SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ व्यवहार काण्डम् क्षेपे दण्ड: १७७९. समगुणेषु सवर्णेषु अश्लीलाक्षेपे | कृद्भयः प्रजा रक्षणीया; नृपाश्रितो व्यवहारः-दण्ड: ; विषमगुणेषु सवर्णेषु निष्ठुराश्लीलक्षेपेषु दण्डः कुलजातिश्रेणिगणजानपदात्मको लोकः स्वकर्मणिः स्थाप्यः १७८०. इन्द्रियनाशप्रतिज्ञयाक्षेपे पापाक्षेपे त्रैविद्य प्रतिषिद्धाच्च वारणीयः प्रकीर्णकत्वेन संगृहीताः केचिनृपदेवजातिपूगग्रामदेशाक्षेपे च दण्डाः १७८१-३. असमवर्णेषु क्षेपे दण्डाः १७८३–४. 28 दण्डपारुष्यम् - दण्डपारुष्यलक्षणम् १८१२-३. दण्डपारुष्यनिर्णयहेतु: १८१३. स्मृत्यनुक्तपारुष्ये दण्डविधिः; साधनभेदेन जातितो गुणतो वा समहीनोत्तमभेदेन च दण्डभेदा: १८१४. अब्राह्मणकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधिः; उच्चजातिकृते सजातीयकृते वा परगात्रविषये दण्डपारुष्ये दण्डाः १८१५ - ९. यानयुग्यगोगजाश्वादिनिमित्तेषु प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्डविचारः १८१९-२१. द्रव्यविनाशे दण्डविधिः १८२१. पशुविषयदण्डपारुष्ये दण्डविधिः; वनस्पतिवृक्षलतागुल्मादीनां छेदनादौ दण्डविधि : १८२२-४. स्त्रीसंग्रहणम् स्त्रीसंग्रहणस्वरूपम्; संग्रहणलक्षणानि, परस्त्रीपुरुषसंभाषायां दण्डविधि:, वर्णभेदेन संग्रहणे दण्डविधिश्च १८७०-७५. कन्याहरणे कन्यादूषणे च वर्णभेदेन दण्डविधिः १८७५.६. कन्यादोषख्यापनपशुगमनहीन स्त्रीगमनादौ दण्डविधिः १८७६. दास्यादिसाधारणस्त्रीगमने दण्डविधि:, प्रसङ्गविशेषेषु वेश्यावेतनविचारश्च १८७७-९. अयोनिपुरुषप्रत्र जितान्यतमगमने दण्डविधिः १८७९-८०. द्यूतसमाह्वयम् - द्यूतसमाह्वयस्वरूपम् १९०७. सभिकेन द्यूते वृत्त्यर्थे ग्राह्याः पणांशाः; सभिककृत्यं राज्ञे जेत्रे च पणांशदापनम् १९०८. राजकृत्यं द्यूते जितद्रव्यदापनम्; द्यूते जयपराजय निर्णयोपायः; द्यूते मिथ्याचारिणां - दण्डविधिः १९०९. राजाधिकृतं द्यूतं कार्यम् समाह्वये द्यूतधर्मातिदेश: १९१०. प्रकीर्णकम् - प्रकीर्णकस्वरूपम् १९३१. नृपाश्रितो व्यवहारः- राजशासनविपर्यासे पारदार्यचौर्यकर्तुर्मोचने च दण्डः; नृपाश्रितो व्यवहारः - राजपुरुषाणां कर्मकारिणां कार्येष्वपराधविचारः; श्रोत्रियसत्कारः; नृपाश्रितो व्यवहारः --- पीडा द्वयवहारा: १९३२-३. व्यवहारः । विशेषतस्तत्र तरशुल्कविचारः । नौयायव्यवहारः । विशेषतस्तत्र तरशुल्कविचारः १९४७. बालानाथधननिधिनष्टापहृतव्यवस्था • प्रनष्टास्वामिकधनव्यवस्था १९५८- ६०. निधिव्यवस्था; धने चौरहृते व्यवस्था १९६०-६१. परिशिष्टम् स्त्रीपुंधर्माः व्यवहारप्रकरणे स्त्रीपुंधर्मपद व्यवस्था १९७८. नारदः साहसम् - साहसनिरुक्तिः; त्रयश्चत्वारश्च साहसप्रकाराः, तत्र दण्डविधिश्व १६४१-४. अपराधविषयकपश्चात्तापे ति असति च कर्तव्यता १६४४. अविक्रेयविक्रये ब्राह्मणदण्डः; राजधृतवस्तुनि आक्रममाणो वधदण्डार्हः १६४५. स्तेयम् . स्तेयलक्षणं स्तेयप्रकाराश्च १७४४-५ तस्करप्रकाराः १७४५ ६. प्रकाशतस्करदण्डाः १७४६-८. अप्रकाशतस्करदण्डाः; अप्रकाशस्तेये दण्डविवेकसाधनो न्यायः १७४८-९. अप्रकाशतस्करदण्डप्रकरणानुवृत्ति: १७४९५१. पश्चात्तप्तस्तेनदण्डः १७५१. विदुषः स्तेनस्य वर्णभेदेन दण्डतारतम्यम्; स्तेयदोषप्रतिप्रसवः; चौरान्वेषणम् १७५२-५ स्तेनातिदेशः १७५५-६. स्तेनालाभे हृतदानम् १७५६-७. वाक्पारुष्यम् वाक्पारुष्यनिरुक्तिः, तत्प्रकाराश्च १७८४ ६. पातकाभिशंसने दण्डः १७८६-७ सवर्णक्षेपादौ दण्डाः १७८७. असवर्णक्षेपाभिशंसनादौ दण्डाः शूद्रकृते ब्राह्मणराजन्याद्याक्षेपादौ दण्डाः; राज्ञः क्षेपे दण्ड: १७८८. दण्डपारुष्यम् - दण्डपारुष्यलक्षणं तत्प्रकाराश्च १८२४. टुण्डः
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy