Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit चतुर्विंशति । मत्तस्य कुतो विचारमूक्ष्मक्षिकाः तस्मान्माभाडीः पुस्तकान ।” इति निषिद्धः विलभीभव वराहः । तत्रान्तर पूर्व तत्कृताहन्मतगहीपीडितमनमा केनापि श्रावकेण पठितम् "युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां भान्ति स्म संतमसमय्यगमन्निशाऽसौ। सूर्याशुदीप्तदशदिग्दिवसोऽधुनाऽयं भात्यत्र नेन्दुरपि कीटमणे ! किमु त्वम् ॥१॥ इति वदन्नेव नष्टः सः।" या पीडितो वराहः । अत्रान्तरे स्वयमागतो राजा। राज्ञोक्तम्-" मा स्म शोचीः, भवस्थितिरियं विद्वन् !" तदा जिनभक्तेन राजमन्त्रिणैकेन भणितम्-"ते आचार्या नवा याताः सन्ति, यैर्डिम्भस्य सप्ताहमात्रमायुरभाणि ते सातवाचो महात्मानः" केनापि दर्शिता भद्रबाहवः, "एते ते" तदा द्विजस्तथा दूनः, यथा स एव विवेद । गतो राजाऽपि, भद्रबाहुरपि, लोकोऽपि स्वस्थानम् । राजा श्राधकधर्म प्रतिपेदे । वराहोऽपमानाद्भागवती दीक्षां गृहीत्वाऽज्ञानकष्टानि महान्ति कृत्वा जैनधर्मद्वेषी दुष्टो व्यन्तरोऽभूत् । ऋषिषु द्वेषवानपि न प्रबभूव । सपो हि वज्रपञ्चरप्रायं महामुनीनां परप्रेरितप्रत्यूहपृषत्कदुर्भेदतरम् । अतः श्रावकानुपद्रोतुमारेभे | गृहे गृहे रोगानुत्पादयामास । श्रावकैः पीडातर्भद्रबाहुरादरेण विज्ञस:" भगवन् ! भवति सत्यपि यद्वयं कम्भिः पीड्यामहे, तत्सत्यमिदम्-कुञ्जरस्कन्धाधिरूढोऽपि भषणैर्भक्ष्यते" इति । गुरुभिरमाणि-"मा भैष्ट, मोऽयं वराहमिहरः पूर्ववैरागवड्यो दुधक्षति। रक्षामि पाणेरपि बज्रपाणेः।" N ॥४ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 283