चोमास्वातिवाचकन-हिंसानत-स्तेय-विषयसंरक्षणेभ्यो रोबम् । मा. १८ ४. सिंहमारकवत् । गा. २७ ५. एतेषां स्वरूपं च प्रत्याख्यानाध्यये न्यक्षेण वक्ष्यामः । ना. ३२ ६. श्रूयन्ते च चिलातीपुत्रादयः एवंविषा बहवः इति । गा. ४५ ७. तथा च स्तुतिकारेणाप्युक्तम्-कल्पद्रुमः कल्पितमात्रदायी......॥ मा. ४५ ८. भावार्थः पुनः वृद्धविवराणादवसेयः xxx जहा कम्मपयडीए तहा विसेसेण विचिंतिज्जा xxx वित्थरमो कम्मपयडीए भणियाणं कम्मविवागं विचिंतेजा। गा. ५१ ६. भावार्थश्चतुर्विशतिस्तवविवरणादवसेयः । गा. ५३ १०. वाष-तुषमरुदेव्यावीनामपूर्वधराणामपि तदुपपत्तेः । गा. ६४ ११. भावार्थो ममस्कारनिर्युक्तो प्रतिपादित एव । गा.७६ १२. मरुदेव्यादीनां त्वन्यथा। गा. ७७ १० टीकागत न्यायोक्तियां १. यथोडेशस्तथा निर्देश इति न्यायादार्तव्यानस्य स्वरूपाभिधानावसरः । गा. ५ २. एकप्रहणे तज्जातीयग्रहणमिति साळ्याश्च योग्यं यतिनपुंसकस्य च । गा. ३५ ३. एकग्रहणे तज्जातीयग्रहणात् नगर-खेट कर्वटादिपरिग्रहः इति। गा. ३६ ४. एकप्रहले तज्जातीयग्रहणात् अदत्तादान-मैथुन-परिग्रहाद्युपरोषरहितश्च । गा. ३७

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200