SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandit चतुर्विंशति । मत्तस्य कुतो विचारमूक्ष्मक्षिकाः तस्मान्माभाडीः पुस्तकान ।” इति निषिद्धः विलभीभव वराहः । तत्रान्तर पूर्व तत्कृताहन्मतगहीपीडितमनमा केनापि श्रावकेण पठितम् "युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां भान्ति स्म संतमसमय्यगमन्निशाऽसौ। सूर्याशुदीप्तदशदिग्दिवसोऽधुनाऽयं भात्यत्र नेन्दुरपि कीटमणे ! किमु त्वम् ॥१॥ इति वदन्नेव नष्टः सः।" या पीडितो वराहः । अत्रान्तरे स्वयमागतो राजा। राज्ञोक्तम्-" मा स्म शोचीः, भवस्थितिरियं विद्वन् !" तदा जिनभक्तेन राजमन्त्रिणैकेन भणितम्-"ते आचार्या नवा याताः सन्ति, यैर्डिम्भस्य सप्ताहमात्रमायुरभाणि ते सातवाचो महात्मानः" केनापि दर्शिता भद्रबाहवः, "एते ते" तदा द्विजस्तथा दूनः, यथा स एव विवेद । गतो राजाऽपि, भद्रबाहुरपि, लोकोऽपि स्वस्थानम् । राजा श्राधकधर्म प्रतिपेदे । वराहोऽपमानाद्भागवती दीक्षां गृहीत्वाऽज्ञानकष्टानि महान्ति कृत्वा जैनधर्मद्वेषी दुष्टो व्यन्तरोऽभूत् । ऋषिषु द्वेषवानपि न प्रबभूव । सपो हि वज्रपञ्चरप्रायं महामुनीनां परप्रेरितप्रत्यूहपृषत्कदुर्भेदतरम् । अतः श्रावकानुपद्रोतुमारेभे | गृहे गृहे रोगानुत्पादयामास । श्रावकैः पीडातर्भद्रबाहुरादरेण विज्ञस:" भगवन् ! भवति सत्यपि यद्वयं कम्भिः पीड्यामहे, तत्सत्यमिदम्-कुञ्जरस्कन्धाधिरूढोऽपि भषणैर्भक्ष्यते" इति । गुरुभिरमाणि-"मा भैष्ट, मोऽयं वराहमिहरः पूर्ववैरागवड्यो दुधक्षति। रक्षामि पाणेरपि बज्रपाणेः।" N ॥४ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy