Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विमानस्थानस्थ सूचीपत्रम् । विषयाः पृष्ठे पङ्क्तौ विषयाः __ पृष्ठे पङक्ती अधिकलक्षणम् ... ५६३३ १ वातस्य स्वरूपं वातप्रकृतीनां अनर्थकलक्षणम् १६३४ १ लक्षणञ्च ... १६९७ १ अपार्थकलक्षणम् विकृतितः परीक्षाविधिः ... विरुद्धलक्षणम् १६३५ सारतः परीक्षाविधिः ... १६९९ १ वाक्यप्रशंसालक्षणम् १६३७ १. संहननतः परीक्षाविधिः ... १७०२ ९ छललक्षणम् ... । प्रमाणतः परीक्षाविधिः . अहेतुलक्षणम् ... ... शरीरस्य प्रमाणम् .... अतीतकाललक्षणम् १६४३ ३ तत्रत्यानां भावानां निर्देशः ..... १७०६ २ उपालम्भलक्षणम् १६४४ १ सात्म्यत आतुरपरीक्षा ... परिहारलक्षणम् १६४५ १ सत्त्वत आतुरपरीक्षा ... १७०८ ४ प्रतिज्ञाहानिलक्षणम् १५७ १ आहारशक्तित आतुरपरीक्षा अभ्यनुज्ञालक्षणम् ५६५८ १ व्यायामशक्तित आतुरपरीक्षा १७१० ३ हेत्वन्तरलक्षणम् वयस्त आतुरपरीक्षा ... अर्थान्तरलक्षणम् ... कालस्य लक्षणं परीक्षाविधिश्च निग्रहस्थानलक्षणम् १६६० ३ प्रवृत्तिलक्षणम् पादकाले भिषजां वाक्यकथनप्रकारः १६६३ २ । उपायलक्षणम् १७२२१ भिषजा ज्ञानार्थं केषाञ्चित् परीक्षायाः प्रयोजनम् .... प्रकरणानाम् उपदेशः ... १६६४ ३ वमनोपयोगिभेषजानां निर्देशः । कस्त करण कार्ययोनि-कार्य विरेचनद्रव्याणां निर्देशः ... कार्यफलानां निर्देशः ... १६६५ १ . आस्थापनद्रव्याणां निर्देशः ... अनुबन्ध-देश-काल-प्रवृत्त्युपायानां मधुरस्कन्धः ... ... निर्देशः ... ... १६७४ १ अम्लस्कन्धः .. कारण-करणादीनां दशविधपरीक्ष्याणां लवणस्कन्धः ... लक्षणानि ... ... १६८१ १ कटुकस्वन्धः आतुरपरीक्षाविधिः ... १६९० १ तिक्तस्कन्धः १७३४ ५ प्रकृत्यादिभावानां निर्देशः ... १६९३ ४ कषायस्कन्धः ... श्लेष्मणः स्वरूप इलेष्मप्रकृतीनां अनुवासनद्रव्याणां निर्देशः ..... लक्षणञ्च ... ... शिरोविरेचनद्रव्याणां निर्देशः १७३९ ८ पित्तस्य स्वरूपं पित्तप्रकृतीनां अध्यायार्थोपसंहारः १७४० १० लक्षण ... ... १६९६ १ अध्यायप्रशंसा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1100