Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 46
________________ Shri Mahavidin Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir धन्यशाली ॥४४॥ | हस्त्यश्वस्यन्दनादीन विविधजनपदोदभूतदासी प्रभेदान, प्रासादं सप्तभूमं स्खलितरविरधं चारुशालं विशालम् ॥ ९॥ महाकाव्यम् भूयोदेशभवं च किङ्करगणं पयङ्कशय्यासना-दर्शाच्छादनभाजनानि रुचिराण्यग्थोपधानानि च । सर्गः३ मानागोकुलसंकुलान् वरतरान् प्राज्यप्रपुष्टान् व्रजान , ग्रामानृद्धिसमृद्धलोककलितान सुक्षेत्ररम्यान बहून्।९।आदियुग्मम् 18 NE J EL||४४॥ | असहायो विदेशस्थः, पुण्यात्प्रापमह श्रियम् । तस्मात्पुण्यार्जने यत्नः, कर्तु मे युज्यतेऽधुना ॥९३ ॥ | अद्यते च पुनः पुण्यं, गुरूगां पर्युपासनात् । गुरवोऽपि च निग्रन्था. निर्ममत्वा अवश्चकाः ॥९४ ॥ इति संश्चिन्य धन्योऽसौ सुवताचार्यप्तन्निधौ । जगाम बहुमानेन, प्रणम्योपाविशत्पुरः ॥ ९५ ।। ततः श्रीसुव्रताचार्यो, धन्याय जिनदेशितम् । विविधं धर्ममाचख्यौ, स्वर्गमोक्षसुखप्रदम् ॥ ९६ ॥ |सोपि सदर्शनोपेतं, गृहिधर्ममुपाददे । आत्मानं सत्यनामानं, बहमस्त चिराय च ॥ १७ ॥ सुव्रतांधियुगं नत्वो-पागम्य निजमन्दिरम् । सन्तुष्टहृदयो भार्याः, (भार्य) प्रोवाचैवं महामनाः ॥२८॥ सुव्रताचार्यपादान्ते-उलब्धपूर्वमिवोत्तमम् । सुध्रुवोऽद्य मयाऽलाभि, धर्मरत्नमिहार्हतम् ॥ ९९ ॥ ततो जगाद सोमश्री-विकसत्मुखपङ्कजा । स्वामिन् भद्रतरं जातं, जाता ययूयमाहताः ॥ १० ॥ ममैतस्याश्च सुन्दः , कुलक्रमसमागतः । धर्मोऽयं कुसुमावल्या-स्त्वस्मत्संसर्गतोऽस्ति यत् ॥ १॥ तदेवमेकचित्तत्वे सर्वेषामप्यवाधिताः । सम्पत्स्यते त्रिवर्गोऽपि, लोकव्यसुखप्रदः ॥ २ ॥ ततश्च सह पत्नीभिः, प्रासादे सप्तभूमिके । त्रायस्त्रिंशसुपर्बेव, ललति स्म स लीलया ॥ ३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117