Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Thuja Prom
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहित्या
महामुनिना भगवताग्निवेशेन प्रणीता महर्षिचरकेण प्रतिसंस्कृता
चरकचतुराननश्रीमच्चक्रपाणिदत्तप्रणीतया आयुर्वेददीपिकाख्यटीकाया महामहोपाध्याय श्रीगङ्गाधरकविरत्नकविराजविरचितया जल्पकल्पतरुसमाख्यया टीकया च समलङ्कृता ।
matal
कविराज श्रीनरेन्द्रनाथ सेनगुप्तेन कविराज श्रीबलाइचन्द्र सेनगुप्तेन च सम्पादिता संशोधिता प्रकाशिता च ।
प्रथमं संस्करणम्
कलिकातान गयी
कलुटोलाभ्यन्तरीणसप्ततिसंख्यक भवन स्थधन्वन्तरि-इलेक्ट्रिक मेशिनयन्त्र
श्रीरङ्गलालमित्रेण मुद्रिता ।
निदान -विमान- शारीर- इन्द्रियाभिधान-स्थान चतुष्टयसमन्वितः
द्वितीयः खण्डः ।
शकाब्दाः १८५० |
For Private and Personal Use Only
मूल्यं सार्द्धषडू रूप्यकमित
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता॥
महामुनिना भगवताग्निवेशेन प्रणीता
महर्षिचरकेण प्रतिसंस्कृता
चरकचतुराननश्रीमच्चक्रपाणिदत्तप्रणीतया आयुर्वददीपिकाख्यटीकया महामहोपाध्याय-श्रीगङ्गाधरकविरत्नकविराजविरचितया जल्प
कल्पतरुसमाख्यया टीकया च समलङ्कता।
कविराज श्रीनरेन्द्रनाथ सेनगुप्तेन कविराज श्रीबलाइचन्द्र सेनगुप्नेन च सम्पादिता संशोधिता प्रकाशिता च ।
निदान-विमान-शारीर-इन्द्रियाभिधान स्थानचतुष्टय
समन्वितः द्वितीयः खण्डः।
प्रथमं संस्करणम्।
कलिकातानगीं कलुटोलाभ्यन्तरीणसप्ततिसंख्यकभवनस्थ. धन्वन्तरि-इलेक्ट्रिक-मेशिनयन्त्रे श्रीरङ्गलालमित्रेण मुद्रिता।
शकाब्दाः १८५० ।
मूल्यं सार्द्धपड़ रूप्यकामिनम्।
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Sersing JinShasan
045677 gyanmandir@kobatirth.org
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निदानस्थानस्य सूचीपत्रम् ।
१२३८ ।
प्रथमोऽध्यायः। विषयाः
पृष्ठे पडतो विपयाः
पृष्ठे पडतो
रक्तपित्तनिर्गमे दोषभेदेन ज्वरनिदानाध्यायः
१९९३ ३
___ मार्गनिर्देशः ... १२७२ । निदानस्य पर्यायः
मार्गभेदेन रक्तपित्तस्य साध्यत्वादि १२७२ ६ निदानस्य भेदाः
रक्तपित्तस्य चिकित्सासूत्रम् १२७४ ३ व्याधेः पर्यायः
रक्तपित्तस्य साध्ययाप्यासाध्यत्वे हेतुः १२७५ ४ ब्याधेर्ज्ञानोपायाः
रक्तपित्तस्यासाध्यलक्षणानि ... १२८० १ पूर्वरूपलक्षणम्
अध्यायार्थोपसंहारः ... १२८१ ३ रूपस्य लक्षणं पर्यायश्च ... १२१७१
तृतीयोऽध्यायः। उपशयलक्षणम्
१२२० १ गुल्मनिदानाध्यायः
१२८२ २ सम्प्राप्तः पर्यायः प्रकारभेदश्च । १२२७
गुल्मस्य संख्या
१२८२ ४ ज्वरस्य प्रथमत्वोपदेशे हेतुः १२३७ १
वातगुल्मः
१२८४ १ तस्याष्टौ कारणानि ...
गुल्मस्यावस्थितिस्थानम् ... वातज्वरस्य निदानादीनि ...
१२८५ १ १२४०
१२८५ ३ पित्तज्वरस्य निदानादीनि ...
गुल्मस्य निरुक्तिः १२४५
पित्तगुल्मः ... कफज्वरस्य निदानादीनि ...
१२८७ ४ द्वन्द्व-सान्निपातिकज्वराणां सम्प्राप्ति
श्लेष्मगुल्मः ...
१२८८ ९
१२८९ लिङ्गानि च
१ सान्निपातिकगुल्मः ... १२५१ ।
१२९० ३ आगन्तुज्वरस्य निदानादीनि १२५२
शोणितजगुल्मः १
१२९३ १ ज्वरस्य स्वरूपं द्वैविध्यञ्च ... १२५५
गुल्मानां पूर्वरूपाणि
३ ज्वरस्य पूर्वरूपाणि ... १९५७ ३
गुल्में वातस्य प्रधानता ... १२९३ ६
१२९३
गुल्मस्य चिकित्सासूत्रम् ... ज्वरस्य पूर्वोत्पत्तिप्रकारान्तरं सर्व
९ व्याधिप्राधान्यञ्च
१२९९ १ ...
अध्यायार्थोपसंहारः १२५९ ३ .
.... ज्वरपूर्वरूपे चिकित्साविधिः १२६१ ५
चतुर्थोऽध्यायः। जीर्णज्वरे चिकित्सासूत्रम् १२६२ ५ प्रमेहनिदानाध्यायः ... १३०० २ अध्यायार्थोपसंहारः
प्रमेहस्य संख्या ... द्वितीयोऽध्यायः।
व्याधिविशेषाणां हेतुः .... रक्तपित्तनिदानाध्यायः ... १२६७ । इलेष्मजप्रमेहस्य निदानम् ... रक्तपित्तस्य निदानपूर्विका सम्प्राप्तिः १२६७ ६ । श्लेष्मजप्रमेहस्य दूष्यविशेषाः १३०४ ८ तस्य पूर्वरूपाणि
श्लेष्मजप्रमेहसम्प्राप्तिः ... १३०५ २ तस्य उपद्वा : ... १२७१ ६ दशविधश्लेष्मजप्रमेहाणां नामानि १३०८ ४
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निदानस्थानस्थ सूचीपत्रम्। विषयाः पृष्ठे पङ्क्तौ विषयाः
पृष्टे पती तेषां साध्यत्वे हेतुः
तस्य लक्षणानि
... १३३७ ८ तेषां लक्षणानि
तस्य उपद्रवाश्च पित्तजप्रमेहस्य निदानपूर्विका
वेगसन्धारणजशोपस्य निदानपूर्विका सम्प्राप्तिः
सम्प्राप्तिर्लक्षणञ्च ... १३४० ४ षडविधपित्तजप्रमेहाणां नामानि १३१२ १
क्षयजशोषस्य निदानम् ... १३४२ ४ सेषां याप्यत्वे हेतुः ... १३१२ ४
क्षयजशोषस्य सम्प्राप्तिपूर्वकं लक्षणम् १३४४ १ तेषां लक्षणानि ... १३१३ २
विपमाशनजशोषस्य निदान
सम्प्राप्तिलक्षणश्च ... १३४५ ६ वातजप्रमेहस्य निदानम् ... .. १३१४ १ चतुर्विधवातजपमेहाणां सम्प्राप्ति
शोषस्य राजयक्ष्मसंज्ञात्वे निरुक्तिः १३५० १
शोषस्य पूर्वरूपाणि ... १३५० ४ र्नामानि च .... वातजप्रमेहाणामसाध्यत्वे हेतुः ।
शोपस्यैकादश रूपाणि ... १३५२ १ वातजप्रमेहाणां लक्षणानि ... १३१७ ४
शोपस्य साध्यत्वादिनिर्देशः १३५३ ।
अध्यायार्थोपसंहारः ... १३५४ २ प्रमेहाणां पूर्णरूपाणि ... १३१८
सप्तमोऽध्यायः। प्रमेहाणामुपद्रवाः . ... सेषां चिकित्सासूत्रम् ... १३१९ १ उन्मादनिदानाध्यायः ... १३५५ २ अध्यायार्थोपसंहारः
१३१९ ११ उन्मादस्य संख्यानिर्देशः ... पश्चमोऽध्यायः।
तस्य निदानपूर्विका सम्प्राप्तिः १३५५ ६
उन्मादस्य पूर्वरूपाणि ..... १३५७ ३ कुष्ठानदानाध्यायः ।
१३२० २ कुष्ठानां सप्त द्रव्याणि
वातोन्मादलिङ्गानि ...
...
७ १३२०
१३५८
५ कुष्ठानां संख्याभेदः ...
पित्तोन्मादलिङ्गानि ... १३५९ ८ कापालादिकुष्ठेषु दोषसम्बन्ध
इलेप्मोन्मादलिङ्गानि .... १३६० ४ निर्णयः ...
त्रिदोषोन्मादलिङ्गानि ... १३६० ९
१३२५ १ कुष्ठानां निदानं सम्माप्तिश्च .....
साध्योन्मादानां चिकित्सासूत्रम् १३६१ १ कुष्टानां पूर्वरूपाणि ..
आगन्तुकोन्मादस्य निदानम् १३२८ १ ___पूर्वरूपाणि च
१३६२ ४ कुष्ट रूपान
१३२९ ३
उन्मादकरभूतानामन्मादयिष्यताम् कुष्ठानामसाध्यत्वादि नर्देशः .... १३३२ ७
आरम्भविशेषः कुष्टानामुपद्रवाः
१३३३ १०
आगन्तून्मादस्य रूपाणि ... १३६४ ६ अध्यायार्थोपसंहारः ...
१३३५ १
उन्मादकालाः ... ... १३६५ १ षष्ठोऽध्यायः।
उन्मादकरमूतानामुन शोषनिदानाध्यायः ... १३३६ २ प्रयोजनम् चतुचिंधशोषायतनानां निर्देशः १३३६ ४ पञ्चविधानामप्युन्मादानां साहसजशोषस्य निदानं सम्प्राप्तिश्व १३३६ ६ वैविध्यम् ...
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विमानस्थानस्य सूचीपत्रम्। विषयाः ___ पृष्ठे पन्तौ । विषयाः
पृष्ठे पङ्क्तो उन्मादानां साध्यत्वादि क्रियासूत्रच १३५७ ४ | अपस्मारेष्वागन्तुकानुबन्धनिर्देशः १३७५ .५ अध्यायार्थोपसंहारः ... १३७० २ . अपस्मारस्य चिकित्सासूत्रम् १३७७ १
अष्टमोऽध्यायः। गुल्माद्यष्टरोगाणामुत्पत्तौ पौराणिकी अपस्मारनिदानाध्यायः ... १३७१ २ कथा ... ... १३७७ ३ अपस्मारस्य संख्यानिर्देशः ... १३७१ ४ अपस्मारस्य साधारण-चिकित्सातस्य निदानपूर्विका सम्प्राप्तिः १३७१ ५ विधिः ... ... १३७८ ९ अपस्मारस्य स्वरूपम् .... १३७२ रोगाणां निदानार्थकरवम् ... १३७९ । अपस्मारस्य पूर्वरूपाणि ... १३७३ । हेतुधर्मान्तरम्
१३८२ ५ वातापस्मारलक्षणानि ... १३७३ ७ लिङ्गस्य चातुर्विप्यम् पित्त पस्मारलक्षणानि
१३७४ ५ रोगाणां साध्यत्वादि श्लेष्मापस्मारलक्षणानि ... १३७४ ९ साधारणचिकित्साविधिः ... १३८७ ७ सान्निपातिकापस्मारलक्षणानि १३७५ ३ | अध्यायार्थोपसंहारः १३९० २
विमानस्थानस्य सूचीपत्रम् । प्रथमोऽध्यायः। कुक्ष्यशविभागेन मात्रावत्त्वनिर्देशः १४२५ ॥ रसविमानाध्यायः
मात्रावदाहारलक्षणम् .. १४२६ ६ १३९३ ३
अमात्रावदाहारलक्षणम् ... १४२७ ७ रसादिमानज्ञानस्य प्रयोजनम् १३९४ । रसदोषयोः प्रभावः ... १३९५ १
अतिमात्राहारस्य लक्षणं सर्वदोषद्रव्यप्रभावः ... .... १४०४ १
- प्रकोपकवण ... १४२७ ८ सततासेव्यानां द्रव्यग्रयाणां निदशः १४०६ ४
आमप्रदोषनिदानम् ... १४२८ ६ पिपल्यादीनां सततसेवने दोषाः १४०७ १
मात्राभ्यवहृतस्य पथ्यस्याप्यनस्य सात्म्यनिर्देशः ... ... १४१० ६
____ अजाणत्वे हेतुः
१४२९ २ अष्टानामाहारविधिविशेषायतनानां
विसूचिकालक्षणम् .... निर्देशः ... ... १४११ ५ अलसकस्य सनिदानलक्षणम् १४२९ ६ भोजनविधिर्भोज्यसादगुण्यञ्च १४१९ । अलसकस्यासाध्यलक्षणम् ... १४३० अध्यायार्थोपसंहारः
१४२३ ७ अलसक-विसूचिकयोः
क्रियासूत्राणि ... १४३१ ३ द्वितीयोऽध्यायः। आमप्रदोषस्य चिकित्साविधिः १४३१ ६ त्रिविधकुक्षीयविमानाध्यायः .. १४२५ २ आहारस्य पाकस्थाननिर्देशः... १४३४ ६
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४१ ६
विमानस्थानस्य मूचीपत्रम् । तृतीयोऽध्यायः। विषयाः
पृष्टे पडतो विषयाः
पृष्ठे पङतौ
अनुमानलक्षणम् जनपदोध्वंसनीयविमानाध्यायः १४३६ २
उपदेशेन परीक्षाविधिः ... १४८१ ४ जनपदोदध्वंसस्य पूर्वरूपाणि तन्त्र
प्रत्यक्षेण परीक्षाविधिः ... १४.२ ४ कर्तव्योपदेशश्च ... १४३६ ७
अनुमानेन परीक्षाविधिः ... १४८२ ११
परीक्षापूर्वकचिकित्सायाः फलम् १४८६ २ जनपदेषु सामान्यभावानां निर्देशः १४३९ ७ अनारोग्यकरवातस्य लक्षणम्
अध्यायार्थोपसंहारः ... १४८७ २ अपगतगुणस्य जलस्य लक्षणम् १४४० ३
पञ्चमोऽध्यायः। भहितदेशस्य लक्षणम् ...
स्रोतोविमानाध्यायः ... १४८८ २ अहितकालस्य लक्षणम् ...
मूर्तिमत्सर्वभावाणामभिनिर्वर्त्तने दृष्टवातादीनां यथोत्तरं गुरुलाघव.
क्षये च स्रोतसां मूलत्वम् १४८८ ५ निर्देशः ... ... १४४२ ४
स्रोतसां संख्या ... १४९० १ जनपदोद्ध्वंसकाले कर्तव्यानि १४४४ १
प्राणवहादि-त्रयोदशस्रोतसां निर्देशः १४९० ५ वारवादीनां वैगुण्ये हेतुः ... १४४५ ४
स्रोतसां मूलनिर्देशः दुष्टिलक्षणञ्च १४९१ ३ शस्त्रप्रभवस्य जनपदोद्ध्वंसस्य हेतुः १४४६ ७
स्रोतसां नामानि ... १४९४ १ अभिशापप्रभवस्य च तस्य हेतुः १४४७ ३
स्रोतोदूषणे प्रकोपकारणानि... १४९५ ४ कृतयुगोत्पलानां मानवानां
स्रोतसां दृष्टिलक्षणम् ... १४९७ ३ लक्षणानि ... ...
१४४८ १
स्रोतसामाकारनिर्देशः ... १४९७ ५ भ्रश्यत्कृतयुगस्य लक्षणम् ...
प्रदृष्टस्रोतसां क्रियासूत्रम् ... १४९७ ७ त्रेतायुगस्य लक्षणम् ...
अध्यायार्थोपसंहारः ___... १४९८ ६ आयुषो हासकारणम् ... आयुषो नियतानियतकालप्रमाण
षष्ठोऽध्यायः। निर्देशः ... ... १४६२ २ : रोगानीकविमानाध्यायः ... १५०० २ ज्वरिताय उष्णपानीयदाने हेतुः १४७० ३ रोगानीकस्य प्रभावादिभेदेन हेतुविपरीतभेषजप्रयोगविधिः १४७१ २
द्विढि भैदाः ... १५०० ४ तत्र सोदाहरण उपदेशः ... १४७१ ५ द्वैधस्यापि तस्य एकत्वं बहुत्वमपरिअध्यायार्थोपसंहारः ... १४७३ ७
___ संख्येयत्वञ्च ... १५०० ९ चतुर्थोऽध्यायः। रोगदोषयोः सामान्यं विशेषश्च १५०३ ३ त्रिविधरोगविशेषविज्ञानीय
शारीरमानसदोपजविकाराणां विमानाध्यायः ... १४७५ २ निर्देशः ... .. १५०५१ विविधा रोगविशेषविज्ञानोपायाः १४७५ ४ । अनुबन्ध्यानुबन्धयोर्लक्षणम् .. १५०७ २ उपदेशलक्षणम् ... ... १४७५ ६ अग्नेबलभेदेन चतुर्विधत्वम् १.०९ ३ प्रत्यक्षलक्षणम् ... ... १४७७ १ प्रकृतिभेदेन तस्य च भेदः ... १५११ २
१४४९
१
१४४९
४
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विमानस्थानस्य सूचीपत्रम् । विषयः पृष्ठे पक्तौ विषयाः
पृष्ठे पडतो देहाग्निरक्षणसमीकरणविधिः १५१३ ४ प्रागवादात् कर्तव्यम् ... १५६४ ८ वातलादीनां विशेषविज्ञानविधिः १५१५ ३ वादमर्यादालक्षणम् ... १५६५ ५ वातलस्य वातावज पनविधिः १५१५ ८ वादमार्गज्ञानार्थमधिगम्यानां पदानां पित्तलस्य पित्तावजयनविधिः
निर्देशः ... ... श्लेष्मलस्य इलेष्मावजयनविधिः १५१८ ६ वादस्य लक्षणं भेदश्व ... १५६७ ३ अध्यायार्थोपसंहारः ...
द्रव्यादीनां लक्षणम्
१९७२ १ सप्तमोऽध्यायः। प्रतिज्ञालक्षणम्
१५७५ १ व्याधितरूपीयविमानाध्यायः १५२१ २
स्थापनालक्षणम्
१५७६ १ व्याधितरूपाणां द्वविध्यम् |
प्रतिष्ठापनालक्षणम्
१५७८ १ तस्य प्रयोजनञ्च ... १५२१ ४ हेतुलक्षणम् ...
१९७९ १ तत्राकुशलकुशलभिषजां लक्षणानि १५२१ ७ दृष्टान्तलक्षणम् क्रिमीणां समुत्थानादिविशेषः १५२४ ७
उपनय निगमनलक्षणम्
१५८२ । मलजक्रिमीणां निदानादि .... १५२४ ९ । उत्तरलक्षणम् ...
१५८५ १ शोणितजक्रिमी गां निदानादि १५२५ ७
सिद्धान्तलक्षणम् श्लेष्मजक्रिमीणां निदानादि ... १५२६ १
शब्दलक्षणम् ... पुरीषजक्रिमीणां निदानादि १५२६ १२ प्रत्यक्षलक्षणम् ... क्रिमीणां चिकित्साविधिः ... १५२८ २ अनुमानलक्षणम्
१६१७ १ अध्यायार्थोपसंहारः
१५३९ २
ऐतिह्यलक्षणम् ... भौपम्यलक्षणम्
१६१८ । अष्टमोऽध्यायः। संशयलक्षणम्
१६२३ १ रोगभिषगजितीयविमानाध्यायः १५४० २ प्रयोजनलक्षणम्
१६२७ ४ शास्त्रपरीक्षाविधिः ... १५४० ३ सव्यभिचारलक्षणम्
१६२७ ८ आचार्य्यपरीक्षाविधिः ... १५४३ १
जिज्ञासालक्षणम्
१६२८ ३ त्रिविधोपायानां निर्देशः ...
व्यवसायलक्षणम्
१६२९ १ अध्ययनविधिः ... ...
अर्थप्राप्तिलअणम्
१६२९ ३ अध्यापनविधिः शिष्यपरीक्षाविधिश्च १५४६ ४ सम्भवलक्षणम्
१६३० १ शिष्यानुशासनविधिः ... | १५५० ३ अनुयोज्यलक्षणम्
१६३० ४ सम्भाषाविधिः .. ... १५५५ १ अननुयोज्यलक्षणम्
१६३१ ३ जल्पकस्य गुणा दोषाश्च ... १५५९ ४ अनुयोगलक्षणम् परस्य त्रैविध्यम् १५६० ३ प्रत्यनुयोगलक्षणम्
१६३२ १ परिषदो भेदः ... ...
वाक्यदोषलक्षणम् परिषदभेदे सम्भाषाविधिः ... १५६० ८ न्यूनलक्षणम् ...
१६१७ ४
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विमानस्थानस्थ सूचीपत्रम् । विषयाः पृष्ठे पङ्क्तौ विषयाः
__ पृष्ठे पङक्ती अधिकलक्षणम् ...
५६३३ १ वातस्य स्वरूपं वातप्रकृतीनां अनर्थकलक्षणम्
१६३४ १ लक्षणञ्च ...
१६९७ १ अपार्थकलक्षणम्
विकृतितः परीक्षाविधिः ... विरुद्धलक्षणम्
१६३५
सारतः परीक्षाविधिः ... १६९९ १ वाक्यप्रशंसालक्षणम् १६३७ १. संहननतः परीक्षाविधिः ...
१७०२ ९ छललक्षणम् ...
। प्रमाणतः परीक्षाविधिः . अहेतुलक्षणम् ... ...
शरीरस्य प्रमाणम् .... अतीतकाललक्षणम्
१६४३ ३
तत्रत्यानां भावानां निर्देशः ..... १७०६ २ उपालम्भलक्षणम्
१६४४ १
सात्म्यत आतुरपरीक्षा ... परिहारलक्षणम्
१६४५ १ सत्त्वत आतुरपरीक्षा ... १७०८ ४ प्रतिज्ञाहानिलक्षणम्
१५७ १ आहारशक्तित आतुरपरीक्षा अभ्यनुज्ञालक्षणम्
५६५८ १ व्यायामशक्तित आतुरपरीक्षा १७१० ३ हेत्वन्तरलक्षणम्
वयस्त आतुरपरीक्षा ... अर्थान्तरलक्षणम् ...
कालस्य लक्षणं परीक्षाविधिश्च निग्रहस्थानलक्षणम्
१६६० ३ प्रवृत्तिलक्षणम् पादकाले भिषजां वाक्यकथनप्रकारः १६६३ २ । उपायलक्षणम्
१७२२१ भिषजा ज्ञानार्थं केषाञ्चित्
परीक्षायाः प्रयोजनम् .... प्रकरणानाम् उपदेशः ... १६६४ ३ वमनोपयोगिभेषजानां निर्देशः । कस्त करण कार्ययोनि-कार्य
विरेचनद्रव्याणां निर्देशः ... कार्यफलानां निर्देशः ... १६६५ १ . आस्थापनद्रव्याणां निर्देशः ... अनुबन्ध-देश-काल-प्रवृत्त्युपायानां
मधुरस्कन्धः ... ... निर्देशः ... ... १६७४ १ अम्लस्कन्धः .. कारण-करणादीनां दशविधपरीक्ष्याणां
लवणस्कन्धः ... लक्षणानि ... ... १६८१ १ कटुकस्वन्धः आतुरपरीक्षाविधिः ... १६९० १
तिक्तस्कन्धः
१७३४ ५ प्रकृत्यादिभावानां निर्देशः ... १६९३ ४ कषायस्कन्धः ... श्लेष्मणः स्वरूप इलेष्मप्रकृतीनां
अनुवासनद्रव्याणां निर्देशः ..... लक्षणञ्च ... ...
शिरोविरेचनद्रव्याणां निर्देशः १७३९ ८ पित्तस्य स्वरूपं पित्तप्रकृतीनां
अध्यायार्थोपसंहारः
१७४० १० लक्षण ... ... १६९६ १ अध्यायप्रशंसा
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानस्य सूचीपत्रम् ।
१८०६
१
प्रथमोऽध्यायः।
विषया:
पृष्ठे पडतो विपया:
पृष्ठे पङक्तौ । तिभ्रंशस्य पृतेश्च लक्षणम् १८३६ ३
स्मृतिभ्रंशस्य स्मृतेश्च लक्षणम् १९३७ । कतिधापुरुषीयशारीराध्यायः १७४३ ३
प्रज्ञापराधलक्षणम् पुरुषाश्रितास्त्रयोविंशतिः प्रश्नाः १७४४ १
कालकर्मणां सम्प्राप्तिनिर्देशः १८३९ ५ धातुभेदेन पुरुषस्य भेदः ...
असात्म्येन्द्रियार्थसंयोगविवरणम् १८४२ ३ मनसो लक्षणम् ...
१७६३ १
शारीरव्याधीनां सुखदुःखयोश्च हेतु. दशेन्द्रियाणां निर्देशः .. १७७७ १
निर्देशः ... ... पञ्च महाभूतानि तेषां गुणाश्च
१८४४ ५ १७८२ ३
वेदनानामधिष्टाननिर्देशः ... १८४७ ३ बुद्धेविवरणम् ... ... १७९२ १
वेदनानिवृत्तिकारणम् ... पुरुषस्य कारणता
१७९७
योगलक्षणम् ... पुरुषप्रतिष्ठितभावानां निर्देशः
योगिनामैश्वरबलनिर्देशः ... १८५२ १ पुरुषस्य प्रभवकारणम्
१८०५ ५ मोक्षलक्षणम् ...
१८५५ १ पुरुषस्य ज्ञत्वाज्ञत्वादिनिर्देशः
योगजस्मृतेर्विज्ञानोपायः ... १८५५ ३ चतुर्विंशतिकपुरुषस्य सम्भबहेतुषु
स्मृत्युपलाभे हेतुः
१८५७ प्रकृतिविकारनिर्देशः ... १८१२ १
स्मृतेः कारणानि पुरुषस्य लिङ्गानि ... १८१८ १
तत्त्वस्वरूपम् .. ... निष्क्रियस्थात्मनः क्रियावत्वे हेतुः १८२४ १
चरमसन्नवासस्य फलम् ... १८६० ५ पुरुषस्यानिष्टयानिपु जन कारणम् १८२६ १
भूतात्मनोऽनुपलब्धौं हेतुः .... १८८२ १ वशिनस्तस्य लक्षणानि ... १८२७ १
अध्यायार्थोपसंहारः ... १८९४ । सर्वगतस्थात्मनः सर्ववेदनाज्ञानाभावे
कारणम् ... ... १८२७ ३ द्वितीयोऽध्यायः। आत्मनो विभुत्वे कारणम् ... १८२८ १ क्षेत्र क्षेत्रज्ञयोरनादित्वम् ...
अतुल्यगोत्रीयशारीराध्यायः १८९. २ आत्मनः साक्षित्वे कारणम् ...
अग्निवेशस्य प्रश्नः ... १८९५ ३ पुरुषत्य वेदनाकृतविशेषनिर्देशः १८३० ३
शुक्रशब्दाभिधेयकथनम् ... १८९६ १ वेदनानां चिकित्सानिर्देशः ..... १८३१ ३
गर्भोत्पत्तौ कारणम् ... १८९७ ३ वेदनानां हेतुनिर्देशः .... १८३५ १
| सप्रजाया अपि नार्याश्चिरान गर्भबद्धिविभ्रंशलक्षणम् १८३६ १ धारणे हेतुः
१८९८१
m
.
:
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१५ ५
||०
शारीरस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पडतो | विषयाः
पृष्ट पङको अबुधानां गर्भभ्रमे कारणम् १८९८ ३ | भआत्मनिर्णयः ... ... कन्यासुतादिप्रसवे हेतुः ... १९०० १
अध्यायार्थोपसंहारः ... १९४९ २ द्विरेतःपवनेन्द्रियाद्यष्टानां जन्म
चतुर्थोऽध्यायः। कारणम् ... ... १९०२ ३
महतीगर्भावक्रान्तिशारीराध्यायः १९५० २ सद्योऽनुगतगर्भस्य लक्षणम् १९०५ ३
गर्भसम्भवकारणम् ... १९५० . स्त्री-पुनपुसकगर्भागा लक्षणम् १९०६ १
गभसंज्ञा ... ... १९.१ ३ अपत्यस्य मातापितृसमरूपत्वे हेतुः १९०७ १
कुशी गर्भाभिनिर्वर्तनप्रकारः १९५२ १ विकृत-हीनाधिकाङ्ग-विकलेन्द्रिय
प्रथम-द्वितीय-तृतीयमासेषु गर्भस प्रसवस्य कारणम् ... १९०९ ।
____ अवस्थाभेदः आत्मनो देहान्तरगमने हेतुः १९०९ ५
महामूतविकारप्रविभागेन गर्भस्य तस्यानुबन्धानां निर्देशः ... १९१४ १
____ अङ्गादीनां विभागः ... १९६० १ समियानां हेतुः प्रशमनविधिश्च १९१५ ३
स्त्रीपुसयांशेषिका भावाः १९३३ ३ हर्षस्य शोकस्य च निमित्तम्
गर्भस्य वेदनानुभूतिकालः रोगाणामपुनर्भवने कारणम् १९१५ ६
द्वै हृदय्यकथनम्
१९६५ १ देवपुरुषकारयोर्लक्षणम् ...
१९१७ ३ गर्भिणा-गर्भयालक्षणम् ... १९६७ २ गदेभ्यः पूर्व प्रतिकर्मविधिः ३९१८ १ गर्भापघातकरभावानां निर्देशः
१९६८ ५ भारोग्यहेतुः ... ...
द्वै हृदय्यविमाननायां दोषः अध्यायार्थोपसंहारः ... १९१९ ३
चतुर्थादिमासेषु गर्भस्यावस्था १९६९ ७ तृतीयोऽध्यायः। प्रसवकालनिर्देशः
१९७१ ४ खुड्डीकागर्भावक्रान्तिशारीराध्यायः १९२० १
कुक्षौ गर्भस्य वृद्धिहेतुः ... १९७२ ४ गर्भोत्पत्तिकारणम् ... १९२० ४
गर्भस्याजन्महेतुः ... १९७३ १ गर्भाभिवृद्धिकारणम् ... १९२१ कुक्षिस्थगर्भस्य विनाशहेतुरचिरजन्मगर्भोत्पादकभावविषये ऋषीणां
___ हेतुश्च ... ... १९७३ ३ वादः ... ... १९२३ १
गर्भस्य विकृतिहेतुः ... १९७३ ५ तत्र आत्रेयस्य मीमांसा ... १९२६ ६ । शुद्धादिभेदेन सत्त्वस्य त्रैविध्यम् १९७७ ५ गर्भस्य मातृज पितृजात्मज-सात्म्यज
। शुद्धसत्त्वजब्राह्मयादिसत्त्वानां रसज-सत्त्वजभावानां निर्देशः १९२७ ३ लक्षणम् ... ... १९७९ १ गर्भविपये भरद्वाजस्य प्रश्नाः १९४० ६ ।
राजसतामससत्त्वानां लक्षणम् १९८१ ३ मनध्यादीनां ततप्रभाव देता १९४३ । अध्यायार्थोपसंहारः ... १९८४ ४ जड़ादिजातानां पितुरसहरूपत्वे
पञ्चमोऽध्यायः । . कारणम्
१९४५ ३ पुरुषविचयशारीराध्यायः
१९१८ ३
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानस्य मूचीपत्रम्। विषयाः
पृष्ठे पक्ती पृष्ठे पक्ती विषयाः पुरुषस्य लोकसम्मितत्वम् ....
१९८६ ४
| दृष्टदोपाणां कार्यम् ... २०१८ ५
प्रकृतिभूतानां दोषाणां फलम् लोक-पुरुषयोः सामान्यम् ....
२०१९ १ सामान्योपदेशस्य हेतुः
गर्भाङ्गस्य पूर्वाभिनिवृत्ती मुनीनां १९९२ ४
वादः ... ... २०२० ९ प्रवृत्तेमू लम् ...
१९९४ ३
गर्भस्य कुक्षौ स्थितिप्रकारो वर्तनअहङ्कारादीनां लक्षणम् ...
प्रकारश्च ... ... २०२३ १ निवृत्तिलक्षणम्
१९९६ ४
गर्भस्थ निर्गमनप्रकारः ... २०२४ ६ मोक्षोपायनिदशः
१९९६ ६
सञ्जातस्य तस्याहारोपचारबिधिः २०२५ ४ शुद्धसत्त्वस्य फलम्
२००१ ३
कालाकालमृत्युविषयको विचारः २०२६ । ज्ञानस्य निर्वागसाधक वम् २००२ ३
अध्यायार्थोपसंहारः ... २०३१ १ निर्वाणस्य फलम् ... २००२ ५
सप्तमोऽध्यायः। मुक्तात्मनो लक्षणम् ... २०७३ १
शरीरसंख्यानामशारीराध्यायः २०३३ २ मुक्तस्य पर्यायाः
२००३ ३ षणां त्वचा विवरणम्
२०३४ २ अध्यायार्थोपसंहारः
२००३ ८
पषणामङ्गानां निदशः ... २०३६ १ षष्ठोऽध्यायः।
अस्थिसंख्यानिर्देशः .... २०३७ १ शरीरविचयशारीराध्यायः ... २००५ २
इन्द्रियाधिष्ठानानामिन्द्रियाणाञ्च शरीरविचयस्य प्रयोजनम् ... २००५ ४ निर्देशः ... ...
२०४० १ शरीरलक्षणम् ..
२००५ ७ चेतनाधिष्टानस्य निर्देशः ... २०४० ५ धातुवैषम्यस्य फलम् ... २००६ १ प्राणायतनानां निर्देशः ... २०४० ५ धातुवैषम्यलक्षणम्
२००६ ३ मर्मनिर्देशः ... ... २०४१ १ भेषजप्रयोगफलम् ... २००८ २ कोष्ठाङ्गनिर्देशः
२०४१ २ स्वस्थस्यापि साम्यरक्षणार्थ
प्रत्यङ्गनिर्देशः
२०४२ १ भेषजोपदेशः
२००९ ३ स्नाय्वादितप्रत्यङ्गानां निर्देशः २०४४ १ शारीरधातूनां वृद्धिहासकारणम् २०११ ३ अञ्जलिसंख्येयानामुदकादीनां शरीरधातुगुणाः ...
निर्देशः ... ... २०५७ ३ पड़नीयधातूनां निर्देशः २०१३ ३ त्वगादिषु सामान्यन्तः पाञ्चधातूनां वर्द्धनोपायः ...
___भौतिकत्वनिर्देशः ... २०५९ १ शरीरवृद्धिकरभावाणां निर्देशः २०१५ ५
अध्यायार्थोपसंहारः ... २०६१ ३ बलवृद्धिकरभावाणां निर्देशः २०१५ ३
अष्टमोऽध्यायः। आहारपरिणामकरभावाणां निर्देशः २०१६ १ । जातिसूत्रीयशारीराध्यायः ... २०६३ २ शरीरधातूनां द्वविध्यम् .. २०१७ ३ अभीष्टप्रजननकर्मोपदेशः ... २०६३ ५ तत्र मलभूतानां निर्देशः ... २०१७ ४ पुष्पात् प्रभृति स्त्रियास्त्रिरात्रं प्रसादाख्यधातूनां निर्देशः ... २०१८ २ कर्त्तव्यम् ... ... २०६४ ४
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पडक्तौ | विषयाः
पृष्ठे पक्ता तस्याश्चतुथऽहनि कर्त्तव्यम् ... २०६५ १ । प्रतिमासिककर्मणः फलम् ..... २१०३ ३ पुत्रदुहितृकामयोः सहवासदिवस
सूतिकागारस्य विधिः ... २००३ ९ नियमः ... ... २०६६ २ तत्र संग्रहणीयद्व्याणां निर्देशः २१०४ ४ गर्भग्रहणरीतिः ... २०६७ १ सूतिकागारप्रवेशविधिः ... २१०५ ७ गर्भाधाने वर्जितस्त्रीपुरुषयोनिद्दशः २०६८ १ प्रजननकाललिङ्गानि ... २१०६ ४ संसर्गप्रकारः .. ... २०६९ १ आवीप्रादुर्भावे कर्तव्यम् ... २१०६ ८ शुद्धस्नानात् आसप्तरानं कर्त्तव्यम् २०७० ८ आवीक्लिश्यमानाया अप्रसवे कर्त्तव्यम् २१०७ ३ गर्भाधानसंस्कारः ... २०७२ । अमरापातनापायः ... २१०९ ८ अभिलषितपुत्रकामायाः कर्त्तव्यम् २०७४ ४ जातमात्रस्यैव कुमारस्य विधेयानि २१५१ ३ ववैशेष्ये कारणान्तरम् .... २०७५ ७ नाड़ीच्छेदविधिः
२०१२ ९ प्राणिनां सत्ववैशेष्ये कारणम् । २०७७ १ नाभिनाड़ीपाकचिकित्सा ... २११३ ५ पुंसवनविधिः ... २०८० ३ असम्यक्कल्पितनाड्या दोषाः गर्भस्थापनानि ... .... २०८३ ३ । तत्प्रतीकारश्च ... २११३ ७ गर्भोषघातकभावानां निर्देशः २०८४ ७ कुमारस्य जातकर्म स्तनपानबिधिश्च २११४ १ गर्भिणी-चिकित्सा ... २०८८ १
कुमारस्य रक्षाविधिः .... २११४ ५ गर्भिण्या द्वित्रिमासेषु पुष्पदर्शनस्य
सूतिकायाः स्वस्थवृत्तम् ... २११६ ४ फलम् ... ... २०८९ ३ सूतिकाया आतुर्यवृत्तम् .. चतुर्मासेषुपुष्पदर्शने गर्भस्थापनविधिः २०९० ६
नामकम्मविधिः आमान्वयाद उष्माघपयोगाच्च पुष्प
आयुष्मतां कुमाराणां लक्षणानि
२१२० २ दर्शनस्य फलम् ... २०९२ ८
धात्रीपरीक्षाविधिः
२१२३ ७ तयोविशेषचिकित्सा ... २०९३ ८ स्तन-स्तन्यसम्पल्लक्षणानि ... २१२४ ५ गर्भास्पन्दने कत्र्तव्यम् ... २०९४ ४
वातायपसृष्टसारलक्षणानि २१२५ १ गर्भिण्या उदावर्तविबन्धे चिकित्सा २०९५ ४
दुष्टक्षारायाः पानाशनविधिः २१२६ १ अन्तर्मुतगर्भाया निदानपूर्वक
क्षीरजननानि ... लक्षणम् ... ... २०९६ ४ धात्रीस्तन्यपानविधिः ... २१२७ ९ मृतगर्भायाश्चिकित्सा ... २०९८ १
कुमारागारविधिः
५१२८ १ निह तगर्भशल्याया उपक्रमः
कुमारस्य शयनास्तरणादिविधिः
२१२८ २०९९ १
७ गर्भिण्या प्रतिमासिककम्मणः
बालस्य क्रीड़नकानि
२१३० १ उपदेशः ...
२१०० १
बालातुर्यचिकित्साविधिः ... २१३१ १ किक्कशचिकित्सा २१०१ ४
२१४२ .... अध्यायार्थोपसंहारः
५ शारीरस्थानस्य मूचीपत्रं समाप्तम् ।
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इन्द्रियस्थानस्य सूचीपत्रम् ।
विषयाः
पृष्ठे पङक्तौ विषयाः
पृष्ठे पङ क्तो प्रथमोऽध्यायः।
पञ्चमोऽध्यायः। वर्णस्वरीयेन्द्रियाध्यायः ... २१४५ ३ पूर्वरूपीयेन्द्रियाध्यायः ... २१८१ २ आयुःप्रमाणावशेषज्ञानार्थ परोक्ष्य.
अरिष्टख्यापकपूर्वरूपाणां सामान्य. विषयाणां निर्देशः .. २१४६ १ विशेषभावेन निर्देशः ... २१८१४ तेषां परीक्षोपायः
२१४८ ४ वरादिरोगाणामारष्टज्ञापकपूर्व प्रकृतिनिर्देशः ...
रूपाणि ... ... २१८१ ६ २१४९ १
पूर्वरूपावस्थायां स्वप्नतोऽरिष्टविकृतिनिर्देशः ... २१५० १ वर्णाधिकारः ...
___कथनम् ... ... २१८२ ७
रूपावस्थादिषु स्वानकथनम् २१८७ ५ म्वराधिकारः ...
सप्तविधस्वप्नानां निर्देशः ... अध्यायार्थोपसंहारः ...
२१९० ३
कालभेदेन तेषां फलम् द्वितीयोऽध्यायः ।
... २१९१ ३ अध्यायार्थोपसंहारः
२१९३ १ पुष्पितकेन्द्रियाध्यायः ... २१६० २
पष्ठोऽध्यायः। पुष्पिनलक्षणम्
२१६२
कतमानिशरीरीयेन्द्रियाध्यायः २१९४ २ गन्धपरीक्षा ... ... २१६४ ५
व्याधिमच्छरीरविषयकप्रश्नः २१९४ ४ रसपरीक्षा अध्यायार्थोपसंहारः ...
व्याधिमच्छरीराणामरिष्टलक्षणम् २१९४ । तृतीयोऽध्यायः।
अध्यायार्थोपसंहारः ... २२०१ ३ परिमर्शनीयेन्द्रियाध्यायः ....
सप्तमोऽध्यायः।
२१६७ २ परिमर्शनविधिः ... २१६७ ६
पत्नरूपीयेन्द्रियाध्यायः ... २२०२ २ स्पृश्यभावानां लक्षणानि ... २१६७ ९
छायाप्रतिच्छाययोररिष्टलक्षणम् २२०२ ४ व्यासनः परिमर्शनविधिः ... २१६८ ६
मुमूर्पतां प्रतिच्छायाया लक्षणानि २२०३ १ अध्यायार्थोपसंहारः ... २१७१ ५
संस्थानादीनां विवरणम् ... २२०४ १ चतुर्थोऽध्यायः।
प्रतिच्छायालक्षणम् ... २२०४ ३ इन्द्रियानीकेन्द्रियाध्यायः ... २१७२ २
खादीनां छायाया लक्षणम् इन्द्रियपरीक्षणोपायः ... २१७२ ४ शुभाशुभत्वञ्च
२२०४ ५ पञ्चेन्द्रियाणां परीक्षा ... २१७३ ३ । तैजसीच्छायाया कारभेदः शुभा. सामान्यतः सर्वेन्द्रियारिष्टपरीक्षा २१७९ १ शुभत्वञ्च ...
२२०५ ५ अध्यायार्थोपसंहारः .... २१८० १ प्रभाच्छा ययोर्भदः
२२०६ १
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१३ ८
इन्द्रियस्थानस्य सूचीपत्रम्। विषयाः पृष्ठे पङ क्ती विषयाः
पृष्ठे पङक्ती अपरमरिष्टलक्षणम् ... २२०७ १ समान्ते परलोकं गन्तुर्लक्षणम् २२३१ १ अध्यायार्थोपसंहारः ... २२१२ १ पड़ भिर्मासमरिष्यतो लक्षणानि २२३१ ३ ___ अष्टमोऽध्यायः।
मासान्तरे मुमूर्पोर्लक्षणम् ... २२३२ १ अवाकशिरसीयेन्द्रियाध्यायः २२१३ २ मासात् मुमूर्षोर्लक्षणानि ... २२३२ ३ विवर्जनीयरूपप्रतिच्छायानिर्देशः २२१३ ४ कतिपयारिष्टानि ... २२३२ ७ जड़ीमूतपक्ष्मदृष्टयोश्चिकित्सानिषेधः २२१३ भिषगादिवोषिणां दोषाः ... २२३५ ४ शुष्यतोऽरिष्टलक्षणम् ...
जातारिष्टानां गुणवच्चतुष्पादेऽपि केशगतारिष्टलक्षणानि ... २२१४ १
चिकित्साव्यर्थत्वम् .... नासागतारिष्टलक्षणम्
आयुःपरीक्षणे उपदेशः ... २२१५ १ ...
२२३६ ३ ओष्ठगतारिष्टलक्षणम् २२१५ ५
अरिष्टस्य लक्षणम्
२२३७ १
द्वादशोऽध्यायः। दन्तगतारिष्टलक्षणम् .. २२१५ ७
गोमयचूर्णीयेन्द्रियाध्यायः ... २२३८ २ जिह्वागतारिष्टलक्षणम् ... २२१६ १
मासान्ते मुमूर्षोररिष्टलजणानि २२३८ ४ कतिपयान्यरिष्टलक्षणानि ... २२१६ ३
अद्धमासान्तरे मुमूर्षोर्लक्षणम् २२३८ ८ अध्यायार्थोपसंहारः ... २२१८ ७
दुर्लभजीवितस्य लक्षणम् ... २२३९ १ नवमोऽध्यायः।
दूताधिगतारिष्टानि ... २२४० १ यस्यश्यावनिमित्तीयेन्द्रियाध्यायः २२२० २
गच्छतो वेद्यस्य पथि औत्पातिकानि २२४५ १ कतिपयारिष्टलक्षणानि ... २२२० ४
आतुरकुलानामौत्पातिकानि ... २२४७ ३ राजयक्ष्मणोऽरिष्टलक्षणम् ... २२२५ १
मुमूर्षोवैश्मिकजनानां व्यवहारः २२४७ ७ बलमांसक्षयेऽचिकित्स्यानां रोगाणां
मरिष्यतः शयनासनादीनि निर्देशः ... ... २२२१ ५ .
