Book Title: Descriptive Catalogue Of Manuscripts Vol 12
Author(s): Hiralal Rasikdas Kapadia
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
Alamkara, Samgita and Natya
i 305.
Description.- Country paper, musty and worn out; some folios slightly moth-eaten ; Devanagari characters; hand-writing small and not very clear; borders ruled with double lines; some of the folios inside are whitish in appearance while others present a darkish appearance; complete in 10 paricchedas.
362
Age.— The Ms appears to be very old.
Author.— Viśvanātha Kaviraja.
Ends.. -
Ends
॥ श्रीसिद्धिविनायकाय नमः ॥ श्रीढुंढिराजाय नमः ॥
॥ श्रीसिद्धेश्वर्यै नमः ॥ श्रीगुरुभ्यो नमः ॥
॥ अविघ्नमस्तु ॥ ॐ नमः श्रीकुलदेवतायै ॥
ग्रंथारंभे निर्विघ्नेन प्रारिप्सितपरिसमाप्तिकामो वाङमयाधिकृततया वाग्देवतायाः सांसख्यामाधत्ते ॥
(the rest as in printed editions)
श्रीचन्दशेखर महाकविचंद्रसूनुः ।
श्रीविश्वनाथकविराजकृतप्रबंधं ।
साहित्यदर्पणमिमं कवयो विलोक्य ।
साहित्यतत्वमखिलं स्वयमेव वित्त ॥
यावत्प्रसन्दुनिभानना श्री ।
नारायणस्यांकमलंकरोति ॥
तावन्मनः संमदयन्कवीना- ।
मेषप्रबंधः प्रथितोस्तु लोके ॥ कृ ॥ छ ॥ छ ॥ इत्यालंकारिकचक्रवर्तिध्वनिप्रस्थानपरमाचार्याशेषभाषाविलासिना
भुजंगसाहित्यार्णवकर्णधारमाहापात्रश्रीविश्वनाथचत कविश्वनाथ कविराजकृते साहित्यदर्पणे दशमपरिच्छेदः ॥ समाप्तश्वायं ग्रंथः साहित्यदर्पणमिति ॥ छ ॥
साहित्यदर्पणस्येदं पुस्तकं लिखितं शुभं । प्रीयेतां तेन मे देवौ माधवो माधवौ सदा ॥
॥ श्रीमन्महागणपतये सर्वसिद्धिप्रदाते सकलबुधविनेत्रे नमः ॥
References. See remarks on No. 303.