Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
१७४
काव्यमाला। वेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्यूनता न संपादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोषरहितस्य कथं रसत्वमिति चेत् , उक्तमत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान्परिपोषस्तावांस्तस्य न कर्तव्यः । खगतस्तु संभविपरिपोषः केन वार्यते । एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य । बहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशे प्रबन्धेषु स्यादविरोधः । एतच्च सर्वं येषां रसो रसान्तरस्य व्यभि
उदाहरणीकर्तव्यः । अन्येऽपीति । विभावानुभावानां चाधिक उत्कर्षो न कर्तव्योऽङ्गिरसविरोधिनां निमेषणमेव वा न कार्यम् । कृतमपि चाङ्गिरसविभावानुभावैरुपबृंहणीयम् । परिपोषितापि चाविरुद्धरसविभावानुभावा अनिलेन प्रतिजागरयितव्या इत्यादि खयं शक्यमुत्प्रेक्षितुम् । एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषयसाधारणदोषपरिहारप्रकारगतलेनैव विशेषान्तरमप्याह-विरोधिन इति । संभवतीति प्रधानाविरोधिवेनेति शेषः । एतच्चेति । उपकार्योपकारकभावो रसानां नास्ति । खचमत्कारविश्रान्तवात् । अन्यथा रसखायोगात् । तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टवं भूयः प्रबन्धस्य व्यापकत्वमन्येषां चाल्पप्रबन्धगामित्वमभ्युपगन्तव्यमिति वृत्तसंघटनाया एवान्यथानुपपत्तेः । भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्संगतिस्तदितिवृत्तस्यापि न स्यात्संगतिश्चेदयमुपकार्योपकारकभावेन चमत्कारविश्रान्तेविरोधः कश्चिदिति समनन्तरमेवोक्तम् । तदाह-अनभ्युपगच्छतेति । अकाम इवाभ्युपगमयितव्य इति भावः । अन्यस्तु व्याचष्टेएतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गिवमिति । एतच्चासत् । एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः, मतान्तरेऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सोऽतीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन । उपसंहरति-येषामिति । हावाध्यायसमाप्तावस्ति श्लोकः-'बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः संचारिणो मताः ॥' इति । तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारि
१. 'अपि खङ्ग' ग. २. 'रसस्यैवेति' क-ख. ३. 'एतच्चापेक्षित' ग. ४. 'अविरोधिता' क-ख.
१. 'विरोधात्' क-ख. २. 'भावैकरूपं बृंहणीयम्' ग. ३. 'पूर्वोक्तेन' क-ख. ४. 'भाव' क-ख.
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258