२२४७ ९ संशयप्राप्तजीवितस्य लक्षणम् २२२२ ९
। द्वादशाध्यायोक्तानामरिष्टलक्षणानां संशयितजीविते वैद्यस्य कर्त्तव्यम् २२२३ १
व समासतः पर्यायान्तरेण निर्देशः २२४९ ३ अपराव्यरिष्टानि
अरिष्टरूपाणि पश्यतापि पृष्टेनाअध्यायार्थोपसंहारः ... २२२४ ९
___ पृप्टेन वा भिपजा कर्तव्यम् २२५३ ८ दशमोऽध्यायः।
प्रशस्तदूतलक्षणम् ... २२५५ १ सद्योमरणीयेन्द्रियाध्यायः .. २२२६ १
पथि चातुरवेश्मप्रवेशे च प्रशस्तानि २२५६ १
२२५७ ११
आतुरकुले प्रशस्तलक्षणानि ... सद्यःप्राणास्तितिक्षतो लक्षणानि २२२६ ६ अध्यायार्थोपसंहारः ... २२२९ ७
प्रशस्तम्वप्नानां निर्देशः ... २२५८ ३
आतरलक्षणप्रशस्तिः एकादशोऽध्यायः।
... २२५९ १ अणुज्योतीयेन्द्रियाध्यायः ... २२३० २ आरोग्यस्य फलम्
२२५९ ३ समान्तरे मरिष्यतो लक्षणानि २२३० ४ अध्यायार्थोपसंहारः
इन्द्रियस्थानस्य मूचीपत्रं समाप्तम् ।
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
निदानस्थानम् ।
प्रथमोऽध्यायः ।
अथातो ज्वरनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रं यः ॥ १॥ गङ्गाधरः-अथोद्दिष्टक्रमात् इलोकस्थानानन्तरं निदानस्थाने वक्तव्ये सर्वव्याधिप्रधानखात् ज्वरस्य निदानमादावाह-अथात इत्यादि। सब पूर्ववद व्याख्यातव्यम्। ज्वरस्य निदानं ज्वरनिदानमधिकृत्य कृतमध्यायं ज्वरनिदानमध्यायं व्याख्यास्याम इति ॥१॥
चक्रपाणिः--संक्षेपेण हेतुलिङ्गाभिधायकं सूत्रस्थानमनु प्रपब्धेन हेतुलिङ्गाभिधायक निदानस्थानमुच्यते ; हेतुलिङ्गज्ञानपूर्विका हि चिकित्सा साध्वी भवति ; यच चिकित्सासूत्रमात्रमभिधातम्यम्, तपशयान्तर्गतमेवेति कृत्वा ; किंवा हेतुलिङ्गाभिधायकस्यापि चिकित्सार्थत्वात् चिकित्सासूत्रमात्राभिधानमिह ; तत्रापि च शरीरविकारेषु प्रधानत्वात् ज्वरस्यैव निदानमादौ मुच्यते ; तथा च ज्वरः प्रधानमत्रैव "ज्वरस्तु खलु' इत्यादिना वक्ष्यति, तथा च चिकित्सिते च वक्ष्यत्ति,-देहान्द्रयमनस्तापी सर्वरोगाग्रजो बली' इत्यादि ; यत् तु वक्ष्यति,-"पुरा गुल्मोत्पत्तिरभूद' इति, तत्र 'पुरा'-शब्द आयाविर्भावे गुल्मस्य वर्त्तते न तु ज्वरस्य प्राग्भावे ; दक्षाध्वरध्वंसें हि ज्वरपरिगृहीतानां प्राणिनां दिक्षु विद्रावणादिना गुल्मोत्पत्तेरुक्तत्वात्। निदानं कारणमिहोच्यते, तच्चेह व्याधिजनक च्याधिबोधकञ्च सामान्येनोच्यते; तत्र व्याधिजनकं निदानं हेतुः, व्याधिबोधकच कारणं निदानपूर्वरूपरूपोपशयसम्प्राप्तिरूपम् ; तत्र हेतुरूपं निदानं जनकञ्च भवति, व्याधेर्योधक भवति ; अत एव प्रथमम्, "इह खलु' इत्यादिना हेतुमभिधाय “तस्योपलब्धिर्निदानम् इत्यादिना पुनर्हेतुरप्युक्तः ; ज्वरस्य निदानं ज्वरनिदानम्। किंवा निदानशब्दो जनककारणवचन एवं ;
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६४ चरक-संहिता। । ज्वरनिदानम्
इह खलु हेतुर्निमित्तमायतनं कर्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनान्तरम् ॥ २ ॥
गङ्गाधरः-ननु को ज्वरः, किमस्य निदानम् १ इत्याकाङ्क्षायां प्रतिलोम तन्त्रयुक्त्या प्राग ज्वरोपदेशान्निदानमुच्यते। अत्र निदानशब्देन निदान-पूर्वरूप-लिङ्गोपशय-सम्पाप्तयो विवक्षिताः। समास-व्यासाभ्यां तज्ज्ञापयितु समासेन निदानादीनि पञ्च क्रमेणोपदिशति । रोगाणां हुात्पत्तावादो निदान, ततः पूर्वरूपं, ततः सम्माप्तिः, ततो रूपं, तत उपशयः, इत्यत आदौ समासेन निदानमाह-इहेत्यादि । खलुशब्दो वाक्यालद्वारे । इह संसारे हेतुरित्यादिकम् अनर्थान्तरमर्थान्तररहितमेकार्थकम् । भावानामुत्पत्तिसम्पादक इत्येष एक एवार्थी हेषां हेलादीनां पदानाम् । उत्पत्तिस्तु सत्ता, तत्समानाधिकरणं तदनुकूलव्यापारश्च इत्युभयात्मिका। तदुभयार्थस्यैकनिष्ठखादकम्मेकलम् उत्पत्यथेंधातूनाम् । सदिति यतः सा सत्ता द्रव्यगुणकम्मसु । सा तु गुणकम्मेसु सद्भावान गुणो न कर्म। द्रव्याणि नान्तरेण गुणकर्माभ्यां सन्तीति द्रव्याणां गुणतः कम्मेतो वा सद्भावप्रतीत्या द्रव्याणां सत्ता गुणो वा कर्म वेति चेन्न गुण. कम्मसु सद्भावात् । गुणाः सन्ति कर्माणि सन्तीति गुणेषु कम्मसु च सत्तायाः सद्भावात् । तहि चानेकद्रव्यारब्धेष द्रव्येषु द्रव्यं कारणभूतं यत् सा कि सत्ता ? नवं, सामान्यविशेषाभावेन च। सत्तायां हि नास्ति सामान्यं नास्ति विशेषः, कारणभूतद्रव्येषु पुनरस्ति सामान्यं विशेषश्च। अनेकद्रव्यसत्त्वात् तु तेषां द्रव्यखमुक्तं, तथा काव्यगुणानामप्यनेकगुणारब्धत्वेनानेकगुणसद्भावाद गुणसम् उक्तं, तथा काय्यकम्मेणामनेककम्मेभिः सजातीयविजातीयैरारब्धवेनानेककम्मेसत्त्वात् कम्मेवमुक्त, न तु तेषां कार्याणां द्रव्यगुणकम्मेणामारम्भकाणि तत्र ज्वरस्य जनककारणं निदानमधिकृत्य कृतोऽध्यायो ज्वरनिदानम् ; तेन पूर्वरूपादीनामपि शतिहेतूनां तथा चिकित्सासूत्रस्य च ग्रहणम् ॥१॥
चक्रपाणिः-तदेवं ज्वरनिदाने वक्तव्ये सर्वव्याधिसाधारणमेव निदानं वक्तु मुद्यतः सामान्यपूर्बकत्वाद् विशेषस्य, तथाप्युत्पन्नस्थ व्याधेर्लक्षणं युक्तमिति कृत्वा उत्पत्तिहेतु व्यवहारार्थ लक्षणार्थश्च पर्यायैराह-इह खल्विस्यादि। इहेति इह प्रकरणे कारणाभिधायकहेत्वादयो नार्थान्तरे, प्रकरणान्तरेऽर्थान्तरे हेस्वाविशन्दा भवन्तीति दर्शयति ; यथा वक्ष्यति-"हेतुः भक्तकरवाद्' इति, तथा “दशैवायतनानि स्युः" तथा "कर्ता, मन्ता, बोद्धा' इत्यादी, प्रत्ययस्य रूदादी, उत्थानस्य उद्गमनादौ ; हेत्वादिभूरिपर्यायकथनं शास्त्र व्यवहारार्थम्, तथा हेत्वादिशब्दानामर्थान्तरेऽपि वर्तमानत्वे पर्यायान्तरेण समं सामानाधिकरण्यात् कारण एव वृत्तिः
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः निदानस्थानम् ।
१९९५ द्रव्यगुणकर्माणि सत्ताः सामान्यविशेषवत्वात्, सत्तायास्तु सामान्यविशेषाभावात् । तर्हि पुनः सत्ता कः पदार्थः १ पारिशेष्यात् समवायः । स हि भावोऽनुत्तरेव हेतुखात् वस्तूनां यावत्कालं स्वारम्भकाणां मेलकरूपः समवायो वत्तेते तावत्कालमनुत्तिर्भवतीति कार्येषु कारणसमवायः सत्ता, सा च तत्समा नाधिकरणस्तदनुकूलव्यापारश्च इत्युभयात्मिकैवोत्पत्तिः। सामान्यविशे. षयोरेतद् द्रव्यगुणकर्मसमवायानतिरिक्तखात् सत्तायाः सत्त्वाभावात् द्रव्यगुणकम्सेणामुत्पत्तिसम्पादको हेतुनिमित्तमित्यादिशब्दरभिधेयः। तत्त्वन्तुकार्याणां नियतपूव्वेवर्तिष्वेव भावेष सम्भवति नान्येषु। तत्र प्रयोजकस्य हेतुसंखेन प्रयोजककर्तरि चार्थे हेतुशब्दः, शकुनादौ च निमित्तशब्दः, आयतनशब्दः स्थाने, क्रियानिमित्तेष स्वतन्त्रे कत्तु शब्दः, क्रियाहेतुव्यापारे कारणशब्दः, मुप्तिादिषु प्रत्ययशब्दः, उद्गमादिषु उत्थानशब्दः। पूर्वरूपादिषु चतुषु तदधिकरणग्रन्थेषु च निदानशब्दो वत्तेते, तेष्वर्थेषु हेकार्थखाभावादर्थान्तरखान हेतुर्भवतीति । हि वद्धन-गमनयोः, स्वादिः, कृयोगे हेतुरिति रूपम्, निपूर्व मिदे रूपं निमित्तम्, आङ् पूर्व यतते रूपमायतनम्, तृजन्तकृत्रः कत्तो, णिजन्तस्य कृञः कारणम्, प्रतिपूव्वस्येणः प्रत्ययः, समुत्पूर्वतिष्ठतेः समुत्थानम्, निपूच्चेदाधातो रूपं निदानम्। भावाना. मुत्पत्तिसम्पादके हेखादयः सर्वे वत्तन्ते । तेन तन्निदानमिहोच्यते-निदीयते निष्पद्यते यस्मान्न त येन तनिदानम् । ध्वंसक्षयचयप्रकोपप्रसरस्थानसंश्रयादी. नाम् अप्युत्पत्तिरस्तीति तेषां हेतौ न निरुत्यन्तरं क्रियते। उपलब्धिकारणेऽथेऽपि न क्रियते निरुक्त्यन्तरम्, उपलब्धेरप्युत्पत्तिरस्ति न चास्त्युत्पत्तेरुत्पत्तिरिति । निदीयते निद्दिश्यते व्याधिरनेनेति निदानं, दिशेः पृषोदरादिखेन रूपसिद्धिः, इत्येवं व्युत्पन्ननिदानशब्दो नेह हेतुसामान्यपर्यायवात् । अथ निश्चित्य दीयते प्रतिपद्यते व्याधिरनेनेति निदानमित्येवञ्च व्युत्पन्ननिदानशब्दो नह प्रतिपत्तिहेतुमात्राभिधायिखात्। एतदर्थकनिदानशब्दस्तु ज्वरनिदानं व्याख्यास्याम इत्यत्रोपादत्तम् । इति ॥२॥ नियम्यते ; तेन, एकस्मिन्नर्थे यस्मिंस्ते शब्दाः प्रवर्तन्ते, तत् कारणमितरहेत्वाद्यर्थेभ्यो व्यवच्छिद्यते ; तेन लक्षणार्थञ्च पर्यायाभिधानं भवति । एवमन्यत्रापि व्याध्यादिपर्यायाभिधानेऽपि व्याख्येयम् ; इह चाटसंख्याया मङ्गलत्वेन, तथा अष्टविधव्याधिज्वरायभिधानार्थसंज्ञाश्चाष्ट इत्यष्टावेव हेतुपर्याया ठक्ताः, तेन अपरेऽपि योनिमूलमुखप्रकृत्यादयो हेतुपर्याया बोद्धव्यास्तरच विस्तरभयानोक्ताः । एवं रोगपर्यायान्तरानभिधानेऽपि ग्रन्थविस्तरभयाद्यनुसरणीयम् ॥१॥
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६६ चरक-संहिता।
वरनिनामम तत् त्रिविधमसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति । अतस्त्रिधा व्याधयः प्रादुर्भवन्याग्नेयाः सौम्या वाय. व्याश्च*, द्विविधाश्चापरे राजसास्तामसाश्च ॥३॥ ...
गङ्गाधरः-निदानं समासत उक्त्वा सर्वेषां रोगाणां सामान्यतो निदानमाह-तत् त्रिविधमित्यादि। असात्म्येत्यादि। असात्म्येन्द्रियार्थसंयोगादिहेतुत्रयम् उत्तरोत्तरप्राधान्येन दीर्घजीवितीयेऽध्याये प्रागुक्तम् । कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च। द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः। शरीरं सत्त्वसंशश्च व्याधीनामाश्रयो मतः॥ इति । तत्र तेषां मिथ्यायोगायोगातियोगानां विशेषज्ञानार्थम् अनुवादः कतिधापुरुषीये कृतः। तद् यथा-धीधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः ॥ इति । तत्र कालस्य मिथ्यायोगायोगातियोगाः परिणामसंज्ञा उक्ताः तिस्रषणीयेऽध्याये । शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः । तत्रातिमात्रस्खलक्षणः कालः कालातियोगः, हीनस्खलक्षणः कालः कालायोगः, यथास्खलक्षणविपरीतलक्षणस्तु कालः कालमिथ्यायोगः। कालः पुनः परिणाम उच्यते इति । परिणाम इति। कालो हि सर्व परिणमयतीत्यतः परिणामः, तस्मिन् काले च यत् परिणमति स च सर्वोऽपि परिणाम इत्युच्यते। यदिह शुभाशुभानि कर्माणि कुवन्ति तानि खल्विह लोके फलन्ति कानिचित्, कानिचित् परत्र फलन्ति। तच्छुभाशुभकम्मजौ धर्माधम्मो कालान्तरफलौ न तु सद्यःफलो गोदोहनवत् । ततः काले परिणामेन शुभाशुभफलहेतुखात् परिणामसंशो। भावानां स्वभावोऽपि परिणामसंज्ञः। कालस्य परिणामेन जन्मजरामृत्युप्रभृतयोऽनिमित्तजाः स्वाभाविका व्याधयः स्वभावात जायन्ते। पूर्वदेहकृतौ शुभाशुभकर्मजो धर्मश्चाधर्मश्च कर्मसंज्ञः, कालेन परिणामेन शुभाशुभहेतुखात् परिणामः। अस्मिन् जन्मनि च यानि कर्माणि
चक्रपाणिः- हेतो दमाह- तत् त्रिविधमित्यादि । एतच्चासात्म्योन्द्रयार्थसंयोगादि दीर्घजीवितीये तिस्रषणीये च प्रपञ्चितमिति नेह प्रपञ्चयते ; अत्र पाठादेव त्रित्वे सिद्धे त्रिविधमितिवचनं बहुप्रपञ्चस्यापि असात्म्येन्द्रियार्थसंयोगादेस्त्रैविध्यानतिक्रमोपदर्शनार्थम्, तथा, प्रत्येकमयोगातियोग* त्रिविधविकल्षा इति वा पाठः ।
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
निदानस्थानम्। ११८७ शुभाशुभानि तज्जौ च धमाधम्मो काले परिणामात् फलहेतुखात् परिणामसंशो भवतः। एतदुक्तं कतिधापुरुषीये-कालस्य परिणामेन जरामृतानिमित्तजाः। रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः। निद्दिष्टं देवशब्देन का यत् पौव्वदेहिकम् । हेतुस्तदपि कालेन रोगाणामुपलभ्यते । न हि कम्न महत् किञ्चित् फलं यस्य न भुज्यते। क्रियानाः कम्मेना रोगाः प्रशमं यान्ति तत्क्षयात् । इति। यस्वाह प्रज्ञापराधेनाशुधकौणि कुव्वन्ति प्रज्ञासमयोगेन शुभानि तज्जातावपि धमाधम्मो तत्र प्रज्ञापराधे प्रशासमयोगेऽन्तभूताविति तदसाधु, चरकस्यैतद्वचनविरोधात् । प्रज्ञा च यदपराध्यति तदपि कृतत्रेतादिकालवशेन। न ह्यादिकाले पूर्वकृतमासीदशुभकर्मज फलं किमपि येन बुद्धिरपराध्येत। तदा कालविशेष एवं प्रज्ञापराधे हेतुः, कालो हि स्वभावतः शुभाशुभहेतुः प्रसिद्ध स्तिथ्यादियोगेनानुमेयः, तहेतुकञ्च प्राक् कम्म यदशुभं कृतम् अशुभकाले समागते प्रज्ञातत्त्वविदामतत्त्वाविदाश्वापराध्यति, तत् काल प्रज्ञापरावजं तत्कलमधम्म परिणाम एवोच्यते । आदिकारणतो हि संज्ञा भवति, फलजननञ्चेदानी कालेन परिणामादेवेति, परिणामे धर्माधर्मान्तर्भावो न प्रज्ञापराधसमयोगयोरिति ।
ननु भवखेवं कालस्य त्रिविधा योगा व्याधिहेतवः, शीतोष्णवर्षलक्षणो यः संवत्सरः कालस्तस्य यथास्खलक्षणयोगेऽपि दोषाणां चयप्रकोपप्रशमाः प्रायड़ादिपु जायन्ते, जीणभुक्तमजीर्णान्नकाले च प्रकोपो जायते, पूर्वाहादिषु च स च कालः को हेतुः किंचतुर्थः, तथाले त्रिविधवव्याघात इति ; उक्तं प्राक् शीतोष्णवर्षलक्षणः संवत्सरः स काल इति, तस्य स्खलक्षणस्य कालस्यातियोगायोगमिथ्यायोगव्यतिरिक्तसमयोगास्तत्कृताश्चयप्रकोपप्रशमा वातादीनां प्राकृती गतिः। अतिमात्रस्खलक्षणस्य कालस्यातियोगः कालातियोगः, हीनलक्षणकालस्य योगः कालायोगः, यथास्वलक्षणविपरीतलक्षणस्य कालस्य योगः कालमिथ्यायोगः, इति त्रिविधयोगो वैकृतः, तस्माद्वातादीनां चयप्रकोपप्रशमाः, वातादीनां प्राकृती गतिः, इत्युक्तं कियन्तःशिरसीये। चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम् । भवन्त्येकैकशः पटमु कालेष्वभ्रागमादिषु । गतिः कालकृता चैपा चयाद्याः पुनरुच्यते । गतिश्च द्विविधा दृष्टा प्राकृती वैकृती तथा। इति । वातादीमिथ्यायोगभेदात् विविधत्वदर्शनार्थञ्च ; एतच्च हेतुत्रितयमुक्तमपि पुनः प्रकरणवशादच्यमानमिह न पुनरुक्त दोषमावहति ; एतच्चासात्म्येन्द्रियार्थादेस्त्रैविध्यं मूलकारणं प्रति नियामकम् ; तेन ज्वरसन्तापाद रक्तपित्तमुदीर्यतेइत्यादुधक्तरोगादेरपि प्रत्यासन्नकारणावबोधो नोद्धावनीयः ।
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११८ चरक-संहिता।
ज्वरनिदानम् नामपरा च प्राकृती वैकृती गतियथा-पित्तादेवोप्मणः पक्तिनराणामुपजायते । पित्तञ्चैव प्रकुपितं विकारान् कुरुते बहुन् । प्राकृतस्तु बलं श्लेष्मा वैकृतो मल उच्यते। स चैवौजः स्मृतं काये स च पाप्मोपदिश्यते। सा हि चेष्टा वातेन स प्राणः माणिनः स्मृतः । तेनैव गेगा जायन्ते तेन चैवोपरुध्यते । इति । इत्येवं प्राकृतवैकृतद्विविधकालयोगः कालसम्प्राप्तिस्तथा काले परिणतकम्मेफलाधर्मश्च कालस्य मिथ्यायोगायोगातियोगा उच्यन्ते । तद् यथा कतिधापुरुषीये-धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः । इति। अत्र या कालसम्प्राप्तिरुक्ता तत्रैव चयादयोऽन्तभूताः । तथा चोक्तम् । निर्दिष्टा कालसम्माप्तिाधीनां हेतुसंग्रहे। चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा। मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः । जीर्णभुक्त. प्रजीर्णान्न-कालाः कालस्थितिश्च या। पूर्वमध्यापराह्नाश्च रात्रया यामास्त्रयश्च ये। येषु कालेषु नियता ये रोगास्ते च कालजाः। इति । इति काले परिणामेन फलोन्मुखीभूतेनाशुभकम्मेजफलेनाधम्र्मेण यदा बुद्धिरधिष्ठीयते, तदा धीर्वा धृतिर्वा स्मृतिर्वा भ्रश्यति, धीधृतिस्मृतिभ्रं शो हि बुद्धे रतियोगायोगमिथ्या योगाः, तैस्तु त्रिविधैयोगयुक्ता प्रशा वाङ्मनःशरीरारम्भेष्वपराध्यतीति प्रज्ञापराध उच्यते । प्रज्ञापराधे सति वागतिप्रवत्तेते न वा प्रवर्तते मिथ्या वा प्रवर्त्तमानासूचकानृता कालकलहाप्रियावद्धानुपचारपरुषवचनादीनि भाषते। मन थाति प्रवत्तते न वा प्रवर्तते मिथ्या वा प्रवत्तेमानं भयशोकक्रोधलोभमोहमाना मिथ्यादशनादिकमाचरति । शरीरश्चातिप्रवत्तेते न वा प्रवर्तते मिथ्या वा प्रवर्तमानं वेगधारणोदीरणविषमस्खलनगमनपतनाङ्गप्रणिधानाङ्गप्रदूषण प्रहारावमनप्राणोपरोधसंक्लेशनादीनि करोति। एवमुक्तं कतिधापुरुषीये। उदीरणं गतिमतामुदीर्णानाञ्च निग्रहः। सेवनं साहसादीनां नारीणाश्चातिसेवनम्। कम्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् । विनयाचारलोपश्च पूज्यानाञ्चाभिधर्षणम् । शातानां स्वयमर्थानामहितानां निषेवणम् । परमोन्मादिकानाञ्च प्रत्ययानां निषेवणम् । अकालादेशसञ्चारौ मैत्री संक्लिष्टकर्म भिः। इन्द्रियोपक्रमोक्तस्य सदयत्तस्य च बज्जनम् । ईर्ष्यामानकिंवा रक्तपित्तादिकारणे ज्वरादावपि असात्म्येन्द्रियार्थसंयोगाद्य व मूलकारणम् ; तेन ज्वरादिकार्ये रक्तपित्तादो ज्वरादिकारणमेव मूलकारणं भवति ; पूर्वोक्तकालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति चेति क्रमभेदेनेहासात्म्येन्द्रियार्थसंयोगस्यादावभिधानेन सर्वेषामेवैषां रोगकतत्वे प्राधान्यं दर्शयति ; मा भूदेकान्ताभिधानेन प्रधानतानियमः । यद्यपि मूलभूतस्वेन
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम्।
१९९४ भयक्रोध-लोभमोहमदभ्रमाः। तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद देहकर्म. जम् । यच्चान्यदीदृशं कम्मे रजोमोहसमुत्थितम् । प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम् । बुद्धया विषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रशापराधं जानीयान्मनसो गोचरं हि तत् । इति । इत्येवश्च प्रज्ञापरावेन कृतकम्मैफलेनाधर्मेण फलोन्मुखीभूतेन अधिष्ठितः पुरुषोऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्र श्रवणं करोति। सर्वशो वा शब्दान् न शृणोत्यतिसूक्ष्मान् वा शृणोति । परुषेष्टविनाशोपघातप्रषेणभीषणादीन् वा शब्दान् शृणोतीत्येवं शब्दानाम् अतियोगायोगहीन योगमिथ्यायोगेभ्यः श्रवणेन्द्रियं व्यापद्यते। तदुक्तं कतिधापुरुषीये--अत्युग्रशब्दश्रवणात् श्रवणात् सर्वशो न च। शब्दानाश्वातिहीनानां भवन्ति श्रवणाजड़ा। परुषोद्भीषणाशस्ताऽप्रियव्यसन. सूचकैः। शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते । १। तथातिशीतोष्णानि स्पृश्यानि स्पृशति स्नानाभ्यञ्जनोत्सादादीनि चातिशीतोष्णानि अत्युपसेवते। सव्वेशो वा स्पृश्यानि न स्पृशति सूक्ष्माणि वा स्पृशति । विषमस्थानासनाभिघाताशुचिभूनादीनि वा स्पृश्यानि स्पृशतीत्येवं स्पशेनेन्द्रियस्पृश्यातियोगायोगहीनयोगमिथ्यायोगेभ्यः स्पशनेन्द्रियबाधा भवति। तदुक्तं कतिधापुरुषीये-- असंस्पोऽतिसंस्पर्शी हीनसंस्पर्श एव च। स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः । यो भूतविषवातानामकाले नागतश्च यः। स्नेहशीतोष्णसंस्पर्शी मिथ्यायोगः स उच्यते । २ । तथातिप्रभावतां दृश्यानामतिमात्रं दर्शनमाचरति सम्वेशो वा न पश्यति। अतिसूक्ष्माणि वा पश्यति। अतिविप्रकृष्टरौद्रभैरवादद्भुतद्विष्टबीभत्सविकृतादिरूपाणि वा पश्यतात्येवं चक्षुरातियोगायोगहीनयोग मिथ्यायोगेभ्यो नयनं व्यापद्यते। तदुक्तं कतिधापुरुषीये-रूपाणां भास्वतां दृष्टिविनश्यति हि दर्शनात् । दर्शनाचातिसूक्ष्माणां सव्वेशश्वाप्यदर्शनात् । विष्टभैरवबीभत्स-दूरातिक्लिष्टदर्शनम्। तामसानाश्च रूपाणां मिथ्यासंयोग उच्यते। ३ । तथासौ पुरुषोऽतितीक्ष्णोग्राभिष्यन्दिनो गन्धानतिमात्रं निव्रति सर्बशो वा न जिघ्रति जिप्रति वातिमूक्ष्मान् । प्रतिद्विष्टामध्यप्रज्ञापराधः प्रधानं भवति, तथापि प्रत्यासन्नकारणत्वेन तथा अबुद्धिपूर्वकस्यापि उत्कटशब्दमिथ्यायोगादेराप कारणत्वेनासात्म्येन्द्रियार्थसंयोगोऽपि प्रधानम् । यद्यपि कालो दुष्परिधरत्वेन प्रधानम्, तथापि सोऽपीन्द्रियार्थपराधीनत्वेनाप्रधानम्, कालातियोगादय इन्द्रियार्थशीतायतियोगादिभ्य एवं प्रायो भवन्ति ।
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२००
चरक संहिता। । ज्वरनिदानम् किन्नविषपवनकुणपगन्धादीन् वा जिघ्रतीत्येवं घ्राणार्थगन्धातियोगायोगहीनयोगमिथ्यायोगेभ्यो व्यापद्यते प्राणेन्द्रियम् । तदुक्तं कतिधापुरुपीये--- अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्। असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम् । पूतिभूतविपद्विष्टा गन्धा ये चाप्यनातवाः। तैर्गन्धैर्घाणसंयोगो मिथ्यायोगः स उच्यते । ४ । तथैवासौ पुरुषः पड़सानेकैकशो द्विशस्त्रिशो वा चतुरः पञ्च वातिमात्रमादत्तेऽथवा सर्वशो नादत्तेऽत्यल्पं वा मिथ्या वादत्ते, यान्याहारविधिविशेपायतनान्यष्टौ राशिवज्नं तद्विपर्ययेणादत्ते, इत्येवं रसनार्थातियोगायोगहीनयोगमिथ्यायोगेभ्यो ज्वरादयो व्याधयो जायन्ते । तदुक्तं कतिधापुरुषीय-अत्यादानमनादानमोकसात्म्यादिभिश्व यत् । रसानां विषमादानमल्पादानश्च दूषणम् । इति । ५। इत्येवं परिणामप्रशापराधासात्म्येन्द्रियार्थसंयोगास्त्रिविधा हेतवः प्रागभिहिताः।
नन्वेवं विधेषु त्रिविधेषु हेतुषु कानिचिद्व्यभूतानि कानिचित् गुणभूतानि कानिचित् कर्मभूतानि । तानि किं व्याधि प्रति समवायिकारणानि यानि विक्रियमाणानि कार्यसमापद्यन्ते, यथा घटं प्रति मृद्वालकादीनि। अथवा निमित्तकारणानि यानि काव्येऽसम्बध्यमानानि कायं जनयन्ति, यथा घटे प्रति कुलालादीनि इति । तत्रोच्यते-सर्वत्र हि किश्चित् कारणं निमित्तं किश्चित समवायि चेति। तत्र मधुरादिकं द्रव्यं द्रव्यगुणकार समयोगेन मात्रयाऽभ्यवहन जाठराग्निना विपक' रसाख्यं सामान्यविशेगाभ्यां समान धातून समवेत्य रक्षति अयोगेन विशेषेण हासयति मिथ्यातियोगाभ्यां वर्द्धयति सामान्येन। क्षीणान् सामान्येन बर्द्धयति वृद्धान विशेषेण हासयतीति समवायि कारणम् । एवं शब्दादिकम् । प्रज्ञा चायोगमिथ्यायोगातियोगयुक्ता वामनःशरीरासियोगमिथ्यायोगायोगेभ्यः कल्पते। तया बुद्धमा च प्रत्ताऽतिप्रवत्ता मिथ्याप्रवत्ता वा वाङ्मनःशरीरप्रत्तिः समवेत्य शरीर. मनोधातून क्षीणान् सामान्येन वर्द्धयति वृद्धान विशेषेण हासयति समान सामान्येन बर्द्धयति विशेषेण हासयति। समयोगयुक्ता तु प्रशा वाङ्मनःशरीरप्रत्तिसमयोगाय कल्पते। तया बुद्धया समप्रवृत्ता वाङ्मनःशरीरप्रवृत्तिः सामान्यविशेषाभ्यां क्रियासाम्येन समान् धातून समवेत्य रक्षति
हेतोर्हेतुत्वं कार्य भवतीति हेतुकार्य व्याधिमाह- अतस्त्रिविधेत्यादि। न चान यथासंख्यम्, एकरूपादपि हेतोस्त्रिविधव्याध्युत्पादः ; अत्रापि त्रिविध' वचनमानन्त्येऽपि रोगाणामाग्नेयत्वाद्यनतिक्रमोपदर्शनार्थम् ; आग्नेयाः पैत्तिका', सौम्याः कफजाः, वायव्याः
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम् ।
१२०१ विशेषेण हासयति सामान्येन वर्द्धयतीति समवायिकारणम् । प्रज्ञाया एवं समयोगातियोगादिभिः कृताद वाङ्मनःशरीरारम्भाज्जातं कर्मफलं धर्माधर्म संस्कारविशेषरूपं शरीरेण समवेत्य वर्तमानं तत्र कालेन परिणतं धर्माखा सामान्यविशेषाभ्यां समान धातून रक्षति, अधर्माख्यन्तु हासयति विशेषेण, वर्द्धयति सामान्येनेति। अयोगादियुक्तप्रज्ञाजातस्वधर्मः । इति धमाधम्मपि समवायिकारणम् । कालोऽपि समलक्षणः शरीरं समवेत्य समान धातून रक्षति सामान्यविशेषाभ्यां हीनातिमिथ्यायोगलक्षणस्तु शरीरं समवेत्य समान् धातून सामान्येन वद्धयति विशेषण हासयतीति सम. वायिकारणम्। इत्येवं रोगारोग्ययोः समयोगायोगादियोगरूपं कारणत्रयम् असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामाख्यं समावायिकारणम् । निमित्तं कारणन्तु जनकं मातापित्रादिकं घटादिषु कुलालादिकमिव भूताभिषङ्गादिकं रोगारोग्ययोभिषगादिपादत्रयश्च द्रव्यवज्जम् सन्निकृष्टम् । विप्रकृष्टन्तु सव्वे. रोगाणां मृत्युनाम्नी कन्या, तस्या रोदनजाश्रुविन्दवो हि रोगाः। दक्षयज्ञ कुपित. रुद्रश्च ज्वरस्येति । देशस्तु खल्वसात्म्येन्द्रियार्थसंयोगेऽन्तर्भवति तत्तद्देशगुणानामिन्द्रियैयोगात् । एषान्तु त्रयाणां स्वस्खकाय्र्यजनने सामान्य विशेषयोधर्मयोभूयस्वाल्पीयस्वाभ्यां जयाजये सति व्यभिचाराव्यभिचारी भवतः। वक्ष्यतत्रैव स्थाने प्रमेहनिदाने । इह खलु निदानदोषदृष्यविशेषेभ्यो विकाराणां विधातभावाभावभावप्रतिविशेषा भवन्ति । यदा ह्य ते त्रयो निदानादिविशेषाः परस्परं नानुबध्नन्ति न तदा विकाराभिनि तिर्भवति । अथाप्रकर्षादवलीयांसो वानुबन्धन्ति, न तदावश्यं विकाराभिनिन् त्तिर्भवति । चिराद्वाप्यभिनिर्वत्तेन्ते विकारास्तनको वा भवन्त्यथवाप्ययथोक्तसबंलिङ्गाः, विपय्यये विपरीताः । इति सव्वेविकारविघातभावाभावभावप्रतिविशेषाभिनि तिहेतुर्भवत्युक्तः। इति । यथा दुग्धं मधुरं मधुरपाकं शीतवीर्य स्निग्धं गुरु पिच्छिलं द्रवं सरश्च । कफस्य च तादृशगुणस्य स्थिरस्य स्थैय्यगुणवज्ज सर्वगुणसामान्यभूयस्वात् स्थिरगुणहासकारिणं सरगुणमवजित्य सर्वगुणतः कर्फ वद्धयति। न तु सरखेन दुग्धं माधुर्यादिकमवजित्य कर्फ स्थिरगुणतो हासयत्यल्पीयस्वात् । काञ्जिकन्वम्लम्
वातजाः; यद्यपि प्रधानस्वेन वायव्या एव प्रथमं निद्देष्टु युज्यन्ते, तथापीह ज्वरे पित्तस्य प्रधानत्वादाग्नेयाभिधानम् ; आग्नेयसीम्यवायव्या इति समासेनै केकस्याप्यसात्म्योन्द्रयार्थसंयोगादेत्रिविधरोगोत्पत्तित्वं दर्शयति ; असमासे हि यथासंख्यमपि शङ्कयते , अन्यथापि
१५१
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०२ चरक संहिता।
[ ज्वरनिदानम् उष्णं तीक्ष्णं विशदं लघु चेषत्स्निग्धं द्रवश्च । द्रवखसामान्येऽपि कफमम्लादिविशेषभू यस्त्वात् द्रवसमवजित्य हासयति न तु द्रवलेन कर्फ वडे यति । तथा हिमे सश्चितस्य कफस्य वसन्ते वमनलङ्घनकटुकादिसेवनं सन्निकृष्टं जीवनीयघृतादिकं बाधिता च विषं सद्यो जीवनं हन्ति । इत्येवं प्राधान्याप्राधान्यं बोध्यम्। अभिव्यक्तिरप्युत्पत्तिविशेषः। तद्धेतुखात् अभिव्यञ्जकञ्च हेतुभेदमाह कश्चित् । हेतुत्रयमिदं किश्चिद्धातुप्रदूषणवचनेन दोषहेतुव्याधिहेतु-दोषव्याध्युभयहेतुबेन बोध्यम् । दोषहेतवो यथत्तत्पन्ना मधुरादयः। ध्याधिहेतवो मद्भक्षणादयः पाण्डुरोगादेः। यथा-कषाया मारुतं पित्तमूषरा मधुरा कफम्। कोपयेन्मृद्रसादींश्च रौक्ष्याद् भुक्तञ्च रुक्षयेत् । इति कषायादिमृद्भक्षणतः कुपितवातादीनां पाण्डुशोफरोगेतररोगानारम्भकखेन पाण्डुरोगशोफरोगमात्रारम्भकखात् तु व्याधिहेतुखात्। उभयहेतवो वात. रक्तादौ हस्त्यश्वादियानादयः। ते हि दोषं कोषयिता वातरक्तादिपतिनियत. मेव व्याधिं जनयन्ति नान्यविकारमिति कश्चित् ; तन्न, मृद्भक्षणस्येव हस्त्यश्वादियानादेाधिहेतुवात् । हस्ताश्वादियानादेरिव च मृद्भक्षणस्योभयहेतुलापत्तेः । तेन व्याधिहेतवोऽभिघातादयः, उभयहेतवो मुद्भक्षणहस्त्यश्वयानादय इति । ___ यस्तु वाह्याभ्यन्तरभेदेन द्विविधं हेतु ब्राणोऽसात्म्येन्द्रियाथेसंयोगादित्रयं बाह्य कारणं दोषा दृष्याश्चाभ्यन्तरम् । तत्र दोषा वातादयः शारीराः; रजस्तमसी मानसौ दोषो दूप्याश्च रसादयो धातवः । पुरीषादयश्च शारीराः सत्त्वगुणस्तु मानसो दृष्य इति व्याचष्टे तदनेन प्रत्याख्यातं भवति, यतोऽस्मिन्नुक्त विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते । इति। वातादिधातुवैषम्यं व्याधि प्रति हि न दोषादिको हेतुः। तद्धातुवैषम्यहेतुकास्तु ज्वरादयो व्याधयस्तेषूपादानं दोषा वातादयो रसादयश्च दृष्याः। मानसदोषरजस्तमोवैषम्यनिमित्ताः कामक्रोधादयश्च ये तेषूपादानं विषमरजस्तम इति वातादिभ्यः पृथङ न ज्वरादयः कामादयश्च न पृथग्रजस्तमोभ्यामिति ; तच्चोक्तं- स्वधातु वैषम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे। न ते पृथक् पित्तकफानिलेभ्य आगन्तवस्ते तु ततो विशिष्टाः। इति। ये चागन्तवः शरीरेऽभिघातादिभ्यो जायन्ते क्षतादयस्ते
व्याधीनुक्तहेतुजानाह-द्विविधाश्चापर इत्यादि। राजसतामसानाञ्च विच्छिद्य पाठेनेह तन्त्रे शारीरख्याध्यधिकारप्रवृत्तेरनधिकारत्वेनाप्रपञ्चनीयत्वं दर्शयति ; अभिधानञ्च राजसतामसयोरिह व्याधिकथनस्य न्यूनतापरिहारार्थम् ; आगन्तवश्चाभिघातादिजा रोगा आग्नेयादिवेवान्त
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
निदानस्थानम्।
१२०३ तत्र व्याधिरामयो गद आतङ्को यक्ष्मा ज्वरो विकार* इत्यनान्तरम् ॥४॥ ऽपि खग्रसमांसादिवैषम्यजा एव, किश्चित्कालं प्रथमं यद्वातादिदोषसम्बन्धरहितास्तावत्कालं पित्तकफानिलेभ्यो विशिष्टा न पित्तादिदोषात्मकाः । तस्मादाभ्यन्तरहेतवो न सन्ति ज्वरादयो हि धातुवैषम्यरूपव्याधिजन्यखाद् व्याधय उच्यन्ते । यथा पञ्चभूतारब्धं वस्तु द्रव्यारब्धवात् द्रव्यं तदुक्तं सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनमिति । एवं वक्ष्यते चात्र । कश्चिद्धि रोगो रोगस्य हेतुभूखा प्रशाम्यतीति । स च रोगजवाद रोगः इत्यतो रोगाख्यहेतुर्नाधिक इति। यथा पञ्चभूतजमन्नमन्नजञ्च शुक्रमित्यन्नं न पृथगद्रव्यं भूतेभ्य इति ।
एवं त्रिविधे हेतो सिद्धान्ते तत्कायमाह-अत इत्यादि। अतस्त्रिविधात् असात्म्येन्द्रियार्थसंयोगादितः। यथा धातुवैषम्यं स्यात् तद्विधं शस्त्रादिजसद्योत्रणाद्यागन्तुकं वातादिवैषम्यश्च । तद्वातादिवैषम्यनिमित्ता ज्वरादयश्चेति । त्रिविधा आधिभौतिका आध्यात्मिका आधिदैविकाश्चेति त्रिविधाः आग्नेयादिनिद्देशेनैव विविधखे सिद्धे त्रिविधवचनात् ख्यापिताः। आग्नेया इत्यादि पृथकपदनिद्देशेन त्रिविधाद्धेतोयेथाह न तु यथाक्रमम् । त्रिधा व्याधीनाहआग्नेया इत्यादि। शारीरास्त्रिधाग्नेयादिभेदात्। तत्र मातृजधातुवैषम्यरूपा आग्नेयास्तथा पैत्तिकाश्च । पितृजधातुवैषम्यरूपाः सौम्याः श्लैष्मिकाश्च । वातवैषम्यं तन्निमित्ताश्च वायव्या इति । अत्रागन्तवोऽन्तर्भवन्ति। द्विविधाश्चापरे मानसा राजसास्तामसाश्च । आग्नेयस्य राजसखं वायव्यस्य च तथा सौम्यस्य तामसवम् यद्यपि तथापि साक्षात्कारणेन भूतेन निद्देशो न खतिपरम्पराकारणेन गुणेन। इति ॥३॥
गङ्गाधरः-अथ वातादिरसादिस्वेदादीनां शारीराणां धातूनां रजस्तमसोमानसयोश्च धातोः सत्त्वस्य च वैषम्येभ्यो विकारेभ्यो जातानां ज्वरादीनां कामक्रोधादीनाश्च विकारत्वं किमस्ति नास्ति वा इति ? अत उच्यते-तत्रेत्यादि। तत्राग्नेयादिषु त्रिविधेषु राजसतामसेषु च धातुवैषम्यनिमित्तेषु रोगेषु व्याधिः भवन्ति ; यतस्तत्रापि हि दोपप्रकोपव्यपदेशोऽस्त्येव ; किंवा 'अपरे' इत्यप्रधानाः, परो हि श्रेष्ठ उच्यते ; अप्रधानत्वे चोक्त वोपपत्तिः। व्याधीनामाम्नेयादिविभागं दर्शयित्वा व्यवहारार्थ लक्षणार्थञ्च पर्यायानाह-अन्न व्याधिरित्यादि। अत्रापि पर्यायाणामनर्थान्तरेणातङ्कादि
* इतः परं रोग इत्यधिक पाठो बहुषु ग्रन्थेषु दृश्यते ।
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०४
चरक-संहिता।
— ज्वरनिदानम् तस्योपलब्धिनिदानपूव्वरूपलिङ्गोपशयसम्प्राप्तितश्च । इत्यादि विकार इत्यन्तं सर्व प्रातिपदिकमनर्थान्तरमेकार्थकम् । परस्परमेकाथकं सद यमर्थमभिदधाति सोऽर्थो रोगो रोगलात् । यथा गोजातो गौरश्वजातश्चाश्व इति । तत्र व्यध ताड़ने इत्यस्य रूपं व्याधिः । अम रोगे चौरादिस्तस्य रूपमामय इति । गद व्यक्तायां वाचीत्यस्य रूपं गद इति संज्ञायाम् । तकि दौःस्थ्ये इत्यस्याङपूर्वस्य रूपमातङ्कः । यक्ष पूजने इति चौरादिकस्य संज्ञायां यक्ष्मा। ज्वर रोगे इत्यस्य रूपं ज्वर इति । विपूब्वेक कृत्रो रूपं विकार इति । एषां यथा धातुवैषम्यमुपादानं तथा चासात्म्येन्द्रियार्थसंयोगादित्रयञ्च कारणमिति। कुष्ठाख्यौषधिविशेषस्य व्याधिपर्यायवाच्यतेऽर्थान्तराभावाद् व्याधित्वं न प्रसज्यते, तोतिपदेनाग्नेयादीनामनुकर्षणात् । यक्ष्मा ज्वरश्चेति रोगसामान्ये यथा वत्तेते तथा रोगविशेषे च वर्तते। यथा शालशब्दो वृक्षसामान्ये वृक्षविशेषे च वत्तते। विस्तरेण रोगस्वरूपं विकारो धातुवषम्यमिति श्लोके व्याख्यातमिति ॥ ४॥
गङ्गाधरः--अथास्य व्याधे कुत उपलब्धिर्भवतीति अत उच्यते-तस्येत्यादि । तस्य धातुवैषम्यनिमित्तस्य तदनिमित्तस्य चासात्म्येन्दियाथेसंयोगादिजस्य व्याधेः स्वरूपतः प्रभेदतः साध्यवासाध्यवादितो बलाबलतोऽनुबन्ध्यानुबन्धादितश्च सव्वेतोभावेनोपलब्धियथासम्भवं प्रत्यक्षमनुमानञ्च निदानादिभ्यः पूर्वमाप्तोपदेशेन ज्ञातस्य । यथा हिक्कादौ शब्दः श्रोत्रेण प्रत्यक्षमुपलभ्यते । शैत्योष्ण्यादिकमातुरगतं स्पशेनेन। कृष्णारुणश्वेतपीतादिकं चक्षुषा कृश
शब्दानां भयाद्यर्थताव्युदासाद् व्याधिलक्षणत्वं बोध्यम् । आतङ्कन हि भयमप्युच्यते, विकारशब्देन हि इन्द्रियादयोऽपि पोड़श विकारा उच्यन्ते। तथा व्याध्यादिशब्दानां व्युत्पत्त्या रोगधर्मा लक्षणीयाः ;-तथा च विविधं दुःखमादधातीति व्याधिः। प्रायेणाम पमुत्थत्वेनामय उच्यते। मातङ्क इति दुःखयुक्तत्वेन कृच्छ्रजीवनं करोति । वचनं हि "आतङ्कः कृच्छजीवने"। यक्ष्मशब्देन च राजयक्ष्मवदनेकरोगयुक्तत्व विकाराणां दर्शयत्ति ; ज्वरशब्देन च देहमनःसन्तापकरत्वम्। विकारशब्देन च शरीरमनसोरन्यथाकरणत्वं व्याधेर्दर्शयति। रोगशब्देन च रुजाकत्र्तृत्वम् ॥ ३॥४॥
चक्रपाणिः-- इदानीं व्याधेर्जनकहेतुमभिधाय तथा तद्धतुजन्यञ्च व्याधिमुक्त्वा तस्य व्याधेर्ज्ञानोपायमाह-तस्येत्यादि। अविज्ञाते हि व्याधौ चिकित्सा न प्रवर्तते । अतः सामान्ये न व्याधिज्ञानोपायनिदानपञ्चकाभिधानम् ।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः निदानस्थानम्।
१२०५ खाशवञ्च । रसश्चातुरगतो रसनेनानौचित्याद ग्रहणानुक्तेः परन्वनुमानेनोपलभ्यते । गन्धस्तु घ्राणेनेति । प्रत्यक्षमन्यत् सचमनुमानेनेति । __ अथैवमस्तु-निदानेन रोगस्य भविष्यतो वर्तमानस्यानुपशयेन निदानेनानुमानादुपलब्धौ सत्यां पुनः कथं पूर्वरूपादिभिर्शान मिष्यते ; ज्ञातस्य पुनर्शाने प्रयोजनाभावादिति चेत् ? न, निदानेन हि व्याधिरयं भविष्यतीति विज्ञायते, सच कीदृशो व्याधिरिति न विज्ञायते, न वा निदानादिपञ्चकान्यतममेकमप्यन्तरेण व्याधेः सर्वथा ज्ञानं भवति, तस्मादपरे ज्ञानहेतवो वक्तव्याः। एकनिदानकानाम् अनेकव्याधीनाञ्च समानानेकनिदानकानां वा न निश्चयेन व्याधीनां ज्ञानं भवति को व्याधिभविष्यतीति संशयात् । निदानस्य सन्निकर्ष-विप्रकर्षादिना जयपराजयविधातादितो व्याध्युत्पत्तिव्यभिचाराच्च । तस्मात् पूर्वरूपादीनां वक्तव्यखे सामान्यपूवरूपात केवलात व्याधेवातजखादिविशेषावधारणं न स्यात्, न वा विशेषेण पूर्वरूपात् केवलात् व्याधीनां निश्चयज्ञानं स्यात् । रक्तपित्तपित्तप्रमेहसन्देहे हि वक्ष्यते "हारिद्रवर्ण रुधिरश्च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः। यो मूत्रयेत् तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः॥” इति । हारिद्रवर्णरुधिरवणेमूत्रदर्शने पूर्वमस्मात् प्रमेहपुचरूपमभूत् किं नाभूत् तं विज्ञाय निःसंशयो भवति न केवलहारिद्रवर्णरुधिरवणेमूत्रस्य रूपस्य दर्शनमात्रेण निःसंशयः स्यात, तस्मादपज्ञानमात्रतो न व्याधिज्ञानं भवति। नाप्युपशयात् केवलाद व्याधेनिश्चयः स्यात् । एकद्रव्योपशयानां वातिकानां पैत्तिकानाञ्च व्याधीनां मधुरस्निग्धादिभिरुपशये वातिकवत्तिकखान्यतरसंशयात् । व्याधिप्रभावेण चावम्यतिमिरादीनां कफजखनिश्चयो न वमनेन स्यात् इति । न वा केवलया सम्प्राप्तया व्याधिनिश्चयः स्यात्। वातादिः प्रत्येकमेव प्रतिरोगं सर्वरोगस्य नियमतः स्थानसंश्रयादिमत्तया व्याधिजनकखात् । स्वस्व. लिङ्गं विना वाताधवगमाभावात् । तस्मान्निदानादिपञ्चकात् समस्तादेव व्याधेरुपलब्धिर्भवति सव्वथैव। एकैकस्मात् तु कस्यचित् कदाचित् कथञ्चित् काचिदुपलब्धिर्भवति। __ अथ भविष्यति व्याधिनिश्चयश्चतुर्भिरिति निदानं नोक्त्वा शेषाणि चखायुच्यन्तामिति चेत् ? न। भूताद्यमिषङ्गादिजानां व्याधीनां निदानं भूतादिकमन्तरेण भूतलक्षणसमानलक्षणवातादिलिङ्गैः वातादिजवेन ज्ञानाभावात् । एवमग्निदधादिषु बोध्यम्। भूतादिनिदानेन हि तजज्ञानात् तस्मानिदानं वक्तव्यम् । निदानेनैव चानुपशयात्मकेन र ढलिङ्गानां व्याधीनां
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०६ चरक-संहिता।
__ज्वरनिदानम् शानाच्च। यत् तु संक्षेपतः क्रियायोगो निदानपरिजनमिति सुश्रुतवचनदर्शनेन निदानज्ञानमन्तरेण निदानपरिवज्जनं न स्यात् अतो निदानमवश्यं वाच्यमिति व्याचप्टे, तन्न, व्याधेरुपलब्ध्यर्थ हि न निदानं ज्ञातव्यं भवति, क्रियान्तु भवतीति क्रियोपदेशे वक्तव्यं स्यादिति । ___ अथ तहि पूर्वरूपं नोच्यतां निदानरूपोपशयसम्प्राप्तयस्तूच्यन्तामिति चेत् ? न। विना हि पूज्वरूपं निदानादिभिश्चतुभिने व्याधेनिश्चयः स्यात् । यथा"हारिद्रवर्ण रुधिरश्च मूत्रं विना प्रमेहस्य हि पूच्वरूपैः । यो मूत्रयेत् तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः” इति। यत् तु व्याधिशानहेतुषु निदानादिषु पूच रूपस्यानुपादाने पूर्वरूपावस्थायां विहितक्रियाविशेषो न कर्तुं शक्यते भिषग्भिः, पूर्वरूपज्ञानावात् । उक्तञ्च सुश्रुते। वातिकज्वरपूर्वरूपे घृतपानमिति। वक्ष्यते चात्र ज्वरस्य पूर्वरूपे लघ्वशनमपतर्पण वेति । तदपि व्याध्युपलब्धिषपादाने साधकं न भवति। चिकित्सार्थ पूर्वरूपस्य ज्ञानस्यावश्यकखात् तत्रैवोपदिश्यतां पूर्वरूपमिति। शानहेतुषु उपादाने शानार्थं यत् तत् साधकं भवतीति । ___ अथ लिङ्गं नोच्यतां निदानपूर्वरूपोपशयसम्प्राप्तयस्तूच्यन्तामिति चेत् ? न। लिङ्गं हि विना व्याधेः स्वरूपशानं न स्याद् वातादिजखविशेषशानश्च । यत् तु रूपावस्थायां विहिता सर्वा चिकित्सा विना लिङ्गज्ञानं न सम्भवति, तस्माल्लिडं वक्तव्यमिति व्याचष्टे, तन्न। व्याध्युपलब्धिहेतुषु लिङ्गोपादाने साधकं भवति। चिकित्सार्थ लिङ्गज्ञानावश्यकले तत्रैव वक्तव्यं भवतीति। इत्थश्च व्याधेः साध्यवासाध्यबादिज्ञानार्थश्च निदानपूर्वरूपलिङ्गान्यवश्यं वक्तवानि भवन्ति । उक्तं हि सुखसाध्यलक्षणप्रकरणे हेतवः पूर्वरूपाणि रूपा. ण्यल्पानि यस्य वा इत्यादि। कृच्छ साध्यलक्षणे च-निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले इति। तथा ज्वरस्यासाध्यलक्षणे--हेतुभिर्बहुभिर्जातो बलिभिबहुलक्षणः । ज्वरः प्राणान्तकृत्। एवं, पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया । यं विशन्ति विशत्येनं मृत्युज्वरपुरःसर । अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्। विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवमिति। सुखसाध्यवादिज्ञानार्थश्चावश्यं वक्तव्यानि निदानपूर्वरूपलिङ्गानीति।।
अथोपशयोऽप्यवश्यं वक्तव्यः। न हि गूढलिङ्गच्याधीनामनभिव्यक्तखेन सङ्कीर्णलक्षणानाञ्चोपशयानुपशयाभ्यामन्तरेण विशेषज्ञानं भवति। वक्ष्यते ह्यत्र गृढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेतेति ।
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
निदानस्थानम्।
