Book Title: Dashvaikalik Sutram Part 02
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 304
________________ स्त H जि न शा ना य દશવૈકાલિકસૂત્ર ભાગ-૨ એમ એકવાર કે અલ્પપીડન દબાવવું તે આપીડન. અનેકવાર કે બહુપીડન તે પ્રપીડન. આનાથી અન્ય એમ એકવાર કે અલ્પસ્ફોટન ખંખેરવું તે આસ્ફોટન. આનાથી અન્ય = અનેકવાર કે બહુસ્ફોટન તે પ્રસ્ફોટન. = = - मध्य ४ सूत्र - १२ એમ એકવાર કે અલ્પતાપન = તપાવવું તે આતાપન. વિપરીત = અનેકવાર કે બહુતાપન તે પ્રતાપન. It આ બધું સ્વયં ન કરવું, તથા બીજાને કે બીજાવડે આમર્ષણાદિ કરાવવું નહિ. (संभर्षशाहि पत्र समल सेवा . ) કોઈ સ્વયં આમર્ષણાદિ કરતાં હોય તો અનુમતિ આપવી નહિ... વગેરે પૂર્વની જેમ समभवु. स्त से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिओ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणि वा इंगालं वा मुम्मुरं वा अच्चि वा जालं वा अलायं वा सुद्धाणि वा उक्कं वा न उंजेज्जा न घट्टेज्जा न उज्जालेज्जा न निव्वावेज्जा अन्नं न उंजावेज्जा न घट्टावेज्जा न उज्जालावेज्जा न निव्वावेज्जा अन्नं उंजंतं वा घट्टंतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ३ || ( सू० १२ ) सूत्र - १२ सूत्रार्थ : टीअर्थथी स्पष्ट थशे. जि न शा म ना ૨૯૧ य व्याख्या-' से भिक्खू वा इत्यादि जाव जागरमाणे व 'ति पूर्ववदेव, 'से अगणि * वे 'त्यादि, तद्यथा - अग्नि वा अङ्गारं वा मुर्मुरं वाऽचिर्वा ज्वालां वा अलातं वा शुद्धाग्नि वा उल्कां वा, इह अयस्पिण्डानुगतोऽग्निः ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म * मुर्मुरः, मूलाग्निविच्छ्न्ना ज्वाला अर्चिः, प्रतिबद्धा ज्वाला, अलातमुल्मुकं, निरिन्धनः- * शुद्धोऽग्निः उल्का - गगनाग्निः, एतत् किमित्याह- 'न उंजेज्जा' नोत्सिंचेत् 'न घट्टेज्जा' न

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326