Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 293
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयोऽध्यायः [ प्रतीहाराः ] तर्जन्यंशुताम्रचूड (१) दण्डै तु वामतः । तर्जनीशक्ति (२) किरणं दण्डै स्यात् पिङ्गलः परः ॥ २६ ॥ तर्जन्यौ वज्रदण्डावानन्दो वामगो ( ३ ) दधात् । तर्जनीदण्डापसव्ये चन्तकः स तु दक्षिणे ॥ २७ ॥ द्वे तर्जन्यौ पद्मदण्डे चित्रो धत्ते स वामतः । तर्जनीदण्डापसव्ये विचित्रो दक्षिणे स्थितः ॥ २८ ॥ (४) तर्जनी दण्ड सव्येन्तकः स तु दक्षिणे । द्वे तर्जन्यौ पद्मदण्डे चित्रो धत्ते स वामतः ॥ २९ ॥ किरणं दण्डं किरणाक्षः स धारयन् । तर्जनी दण्डापसव्ये प्रतिहारः सुलोचनः । चतुर्द्वारेषु संस्थाप्या दिशश्चैते प्रदक्षिणम् ॥ ३० ॥ इति सूर्यादिनवग्रहसूर्यायतनप्रतीहाराः । [ दिक्पालेषु इन्द्रः ] वरं वज्राङ्कुशौ चैव कुण्डं धत्ते करैस्तु यः । गजारूढः सहस्राक्ष इन्द्रः पूर्वदिशाधिपः ॥ ३१ ॥ [ वह्निः ] वरदः शक्तिहस्तश्च समृणालकमण्डलुः । ज्वालापुञ्ज निभो देवो मेषारूढो हुताशनः ॥ ३२ ॥ [ यमः ] लेखिनीपुस्तकं धत्ते (५) कुर्कुटं दण्डमेव च । महामहिषमारूढो यमः कृष्णाङ्ग ईरितः ॥ ३३ ॥ [ नैर्ऋतः ] खड्गञ्च खेटकं हस्तैः (६) कार्तिकां वैरिमस्तकः । दंष्ट्राकरालवदनः श्वानारूढश्च राक्षसः || ३४ || Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ११ (३) 'दधत् ' (१) '- दण्डैर्दण्डी' इति स्यात् । (२) '-किरणदण्डैः' इति स्यात् । इति स्यात् । ( ४ ) पद्यमिदं सम्पातायातं स्यात् । (५) 'कुक्कुटं' इति स्यात् । (६) 'कर्तिक वैरिमस्तकम्' इति स्यात् ।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339