१२०७ तत्र निदानं कारणमित्युक्तमय। __ अथ सम्माप्तिरिह व्याधिविज्ञानहेतुषु नोच्यतामिति चेत् १ न। यतो निदानेन जातस्यापि व्याधेः आरम्भकदोषाणामंशांशविकल्पानुबन्ध्यानुबन्धरूप. प्राधान्याप्राधान्यबलकालादिशानं सम्प्राप्तिमन्तरेण न स्यात् ततो व्याधरशेषविशेषण स्यात् न चाविशेषविशेषेण व्यावनिमन्तरेण विशेषण चिकित्सा भवति। वक्ष्यते च-रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । ततः कर्म भिषक् पश्चाज्ञानपूर्व समाचरेत्॥ इति । इत्थश्च व्याधिज्ञानार्थमिहोपदिष्टेष पञ्चसु निदानादिषु चिकित्सार्थ पुनस्तत्र नैतानि वाच्यानि भवन्ति ।
पश्चानामेषां निर्देशान्निदानस्थानग्रन्थोऽपि निदानशब्देनोच्यते। तत्राथ निरुक्तिरियं-निदीयते निबध्यते हेलादिसम्बन्धो व्याधिरनेनास्मिन् वेति निदानं निदानस्थानम्। या गोः कामदुधा न तां निददीतेति निबन्धनार्थे निपूर्वदाबो व्यासेन प्रयुक्तखात्। हेतुलक्षणनिर्देशान्निदानानीति षोडशेति सुश्रुतवचनाच्च । नैषा निरुक्तिः सुश्रुतवचनेन संगच्छते हेतुलक्षणनिर्देशादित्युक्तः, निबन्धनोत्यभावात् । करणाधिकरणयोश्च ल्यूट ग्रन्थार्थे पुलिङ्गलप्रसङ्गाचाध्यायार्थे च। स्थानार्थे चेन्निदानानीति षोडशेति अध्यायार्थे निदानानीति नपुंसकखानुपपत्तिश्च । हेतुलक्षणनिर्देशादिति निर्देशोत्या निदीयन्ते निद्देश्यन्ते निदानादीनि यस्मिन् तन्निदानं निदानस्थानं पृषोदरादिखाद रूपसिद्धिः । इयमपि निरुक्तिनै साधुः । निदानानीति षोडशेति षोड़शाध्यायपरखान्नपुंसकलानुपपत्तेः। हेतुलक्षणनिर्देशादित्युक्त्या निदानशब्द निपूर्वदिशेः प्रयोगाभावात् । एवञ्च निदानशब्दस्य हेतुलक्षणवचनस्य तत्तदध्याये उपचारस्तत्तद्वप्राधेहेतुलक्षणनिर्देशादिति, अन्यथा नपुंसकलिङ्गानुपपत्तिर्निदानानीति, अध्यायविशेषणवेन पुलिङ्गप्रसङ्गश्चेति।
तत्र निदानादीनि क्रमेण लक्षयति-तत्र निदानमित्यादि। कारणमित्युक्तमग्रे इति। यदिहवाग्रे उक्तं हेतुनिमित्तमित्यादिपर्यायेण उत्पत्तिकारणं तदिह व्याधेनिदानमिति । यदा तु व्याधिरपरं व्याधि जनयति । यथा-ज्वरसन्तापाद रक्तपित्तं जायते इत्येवमादि, तदा तद्रक्तपित्तकरो ज्वरो निदानार्थकरो रोग एव न तु निदानम् । यथा घटादि द्रव्यं द्रव्यारब्धव्यं
उक्त निदानं विवृणोति-निदानमित्यादि। अग्रे उक्तमिति “इह खलु' इत्यादिना परिणामश्च' इत्यन्तेन। कारणञ्च व्याधीनां सन्निकृष्टं वातादि, विप्रकृरचार्थानाम्
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०८ चरक-संहिता।
ज्वरनिदानम् तदारम्भकमृदादि द्रव्यं द्रव्यार्थकरं द्रव्यं न तु नवद्रव्यान्तर्गतं द्रव्यम् । तस्मात् असात्म्येन्द्रियार्थसंयोगादित्रिविधनिदानातिरिक्तं निदानं नास्तीति । यच सेतिकर्तव्यताको व्याध्युत्पत्तिहेतुर्निदानमित्युक्त्वा त्रिविधेष्वसात्म्येन्द्रियार्थसंयोगादिषु द्रव्यभूतेषु यथा समन्वेति, तथा वातादिषु च विषमेषु समन्वेति । हेतुश्च वाह्य आभ्यन्तरश्चेति द्विविधः । वाह्यस्त्रिविधः, आभ्यन्तरास्तु दोषदृष्या इति व्याख्याय दोषाणामितिकत्र्तव्यतायाश्च इतिकर्तव्यतान्तरभावान्न निदानवं किन्तु सम्प्राप्तिसमिति सुश्रुतेन वातादीनां निदानवमुक्तम् । तदयथा-सर्वेषाञ्च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गलाद दृष्टफलखादागमाच्चेति व्याचष्टे, तन्न सङ्गतम् ; अद्रव्यभूतेष्वसात्म्येन्द्रियार्थादिष्वत्युग्रशब्दादिषु परुषवागादिषु लक्षणस्याप्रसङ्गात् सेतिकर्तव्यताकखाभावात् द्रव्यभूतानामितिकर्तव्यतास्वप्रसङ्गाच्च । निदानार्थकरेषु विषमवातादिषु ज्वरादिषु चातिप्रसङ्गात् । सुश्रुते तु सर्वेषाश्च व्याधीनां वातपित्तश्लेष्माण एव मूलं तल्लिङ्गखात् इत्युक्तं न निदानमुक्तम् तल्लिङ्गखादित्यनेन वातादिप्रकृतिकवमुक्तं तेन सर्वेषां व्याधीनामिति वातादिप्रकृतिकानां व्याधीनां ज्वरादीनां मूल. मित्युक्तं न खागन्तुव्याधीनां न वा कामादीनां मानसव्याधीनां मूलमुक्तं तस्माद विषमवातपित्तश्लेष्माणो न निदानं किन्तु विकारा एव । यत उक्तं विकारो धातुवैषम्यमिति, तच्च धातुवैषम्यं निदानार्थकरं निदानार्थकरज्वरादिव्याधिवनाधिरेव। तत्र सुश्रुते च पुनरुक्तं तद् यथा-"भूयोऽत्र जिज्ञास्य-किं वातादीनां ज्वरादीनाञ्च नित्यः संश्लेषः परिच्छेदो वेति ? यदि नित्यः संश्लेषः स्यात् तहि नित्यातुराः सर्च एव प्राणिनः स्युः। अथाप्यन्यथा वातादीनां ज्वरादीनाश्चान्यत्र वत्तेमानानामन्यत्र लिङ्गं न भवतीति कृखा यदुच्यते वातादयो ज्वरादीनां मूलानीति ।” तस्मात् सर्वेषां व्याधीनामिति ज्वरादीनां न तु धातुवैषम्यागन्तुव्याधीनाम् ; किं हि वातवैषम्यस्य वातवैषम्यं मूलम् ? तत्रोत्तरश्वोक्तं-“दोपान प्रत्याख्याय ज्वरादयो न भवन्ति, अथ च न नित्यः सम्बन्धो यथा हि विदुरद्वाताशनिवर्षाणि आकाशं प्रत्याख्याय न भवन्ति, सत्यप्याकाशे कदाचिन्न भवन्ति अथ च निमित्ततस्तत एवोत्पद्यन्ते। तरङ्गबुद्धदादयश्च उदकविशेषा एव। एवं वातादीनां ज्वरादीनाञ्च नाप्येवं संश्लेषो न अयोगादि । पुनर्विप्रकृष्टं कारणं ज्वरस्य रुद्रकोपः, सन्निकृष्टं कारणं रक्तपित्तस्य ज्वरसन्ताप इति । पुनश्च न्याधीनां सामान्येन विप्रकृष्टं कारणमुक्तम्, यथा-"प्रागपि चाधाहते न रोगोस्पत्तिरभूद' इत्यादि। तदेतत् सर्वमपि कारणशब्देन ग्राह्यम्। तत्राधर्मकार्यत्वेन व्याधीनां
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ] निदानस्थानम् ।
१२०६ परिच्छदः शाश्वतिकः, अथ च निमित्तत एवोत्पत्तिरिति। तस्मान्निदानशब्देन कुपितवातादयो नोच्यन्ते। शास्त्रेऽस्मिन् वाह्यहेतोः पर्यायेण निदानशब्द उक्तः। एवमेषामसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामानां निदानानां कानिचित् दोषान् वर्द्धयित्रा ज्वरादीन् जनयन्ति कानिचित् कारणान्तरतः सञ्चितान् दोषान् व्यञ्जयन्ति विकारान् जनयन्ति। दोषप्रकोपपूर्वकज्वरादिव्याधिहेतून् प्रतिरोगाध्याये वक्ष्यति। हेमन्ते सश्चितं श्लेष्माणं घृतमिव सूर्यसन्तापो विलयन् कफरोगं जनयति । तदुक्तं-हेमन्ते निचितः श्लेष्मा वसन्ते कफरोगकृदिति । सुश्रुते च वातादीनां चयप्रकोपादिहेतुरुक्तः एकविंशतितमेऽध्याये । तद्यथा-प्राक्सश्चितहेतुरुक्त इति ऋतुभेदेन । तत्र सश्चितदोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविशेषश्चेति लिङ्गानि भवन्ति। तत्र प्रथमः क्रियाकाल इति। एष प्राकृतचय ऋतुस्वभावादेव भवति। समयोगयुक्तानामपि । एवं सश्चिते दोषे पूवं प्रज्ञापराधकृतकम्मे फलेनाधम्मविशेषेण काले परिणमता फलोन्मुखीभूतेनाधिष्ठितः । तत्प्रतिकारं न करोति, करोति पुनः प्रज्ञापराधादहितसेवनम् । रोगसामान्यकारणं विशेषरोगकारण वा सेवते। तत्र वातसामान्यकारणमुक्तं सुश्रुतेन। तद्यथा--अत ऊई प्रकोपणानि वक्ष्यामः । तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीड़नाभिघातलकनप्लवनतरण-रात्रिजागरण-भारहरण-गजतुरगरथपदातिचाकटुकषायतिक्तरुक्ष. लघुशीतवीर्य-शुष्कशाक-वल्लूरवरकोदालककोरदूष-श्यामाकनीवारमुद्गमसूराढकीहरेणुकलाय-निष्पावानशनविषमाशनाध्यशन-वातमूत्रपुरीषशुक्रच्छविक्षवथू. गारवाष्पवेगविघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते। स शीताभ्रप्रवातेषु घन्तेि च विशेषतः। प्रत्यूषस्यपराहे च जीणेऽन्ने च प्रकुष्यतीति। एतान्यासेवमानस्यादौ वायुः सञ्चीयते तत्र चोक्तानि लक्षणानि यश्च वा पूज्बेकम्मकृताधर्माविशेषणाधिष्ठितो वक्ष्यमाणानि वातज्वरादिकारणान्यासेवते तस्य चादौ वायुः सश्चीयते। तस्य चोक्तानि लक्षणानि भवन्ति न विशेषापरलक्षणानि, तस्मादनुमीयतेऽस्य वातजो व्याधिभविष्यति, वातलाहारादिजातस्तब्धपूर्णकोष्ठतादिमत्वात् । एवमेव पूर्व प्रज्ञापराधकृतकर्मविशेषफलेनाधम्र्मविशेषेण दैवन्यपाश्रयप्रायश्चित्तबलिमङ्गलेत्यादिचिकित्सासाध्यत्धं प्रतीयते। रुद्रकोपभवत्वेन च ज्वरस्य महादेवप्रभवत्वं तथाग्नेयत्वं प्रतीयते। क्रोधो ह्याग्नेयः। तेन तन्मयो ज्वरोऽप्याग्नेयः। तथा च वचनम्-"उष्मा पित्ताहते नास्ति ज्वरो नास्त्युप्मणा विना। तस्मात् पित्तविरुद्धानि त्यजेत्
१५२
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१०
चरक-संहिता। - ज्वरनिदानम् काले परिणमता फलोन्मुखीभूतेनाधिष्ठितः प्राकसश्चितपित्तसञ्चयप्रतिकारं न करोति, करोति पुनः प्रज्ञापराधादहितसेवनम्, रोगसामान्यकारणं रोगविशेषकारणं वा सेवते । तत्र पित्तसामान्यकारणमुक्तं सुश्रुतेन । तदयथा-क्रोधशोकभयायासोपवास-विदग्ध-मैथुनोपगमनकदम्ल-लवण-तीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थ-सर्षपातसीहरितकशाक-गोधामत्स्याजाविकमांस-दधि-तक्र. कूच्चिकामस्तुसौवीरकसुराविकाराम्लफलकटरामभृतिभिः पित्तं प्रकोपमापद्यते । तदुष्णरुष्णकाले च मेघान्ते च विशेषतः । मध्याह्न चाद्धरात्रे च जीयंत्यन्ने च कुप्यति ॥ एतान्यासेवमानस्यादौ पित्तं सञ्चीयते, तत्र चोक्तानि स्तब्धपूर्णकोष्ठतादीनि लक्षणानि भवन्ति । यश्च वा पूर्वकर्मकृताधर्मविशेषेणाधिष्ठितो वक्ष्यमाणपित्तज्वरादीनां कारणमासेवते तस्य चादौ पित्तं सञ्चीयते, तत्राप्युक्तानि लक्षणानि भवन्ति न विशेषापरलक्षणानि ; तस्मादनुमीयतेऽस्य पित्तजो व्याधिर्भविष्यति, पित्तलाहारादिजातस्तब्ध पूर्णकोष्ठतादिमत्त्वात् । एवमेव पूर्व प्रज्ञापराधकृतकर्म विशेषफलेनाधर्मविशेषेण काले परिणमता फलोन्मुखीभूतेनाधिष्ठितः प्राक्सश्चितं श्लेष्माणं न प्रतिकुरुते, कुरुते पुनः प्रज्ञापराधादहितसेवनम्, रोगसामान्यकारणं रोगविशेषकारणं वा सेवते। तत्र कफसामान्यकारणमुक्तं सुश्रुतेन-दिवास्वप्नाव्यायामालस्यमधुरामललवणशीत-स्निग्ध-गुरु-पिच्छिलाभिष्यन्दि-हायनकयवकनैषधकेकटकमाप-महामाष-गोधूम तिलपिष्टविकृति दधिदुग्धशरापायसे क्षुविकारानूपौदकमांसवसाविस-मृणाल-कशेरुक शृङ्गाटक-मधुरवल्लीफल-समशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते । स शीतैः शीतकाले च वसन्ते च विशेषतः। पूर्वाह्न च प्रदोषे च भुक्तमात्रे प्रकुप्यति इति ॥ एतान्यासेवमानस्यादौ श्लेष्मा सञ्चीयते तत्र चोक्तानि स्तब्धपूर्णकोष्ठतादीनि लक्षणानि भवन्ति। यश्च वा पूर्वकृताधर्मविशेषेण अधिष्ठितो वक्ष्यमाणकफज्वरादिकारणमासेवते तस्य चादौ श्लेष्मा सञ्चीयते। तत्राप्युक्तानि स्तब्धतादीनि लक्षणानि भवन्ति न विशेषापरलक्षणानि । तस्मादनुमीयतेऽस्य श्लेष्मजो व्याधिभविष्यति, श्लेष्मलाहारादिजातस्तब्धकोष्ठतादिमत्त्वात् । एवं सश्चितवातादिदहस्य पुनः प्रापराधात् पित्तप्रकोपणैः सेव्यमानैश्चाभीक्ष्णमेव द्रवद्रव्यस्निग्धगुरुभिश्वाहारैदिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिरसक प्रकोपमापद्यते। पित्ताधिकेऽधिकम् ॥ इति । वातादिजन्यत्वज्ञानेन च वातादिविपरीतभेषजसाध्यत्वं तथानुभूतवातादिविकारान्तरसम्बन्धोऽपि भावी कल्प्यते। भसात्म्यहेतुसेवोपदर्शकेन च भावी व्याधिः
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः
निदानस्थानम्।
१२११ यस्माद रक्तं विना दोषैने कदाचित् प्रकुप्यति। तस्मात् तस्य यथादोषं कालं विद्यात् प्रकोपणे ॥ इति । इत्येवमेकशो द्विशः समस्ता वा दोषाः शोणितसहिता वा सञ्चिता यदा प्रकुप्यन्ति तल्लक्षणमुक्तं सामान्येन सुश्रुते। तद्यथा-तेषां प्रकोपात् । कोष्ठ-तोदसश्चरणाम्लिकापिपासा-परिदाहान्नद्वषहृदयोत्क्लेदा जायन्ते। इति। तदानुमीयतेऽस्य देहे कोष्ठतोदादिभिर्वातादिप्रकोपोऽभूदित्यस्य वातादिजव्याधिभविष्यतीति न चानुमीयते को व्याधिः भविष्यतीति। एष द्वितीयः क्रियाकालः। ___ यद्यप्यत्र सामान्यतः प्रकोपलिङ्गान्युक्तानि, तथाप्येतानि दोषविशेषतो विभज्य प्रकोपलिङ्गानि विद्यात् । तत्र कोष्ठतोदसञ्चरणाभ्यां वातप्रकोपोऽनुमीयेत । अम्लिकापिपासापरिदाहैः पित्तस्य शोणितस्य च प्रकोपः। अन्नद्वषहृदयोक्लेदाभ्यां श्लेष्मप्रकोप इति । एवं प्रकुपितवातादिदेहः पुमान् यदि तदा तत्प्रतिकारं प्रज्ञापराधान्न करोति तदा यदाधि जनयिष्यति दोषस्तं देशमभिप्रसरति । तदयथा यदुक्तं सुश्रुतेन । अत ऊद्ध प्रसरं वक्ष्यामः । तेषामेभिरातहेतुविशेषैः प्रकुपितानां पय्युषितक्लिन्नोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति। तेषां वायुगतिमत्त्वात् प्रसरणहेतुः। सत्यप्यचैतन्ये स हि रजोभूयिष्ठो रजश्च प्रवत्र्तकं सव्वभावाणाम्। यथा महानुदकसञ्चयोऽतिद्धः सेतुमवदीयापरणोदकेन व्यामिश्रः सव्वेतः प्रधावति एवं दोषाः कदाचिदेकशो द्विशः समस्ता वा शोणितसहिता वाऽनेकधा प्रसरन्ति। वातः पित्तं श्लेष्मा शोणितं वातपित्ते वातश्लेष्माणौ पित्तश्लष्माणौ वातशोणिते पित्तशोणिते श्लेष्मशोणिते वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः वातपित्तकफशोणितानीत्येवं पञ्चदशधा प्रसरः। तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतिकारः। पित्तस्य कफस्थानगतस्य कफवत् । कफस्य च वातस्थानगतस्य वातवत् । एवं क्रियाविभागः। एवं प्रकुपितानां प्रसरताश्च वायोर्विमागेगमनाटोपौ। ऊपाचोषपरिदाहधुमायनानि पित्तस्य । अरोचकाविपाकाङ्गसादाश्छर्दिश्च श्लेष्मणो लिङ्गानि भवन्तीति । तत्र तृतीयः क्रियाकालः। इति । - एतस्मिन् काले विमार्गगमनाटोपाभ्यामनुमीयते प्रकुपितो वायुः प्रसरति वातजो रोगो भविष्यतीति, न तु को रोगो भविष्यति सोऽनुमीयते । तजन्य उन्नीयते। व्याधिपरीक्षायाञ्च सन्देहे जाते यस्य व्याधेहेतुसेवा दृश्यते, स परिकरुप्यते, प्रवमादिहेतुना व्याधिपरीक्षणम् ।
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१२ चरक-संहिता।
ज्वरनिदानम् पूर्वरूपं प्रागुत्पत्तिलक्षणं व्याधः । एवमोपचोषादिभिरनुमीयते प्रकुपितपित्तमस्य प्रसरति पित्तजो व्याधिः भविष्यतीति, न तु यो व्याधिभविष्यति सोऽनुमीयते । एवमरोचकादिभिरनुमीयतेऽस्य प्रकुपितः श्लेष्मा प्रसरति श्लेष्मजोऽस्य व्याधिभविष्यतीति, न तु यो व्याधिभविष्यति सोऽनुमीयते तयाधिविशेषलिङ्गाभावात् । अस्मिन् क्रियाकाले प्रज्ञापराधात् प्रतिकारमकुर्वतो यो ाधिर्भविष्यति तद्वद्याध्युत्पत्तिस्थानं दोषाः संश्रयन्ति । तदुक्तं सुश्रुतेन–अत ऊद्ध स्थानसंश्रयं वक्ष्यामः ; एवंप्रकुपिताः प्रसृताश्च दोषास्तांस्तान् शरीरप्रदेशानागत्य तांस्तान् व्याधीन जनयन्ति। तत्र स्थानविशेषान् कियत उक्त्वा चोवाच। तेषामेवमभिनिविष्टदोपात् प्रादुर्भविष्यतां व्याधीनां पूर्वरूपप्रादुर्भावस्तत् प्रतिरोगं वक्ष्याम इति । तत्र पूर्वरूपागते चतुर्थः क्रियाकालः। अत ऊर्द्ध वयाधिदर्शनं, तत्र पञ्चमः क्रियाकाल इति। भवति चात्र । सञ्चयश्च प्रकोपश्च प्रसरं स्थानसंश्रयम् । व्यक्ति भेदश्च यो वेत्ति दोषाणां स भवेद्भिषगिति। ___ इत्येवं निदानसेवनानन्तरं चयप्रकोपप्रसरानन्तरं स्थानसंश्रये पूर्वरूपाणि भवन्तीत्यभिप्रायेण निदानलक्षणानन्तरं पूर्वरूपलक्षणमाहपूवेरूपं प्रागुत्पत्तिलक्षणं व्याधेरिति। व्याधेरुत्पत्तेः पूर्व यल्लक्षणं तत् पूर्वरूपं व्याधेः। तच्च प्रतिरोगं वक्ष्यते। सुश्रुते तेषामेवमभिनिविष्टदोषात् प्रादुर्भविष्यतां व्याधीनां पूब्वेरूपप्रादुर्भाव इत्युक्त्या तथाविधस्थानसंश्रितदोषादेव भवन्ति ; भविष्यतो ज्वरस्य पूज्वरूपाणि मुखवैरस्यादीनि भवन्ति घरकेणोक्तानि, मुश्रुतेनोक्तानि श्रमोऽरतिर्विवर्णखमित्यादीनि। यक्ष्मिणाश्च घुणतृणकेशपतनानि तत्स्थानसंश्रितदोषादेव भवन्ति तज्जनकाधर्माधिष्ठितदोषाणामधिष्ठातुरधर्मप्रभावात् । यथा धर्माधर्माभ्यामधिष्ठितपुरुषस्यानन्विच्छतो लभ्यालभ्यादीनि गजतुरगपुत्र
निदानानन्तरीयकरवात् पूर्वरूपादीनां निदानानन्तरं पूर्वरूपादीन्युच्यन्ते। अतः पूर्वरूपलक्षणमाह-पूर्वेत्यादि। मानेः प्राक् प्रागुत्पत्तिः। एतेन उत्पत्तेः पूर्वं यद भविष्यदव्याधेर्लक्षणम्, तत् पूर्वरूपम्। निदानसेवा तु भाविव्याधिबोधिका भवम्त्यपि निदानशब्दगृहीतत्वादेव तथा लक्षणशब्दानभिधेयत्वाश्च न पूर्वरूपशब्देनोच्यते । उक्त अन्यत्र “स्थानसंश्रयिणः कुद्धा भाविष्याधिप्रबोधकम्। लिङ्गं कुर्वन्ति यद दोषाः पूर्वरूपं तदुच्यते ॥" न च वाच्यम्- ८६नुरपक.रयादियमानस्य व्याधेः कथं लक्षणं भवतीति। यतः मेघादपि
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम् ।
१२१३ पौत्रमणिरत्नादीनि धर्माधर्मप्रभावात् स्वयमेवावगम्यन्ते दूरतोऽदूरतश्च इति। एवंव्याख्यानमविद्वांसो दूषयन्ति ; लक्षणमिदं-स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम् । दोषाः कुव्वन्ति यल्लिङ्गं पूवेरूपं तदुच्यते॥ इति। यक्ष्मिणां घुणतृणकेशपतनानामदृष्टजन्यखेन दोषजन्यवाभावान्न तत् पूर्वरूपस्य लक्षणमिति । केचित् प्रमादिनश्च-सुश्रुते ; श्रमोऽरतिविवणेवं वैरस्यं नयनप्लवः। इच्छाद्वषो मुहुश्चापि शीतवातातपादिषु । ज़म्भाङ्गमद्दों गुस्ता रोमहर्षोऽरुचिस्तमः। अप्रहर्षश्च शीतञ्च भवत्युत्पतस्यति ज्वरे। सामान्यतो विशेषात् तु जम्भात्यर्थ समीरणात् । पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनमिति सामान्यविशेषवचनमालोच्य द्विविधं पूर्वरूपं व्याचक्षते ; सामान्यपूर्वरूपं विशिष्टपूर्वरूपश्च। तच्च पूर्वरूपमव्यक्तलक्षणं, व्यक्तलक्षणन्तु रूपमिति कृता विप्रतिपद्यन्ते। जम्भात्यर्थ समी. रणादित्यत्यर्थवं व्यक्तवं ततो जम्माया रूपखप्रसङ्गः। तत्रान्ये समादधति ; प्रभूताव्यक्तपूर्वरूपसहचरितखेन व्यक्तस्याप्यव्यक्तवं छत्रिणो गच्छन्ति माषराशिरित्यादिवत् । तदसाधु, श्रमादीनां सर्वेषामेव व्यक्तखात्। अन्येषामपि अतिसारादीनां पूर्वरूपाणि किमन्यक्तानि ? सर्वाणि हि व्यक्तानि दृश्यन्ते, तस्मादव्यक्तलक्षणं पूवरूपमित्यसाधु । परे चात्र यदाहुः-श्रमादीनामिवाव्यक्तव्याधिबोधकखाज्जम्भाया अव्यक्तवमित्यप्यसाधु । न हि भविष्यग्राधिरव्यक्तः किं नास्तिवमव्यक्तलं ? नास्ति हि व्याधिः पूर्वरूपे । तच्चेदिष्टमतीतो व्याधिरपि नास्ति, तस्य लक्षणमप्यव्यक्तव्याधिबोधकखादव्यक्तं लक्षणं तच्च पूज्वरूपं भवतु; तस्मादव्यक्तलक्षणं न पूर्वरूपम्। अथाव्यक्तखमीषद्वाक्तखमिति चेन्न, ज्वरातिसारादीनां यानि पूव्वरूपाणि तानि व्यक्तान्येव नेषवाक्तानि न च येन दोषविशेषेणानधिष्ठित उत्पित्सुर्व्याधिलेक्ष्यते तत् पूर्वरूपम्। एकशो द्विशो वा समस्ता वा दोषा हि सञ्चिताः प्रकुपिताः प्रमृताः तत्तत् स्थानं संश्रिताः पूर्वरूपाणि जनयन्ति, तैरुत्पित्सुर्व्यापिलेक्ष्यते दोष
भाविनी वृहिरनुमीयते, तथा रोहिण्युदयं दृष्ट्वा कृत्तिकोदयोऽनुमीयते। तच्च पूर्वरूपं द्विविधएक भाविन्याध्यव्यक्तलिङ्गम्, यदुक्तम्-"भव्यक्त लक्षणं तस्य पूर्वरूपमिति स्मृतम्" इति, तथा “पूर्वरूपं, लिङ्गमव्यक्तमरूपत्वाद् व्याधीनां तद्यथायथम्” इति। द्वितीयन्तु-दोषदृष्यसंमूर्च्छनाजन्यमव्यक्तलिङ्गादन्यदेव, यथा-ज्वरे बालप्रवपरोमहर्षादि। न ह्येतत् पूर्ध्वरूपं ज्वरावस्थायां नियमेन ब्यक्त भवति, किन्तु ज्वरपूर्वकाल एव। यत्र तु व्यक्तं भवति स चासाध्यो मतः। अत एवैवंभूतपूर्वरूपाभिप्रायेणैव अरिष्टे वक्ष्यति,-"पूर्वरूपाणि सर्वाणि
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१४ चरक-संहिता।
ज्वरनिदानम् विशेषषेणानधिष्ठित इति विशेषणानर्थक्यम् । दोषविशेषाष्ठितो हि उत्पद्यमानो व्याधिरुत्पन्नश्च व्याधिन च स उत्पित्सुः। दोषविशेषेणानघिष्ठित आतको येन लक्ष्यते तत् पूर्वरूपमिति वा भवतु व्यर्थमुत्पित्सुरिति विशेषणम् । तस्मात् असाधु चैतत्-तत्या पं येन लक्ष्यते । उत्पित्सुरामयो दोष-विशेषेणानधिष्ठित इति । अत्र याच्यते दोषविशेषेण अनघिष्ठित इति दोप-विशेषवातादिजन्यासाधारणवेपथ्यादिना लक्षणेनानधिष्ठित इति, तदप्यसाधु। दोषविशेषवातादिजन्यासाधारणवेपथ्यादिनाधिष्ठितो यो वातादिजातः स खलु नोतपित्सुाधिरुत्पन्नो व्याधिहि नोत्पित्सुः भवतीति। एवं यदुच्यते विशिष्टपूर्वरूपम् -लिङ्गमव्यक्तमल्पखावाधीनां तद् यथायथमिति, तदप्यसाधु, अनार्षखादयौक्तिकखाच्च । अल्पखाद् हि अव्यक्तं लिङ्गमुत्पद्यमानस्यैव व्याधेर्भवति न भविष्यतो व्याधेः। पूर्वरूपं व्याधेः इति किं व्याध्युत्पत्तेः पूर्व यद्रूपं तत् पूर्वरूपम् १ अथ किमुत्पन्नागाधेः पूर्व यद्रूपं तत् पूर्वरूपमिति ? तत्रोत्पद्यमानस्य यद्रूपं तन्नोत्पत्तेः पूर्व किन्तु उत्पत्तिसमानकालम् । अथोत्पन्नात् पूर्वमिति चेत् ? तदा चरकाद्यपिवचनविरुद्धं, चरकेणोक्तं हि पूर्वरूपं प्रागुम्पत्तिलक्षणं व्याधेरिति न तु प्रागुत्पन्नलक्षणमित्युक्तम् । सुश्रुतेनाप्युक्तमातुरोपक्रमणीयेऽध्याये । यो भविष्यवाधिख्यापकः स पूर्वरूपसंश इति। उत्पद्यमानस्याल्पखादव्यक्तलक्षणस्य ख्यापकं लिङ्गं न भविष्यप्राधिख्यापकमिति। पराशरेणाप्युक्तं-पूर्वरूपं नाम तत् येन भावी व्याधिविशेषो लक्ष्यते, न तु दोषविशेष इति । अत्र कश्चिद्विप्रतिपद्यते। ननु दोपविशेष इति वचनानर्थक्यम् ; सुश्रुते हुयक्तं-सामान्यतो विशेषात् तु जम्भात्यर्थ समीरणात्। पित्तात् नयनयोर्दाहः कफान्नान्नाभिन्दनमिति, सत्यमेतत् । पराशरेण यदुक्तं येन भाविव्याधिविशेषो लक्ष्यत इत्येतन्मात्रेणैव वचनेन सिध्यति भाव्येव व्याधिविशेषो ज्वरादिलक्ष्यते इति भाविपदेन भविष्यद्वत्तेमानोभयव्याधिज्वरोक्तान्यतिमात्रया। यं विशन्ति विशत्येनं मृत्युज़रपुरःसरः ॥” इति। तथा अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम् ॥” इति । एतद्धि अव्यक्तलक्षणपूर्वरूपाभिप्रायेण। वचनं हि-तदा सर्वज्वराणामसाध्यत्वं स्यात्, यदा पूर्वरूपावस्थायामव्यक्तानि लक्षणानि ज्वरे जाते व्यक्तानि सर्वाणि सर्वत्रैव भवन्ति। तस्मात् पूर्वरूपावस्थाप्रतिनियतपूर्वरूपाभिप्रायेणैवैतद वचनम् । अव्यक्तता च लक्षणानामियमेव, यदल्पत्वेन स्फुटत्वम् । यत् तू पूर्वरूपं दोषदूप्यसंमूर्छनावस्यानियतम्, तद व्याधिमानस्य
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः । निदानस्थानम्।
१२१५ बोधकानां निदानोपशयादीनां व्यारत्तेः, व्याधिविशेष इतिपदेन चयप्रकोपपसरलक्षणानां व्यायत्तेश्च । व्याधिपदेन भावी दोषाणां सामान्य भूतान्त्यभूतोभयविशेषो व्यारत्तो प्रसज्यते। अत्रान्त्यविशेषव्यावृत्यथमुक्तं न तु दोष विशेष इति । येन भावी दोषाणामन्त्यविशेषो न लक्ष्यते भावी व्याधिविशेषो लक्ष्यते तत् पूर्वपरित्ययः । सामान्यं द्विया विशेषश्च द्विधा, सर्वसामान्यं यथा सत्ता, विशेषसामान्यं यथा द्रव्यवं गुणवं कम्प्रेवश्च । सत्तापेक्षविशेषश्च। तत्त्वमन्त्यविशेषः। तथैव वातादेकैकदोषोऽन्त्यविशेषः। यच्च सुश्रतेनोक्तं-सामान्यतो विशेषात् विति, तन् सर्वसामान्यानि श्रमादीनि पूर्वरूपाणि ज्वरस्य ततो विशेषात् तु सामान्यभूतविशेषा श्रमादिषु या ज़म्भा सा चेदत्यर्थं तदा समीरणादिति केवलवाताद्वाताधिकवातपित्ताद्वा अधिकवातकफाद्वाताधिकसन्निपाताच। एवम् इच्छा द्वषो मुहुश्चापि शीतवातातपादिषु इत्यनेन यो दाह उक्तः स चेन्नयनयोरत्यर्थ स्यात् तदा स पित्तात्, केवल पित्तात् पित्ताधिकवातपित्तात् पित्ताधिककफपित्तात् पित्ताधिकसन्निपाताच भवति। तथा श्रमादिषु याऽरुचिरुक्ता सा चेदत्यर्थ भवति तदा कफात् केवलकफात् कफाधिकवातकफात् कफाधिकपित्तकफात् कफाधिकसन्निपाताच्चेति सामान्यभूतविशेषादन्त्यभूतविशेषाच्च। ततोऽन्त्यभूतो भावी दोषविशेषो न लक्ष्यते इति । द्विविधं सामान्यं सर्वसामान्यं तदपेक्षविशेषसामान्यमिति। विशेष-सामान्यपूर्वरूपमत्यथ जम्भादिकं न खन्त्यविशेष पूज्वरूपमिति न पराशरवचनविरोधः । सुश्रुतेनापि ज्वरचिकित्सिते ज्वरपूर्वरूपचिकित्सोक्ता। ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्। पाययेत घृतं स्वच्छं ततः स लभते सुखम् । विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्। मृदु प्रच्छईनं तद्वत् कफजेषु विधीयते। सर्च त्रिदोपजेषूक्तं यथादोषं विकल्पयेत । अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना। रूपप्रा पयोविद्यान्नानात्वं वह्निधूमवत्। इति । अत्र मारुतजेषु पैत्तिकेष कफजेष्विति बहुवचनाद वावज
गमकम्, न तदोषविशेषगमकम् । एतत् पूर्वरूपाभिप्रायेण च वाग्भटेऽप्युक्तम् ; यथा“प्रापं येन लक्ष्यते। उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः” इति। यत् तु भव्यक्तलिङ्गं पूर्वरूपम्, तदोषदृष्यावशेषमपि व्याधेर्गमयति, यदुक्त हारीते- इति पूर्वरूपमटानां ज्वराणां सामान्यतो, विशेषतस्तु जृम्भाङ्गमईभूयिष्ठ हृदयोगि वातजम्" इत्यादि। तथा सुश्रुते. ऽप्युक्तम्-“सामान्यतो विशेषात् तु जृम्भात्यर्थ समीरणात्। पित्तानयनयोर्दाहः कफानान्नाभि
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२१६
ज्वरनिदानम्
चरक संहिता । वाताधिकवातपित्तजादिष्वित्युक्तम् । तत्र पूर्व्वरूपेषु वर्त्तमानेषु न खतीतेषु । स्वच्छघृतपानादिभिर्ज्वरकारिदोषनाशात् दोषजश्रमादिनाशः स्यात् तेन च दूष्यसंयोगोऽपि न दोषेण भवतीत्यतो न ज्वरो भविष्यतीति । भविष्यज्ज्वरस्यापीयं पूर्वरूपचिकित्सया चिकित्सा भवति इत्यभिप्रायेण कतिधापुरुषीयेऽप्युक्तम् । पूर्वरूपं विकाराणां दृष्ट्वा प्रादुर्भविष्यताम् । या क्रिया क्रियते सा च वेदनां हन्त्यनागताम् ।। इति द्विधैव सामान्यपूर्व्वरूपमिति ।
་
अथ दृष्यसंयोगे दोषाणां यथा यथा व्याधिर्जायते तत् सर्व्वं प्रतिरोगं सम्प्राप्तौ वक्ष्यते । तत्र दोषाणामल्पत्वात् तत्तद्याध्यारम्भसमाप्तिपय्र्यन्तं यद् यल्लक्षणं तत् सव्र्व्वमव्यक्तं स्वल्परूपत्वात् । यथा गर्भे बालकस्य लक्षणमिति । लिङ्गमव्यक्तमल्पत्वाद् व्याधीनां तद् यथायथमिति विशिष्टप्राग्रूपम् । तदेव व्यक्ततां यातं रूपमित्यभिधीयते । यत उक्तं चरकेण क्षतक्षीणे । अव्यक्त' लक्षणं तस्य पूर्वरूपमिति स्मृतमिति चेत् ? नैवं, ज्वरादीनां सामान्यजानां व्याधीनां स्वस्वलक्षणातिरिक्तमस्ति पूर्वरूपं क्षतक्षीणस्य तु खल्वेकविधस्य प्रभेदहीनखात् नास्ति स्वलक्षणातिरिक्त' पूर्वरूपं तेन लक्षणातिदेशेन संक्षेपोक्त्यर्थमुक्तम् । अव्यक्तं लक्षणं तस्य पूब्वेरूपमिति स्मृतमिति यदेव क्षतक्षीणस्योत्पन्नस्य लक्षणं तदेव दोषदृष्यसंयोगात् पूर्व्वमपि चाव्यक्तरूपेण भवति तदस्य पूवेंरूपं न तु दोषदृष्यसंमूर्च्छनावस्थायामव्यक्तं यत् तत् पूर्व्वरूपम् उत्पत्तेः समकालिकत्वेन पूर्वखाभावादिति, तस्मात् तत्प्रमाणतो दोषदृष्यसंमूर्च्छनावस्थातः पूर्वमन्येषां व्याधीनां ज्वरादीनां श्रमादिवदव्यक्तस्वलक्षणातिरिक्तलक्षणं नास्ति च ज्वरादीनां क्षतक्षीणस्य दोषदृष्यसंमूर्च्छनावस्थातः पूर्व्वमव्यक्तलक्षणात् अव्यक्तस्वचक्षणं स्वस्वलक्षणातिरिक्त श्रमादिपूर्व्वरूपाणामुक्तत्वादिति । तस्मादनामयोक्तिञ्च तद् यदुक्तं लिङ्गमव्यक्तमल्पवाद्याधीनां तद् यथायथमिति प्राग्रपम् । तत् तु सम्प्राप्त्यवस्थाजातं लक्षणं गर्भस्थबालस्याकृतिवत् ।
Acharya Shri Kailassagarsuri Gyanmandir
नन्दनम् ॥” इति । एतद्धि पूर्वरूपं भाविज्वरलिङ्गमेवाव्यक्तमल्पत्वेन ज्ञेयम् । व्यक्तो हि ज्वरे वातादिजे जृम्भादयः पूर्व्वरूपापेक्षया अत्यर्थं भवान्त । एवं पूर्व्वरुपद्वैविध्ये यत्र विशिष्टं पूर्वरूपमस्ति, तत्र साक्षादेवाभिधीयते यत्र विशिष्टन्तु नास्ति, तत्र लिङ्गमात्रं वक्ष्यति ; तेन अन्यान्येव लिङ्गानि पूर्व्वरूपमिति तत्र ज्ञातव्यम् ।
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः निदानस्थानम् ।
१२१७ प्रादुर्भूतलक्षणं पुनर्लिङ्गमाकृतिर्लक्षणं चिह्न संस्थान व्यञ्जनं रूपमित्यनर्थान्तरमित्यस्मिन्नर्थे । __ अथ तर्हि किं तद व्यक्त लिङ्गं व्याधे रूपं नेत्याह-प्रादुभूतेत्यादि। प्रादुर्भूतलक्षणं पुनर्लिङ्गमिति। प्रादुर्भूतस्योत्पन्नस्य व्याधेः यल्लक्षणं तबाधेलिङ्गं न तु भविष्यतो भवतो वा व्याधेरिति। प्रादुर्भूतपदस्थभूतार्थ निष्ठाप्रत्ययेन भाविभवद्याधेलेक्षणनिदानोपशयसम्प्राप्तीनां व्यावृत्तिः कृता । उत्पन्नस्य च व्याधेर्लिङ्गं न सर्व व्यक्तं भवति किञ्चित् तु व्यक्तं किञ्चिचाव्यक्तम् । यथा जातस्य वालकस्य पाणिपादादिकं सर्वमङ्गं व्यक्तं श्मश्रुदन्तलोमविशेषशुक्रादिकमव्यक्तं बालायाः स्तनातेवादिकमिति । उक्तश्च श्वासाधिकारे–स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणा इति। अत्राव्यक्तलक्षणा जायमाना एव जातानां व्यक्ताव्यक्तलक्षणखात् । तस्मात् तदेव व्यक्ततां यातं रूपमित्यभिधीयते इति यदुक्तं तदसाधु । व्याधेः स्वरूपं यल्लक्षणं तदपि लिङ्गं, यथा षडङ्गः पुरुष तस्यैकैकमङ्गं लिङ्गं, तथा सन्तापलक्षणो ज्वरः, मांसाङ्क रलक्षणमर्शः, ग्रन्थिविशेषरूपो गुल्मः, न चात्माश्रयदोषः । सूक्ष्मशरीरी हि पुरुषो यथा देवनरतिर्यगयोनिषु जायमानः पड़ङ्गलक्षणो जायते तत्षडङ्गेनानुमीयतेऽयं देवोऽयं मनुष्योऽयं पशुरिति ; एवमेव मृत्युकन्यारोदनात् यावन्तोऽश्रुबिन्दवोऽपतन् प्राक्काले तावन्त एव रोगाख्या अभवन् तेषामेकैक एव बिन्दुरेकैकव्याधिरभूत--कश्चित् ज्वरः कश्चिद्रक्तपित्ताख्यः कश्चित् यक्ष्मेत्येवमादिः, तेषां ज्वरो दक्षाध्वरध्वंसे जातस्य वीरभद्रस्यैकस्य शिवा. ज्ञया तिस्रो मूर्तयः स्वरूपरूपेण प्रथमगणपतिवीरभद्र एव द्वितीया मृतिः भूमिसम्भवा मङ्गलग्रहात्मिका तृतीया मूत्तिः लोके ज्वरः। स प्राणिनां जन्म
लक्षणमाह-प्रादुर्भूतेत्यादि। उत्पन्नव्याधेः स्वरूपं तथा वाताद्यामपक्कादिविशेषणविशिष्टं व्याधि निदानोपशयसंप्राप्तिव्यतिरिक्त यद् बोधयति तल्लिङ्गम्। अनेन च ग्याधिप्रतिनियतं लिङ्गम्, यथा ज्वरस्य सन्तापः, तथा अतिसरणमतीसारस्येत्यादि गृह्यते। तथा वातादिकृतञ्च वातादिज्वरस्य विषमारम्भविसर्गित्वादि गृह्यते। तथा आमपक्वजीर्णज्वरलक्षणादीनि विशिटव्याधिबोधकानि गृह्यन्ते। तथा उपद्रवाश्चासाध्यताद्यवस्थापन्नव्याधिबोधकत्वेन लक्षणान्येव । रिटन्तु मरणस्य पूर्वरूपमेव। निदानादयस्तु यद्यपि उत्पन्नव्याधिगमका अपि भवन्ति, तथापि पृथगलक्षणनिर्देशान्न ते इह लिङ्गशब्देनोच्यन्ते । ब्यवहारार्थ तथा लक्षणार्थञ्च पर्यायानाह-तत्र लिङ्गमित्यादि। अस्मिन्नर्थे ऽनन्तरमिति लिङ्गलक्षणे
१५३
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१८ चरक-संहिता।
। ज्वरनिदानम् मात्रे महामोहरूपः मरणकाले तमोरूपः मध्ये सन्तापलक्षणः। इति स्वरूपलक्षणमपि लिङ्गं न चात्माश्रयो दोषः। एवं प्राग्भूतरक्तपित्तादयोऽपि लोकेऽपचारादिना जायमाना यथास्खलक्षणा जायन्ते। तेषाश्चापरे व्याधयो ये लिङ्गानि ते तद्वग्राधिबोधने तु न व्याधयः पृथगभूता यदा तदा पृथगेव व्याधयः । वक्ष्यतेऽत्रैव। ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि संग्रहे। व्याधयस्ते तदात्वे हि लिङ्गानीष्टानि नामयाः। इति । प्रमादिनः केचिदाहुः । पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। यं विशन्ति विशत्येनं मृत्युवरपुरःसरः । अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्, इत्यनेन चरकवचनेन पूर्वरूपानुत्तिरुत्पन्ने च व्याधौ भवतीति तदसाधु। तत्पव्र्वरूपाणि हि सर्वाणि यस्य स्युस्तस्य मरणं स्यादुत्पन्ने व्याधौ यं विशन्तीत्येवमुक्तिने कृता, कथं तथा व्याचक्षते इति। उपद्रवास्तु नोत्पन्नव्याधिलक्षणानि। किन्तूत्पन्नव्याध्यारम्भकदोषप्रकोपाज्जातोऽन्यो व्याधिः । सुश्रुतेनोक्तं यः पूर्वोत्पन्नं व्याधि जघन्यजातव्याधिरुपसृजति स तन्मूल उपद्रवसंज्ञ इति। अत्र स तन्मूल इति तन्मूलं मूळं यस्येति तन्मूलः । तद्बाधेर्यन्मूलमारम्भको दोषः अपचारादिना भूयः प्रकुपितः स दोषस्तस्य मूलं तं व्याधि जनयतीत्याहुरेके । तत्रापरे चाहुः। अत्र जिज्ञास्यं, यो दोषो दृष्यसंयोगेन विक्रियमाणो ययाधिरूपेण जायते, स किं कात्स्न्येनेकदेशेन वा ? यदि कात्स्न्येन मृदादिर्यथा घटादिरूपेण जायते तथा दोषो व्याधिरूपेण जायते, तदा तद्वग्राध्यारम्भकदोषः पृथङ् न वत्तते, कः पुनरपचारादिना प्रकुपित उपद्रवं कुर्यात् ? अथ चेदेकदेश उपद्रवं करोत्येकदेशो क्याधिरूपेण जायत इति तहिं स एकदेशो न व्याधेमू लं, कथं तन्मूलं मूलं यस्यति सिध्यति ? तस्मात् स पव्वौत्पन्नो व्याधिमूलं यस्य स तन्मूल इति। यत्कारणेन
ऽर्थेऽभिधेयेऽनन्तरम् । प्रकरणान्तरे तु अर्थान्तरेऽपि लिङ्गादयो भवान्त, यथा-“बली लिङ्गं समर्पयेत्" इत्यत्र शेफ उच्यते। तथा “संस्थानमाकृतिज्ञेया सुपमा विषमा च या" तथा "लक्षणवच्चोदाहरणवच्च” तथा “तैलसपिभ्यां व्यञ्जनमुपकल्पयेत्,” तथा “रूपस्य सत्त्वस्य च सन्ततिर्या' इत्यादी। ननु यथेह 'अस्मिन्नर्थे' इत्युक्तम्, तथा हेतुन्याधिसम्प्राप्तिपर्यायाभिधानेऽपि “अस्मिन्नथे” इति वक्तव्यम् ननु हेतुपर्यायाभिधाने तावत् "इह खलु" इत्यनेनैव तदर्थ उक्त एव । सम्प्राप्तिपर्यायकथने च "व्याधेः" इति पदेन 'अस्मिन्नर्थे' इतिपदस्यार्थ उक्त एव, गदपाये तु नार्थान्तरता प्रायो दृश्यते ; तेन तत्र 'अस्मिन्नर्थे' इति न कृतम् ; अयञ्च आचार्याभिप्रायः-यद्- यद्यत्रान्यार्थतां शब्दस्य पश्यति, तत्रैव 'अस्मिन्नर्थे' इति करोति । तथा
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः । निदानस्थानम्।
१२१६ कुपितो दोषो व्याधिरूपेण जायते तत्कारणेन सेव्यमानेन पुनः स व्याधिः लब्धबलो हुप्रपद्रवं करोति। ततो वा तन्मूलं मूलं यस्येति स तन्मूल इति । यथातथा तन्मूलो भवतु व्याधिकृत एवोपद्रवो न व्याधिलक्षणम् । वह्निकार्य धूमो वह्निलिङ्गं तद्वत् पर्बोत्पन्नव्याधिकृतो व्याधिन कथं लिङ्गं भवति लक्षणखाभावान्न पूर्वोत्पन्नव्याधेलिङ्गं ताधिकृतो व्याधिः । लक्षणं तत् तस्य भवति, व्यक्ताव्यक्तयद्रूपापन्नः सन् य उत्पन्नो भवति तत्तद्वाक्ताव्यक्तरूपं तस्य लक्षणं तत्तप्राधेलिङ्गमिति। न हि पितु: पुत्रो लक्षणं न वा धूमो वह्न रिति। किन्तु कार्य काव्येण लिङ्गेनानुमीयते, यथा वह्निः तथोपद्रवेणानुमीयते व्याधिबलवान् कष्टसाध्योऽसाध्यो वा, न चानुमीयते वातायात्मक इति। कष्टसाध्यवादी व्याधेलिङ्गं न तु व्याधेलक्षणं लिङ्गमिति । व्याधिस्तु यथा स्वाधिकारे वक्ष्यमाणसन्तापादिलक्षणः स्वरूपतो ज्वरादिर्यथा गलकम्बलादिलक्षणः स्वरूपतो गवादिः स शुक्लोऽब्बहुलस्तेजोबहुलो लोहितः श्यावो वायुबहुल इति । एवमेव ससन्तापादिलक्षणो ज्वरादिवेपथ्वादिलक्षणो वातात्मकः तीक्ष्णवेगादिलक्षणः पित्तात्मकः स्तै मित्यादिलक्षणः कफात्मक इति । समुदायात्मको व्याधिः प्रत्येक तस्य लक्षणम् । समुदायात् पृथक् समुदायी। यथा खदिरवणं देवदारुवणमित्येवमादयः। तत्रापि वनाधिष्ठाता कश्चिद् भावो वनं तस्य लक्षणं प्रत्येकं वृक्षः। यथा च कालः षड़तुकः षडङ्गस्तत्राधिष्ठाता कलनलक्षणः कश्चिद भावस्तस्य लक्षणं शीतोष्णवर्ष तत्तल्लक्षणा ऋतवः षट् च लक्षणानि। यथा च पर्वतस्तत्राधिष्ठितः कश्चिद् भावस्तस्य लक्षणं प्रस्तरतरुलतादिकम् । एवं मांसाङ्क रादिकमशोव्याधिः स्वरूपतो भवत्यस्य लक्षणं कृष्णबङ्नखादिकं तत्समुदायात्मकमशे इति ।
अथैतच्छास्त्रे व्यवहारार्थ लिङ्गस्य पर्यायानाह-आकृतिरित्यादि। अनर्थान्तरमिति । योऽर्थो लिङ्गशब्दस्य स एवार्थ आकृतिशब्दस्य स चार्थो लक्षणशब्दस्य स एवार्थश्चिद्गशब्दस्य संस्थानशब्दस्य स एवार्थः सोऽर्थश्च व्यञ्जनशब्दस्य रूपशब्दस्य च स एवार्थ इत्येकोऽर्थों लिङ्गादिशब्दानां न वान्तरमिति। कथमिति चेत् ? “समवेतानां पुनर्दोषाणामंशांशविकल्पो विकल्पोऽस्मिन्नर्थे इति। 'विकल्प'शब्दो ह्यन्यत्रापि वर्त्तते, यथा-"अन्यैश्च विकल्पैर्विकल्पितानाम्,” तथा “विकल्पो न त्वसाध्यानाम्" इत्यादि। ननु पूर्वरूपोपशययोः किमिति पर्यायानभिधानम् ? ब्रूमः, पूर्वरूपस्य तावत् पर्यायाभिधानम्,- यदेव रूपस्य तदेव ; यतः पादय एव हि 'पू' इ.ब्दयुक्ताः पूर्वरूपपर्याया
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२० चरक-संहिता।
ज्वरनिदानम् उपशयः पुनहेतुव्याधिविपरीतानां विपरीतार्थकारिणाश्च औषधाहारविहाराणामुपयोगः सुखानुबन्धः। लिङ्गाते प्रादुर्भूतो भावः स्वरूपतो ज्ञायतेऽनेनेति लिङ्गं न बस्वरूपतो येन तदिह लिङ्गं, एवम् आक्रियते ज्ञायतेऽनेनेत्याकृतिः, लक्ष्यते ज्ञायतेऽनेनेति लक्षणं, चिह्नाते ज्ञायतेऽनेनेति चिह्न, संस्थीयते ज्ञायतेऽनेनेति संस्थानं, व्यज्यते शायतेऽनेनेति व्यञ्जनं, रूप्यते ज्ञायतेऽनेनेति रूपम् इति । लक्ष्यतेऽनेनेति सामान्यतो ज्ञानकरणेऽपि लक्षणशब्दो वत्तेते इति शापनार्थं लक्षणे लक्षणशब्दोपादानं कृतम् । यो यथारूपो ज्ञायते येन तस्य तल्लक्षणमिति तस्याप्येकाथेमाकृत्यादिकमिति द्वार्थकखख्यापनार्थ लक्षणशब्दः पुनलिङ्गपर्याये गृहीतः। व्याधेनिं त्रिविधं कस्यचित् प्रश्नेन कस्यचित् प्रत्यक्षेण कस्यचिदनुमानेन। अरोचकादौ मुखरसो ज्ञायते पृष्टेनोक्तपतिवचनात् । तदुपदेशेऽन्तर्भूतम् । दाहादौ स्पर्शनेन्द्रियादिना प्रत्यक्षम् । ज्वरादिज्ञानं सन्तापादिना लिङ्गेनानुमानमित्येवं त्रिविधज्ञानकरणं लिङ्गमिति । तत्रादौ स्वरूपलक्षणेन स्वरूपतो व्याधि शाखा वातादिलिङ्गेन वातजलादिकं जानाति ततः स्वरूपतो ज्ञातस्य वातादिलक्षणं न व्यभिचारि भवति । यस्य हि सन्तापलक्षणो ज्वरो जातो ज्ञातस्तस्य वेपथ्यादीनि लिङ्गानि तं ज्वरं वातजमेव शापयन्ति न खन्यं व्याधि सन्तापलक्षणखाभावात् ; एवं सच्चे एव व्याधिः स्वरूपेण ज्ञातः प्रभेदलिङ्गेन च ज्ञायते नान्यो विज्ञायते खरूपलिङ्गाभावादिति। तस्मादिदं वक्ष्यमाणं न विरुद्धं भवति । लिङ्गमेकमनेकस्य वथैकस्यैकमुच्यते। बहून्येकस्य च व्याधेबहूनां स्युबेहूनि च । ___ अथोद्देशक्रमेणोपशयमाह-उपशयः पुनरित्यादि। हेतुव्याधिविपरीतानामिति। हेतुश्च व्याधिश्चेत्यन्वाचये द्वन्द्वः । हेतुस्त्रिविध उक्तः-असात्म्येन्द्रियार्थसंयोग-प्रज्ञापराध-परिणामभेदात् । न तु ज्वरादीनां दोषा दूष्याश्च । ते तूपदेशे तेषामुपदेशाभावात् । व्याधिश्व प्रागिहैवोक्तः । अतस्त्रिविधा व्याधयः प्रादुर्भवन्ति । आग्नेयाः सौम्या वायव्याश्च ; द्विविधाश्चापरे राजसास्तामसाश्चेति। तथा भवन्ति । उपशयस्तु चिकित्सा, तस्यास्तु पर्यायाश्चिकित्सित एव स्वाधिकारत्वेन वक्तव्याः इति नेह पुनरुक्ताः।
उपशयमाह-उपशय इत्यादि। उपशमनमुपशयः सुखानुबन्ध इत्यर्थः। हेतुना, तथा व्याधिना, तथा हेतुव्याधिभ्याञ्च विपरीता हेतुव्याधिविपरीताः, तेषामौषधाहार.
