Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
162.j A-Alankara...
187 Ends.- Folio 51
“आनंदोत ॥ आनंदेन मंथरं यथा स्यात्तथा पुरंदरेणेंद्रेण मुक्तमाप्तिमास्य यत्र तादृशं मनोरममविकायाः पादांबुजमंबुजसदृशं चरणं नोस्माकं विजया यत्र भवत्वित्यन्वयः। अत्र पादांबुजमित्युपमैव न रूपकामति ज्ञेयं । इति संसृष्टिः॥ त......थिति ॥ तप्तमारुतकं पितानां महीरूहाणा तलेषु छाया अवेपनकंपमाना
आसन् । तत्रोReferences. See remarks on No. 157. .
कुवलयानन्दमूलकारिका
व्याख्यान
Kuvalayānandamūlakārika
vyākhyāna
682.
No. 162
1886-92.
Size.- 99 in. by 44 in. Extent.-18 leaves; II lines to a page ; 47 letters to a line. Description.- Country paper ; old, brittle and musty ; borders of
the first 10 folios ruled with double red lines; Devanagari characters; bold, legible and uniform hand-writing; yellow pigment occasionally used for corrections; a few
lines written breadthwise in the margin on some folios. Age.-- The Ms appears to be old. Author.-- Not mentioned. Begins:---
॥श्री गणेशाय नमः॥ उपमेति । यत्रोपमानोपमेययोः हृदयाह्लादित्वेन चार सादृश्यं स्पष्ट प्रकाशते तत्रोपमालंकारः । इसीवेत्युदाहरण । इयं च पूर्णोपमेत्युच्यते। हंसी कीर्तिः । स्वर्गगावगाहनं । इव शब्दः । एतेषां उपमानोपमेयसाधारणधर्मोपपाचकाना चतुर्णामप्युपादानात् ॥ लुत्पोपमाष्टधा। उपमयादीनां चतुर्णा(गो)मध्ये एकस्य छयो त्रयाणां च प्रतिपादकशब्दाभावेन लुप्तोपमेत्युच्यते ॥ यथा बाचकलुप्ता । वाचकोपमेयलुप्ता । धर्मोपमामवाचकलुप्ता चेति ॥