Book Title: Dashvaikalik Sutram Part 03
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
દશવૈકાલિકસૂત્ર ભાગ-૩ મુનિ સાવદ્ય ન બોલે.
'तहेव 'त्ति सूत्रं, तथैव 'सावद्यं' सपापं 'योगं' व्यापारमधिकरणं सभादिविषयं 'परस्यार्थाय' परनिमित्तं 'निष्ठितं ' निष्पन्नं तथा 'क्रियमाणं वा' वर्त्तमानं * वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा 'सावद्यं नालपेत्' सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः ॥४०॥
त
न ટીકાર્થ : જે યોગ પાપયુક્ત છે જેમકે સભાદિસંબંધી યોગ, એટલે કે મોટા 1 rTM સભામંડપાદિ કરવાસંબંધી યોગ. એ યોગ બીજામાટે નિષ્ઠિત થયો હોય એટલે કે બીજાના મો S માટે સભા બની ચૂકી હોય કે અત્યારે યોગ કરાતો હોય. વા શબ્દથી સમજી લેવું કે = ભવિષ્યકાળમાં એ યોગ થવાનો હોય... તો એ જાણીને સાધુ પાપવાળી ભાષા ન બોલે. (दुई भाषा पायवाणी ? से भागण जतावशे...)
S
जि
न
शा
मध्य ७ सूत्र- ४०-४१
तत्र निष्ठितं नैवं ब्रूयादित्याह
सुकडिति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावज्जं वज्जए मुणी ॥४१॥
તેમાં જે સભાદિ બની ચૂકેલા છે, તેને માટે સાધુ આમ ન બોલે કે
गा.४१ सुद्धृत छे, सुपइव छे, सुछिन्न, सुहृत, सुभृत, सुनिष्ठित, सुसष्ट भुनि
सावध व.
૨૦૬
स्त
'सुकडि 'त्ति सूत्रं, 'सुकृत' मिति सुष्ठु कृतं सभादि 'सुपक्व 'मिति पक्वं सुष्ठ शा सहस्रपाकादि ‘सुच्छिन्न'मिति सुष्ठु छिन्नं तद्वनादि 'सुहृत' मिति सुष्ठु हृतं क्षुद्रस्य वित्तं 'सुमृत' स
지
ना
य
इति सुष्ठु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित' मिति सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं 'सुलद्वि'त्ति सुष्ठ सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, अनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा- 'सुकृत' मिति सुष्ठु कृतं वैयावृत्त्यमनेन 'सुपक्क' मिति सुष्ठ पक्कं ब्रह्मचर्यं साधोः 'सुच्छिन्न 'मिति सुष्ठु छिन्नं स्नेहबन्धनमनेन, 'सुहृत 'मिति सुष्ठु हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्ठ मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्त्तते, 'सुनिष्ठित 'मिति सुष्ठु निष्ठितं कर्माप्रमत्तसंयतस्य 'सुल'त्ति सुष्ठ सुन्दरा साधुक्रियेत्येवमादीति सूत्रार्थः ॥४१॥

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294