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः । निदानस्थानम्।
१२२१ रोगस्य निदानार्थकरो रोगश्चेत्युक्तं. तत् कुतो हेतुराभ्यन्तरो दोषप्यात्पकोऽभिधीयते ? तस्मादाग्नेयाः पित्तवैषम्यं तद्वषम्यनिमित्ताश्च ज्वरादयः । सौम्याः श्लेष्मवैषम्यं तद्वैषम्यनिमित्ताश्च ज्वरादयः। वायव्या वायुवैषम्यं तद्वैषम्याश्च ज्वरादयः। एषु द्वन्द्वसन्निपातजा अन्तर्भवन्ति। राजसा रजोगुण वैषम्यं तद्वैषम्यनिमित्ताः कापादयश्च। तामसास्तमोगुणवैषम्यं तद्वैषम्यनिमित्ता मोहादयश्च । एषु प्रज्ञापराधजा आगन्तवो ज्वरादयश्चान्तर्भवन्ति । विपरीतानामिति। यद्गुणक्रियो हेतुस्तद्गुणक्रियाविपरीतगुणक्रियावताम्
औषधान्न विहाराणाम्। यदगुणक्रियो-व्याधिस्तद्गुणक्रियाविपरीतगुणक्रियावताञ्चौषधान्नविहाराणाम्। यदगुणक्रियो हेतुव्याधी चोभो तदुभयस्य च तदगुणक्रियाविपरीतगुणक्रियावतामौषधान्नविहाराणाम्। विपरीतार्थ कारिणामिति औषधानविहाराणामित्यस्य विशेषणम् । तेनान्वाचये द्वन्द्वात्। यदौषधं यच्चान्नं वा यो विहारो वा यदौषधान्नं ये चौषधान्नविहारा वा हेतु विपरीता न भवन्ति व्याधिविपरीता वा न भवन्ति हेतुव्याध्योरुभयोर्वा विप रीता न भवन्ति भवति च हेतुविपरीतमौषधं वान्नं वा विहारो वा यमर्थ तद्व्याधिप्रशमनं करोति तदर्थकारिणः स्वप्रभावेण तेषाञ्चौषधान्न विहाराणाम् औषधस्य वान्नस्य वा विहारस्य वा द्वन्द्वस्य समुदायस्य वा मुखानुवन्धः उपयोग उत्तरकालं सुखं बध्नाति य उपयोगः स उपशयः। अनुशब्दन आपाततः सुखकरं यन्नोत्तरकालं सुखं बध्नाति तदुपयोगो नोपशयः। यथा सदाहपिपासस्य नववरिणः तत्कालसुखकरं सुशीतलजलपानं नोत्तरकालं सुखकरं तन्नोपशयः। सुखमत्र सुखसंज्ञकमात्मगुणविशेषः दुःखनिवृत्तिः। यदा यथा दुःखं भवति तदा तद्दुःख निवृत्तिः। निःशेषा दुःखनिवृत्तिस्तु मुक्तिः। औषधमुक्तं चतुष्पादं षोडशकलं युक्तियुकं भेषजमिति । तेषु चतुर्यु पादेषु द्रव्यपाद इहौषधं तत्र देशकालयोरप्यन्तर्भावः। तत्र देशा जागलानूपसाधारणभेदाः। तत्र शीतदेशे जावस्य व्याधरुष्णदेशेऽवस्थानम् उष्णदेशे जातस्य शीतलदेशेऽवस्थानमित्येवमुपयोगः। एवं कालस्यापि, यत्विहाराणाम्। तथा हेतुव्याधिविपरीतार्थकारिणाञ्चौषधान्नविहाराणाम्। सुनामुबन्ध इति सुखरूपोऽनुबन्धः। अनुबन्धश्च सुखकराणामित्यर्थः। भयञ्चोपशयो गूढलिङ्गे च व्याधौ ज्ञानोपायो भवति । यदुक्तम् ---"गूढलिङ्गं व्याधिमुपशयानुशयाभ्यां परीक्षेत”। वक्ष्यति च गुल्मे-"स्नेहोष्णमईनाभ्याञ्च प्रणश्येत् स च वातिकः" । तत्र विपरीतार्थकारि तदेवोच्यते, यदविपरीततया आपाततः प्रतीयमानं विपरीतस्यार्थ प्रशमलक्षणं करोति । अत्रोदाहरणानि
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२२ चरक-संहिता।
' ज्वरनिदानम् काले जातो यो व्याधिस्तत्कालविपरीतगुणकालोपयोगः। वक्ष्यते च शीतेनोष्णकृतान् रोगान् शमयन्ति भिषग्विदः। ये च शीतकृता रोगास्तेषा. मुष्णं भिषजितम् ॥ श्रमजे श्रमहरं द्राक्षादिदशकम् । श्रमजायामनिलवृद्धौ श्रमजे ज्वरे वा रसौदनः। इत्यन्नम्। स्निग्धदिवानिद्राजायां कफद्धौ तज्जेच ज्वरे रात्रिजागरणं रुक्षं दिवानिद्राविपरीतम् । इति विहारः। इत्युक्ता हेतुविपरीता औषधान्न विहाराः। व्याधिविपरीतमौषधं यथा-रौक्ष्यगुणतो वातटद्धौ स्निग्धं भद्रदाळदिकम् । अतीसारे स्तम्भनं पाठादि। विषे शिरीषः। कुष्ठे खदिरः। प्रमेहे हरिद्रा । तृष्णानादिकं दशकं दशकम् । व्याधिविपरीतमन्नं यथा। रौक्ष्यगुणतो वायुद्धौ स्निग्धं घृतादिकम् । अतीसारे स्तम्भनं मसूरयूषादि। व्याधिविपरीतविहारस्तु रोक्ष्यगुणतो वातद्धो दिवानिद्रा। उदावतें प्रवाहणम्। उभयविपरीतमौषधं यथाशीतगुणतो वृद्धवातशोथे दशमूलमुष्णं शीतहेतुविपरीतं वातशोथविपरीतश्च । उभयविपरीतमन्नं यथा-शीतनिमित्तद्धवातजे ज्वरे यवागूरुष्णा ज्वरघ्नी च। ज्वरघ्नी ज्वरसात्म्यवादित्युक्तम् । उभयविपरीतो विहारो यथास्निग्धदिवास्वप्नजायां कफद्धौ तज्जायां तन्द्रायाश्च तदुभयविपरीतं रात्रिजागरणम्। अथ हेतुविपरीतार्थकारि औषधं यथा-कटुरसातियोगजनिते शुक्रक्षये दृष्यं पिप्पलीशुण्ठयादिकं, पित्तप्रधाने पच्यमानत्रणशोथे पित्तकर उष्ण उपलेपश्च। हेतुविपरीतार्थकार्यन्नं यथा-रुक्षाहारातियोगजे शुक्रक्षये रुक्षः पुराणगोधूमो वृष्यः, पित्तप्रधाने पच्यमानत्रणशोथे चान्नं विदाहि द्रव्यम् । उभयविपरीतार्थकारी विहारो यथा-भयजायां वातद्धो भयजे च ज्वरे कामः। कामजे वा ज्वरे शोकः क्रोधश्च । भयजे वातोन्मादे त्रासनम् । अथ व्याधिविपरीतार्थकारि चौषधं यथा-वातजे वृद्धिसंज्ञरोगे शुण्ठयादिकं यावच्चौषधं सन्त्रेषु प्रोक्तं, छयां वमनकरं मदनफलादिकम्। व्याधिविपरीतार्थकारि चान्नं यथा-कफद्धिजे प्रमेहे पुराणा मधुयवगोधूमाः, वातातीसारे रेचनार्थ क्षीरम्। व्याधिविपरीतार्थकारी विहारस्तु–सस्नेहपित्तद्धिजाते स्निग्धे दिवास्वप्नः, छयां वमनाथं प्रवाहणश्च । लिख्यन्ते-हेतुविपरौतमौषधं, यथा-शीतकफवरे शुण्ठ्यावष्णं भेषजम्। हेतुविपरीतमन्नं, यथा-श्रमानिलजे ज्वरे रसौदनः। हेतुविपरीतो विहारः, यथा-दिवास्वप्नोस्थकफे रात्रौ जागरणम्। व्याधिविपरीतमौषधं, यथा-अतिसारे स्तम्भनं पाठादि। व्याधिविपरीतमन्नं, यथा- ॐतीसारे स्तम्भनं मसूरादि। व्याधिविपरीतो विहारः, यथा- उदावर्ते प्रवाहणम् ।
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1मः अध्यायः । निदानस्थानम्।
१२२३ अथोभयविपरीतार्थकारि चौषधं यथा। कम्लोष्णाहारात् पित्तवृद्धौ अम्लमामलकं पित्तहरम्। जाङ्गमविषे मौलविषं मौले जाङ्गमम् । अग्निप्लुष्टे चोष्णोऽगु दिलेपः। उभयविपरीतार्थकारि चान्नं यथा- तीक्ष्णरुक्षाहारजाते पित्तरोगे मन्दं स्निग्धं घृतम् । मद्यपानोत्थे मदात्यये मदकारणं मद्यश्च। उभयविपरीतार्थकारी विहारस्तु-व्यायामातियोगजे वृद्ध वाते सम्यग्व्यायामः। तथातिव्यायामज चोरुस्तम्भे जलप्रतरणं स्थलाक्रमणश्च इति। वक्ष्यते च रसविमाने। तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् । न खेवं खलु सचेत्र। न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतप्रकृतिकानामन्यैश्च विकल्पनै विकल्पितानामवयवप्रभावानुमानेन समुदायप्रभावतत्त्वमध्यवसातु शक्यम् । तथायुक्ते हि समुदाये समुदायप्रभावतत्त्वमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवसेत। ततो द्रव्यं प्रयुञ्जीतेति। अत्र जिज्ञास्यं, हेतुयेदि असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामा एवेति त्रिविधो भवति तत उत्पन्ने व्याधौ चिकित्सार्थ हेतुविपरीतविपरीतार्थकारिणामौषधादीनामुपयोगवचनं व्यर्थ भवति, रोगे हात्पन्ने निदानानामसद्भावात् । नैवं प्राणिनामभ्यवहृतमाहारजातं जाठरेण अग्निना पक श्लेष्मादिभिः सहकीभूतं श्लेष्मादिधातुरूपेणाभिनिष्पद्यते, ततः श्लेष्मादयो धातवस्तद्धेतुस्वभावा भवन्ति समाः सम्यगयोगेन विषमाविषमयोगेण तत्स्वभावप्रशमार्थ तद्धेतुविपरीतार्थकारिणामौषधादीनाम् उपयोग इति न तद्वचनानर्थक्यम् । ये च व्याचक्षते-दोषा दृष्याश्च व्याधीनां हेतव इति दोपविपरीतार्थकारिणामोषधान्नविहाराणां सुखानुबन्ध उपयोगोऽप्युपशयः। व्याधयो ज्वरादयस्तेषां विपरीतविपरीताथकारिणामोषधान्नविहाराणां मुखानुबन्ध उपयोगचोपशयः। दोषव्याध्यु. भयविपरीतविपरीतार्थकारिणामोषधान्नविहाराणां सुखानुबन्ध उपयोगश्च उपशय इति। तत्र यत् तु ज्वरादिव्याधिहरं तदवश्यं दोषहरमन्यथा स रोगो हेतुव्याधिविपरीतमौषधं, यथा-वातशोथे वातहरं शोथहरञ्च दशमूलम् । हेतुव्याधिविपरीतमन्नं, यथा-शीतोत्थज्वरे उष्णा ज्वरनी यवागूः। हेतुव्याधिविपरीतो विहारः, यथा-स्निग्धदिवास्वप्नजायां तन्द्रायां रुक्षं तन्द्राविपरीतं रात्रिजागरणम्। हेतुविपरीतार्थकायौं पधं, यथा-पित्तप्रधाने पच्यमाने शोथे पित्तकर उष्ण उपनाहः। हेतुविपरीतार्थकार्यन्नं, यथापच्यमाने पित्तप्रधाने शोथे विदाह्यन्नम् । हेतुविपरीतार्थकारी विहारः, यथा-वातोन्मादे वासनम् ।
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२४ चरक-संहिता।
। ज्वरनिदानम् जित एव न स्यात् कारणतादवस्थ्यात्। दोषविपरीतादस्यायं भेदः। यद् द्रव्यं दोषविपरीतं तन्नावश्यं व्याधि हरति। यया वमनलङ्घने कफहरे कफगुल्मं न हरतः। उक्तं हि-कफे लङ्घनसाध्ये तु कत्तेरि ज्वरगुल्मयोः । तुल्येऽपि देशकालादो लङ्घनं न च सम्मतम् ॥ तथा। न वामयेत् तैमिरिक न गुल्मिममिति। तन्नातिसङ्गतमित्यन्ये । दोषो हि तत्र समवायी न च समवायिकारणाभावान्नियमेन कार्याभाव इति । यदि दोषो निमित्तकारणमुच्यते किमर्थ तर्हि वमनादिना दोपहरणं विधीयते न हि घटादनिमित्तानां दण्ड सूत्रकुलालादीनां विनाशो घटादिविनाशार्थं विधीयते। तबाह । दोषो निमित्तकारणं यत् तु निमित्तकारणस्थायि कायं तन्निमित्तकारणाभावादपि काय्येनाशो भवति, यथा वत्तितैलविनाशात् दीपनाशः पङ्कजलनाशात् पङ्कननाश इति। तस्मादनियमात् समवायिनिमित्ताभावे कार्यनाश इति । असमवायिकारणाभावात् तु नियमेन कार्याभावः। यथा घटस्य कपालमालासंयोगस्यासमवायिकारणस्य नाशाद् घटनाशः। एवं रोगस्यापि सम्माप्तिलक्षणस्य संयोगस्यासमवायिकारणस्य व्याधिविपरीताद्यौषधादिना नाशाद विनाशः। दोषस्तत्र स्वयं निवत्तेते क्रियान्तरेण वा। यदि व्याधिहरं यत् तदवश्यं दोपहरं स्यात् तदा पुनरुभयविपरीताद व्याधिविपरीतस्य भेदो दुरुपादः स्यादिति । इत्येवमुक्तमुभयमेवासाधु। तथा हि दश्यते। पाठादिकं यदतीसारादिहरं न तद दोपहरणपूचकमिति यदुक्तं तत् कथमुपपन्नं स्यात् ? दोषदृष्या हि संयुक्ता विक्रियमाणा ज्वरादिरूपेण जायन्ते। ततो ज्वरादयो न दोषदृष्यातिरिक्ता व्याधिहरणभेषजादिना तस्य नाशः स्यात् सुतरां विकृतदोषदृष्यनाशः स्यात् यतो दोषदृष्यास्तत्र प्रकृतिभूतहेतवः समवायिन एव। यथा मृद्धालुकादिव्यतिरिक्तो न घटः । इति वाप्यचन्द्रवचनं साधु । दोषस्य हेतुशब्देनानुक्तखाद व्याधिबेन ग्रहणात्। तत्र यदुक्तमन्यैः तन्नातियुक्तं यतस्तत्र दोषः समवायी निमित्तं वा। न च समवायिकारणाम्याधिविपरीतार्थकायौं षधं, यथा-छईयां वमनकारकं मदनफलम्। व्याधिविपरीतार्थकार्यन्नं, यथा-अतीसारे विरेककारकं क्षीरम् । उक्त हि-"बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति। पैत्तिको यद्यतीसारः पयसा तं विरेचयेत् ॥” इति । व्याधिविपरीतार्थकारी विहारो यथा-छईयां छईिसाध्यायां वमनार्थं प्रवाहणम्। हेतुव्याधिविपरीतार्थकाय्यौं षधं, यथाअग्निना प्लुष्टेऽगुर्वादिना लेपः । उष्णं हि हेतावग्नौ व्याधौ चानुगुणं प्रतिभाति । हेतुव्याधिविपरीतार्थकार्यन्नं, यथा--मयपानोत्थे मदात्यये मदयुक्त मदकारकं मद्यम् । हेतुल्याधि
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम् ।
१२२५ भावान्नियमेन कार्याभावः, किन्वसमवायिकारणाभावप्रयुक्तोऽपि । सम्प्राप्तिलक्षणस्य संयोगस्यासमवायिकारणस्य व्याधिहरौषधादिना नाशायाधि. नाशः स्याद, दोषस्तु स्वयं क्रियान्तरेण वा निवर्तते इति । तदिदं दूषणमयुक्तं विक्रियमाणा दोषदृष्या हि ज्वरादिरूपेण जायन्ते नातो व्याः पृथगदोषदृष्या न वा दोषदृष्येभ्यः पृथग् ज्वरादय इति । दोषदृष्यसंयोगनाशो यदि व्याधिहरौषधादिना भवति ततः किं स्वरूपो व्याधिनश्यति, किं विकृतदोषदृष्यव्यतिरिक्तोऽपरो व्याधिरस्ति; यस्य नाशो व्याधिहरौषधादिना संयोगनाशे भवति ? सन्तापलक्षणो हि ज्वरो दोषदृष्यव्यतिरिक्तः किं भवति ? दृष्येण सह दोषसंयोगस्य हेतुस्तु दोषप्रकोपविशेषस्तत्सत्त्वे तत्संयोगनाशस्यासम्भवस्तस्माद् व्याधिहरौषधादिना दोषसञ्चयप्रकोपनाशो वक्तव्यस्तत एव दोषहरखमुपपद्यते व्याधिहराणामौषधादीनामिति। यथा यथा हि दोषसञ्चयप्रकोपनाशः स्यात् तथा तथैव दृष्यसंयोगः शिथिलीभवति दोषवलहानेः। निःशेषेण दोषवलहानौ दृप्यबलहानौ च तयोः संयोगो विनश्यति शिथिलीभावेऽपि हि वत्तते। तस्मात् समवायिकारणा. भावान्नियमेन कार्याभावः स्यात् । न चासमवायिकारणं तयोः संयोगः । सोऽपि समवायिकारणं गुणवात् । अन्यथा संयोगस्य गुणवं व्याहन्यते । उक्तं हि पूर्वाध्याये-समवायी तु निश्चेष्टः कारणं गुण इति । कणादेन अप्युक्तम्-द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षा गुण इति समवायिकारणमित्यनुवयोक्तम् । तथा। द्रव्यगुणयोः सजातीयारम्भकलं साधम्म्यम् । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमित्युक्तम्। तत्र गुणस्य सजातीयगुणारम्भे यदि समवायिकारणवं नोच्यते, तहि यो गुणो यमपरं गुणमारभते तमपरं गुणं किंप्रकृतिकमारभते ? नान्तरेण विक्रियमाणं स्वं कोऽपि गुणः सजातीयमपरं गुणं शक्नोत्यारब्धुमिति । विक्रियमाणो हि गुणः सजातीयमपरं गुणमारभते । यथा लोहितशुक्लकृष्णा गुणाः स्वाश्रयद्रव्याश्रितकर्मणा तत्तद्रव्यसंयोगविभागाभ्यां विक्रियमाणाः परस्परं समवायेन एकीभूय पीतरूपेण निष्पद्यन्त इति पीतगुणमारभन्त इत्युच्यते । तत् समवायिकारणानि लोहितादयः पीतगुणस्य । इत्येवं निश्चेष्टसमवायिकारणं गुण
विपरीतार्थकारी विहारः, यथा-व्यायामजनितसम्मूदवाते जलप्रतरणादिरूपो व्यायामः । अयं हेतौ व्यायामे व्याधौ च सम्मृद वातेऽनुगुणः प्रतिभाति ।
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२६ चरक-संहिता।
ज्वरनिदानम् इति गुणवे संयोगस्यापि संयोगान्तरारम्भे समवायिकारणवं द्रव्यस्य सजातीयद्रव्यान्तरारम्भे समवायिकारणवत्। कार्य्यद्रव्यं हि द्रव्यगुणकम्मेविकारसमुदायात्मकं तत्रारम्भकाणि द्रव्यगुणकर्माणि विक्रियमाणानि खखविकारसमुदायात्मके कार्य समवयन्त्येव वर्तन्ते नासमवायीनि । एवं सति संयोगो यद्यसमवायी स्याद् द्रव्यमप्यसमवायि भवतु ; तस्मात् संयोगेऽपि गुणः समवयन् काय्यद्रव्ये वत्तेते। इति कथमसमवायिकारणमुपपद्यते। तस्मादसमवायिकारणमेव नास्ति गुणकम्मेणामसमवायिकारणववचनं भ्रान्तानां ततस्तदसाधु। कर्माण्यपि स्वस्वाश्रयद्रव्याणि परस्परं संयोज्य विभज्य यथा तत्सजातीयद्रव्यान्तरमारम्भयन्ति तदा गुणांश्च सजातीयगुणान्तरमारम्भयन्ति तथा तदा निजान्यपि परस्परं समवायेन मिलिखा सजातीयविजातीयानि कन्तिराष्यारभयाणानि विकारसमुदायात्मके कार्य समचयन्ति वर्तन्ते इति सयवायिकारणान्येव कर्माणि न बसमवायीनि कारणानि । द्रव्यगुणकम्मे विकारसमुदायात्मकं हि कायद्रव्यम् उक्तमिति। यदि निमित्तकारणं दोप इति कृता दोषस्थायी च ज्वरादिः व्याधिवेत्तितैलनाशे दीप इव नश्यति तर्हि कोऽन्यो दोषादिव्यतिरिक्तो ज्वरादिः किंप्रकृतिको वा ? तदभावात् तद्वचनमसाधु । यदि विक्रियमाणदोषदृष्यविकारात्मको व्याधिनौच्यते दोपतः पृथक् चोच्यते कथं तहिं व्याधिनामानभिशस्य तव्याधिचिकित्सायां सामर्थ्य दोषज्ञानेनोपपद्यते। यत उक्तं स्वयमेव । व्याधयोऽपरिसंख्येया भिद्यमाना भवन्ति हि । रुजावर्णसमुत्थान-स्थानसंस्थाननामभिः ॥ व्यवस्थाकरणं तेषां यथा स्थूलेन संग्रहः। तथा प्रकृतिसामान्य विकारेपदिश्यते ॥ विकारनामाकुशलो न जिहीयात् कदाचन। न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः॥ स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चापि विकारान् कुरुते बहून् । तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च । समुत्थानविशेषांश्च बुद्धा कम समाचरेत्॥ यो हेप्रतत्तितयं शाखा काण्यारभते भिषक् । ज्ञानपूर्वं यथान्यायं स कर्मसु न मुह्यति ॥ नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः। विकृताः प्रकृतिस्था.वा तान् बुभुत्सेत
ननुपशयवदनुपशयोऽपि व्याधिपरीक्षकोऽस्ति । उच्यते च-"गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेत”। तथा वाग्भटेऽप्युक्तम्,-"विपरीतोऽनुपशयः स ह्यसात्म्यमिति स्मृतः” इति । सत्यमस्ति च, परं निदानग्रहणेनैव गृहीतस्वान्न पृथगुच्यते, अनुपशयोऽपि हेतुसेवयैव
भवति।
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
निदानस्थानम्।
१२२७ सम्प्राप्तिरागतिर्जातिरित्यनर्थान्तरं व्याधेः। सा सङ्ख्याप्राधान्यविधिविकल्पवलकालविशेषैर्भिद्यते ॥५॥ पण्डितः॥ इति । एतेन विकृता दोषा एव विकारास्तत्प्रकृतिका ज्वरादयस्तेषां प्रकृतिसमुत्थान विशेषाधिष्ठानविशेषज्ञानेनानामकव्याधीनामपि प्रकृतिविघातेन एवोपघातो भवतीति कथं निमित्तकारणं दोषः स्यात् ? एवं पूर्वरूपावस्थायां प्रयुक्तभेपजादीनां सुखकरानुवन्धः कथमसमवायिकारणदोषदृष्यसंयोगलक्षणसम्प्राप्तिनाशाद्भवति ? नास्ति हि पूर्वरूपे सम्माप्तिः। उक्तं हि स्वयमेव । भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः। साम्प्रतिक्या अपि स्थान नास्त्यत्तेः संशयो ह्यतः । इति । विषमा धातवो दोषा दृष्याश्च व्याधय एव न तु हेतव उक्ताः। हेतवस्तु त्रयोऽसात्म्येन्द्रियार्थसंयोगप्रशापराधपरिणामा उक्ताः । ततो व्याधिविपरीताद्यौषधाहारविहाराणामुभयविपरीतादिभ्यो भेदः सुव्यक्त एव, न दुरुपपादः। यथा कामजे ज्वरे कामहरः क्रोधः कामज्वरहरश्चेति । अतीसारे पाठादिस्तदारम्भकदोषवैषम्यात्मकव्याधितन्निमित्तातिसारहर एव न तु गुर्वतिस्निग्धाहारादिहेतुहर इति। विपरीतार्थकारिणामिति निदानसमानधर्मिणामपि प्रभावाद् रोगोपशमकारिणामिति नार्थः । निदानसमानधम्मिणो न व्याधिविपरीतार्थकारिणः किन्तु निदानविपरीतार्थकारिण इति । तस्माद हेतुव्याधुाभयसमानधर्माणोऽपि प्रभावाद हेतुव्याधुाभयविपरीतानाम् औषधादीनामर्थकारिण इत्यर्थः ।
एष उपशयः पूर्वरूपे प्रयुक्तो भविष्यप्राधि बोधयति। उत्पन्ने व्याधौ प्रयुक्तो वर्तमानं व्याधि बोधयति । जायमानन्तु व्याधि किं बोधयति न वाऽथ चेद्बोधयति कदा प्रयुक्तो बोधयतीत्यतः सम्प्राप्तिमाह-सम्प्राप्तिरित्यादि। सम्प्राप्तिरागतिर्जातिरित्यनर्थान्तरं व्याधेः इति। सम्माप्तिरिति भावे क्तिच्। जातिरित्यपि जनेर्भावे क्तिच् । आगतिरित्यपि आगमे वे क्तिच्। य एवार्थो जनेः स एवार्थः सम्पाभ्यामापेः स एव आङपूर्वगमे रत्यनर्थान्तरमिताक्तम् । जनी प्रादुर्भावे इति सत्तानुकूलव्यापारो जनिधावर्थः । ___ यद्यपि सम्प्राप्यनन्तरं लिङ्गप्रादुर्भावः, तथापि संप्राप्तेर्निरूपणं प्रति भल्पप्रयोजनाच्छेषतः सम्प्राप्तिमाह-सम्प्राप्तिरित्यादि। जातिर्जन्म, सम्प्राप्त्यागतिजातिशब्देर्योऽर्थोऽभिधीयते व्याधेः, सा सम्प्राप्तिरित्यर्थः। अत्रैके व्याधिजन्ममात्रमन्त्यकारणव्यापारजन्यं संप्रातिमाहुः। इयञ्च सम्प्राप्तिर्यद्यपि निदानादिवदव्याधिबोधिका न भवति, तथापि
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२८ चरक-संहिता।
। ज्वरनिदानम् जन्यर्थस्वरूपो वाह्यभावः तिचप्रत्ययार्थः। स च सत्तानुकूलव्यापारस्वरूपः। सदिति । यतः स सत्ता सद्भावः प्रकृतिभूतकारणानां रूपान्तरेण अभिनिष्पन्नानामनुत्तिहेतुः। उत्पन्नो येनोत्तरकालं वत्तेते स स्वकारणसमवाय एव सत्ता। सा द्विधा सामान्यं विशेषश्च। आरम्भकद्रव्याणां खस्त्रक्रियाजन्यपुनःपुनःसंयोगविभागाभ्यां विक्रियमाणानां रूपान्तरेण समानप्रसवात्मिका सत्ता सामान्यं जातिरित्युच्यते। यथा ब्राह्मणानां निखिलानां समान एव प्रसवः। असमानप्रसवात्मिका सत्ता प्रत्येकशो जातिः जन्मविशेष उच्यते। यथा ब्राह्मणानामेकैकस्य प्रसवोऽसमानः, उक्तश्च जातिः सामान्यजन्मनोरिति। तत्रेदं सामान्यजातिलक्षणम्, विशेषजातिस्तु प्रतिरोगं वक्ष्यते। उत्पन्नानां भावानां समवायिकारणसमवायो यावन्तं कालं वर्तते तावन्तं कालं तेपामुत्पत्तेरनु पश्चादबत्तिरित्यनुटत्तेहेतुः समवायः सत्तोच्यते। तस्याश्च सत्ताया अनुकूलव्यापारः प्रकृतिभूतद्रव्याणां स्वस्व क्रियाभिः परस्परं पुनःपुनःसंयोगविभागौ जनयिखा निष्पाद्यते तत्तत्कार्याणां स्वरूपनिष्पत्तौ सर्वावयवसमवाय इति । शारीरव्याधुात्पत्तौ तु खकारणैः दुष्टानां दोषाणां दुष्टिबहुधा, संग्रहेण द्विधा प्राकृती वैकृती च । प्राकृती यथा खलक्षणर्तुकसंवत्सराहोरात्रभुक्तांशकालकृतचयप्रकोपौ। वैकृती दुष्टिः पुनः ऋतूनां यथास्वलक्षणहीनातिविपय्ययेण या दृष्टिनिदानसेवाभिश्च। सा च द्विधा दुष्टिरेकशी द्विशः सर्चश्च। दृद्धौ क्षये च। रजस्तमसोश्चैवं दुष्टिरकशो द्विशश्च। तत्र शारीरदोपाणां सांसगिकी दुष्टिद्विधा प्रकृतिसमविषमसमवायाभ्यां भवति । तत्र समसमवायात् षट्पञ्चाशत्, एकशः पडिति, वृद्धिक्षययोःषष्टिधा। विषपसमवायात् तु नियमो नास्ति। एवं दुष्टौ स्वभावाद् यस्मिन् व्याधौ यावती दुष्टिस्तावती
नानुत्पन्नस्य व्याधेलक्षणं भवतीति कृत्वा उत्पत्तेाध्युपलम्भकत्वं वर्णयन्ति। एतच्चान्ये न मन्यन्ते । यतः- सति सम्प्राप्तितः कश्चिद् विशेषो व्याधेरधिगम्यते ; न चायं नियमःयदरपन्न एव परं व्याधिरुपलभ्यते । यतः निदानपूर्वरूपाभ्यामनुत्पन्नो व्याधि वित्वेन बुध्यते । तस्मादव्याधिजनकदोषव्यापारविशेषयुक्त व्याधिजन्मेह सम्प्राप्तिः । पर्याये 'आगतिः' इत्युक्तम् । आगतिहिं उत्पादकारणस्य व्याधिजननपर्यन्तं गमनम्। इयञ्च सम्प्राप्तिाधिविशेषं बोधयत्येव, यथा-ज्वरे-“स यदा प्रकुपितः प्रविश्यामाशयम्” इत्यारभ्य “तदा ज्वरमभिनिवर्तयति” इत्यन्तेन या सम्प्राप्तिरुच्यते तथा ज्वरस्यामाशयदूषकत्वमग्न्युपघातकरसदूषकरवादयो धर्माः प्रतीयन्ते। न च वाच्यम्-दोषाणामयमामाशयदूषकत्वादिधर्मः, ततश्च कारण.
