Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 166
________________ XXXXXXXXXXXXXXXXXXXXX કે આમ આવું વિવરણ કરતા યોગબિન્દુ ટીકાકારે પણ પતંજલિ વિગેરેને માર્ગાનુસારિતા છે ક હોવાનું કથન કરેલ જ છે. र यशो० : अयमिह परमार्थः-अव्युत्पन्नानां विपरीतव्युत्पन्नानां वा परसमयस्थानां जैनाभिमतक्रिया यथाऽसद्ग्रहपरित्याजनद्वारा द्रव्यसम्यक्त्वाद्यध्यारोपेन मार्गानुसारिता* हेतुस्तथा सद्ग्रहप्रवृत्तानां तेषामुभयाभिमतयमनियमादिशुद्धस्वरूपक्रियाऽपि पारमार्थिकवस्तुविषयपक्षपाताधानद्वारा तथा, ६ चन्द्र० : महोपाध्यायाः शास्त्रतात्पर्यमाहुः - अयमिह परमार्थः - अव्युत्पन्नानां = . अनाभोगमिथ्यात्विनां विपरीतव्युत्पन्नानां = आभिग्रहिकमिथ्यात्विनां वा परसमयस्थानां = अजैनमार्गस्थितानां जैनाभिमतक्रिया = जैनशास्त्रप्रतिपादिता सर्वविरत्यादिक्रिया यथाऽसद्ग्रहपरित्याजनद्वारा = कदाग्रहपरित्यागजननद्वारा द्रव्यसम्यक्त्वाद्यध्यारोपेन = मिथ्यात्वसद्भावाद् भावसम्यक्त्वविरत्यादिकं न सम्भवति, ततस्तत्र द्रव्यसम्यक्त्वदेशविरत्यादीनामारोपणं क्रियते, एवं च तादृशारोपेन मार्गानुसारिताहेतुः । एतच्च पूर्वपक्षस्याप्यभिमतमेव। तथा सद्ग्रहप्रवृत्तानां = "यत्शोभनं तद् ग्राह्यं, न कुत्रापि कदाग्रहः कर्तव्यः" इत्यादि शोभनग्रहवतां, अनाभिग्रहिकाणां इति यावत् । तेषां = परसमयस्थानां उभयाभिमतेत्यादि, * * उभयेषां = अजैनानां जैनानां च अभिमता या यमनियमादिरूपा शुद्धस्वरूपा क्रिया, साऽपि पारमार्थिकेत्यादि, पारमार्थिकवस्तु एव विषयो यस्य, स पारमार्थिकवस्तुविषयः, स चासौ में पक्षपातश्च इति पारमार्थिकवस्तुविषयपक्षपातः, तदाधानद्वारा तथा = मार्गानुसारिताहेतुः । तथाहि - आभिग्रहिकादिमिथ्यात्विभ्यो दीयमाना जैनक्रिया तेषां कदाग्रहं निराकृत्य मार्गानुसारितां जनयति, तथैव मध्यस्थमिथ्यात्विनां उभयसंमता अहिंसासत्यास्तैन्यादिरूपा * शुद्धस्वरूपा क्रियाऽपि सद्देवगुरुधर्मेषु पक्षपातं समुत्पाद्य मार्गानुसारितां जनयतीति । . यन्द्र० : मह ॥ ५२मार्थ छ. मनपामा २८॥ ४ वो अव्युत्पन्न = * अबोधविनान। = सनामागवडोय विपरीतव्युत्पन्न = "मात्मा नित्य ४ छे" ઈત્યાદિ ઉંધી માન્યતાવાળા = આભિગ્રહિકમિથ્યાત્વવાળા હોય. તેઓને દ્રવ્યસમ્યક્ત વિગેરેનો આરોપ કરીને આપવામાં આવતી જૈનોને માન્ય ક્રિયા (જિનપૂજા, દેશવિરતિ, શું સર્વવિરતિ વિગેરે) જેમ તે જીવોના કદાગ્રહનો ત્યાગ કરાવવા દ્વારા તે જીવોમાં માર્ગાનુસારિતાને ઉત્પન્ન કરનારી છે. (અને આ વાત પૂર્વપક્ષને પણ માન્ય જ છે.) * #XXXKAKKA OKAA KAKKKKKAKKAKKKKKKKAKAKKKKKKKKAXXXKAKKAKKKKXXXXXXXXXXXXXXXXXXXXXXXX KAKKHKARA મહામહોપાધ્યાય યશોવિજ્યજી વિરચિત ધર્મપરીક્ષા - યશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૬ ૧૩૦

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186