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
निदानस्थानम् । . १२२६ सङ्ख्या तावदष्टौ ज्वराः पञ्च गुल्माः सप्त कुष्ठानीत्येवमादि।
संख्या तस्य व्याधेः सर्वश इति सत्तानुकूला सङ्ख्या व्यापारविशेषः। आगन्तुजेष्वपि सङ्ख्या सत्तानुकूला व्यापारभेद एव । दोषाणां तथैव दुष्टानां द्विशो बहूनाश्च प्राधान्यमप्राधान्यञ्च व्यापारविशेषः। प्रकारश्च व्यापारभेदः। निदानस्वभावेन यादृशस्वभावो दोषो भवति स तस्य प्रकारः। यावतांशेन यस्य दोषस्य चयप्रकोपौ तत्कल्पना च व्यापारभेदः। बलकालश्च दोषाणां व्यापारभेदः।
इत्येते दोषाणां दृष्यसंयोगे स्वस्खक्रियेव व्यापारास्तानाह–सा संख्या प्राधान्यविधिविकल्पवलकालविशभिद्यते। इति । सा सत्तानुकूला क्रिया सम्प्राप्तिः संख्यादिभिः पञ्चभि दैभिद्यते ॥५॥
गङ्गाधरः -- संख्या तावदित्यादि। संख्या तावत् द्वौ ज्वरो पुनरष्टौ ज्वराः पञ्च गुल्मा इत्येवमादयः। यद्यपि यो भावो जायते स एक एव जायते धर्माणां निदानग्रहणेनैव ग्रहणं भवतीति। यतः कारणधर्मोऽप्ययं व्याधिजनकदोषव्यापाररूपः सम्प्राप्तिशब्देन विशेषबोधनार्थ पृथक कृत्वोच्यते। यथा-लिङ्गत्वाविशेषेऽपि भाविव्याधिबोधकत्वविशेषात् पूर्वरूपं पृथगुच्यते । अत एव वागभटेऽप्येवमेव सम्प्राप्तिलक्षणमुक्तम् ;'यथा दुष्टेन दोषेण यथा चानुविसर्पता। निव॒र्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः ॥” इति । सम्प्रति सम्प्राप्त प्रतिव्याधिव्यक्तिभिन्नायाः सर्वत्र व्याधौ तत्प्रयोजनाभावान्न भेदो वक्तव्यः, यस्तूपयुक्तो भवति सम्प्राप्तिविशेषः, तमभिधास्यत्येव, “स यदा प्रकुपितः प्रविश्यामाशयम्" इत्यादिना ग्रन्थेन ; अतः सव्वसम्प्राप्त्यनभिधानात् न्युनतादोषपरिहारार्थं सर्वव्याधिसाधारणान् सम्प्राप्तिभेदानाह–सा संख्येत्यादि। सा सम्प्राप्तिः संख्यादिभिर्भिद्यते इति संख्यादिभिन्ने व्याधौ भिन्ना भवतीत्यर्थः, यतः न भिन्नानां भावानामभिन्नोत्पत्तिर्भवति, किं तर्हि भिन्नैव भवति ; यद्यपि च प्रतिव्याधिव्यक्तापि सम्प्राप्तिर्भिन्नैव भवति, तथापि स भेदः सम्प्राप्तेरिह प्रयोजनाभावान्नोच्यते ; यतः, संख्याप्राधान्यविध्यादितुल्यासु वरव्यक्तिषु एकरूपनिदानलिङ्गचिकित्सितासु भेदप्रतिपादने न किञ्चित् प्रयोजनमस्ति ; संख्यादिभिन्ने तु ज्वरादौ निदानलिङ्गचिकित्साभेदोऽस्ति ; अतः संख्यादिभेदजनिकायाः सम्प्राप्तेर्भेदकथनमुचितमेव ॥५॥
चक्रपाणिः-संख्याभेदमुदाहरति--संख्या तावदिति । यद्यपि प्राधान्यादिभेदभिन्नेऽपि व्याधौ संख्याभेदोऽस्त्येव, तथापीह यैव शास्त्रसिद्धा अौदरीयादिप्रतिपादिता सैव संख्याशब्देन प्राप्ता ; अत एवासी ज्वरा इत्यभिधाय द्विविधं शोणितपित्तमिति क्रमात् प्राप्त रक्तपित्तं
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३० चरक-संहिता।
. ज्वरनिदानम् प्राधान्यं पुनर्दोषाणां तरतमाभ्यामुपलभ्यते तत्र द्वयोस्तरस्त्रिषु तमः।
विधिर्नाम द्विविधा व्याधयो निजागन्तुभेदेन त्रिविधास्त्रिदोषभेदेन चतुर्विधाः साध्यासाध्यमृदुदारुणभेदेन पृथक् । नानेकतया जायत इति, तथापि स भावः सर्व एव कतिधा जायत इति । तत् सामान्यस्य संखयाज्ञानार्थ संखयोपदेशः। ___प्राधान्यमित्यादि। व्याध्यारभ्भे खल्वेकको दोषश्चेवाधिमारभते तत्र प्राधान्यं न सम्भवति । प्राधान्यं हि सापेक्षम् । यश्च व्याधि द्वौ वा त्रयो वा दोषा आरभन्ते तत्र प्राधान्यमेकमपेक्ष्यापरस्य भवति । तत्र द्वयोस्तरः । द्वयोमध्ये यस्तर उत्कृष्टः अधिकलिङ्गस्तस्य प्राधान्यम् । त्रिषु तम इति त्रिषु दोषेषु मध्ये यस्तम उत्कृष्टोऽधिकलिङ्गस्तस्य प्राधान्यम् । लिङ्गतारतम्याभ्यां प्राधान्यं दोषयोदोषाणां विज्ञायते।
विधिस्तु प्रकारः । संख्या भेदमात्रम् । सजातीयविजातीयेषु पञ्च ब्राह्मणाः पञ्च ब्राह्मणक्षत्रियाः। प्रकारस्तु सजातीयेषु भिन्नषु धर्मान्तरेण उपपत्तिः । निजः शारीरदोषजखेन धर्मेणकप्रकारः। आगन्तुकरणजवेन धम्मेण अपरप्रकारः। इति तत्तद्धर्म ज्ञापयति विधिः। तस्य प्रयोजनं यथोद्ध गवधर्मक रक्तपित्तं नोहरणसाध्यं किन्त्वधोहरणसाध्यमधोगधर्मकमूद्ध हरणसाचं नाधोहरणसाध्यमिति । एष विधिर्येन नोक्तस्तस्य भ्रमः । नोदाहरति ; यतः द्विविधं हि रक्तपित्तस्य विधिभेदे प्रविशति, न द्विविधं संख्यायाम्, 'द्विविधं शोणितपित्तम्' इति विधिशब्देनैवोक्तत्वात् । __ प्राधान्यं पुनरित्यादौ तरतमाभ्यामिति 'तरतम'शब्दाभिधेयाभ्यां वृद्धिभ्याम् ; तरतमशब्दयोर्विषयं विभजते-द्वयोरित्यादि। 'द्वयोस्तरः' इति द्वयोर्दोषयोवृद्धयोः 'तर' प्रयोगो भवति, 'वृद्धतरः' इति ; एवं त्रिषु तमः' इति त्रिषु दोषेषु वृद्धेषु सतमु 'तम'प्रयोगो भवति । तदेवं द्वन्द्वारब्धे विकारेऽन्यतरदोषस्य 'तर'शब्दलक्षितेन प्राधान्येन सम्प्राप्तिः भिद्यते ; तथा त्रिदोषारब्धे विकारे 'तम'शब्दलक्षितान्यतमदोषप्राधान्यात् सम्प्राप्तिर्भिद्यते इत्युक्त भवति।
सम्प्राप्तिभेदक क्रमागतं विधिमाह-विधिर्नामेत्यादि। द्विविधा व्याधयो निजागन्तुभेदेन' इत्यादिना विधिरिति कृतमित्यर्थः; ते द्विविधत्वादयो भेदा यतो भवन्ति, स विधिः ; विधिश्च प्रकारो भेद इत्यर्थः ; साध्यासाध्यमृदुदारुणभेदेनेति साध्यासाध्यगतेन
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
निदानस्थानम्।
१२३१ समवेतानां पुनर्दोषाणामंशांशबलविकल्पो विकल्पोऽस्मिन्नर्थ।
बलकालविशेषः पुनाधीनामृत्वहोरात्राहारकालविधिविनियतो भवति ॥ ६॥
अथ विकल्पः। समवेतानामिति। रोक्ष्यादिगुणानां यावता गुणेन कुपितो यो यो दोषः कार्यमारभमाणः परस्परं समवैति, तस्य तस्य दोषस्य तावान् गुणोऽशस्तत्तत् प्रत्येकमंशांशस्ततो दोषाणां तेषां समवेतानां बलस्य विकल्पः विशेषेण कल्पना, कस्य दोषस्य किम्मितं बलं तस्यावधारणं कल्पनेत्यस्मिन्नर्थे विकल्प इति । एष विकल्पश्चिकित्साविशेषार्थं भवति । एवं विकल्पेन दोषवलं विज्ञायते तथा कालविशेषेणापि ।
ततो बलकालविशेषमाह-बलकालविशेषः पुनरिति । ऋतवो वसन्तादयः अहोरात्रः आहारश्च तेषां कालविधिना विनियतोऽवधारितो भवति । यस्य दोषस्य यो बलकालविशेषः स ऋखादिभिरवधाय्यते तदोषजव्याधेरपि तैः ऋखादिभिर्बलकालविशेषोऽवधार्यते। बसन्ते वलवांश्चेदाधिभवति, तप्राध्यारम्भकं कर्फ ज्ञापयति वसन्तः, कफजश्चेद, व्याधिवेसन्ते मृदुदारुणभेदेन ; तेन मृदुसाध्यं सुखसाध्यम्, दारुणसाध्यं कृच्छ्रसाध्यम्- रोहिणीवलयादि, तथा मृद्वसाध्यं याप्यं, दारुणासाध्यं प्रत्याख्येयमिति भेदचतुष्टयम् ; यद्यपि च संख्याप्राधान्यादिकृतोऽपि व्याधेर्विधिभेदो भवत्येव, तथापि संख्यादिभेदानां स्वसंज्ञयैव गृहीतत्वाद् गोवलीवईन्यायात् संख्याद्यगृहीते व्याधिप्रकारे च विधिशब्दो वर्तनीयः।
क्रमागतं विकल्पमाह-समवेतानामित्यादि। समवेतानां सर्वेषाम् । तेन एकशो द्विशो मिलितानाञ्च दोषाणां ग्रहणम् ; अंशमंशं प्रति बलम् अंशांशवलम्, तस्य विकल्प उत्कर्षापकर्परूपः अंशांशबलविकल्पः ; एवम्भूतो दोषाणाम् अंशांशविकल्पोऽस्मिन्नर्थ इति अस्मिन् प्रकरणे विकल्प उच्यते ; प्रकरणान्तरे तु विकल्पशब्देन भेदमात्रमुच्यते, यथा-'विकल्पो न त्वसाध्यानाम्' इत्यादाविति भावः। तत्र दोषाणामंशांशविकल्पो यथा-वाते प्रकुपितेऽपि कदाचिद् वातस्य शीतांशो बलवान् भवति, कदाचिल्लध्वंशः, कदाचिदक्षांशः, कदाचिल्लघुरुक्षांश इति ; एवं पित्तकफयोरप्युदाहार्योऽशांशविकल्पः ; अयज्ञांशांशविकल्पो दोषाणां शीतादि. गुणोद्भूतहेतुभेदाद् भवति।
बलकालविशेषमाह-बलेत्यादि। बलस्य कालो बलकालः, तस्य विशेषो वसन्तपूर्वाह्लादिर्बलकालविशेषः, ऋतवश्चाहोरात्राहारयोश्च काला ऋत्वहोरात्राहारकालाः, तेषां
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
ज्वनिदानम् स बलवान् भवति । यस्य ग्रीष्मे बलं तस्यारम्भकं पित्तमिति ग्रीष्मो ज्ञापयति। यस्य प्राषि बलं तस्यारम्भको वायुरिति प्रावृद् ज्ञापयति। वर्षासु यस्य बलं तस्यारम्भकः कफ इति वर्षा ज्ञापयन्ति । यस्य शरदि बलं तस्यारम्भकं पित्तमिति शरज्ञापयति । यस्य हेमन्ते बलं तस्यारम्भको वायुरिति ज्ञापयति हेमन्तः। एवं पूर्वाह्न यस्य बलं तस्यारम्भकः कफ इति ज्ञापयति पूर्वाह्नः। यस्य मध्याह्न बलं तस्यारम्भकं पित्तमिति मध्याह्नो ज्ञापयति । यस्यापराह्न बलं तस्यारम्भको वायुरित्यपराह्नो ज्ञापयति । एवं प्रदोष यस्य बलं तस्यारम्भकः कफ इति प्रदोषो ज्ञापयति। यस्य मध्यरात्र बलं तस्यारम्भकं पित्तमिति ज्ञापयति मध्यरात्रः। यस्य रात्रिशेष बलं तस्यारम्भको वायुरिति ज्ञापयति रात्रिशेषः। आहारकालस्तु भुक्तमात्रं पच्यमानकालः जीणकालश्च । यस्य भुक्तमात्रकाले बलं तस्यारम्भकः कफ इति ज्ञापयति भुक्तमात्रकालः। यस्य पच्यमानकाले बलं तस्यारम्भकं पित्तमिति झापयति पच्यमानकालः। यस्यान्न जीर्ण बलं तस्यारम्भको वायुरिति ज्ञापयति जीर्णकालः। इत्येवं सत्तानुकूलव्यापारः सम्प्राप्तिः । प्रतिरोगं वक्ष्यते हि सम्प्राप्तिः सव्वत्रच। तत्तत्स्थानसंश्रयिणो दोषाः पूब्वेरूपाणि कुर्वन्तः प्रज्ञापराधान्न प्रतिक्रियन्तेऽथ ते दृष्यानादाय स्वस्खक्रियाभिः परस्परं संयुज्य विभज्य समवेत्य सम्वत्रैवैकीभूय तत्तगाधिरूपेण जायन्त इति स स व्याधिर्भवतीतुच्यते। तदा स्वरूपतो जातः स स ब्याधिर्ग निष्क्रान्तो बाल इव क्रमेण वर्द्धमानो यथावातादिप्रकृत्यकृत्स्नलक्षणोऽभिव्यज्यते व्यज्यते चास्योत्तरकालं यथावलं प्रकृतिसमविषमसमवायतो लक्षणं किश्चिदन्यद वालस्य रेतःश्मश्रुदन्तादिवदिति। एवमेषा सम्प्राप्तियाधीनां प्रत्यक्षादिभिरुपलब्धौ कारणम् । यदि हेवं नाभविष्यन्न तदा ताद्रूप्येण प्रत्यक्षादिभिव्यशास्यत। सम्प्राप्तिश्चैषा व्याधीनां समानप्रसवात्मिका सामान्यभूता जातिराकृतिग्रहणा। स्वस्वा तु विशपभूता जातिर्जन्मोच्यते। प्रतिक्षणं हि भेदो विधिः, तत्र नियतो बलकालावशेष ऋत्वहोरात्राहारकालविधिनियतः। अत्र ऋतुविनियतो बलकालविशेषो यथा-श्लेष्मज्वरस्य वसन्तः ; अहोरात्रविनियतो यथा-श्लेष्मज्वरस्य पूर्वाह्नः प्रदोषश्च ; आहारविनियतो यथा-श्लेष्मज्वरस्य भुक्तमात्रकालः ; एवमादधन्नेयम् ; केचित् तु विधिशब्देन पूर्वकृतं कर्म ब्रुवते , अत्र कर्मनियतो बलकालविशेषः पच्यमानकर्मकाल एवं बोद्धव्यः ; एषु बलकालेषु यद्यपि ब्याधेरभूतप्रादुर्भावरूपा सम्प्राप्तिन भवति, तथापि व्याधिसन्ताने तत्कालं ब्याध्युत्पत्तौ च सम्प्राप्तिर्भिन्नैव भवतीति मन्तव्यम् ; इयञ्च कालविशेषप्राप्तया
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
निदानस्थानम्।
१२३३ भावानां नित्यगवस्वभावादुपादानसातत्याचारम्भकहतवः प्राग्यथाभूतत्वं प्रकृतिस्थं विकृतिस्थं वा तथाभूतत्वेनोत्तरावस्थां यथोपादानमारभमाणाः पागवस्थाभङ्गं कुर्वन्तीति प्रतिक्षणमवस्थान्तरगमनमपि जन्मोच्यते, तच्च स्वा स्खा जातिः सम्पातिरागतिरित्यनान्तरखात्। ततः पुरुषस्य बाल्ययौवनमध्यमस्थाविर्यवद्याधीनामुत्तरकालं वृद्धिहासादिकं यथोपादानं भवति । तत्रापि प्रागवस्थायां भविष्यदुत्पत्तिरुत्तरावस्थारम्भपूर्वकप्रागवस्थाभङ्गो वत्तमानोत्पत्तिस्तत्समाप्तो खतीतोत्पत्तिरित्येवमुत्पत्तिर्जातिः स्वा स्वा सम्प्राप्तिस्त्रिकाला। ___ आगन्तुव्याधीनामपि प्रागेव कारणतो जायमानानामन्तरेणादोपसम्बन्धं धातुवैषम्ये जाते तद्विषमधातुव्यापारेण तथैव सत्ता निष्पद्यते। इति सम्प्राप्तिर्जातिरित्यस्य नाप्रसङ्गः। यस्तु यथा दुष्ट न दोषेण यथा चानुविसर्पता । नित्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिरिति व्याचष्ट तदसाधु, दोपसम्बन्धाभावादागन्तुषु। तस्माजन्मापि ज्ञानकारणं भविष्यदुत्पत्तिमान् भावः पूर्वरूपेण ज्ञायते । वत्तेमानोत्पत्तिमांस्तु सम्प्राप्तिकालिकतत्तल्लक्षणेन। अतीतोत्पत्तिमांस्तु वर्तमानो भावो व्यक्तलक्षणेन। यस्यैवं त्रैकालिकोत्पत्तिर्नास्ति तन्नास्ति न च ज्ञायते। सर्गावस्थायां परं ब्रह्म चावस्थान्तरमासाद्य गायत्री वभूवेति तत सर्व यजःपुरुषीये दर्शितमिति । तस्माजन्मापि भावानां प्रत्यक्षादिज्ञानहेतुनिदानादिवबोधकमेव न तु रूपादिवद्विषयत्वेन, विषयो हि घटादिवदाकृतिसमुदायो वातादिज्वरादिस्तेन च कपालादीनामिव वेपथ्वादीनामाकृतीनां स्वशाने विषयले सिद्धे समुदायस्य झाने लिङ्गखेनानुमित्यादिषु हेतुखात यावत्समवायिसमवायस्तु सत्ताजातिः सामान्यविशेषरूपासामान्यविशेषाकृतिभ्यामनुमीयते इति ।
यत् तु फलविशिष्टव्यापारात्मक व्याधेजन्म सम्प्राप्तिरित्यभिप्रायेणोक्तंबलवव्याधिजनिका सम्प्राप्तिाधेर्विशेष स्फुटमेव बोधयति ; यतः पूर्वाह्लादिबलसम्प्राप्तया ज्वरस्य कफादिजत्वमुन्नीयते इति ; इह च सम्प्राप्तेरेव विशेषाः संख्यादिकृता उक्ताः, न तु निदानादीनां विशेषाः ; यतः, निदानादिविशेषाः प्रतिव्याधि वक्ष्यमाणभेदेनैवोपयुक्ताः ; यतः, यादृग् ज्वरे निदानम्, न तादृग् रक्तपित्ते , ये च पूर्वरूपादिविशेषाः ज्वरे, न ते रक्तपित्तादौ, भिन्नजातीया एव , स च भेदो निदानादीनां भेदगमकत्वेनोपयुक्तो व्याधिभेदकथन एव , सम्प्राप्तेस्तु संख्यादिभेदः सर्वव्याधिष्वेकजातीयत्वेन न विशेषगमक इति इहैव कथ्यते ; निदानादिविशेपास्तु प्रतिव्याध विशियत्वेन नेह प्रपन्चेनोच्यन्ते , अत एव चात्रैवाध्याये सम्प्राप्ते
१५५
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३४ चरक-संहिता।
ज्वनिदानम् तस्माद्वाधीन् भिषगनुपहतसत्त्वबुद्धिर्हेत्वादिभिर्भावर्यथावदनुबुध्येत। इत्यर्थसंग्रहो निदानस्थानस्योदिष्टो भवति, तं विस्तरेणोपदिशन्तो भूयस्तरतमतोऽनुव्याख्यास्यामः॥७॥ यथा दुष्टेन दोपेण यथा चानुविसर्पता । नित्तिरामयस्यासौ सम्प्राप्तिर्जाति रागतिः इति। अत्रामयस्येति ज्वरवादिरूपेण दोषस्य दोषात्मकखाच्छारीर. व्याधीनामिदन्तु लक्षणं निजमानसव्याध्यभिप्रायेण बोध्यम्, अन्यथागन्तुव्याधिसम्प्राप्तौ तस्याव्याप्तिः दोषदुष्टाभावात् । चरकाचार्यस्तु सव्र्वसम्प्राप्ति व्यापकलाभिप्रायेण सम्पाप्तिः आगतिर्जातिरित्यनान्तरं व्याधेरिति लक्षणमुक्तवान् ; इत्थश्च ज्वरादिषु रससंयोगामाशयगमनजाठराग्निवहिष्करणादिशाने पाचनलङ्घनस्वेदनादिक्रियाविशेषोऽपि लभ्यते इति यदन्यैः फलात्मकजन्मनश्चिकित्सायामुपयोगिलमुक्तं तन्न युक्तम्, आमाशयगमनरसदृषणवह्निवहिष्करणादिको हि प्रकारो विधिर्वापार एव ज्वरखादिरूपेणाभिव्यक्ती दोषाणामिति तत्समवायिकारण-समवायात्मकफलं विना कि व्यापारः सम्भवति ? निष्फला हि क्रिया नास्ति । तस्मात् फलरूपं जन्म सत्ता व्याधीनामसत्तायां कस्य चिकित्सा स्यात् ? तस्माद् व्याधिजन्मनः सत्ता. रूपस्य सर्वथैव चिकित्सायामुपयोगिसमिति निष्कर्षः ॥६॥
गङ्गाधरः-नन्वेभिर्निदानादिभिः किं कः कुर्यादिति ? अत आह-तस्मादित्यादि। यस्मात् तत्र निदानं कारणमित्यादिग्रन्थेन विवरीतनिदानपूर्वरूपलिङ्गोपशयसम्माप्तितस्तस्योपलब्धिस्तस्मात् व्याधीननुपहतसत्वबुद्धिभिषक् सामान्याभिधानेनैवोक्तस्वात् सम्प्राप्ति परित्यज्य निदानादिविशेषाभिधानम्, तत् प्रतिजानीते "तस्य निदानपूर्वरूपलिङ्गोपशयविशेषाननुव्याख्यास्यामः" इति ॥ ६॥
चक्रपाणिः-यस्मादिमे निदानादय उक्तन न्यायेन परीक्षायामुपयुक्ताः, तस्माद् व्याधीन् भिषग हेत्वादिभिः परीक्षेतेति योजना ; न च वाच्यम् -- यन्निदानादीनां मध्ये चेदन्यतमेनापि च्याधि परिच्छेत्तु समर्थस्तत् कथं पञ्चकाभिधानेनेति ; यतः यावन्तो ज्ञानोपाया व्याधीनाम्, ते सर्व एवोपदर्शनीयाः ; तत्र यो निदानं विस्मृतवान्, तस्य पूर्वरूपादिभिर्व्याधिः परीक्ष्यते ; तथा यत्र च पूर्वरूपादयो विस्मृताः सन्दिग्धा वा, तत्रोपशयेन परीक्षा भवति ; एवं कफजत्वसन्देहे ज्वरस्य सम्प्राप्तिरपि पूर्वाह्न भुक्तमात्रे वा भवतीति कफजत्वं गमयतीत्यादि प्रयोजनमनुसरणीयम् ; तथा पूर्वरूपेणापि लिङ्गसामान्यनिश्चय उक्तः ; यदुक्तम् -- "हारिद्रवर्ण रुधिरञ्च मनं विना प्रमेहस्य हि पूर्वरूपैः। यो मूत्रयेत् तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः ॥"
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः । निदानस्थानम् ।
१२३५ देखादिभिर्निदानादिभिरुक्तलक्षणलक्षितैर्भावैः स्वस्वाधिकारोक्तयथावद् यथाविधि अनुमानाडाक्तविधानेनानुबुध्येत उपदेशेन शातान् पश्चात् बुध्येत । उपसंहरति-इत्यर्थेत्यादि। इति निदानादिपञ्चकरूपस्यार्थस्य संग्रहो निदानस्थानस्य उद्दिष्टः संक्षेपेणोपदिष्टो भवति। अत्र निदानशब्देन हेखादीनि पञ्च गृह्यन्ते ; निदीयते प्रतिपद्यते व्याधिरनेनेति व्युत्पत्तेः। ननु निदानादिपञ्चानामेवमस्तु स्वरूपं तेन कथं ज्वरादिरुपलभ्यते इत्याकाङ्क्षायामाह-तमित्यादि। तमुदिष्टं निदानस्थानस्यार्थसंग्रहं निदानादिपञ्चकमर्थ विस्तरेण प्रतिरोगमुपदिशन्तो वयं भूयस्तरं प्रतिरोग निदानादिप्रत्येकेन भूयिष्ठातिशयमनु निदानस्थाने चिकित्सास्थाने च व्याख्यास्यामः ॥७॥ इति ; तथा, लिङ्गनिश्चितेऽपि व्याधौ पूर्वरूपेणासाध्यत्वमुक्तम् ; यथा--- "पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। यं विशान्त विशत्येनं मृत्युज़रपुरःसरः” इति ; तस्मानिदानादिपञ्चकमभिधातव्यमेव। ननु लिङ्गेन व्याधिः परीक्षणीय इति वचनाल्लिङ्गव्यतिरिक्तो व्याधिः इत्युक्त भवति ; तत्र च लिङ्गसमुदायव्यतिरिक्तो न व्याधिरुपलभ्यते ; विषमारम्भविसर्गित्वादयो हि सन्तापसहिता बराः, तथा प्रतिश्यायकासादेवकादशरूपमेलक एव यक्ष्मा ; नैवम्, लिङ्गत्वेन शास्त्रे प्रतिपादितानां तदतिरिक्तव्याध्यभावे लिङ्गत्वानुपपत्तेः ; वचनं हि-"विषमारम्भमूलादैववर एको निरुच्यते"; विकारश्चेह दोषदृष्यमेलकविशेपो ज्वरादिशब्देनोच्यते; सच दोपदूष्यविशेषात्मा ज्वरोऽरुच्यादिभ्यो दोषदृष्यवैषम्यविशेषेभ्योऽर्थान्तरमेव ; न च वाच्यम्,ज्वरलिङ्गारुच्यङ्गमर्दादिरूपधातुवैषम्यविशेषमेलको स्वरोऽस्तु, अलं तदतिरिक्तज्वरकल्पनया; लिङ्गलिङ्गिभावश्च समुदायसमुदायिभेदात् भविष्यतीति ; यत:, एवमप्यरुच्यङ्गमर्दादिधातुवैषम्यानुगतो धातुवैषम्यविशेषो ज्वररूपोऽवयवीति भिन्न एवं वक्तव्यः ; जवाबाहुशिरोऽन्तराध्यवयवानतिरिक्तमेव शरीरमवयविरूपम्। न च दुःखमेव व्याधिरिति पूर्वमेव पराकृतम् ; तेन दुःखरूपत्वाद व्याधेरवयवित्वं न सम्भवतीति न वाच्यम् ; लिङ्गानि तु स्वरूपेण व्याधयो भवन्ति, ते च बोद्धव्यव्याध्यपेक्षया लिङ्गं भवति ; तदुक्तम् “व्याधयस्ते तदात्वे तु लिङ्गानीशानि नामयाः' इति ; लिङ्गलिङ्गिभावश्च जिज्ञासावशाद् भवति । यद् वक्ष्यति-"विपमारम्भमूलानां ज्वर एको हि लक्षणम्। विषमारम्भमूलैश्च ज्वर एको निरुच्यते ॥' अस्य चार्थमपस्मारनिदाने प्रकरणागतं व्याख्यास्यामः ; तस्मात् सुस्थितं व्याधिगमकत्वं निदानादिपञ्चकस्येत्यर्थः।
इतीत्यादौ इति परिसमाप्तौ। निदानस्थानस्येति सर्वव्याधिनिदानस्य। अर्थसंग्रह इत्यनेनैव संक्षेपार्थाभिधाने लब्धे, “उद्दिष्टः' इति संक्षेपाभिधायिपदकरणेन संक्षेपस्यापि संक्षेपाभिधानमेतदिति दर्शयति , तमिति सामान्यनिदानोद्देशम् ; अतो निदानोद्देशमात्रतो भूयस्तरमुपदिशन्तो विस्तरेण व्याख्यास्याम इति योजना ; तेनैतदतिसंक्षेपकथनापेक्षया प्रपञ्चकथनमेवेह विस्तरशब्दार्थ इति दर्शयति ; तेन निदानादीनां यावद विस्तरकथनमुत्तरत्रोपपन्न भवति ॥७॥
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३६
चरक-संहिता। : ज्वरनिदानम् तत्र प्रथमत एव तावदाद्यान् लोभातिद्रोहकोपप्रभवानष्टौ व्याधीन निदानपूर्वेण क्रमेणानु व्याख्यास्यामः। तथा सूत्रसंग्रहमात्र चिकित्सायाः, चिकित्सिते चोत्तरकालं यथोदिष्टं
गङ्गाधरः--ननु सर्वान्नेव व्याधीन् किं भूयस्तरेण निदानस्थाने व्याख्यास्यसीति ? अत आह-तत्रेत्यादि । तत्र निदानादिपञ्चानामर्थस्य भूयस्तरखेनानुव्याख्यातव्यखे प्रथमत एव निदानस्थान एवाष्टौ व्याधीन निदानपूर्वेण द्रव्यगुणकर्मरूपसमवायिकारणोपदेशपूर्वकेण क्रमेण पूर्वरूपाप्रप. देशेनानु अत ऊई व्याख्यास्यामः । तथा चिकित्सायाः सूत्रसंग्रहमात्रमनु व्याख्यास्यामः। ननु कुतोऽष्टी व्याधीन व्याख्यास्यसीत्यत आह–तावदाद्यानित्यादि । तावदाद्यान् तावतां व्याधीनां मध्ये पूज्वेतनत्वेनोदभूतान्। नन्वष्टानां व्याधीनामाद्यत्वं योगपदेवनोत्पत्तिं विना न सम्भवति इत्यत आह-लोभेत्यादि। लोभातिद्रोहकोपाणां परमाणुकालेऽपि योगपद्याभावात दिनाहोरात्रपक्षमासत्तु रूपस्थूलकालेन योगपद्यसम्भवाद् दिनादिकालेन युगपदुत्पन्नत्वं ख्यापितम् । तेन दक्षाध्वरध्वंसे ज्वरोत्पत्त्यनन्तरं रक्तपित्तादुत्पत्तिाख्यास्यमाना संगछते।।
अथ निदानपूवक्रमेण व्याख्याने कर्तव्ये उपशयस्यापि भूयस्तरत्वेन व्याख्याने प्राप्ते मूत्रसंग्रहेण व्याख्यानमिह कार्यमिति ज्ञापनाथमाहसूत्रसंग्रहमात्रं चिकित्साया इति। प्रतिरोगमुपशयन्तु न भूयस्तरमत्र
चक्कपाणिः-तत्रेत्यादि। ज्वराद्यष्टविधरोगस्य निदानस्थाने कथनं प्रतिजानीते ; “प्रथमत एव तावद्' इत्यनेन पश्चाञ्चिकित्साभिधेयानप्रभृतीन् सूचयति । "आद्याल" इत्यनेन आदौ दक्षाध्वरोद्ध से उत्पन्ना ये, तेषामिह कथनं दर्शयति । यद्यपि च राजयक्ष्मा पृथगेवोत्पन्नः, वचनं हि-"अतिव्यवायात् पुनर्नक्षत्रराजस्य यक्ष्मा" ; तथाप्यस्य प्राधान्यादिहाभिधानम् ; यद्यपि च दक्षाध्वरोद्ध सो तानपस्मारान्तानभिधाय पृथगुत्पन्नस्य यक्ष्मणोऽभिधानमुचितम्, तथाप्युन्मादापस्मारयोरागन्तुत्वेन शोपमप्यभिधायान्तेऽभिधानम्। “लोभाभिद्रोहप्रभवान्” इत्यनेन जनपदोदध्वंसनीये "प्रागपि चाधाहते न रोगोत्पत्तिरभूद" इत्यनेन वक्ष्यमाणानां ज्वरादौनां लोभाभिदोहजन्यतां दर्शयति ; अनेनाधर्मजत्वं ज्वरादीनामुक्त भवति। निदानपूर्वति निदानप्रथमेन। क्रमेणेति रोगसामान्योक्तनिदानपूर्वरूपरूपोपशयसम्प्राप्तिरूपेण ; अयञ्च क्रमः
* अभिद्रोहेति पाठान्तरम् । + उत्तरकालं यथोपचितविकाराननुव्याख्यास्याम इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
निदानस्थानम् ।
१२३७ विकाराणाम् । इह खलु ज्वर एवादी विकाराणामुपदिश्यते तत्प्रथमत्वाच्छारीराणाम् ॥८॥ व्याख्यास्यामः, किन्तु मूत्रसंग्रहमात्रमस्मिन् स्थाने व्याख्यास्यामः । ननु भूयस्तरमुपशयं कुत्र व्याख्यास्यसि इत्यत आह-चिकित्सिते चेत्यादि। उत्तरकालं चिकित्सास्थानोपदेशकाले प्रतिरोगं चिकित्सिते चिकित्सिताध्यायेषु यथोदितं श्लोकस्थाने रोगचतुष्के यथोद्दिष्टं तथोदिष्टमनतिक्रम्य विकाराणां चिकित्साया भूयस्तरमनुव्याख्यास्याम इति ।
नन्वष्टानामाद्यानां व्याधीनामादो क उपदेक्ष्यते इति ? अत आहइहेत्यादि । इह निदानस्थाने विकाराणां लोभादिप्रभवानामष्टानां वाच्यतेन प्रतिज्ञातानामादौ ज्वर एवोपदिश्यतेऽत ऊद्ध म्। ननु कुतो ज्वर एवाष्टानामादावुपदिश्यते इत्यत आह-तदित्यादि । ननु गर्भस्थस्यापि कामो मानसव्याधिः प्राथमिकलेन दृश्यते कथं तत्प्रथमखमित्यत आह-शारीराणामिति । शारीराणां व्याधीनां गर्भेऽपि सहजाशःप्रभृतिभवतीति चेन्न। अवैगुण्येन जातस्य पुस इत्यभिप्रायात् । अवैगुण्येन जायमानो हि सज्वर एव जायतेऽथवा लोके शारीराणामुत्पत्तेः पूर्व प्रथम ज्वरस्योत्पत्तेः। वक्ष्यते हि ज्वरस्तु खलु महेश्वरकोपप्रभव इति, तथा चिकित्सास्थाने विस्तरेण वक्ष्यते ॥८॥
क्वचित् प्रयोजनवशाबाध्यते ; यथा अत्रैव ज्वरे,-अग्रे हि रूपमभिधाय पूर्वरूपमभिधातव्यम् ; क्रमभेदप्रयोजनम्चेह,- यत्, रूपाण्यत्र प्रतिज्वरमभिधातव्यानि ; न तु प्राग्रूपाणि प्रतिज्वरमभिधातव्यानि ; तेन सर्वसाधारणत्वात् रूपमभिधाय सामान्यं प्राग्रूपमभिधातव्यम् ; तथा सूत्रसंग्रहमानं चिकित्साया व्याख्यास्याम इति सम्बन्धः ; निदाने च चिकित्साभिधानप्रयोजनं प्रागेवोक्तम् । 'सूत्रम्' इति कृत्वा यत् संग्रहं करोति, तेन सूत्रस्यापि संक्षेपेणाभिधानं दर्शयति ; तथा च चिकित्सासूत्रमपीह किजिन्न वक्तव्यम् ; यथा “लङ्घनयवाग्वादयश्चिकित्सिते" इत्यनेनैव चोत्तरकालत्वे लब्धे, पुनः 'उत्तरकालम्' इति वचनम् ; चिकित्सितस्थाने पि ज्वराद्यभिधानोत्तरकालमेव यथोपचितविकाराणां निदानादिकथनं दर्शयति ; यथोपचितमिति ये ये उपचिता विकाराः शोपार्शःप्रभृतयस्तान ; किंवा, यथाचितम इति पाटः, तत्रापि 'यथाप्रधानम्' इत्यथ उन्नेयः । चिकित्सिते च विकाराणां निदानाद्यभिधानं निदानादिनाव्यवधानेन प्रतीते विषये चिकित्सा सम्यक् प्रतीयते इत्यभिप्रायेण । अत एव च ज्वरादीनामपि च पुनर्निदानाद्यभिधास्यति, इह तु ज्वरादीनां निदानाद्यभिधानं बहुवक्तव्यत्वेन स्थानभेदं कृत्वा कृतम्, स्थानभेदकरणेन च
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३८
चरक-संहिता। । ज्वरनिदानम् अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः संजायते मनुष्याणाम् ; तर यथा-वातात् पित्तात् कफाद् वातपित्ताभ्यां वातकफाभ्यां पित्तश्लेष्मभ्यां वातपित्तश्लेष्मभ्य आगन्तोरष्टमात् कारणात् ॥॥
गङ्गाधरः-अथ निदानपूर्वेण क्रमेणानु व्याख्यास्याम इत्यादि यत् प्रतिज्ञातं, तथैव व्याचष्टे--अथेत्यादि। अथ व्याख्यानादिक्रमोपदर्शनानन्तरं, खलुशब्दो वाक्यालङ्कारे। अष्टाभ्य इत्यादि। मनुष्याणामिति प्राधान्यात् सर्पकरभादीनामनावश्यकखाद व्यवच्छेदः। अष्ट कारणानि विवृणोतितद् यथेत्यादि। वातादित्यादि। यथा सुवन्ततया कारणेतिपदं योज्यं, कारणोपदेशे वृद्धिकारणदर्शनात् क्षयकारणोपदर्शनाभावाच कारणवन्तु वातादीनां ज्वरादिषु न क्षयावस्थायां सम्भवति तेन वृद्धाद वातादित्येवमादि व्याख्येयं, वातादित्यादि प्रत्येकस्य निर्देशात् वातपित्ताभ्यामित्यादिकं चतुष्कं विकृतिविषमसमवायेन प्रकृतिसमसमवायेन च समस्तखेन बोध्यम्। तत्र च वातादिनानाधिक्यादिकलेऽपि तदात्मकखेनानतिरिक्तवाद द्वन्द्वत्रयमेकैकमेव सन्निपातश्चक एव नाधिकः। आगन्तोरिति । आगमयति हठादुत्पादयति इत्यागन्तुरागछति हठादुत्पद्यते यतो वेति । भूतायभिषङ्गादिः अनेकोऽप्यागन्तुरागन्तुलसामान्येनैक एव गणित इति नाधिकसमिति। तथा गणनयाष्टखाधिकलाशङ्कावारणायोक्तमष्टमादिति। नन्वष्टभ्यः कारणेभ्य इति किमसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामेष्वन्तभूतेभ्यः केभ्यश्चिदित्यतो वातादित्यादीनां विशेषणमाह-कारणादिति। अष्टाभ्यः कारणेभ्य इति यत् तद्वातात् कारणादसात्म्येन्द्रियार्थसंयोगादिभिः प्रेरकैः प्रेरितादित्येवम्
चिकित्सावदायुइँदे निदानस्यापि ज्ञेयत्वेन प्राधान्यं दर्शयति । इह खल्वित्यष्टविधव्याधिनिदाने वक्तव्ये। 'शारीराणाम्' इत्यनेन, कामक्रोधादिमानसं रोग प्रति न ज्वरस्य प्रथमत्वमिति दर्शयति ॥ ८ ॥
चक्रपाणिः-ज्वरस्य निरूपणीयस्य कारणकृतं भेदमाह----अथेत्यादि। एतच्च कारणं वातादि सन्निकृष्टम्। मनुष्याणामितिवचनेन गोगजशकुन्यादीनां नावश्यमिदं ज्वराशत्वमनुगामीति दर्शयति ; तथा हि-हस्त्यादीनां पाकलादयो नाराविधाः प्रतिपाद्यन्ते । आगन्तोरिति वक्तव्ये 'अपमाद' इतिवचनं, आगन्तोरभिघातादिचतुष्कारणभेदेऽपि एकत्वोपदर्शनार्थम् ; आगन्तुर्हि
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
निदानस्थानम् ।
१२३६ तस्य निदानपूर्वरूपलिङ्गोपशयसम्प्राप्तिविशेषान् अनुव्याख्यास्यामः ॥ १० ॥ आदितो ज्वरः संजायते। तेन जनिकत्तु : प्रकृतिरित्यनेनापादानात् । कारणादिति प्रकृतिभूतात् कारणात् । तेन दोषः समवायी कारणं ज्वरादौ घटादिप मृदादिवत्। आगन्तुरपि तथा। ननु द्वौ ज्वरावित्युक्तमष्टोदरीये शीतोष्णाभिप्रायेण कथमत्राष्ट ज्वरा उक्ता वातादिकारणभेदेन ? अत्रोच्यते, शीतोष्णाभिप्रायेण ज्वरस्य द्विखोक्तो नाशेषविशेषेण चिकित्सा भवति वातज्वरस्य शीतविपरीतोष्णक्रिया कफज्वरस्यापि युक्तापि न हि स्निग्धानुवास. नादिक्रिया युज्यते, तस्माद् वातादिषु स्निग्धशीतरुक्षादिक्रियाविशेषविधानार्थ वाताद्यात्मकखेन वातादिकारणभेदो दर्शित इति । एवमभिषङ्गादिविपरीतक्रियाविधानार्थ न तु तत्तदागन्तुजेऽपि उत्तरकालं वातायनुबन्धे सति वातादिविधानमिति ज्ञापनार्थञ्चेति ॥९॥ - गङ्गाधरः-ननु निदानपूर्वेण क्रमेणेति प्रतिज्ञातं भवता, कथमादौ संख्योक्तेति चेद ? न, यद्यपि ह्यत्र पूर्वमसात्म्येन्द्रिवाथसंयोगादि त्रिविधं निदानमागन्तुनिजयोः प्रेरणमुक्तं हेतुनिमित्तमायतनमित्यादिपायवचनेन समवायिकारणवाचिलं हेखादिपदानां न व्यवछिन्नं कृतमिति ज्ञापनार्थं प्रत्येकं निदानादिव्याख्यानार्थश्चादौ प्रकृतिभूतकारणभेदेन संख्यानिर्देश कृखा प्रत्येकं निदानादिकं यथासम्भवं व्याखयातुप्रतिज्ञायते--तस्येत्यादि। तस्य वातादिप्रकृतिभूतकारणभेदेन भिन्नस्य ज्वरस्य यथासम्भवं विशेषतस्तु असात्म्येन्द्रियार्थसंयोगादित्रयरूपं निदानं सामान्यतः पूव्वरूप विशेषतो लिङ्गानुप्रपशयः सम्प्राप्तयश्चात्र व्याख्यास्यन्ते व्याधीनामनुत्पत्त्यवस्थायां पूर्वरूपाणि भवन्ति । तनिवन्धनविशेषप्रयोजनसाध्यवासाध्यखादिज्ञानार्थ सर्वत्र व्याखवास्यन्ते ॥१०॥ कारणभेदोत्पन्नोऽप्येकरूप एव ; यतः आगन्तुः सो व्यथापूर्वमेव भवति ; यस्तु तत्र, “कामशोकभयाद वायुः” इत्यादिना भेदो वक्तव्यः, स वातादिकृत एवेति भावः ॥९॥
चक्रपाणिः-तस्येत्यादौ 'तस्य' इति ज्वरस्य ; विशेषानिति निदानादिभिः प्रत्येकं सम्बध्यते ; निदानादिविशेषाश्च ह रोगान्तररक्तापत्ताद्यपेक्षया तथा परस्परं वातादिज्वरापेक्षया च यथासम्भवं बोद्धव्याः ; तेन पूर्वरूपविशेष इह रक्तपित्तादिपूर्वरूपापेक्षया बोद्धव्यः, पूर्वरूपस्य विशेषेण इहानभिधानात् ; उपशयविशेषानभिधानञ्च निदानविशेषादेव लभ्यते ; यतः निदानविपर्ययेण
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४० चरक-संहिता।
ज्वरनिदानम् तद् यथा-रुक्षलघुशीतवमनविरेचनास्थापनशिरोविरेचनातियोग-व्यायाम-वेगसन्धारणानशनाभिघातव्यवायोगशोकशोणिताभिषेक-जागरण-विषम--शरीरन्यासेभ्योऽतिसेवितेभ्यो वायुः प्रकोपमापद्यते।
स यदा प्रकुपितः प्रविश्यामाशयमुष्मणः स्थानमुष्मणा गङ्गाधरः-तत्र वातादिज्वरनिदानादीन्याह--तद् यथेत्यादि। रुक्षेत्यादि वातज्वरनिदानम् । रुक्षाश्च लघवश्च शीताश्चौषधाहारदेशकालाः। वमनविरेचनास्थापनशिरोविरेचनानां चतुर्णामन्यतमस्यातियोगश्च। व्यायामश्च इत्यादीनां द्वन्द्वसमासः। शोणिताभिषेकः शोणितमोक्षणम्। एषामतिसेवनेनातियोगस्य लाभात् पुनः कथं वमनाद्यतियोग उक्त इति ? तत्रोच्यते, अतियोगयुक्तवमनादीनामिव सम्यगयोगेनाप्येषामतिसेवनेन वायुः यत् प्रकुप्यति सोऽपि ज्वरमभिनिव्वत्तयति न केवलोऽतियोगयुक्तवमनादिनी वृद्धो वायुरिति बोधनाथं पुनरुक्तः। ___ अथ निदानानन्तरं स्थानसंश्रयात् पूर्वरूपाणि यद्यपि भवन्ति, तथापि ययानुपूर्व्या व्याधिर्जायते तयानुपूर्ध्या शिष्यवोधनार्थं व्याधेः सम्प्राप्त्युपदेशो युज्यते, तेन हि . चयप्रकोपप्रसरस्थानसंश्रया शायन्ते उपशयमभिधास्यति ; पूर्वरूपञ्चह विशियमव्यक्तलिङ्गविशेषरूपमेव ज्ञेयम् ; सम्प्राप्त स्तु वक्ष्यमाणाया इहाप्रतिज्ञानम्, तस्याः सर्वरोगे सम्प्राप्तिभेदाभिधानेनैव कथितत्वात्, तथा निदानादिवत् सम्प्राप्ताधिबोधनं प्रत्यप्रधानत्वाच् , यश्च सम्प्राप्तिभेदोऽभिधातव्यः स सर्वरोगसाधारण एव : भंदस्तु तस्या वातादिदोषमात्रकृत एव ; वातादिभेदश्च निदानभेद एव ; अन्ये तु ब्रु बते-सम्प्राप्ति नाभिधास्यत्येवायम् , यदेतत् ;-‘स यदा प्रकुपितः इत्यभिधास्यति, तन्निदानरूपवातादिधर्मकथन मिति निदानान्तर्गतमेव ॥ १० ॥
चक्रपाणिः - रुक्षेत्यादि। वातप्रकोपणं प्रति रुक्षस्य प्रधानत्वेनाऽभिधानम् ; रुक्षो हि गुणो वातगुणेषु प्रधानम् ; आस्थापनं यद्यपि वातहरमुक्तम् ,-"आस्थापनानुवासनन्तु खलु सर्ववातबिकारेषु प्रधानम्” इति वचनात्, तथापीहास्थापनस्यातियोगो वातहेतुरुक्त एवेति न दोषः ; वचनं हि-'उत्क्ले शाग्निवधौ स्नेहानिरूहात् पवनाद भयम्" ; निरूहश्चानुवासनं कृत्वा युक्त एव मात्राकृतः साधारणवातहर इति सिद्धान्तः । ___'स यदा' इत्यादिना सम्प्राप्तिमाह-'यदा' इति वचनात्। एवं कुपितोऽपि वायुर्यदा आमाशयप्रवेशादिसम्प्राप्तियुक्तो भवति, तदैव जरं करोति नान्यदेति दर्शयति ;
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
निदानस्थानम् ।
१२४१ सह मिश्रीभूत आयमाहारपरिणामधातु रसनामानम् अन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानात् उष्माणं वहिनिरस्य केवलं शरारमनुपद्यते, तदा ततः पूर्वरूपोपदेशार्थ ते चयादयो न पुनर्वाच्या भवन्ति ; इति मनसि कृखा निदानानन्तरं वातज्वरसम्पाप्तिमाह-स यदेत्यादि। स वायुयदा उक्तरुक्षाद्यन्यतमैकानेकनिदानतः सञ्चितः सन् यदा वातज्वरकारणाशुभकर्म फलेन संसृज्यमानः प्रचोदितः प्रकुपितः स्वस्थानात् प्रसरन् आमाशयं प्रविश्य नाभिस्तनान्तरं जन्तोरामाशय इति स्मृत इत्युक्तरूपं प्रविश्य सामान्यतो वक्ष्यमाणं पूर्वरूपं मुखवैरस्य गुरुगात्रसमित्यादिकं जनयति, ततो यदुष्मणो जठराग्नेः स्थानं नाभे मत ऊद्ध स्थानं तदात्मकपच्यमानाशयं प्रविश्य तत्रस्थेनोष्मणा जठराग्निना मिश्रीभूय आदर रसनामानमाहारपरिणामतो यो द्रवरूपो धातुस्तं धातु न तु तत्पोषितं रसनामानं धातु शारीरम्। अन्ववेत्यानुगम्य। रसवहानि सप्तशतानि सूक्ष्मच्छिद्राणि नाभिकन्दजानि स्रोतांसि स्वेदवहानि रोमकूपादीनि पिधायात्य। अग्निमिति उक्तजठराग्निम् उपहत्य मन्दीकृत्य पक्तिस्थानादिति नाभेर्वामत ऊद्धस्थानात् उष्माणं तस्य जाठराग्नेरोषण्यं वहिनिरस्य कियदंशेन रोमकूपतस्त्वगगतं कृला केवलं शरीरं कृत्स्नं देहमनुपद्यते। एतेन स एवाग्निवेहिदहे उष्णतया भाति वायुानाख्यो यः कृत्स्नदेहचरः न तु प्राणादिसंज्ञ इति 'प्रविश्यामाशयम्' इत्यनेन ज्वरकत र्दोषस्यामाशयदूषकत्वं दर्शयति ; अत एव सर्वज्वरे आमाशयविशुद्धयर्थ लङ्घनमुत्सर्गतो वदन्ति ; यद्यपि चामाशयप्रवेशादेवीष्मणापि मिश्रत्वं लभ्यत एव ; यतः आमाशय एव वह्निस्थानम् , “नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः' इति वचनात्, तथापि वह्निस्थानस्यामाशयैकदेशत्वेनामाशयप्रवेशेऽपि नावश्यं ग्रहणीरूपवह्विस्थानदुरिविशेषेण लभ्यत इति ; अत एवोक्तम्- "उष्मणा सह मिश्रीभूतः” इति । 'रसनामानम्' इत्युच्यमाने आहाररसेऽपि मधुररसादौ प्रसक्तिः स्यात्, भत उक्तम्-'आहारपरिणामभवो धातुराहारपरिणामधातुस्तमिति ; तेन आहारपरिणामधातुत्वञ्च परम्परया रक्तादिष्वप्यस्तीत्याह .--'आद्यम्' इति प्रथममित्यर्थः। रसमिति वक्तव्ये 'रसनामानम्' इति यत् करोति ; तेन रसतीति 'रसः' इति व्युत्पत्तिमात्रेण रक्तादिषु रससंज्ञां निषेधयात ; यत्रैव रससंज्ञा रूढा, तं ग्राहयति, एवमन्यत्रापि च यत्पदमधिकार्थमिह प्रतीयते तत् स्पछार्थमेव, यतस्त्रिविधशिष्यबुद्धिहितमेव विस्पार्थ तन्त्रं युज्यते । अन्विति यथोक्तक्रमेण ; भवेत्य गत्वा ; पिधायेत्यवरुभ्य ;
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४२ चरक-संहिता।
। ज्वरनिदानम् ज्वरमभिनिवर्तयति। तस्येमानि लिङ्गानि भवन्ति । तद् यथा-विषमारम्भविसर्गित्वम् उष्मणो वैषम्यं तीव्रतनुभावानवस्थानानि ज्वरस्य, जरणान्ते दिवसान्ते निशान्ते सूचितः। तदा ज्वरमभिनिवत्यतीति यथात्मात्मानं गर्भमभिनिवत्तयति तथा प्रकुपितो वायुरेव यदा कृत्स्नं देहमनुपद्यते तदात्मानं ज्वररूपेणाभिनिष्पादयत्यन्यथा तु तथा प्रकुपितोऽपि न ज्वररूपेणाभिनिष्पद्यते इति यदातदेतिपदाभ्यां ख्यापितमिति। एवंजायमानस्यास्य लिङ्गान्यव्यक्तानि यथा गर्भ वालस्य, तानि व्यक्तानि प्रादुर्भूतस्य लिङ्गानि भवन्ति यथा जातस्य बालस्येति, तदाह-तस्येमानीत्यादि । तस्य प्रादुर्भूतस्याभिव्यक्तस्य वातज्वरस्य इमानि सम्प्राप्तावव्यक्तानि । इमानीति वितृणोति-तद् यथेत्यादि । विषमारम्भविसर्गिसमिति ज्वराभिव्यक्तिः कस्मिंश्चिद् दिने स्वल्परूपेण कस्मिंश्चिदिनेऽधिकरूपेण इति विषमारम्भिवम्, कचिदिने सव्वेथा ज्वरमुक्तिः कचिदिने मन्दतामात्रमिति विषमविसर्गिसमिति वायोरस्थिरत्वस्वभावात् । एवमुष्मणो जठराग्नेरपि वैषम्यं तीव्रतनुभावानवस्थानरूपम् । जरणान्ते जीर्णेऽन्ने सति, दिवसान्तेऽपराह्न , निशान्ते रात्रिशेषे रात्रान्तस्य वायुकालखेऽपि शत्यातिशयखेन रात्रेश्च सामान्यतः श्लेष्मकालत्वेन श्लेष्मानुबन्धं विना केवलवायुना न पक्तिस्थानादितिवचनेन पाक्तस्थानात् पाचकाग्निस्थानात् ; उष्माणमिति पाचकवह्निम् ; वहिरिति पक्तिस्थानव्यतिरिक्तशरीरे ; यद्यपि चोप्माणं निरस्येतिवचनादेव ‘पत्तिस्थानाद्' इति लभ्यते, तथापि पक्तिस्थानाद' इतिवचनेन पक्तिस्थानात् कृत्स्नस्य वह्ननिरसनं दर्शयति, इह चोमशब्देन पाचकाग्निं व्यपदिशन पाचकस्य वह्न रुप्मरूपतां दर्शयति, वाह्यवहिसदृशज्यालाकरं पित्तं निषेधयति ; अत एव च वह्ननिरसनादग्निमान्य ज्वरे दर्शितं भवति । वायुश्चात्रातिवृद्धत्वेन वह्निनिरासकस्तेनाग्निदीप्तिं न करोति ; यत्र हि प्रेरकमात्रो भवति वायुः, तत्र वह्नवृद्धि करोति ; यथा-मेदस्विनः कोष्ठे चरन् वायुरग्निवृद्धिकरो भवति।
लिङ्गान्याह-तदयथा विषमेत्यादि। तदिति सामान्येन स्त्रीपुनपुंसकलिङ्गवक्ष्यमाणरूपप्रत्यवमर्षकम् , सर्वलिङ्गप्रत्यवमर्षे हि 'तद्' इति सर्वनाम युक्तम् । यथेत्युदाहरणे । आरम्भ उत्पादः, विसर्गो मोक्षः, तो विपमो यस्य स विपमारम्भविसर्गी ; विषमत्वञ्च कदाचिच्छिरो गृहीत्वा भवति, कदाचित् पृष्ठं कदाचिच्छसमित्यादि , एवं मोक्षोऽपि कदाचिच्छिरोऽग्रे मुच्यते इति ; किंवा, ज्वरारम्भमोक्षकालानवस्थितत्वमेव वैषम्यम् ; उष्मणो वैपन्यमिति क्वचिच्छरीरप्रदेशे महानुष्मा क्वचिन्मन्द इत्यादि। तीव्रतनुभावानवस्थाभानीति तीवभावस्सनुभावश्च ज्वरस्य
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
निदानस्थानम् ।
१२४३ घन्तेि वा ज्वराभ्यागमनमभिवृद्धिर्वा ज्वरस्य, विशेषण परुषारुणवर्णत्वं नखनयनवदनमूत्रपुरीषत्वचाम् अत्यर्थं क्लृप्तीभावश्च। अनेकविधोपमाश्चलाचलाश्च वेदनास्तेषां तेषामगावयवानाम् । तद् यथा-पादयोः सुप्तता पिण्डिकयोरुद्ध ष्टनं जानुनोः केवलानाञ्च सन्धीनां विश्लेषणमूवोः सादः
ज्वराभिनित्तिरिति, धर्मान्ते वर्षासु, वाशब्दः जरणान्तादिकालविकल्पव्यवस्थायां ज्वराभ्यागमनमनुत्पन्नस्य ज्वरस्योत्पत्तिरभिद्धिा उत्पन्नस्य ज्वरस्य प्रकोपः । बलकालस्य विशेषस्य सम्प्राप्तिविशेषत्वेऽपि तत्तत्कालविशेषे जन्माभिवृद्धग्रोलिङ्गखख्यापनाय वचनमिदं बोध्यम् । विचित्रलक्षणान्तरमाहविशेषेणेत्यादि । विशेषणेति वायोः सर्वशरीरचरत्वेऽपि नखादीनां परुषारुणखमधिकमन्यत्र तु स्वल्पमिति व्याधिस्वभावात् । अत्यर्थं क्लुप्तीभावश्चेति अतिशयानुषङ्गित्वं नखनयनादीनामेव । अनेकविधोपमाः सूचीवधादिनानारूपाश्चलाचलाः क्षणिकान्यथाभावाश्च वेदनास्तेषां तेषामगावयवानाम् । ननु केषां केषा. मङ्गावयवानां किं किमुपमाश्चलाचला वेदना इत्यतस्तद्विवरीतुमाह-तद यथेत्यादि। पादयोरित्यादि । सुप्तता स्पर्शानभिज्ञता। पिण्डिकयोन्विधोमांसपिण्डयोरुद्वेष्टनं दण्डादिनेव ताड़नं, जानुनोः केवलानां कृत्स्नानां
कालोऽप्रतिनियत इत्यर्थः । एतत् सर्च वायोरनवस्थितत्वेनोपपन्नम् ; यच्च वायोजेरणान्तदिवसान्तादिषु बलवत्कार्यकर्त्त त्वं प्रोक्तम् , तदपि प्रायिकत्वेन ज्ञेयम् ; अन्यथा, एतदेवारम्भादिवैषम्यं न स्यात् ; यदि कालविशेषेषु जरणान्तादौ शरीरप्रदेशविशेषे च जङ्घादौ प्रतिनियमेन वातकोपः स्यात् , तदा शरीरप्रदेशविशेषे वातस्थाने जङ्घादौ कालविशेषे जरणान्तादौ च वातप्रकोपः प्रायिको ज्ञेयः ; एतमेव प्रायिकवातकालमाश्रित्याह-जरणान्त इत्यादि ; धर्मान्त इति प्रावृषि ; मुक्तधभावतो ज्वरस्य सततकादेरभ्यागमनं, नित्यानुषक्तस्य त्वभिवृद्धिरिति व्यवस्था। परुषारुणत्वञ्च नखादिष्वेव प्रत्यक्तमुपलभ्यत इति कृत्वा नखादय इत्युच्यते ; त्वगग्रहणेनैव बदनग्रहणे लब्धेऽपि वदनग्रहणं वदनत्वचि विशेषेण परुषत्वादिदर्शनार्थम् । क्लृप्तीभावोऽप्रवृत्तिः, सा च योग्यतया भूत्रपुरीषयोरेव नखादिपूक्तयोर्मन्तब्या ; किंवा, क्प्तीभावो भेदः स्फुटनमिति यावत्, स च नखादीनाम् । चलाश्च काश्विद वेदना अचलाश्च काश्विन्नित्यानुषक्तत्वेनेति चलाचलाः, किंवा, अत्यर्थं चलाश्च चलाचलाः ; पिण्डिका जान्वधोजङ्घामध्यमांसपिण्डिका ; भग्नं
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४४ चरक संहिता।
ज्वरनिदानम् कटीपार्श्वपृष्ठस्कन्धवाहसोरसाश्च भग्नरुग्णमृदितमथितटितावपीड़ितावनुन्नत्वमिव, हन्वोश्चाप्रसिद्धिः स्वनश्च कर्णयोः शङ्खयोनिस्तोदः कषायास्यता प्रास्यवरस्यं वा मुखतालुकण्ठशोषः, पिपासा हृदयग्रहः शुष्कच्छर्दिः शुष्ककासः क्षरधूदारविनिग्रहोऽन्नरसखेदः प्रसेकारोचकाविपाकाः, विषादजभ्भाविनामवेपथुश्रमभ्रमप्रलापप्रजागरण-रोमहर्षदन्तहर्षाः तथोब्णाभिप्रायता, निदानोक्तानुपशयो विपरीतोपशयश्चेति वातज्वरलिङ्गानि स्युः ॥ ११॥१२॥ सन्धीनाश्च विश्लेषणं द्विधेव। अवोः सादोऽवसन्नता। कट्यादीनां यथाक्रमं भग्नादिवमिव वेदना कव्याः भनखमिव पाश्वंयो रुग्णवमिव पृष्ठे मृदितख मिव स्कन्धे मथितवमिव बाह्वोरुत्पाटितवमिव असयोरवपीड़ितखमिव उरसो बन्धभूतखमिव वेदना इत्यर्थः । हन्वोश्वाप्रसिद्धिरचालनखमिव । वनश्च कर्णयोः शङ्खादिध्वनिरिव । शङ्खयोलेलाटस्योभयतोभागयोनिस्तोदः निःशेषतो वेदना। कषायास्यखमास्यकषायता आस्यवैरस्यं स्वभावरसान्यथाभावः । मुखादिशोषः। पिपासा मुखादिशोपाभावेऽपि जल पातुमिच्छा। हृदयग्रहो वक्षोग्रहः। शुष्कच्छदिश्छदिवेगमात्रम् । शुष्ककासो निष्ठेवनामावे सति कासः। क्षवद्गारविनिग्रहः क्षवोद्गारयोरप्रत्तिः। अन्नरसखेदः खिद विघाते इति अन्नरसास्वादनविघातः । प्रसेको मुखस्रावः । विनामो नत. शिरस्वम् । श्रमोऽनायासश्रमः । भ्रमश्चक्रस्थितस्येव भ्रमणम् । प्रलापोऽनर्थकासम्बन्धवचनमुष्णाभिप्रायता उष्णद्रव्यकामिता। निदानोक्तानुपशय इति । उक्ता ये रुक्षलघुशीतादयो निदानखेन तैरनुपशयो दुःखानुवन्धः। विपरीतोपशयश्चेति प्रस्तावात् निदानत्वेन उक्तरूपलघुशीतादीनां विपरीता ये स्निग्धकिञ्चिदवशेषेण च्छिन्नम् ; मृदितं पाश्र्वाचमोटितम् ; अवपाटिनमेकदेशोत्पाटितम् ; भवनुन प्ररितम् ; एषाञ्च भग्नादीनां लोकत एवार्थावगतिः, यतः, लौकिकैरेव एते शब्दाः प्रसिद्धत्वेन तत्र तत्र शास्त्रैरभिधीयन्ते । हन्वोरप्रसिद्धिरिति हन्वोः स्वव्यापाराकरणम् ; आस्यस्य वैरस्थमिति भरसज्ञता ; अन्नरसखेदोऽन्नरसे मधुररसादौ खेदः सर्वरसेष्वनिच्छेत्यर्थः ; किंवा अन्नरसस्य खेटो वमनमनारसखेटः। अरुचिर्वक्ष्यमाणा व प्रविरस्यान्नस्यानभ्यवहरणा
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ अध्यायः
निदानस्थानम् ।
१२४५
तथा
रसनामानम्
उष्णाम्ल लवण-क्ष|रकटुकाजीर्णभोजनेभ्यो ऽतिसेवितेभ्यः तीच्णात पाग्निसन्तापश्रमको विषमाहारेभ्यश्च पित्तं प्रकोपमापचते । तद् यदा प्रकुपितमामाशयं प्रविशत् एवो मानुपसजद यमाहारपरिणामधातु अन्नवेल रसस्वेदवहानि स्रोतांसि पिधाय द्रवत्वादग्निमुपहत्य पक्तिस्थानादुष्प्राणं वहिर्निरस्य प्रपीडयत् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिव्र्वर्त्तयति । तस्येमानि लिङ्गानि भवन्ति । त यथा - युगपदेव केवले शरीरे ज्वरस्याभ्यागमनम् गुरूष्णादयस्वरुपशयः सुखानुबन्ध इत्यनुपश्योपशययोर्वातज्वरस्य वृद्धिहासकरवेन दृद्धिहासाभ्यामुपलब्धिहेतुखेन निदानेऽनुपशयस्यान्तर्भावे पृथक् चोपशयस्योपादानमिति ताभ्यां वृद्धिहासे च व्याधिं वातजत्वादिरूपेण ज्ञापयत इति दृद्धिहासयोलिङ्गत्वेनंदं वचनं न त्वनुपशयोपशययोरिति । इति वातज्वरलिङ्गानि स्युरिमानीत्यर्थः ॥ ११।१२ ॥
1
तत्र
गङ्गाधरः- क्रमिकत्वात् पित्तज्वरनिदानादीन्याह- उष्णेत्यादि । कटुकान्ता आहाराः । अजीर्णे सति भोजनम् । तीक्ष्णादीन्यद्रव्याणि । विषमाहारस्तु उष्णलवणादिद्रव्यव्यतिरेकेणापि पित्तं कोपयतीति ख्यापनार्थ पृथकपदं कृतम् । तद् यदेति पित्तज्वरसम्प्राप्तिः । तत् पित्तं प्रकुपितमित्यादि पूर्व्ववद व्याख्येयम् । पित्तस्य तेजसस्याग्न्युपहन्तृत्वाभावाशङ्कानिरासायोक्तं द्रवत्वादिति । द्रवतैजसेनाद्रवतजसोपघातः सम्भवतीति बोध्यम् । युगपदेवेत्यादिना पित्तज्वरलिङ्गानि । केवले कृत्स्ने शरीरे युगपदेव ज्वरस्याभ्यागमनमुत्पत्तिरभिवृद्धिः बोद्धव्या; उष्णाभिप्रायता उष्णप्रियता । निदानोक्तानामनुपशय इति वचनेनैव विपरीत उपशयोऽर्थोऽपि स्पार्थं मुच्यते ; किंवा अर्थापत्तेरनैकान्तिकत्वेन उच्यते ; यथा, - नवज्वरे दिवास्वप्ने प्रतिषिद्धेऽर्थापत्त्या पुरराणज्वरे दिवास्वप्नं प्राप्नोति, अथच तत्र दिवास्वप्नो न विहित इति अर्थापत्तेरनैकान्तिकत्वमस्ति निदानोक्तानामित्यत्र 'उक्त ' ग्रहणाद्, यदेव निदानत्वेनोक्तम् तस्यैवानुपशयित्वं दर्शितं न पुनर्यस्यापाततो निदानत्वं प्रतिभाति तेन मदात्ययादौ मद्यादेर्निदानत्वेन प्रतीयमानस्यापि उपशयित्वमेव ॥ १११२ ॥
1
5
;
चक्रपाणिः - उष्णेत्यादिना पित्तज्वरमाह - तद्यदेत्यादि पूर्ववद् व्याख्येयम्; द्रवत्वाद अग्निमुपहत्येतिवचनादुष्णस्यापि पित्तस्य द्रवत्वेनाग्निविपरीतेन गुणेनाग्निहन्तृतां दशयति ;
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४६
चरक संहिता |
ज्वरनिदानम्
I
अभिवृद्धिर्वा, भुक्तस्य विदाहकाले मध्यन्दिनेऽवरात्र शरदि वा विशेषेण, कटुकास्यता, घ्राणमुखकण्ठौष्ठतालुपाकस्तृष्णा मदो भ्रमो मूर्च्छा पित्तच्छद्दनम् अतीसारोऽन्नद्वेषः सदनं प्रकोप इति द्वयम् । वाशब्देनाभिवृद्धिश्च ज्वरस्य विदाहकाले पच्यमानकाले । मध्यन्दिने त्रिभागीकृत दिनस्य मध्यभागे, एवमर्द्धरात्रेऽपि बोध्यम् । एवं दिवसान्तादिव्यख्यातः । वाशब्देनानियतत्वं ख्यापितम् । विशेषेण कटुकास्यता तिक्तास्यता । महारोगाध्याये हि पित्तनानात्मजेषु तिक्तास्यत्वमुक्तम् अन्ये तु कटुः स्यात् कटुतिक्तयोरिति स्मृत्या तथा योऽम्लं भृशोष्णं कटतिक्तवक्रः पीतं सरक्तं हरितं वमेद्वा । सदाहचोपज्वरवऋशोषं सा पित्तकोपप्रभवा हि छदिः । इति सुश्रुतवचनाच्च कटुतिक्तान्यतरास्यत्वमिच्छन्ति, दृश्यते हि तिक्तास्यत्व - मेव ज्वरे इति । घ्राणादीनां पाकः क्षतः पिडकाभिनिर्ऋत्तिः । मदो मत्तखमिव, पूगधुस्तूरादिभक्षणे यादृशखं तदिव । भ्रमश्चक्रस्थितस्येव भ्रमणशीलवस्तुदर्शनमिव स्वदेहभ्रमणज्ञानञ्च । यद्यपि महारोगाध्याये वातजाशीतिविकारेषु भ्रमोऽभिहितस्तथापि रजः पित्तानिलाद् भ्रम इति वचनात् वातजववत् पित्तजखमपि भ्रमस्य ख्यापनार्थमिदं वचनं वातज्वरेऽपि भ्रमस्योक्तवात् । अन्ये तु न रोगोऽप्येकदोषज इति वचनात् पैत्तिकेऽपि वातानुबन्धाद् भ्रम इत्याहुः, तन्न, सर्वेषां प्र रकत्वेऽपि वायोने पैत्तिके ज्वरे आरम्भकत्वम्, न हि स्वनिदानकुपितस्तत्र वायुः किन्तु एकः प्रकुपितो दोषः सर्व्वानेव प्रकोपयेदिति वचनात् प्ररेकत्वशक्तिमात्रेणैव वायोः कोपो न तु रुक्षत्वादिधर्मेण । तथा हि वातपित्तजत्वव्यपदेशापत्तिरन्यतरलक्षणापत्तिश्च । परे तु दोषदृष्यसंयोगप्रभावात् कारणदृष्टस्यापि कार्य्यखेन सम्भवो यथा हरिद्राचर्ण संयोगाद्रक्तत्वमरुणत्वञ्च नीरूपत्वेऽपि वातातिसारे पुरीषस्य इत्याहुस्तदपि न मनोरमं तथाविधरूपान्तरापत्तेः । केचित्तु पित्तदूषितनेत्रत्वेन शङ्खः पीत इति ज्ञानवभ्रमज्ञानमाहुः । मूर्च्छान्धिकारप्रवेश इव ज्ञानम् । पित्तच्छदेनमिति कफं विना केवल पित्तवान्तिः । अतीसार इति पित्तस्य सरत्वेन
;
वक्ष्यति हि ग्रहण्यध्याये - “आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् इति वहिः प्रपीडयदितिवचनेन पित्तज्वरे वातज्वर इव न सहसा वह्निक्षेपणं भवति, किन्तु शनैः स्तोकक्रमेणेति दर्शयति ।
* तृष्णेत्यत्र उष्मेति पाठान्तरम् ।
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः । निदानस्थानम्।
१२४७ स्वेदः प्रलापो रक्तकोठाभिनिव्वत्तिः शरीरे। हरितहारिद्रत्वं नख-नयनवदनमूत्रपुरीषत्वचामत्यर्थमुष्मणस्तीव्रभावोऽतिमात्र सद्रव विट्प्रवृत्तिने खतीसाररोगः, तस्य ज्वरोपद्रवखेनोक्तखात्। केचित् तु यदा सद्रवप्रतिस्तदा पित्तज्वर एव यदा तूपद्रववेनातिसाररोगस्तदा ज्वरातिसार इतीच्छन्ति । वस्तुतस्तु द्रवपुरोपसमिति नोक्खातिसार इति वचनेन द्रवातिसरणं वातादिज्वरापेक्षया स्यात् तथा रसधातोरतिवृद्धले पित्तदृषितवे च यस्मिन् पित्तज्वरे पित्तस्येव वह्निदूषकलं पुरीपमिश्रता च स्यात् तस्मिन् पित्तज्वरे खतीसारो भवति, अतिसारज्वरयोस्तुल्यसम्प्राप्तिकखात् इत्युभयरूपलं ख्यापितमिति । केचित् तु अस्यामेवावस्थायां ज्वरो ज्वरातिसार इत्याहुस्तद् यथा पित्तज्वरे पित्तभवोऽतिसारः तथातिसारे यदि वा ज्वरः स्यात्। दोषस्य दृष्यस्य समानभावात् ज्वरातिसारः कथितो भिषगभिरिति। अत्र तथातिसारे पित्तजातिसारे इत्यर्थः। अन्ये तु वातातिसारेऽपि वातादेरामाशयगमनम् अबधातुविशेषरसधातुदूषणञ्चेति ज्वरस्य दोषदृष्यसामान्याद् यदि वातातिसारेऽपि ज्वरः स्यात् तदा सोऽपि ज्वरातिसार उच्यते, तेन ज्वरातिसारे भेषजविधानं पृथगिष्यते यतो ज्वरनं प्रायशो भेदि, अतिसारघ्नन्तु स्तम्भि। तच प्रत्येकं न युज्यते इत्याहुः। तच्च न चरकसुश्रुताद्यभिमतं युक्त्या ज्वरोक्तातिसारोक्तभेषजयोमिश्रेण भेषजकल्पनया सिद्धः, क्रियासामान्यश्च युक्त्याभिसन्याय प्रयोक्तुमर्हति। वह्निवर्द्धनपाचनादिकं हि लङ्घनादिकं ज्वरे चाति. सारे च युक्तं दृश्यते इति ज्वरातिसारः पृथङ् नोक्त इति । उपद्रवाणाञ्च स्वखचिकित्सा विहिता, अन्यथा तत्तदुपद्रववतां प्रत्येकं चिकित्साविशेषस्य वाच्यखापत्तिः स्यात् । न चातिसारज्वरयोविरुद्धोपक्रमोऽस्ति तावानेव, लङ्घनादिसमोपक्रमदर्शनात । अनद्वेषोऽरुचिः, सदनमङ्गानाम । स्वेदो घम्म प्रवृत्तिः, सव्वंज्वरे प्रायशो घम्मेनिरोधेऽपि पैत्तिकादिज्वरे पित्तस्य तैक्ष्णात् ज्वरप्रभावाद्वा घर्मनिरोधो न स्यात् । प्रलापोऽसम्बन्धवचनं वातकाय्येवत् पित्तकार्यश्च । रक्तकोठाभिनि त्तिरिति ज्वरप्रभावात् पित्तातिशयकोपाद्वा रक्तस्य दुष्टया रक्तवर्णकोठः स्यात्, कोठस्तु वरटीदष्टदेहप्रदेशे इव क्षणिकोत्पत्तिविनाशी मण्डला. युगपदेवेति न वैषम्येण ; अभ्यागमनमभिवृद्धिति च पूर्वेण, युगपदेवेत्यादिना परेण च विशेषेणेत्यन्तेन च ग्रन्थेन सम्बध्यते ; कोठाभिनिर्च त्तिः शरीर इति च्छेदः ॥ १३ ॥
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४८ चरक-संहिता।
ज्वरनिदानम् दाहः शीताभिप्रायता निदानोक्तानुपश्यो विपरीतोपशयश्चेति पित्तज्वरलिङ्गानि भवन्ति ॥ १३ ॥
स्निग्ध-गुरु-मधुर-पिच्छिल-शीताम्ल-लवण-दिवास्वप्नहर्षाव्यायामेभ्योऽतिसेवितेभ्यः श्लेष्मा प्रकोपमापद्यते। स यदा प्रकुपितः प्रविश्यामाशयमुष्मणा सह मिश्रीभूय आयमाहारपरिणामधात रसनामानमन्यवेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानात् उष्माणं वहिनिरस्य प्रपीड़यन् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिवर्त्तयति । तस्येमानि लिङ्गानि भवन्ति । तद् यथा—युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा । भुक्तमात्र पूर्वाह्न पूर्वरात्र वसन्तकाले वा विशेषेण । गुरुगात्रत्वम् अनन्नाभिलाषः श्लेष्मप्रसेको मुखमाधुयं हृल्लासो हृदयोपलेपः स्तिमितत्वं कारः शोफः। हरितहारिद्रलं हरितत्वं, पलाशपुष्पवणेवं हारिद्रत्वं हरिद्रावणेवं व्यस्तत्वेनेह बोध्यं युगपदसम्भवात् । उष्मणो देहे वहिरूष्मणोऽत्यर्थं तीवभावः। शेषं सुगमम् ॥१३॥ ___ गङ्गाधरः-क्रमिकखात् कफज्वरनिदानादीन्याह-स्निग्धेत्यादि । लवणान्ता आहाराः । स्वमाद्या विहाराः। हषों मनःप्रहादो न तु मैथुनम् । स यदेत्यादिना श्लेष्मज्वरसम्माप्तिः। स इति श्लेष्मा। प्रकुपित इति उक्तस्निग्धादिनिदानान्यतमैकानेकातिसेवनेन यदयदंशेन वृद्धस्तत्तदंशतो वृद्ध इत्यर्थः। एवं सर्वत्र व्याख्यातव्यम् । शेषं पूर्ववद् व्याख्येयम् । श्लेष्मज्वरलिङ्गान्याह-तद् यथेत्यादि। युगपदेवेत्यादि पूर्ववत् व्याख्यातव्यम् । हल्लासो हृदयस्थ
चक्रपाणिः---स्निग्धेत्यादिना श्लेष्मज्वरमाह-स यदेत्यादि पूर्ववत् कफज्वरेऽपि व्याख्येयम् ; ननु श्लेष्मण आमाशयः स्थानम् , तत् किं प्रविश्यामाशयमिति वचनेन ? देवम् , इलेपण उरोऽपि प्रधानं स्थानम् ; तेन इहोर स्थस्यापि श्लेष्मण आमाशयप्रवेशं दर्शयति ; यत् तु केवलामाशयस्थितं पित्तम् , तत्र 'आमाशयं प्रविश्य' इति न कृतम् किन्तु, 'आमाशयादुष्माणमुत्सृज्य' इति कृतम् ; पित्तं हामाशयप्रविषमेव भवति ; तचामाशयैकदेशस्थं प्रहरुपामारापैकश वहिस्थानं स्वस्थानाद गच्छत्तीति शुकम्। युगपदित्येककालम् , एकच
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
निदानस्थानम् ।
१२४६
निता निद्राधिक्यं स्तम्भस्तन्द्रा कासः श्वासः प्रतिश्यायः शैत्यं श्वैत्यञ्च नखनयनवदन मूत्रपुरीषत्वचा मत्यर्थञ्च शीतपिड़का भृशमङ्गेभ्य उत्तिष्ठन्ति, उष्णाभिप्रायता निदानोक्तानुपशयो विपरीतोपशयश्चेति श्लेष्मज्वर लिङ्गानि भवन्ति ॥ १४ ॥
विषमाशनादनशनादन्नस्यापरिवर्त्तादृतुव्यापत्तेः सात्म्यकफस्योपस्थितवमनमिव । हृदयोपलेपः अन्तवक्षःस्थश्लेष्मणान्तर्वक्षसि उपलेपः । स्तिमितत्वमाद्रवसना वगुण्ठितत्वमिव मन्यते गात्रम् । छद्दिः कफस्य, मृदनिता वातादिज्वरापेक्षयाऽधिकमन्दाग्निता सव्वेज्वरेऽपि वह्निमान्दत्रात् । निद्राधिक्यं वातज्वरे निद्रानाशः पित्तज्वरेऽल्पनिद्रा कफज्वरेऽस्मिन्नधिकनिद्रेति बोध्यम् । स्तम्भः शरीरस्य पुरीषस्य च । तन्द्रा निद्रावदद्धोन्मीलितनेत्रत्वं मे रकवायोनेत्रस्थानगतत्वात् । कासः सश्लेष्मा । प्रतिश्यायो नासा - स्रावः । शैत्यं शीतत्वम् । श्वैत्यं श्वेतवर्णत्वञ्च नखादीनामत्यर्थमन्यत्र तु न तथा । शीतपिकाः शीतमारुतादिसम्भवकोवच्छोफा उदर्द इत्याख्याः भृशमत्यर्थ - मुत्तिष्ठन्त्यङ्गेभ्य इति । शेषं पूव्वत् ॥ १४ ॥
गङ्गाधरः - क्रमिकत्वाद् वातपित्तादिद्वन्द्वसन्निपातानां निदानादीन्याहविषमेत्यादि । विषमाशनं वातादिकोपनमनशनं वार्तपित्तकोपनम् अन्नपरिवत्र्त्त इहान्नपरिणामः स च पित्तकोपन इव वातकोपनश्च, उक्तं हि भुक्तं जीय्येति भोजने चेत्यादि । ऋतुव्यापत्तिः ऋत्वयोगातियो गमिथ्यायोगाः त्रिदोषकफज्वरे सर्व्वशरीरव्याप्त्या आगमनमभिवृद्धिवा भवतीति दर्शयति । शीतपिकास्तन्त्रान्तरे श्वेतपिका उच्यन्ते; 'तस्येमानि लिङ्गानि भवन्ति' इत्येतावतैव कफज्वरलिङ्गत्वे लब्धे पुनः 'इलेष्मज्वरलिङ्गानि भवन्ति' इतिवचनं किमर्थम् ? ब्र ूमः - 'तस्य' इतिपदेन स्वदोषमात्रप्रत्यवमर्षोऽपि स्यात् ; तेन दोषलिङ्गतैव परं लिङ्गानां सा स्यादित्येतदर्थे पुनरभिधानम् ; किंवा पूर्व्वप्रतिज्ञया लिङ्गानां प्रागवच्छेद उक्तः, उत्तरेण इलेष्मज्वरलिङ्गानि भवन्तीत्यनेनान्त्यावच्छेद् उच्यते ; एवमन्यत्रापि वातज्वरादौ पूर्वरूपे च पुनरुक्तिः परिहर्त्तव्या ॥ १४ ॥
;
चक्रपाणिः - विषमाशनादिना द्वाद्विकसान्निपातिकज्वरानाह । अनशनं यद्यपि न पित्तश्लेष्मकरम्, तथापि अग्निमान्द्यकरत्वात् त्रिदोषकरमपि भवति किंवा एषु विषमाशनादिषु यथायोग्यतया द्वन्द्वकारणत्वं त्रिदोषकारणत्वञ्चोन्नेयम्; तेन अनशनं वातपित्तकरं बोध्यम्; यत् तु पित्तहरत्वमुक्तमनशनस्य, तत् तु द्रवांशक्षयात्; वचनं हि - " कफपित्ते द्रवे धातू सहेते लङ्घनं
१५७
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shrika
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५० चरक-संहिता।
ज्वरनिदानम् गन्धोपघाणात विषोपहतस्य चोदकस्योपयोगाद गरेभ्यो गिरीणाञ्चोपश्लेषात् स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानाम् अयथावत् प्रयोगात् मिथ्यासंसज्जनाद्वा स्त्रीणाञ्च विषमप्रजननात् प्रजातानाञ्च मिथोपयोगात् यथोक्तानाच हेतूनां मिश्रीभावात् यथानिदानं द्वन्द्वानामन्यतमः सर्वे वा त्रयो दोषा युगपत् प्रकोपमापद्यन्ते, कोपनाः। असात्म्यगन्धोपघ्राणं त्रिदोषकोपनम् । विषोपहतोदकोपयोगस्त्रिदोषकोपनः । गरश्च त्रिदोपकोपनः । गिरीणामुपश्लेषश्च त्रिदोपकोपनः । स्नेहादीनामयथावत्प्रयोगस्वयोगातियोगरूपस्त्रिदोषकोपनः। मिथ्यासंस
जनश्च स्नेहादीनामविधिना पथ्ययोगस्त्रिदोषकोपनः। स्त्रीणाञ्च विषम प्रजननमल्पकाले कालात्यये वा विपुलदेहापत्यस्य वा प्रसवस्त्रिदोषकोपनः । प्रजातानाश्च प्रमूतानां स्त्रीणाञ्च मिथ्योपचारो विधिविपव्ययेणाहारो विहारश्च त्रिदोषकोपनः। प्रजातेति कर्तरि क्तः। यथोक्तानाञ्च हेतूनां वातादिज्वरोक्तानां रुक्षादीनामुष्णाम्लादीनां स्निग्धादीनाञ्च निदानानां मिश्रीभावात् द्वन्द्वानां त्रयाणां वा मिलितत्वेन सेवनात् । यथानिदानं यस्य वातादेवन्द्वान्यतमस्य त्रिकस्य वा यद्यदंशतो वढेकनिदानं सेवितं भवति तत्तदंशतो द्वन्द्वानामन्यतमो वातपित्तरूपो वातश्लेष्मरूपो वा पित्तश्लेष्मरूपो वा द्वन्द्रो दोषः। सा वा समस्तास्त्रयो दोषा वा युगपत् एककालमेव प्रकोपम् आपद्यन्ते। सर्वे इतिपदेन प्रत्येकं त्रयाणां दोपाणां प्रकोपव्यरछेदः । एवं द्वन्द्वपदेन बोध्यम्। युगपदितिपदेन पूर्वोत्तरकाले मिलितत्वेन कोप व्यवछेद इति । एतेन तन्निरस्तं यदुच्यते पित्तं येन वर्द्धते तेन कफोपशमनं येन तु श्लेष्मा वद्धते तेन पित्तस्य मारुतस्यापि प्रशमनं भवतीति । महत्” इति। अन्नपरिवर्त्तादिति सहसैवाक्रमेण कृताभ्यस्तानपरिवर्तात् ; असात्म्यगन्धोपघ्राणात् असात्म्यगन्धद्रव्यस्य नासिकयान्तःप्रवेशाद् यथा दोषकरो भवति, न तथा असात्म्यरूपादयः ; ते हि नावश्रां शरीरं विशन्ति ; तेन नेहासात्म्यरूपादय उक्ताः। यथानिदानमिति यदा द्वयोनिदानं सेव्यते, तदा द्वन्द्वः, यदा त्रयाणाम्, तदा यो दोपाः ; द्वन्द्वऽपि यदा वातपित्तयोनिदानं सेव्यते, तदा वातपित्तरूपं द्वन्द्वम् ; एवमन्यदपि कुप्यतीत्यर्थः। सर्वे त्रयो दोषा इत्यनेन लब्धेऽपि 'युगपट' इति वचनं क्रमप्रकोपप्रतिषेधार्थम्, युगपदेव प्रकोपमापद्यन्ते
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः निदानस्थानम्।
१२५१ ते प्रकुपितास्तयैवानुपूर्वा ज्वरमभिनिवर्तयन्ति। तत्र यथोक्तानां ज्वरलिङ्गानां मिश्राभावविशेषदर्शनात् द्वान्द्विकमन्यतमं ज्वरं सान्निपातिकं वा विद्यात् ॥ १५ ॥ सलिलानलयोरिव विरोधात् । युगपत् प्रकोपासम्भवो यथा तीक्ष्णोष्णाम्लकटगुणस्य पित्तस्य रुक्षशीतलध्वादिगुणस्य वातस्य गुरुशीतमृदुस्निग्धस्तिमितपिछिलगुणस्य कफस्य परस्परं गुणविरोधाच वह्निजलयोरिव परस्परोपघातात् मिलिबैककार्यारम्भकवं नोपपद्यते, तत् कथं द्वन्द्वसन्निपातविकारसम्भव इति ? विषमाशनादीनां यथायोग्यं प्रभावात् द्वन्द्वसन्निपातदोपकोपकवं बोध्यम्। अन्यथा पञ्चमहाभूतानामपि परस्परविरुद्धगुणवात् जगदारम्भानुपपत्तिश्च । दृढ़वलेन बन्यथा उपपादयिष्यते । बिरुद्धरपि न खेते गुणघ्नन्ति परस्परम्। दोषाः सहजसात्म्यवाद घोरं विषमहीनिव ॥ इति ।
द्वन्द्वसन्निपातज्वराणां सम्प्राप्तिमाह-ते प्रकुपिता इत्यादि । ते द्वन्द्वाः सवें वा त्रयो दोपाः। तयैवानुपूव्येति वातादुाक्तसम्प्राप्त्यनुरूपया, तथाच ते यदा प्रकुपिताः प्रविश्यामाशयमुष्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातु रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानादुप्माणं वहिरं निरस्य केवलं शरीरमनुपद्यन्ते तदा ज्वरमभिनिव्वेत्तयन्तीत्यर्थः ।
द्वन्द्वसन्निपातज्वराणां लिङ्गान्याह--तत्रेत्यादि। तत्र द्वन्द्वसन्निपातज्वरेषु मध्ये प्रत्येकश उक्तानां वातादिसम्भवज्वरलिङ्गानां मिश्रीभावविशेषदर्शनात् द्वान्द्विकमन्यतमं ज्वरं विद्यात्। ययोरेव वातादिजयोद्धयोज्वरयोः उक्तानामेव लिङ्गानां मिश्रीभावे सत्येकैकजाद विशेषरूपदर्शनात् पृथगजेभ्यो भिन्नरूपदर्शनाच्च द्वान्द्विकमन्यतमं तदद्वातपित्तादिद्वन्द्वेन प्रकृतिसमसमवायारब्धं तद् द्वान्दिकं वरं विद्यात् । ययोर्वातायोः द्वयोः ज्वरयोरुक्तानां लिङ्गानां विपमारम्भिखादीनां मिश्रीभावस्य ततोऽतिरिक्तलिङ्गविशेषस्य च दर्शनं तवातपित्तादिप्रत्येकज्वरोक्तानां तवातायोः द्वयोज्वेरयोलिङ्गानां तदतिरिक्तलिङ्गानाञ्च दर्शनात् । तद् वातपित्तादिद्वन्द्वेन न क्रमेणेत्यर्थः। वरलिङ्गानामित्यादौ मिश्रीभावविशेषा वातपित्तलिङ्गं वातश्लेष्मलिङ्ग वा पित्तश्लेष्मलिङ्ग वा ; अन्यतममिति वातपित्तज्वरादिकम् ॥ १५ ॥
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५२ चरक-संहिता।
, ज्वरनिदानम् अभिघाताभिषङ्गाभिचाराभिशापेभ्य आगन्तुहि व्यथापूर्वोऽष्टमो ज्वरो भवति। स किञ्चित्कालमागन्तुः केवलो विकृतिविपमसमवायारब्धं तद् द्वान्टिक ज्वरं विद्यात् । एवं वातादिजानां त्रयाणां ज्वराणां प्रत्येकत उक्तानां लिङ्गानां मिश्रीभावमात्रदर्शनात् तदतिरिक्तलिङ्गविशेषादशनात् प्रकृतिसमसमवायारब्धं सान्निपातिकं ज्वरं विद्यात् । मिश्रीभावस्य तदतिरिक्तलिङ्गविशेषस्य च दर्शनात् तु विकृतिविषमसमवायारब्धं सान्निपातिक ज्वरं विद्यात्। एतेनैतद् उक्तं भवति-प्रकृतिसमसमवायारब्धे द्वन्द्वजे सान्निपातिके वा व्याधौ प्रकृतिभूतयोद्धयोदोषयोः प्रकृतिभूतानां त्रयाणां वा दोषाणां स्वस्वकार्य्यरूपाप्येव लिङ्गानि भवन्ति न तु अतिरिक्तानि। विकृतिविषमसमवायारब्धे तु तानि च तत्तद्दिशस्रिकस्य वा दोषस्य कारणवैचित्रयात् कोपविशेषात् विकृतिविशेषात् संयोगतो दोषाणां स्वस्वकर्माणि मिलिखा परिणम्यासमानजातीयानि लिङ्गानि भवन्तीति । अत्र विशेषशब्दो भिन्नवाचकः ॥१५॥
गङ्गाधरः-अथाष्टमागन्तुजज्वरनिदानादीन्याह-अभिघातेत्यादि। अभिघातोऽभिहननं शस्त्रदण्डमुष्टिलोष्ट्रादिभिः। अभिषङ्गो देवादीनां भूतानां कामादीनाञ्च सम्बन्धः। अभिचारः श्येनादियागकृतः सर्वपादिना लौहस्त्र चा विपरीतमन्त्रे होम इति । अभिशापो गुरुटद्धसिद्धब्राह्माणादीनामनिष्टाभिशंसनम् । एभ्यश्चतुभ्यः आगन्तुभ्य आगन्तुजोऽष्टमो ज्वरो भवति ।
ननु किमभिघातादिभ्यो वातादयः प्रकुपिताः पूर्वोक्तयैवानुपूा ज्वरमभिनिवेत्तेयन्तीत्यत आह-व्यथापूर्व इति । हिशब्दो हेवर्थे । व्यथा दुःखमभिघातादिजं तदेव पूर्वमग्रे यस्य न तु ततो दोषकोपः पूज्वं यस्य स तथा। ननु किमागन्तुर्जन्मकालावधि यावत्कालं दोषासम्बन्ध एवेत्यत आहस किञ्चिदित्यादि। स व्यथापूचों जात आगन्तुज्वरः किश्चित्कालं
चक्रपाणिः-आगन्तुज्वरमाह-अभिघातेत्यादि। अभिघातो लगुड़ायभिघातः ; अभिपङ्गः कामाघभिषङ्गः ; अभिचारोऽथर्वमन्त्रादिः ज्वरकरः ; अभिशापस्तु गुरुसिद्धाद्यभिशपनर ; एतत् प्रधानत्वेन चतुर्विधं कारणमिहोक्तम् ; तेन ओषधिगन्धभूताभिषङ्गदुष्टग्रहनिरीक्षणादयोऽप्यागन्तुज्वरहेतवो बोद्धव्याः ; किंवा अभिघातग्रहणेन शरीराभिहननवाचिनोऽसात्म्यगन्धादयो ग्राह्याः ; अभिषङ्गेण तु भूताभिषङ्गादयः ; व्यथापूर्वमिति आगन्तो प्रथमं व्यथा भवति, पश्चात् दोषानुबन्धकृतानि लक्षणानीति दर्शयति ; किंवा 'व्यथापूर्वम्' इति वचनात् आगन्तौ
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः . निदानस्थानम् ।
१२५३ भूत्वा पश्चान्निजदोषरनुबध्यते। तत्राभिघातजो वायुना दुष्टशोणिताधिष्ठानेन, अभिषङ्गाजः पुनर्वातपित्ताभ्याम्, अभिक्षणादिकं केवलो भूखा दोषासम्बन्धो भूखा पश्चानिजैः शारीरैरभिघातादिखस्वनिदानकुपित येथासम्भवैदोषैर्वातादिभिरनुबध्यते । इति वातादयो दोषा आगन्तुज्वरेऽनुवन्धा अनुबन्ध्यस्तु अभिघातादिरिति व्याधेरागन्तुहेतुप्राधान्याद व्याधिहवभिघाताभिषादीनां विशेषेण चिकित्सा कार्या वाताद्यविरोधेन । उक्तं हि अनुबन्ध्यो विशेषेण चिकित्स्योऽनुबन्धाविरोधेनेति । नन्वभिघातादीनां कतमजो ज्वरः केन दोषणानुबध्यते इत्यत आह-तत्रेत्यादि । तत्राभिघातादिजेषु ज्वरेषु मध्येऽभिघातजो ज्वरो दुष्टशोणिताधिष्ठानेन दण्डाद्यभिहननेन दुष्ट शोणितमधिष्ठानं यस्य तेन वायुना न तु केवलेन वायुनानुबध्यते इत्यनुवत्तते तत्परेण च युज्यते। अभिषङ्गज इति कामशोकभयक्रोधज एव तत्र भयान्तजो वातेन क्रोधजस्तु पित्तेन । अभिचाराभिशापो खिति तुशब्दो भिन्नक्रमेऽनुक्तसमुच्चये च, तेन भूताभिषङ्गजो विषकृतश्च अभिषङ्गज्वरोऽभिशापज्वरश्च सन्निपातेनानुबध्यते इत्यों बोध्यः। वक्ष्यते हि चिकित्सिते। कामशोकभयक्रोधेरभिषक्तस्य यो ज्वरः। सोऽभिषज्वरो शेयो यश्च भूताभिषङ्गजः। तथा, विपक्षानिलस्पर्शान तथान्यविषसम्भवैः । अभिषक्तस्य चाप्याहुज्वरमेकेऽभिषजम् ॥ इति । अत्रोषधिगन्धजज्वरस्यान्तर्भावस्तेन न न्यूनखम्। अथैषां दोषागन्तुजानामष्टानां ज्वराणामेकविधसम्प्राप्त्यभावादेकमेव सम्प्राप्तिलक्षणं न कृखा पृथक् पृथक् कृतमित्यवधेयम् । दोपजानान्वेकविधा सम्प्राप्तिभङ्गया व्याख्याता तेन, ज्वरं कुय्युः प्रकुपिता दोषास्त्रामाशयं गताः। रसं सन्दृष्य सन्दृष्य वह्नि कृखा वहिस्तथा इति । ज्वरे व्यथैव पूर्वरूपमिति वदन्ति ; रूपन्तु यदेव ज्वरस्य प्रात्यात्मिकं सन्तापरूपम्, तदेव वातज्वरादिलक्षणरहितं बोद्धव्यं प्रथमतः, उत्तरकालीनदोपानुबन्धे तु यथावक्ष्यमाणदोषलिङ्गान्येव भवन्ति ; अपम इति वचनेनाभिघातादिहेतुचतुझ्ययोगप्राप्त चातुर्विध्यं निषेध्य व्यथापूर्वकत्वेनैकरूपयोगादेकविधत्वं चतुर्णा दर्शयति ; चातुर्विध्ये ह्यागन्तो रमत्वम्, नवमत्वादयोऽपि स्युः । किञ्चित्कालमिति स्तोककालम् ; केचित् 'यहम्', अन्ये 'सप्ताहम्' आहुः ; आगन्तौ सप्ताहादूद्ध दोषलिङ्गानि भवन्तीति दृष्टम् ; तस्य यस्यागन्तोर्यादृशो दोषानुबन्धोऽस्ति, तमाह-तत्राभिघातेत्यादि। वातपित्ताभ्यामिति कश्चिद् वातेन, कश्चित् पित्तेन, कश्चिद् पातपित्ताभ्याम् ; वचनं हि---“कामशोकभयाद वायुः क्रोधात् पित्तं त्रयो मलाः। भूताभि
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५४ चरक-संहिता।
. ज्वरनिदानम् चाराभिशापजौ तु सन्निपातेनानुबध्यते। स सप्तविधात् ज्वराद विशिष्टलिङ्गोपक्रमसमुत्थानवाद विशिष्टो वेदितव्यः, दोषजानां सामान्यलक्षणं वोध्यम् । एवमन्यत्राप्युक्तं-मिथ्याहारविहारस्य दोपा ह्यामाशयाश्रयाः। वहि निरस्य कोष्ठाग्निं ज्वरदाः स्य रसानुगा इति । शेपं सुगमम् । __ ननूत्तरकालं निर्दोषैरनुबन्ध्यत्वेनायं कथमष्टम उच्यते, इत्यत आहस सप्तेत्यादि । सप्तविधादिति वातादिदोषजसप्तविधात् विशिष्टलिङ्गलात् विशिष्टोपक्रमसात् विशिष्टसमुत्थानवाच विशिष्टः पृथगेव । दुष्टशोणिताधिष्ठानवातानुबन्ध्योऽप्यभिघातजो ज्वरो न वातज्वरलिङ्गः परन्तु ज्वरचिकित्सितेतत्राभिघातजो वायुः प्रायो रक्तं प्रदूषयन् । सव्यथाशोथवैवर्णा सरुजं कुरुते ज्वरम् । इत्युक्तलिङ्गत्वेन वातज्वरात् भिन्न एव । तथाभिषङ्गजेषु ज्वरेषु कामशोकभयजो वातानुबन्धोऽपि न वातज्वरलिङ्गः, परन्तु-कामजे चित्तविभ्रशस्तन्द्रालस्यमभोजनम् इति लिङ्गत्वेन कामजज्वरो भिन्नः-कामाद् भ्रमोऽरुचिर्दाहो हीनिद्राधीधृतिक्षय इत्यपरोक्तलिङ्गलाद्वा । तथा शोकजो ज्वरो न वातज्वरलिङ्गः किन्तु प्रलापमात्रलिङ्गखात् ततो भिन्न एव । एवं भयजो ज्वरो न वातज्वरलिङ्गः किन्तु प्रलापमात्रलिङ्गखात् ततो भिन्न एव । एवं क्रोधजो ज्वरः पित्तानुबन्धोऽपि न पित्तज्वरलिङ्गः, परन्तु-क्रोधात् कम्पः शिरोरुक च प्रलापो भयशोकज इत्यपरोक्तकम्पशिरोरुकमलापलक्षणखात् पित्तज्वरतो भिन्न एव । तथा भूताभिषङ्गजो ज्वरःसन्निपातानुवन्ध्योऽपिन सन्निपातज्वरलिङ्गः, परन्तु देवादिभूतलिङ्गहास्यरोदनकम्पादिखात् ततो भिन्नः। विषकृतस्तु ज्वरो दोषत्रयानुबन्धोऽपि न त्रिदोषज्वरलिङ्गः, परन्तु-श्यावास्यता विषकृते तथातिसार एव च। भक्तारुचिः पिपासा च तोदश्च सह मूच्छया। इति लक्षणलात् ततो भिन्नः। ओषधी. गन्धघ्राणजस्तु त्रिदोषानुवन्धोऽपि न त्रिदोषज्वरलिङ्गः, किन्तु-ओषधीगन्धजे मूर्छा-शिरोरुग्वमथुस्तथा इत्युक्तलिङ्गखात् भिन्न एव । अभिचाराभिशापजो तु त्रिदोषानुबन्धावपि न त्रिदोषज्वरलिङ्गो, परन्तु-अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते। इति लिङ्गलाद भिन्नावेवेति । अथ अत ऊई चिकिसिते च षङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः ॥” इति ; भूताभिपङ्गे तु यद्यपि त्रिदोपप्रकोप उक्तस्तथापि तत्र वातपित्तयोरेवैतदवचनात् प्राधान्यम्। आगन्तोनिजाद भेदमाह- स इत्यादि। विशेषलिङ्गता आगन्तोर्व्यथापूर्वव्याख्यानव्याकृता ; समुत्थानविशेषोऽपि अभिघातादिरुक्तः ; उपक्रम
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम्।
१२५५ कर्मणा साधारणेन चोपक्रम्यत इत्यष्टविधा ज्वरप्रकृतिरुक्ता ॥१६॥
ज्वरस्त्वेक एव सन्तापलक्षणः, तमेवाभिप्रायविशेषाद्
वक्ष्यमाणविभिन्नोपक्रमवाच्च दोपजसप्तज्वरतो भिन्नः। विशिष्टसमुत्थानवन्तु वातादिदोषाभिघातादिकं स्फुटम् । नन्वस्य कश्वोपक्रम इत्यत आहकम्मणेत्यादि । चकारात् स इत्यनुवत्तते । स चाष्टमः सप्तविधदोषज्वराद्विशिष्ट आगन्तुज्वरः कर्मणा साधारणेन देवव्यपाश्रययुक्तिव्यपाश्रयोभयेण कम्मेणा उपक्रम्यते भिपजेति शेषः। नन्वेतेऽष्टौ ज्वराः किमुपादाना इत्यत आहइत्यष्टेत्यादि। प्रकृतिरुपादानं सा वातादिरूपा ॥१६॥
गङ्गाधरः-नन्वष्टविधप्रकृत्या किमष्टस्वरूपं ज्वराणामुक्तरूपेण किमन्यथान्यदस्तीत्यतः । सामान्यतः स्वरूपमाह-ज्वर इत्यादि। एक एवेति ज्वरस्यैकमेव स्वरूपं सन्तापलक्षणत्वं सम्वेषामेव ज्वराणां सन्तापः शरीरोत्तापश्चिह्नम्। न ह्यन्येषां रोगाणां चिह्न सन्तापोऽस्ति। दाहाख्यरोगस्य तु शरीरे स्वभावोष्मानतिरिक्तोष्मत्वे दाहमात्रलक्षणं ज्वरस्य तु स्वभावोष्मातिरिक्तदेहोष्मलक्षणमिति बोध्यमथवा सन्तापो देहेन्द्रियमनस्तापस्तत्र देहतापो दहस्य स्वाभाविकोष्माधिकोष्मा। इन्द्रियताप इन्द्रियाणां वैकल्यम् । मनस्तापो वैचित्तामरतिगानिमेनसस्तापलक्षणमिति, ईदृशश्च सन्तापो न दाहाख्यः तेन तन्निरस्तम् । स्वेदावरोधः सन्तापः सर्लाङ्गग्रहणं तथा । युगपद् यत्र रोगे च स ज्वरो वपदिश्यते। इति सुश्रुतवचनं यदिदं केचिद व्याचक्षते स्वेदावरोधो धर्मनिरोधः सन्तापो निरुक्तः। सर्लाङ्गग्रहणं सर्लाङ्गवेदना । युगपदिति मिलितलक्षणत्रयमिदं यत्र स ज्वरः, प्रत्येक शो व्यभिचारात् । स्वेदावरोधः कुटयूर्वरूपे। सन्तापो दाहाख्ये । सर्लाङ्गग्रहणं सर्वाङ्गिवातरोगे। इति व्याखानञ्चेदं अविद्वान् कश्चिदाह । स्वेदावरोधः सन्तापः साङ्गग्रहणं तथा । युगपद यत्र रोगे च स ज्वरो व्यपदिशते। इति । तत्र पुनः पैत्तिक
विज्ञपस्तु “साधारणेन कर्मणा चोपचर्यते' इति वचनेनैवात्र कथ्यते ; साधारणेनेति दैवयुक्तिव्यपाश्रयेण ; दैवव्यापाश्रयं हि बलिमङ्गलहोमादि, युक्तिव्यपाश्रयं हि लध्वशनापतर्पणयवागूकषायपानादि। प्रकृतिरुक्त ति स्वभावोऽपि वातादिज्वराणां निदानावपाहित उक्त इत्यर्थः ॥ १६ ॥
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५६ चरक-संहिता।
: वनिदानम् द्विविधमाचक्षते निजागन्तुविशेषाच। तत्र निजं द्विविधं वातश्लैष्मिकादिज्वरे घागमात् । वातज्वरे विषारम्भविसर्गित्वेन साङ्गग्रहाभावाचाव्याप्ति शङ्कया। उत्सर्गखालक्षणस्यास्य पैत्तिकादिज्वरलक्षणेन विशेषण बाधितत्वादिति, तन्नेत्यन्ये, विधावुत्सर्गापवादभावस्य स्वीकारेण लक्षणे तदस्वीकारात् । ब्रुवते च स्वेदोऽग्निस्तस्यावरोधो वहिनिरसनेन मन्दवम् । वातज्वरे वायोश्चलत्वेनारम्भविसर्गयोवषम्यमिति सर्व्वदेहगतदोषस्य ज्वरारम्भकत्वेनानुत्त्याऽस्फुटसङ्गिग्रहणमस्त्येवेति नाव्याप्तिः। तदपि न मनोरमम् । अभिघाताद्यागन्तुज्वरे जठराग्नेरपगमस्य ज्वरोत्पत्तिकालेऽभावात् । देहेन्द्रियमनस्तापानाञ्च सूक्ष्मकालव्यवधानेन शारीरमानसज्वरे योगपद्या. भावाच । न हि मूक्ष्मकालव्यवधानेनावश्यम्भावित्वं सन्तापस्य योगपदा भवति । तस्मात् स्वेदावरोध इत्यादिविलक्षणो न ज्वरः । किन्तु सन्तापलक्षण इति । तत्र चैवञ्चेत् भिषक् पृच्छाते, कोऽयं व्याधिरिति ; पृष्टश्चैवं भिषक् ब्रूयादस्यातुरस्य अयं व्याधिज्वरः देहेन्द्रियमनस्तापिखात् यथा दाहो दहतापी यथा च दाहो देहं तापयति तथायं देहेन्द्रियमनांसि तापयति तस्मादयं ज्वर इत्येकपक्षकसाध्यकखात् व्यतिरेकेण दृष्टान्तः एवं ज्वरत्वेन स्थापितं तमेनं रोगं चेद्भिषक् पृच्छाते कोऽयं ज्वर इति पृष्टश्चैवं भिषक् ब्रूयाज्ज्वरोऽयं वातजो विषमारम्भविसर्गादिलक्षणखात, यथा पित्तजः यथा च पित्तजज्वरः कटुकास्यखादिलक्षणस्तथा चायं विषमारम्भविसगिखादिलक्षणस्तस्माज्ज्वरोऽयं वातज इत्येवमसाधारणलक्षणसहचरितसव्यभिचारिलक्षणेनापि सामान्यतो विशेषतश्वानुमीयेत। एवं सत्र । __सामान्यप्रकृतिमुक्त्वा ज्वरस्य प्रकृत्यन्तरमाह-तमेवेत्यादि। तमेव सन्तापलक्षणमेव ज्वरमभिप्रायविशेषात् द्विविधमाचक्षते। शीताभिप्राय उष्णाभिप्रायश्चेति द्विविधो ज्वरो भवति । तत्र वातात्मक उष्णाभिप्रायः, पित्तात्मकः शीताभिप्रायः ; कफात्मक उष्णाभिप्रायः। वक्ष्यते च चिकित्सिते-वात. पित्तात्मकः शीतमुष्णं वातकफात्मकः। इच्छत्युभयमेतत् तु ज्वरो व्यामिश्रलक्षणः। योगवाहः परं वायुः संयोगादुभयाथकृत् । दाहकृत् तेजसा युक्तः शीतकृत् सोमसंश्रयात् । इति । व्यामिश्रलक्षणः सान्निपातिकः। प्रकृत्यन्तरमाह-निजागन्तुविशेषाच्चेति। चकाराद् द्विविधमाचक्षते इत्यनुवर्तते।
चक्रपाणिः---निजागन्तुविशेषाच्च द्विविधमिति सम्बन्धः । निजं द्विविमित्यादौ द्वैविध्यं
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः निदानस्थानम् ।
१२५७ त्रिविधं चतुर्विधं पञ्चविधं* सप्तविधञ्च जगुर्भिषजो वातादिविकल्पात् ॥ १७ ॥ ___ तस्येमानि पूव्वरूपाणि भवन्ति। तद् यथा --मुखवरस्यं तत्र निजः शारीरदोषजः, आगन्तुस्तु कामादिमानसज्वरोऽभिघातादिजश्चेति द्विविधस्य वाचकः। चिकित्सिते च-द्विविधो विधिभेदेन ज्वरः शारीरमानस इत्युक्त्वा शारीरो जायते पूच्च देहे मनसि मानस इति यद वक्ष्यते तत्र शारीरो दोषजोऽभिघाताद्यागन्तुश्च, मानसस्तु कामाद्यागन्तुज इति न स्ववचनविरोधः, नाप्यत्र तत्र न्यूनतम् ; अत एव स्वयमत्र निजं विकृणोति-तत्रेत्यादि। तत्र निजागन्तु-ज्वरयोमेध्ये निजं द्विविधं चिकित्सिते वक्ष्यमाणरूपम्-सौम्य आग्नेयश्च । वातात्मक-कफात्मक-वातकफात्मक-वातकफान्यतरप्रधानद्वन्द्वसन्निपातासकभेदात् सौम्यः । पित्तात्मक-वातपित्तात्मक-पित्तप्रधानसन्निपातात्मकभेदादाग्नेयः। तथापरो द्विविधश्चान्तवेंगा वहिवेंगश्च । तथान्यो द्विविधश्व प्राकृतो वैकृतश्च। तथान्योऽपि द्विविधः साध्योऽसाध्यश्च । तथापरो द्विवियो मृदुर्दारुणश्चेति । द्विविधश्चापरो राजसस्तामसश्चेति । त्रिविधमिति एकदोषज-द्विदोषज-त्रिदोषजभेदात् सौम्याग्नेयवायव्यभेदाच। चतुर्विधमिति साध्यासाध्य-मृदुदारुणभेदात् । सुखसाध्य-कृच्छसाध्य-याप्यासाध्य. प्रत्याख्येयासाध्यभेदाच । पञ्चविधमिति सन्ततसततान्येदुरस्तृतीयकचतुर्थकभेदात् । सप्तविधमिति वातिकादिभेदेनोक्तदोषजः सप्तविधः, रसादिसप्तधातुगतत्वेन च सप्तविधः । आगन्तुज्वरस्य विधिभेदोऽभिघातादिहेतुभेदादुन्ने यो न ह्यपरभेदेन भेदोऽस्तीति न स्फुटमुक्तवान् ॥१७॥
गङ्गाधरः-ज्वराणां प्रकृतिमुक्त्वा निदानसम्प्राप्तिलिङ्गानि चोक्तानि मागेव, अधुना पूर्वरूपमाह-तस्येत्यादि । तस्येति निजज्वरस्य न तु निजागन्तुभयस्य । स्थानसंश्रयात् परं दोषाणां जनिष्यमाणस्य निजस्य ज्वरस्येमानि पूर्वरूपाणि संसृष्टासंसृष्टजन्यत्वेन · शीतोष्णाभिप्रायभेदात् ; त्रिविधं दोषभेदात् ; चतुर्विधं प्रत्येक वातादिदोषजन्यत्वभेदात् ; तत्र चातुर्विध्ये द्वन्द्वज्वराः प्रतिक्षिप्यन्ते, तेषां प्रत्येक वातादिज्वरसशत्वात्, त्रिदोषज्वरस्तु असाध्यतायोगात कृच्कसाध्यतायोगाद वा पृथगुच्यते ॥१७॥
चक्रपाणिः-तस्येमानीत्यादिना सर्वज्वरसाधारणं पूर्वरूपमाह ; एतानि च पूर्वरूपाणि आगन्तोरपीत्येके वदन्ति ; अन्ये तु निजानामेवैतानि वदन्ति, आगन्तोस्तु व्यथैव पूर्वम् ; * आदर्शान्तरे पञ्चविधमिति पाठो न दृश्यते।
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५८ चरक-संहिता।
। ज्वरनिदानम् गुरुगात्रत्वमनन्नाभिलाषश्चक्षुषोराकुलत्वमश्रागमनं निद्राधिक्यम् अरतिः जम्भा विनामो वेपथुः श्रमभ्रमप्रलापजागरणरोमहर्षदन्तहर्षाः शब्दशीतवातातपसहत्वासहत्वमरोचकाविपाको दौर्बल्यमङ्गमईः सदनमल्पप्राणता दीर्घसूत्रतालस्यमुचितस्य कर्मणो हानिः प्रतीपता स्वकार्येषु गुरूणां वाक्येष्वभ्यसूया बालेभ्यः प्रद्वषः स्वधर्मोप्वचिन्ता माल्यानुलेपनभोजनक्लेशनं मधुरेभ्यश्च भक्ष्येभ्यः प्रद्वषः उष्णाम्ललवणकटप्रियता* चेति ज्वरस्य पूर्वरूपाणि भवन्ति प्राक सन्तापात्, अपि चैनं सन्तापातमनुबध्नन्ति ॥ १८॥ भवन्ति-तद्यथेत्यादि। मुखवरस्य मुखस्य विरुद्धरसतम्, चक्षुषोराकुळखमश्रागमनम्। अरतिरनवस्थितचित्तसमक्रीडवं वा, जृम्भा जम्भणम् । तच्च सर्वेष्वेव ज्वरेषु भाग्रपतया भवति, वाताधिक्ये खत्यर्थ भवति । उक्तश्चान्यत्र-सामान्यतो विशेषात् तु जम्भात्यर्थ समीरणादिति । विनामो नतशिरस्वम् । श्रमोऽनायासश्रमः श्रान्तवमिव मन्यते। शब्दादीनां सहसासहवमनियतेछाद्वेषौ । अरोचक इह सत्यप्यभिलाषेऽन्नाभ्यवहारासामथोमतोऽनन्नाभिलाषा भेदः । अङ्गम:ऽङ्गवेदना। सदनमवसन्नता। अल्पप्राणता स्वल्पबलखम् । दीर्घसूत्रता कर्मण्युपस्थित चिरकत्वम् । आलस्यं कर्मस्वनुत्साहः। हानिरकत्त खेन त्यागः । स्वकार्येषु प्रतीपता विरोधाचरणम् । असूया गुणेषु दोषारोपस्तेन गुरूणां खस्मिन्ननुकूलवाक्येषु दोषारोपः। स्वयम्र्मेषु नित्यक्रियासन्ध्यावन्दनादिषु अचिन्ता मनसोप्रवृत्तिः। इतीति एतानि। प्राक् सन्तापादिति शरीरादिषु सन्तापाभिव्यक्तः पूर्वमेतानि ज्वरस्य पूर्वरूपाणि भवन्तीति। अतोऽनन्तरं अत्राप्यनन्नाभिलाषारोचकयोः पूर्ववद भेदः ; दौर्बल्यं ज्ञरीरमात्रबलहानिः ; अल्पप्राणता च मानसबलहानिर्बोद्रव्या ; किंवा दौर्बल्यं मांसापचयः ; . दीर्घसूत्रता चिरेण कार्यकर्तृत्वम् । स्वरपूर्वरूपाणि भवन्ति प्राक सन्तापादिति च्छेदः, ज्वरपूर्वरूपसन्तापात् प्रागेतानि पूर्वरूपाणि भवन्तीत्यर्थः ; आप च सन्तापातमनुबध्नन्तीत्यनेन प्रव्यक्तऽपि ज्वरे कानिचित् पूर्वरूपाणि मुखवैरस्यारुच्यादीनि भवन्तीति ; न चैवं पूर्वरूपानुवृत्ते रिश्त्वं वाच्यम्, यतः सर्वपूर्ब* उष्णाम्ललवणकटुप्रियतेत्यत्र अम्ललवणकटुप्रियता इति पाठश्चक्रभृतः ।
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पमः अध्यायः
निदानस्थानम्।
१२५६ .. इत्येतान्यकैकशश्च ज्वरलिङ्गानि व्याख्यातानि भवन्ति विस्तरसमासाभ्याम् ॥ १६ ॥
ज्वरस्तु खलु महेश्वरकोपप्रभवः सर्वप्राणिनां प्राणहरः, सन्तापाभिव्यक्ती तु किमेतान्यनुवर्तन्ते न वा इत्यत आह-अपि चैनमित्यादि । एतानि ज्वरपूर्वरूपाणि एनं ज्वरपूर्वरूपिणं पुरुष सन्तापात जायमानसन्तापं जातसन्तापमपि अनुबध्नन्ति च यथादोषवलं कृत्स्नशोऽकृत्स्नशो वा। अनुबन्धवचनेन व्यक्तसन्तापवे वातात्मकादिज्वरलक्षणविषमारम्भविसर्गिखाद्यपेक्षया खप्राधान्येनेषामनुत्तिः मूचिता भवति । उत्पन्नज्वरस्य तु तानि लिङ्गानि भाषन्ते कुशलाः ॥१८ ॥
गङ्गाधरः-उपसंहरति—इत्येतानीत्यादि। एकैकशः प्रत्येकशः ! चकारात् सामान्यतश्च । ज्वरलिङ्गानि ज्वरस्य रूपाणि पूर्वरूपाणि च । किंवा निदानादीनि पश्च, लिङ्गाते ज्ञायते यैस्तानि लिङ्गानीति व्युत्पत्तेः । अनुपशयोपशयाभ्यां वृद्धिहासवचनेन पुनरुपशयस्य व्याख्यातखान्न पञ्चानां व्याख्यानन्यूनता। विस्तरसमासाभ्यामिति एकैकशो निदानादीनां व्याख्यानं विस्तरेण बोध्यं सन्तापलक्षणं पूर्वरूपाणि च समासेन व्याख्यातानीति बोध्यम् ॥१९॥ · गङ्गाधरः-ननु पूर्वमुक्तं लोभातिद्रोहकोपप्रभवानष्टौ व्याधीन् निदानपूर्वेण क्रमेण व्याख्यास्याम इति, ततस्तु खल्वयं ज्वरो लोभप्रभवो वातिद्रोह - प्रभवो वा कोपप्रभवो वेत्यत आह-ज्वरस्वित्यादि । महेश्वरः शिवस्तस्य कोपात् प्रभव आद्योत्पत्तिर्यस्य स तथा। महेश्वरकोपात् प्रभवप्रकारस्तु चिकित्सास्थाने विस्तरेण दर्शयिष्यते। महेश्वरकोपोद्भवलदर्शनेन महेश्वरकोपस्य ज्वरं प्रति रूपाणामतिमात्रानुवर्त्तनं रिष्टमुक्तम् ; वचनं हि-“पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया। यं विशन्ति विशत्येनं मृत्युज़रपुर सरः॥” इति ; किंवा अस्य श्लोकस्यान्य एवार्थः, तमिन्द्रिये वक्ष्यामः। न चारुच्यादीनां व्यक्तज्वरभावित्वेन पूर्वरूपत्वं हन्यते ; यतः लिङ्गान्तरयुक्तानि अरुच्यादीनि लिङ्गानि भवन्ति ; लिङ्गान्तरविरहितानि तु पूर्वरूपाणि। एकैकशो ज्वरलिङ्गानीत्यत्र 'लिङ्ग शब्देन निदानपूव्वरूपादीन्युच्यन्ते ; विस्तरसमासाभ्यामिति विस्तरेण वातादिज्वरा उक्ताः, समासेन संसर्गसन्निपातजाः, यस्त्वत्र समासेनोक्तः, स चिकित्सिते प्रपञ्चनीय इति भावः ॥14१९॥
चक्रपाणिः-सम्प्रति ज्वरस्य महाप्रभावतां दर्शयितुं पूर्वोत्पत्तिप्रकारान्तरचाह-ज्वरस्तु इत्यादि। 'महेश्वरकोपप्रभवः' इति, ज्वरचिकित्सिते 'द्वितीये हि युगे शर्बमक्रोधव्रत
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६० चरक-संहिता।
ज्वरनिदानम् देहेन्द्रियमनस्तापकरः, प्रज्ञाबलवर्णहर्षोत्साहहासकरः, श्रमक्लममोहाहारोपरोधसंजननः, ज्वरयति शरीराणीति ज्वरः । नान्ये व्याधयस्तथा दारुणा बहुपद्रवा दुश्चिकित्स्याश्च यथायम् । स सर्वरोगाधिपति नातिय॑गयोनिषु च बहुविधैः विप्रकृष्ट कारणवं ख्यापितं, ज्वरो यदि महेश्वरकोपान्नाभविष्यत् तदाधुनाप्यप. चारादिना नोदपत्स्यत। कोपप्रभवलेन ज्वरस्य च तजसलं महेश्वरस्य कोपोद्भवखेन देवतात्मकलञ्च ख्यापितम्। तैजसवख्यापनेन सर्वज्वरे पित्ताविरोधेन क्रिया युक्ता देवतात्मकवेन पूजाहखश्च युक्तम् । अत एव-उष्मा पित्ताहते नास्ति ज्वरो नास्त्युष्मणा विना। तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकमित्युक्तम् । विदेहे च ज्वरस्तु पूजनैर्वापि सहसैवोपशाम्यति इत्यादि। ज्वरस्त्रिपादस्त्रिशिराः षड़ भुजो नवलोचनः। भस्मप्रहरणो रौद्रः कालान्तकयमोपम इति हरिवंशे मूर्तिमानुक्त इति । सर्वप्राणिनां स्थावरवृक्षादीनां जङ्गममनुष्यपशुपक्ष्यादीनाश्च । देहेन्द्रियमनस्तापकर इति देहादितापलक्षणं चिकित्सिते दर्शयिष्यते। आहारस्योपरोधो निरोधः प्रतिबन्ध्यवम् । ज्वरयतीति निरुक्तापदर्शनेन ज्वरशब्दस्य रुगजनकलेन सर्वव्याधिबोधकवेऽपि ईदृशो यो ज्वरयति चेदृशवेदनया स ज्वर इति योगरूढ़िग्रत्त्या सन्तापलक्षणनिरुक्तस्यास्य रोगस्य वाचक इति ख्यापितः। अस्य सर्वव्याधिप्राधान्यमाह-नान्ये इत्यादि। यथायं निरुक्तप्रभावो ज्वरो दारुणो बहूपद्रवो दुश्चिकित्स्यश्च तथा नान्ये रक्तपित्तादयो व्याधयो दारुणा बहूपद्रवा दुश्चि कित्स्याश्च । सुतरामयं ज्वरः सर्वरोगाधिपतिः। न केवलमुक्तप्रभावात् सव्वरोगाधिपतिः प्रभावान्तरेणापि तदाह-नानेत्यादि। नाना सपंगजादिषु । मास्थितम्” इत्यादिग्रन्थे वक्ष्यमाणां ज्वरोत्पत्तिमाह। क्रोधभवत्वेन च श्लेष्मजन्यस्याप्याग्नेयत्वं दर्शयति ; क्रोधो ह्यग्निरूपः, तेन तन्मयोऽपि ज्वरस्तथैव ; अत एवोक्तम्-“उष्मा पित्ताइते नास्ति ज्वरो नात्स्युष्मणा विना। तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम् ॥" न च रुद्रकोपभवत्वेन लोभाभिद्रोहप्रभवत्वं ज्वरस्य विरुध्यते ; यतः, रुद्रकोपो त एव ज्वरो लोभाभिद्रोहस्वरूपपापाचारप्राप्त्या पुरा मनुष्येषु भूतः ; सर्वप्राणिनां ज्वर एव प्राणहर इति, मरणकाले सर्वप्राणिनां ज्वर एव प्राणहर इति दर्शयति । देहेन्द्रियमनस्तापकर इत्यत्र प्रत्येक तापलक्षणं ज्वरचिकित्सिते बोद्रव्यं "वैचित्तयमरति निर्मनःसन्तापलक्षणम्” इत्यादिना ; ज्वस्यति सन्तापयति । 'इति'शब्दो हेतौ ; तेन यस्मादक्तमहेश्वरक्रोधप्रभवत्वादियुक्तः, तस्मात् सर्व
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम् ।
१२६१ शब्दरभिधीयते। सर्वप्राणभतश्च सज्वरा एव जायन्ते सज्वरा एव ब्रियन्ते। स महामोहः। तेनाभिभूताः प्राग्दैहिक देहिनः किश्चिदपि न स्मरन्ति, सर्वप्राणिनाञ्च ज्वर एवान्ते प्राणानादत्ते ॥ २०॥
तत्र पूर्वरूपदर्शने ज्वरादौ वा हितं लघ्वशनमपतर्पणं वा बहुविधैः शब्दः पालकेश्वरादिशब्दरभिधीयते। तदुक्तं पालकाप्येन-पालकः' स तु नागानामभितापस्तु वाजिनाम्। गवामीश्वरसंक्षस्तु मानवानां ज्वरो मतः। अजावीनां प्रलापाख्यः करमे चालसो भवेत्। हारिद्रो महिषाणान्तु मृगरोगो मृगेषु च। पक्षिणामभिघातस्तु मत्स्येष्विन्द्रमदो मतः। पक्षाघातः पतङ्गानां व्याडेप्याक्षिकसंशकः । इत्यादि। अन्यत्र च जलस्य नीलिका भूमेरूषरः वृक्षस्य कोटर इत्यादि। प्रभावान्तरमाह-सवेत्यादि । सर्वप्राणभृत इति सचे प्राणिनः। स महामोह इति । लोके यो महामायाकार्य्यतया मोहो दृश्यते स ज्वर एव । तं दर्शयति-तेनेत्यादि । तेन ज्वरेण। जन्ममात्र ज्वरेण प्रागदैहिक पूर्वजन्मभवम् । ज्वर एवान्ते मरणकाले सर्वप्राणिनां प्राणानादत्ते न यमादिः । ज्वरादत्तप्राणान् हि पुरुषान् यमादिरादत्त ॥२०॥ __गङ्गाधरः-लिङ्गोपदेशव्याजेनोपशयमुक्त्वा निर्देशसूत्रेण पुनर्व्याकरोतितत्रेत्यादि। तत्र ज्वरे पूर्वरूपदशेने प्रागुत्पत्तेः ज्वरादौ उत्पन्नमात्रनवज्वरे रोगाधिपतिरिव रोगाधिपतिः ; नानाविधैः शब्दैरिति हस्तिषु पाकलो गोषु खेरिको मत्स्यानामिन्द्रजालो विहङ्गानां भ्रामरक इत्यादिशब्दैः; सर्चप्राणभृतः सज्वरा एव जायन्ते सज्वरा एव नियन्ते ; तत् किमिति तेषां जन्मनि मरणे वा सन्तापात्मा ज्वरो न लक्ष्यत इत्याह-स महामोह इति, जन्ममरणयोर्महामोहरूपो ज्वरो भवति, न सन्तापात्मेत्यर्थः; अत एवोक्तम्- "ज्वरप्रभावो जन्मादौ निधने च महत् तमः” इति ; जन्मनि महामोहतामाह-तेनेत्यादि। प्रागदैहिक जन्मान्तरकृतम्। ननु शुद्धसत्त्वानुगमात् प्रागदैहिकं स्मरणं युक्तम् ; वचनं हि-“यदा तेनैव सत्त्वन मनसा युज्यते, तदा जातिमतिक्रान्तामपि स्मरति' इति ; न, तस्य शुद्धमनःसत्वानुवृत्तेरपवादस्वादेतत् परित्यज्यान्यत्र ज्वरस्य प्रागदैहिकविस्मारकत्वं ज्ञयम्। मरणे महा. मोहतामाह-सर्वप्राणभृतामित्यादि। ज्वर एव महामोह एवेति भावः ; तेन नियमाणाः सर्वे महामोहं प्रविशन्तीत्यर्थः ॥ २० ॥
चक्रपाणिः-सम्प्रति सूत्रितं चिकित्सासूत्रमाह-तत्रेत्यादि। यद्यपि चिकित्सिते ज्वरादौ लङ्कनं वक्ष्यति, तथापीह पाक्षिकलध्वशनविधानं न विरोधि, लघ्वशनस्यापि लाघवकत्तृत्वेनैव
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२६२
चरक संहिता | ज्वरस्यामाशयसमुत्थत्वात् । ततः कषायपानाभ्यङ्गस्नेहस्वेदप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनोपशमनन स्तःकर्मधूपधूमपानाञ्जन-क्षीरभोजनविधानञ्च यथास्वं युक्ता प्रयोज्यम् ॥ २१ ॥
जीर्णज्वरेषु तु सर्वेष्वेव सर्पिषः पानं प्रशस्यते यथास्वोषसिद्धस्य । सर्पिर्हि स्नेहाद वातं शमयति संस्कारात्
-
Acharya Shri Kailassagarsuri Gyanmandir
ज्वरनिदानम्
रसाल्पतया दुष्टदोषे लघ्वशनं साधितं पेयादिकं रसाधिक्ये दुष्टे तु दोषेऽपतर्पणमनशनम् । कस्मादित्यत आह- आमाशयशमुत्थत्वादिति । आमाशयसमुत्थानं हि वह्निदूषणमन्तरेण न भवतीत्यतो वह्निदीपनं लघ्वशनानशनयोविधियुक्तः । सम्यग्लङ्घिते च लध्वशनं यथास्वौषधसिद्धपेयादिकमिति वाशब्दव्यवस्थया व्यवस्था खप्रापिता । ततस्तरुणत्वानन्तरं मध्यज्वरादौ सम्यगलङ्घितपीतपेयादिके कषायपानादिकविधानं यथास्वं यस्मिन् ज्वरे यस्यामवस्थायां यदुपयुक्तं तत् युक्तया दोपबल-पुरुषबल- देशकालानुसारेण प्रयोज्य मित्यर्थः ॥ २१ ॥
गङ्गाधरः -- जीर्णज्वरेष्विति । पुराणज्वरे दशाहादूर्द्ध सम्यग्लङ्घितक्षयितक फे सव्वेष्वेव ज्वरेषु न तु न्यूनकफव्यतिरिक्तेषु । न्यूनकफजीर्णज्वरेषु कफावजयः कथं भवति किमु सर्पिषोऽसिद्धस्य पानमित्यत आह-यथास्वोषधेत्यादि । यथास्वोषसिद्धले न्यूनकफहरत्वं दर्शयति- सर्पिहत्यादि । हेतु दर्शयित्वा
For Private and Personal Use Only
लङ्घनत्वात्; किंवा यत्र वातादिज्वरे लङ्घनं न कर्त्तव्यम्, तत्र लध्वशनं बोद्धव्यम्, अपतर्पण लङ्घनमेव ; अथ किमिति वातिकेऽपि वातकारकं लध्बशनमपतर्पणं वा कार्य्यमित्याह - आमाशयसमुत्थत्वादित्यादि । आमाशयसमुत्थत्वेन वातोऽपि मनाक लङ्घनीयः स्थानापेक्षया भवतीति भावः वचनं हि - " जयेद्वि पूर्व स्थानस्य विरुद्वच" इति ॥ २१ ॥
;
चक्रपाणिः -- यथास्त्रौषधसिद्धस्येति वातादिज्वरे वातज्वरादिहरद्वव्यसिद्धस्य । कथं सर्पिः सर्व्वत्र कार्यमित्याह - सर्पिर्हि स्नेहादित्यादि । संस्कारात् कफमिति कटुतिक्तादिकफहरसंस्कारात् ; यद्यपि च यथास्वौषधसिद्धस्येति वचनात् वातेऽपि वातहरसंस्कृतमेव सर्पिर्विहितम्, तथापि वा रुक्षविपरीतेन स्नेहेनापि सर्पिवतिहरमेव, पित्तेऽपि उष्णविपरीतशैत्यान्वितम्, कफे तु सर्पिषा स्नेहशैत्यादिना समानेन कश्चिन्न स्वाभाविको विरोधिगुणोऽस्ति, किन्तु संस्कारात् हितमेव दर्शयति ; उष्माणचेति ज्वरप्रभावभूतमुष्माणम्, न पित्तोष्माणम्, तस्य पित्तग्रहणेनैव
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ] निदानस्थानम् ।
१२६३ कर्फ शैत्यात् पित्तमुष्माणञ्चोपशमयति । तस्मात् जीर्णज्वरेषु सर्वेष्वेव सपिहितमुदकमिवाग्निप्लुष्टेषु द्रव्येष्विति ॥ २२ ॥ निगमनमाह-तस्मादित्यादि। दृष्टान्तमाह-उदकमिवेत्यादि। प्राणिनां व्यवच्छेदार्थमाह-द्रव्येष्विति । द्रव्येषु प्राणिषु । इममर्थं पदेन दशयति ॥२२ ग्रहणात् ; भनेन ज्वरस्योष्महरणेन सर्पिषो ज्वरव्याधिप्रत्यनीकत्वं दर्शितं भवति ; अत्र वात. शमनं सर्पिषोऽभिधाय पित्तशमनेऽभिधातव्ये कफशमनमुच्यते शेष तो वक्तव्योष्मरूपव्याधिप्रत्यनीकतयापि पित्तशमनहेतोः शैत्यस्य समानगुणत्वात् ; यदि त्विह मध्ये पित्तप्रशमनमुच्यते, तदा पुनःसंस्कारात् कमित्युक्त्वा शैत्यादुष्माणमिति वक्तव्यं स्यात्, यत्र तु श्लोकपाठे प्रत्यनीकत्वं घृतस्य पृथङनोक्तम्, तत्र, 'स्नेहाद वातं शमयति” इत्यादौ वातमनु पित्तमेव कृतमिति साधु कृतम् ; तस्मादिति दोषव्याधिप्रत्यनीकत्वात् ; 'जीर्णज्वर' इति वचनेनामज्वरे निषेधर्यात ; सामे हि समानगुणत्वात् सर्पिरहितम् ; शान्तिमिति सन्तापशान्तिम् ; अभिप्रत्येति बुद्धया स्वीकृत्य, तथा जीर्णज्वरे घृतं ददातीति शेषः । नन्वत्र श्लोके सर्पिगुणकथने किमिति व्याधिरूपोष्मशमनं नोच्यते ? ब्रमः-पित्तोष्माव्यतिरिक्तत्वेन ज्वरोष्मणः पित्तशमनेन एव लब्धत्वात् ; ननु यद्यवम्, गद्यपाठे पृथङ् न पठनीय उष्मा ; ब्रमः-यावानुष्मा शारीरः, स पैत्त एव ; यतो ब्रते-"उष्मा पित्ताहते नास्ति' इति, तथा "पित्तादुष्मणः पक्तिनराणामुपजायते' इति ; किन्तु, नासावुष्मा कदाचित् पित्तेन साम्येऽप्येको भवति, यथा-कफज्वरे कदा. चित् तु अधिके पित्ते वह्निरूप उष्मा मन्दो भवति, यथा च-पित्ताग्निमान्देव ; तदेवमुष्मा पित्ताद भिन्नोऽभिन्नश्च भवति । तत्र भेदं गृहीत्वा गद्यपाठे पृथग ज्वरोमा पठितः, श्लोकपाठे त्वभेदविवक्षया न पृथक पठितः ; अरे तु पित्तोष्मा ज्वरप्रभावेण वर्तते, स च प्रभावो ज्वरस्य दोष. दूष्यविशेषात्मकस्य, तथा “रुद्र क्रोधोद्भूतत्रिपादत्रिशिराः" इत्याद्यक्तमाणिविशेषस्य ज्ञयः । ननु सर्पिः कथं पित्तं हन्ति, यतः यथा पित्तविपरीतशैत्यं सपिपि, तथा पित्तसमानः स्नेहोऽप्यस्ति ? मैवम् ; पित्तं सस्नेहमित्यत्र ईषदर्थेन 'स'शब्देनाल्पस्य स्नेहस्याभिधानात्, उष्णत्वन्तु पित्ते प्रधानम् ; यद्यपि पित्तं जलेनाप्यारब्धम्, तथापि तत्र शैत्यमभिभूयाग्निकृतम्
औषण्यमेवाधिकं भवति तथा तेजसो रोक्ष्येण जलकृतस्नेहोऽपि पित्तेऽभिभूयते, द्रवत्वन्तु जलकृतं तेजसा नाभिभूयते ; दृश्यते ह्यग्निसंपृक्तजले द्रवत्वमल्पस्नेहता उष्णता चेति ; किंवा किमनेन तप्तजलहटान्तेन, अष्टकृत एवायं भूतानामुत्पादः ; तेन कश्चिदेव गुणः पाञ्चभौतिकत्वेऽपि द्रव्याणामाविर्भूतो भवति न तु सर्वः ; यथा-शालिषु तोयकृतं मधुरत्वम्, न तु गौरवमित्युक्तं सूत्रस्थाने । उत्सर्गतः सस्नेहस्यापि पित्तस्य कदाचित् तेजोभूयस्त्वेन रुक्षत्वमपि भवति जीर्णज्वरे ; तेन सस्नेहशीतं सपिहित तत्र भवतीति न दोषः ; अत एवोक्त चिकित्सिते-"रुक्षं तेजो ज्वरकरम्” इत्यादि ; न च वाच्यम्-यथा सांसिद्धिकमपि चेत् पित्तस्य स्निग्धत्वमपैति तथा वातस्यापि रौक्ष्यं किमिति नापैतीति ; यतो विचित्रा एव हि गुणा अप्रतिक्षेपणीयाः प्रति
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६४ चरक-संहिता।
ज्वरनिदानम् भवन्ति चात्र । यथा प्रज्वलितं वेश्म परिषिञ्चन्ति वारिणा। नराः शान्तिमभिप्रेत्य तथा जीर्णज्वरे घृतम् ॥ स्नेहाद्वातं शमयति शैत्यात् पित्तं नियच्छति । घृतं तुल्यगुणं दोषं संस्कारात् तु जयेत् कफम् ॥, नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवत्तते । यथा सर्पिरतः सपिः सर्वस्नेहोत्तमं मतम् ।। पूर्वोक्तोछ यः पुनः पदारर्थः समनुगीयते ।
तद्वातिव्यवसायार्थ द्विरुक्तं तन्न गहाते ॥ २३॥ गङ्गाधरः-भवन्ति चात्रेत्यादि। यथेत्यादि । वेश्म काष्ठतृणादिनिर्मितगृहं, दोष कफमित्यन्वयः। संस्कारादिति ककहरद्रव्येण । ननु तैलवसादीनाम् अप्येवं विधि ज्वरे कुतो नोक्त इत्यत आह-नान्य इत्यादि। अन्यः स्नेहस्तैलादिः । वातश्लेष्मणोहितमपि हि तैलं वातकफादिहरद्रव्येण संस्कारात् खगुण विहाय संस्कारकद्रव्यगुणानावहतीति सर्वेषु ज्वरेषु न युज्यते इति भावः। ननु च्छान्दसच्छन्दसा यदेतमर्थमुक्तवान् पुनश्च तमर्थ पदोन कथं वक्तीत्यत आह-पूर्वोक्त इत्येदि। तदव्यक्तीति एतत् संहिताध्येत्पुरुषस्य व्यवसायार्थ शब्दतः कण्ठे धारणार्थ न गहाते पुनरुक्तखदोषाय न भवति ॥२३॥ क्षेपणीयाश्च ; तन ये न सर्वदा दृश्यन्ते वातशैत्यपित्तस्नेहादयः, त एवं प्रतिक्षेपणीयाः, नान्ये, तथैव दृष्टत्वात् ॥ २२॥ __चक्रपाणिः-तुल्यगुणमिति सर्वथा तुल्यगुणम् , ननु संस्कारात् फफहन्तृत्वे संस्कारेणैव कफो हन्यते, कस्तत्र सर्पिपो व्यापार इत्याह-नान्य इत्यादि। नान्य इति तैलादिः ; संस्कारम् भनुवर्तत इति संस्कारकद्रव्यकार्य करोति । तेनैतद् दर्शयति, यत्-तेनैव द्रव्येण याहङमानेन घृतं संस्क्रियते, अन्यश्च तैलादिस्तथैव संस्क्रियते, तदा घृतमेवान्यस्नेहेभ्यो विशेषेण संस्कारकवन्यकार्य करोति ;-अयं घृतप्रभावोऽधिका; तेन संस्कारात् कफविजये घृतमेव कर्त्तव्यम् इत्यर्थः , प्रपञ्चितश्चायमर्थः स्नेहाध्याये ।
ननु स्नेहाद वातं शमयतीत्यादिग्रन्थो गयनैवोक्तः, तत् किमर्थ श्लोकेनोच्यते * गद्योक्त इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
निदानस्थानम् ।
१२६५ तत्र श्लोकाः। त्रिविधं नामपर्यायहेतु पञ्चविधं गदम् । गदलक्षणपर्यायान् व्याधेः पञ्चविधं ग्रहम् ॥ ज्वरमष्टविधं तस्य प्रकृष्टासन्नकारणम् । पूर्वरूपञ्च रूपञ्च भेषजं संग्रहेण च ॥ गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोका इति । त्रिविधमित्यादि। नामपर्यायैरिह खल्वित्यादिना नामपर्यायहेतु तत्रिविधमसात्म्येत्यादिना त्रिविधं हेतुम् । अतस्त्रिधेत्यादिना पञ्चविधं गदम् । तत्र व्याधिरामयेत्यादिना गदस्य लक्षणपर्यायान् लक्षणाय पर्यायान् । तस्योपलब्धिरित्यादिना व्याधेः पञ्चविधं ग्रहमुपलब्धिकारणम् । तं विस्तरेणेत्यादिना सन्दर्भाय प्रतिज्ञाय अथ खल्वष्टभ्य इत्यादिना ज्वरमष्टविधम् । तस्येत्यादिना प्रतिज्ञाय तस्याष्टविधस्य ज्वरस्य प्रत्येकशः क्रमेण । रुक्षलम्वित्यादिना आसन्नकारणं ससम्माप्तिकं पूर्वइत्याह-गयोक्तो य इत्यादि। तव्यक्तिव्यवसायार्थमिति, तद्भक्तिर्गयोक्तार्थस्य व्यक्तिः प्रसन्नतेति यावत्, व्यवसायोऽध्यवसायो ग्रहणमित्यर्थः । यस्मात् पूर्वोक्तार्थस्य स्वीकरणार्थ पुनः श्लोकेनाभिधानम् तस्मात् प्रयोजनान्तरयुक्तत्वात् न पुनरुक्तिदोष इति भावः, गयोक्तापेक्षया श्लोकाभिधानं सुखग्रहणं भवतीति लोकसिद्धमेव। अत्र च गयोक्त इत्युपलक्षणं तेन श्लोकोक्तोऽपि श्लोकेनोच्यत इति बोदव्यम् ; यथा-आरग्वधीये ; एवं गद्योक्तोऽपि गयनेति बोदव्यम् ; यथा-प्रपन्चेन कारणाद्यभिधायोक्तमेव "असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च' इत्यादि ; तथा श्लोकेनोक्तोऽपि गद्य नोच्यते ; यथा-“बह्मणा हि यथा प्रोक्तम्" इत्यादि श्लोकेनाभिधाय आद्यऽध्याये, पुनरन्यत्रोक्तम्-“यमायुर्वेदमश्विनौ मह्यं प्रायच्छेताम्" इत्यादि ; अत्र श्लोकाभिधानमेव सुखग्रहणार्थमिति ज्ञयम् ; किंवा, तव्यक्तिव्यवसायामिति यथायोग्यतया बोद्धव्यम् ; तेन प्रपञ्चाभिधानमनुवृत्यर्थ बोद्धव्यम्, संक्षेपाभिधानन्तु व्यवसाया. र्थम् ; तेन गद्यश्लोकाभिधानाभ्यां व्यक्तिव्यवसायौ क्रियेते ; तत्र प्रपञ्चाभिधाने अर्थस्य व्यक्तिः स्फुटतैवेति, संक्षेपाभिधानन्तु प्रपञ्चापेक्षया सुखग्रहणं भवति ॥ २३ ॥
चक्रपाणिः-संग्रहे यद्यपि हेतुपर्यायाः पूर्वमुक्तास्तदनु हेतुत्रैविध्यम्, तथापि च्छन्दोऽनुरोधेन तद्विपर्ययकथनम् ; नामरूपा योगरूढाः परया नामपर्यायाः ; पञ्चविधं गदमित्याग्नेयादि. भेदेन ; पर्यायनामानीति पाठे लिङ्गपर्यायाभिधानम् ; तस्य व्याधिपञ्चविधग्रहशब्देनैव “तस्योपलब्धिः” इत्यादिग्रन्थान्तर्निविष्टसकलार्थस्य गृहीतत्वात् ; गदलक्षणपर्यायानिति पाठे तु पूर्वपक्षो नास्त्येव ; पाठस्तु नायमतिप्रसिद्धः ; प्रकृष्टासन्न कारणमिति ज्वरस्य रुक्षादि
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६६ चरक-संहिता।
ज्वरनिदानम् व्याजहार ज्वरस्याग्रे निदाने विगतज्वरः । भगवानग्निवेशाय प्रणताय पुनर्वसुः ॥ २४ ॥ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते निदानस्थाने
ज्वरनिदानं नाम प्रथमोऽध्यायः ॥ १॥ रूपञ्च रूपश्च । संग्रहेण सामान्यतः संक्षेपेण भेषजश्चाष्टविधस्यैव ज्वरस्योपशयम् । अग्रे निदानेऽस्मिन् ज्वरनिदानाध्याये। विगतज्वरः पुनव्वेसुरिति ॥२४॥ अध्यायं समापयति-अग्नीत्यादि॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानीयप्रथमाध्यायज्वरनिदान
जल्पाख्या प्रथमशाखा ॥१॥
प्रकृष्टम्, आसन्नं वातादि, तथा प्रकृष्टं रुद्रकोपः, आसन्नन्तु रक्षादि । यद्यपि रूपात् पश्चात् पूर्वरूपमित्युक्तम्, तथापि च्छन्दोऽनुरोधात् पूर्वरूपम कृतम् ; किंवा वातादिजविशिष्टज्वरलक्षणानामव्यक्तानां विशिष्टज्वरपूर्वरूपता सूचयता पूर्वरूपं पूर्व कृतम् ; वातादिज्वरलक्षणानि ह्यव्यक्तानि पूर्वरूपमेव भवन्ति ॥ २४ ॥
इति चरक चतुरानन-श्रीमचक्रपाणिदत्तविरबतायाम् आयुर्वेददीपिकायां निदानस्थानस्य
व्याख्यायां ज्वरनिदानं नाम प्रथमोऽध्यायः ॥ १ ॥
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातो रक्तपित्तनिदानं व्याख्यास्यामः,
इतिह स्माइ भगवानात्र यः ॥ १॥ पित्तं यथाभूतं लोहितपित्तमिति संज्ञां लभते, तथानुव्याख्यास्यामः। ___ यदा जन्तुयवकोदालककोरदूषप्रायाण्यनानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चानजातं निष्पावमाषकुलत्थसूपक्षारोपहितं, दधिदधिमण्डोदश्वितकट्टराम्लकाञ्जिकोपसेकं वा,
गङ्गाधरः-अथ ज्वरसन्तापाद रक्तपित्तस्य सम्भव इति हेतुलसङ्गत्या तथा उष्मा पित्ताहते नास्ति ज्वरो नास्त्युष्मणा विनेति वचनात् सव्वेज्वरे पित्तसम्बन्धो लोहितपित्ते च सर्वत्रैव पित्तसम्बन्ध इत्येककार्यवसङ्गत्या च ज्वरानन्तरं रक्तपित्तनिदानमाह-अथात इत्यादि। सर्व पूर्ववत् ॥१॥ ___ गंगाधरः-ननु रक्तपित्तमिति किं रक्तसहितं पित्तं ? किं रक्तश्च तत् पित्तञ्चेति रक्तपित्तं ? कि रक्तगतपित्तं रक्तपित्तमिति ? अतस्तदर्थं प्रवक्त. माह-पित्तमित्यादि। यथाभूतं येन प्रकारेण यद्रूपं भूखेत्यर्थः। तथानुव्याख्यानमाह-यदेत्यादि। यवकादयः माया बहुला यत्र तानि तथा। यवकादीनां शीतवीर्यादिखेऽपि संयोगप्रभावात् पित्तप्रकोपकवं लोहितपरिमाणातिवत्तेकखश्च । एवं माषादीनां बोध्यम् । न हि केवलयवकादिभक्षणेन पित्तं रक्तश्चाशु मानमविवर्त्तते, किन्तु यवकादिभिर्वहुलैः संयुक्तादनात् तथा
चक्रपाणिः-आयोत्पत्तौ ज्वरसन्तापातपित्तोत्पत्तेः ज्वरमनु रक्तपित्तनिदानमुच्यते। 'पित्तं ययाभूतम्' इत्यादिना पित्तमेव अवस्थावशात् लोहितपित्तमित्युच्यते इति दर्शयति, न तु रक्तञ्च पित्तञ्च रक्तपित्तमिति। _ 'यदा जन्तुः' इत्यादिना निदानमुच्यते ; यवको व्रीहिविशेषः ; उद्दालो वनकोद्रवः ; कोरदूषो यद्ययनपाने पित्तहर उक्तस्तथापि भस्य निष्पावादियुक्तस्य संयोगमहिम्ना रक्तपित्तनिदानत्वं ज्ञेयम् । एवमन्यत्रापि । रक्तपित्तनिदानत्वेनेह उक्तशीरादौ ज्ञेयम्। दधिमण्डो
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६८
चरक-संहिता। रक्तपिसनिदानम् वाराह-माहिषाविक-मात्स्यगव्यपिशित-पिण्याक-पिण्डालु-शुष्कशाकोपहितं, मूलकसर्षपलसुनकरञ्जशिय मधुशिग्रु खड्यूषभूस्तृणसुमुखसुरस-कुठेरक-गण्डीर-कालमालकपर्णा सक्षवकफणिजझकोपदंशं, सुरासौवीरकतुषोदकमैरेयकमेदकमधूलकशुक्तकुबलबदगालप्रायान्नपानं, पिष्टान्नोत्तरभूयिष्ठमुष्णाभिततो वातिमात्रमतिवेलं वा पयसा वा समश्नाति, रोहिणीकं काणकपोतं वा सर्षपतैलक्षारसिद्धं, कुलत्थमाष+पिण्याकजाम्बवनिकुचपक्वैः शौक्तिकैरामक्षीरमतिमात्रमथवा पिबत्युष्णाभितप्तः, तस्यैवमाचरतः पित्तं प्रकोपमापद्यते, लोहितञ्चाशु प्रमाणमतिवर्त्तते। भृशोष्णतीक्ष्णान्नान्निष्पावमाषादुरपहितात् दध्यादुरपसिक्ताद्वा वराहादिमांसपिण्डालुकादुरपहिताद्वा मूलकसर्षपादुश्पदंशाद्वान्नात् सुरासौवीरकादिपायानपानाद्वा तथोष्णाभितप्तस्य पुसः पिष्टान्नोत्तरभूयिष्ठं पिष्टान्नमुत्तरं भोजनावसाने भूयिष्ठं यस्मिन्नशने तत् तथा। तथाविधमन्नमतिमात्रमुष्णाभितप्तो वा योऽश्नाति यथातिमात्रमुष्णाभितप्तः सन्नतिवेलमतिशयं पयसा सहानाति तस्य पित्तं प्रकोपमापद्यते, लोहितञ्चाशु प्रमाणमतिवत्तेते। सर्षपतैलक्षाराभ्यां सिद्धं रोहिणीकं शाकं काणकपोतमांसं वा योऽश्नाति, तधा कुलत्थादिपक्वैः शौक्तिकैबेदरफलैः आमक्षीरमपकदुग्धमतिमात्रं. यः पिबति, अथवा य उष्णाभितप्तः सन्नतिमात्रं क्षीरं पिवति, तस्य पित्तं प्रकोपमापद्यते, लोहितश्वाशु प्रमाणमतिवर्तते । उष्णाभितापेन पित्तप्रकोपः पिष्टान्नादिभोजनपानाभ्यां मस्तु, उदश्विदन्द्वं जलं तक्रम् ; कटुरं निर्जलम्, किंवा अम्लं तक्रम् ; मधुशिग्र स्वरूपशोभाञ्जनकम् ; खड़यूषो रागकर इति ख्यातः ; सुमुखादयः फणिज्झकान्ताः पर्णासभेदाः ; उपदंशमिति मूलकादीनि खादयित्वा यावकाद्यन्नं भुक्त इत्यर्थः ; मधूलको गोधूमविशेषः ; शुक्तः सन्धानविशेषः ; पियानमुत्तरत्र भोजनस्य भूयिष्ठं यत्र तत् पियानोत्तरभूयिष्ठम् ; अतिवेलमिति पुनःपुनः; रोहिणी रोहिणीशाकम् ; शौक्तिकैरिति बदरीफलैः ; आमित्युत्तरेण * कालमानक इति वा पाठः। । इतः परं पयः पिबति' इत्यधिकः पाठः क्वचित् दृश्यते । माषेतिशब्दश्चक्रपाणेरनभिमतः ।
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्य अध्यायः
निदानस्थानम्।
१२६६ तस्मिन् प्रमाण तिवृत्ते पित्तं प्रकुपितं शरीरमनुस्मृप्य यदैव यकृतप्लीहप्रभवाणां लोहितबहानाञ्च स्रोतसां लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य प्रतिपद्यते, तदैव लोहितं प्रदूषयति, तल्लोहितसंसर्गात् लोहितप्रदूषणालोहितवर्णगन्धानुविधानाच पित्तं लोहितपित्तमाचक्षते ॥ २॥
रक्तस्य वृद्धिर्भवति । रसधातुपरिणामे परिमाणेनाधिकं भवति रक्तम् । सुश्रुते. ऽप्युक्तं-क्रोधशोकमयायास-विरुद्धानातपानिलान् । कटुम्ललवणक्षार तीक्ष्णोष्णातिविदाहिनः। नित्यमभ्यस्यतो दुष्टो रसः पित्तश्च कोपयेत् । विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणित मिति।
इति निदानमुक्त्वा विधिरूपां सम्प्राप्तिमाह-तस्मिन्नित्यादि। तस्मिन् लोहिते प्रमाणातिवृत्ते परिमाणादतिशयेन वृत्ते प्रकुपितं पित्तं यदा शरीरमनुसृप्य यकृतप्लीहप्रभवाणां यकृतप्लीहाख्ये द्वे नाड्यौ रक्तोत्पत्तिस्थाने दक्षिणवामपावस्थे ताभ्यां प्रभवाणां तयोः प्रतानरूपाणां तयोः स्थितस्य रक्तस्य वहनानां स्रोतसां नाड़ीनां मुखानि वृद्ध लोहिताभिष्यन्देन गुरूणि आसाद्य आगत्य प्रतिपद्यते प्राप्नोति, तदा लोहितं प्रदूषयति । एतेन वक्ष्यमाणस्योद्ध प्रतिपद्यमानस्य रक्तस्य यकृतप्लीहप्रभवेभ्य ऊर्तगामिभ्यः स्रोतोभ्यश्च्यवनमामाशयस्थस्याधोगामिभ्यः स्रोतोभ्योऽधः प्रतिपद्यमानस्य च्यवनमुभयतः प्रतिपद्यमानस्योभयेभ्यः स्रोतोभ्यश्च्यवनम् । मुश्रुते-ततः प्रवर्तते रक्तमद्धश्चाधो द्विधापि वा। आमाशयाद ब्रजेदर्द्धमधः पकाशयाद ब्रजेन्। विदग्धयो योश्थापि द्विधा मार्ग प्रवर्तते । केचित् सयकृतः प्लीह्नः प्रवदन्त्यसनो गतिमिति । _ निरुक्तिमाह-तदित्यादि। लोहितरागस्यानुविधानाच्चेति लोहितवर्ण लोहितगन्धं स्वं विधाय प्रवर्तनात् लोहितस्य वर्णगन्धानुवर्णगन्धौ स्वस्य विधा.
सम्बध्यते ; स्वप्रमाणमतिवर्त्तते प्रबद्धत इत्यर्थः ; यदेवेत्यनेन, एवमपि कुपितस्य पित्तस्य य एवांश उक्तसम्प्राप्तिमान् भवति, स एव रक्त दूषयति, नान्य इति दर्शयति । लोहिताभिष्यन्दगुरूणि प्रवृद्धलोहितस्यन्देन गुरूणि उत्सन्नानि विवृतानीति यावत् ; प्रतिरुन्ध्यात् वृद्धन शोणितेन इति शेषः ; प्रतिपद्यत इति पाठपक्षे तु शोणितमिति शेषः, शोणितं प्रतिपद्यत इत्यर्थः। यकृत्
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७० . चरक संहिता। रक्तपित्तनिदानम् ___ तस्यमानि पूवरूपाणि भवन्ति ; तद यथा-अनन्नाभिलाषो भुक्तरय विदाहः शुक्ताम्लगन्धरस उद्गारश्छद्देरभीक्ष्णागमनं छदितस्य बीभत्सता स्वरभेदो गात्राणां सदनं परिदाहो
याधो वोद्ध वायुगपद् वा प्रवर्त्तनात् लोहितपित्तमाचक्षते। लोहितवर्णगन्धौ केम प्रकारेण स्वस्य विदधीतेत्यत आह–तल्लोहितसंसर्गादिति । एतेन लोहित. मिश्रलं ख्यापितं पित्तस्य। लोहितमिश्रणे हेदुमाह-लोहितप्रदूषणादिति । एतेन दूष्यमत्र लोहितमिति दर्शितम्। तथा लोहितश्च तत् पित्तञ्चेति लोहितपित्तमिति व्युत्पत्तिश्च ख्यापिता। लोहितखञ्च पित्तस्य लोहितसंसर्गात् लोहितसंमिश्रणन्तु लोहितवर्णगन्धाभ्यामनुमेयमिति । तेन स्वदृषितलोहितमिश्रितपित्तप्रत्तिर्बोध्या। अत एव लोहितश्च पित्तञ्चेति लोहितपित्तमिति न युज्यते, पृथपित्त रक्तयोः प्रवृत्त्यदर्शनात् । न वा लोहितेन सह मिश्रं पित्तं लोहितपित्तमिति, युगपत् स्वरूपतो लोहितस्य पित्तस्य पृथक् प्रत्यदर्शनात् ।। २॥
गङ्गाधरः-विधिसम्प्राप्तिमुक्त्वा पूर्वरूपाण्याह-तस्येमानीत्यादि। अननाभीत्यादि। शुक्तं चुकं तस्याम्लस्य च द्रव्यस्येव गन्धरसौ यत्रोद्गारे स तथा। अभीक्ष्णागमनं प्रायेण च्छदिवेगोपस्थितिनं तु च्छर्दिः। यदि च च्छदिः स्यात् तदा तस्य बीभत्सता वैकृतचेष्टता। स्वरभेदः । परिदाहो गात्राणाम्
प्लोहप्रभवाणामित्यस्य विशेषणं - 'लोहितबहानाम्' इति ; चकारोऽवधारणे ; वक्ष्यति च चिकित्सिते,-"प्लोहानञ्च यकृच्चैव तदधिष्ठाय वर्मते। स्रोतांसि रक्तवाहानि तन्मूलानि हि देहिनाम्” ॥ इति । ___ एवं रक्तदूषके पित्ते यथा 'रक्तपित्त'संज्ञा भवति, तदाह-संसर्गादित्यादि। संसर्गालोहितसम्बन्धात् ; लोहितगन्धवर्णानुविधायित्वादिति लोहितसदृशगन्धवर्णयुक्तत्वात् ; एतेन रक्तयुक्त पित्तं 'रक्तपित्तम्' इति प्रथमा निरुक्तिः ; रक्त दूष्ये पित्तमिति द्वितीया, रक्तवत् पित्तं रक्तपित्तमिति तृतीया दर्यते ; उक्तञ्च चिकित्सिते-“संसर्गाद दूषणात् तत् तु सामान्याद् गन्धवर्णयोः। रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः ॥"; एतदेव च रक्तपित्तस्य सामान्य हक्षणम् यद–'रक्तगन्धवर्णानुविधानम्' ; विशेषलक्षणन्तु ऊर्धादिभेदेन कफादिसम्बन्धात् एवेह बोदव्यम् ; चिकित्सितेऽपि “सान्द्रं सपाण्डु इत्यादि लक्षणं वक्ष्यति ॥ १२ ॥
चक्रपाणिः-पूर्वरूपे च्छतिस्य बीभत्सता वैवर्ण्यवैगन्धादियोगात् ; पिड़कोलिका नेत्रमलाः ;
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः निदानस्थानम् ।
१२७१ मुखामागम इव लोहलोहितमत्स्यामगन्धित्वमिव चास्यस्य, रक्त-हरित-हारिद्रत्वमङ्गाश्यव-शकृन्मूत्रस्वेदलालासिंघाणकास्यकर्णमलपिञ्चड़िका-*-पिड़कानाम्, अङ्गवेदना, लोहितनीलपीतश्यावानामष्मितां दुष्टानाञ्च रूपाणां स्वप्ने सन्दर्शनमभीक्ष्णमिति लोहितपित्तपूर्वरूपाणि भवन्ति ॥ ३॥
उपद्रवास्तु खलु नियताः + दौर्बल्यारोचकाविपाकश्वासकासज्वरातितारशोषशोथपाण्डुरोगाः स्वरभेदश्च ॥ ४ ॥ एव । लोहितमत्स्यस्य यथामगन्धस्तथैवामगन्धित्वमास्यस्य । रक्तहरितहारिद्रखान्यतमवर्णसमजावयवानां शकुनश्च मूत्रस्य च स्वेदस्य च लालायाश्च सिङ्घाणकस्य चास्यस्य च कर्णमलस्य च पिञ्चड़िका नेत्रमलास्तेषां पिड़कानाश्च भवति । तथा स्वप्ने लोहिताद्यन्यतमवर्णानामच्चेिष्मतां वह्यादीनां दुष्टानाश्च रूपाणां कबन्धादिविकृतरूपाणां दर्शनमभीक्ष्णमिति ॥३॥
गङ्गाधरः-अस्य रक्त पित्तस्य दोब्बल्यादीनां लिङ्गदेनाशङ्कानिरासार्थमाह-उपद्रवास्वित्यादि। उपद्रवलक्षणन्तु मुश्रुतेनोक्तं- यः पूर्वोत्पन्न व्याधि जघन्यजातो व्याधिमुपसृजति स तन्मूल उपद्रवसंश इति । तथान्यत्र चरोगारम्भकदोषप्रकोपजन्योऽन्यो विकार उपद्रव इति। एते दोब्बल्यादय उपद्रवा रक्तपित्ते नियताः अवश्यम्भाविन इत्यत उक्ता ये चानियतास्ते नात्र तन्त्रे वाचायेणोक्तास्तस्माज्ज्वरादीनामुपद्रवा नोक्ता अनियतखात्। तथा सति चास्य रक्तपित्तस्यापि येऽन्ये खनियता उपद्रवा न तेत्रोक्तास्ते तु वमनमददाहमूर्छा भुक्तस्य घोरविदाहाधृतिहृदयातुल्यपीड़ा तृष्णा शिरोऽभितापभक्तद्वे पपूतिनिष्ठीवनविकृतयश्व बोध्याः। सुश्रुते हुाक्तम्-दौर्बल्यश्वासकासज्वरवमथमदाः पाण्डुता दाहमूछो भुक्ते घोरो विदाहस्वधृतिरपि सदा हृद्यतुल्या भङ्गवेदना अङ्गमईः। व्याधेरसाध्यस्य कृच्छ्रसाध्यस्य वा धर्मस्य ख्यापकान् लिङ्गविशेषानुपदवाख्यानाह-उपद्रवास्वित्यादि। तेनोपद्रवस्य लिङ्गभूतत्वेन निदानपञ्चकातिरिक्तस्वम् ; रक्तपित्ते चैते उपद्रवाः प्रायोभा वित्वेन नियता इत्यभिधीयन्ते ; ज्वरे तूपद्रवा नियता न सन्ति, तेन तत्र नोक्ताः ; एवं गुल्मादावपि प्रायोभावित्वेन उपद्वकथन व्याख्येयम्। स्वरभेदश्चेति पृथकपाठेन, स्वरभेदस्य प्रायोभावित्वमाह ॥ ३॥ ४ ॥
* पिड़कोलिका इति चक्रः । नियता इति पदं केचित् ग्रन्थेषु न दृश्यते ।
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रक्तपित्तनिदानम्
१२७२
चरक-संहिता। (रक्तपित्तनिदानम् मार्गों पुनरस्य द्वार्द्धश्चाधश्च । तद बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूद्ध प्रतिपद्यमानं कर्णनासानेवास्ये यः प्रच्यवते । बहुवाते तु शरीरे वातसंर्गादधः प्रतिपद्यमानं मूत्रवच्चोमार्गाभ्यां प्रच्यवते। वहश्लेष्मवाने तु शरीरे श्लेष्मवातसंसर्गात् द्वावपि मागों प्रतिपद्यते। द्वौ मार्गों प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्यवते शरीरस्य। तत्र यदूद्ध भागं तत् च पीड़ा। तृष्णा कण्ठस्य भेदः शिरसि च तपनं पूतिनिष्ठीवनश्च भक्तद्वेषोऽविपाको विकृतिरपि भवेद रक्तपित्तोपसर्गाः । इति ॥ ४ ॥
गङ्गाधरः---मार्गमाहास्य-मार्गावित्यादि । यद्यपि मुखाद्यनेकमार्गा रक्तस्य प्रवर्त्तने तथापूाधिस्वाद् द्वाभ्यां द्वावेव युगपद्विमार्गस्य तयोरनतिरिक्तवात् । मार्गप्रतिनियमे दोषप्रतिनियमस्य हेतुखमाह-तद्वद्वित्यादि । तत् रक्तपित्तं बहुश्लेष्मणि शरीरे तच्छ्ष्म संसर्गात् खल्वा माशयस्थं प्रमाणातिवृत्तरक्तवहानां यकृतप्लीहनाड़ीप्रभवाणां स्रोतसामूर्द्ध गामिभिः स्रोतोभिरूद्ध प्रतिपद्यमान कणेनासिकानेवास्येभ्यः प्रच्यवते । बहुवाते तु शरीरे वातसंसर्गात्तद्रक्तपित्तं पकाशयस्थमधोगामिभिः स्रोतोभिरधः प्रतिपद्यमानं मूत्रवर्शोमार्गाभ्यां प्रच्यवते। बहुश्लेष्मवाते तु शरीरे श्लेष्मवात संसर्गार पकामाशयस्थं तद्रक्तपित्तं सर्वेभ्यः स्रोतोभ्यो द्वावपि मार्गावद्ध धोमागौ प्रतिपद्यमानं खलु प्रच्यवते। यथोक्तेभ्यः खेभ्य इति पूर्वोक्तेभ्यः कर्णनासानेवास्यमूत्रपुरीषमार्गेभ्यः। अस्य रोगस्य मार्गप्रतिनियतचिकित्सखान्मार्गप्रतिनियत कफादिदोषवाच मार्गप्रत्तिदर्शनेनैव दोषज्ञानाद दोपलिङ्गानि नात्र स्थाने व्याख्यातानि इति बोध्यम् ।
नन्वस्वेवं, रोगाणां साध्यवासाध्यबादिकन्तु दोषलिङ्गैरेव ज्ञायते तत् कथं दोषलिङ्गानि नोक्तानीत्याशङ्कायां रक्तपित्तस्य साध्यखासाध्यसादिकमपि न केवलं दोषलिङ्गविज्ञ यमपि तु तदपि मार्गप्रत्तिविज्ञ यमित्यभिप्रत्याहास्य साध्यवासाध्यखलक्षणानि-तत्रेत्यादि। विरेचनोपक्रमणीयखात्
चक्रपाणिः-साध्यत्वादिविशेषस्य तथा कफादिसम्बन्धस्य च मार्गविशेषकृतस्य प्रतिपादनार्थं मार्गमाह-मार्गावित्यादि। बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादितिवचनेन ऊद्धगे रक्तपित्ते श्लेष्मसम्बन्धः कारणान्तरचितेनापि श्लेष्मणा भवतीति दर्शयति ; यत् तु रक्तपित्तनिदानजन्यत्वं
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
निदानस्थानम् ।
१२७३ साध्यं, विरेचनोपक्रमणीयत्वाद बह्वौषधत्वाच्च। यदधोमार्ग त याप्य, वनोपक्रमणीयत्वादल्पौषधत्वाच। यदुभयभागं तदसाध्यं, वमनविरेचनायोगित्वादनौषधत्वाच्चति ॥५॥ इति विरेचनं पित्तहरणानामिति पित्तहरोपवेषु श्रेष्ठतमविरेचनेन उपक्रमयोग्यता । वहौपधसाच्चेति मधुरामललवणकटुवज्ज कपायतिक्तोषधत्वात् । वमनोपक्रमणीयसादिति-वक्ष्यते हि प्रतिमार्गश्च हरणं रक्तपित्ते विधीयते इति, तेन विरेचनस्य पित्तोपथश्रेष्ठतमस्यायोग्यखन वमनस्य प्रतिमार्गहरण. तयोपयुक्तस्य वातपित्तजयौषधवेन श्रेष्ठलाभावात् अल्पौषश्वाच्चेति वातपित्तहरणे मधुरभेषजमेव योगिकं न तु अम्ललवणो पित्तवर्द्धकलात्, न वा कटुतिक्तकषाया वातवर्द्धकलादिति ऊद्ध गापेक्षयाल्पौषधवं बोध्यम् । वमनविरेचनायोगित्वादिति उपयभागप्रयत्तस्यायोभागप्रयुत्तरक्तपित्तहरणे वमने प्रयुक्त ऊद्ध भागप्रयत्तस्य दिः स्यात् तथोद्ध भागप्रवृत्तस्य हरणार्थ प्रयुक्तेन विरेचनेनाधोभागप्रत्तस्य दृद्धिः स्यादिति वमनविरेचनोभयस्य नोपयोगित्वम् । अनौषधवाच्चेति नास्त्योगधं, द्रव्यं हि पड़सान विना नास्ति, तत्राधोगस्य प्रतिकारार्थ मधुरमृद्ध भागमत्तस्य बद्धकं भवति कफवद्धकखात्। ऊद्ध भागहरणार्थ कपायतिक्तको वातवर्द्धकलेनाधोगस्य द्धिकरी, तथाम्ललवणकटुका उभयत्रापि पित्तवर्द्धकखान्नवौपधानि भवन्तीत्यौषधाभावो द्रष्टव्य इति । एतच्च मागेप्रतिनियतसाध्यासाध्यवादिकं सूत्ररूपं दोषभेदेन विस्तरेण वक्ष्यमाणं चिकित सिताध्याये बोध्यम्, तेन,-एकदोपानुगं साध्यं द्विदोषं याप्यमुच्यते । यत् त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवदिति वक्ष्यमाणवचनेन प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भव इति वचनाच रक्तपित्तस्य पैत्तिकरोगबात् । शरदि यदि कफमात्रसंसृष्टं सदूद्ध गं रक्तपित्तं स्यात् तदा सुखसाध्यम्, अन्यकाले चेन तदा कृच्छ, यदि शरदि पित्तानुबन्धं वा वातानुबन्धं स्थात तदा कृच्छसाध्यं स्यात् तत्र मागेमहिन्ना कफसंसगेऽपि द्विदोषखाभावात न याप्यत्रम्, अन्यकाले तु याप्यवमतिकृच्तत्वं वा । याद्ध गं रक्तपित्तं शरदि
कफस्य, तन्नावश्यं भवति ; अत एव स्निग्धोषणमुष्णरुक्षञ्च रक्तपित्तस्य कारणम् । अधोगस्योत्तरं प्रायः इत्यादी 'प्रायः'शब्दं कृतवान् ; एवं बहुवाते इत्यत्रापि व्याख्येयम् : खेभ्य इति रन्ध्रेभ्यः। विरेचनोपोक्रमणीयत्वात्, तत् श्लोकेन स्वयमेव व्याकरिष्यति ॥ ५॥
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७४
चरक-संहिता। [ रक्तपित्तनिदानम् रक्तपित्तप्रकोषस्तु खलु पुरा दक्षयज्ञध्वंसे रुद्रकोपामर्षप्रभवाग्निना प्राणिनां परिगतशरीरप्राणानामभूज्ज्वरमनु ॥६॥
तस्याशुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्य आशु प्रशान्त्यै प्रयतितव्यम्। मात्रां देशं कालञ्चाभिसमीक्ष्य वातपित्तानुगं वातकफानुगं विशेषेण कफपित्तानुगं स्यात् तदा सुखेन याप्यमन्यकाले तु कष्टेन याप्यम् । यदि शरदि विशिष्टकफपित्तवातैः संमृष्टं स्यात् तदा खसाध्यं चिरकारिखेन बोध्यम् अन्यकाले तु शीघ्रकारिखनासाध्यं भवतीति। अधोगन्तु यदि शरदि केवलविशिष्टवातानुगं स्यात् तदा सुखेन याप्यं स्यादन्यकाले तु कष्टेन याच्यम्, कफेन विशिष्टपित्तेन वा संसृष्टं स्यात् तदापि तथा । यदि शरदि विशिष्टवातपित्ताभ्यां विशिष्टवातकफाभ्यां विशिष्टपित्तकफाभ्यां वा तदातिकृच्छण याप्यमसाध्यं वा चिरकारि। तथान्यान्यकाले च। त्रिदोषानुगन्तु सव्वकाले क्षिप्रासाध्यमिति बोध्यम् । उभयगन्तु सर्वथैवासाध्यमिति ॥५॥ ___ गङ्गाधरः-ननु पूर्वमुक्तं प्रथमत एव तावदायान् लोभातिद्रोहकोपप्रभवानष्टौ व्याधीनित्यादि तदयं रक्तपित्तरोगः किंभव इत्यत आह--रक्तपित्तप्रकोपस्वित्यादि । पुरा पूर्वस्मिन् काले रक्तपित्तप्रकोपस्तु ज्वरात् अभवत् । ज्वरमनु महेश्वरकोपात् ज्वरोन्पत्तितः पश्चात्। केन प्रकारेण तदाह-दक्षेत्यादि। दक्षस्य प्रजापतेः यज्ञध्वंसे सति रुद्रकोपप्रभवेण रुद्रस्यासौम्यभावमापन्नस्य शिवस्य कोपादमांच प्रभयो यस्य, तेनामिना ज्वररूपेण परिगताः परीताः शरीरञ्च प्राणाश्च येषां तेषां प्राणिनामर्थात तात्कालिकज्वरिणां ज्वरसन्तापात् ज्वरानन्तरं रक्तपित्तप्रकोपोऽभवदिति भावः। यदि पुरा ज्वरसन्तापाद्रक्तपित्वं नाभविष्यदधुनापि यवकोदालकादुपसेवनात् नोदपत्स्यत । इति रक्तपित्तस्य प्रभवमुक्त्वा प्रभावमाह-तस्याश्वित्यादि । तस्य रक्तपित्तस्याशुकारिणोऽतिशीघ्र पाणहरणकारिणः। कस्येवेत्यत आहदावाग्नेरिवेति । आपतितस्य दावाग्नरिवाशु आगतस्य तथा दावाग्नेरिवाशु चात्ययिकस्य उपक्रमाभावे शीघ्र मारकस्य नितगमाश्वेव प्रशान्तौ प्रशमने
चक्रपाणिः-- रक्तपित्तस्याप्याग्नेयत्वातिपादनार्थ पूर्वोत्पतिमाह- रक्तत्यादि। कोपयुक्तोऽमर्पोऽभिनिवेशः; अन्यत्रापि च कोपामर्षयोभंद उक्तः, यथा--"अमर्षसंरम्भविनग्नभावाः
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
निदानस्थानम् ।
१२७५ सन्तर्पणनापतर्पणन वा मृदुमधुरशिशिरतिक्तकपायरभ्यवहाय्य प्रदेहपरिषकावगाहसंस्पर्शर्वमनापर्वा तत्रावहितेनेति ॥ ७॥
भवन्ति चात्र। साध्यं लोहितपित्तं तद यदूई प्रतिपद्यते । विरेचनस्य यो गत्वाद बहुत्वादभेषजस्य च ॥ विरेचनं हि पित्तस्य जयार्थ परमौषधम् ।
यश्च तत्रानुगः श्लेष्मा तस्य चानधर्म स्मृतम् ॥ प्रयनितव्यं प्रयत्नः काय्यः। ननु केन प्रकारेण प्रयतितव्यमित्यत आह-मात्रामित्यादि। मात्रां दोपवलपुरुषवलाद्यनुरूपेणाहारविहारौषधानां परिमाणम् । देशं शीतं वोणं वा साधारण वा । तथा कालश्च । ननु केन प्रशान्तौ प्रयतितव्यमित्यत आह---सन्तपणेनेत्यादि । अत्र वाशब्दो व्यवस्थावाची, तेन रुक्षदुबलपुरुषस्याधोगरक्तपित्ते वा सन्तपणेन रक्तपित्तहरद्राक्षादिद्रव्यकृतद्रवेण आलोड़ितसक्तकाभ्यवहारेण। स्निग्धप्रबलपुरुषस्योद्धगरक्तपित्ते वापतपणेन अनशनेन। ननु केषां द्रव्याणां सन्तर्पणेन औपधत्वकल्पनेन प्रयतितव्यमित्यत आह-मृद्वित्यादि। मधुरेति वातानुवन्धे। तिक्तकपायेति कफानुबन्थे । शिशिरेति सव्वत्र। मृद्वादिभिरभ्यवहार्यादिकानां त्रयाणां सम्बन्धः। ननु केन पुरुषेण प्रयतितव्यमित्यत आह---तत्रावहितेनेति । अवहितोऽवधानशाली पुरुपः ॥ ६॥७॥
गङ्गाधरः--अथोक्तार्थानां तद्विधगसायार्थ श्लोकेन प्रवचनं करोतिभवन्तीत्यादि। साध्यमित्यादि। विरेचनस्य योगिखादिति विरेचनं पित्तहरणानामिति पूर्वमुक्तमिति पित्तजयार्थ विरेचनं श्रेष्ठतममौषधम् । ननु ऊगे लोहितपित्ते केवलं न पित्तमस्ति ककानुबन्धश्वास्ति, तन् कथं पित्तमात्रजयभेषजस्य परमवं तत्साध्यखेन साध्यखमित्यत आह-यश्चेत्यादि । तस्य सन्तर्जनाभिद्रवणोष्णवरोषाः" इति । सन्तर्पणेनेति अधोगस्य ; अपतर्पणेनेत्यूद्ध गस्य ; संस्पृश्यत इति संस्पर्शनं मुक्तादि ॥ ६७॥
चक्रपाणि:-ऊद्ध गस्य विरेचनयोग्यतां विवेचयति-विरेचनमिति । ऊद्धगे रक्तपित्ते प्रधानं पित्तम्, अनुबन्धश्च श्लेष्मा ; रक्तपित्ताख्यव्याधिजेतव्यः, अत्र पित्तस्य जयार्थे विरेचनं तावत् परमौषधम् , “विरेचनं पित्तहरणानाम्” इतिवचनादिति भावः। यश्च तत्रान्वयोऽनुबन्धस्वरूपः
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७६ चरक-संहिता।
रक्तपित्तनिदानम भवेद योगावहं तत्र कषायं तिक्तमेव च * । तस्मात् साध्यतमं रक्तं यदूद्ध प्रतिपद्यते ॥८॥ रक्तन्तु यदधोभागं तद् याप्यमिति निश्चयः । वमनस्याल्पयोगित्वादल्पत्वाद भेषजस्य च ॥ वमनं हि न पित्तस्य जयार्थे परमौषधम् ।
यश्च तत्रानुगो वायुस्तच्छान्तौ चावरं स्मृतम् ॥ कफस्य चौषधं विरेचनं नाधमं न चाश्रेष्ठतमम् अपि तु श्रेष्ठं अनधममिति करणात् । साध्यखे हेखन्तरमुक्तं बहु खाद भेषजस्य चेति तद्विणोति-भवेदित्यादि। कषायं तिक्तमेव चेति कपायरसद्रव्यं तिक्तरसद्रव्यञ्चैव न तु मधुरमिति, मधुरमात्रद्रव्यस्य अयोगवहखाद भेषजाधिक्यमधोगापेक्षया, अधोगे हि वक्ष्यते मधुरञ्चैव भेषजमिति न तु तत्र कषायं तिक्तं वा वातवर्द्धकलादिति, अधोगे भेषजाल्पत्वं तत्र व्याख्येयम् । साध्यवं निगमयति- तस्मादित्यादि । तत्र श्लेष्मानुबन्धोद्ध गस्योपदर्शनेन साध्यतममित्युक्तं न तु तत्र वाताधनुबन्धेन। सबौद्ध गाभिप्रायेण पूर्वमुक्तं साध्यं लोहितपित्तं स्यादिति । रक्तन्तु यदधोभागमित्यादिकं पूच्चेवाख्येयम् । वमनस्याल्पयोगिवं विट णोति-वमनं हीत्यादि। ननु वमनं पित्तस्य जयार्थं न परमौषधमस्तु प्रभावात् तत्र दोषान्तरजयार्थ परमौषधं न वा इत्यत आह-यश्चेत्यादि । श्लेष्मा, तस्य जयार्थे अनधममधमं न भवति मध्यममित्यर्थः ; वचनं हि-“पित्तं वा कफपित्त वा पित्ताशयगतं हरेत्। स्रंसनम्" इति । योगावहञ्च तत्रेति, तत्र ऊर्द्धगे रक्तपित्ते तद्विरेचनं योगवाहं भवति प्रतिमार्गहरणरूपत्वादित्यर्थः ; अनेन च व्याधिप्रत्यनीकमुच्यते। एवं व्याधिप्रधानकारणे पित्ते प्रधानशमकत्वात् तथा मध्यकुपिते च कफे मध्यभेषजत्वात् प्रतिमार्गहरणरूपतया च प्रत्यनीकत्वात् विरेचनमूद्धगे साधु भेषजम् । मधुरन्चैव भेषमित्यत्र 'एव'शब्दोऽप्यर्थः ; तेन कषायतिक्ते तावद् भेपजे भवत एव पित्तकफप्रत्यनीकत्वात्। मधुरमपि लङ्घनादिना कफे जिते भेपजं भवतीत्यर्थः ॥ ८॥
चक्रपाणिः-अधोगे वमनस्यानुपयोगितां विवेचयति-- वमनं हीत्यादि। पित्तस्य रक्तपित्तमूलस्य हरणे न श्रेष्ठं वमनम्, वमनं हि कफानुगतं पित्तं हरति, न पित्ते प्राधान्येन क्रियते ; तच्छान्तौ चावरमिति वातहरणे त्वप्रधानमेव वमनम् ; वातहरणेऽयुक्तत्वादेव वमनस्य ;
* मधुरन्चैव भेषजमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
निदानस्थानम् ।
१२७७ स्याच्च योगावहं तत्र मधुरञ्चैव भेषजम् * । तस्माद् याप्यं समाख्यातं यद्रक्तमनुलोमगम् ॥६॥ रक्तपित्तन्तु यन्मार्गों द्वावपि प्रतिपद्यते। असाध्यमिति तज्ज्ञ यं पूर्वोक्तादेव कारणात् ॥ न हि संशोधन किञ्चिदस्यास्ति प्रतिमार्गगम् ।
प्रतिमागञ्च हरणं रक्तपित्ते विधीयते ॥ वमनमवरं स्मृतमित्यर्थः। अल्पौषधत्वं विकृणोति-स्याच्चेत्यादि । मधुरञ्चैव भेषजं न तु कपायं वा तिक्तं वा इत्यल्पभेपनसमृद्ध गापेक्षया बोध्यं । निगमयति -तस्मादित्यादि। अनुलोमगमधोगं याप्यमिति वातानुबन्धोपदर्शनात् तदभिप्रायेण द्विदोषाद्यनुबन्धे तु चिकित्सास्थानोक्त्या चासाध्यत्वं बोध्यम् ।। ८।९॥ गङ्गाधरः-मागौ द्वावपीत्युद्धोधोमार्गयुगलम् । पूर्वोक्तादेव कारणादिति वमनविरेचनायोगितात् अनौपधखाच । ननु वमनविरेचनयोः कथमयोगिवं तयोरयोगिखेन वा किं निरूहादिसंशोधनान्तरमप्यस्ति तेनैव साध्यते, इत्यत आह-न हीत्यादि । प्रतिमार्गगमिति रक्तपित्तस्य मागेविपरीतमागेगम् । यथा ऊद्ध गे विरेचनमधोगे वमनं प्रतिमार्गगं न तथास्थापनं, तद्धायोमार्गहरं नोद्धमागेदोष. मपहरतीत्युभयमागगरक्तपित्ते प्रतिमागेगं न भवति । एवं शिरोविरेचनन्तु न केनापि मार्गेण प्रतिमार्गगमिति। ननु भवतु वा न वा प्रतिमागेगं दोषहरवादास्थापनादिकानां यौगिकवं कथं न स्यादित्यत आह-प्रतिमार्गञ्चेत्यादि । चकाराथोऽवधारणं, तेन तुल्यमार्गहरणं प्रतिषिध्यते। प्रतिमागे तच्चायोगाबहमिति तद वमनं प्रतिमार्गहरणरूपतया योगावहमपि सत् पित्तवातयोरुक्त न न्यायेनायौगिकन्वेनायोगावहमित्यर्थः ; कषायतिक्तकानि च अयोगाबहानीति योजना, कषायतिक्तयोर्वातप्रतिकूलत्वादित्यर्थः ; एवं मधुरमेकमवशिमधोगे रक्तपित्ते भेषजं भवति; तेनाल्पौषधत्वं सिद्धम् ; अम्ललवणकटुकानाञ्च पित्तविरुद्धत्वेन रक्तपित्तेऽप्रसक्तिरिति ॥९॥
चक्रपाणिः-पूर्वोक्तादिति वमनविरेचनायौगिकत्वादनौषधत्वाञ्च ; वमनविरेचनायौगिकत्वं व्युत्पादयति-न हीत्यादि। संशोधनमिति सामान्यवचनेन वस्तिशिरोविरेचनयोरपि प्रतिक्षेपणं सूचयति ; यदधोभागं विरेचनम्, तदधोभागं रक्तपित्तं कोपयति, यदूद भागं वमनम् , तदूद्ध भागं रक्तपित्तं कोपयति ; अतः नास्त्युभयमार्गे रक्तपित्ते शोधनम् । अथानुगुणशोधनं
* कपायं तिक्तकानि च इति चक्रष्टतः पाठः ।
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। रिक्तपिननिदानम् एवमेवोपशमनं सर्वशो नास्य विद्यते । संसृष्टेषु हि दोषेषु सर्वजिच्छमनं मतम् ॥
इत्युक्तं त्रिविधोदकं रक्त मार्गविशेषतः ॥ १० ॥ हरणस्य तु रक्तपित्ते यौगिकवं रोगस्वभावात् पित्तरक्तयोः स्वभावाच्च, अम्लपित्ते हि तुल्यमार्गहरणं यौगिक दृश्यते । संशोधनस्य दोषाणामा मूलत उन्मूलकरखात् उपक्रमेषु प्राधान्यादुभयगे रक्तपिसे तदयोगिले चिकित्सायां भिषजां दोब्बल्यमित्यसाध्यखे हेतुर्योध्यः । ननु सर्वथा क्रियाभावो नास्ति संशमनेन च चिकित्साकरणसामर्थ्यादित्यत आह-एवमित्यादि। एवमुक्तप्रकारेण उपशमनभेपनमपि सर्वशो नास्यास्ति । अद्ध गे हि मधुर भेषजं न यौगिकम् अधोगे तु कषायं तिक्तकञ्च न योगिक सुतरामुभयगे मधुरकषायतिक्तानि न यौगिकानि भवन्ति, कम्ललवणानि तु पित्तरक्तविरोधित्वान्नौषधानीति सव्वथैवोपशमनौषधाभावः, तस्मादसाध्यमाख्यातं ; यत् द्वौ मागौ प्रतिपद्यते इति वाच्यं निगमनम्। ___ अथ ऊर्द्ध गाधोगयोः कफवातानुबन्धप्रतिनियमेऽपि दोषान्तरसंसर्गे संशमनमाह-संसृष्टेषु इत्यादि । सर्वजिदिति वातपित्तकफरक्तानां चतुर्णामेवावजयकरं भेपजं शमनं मतम् । ऊर्द्धगे हि रक्तश्च पित्तञ्च तदारम्भकमनुबन्धस्तु कफः प्रतिनियतस्तत्र दोषान्तरन्तु वायुरेव परिशिष्टस्तत्सं सगेश्चेत् तदा सर्वदोषसद्भाव इति, सर्वजित् संशमनं विधेयम् एव भवति । एवमधोगेऽपि व्याख्येयम् । दोपान्तरसंसर्गविज्ञानाय लिङ्गानि चिकित्सिते वक्ष्यन्ते, अत्र सूत्ररूपखान्नोक्तानि। इति त्रिविधं मार्गविशेषत उर्द्ध मार्गाधोमार्गोभयमार्गभेदात् उदकं साध्ययाप्यप्रत्याखेायरूपं फलं यस्य तत् रक्तपित्तमुक्तं भवति। ननु मागो पुनरस्य द्वाविति पूर्वमुक्त, कथमत्र त्रिविधोदौक्तिन विरुध्यते ? उच्यते, ऊर्दू श्चाधश्चेति द्वौ मार्गावेव योगपदेव हुभयमिच्छन्ति कफच्छवामिव वमनं रक्तपित्ते भवतीत्याह-प्रतिमार्गम्चेत्यादि। रक्तपित्तव्याधिमहिम्ना प्रतिमार्गहरणमेव भेषजं भवति नान्यदित्यर्थः ; अथ त्रैव सशमनं वा भवतु भेषजम् ? तन्न भवतीत्याह-एवमेवेत्यादि। उभयमार्गानुसारित्वेन वातकफानुबन्धत्वात् यथा यौगिक संशोधनं नास्ति तथोपशमनमपि युगपदवातकफशमकत्वाभावान्नास्तीत्यर्थः ; सर्वशो न विद्यत इति किञ्चिदपि न विद्यत इति। एतदेवोपशमनभेषजाभावं स्फोटयति--संसृष्टेष्विति सन्निपातेषु बोद्धव्यम् । सर्वजिदिति अनुबन्धभूतवातकफमूलभूतपित्तजित् ; मधुरं हि कफकारि,
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२य अध्यायः ।
निदानस्थानम् ।
एभ्यस्तु खलु हेतुभ्यः किञ्चित् साध्यं न सिध्यति । परभाव दौरात्म्याद वैद्यदोषतः ॥ कर्म्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्त्तते । तत्रासाध्यत्वमेकं स्यात् साध्ययाप्यपरिक्रमात् ॥
Acharya Shri Kailassagarsuri Gyanmandir
१२७६
( च शब्दस्यान्वाचयाथत्वात् ) न त्वतिरिक्तमित्यभिप्रायेणोक्तं त्रिविधोदकमिति युगपद्गतस्यासाध्यत्वं फलविशेष एव प्रत्याखेयत्वात् ॥ १० ॥
गङ्गाधरः- ननु साध्यत्वेन यदुक्तं तदपि किं नासाध्यं भवितुमर्हतीत्यत आह — एभ्यस्त्वित्यादि । एभ्य इत्यत ऊद्ध वक्ष्यमाणेभ्य एव मध्योपकरणादिभ्यो हेतुभ्यः । प्रेष्येति आतुरस्य परिचारक उपकरणं धनं वास्ति चेत् तदा तस्य दौरात्म्यलाद् दुब्बु यादिना कुपथ्याचारात् तेषु गुणवत्सु सत्स्वपि वैद्यदोषतः शास्त्रविहितप्रतिकारविपरीतक्रियादिकरणदोषान्। अकर्म्मतश्चेति प्रतिक्रियाकरणाभावात् । कचिद् रोगो रोगविशेषः साध्यत्वमतिवर्त्ततेऽसाध्यत्वमापद्यते । नन्वसाध्यत्वं द्विविधं - याप्पं प्रत्याखेायञ्च । किं तद् द्विविधमित्यत आह तत्रासाध्यवमित्यादि । साध्ययाप्यपरिक्रमात् कस्यचिद याप्यखं कस्यचित् प्रत्याखेयत्वं तस्मात् साध्ययाप्यपरिक्रमादेकमेवासाध्यत्वं स्यात् । तिक्तकषायौ तु वातकरी, शेषास्तु पित्तकरा एवेति भावः ; किंवा, एवमेवेति, विना भेषजं नोपशमनं रक्तपित्तस्य भवतीति योजनीयम् । त्रिविधोदर्कमिति त्रिविधजातीयफलम्, तच्च साध्यत्वयाप्यत्वप्रत्याख्येयत्वरूपम् ॥ १० ॥
For Private and Personal Use Only
1
चक्रपाणिः - असाध्यतोपोद्घातेनेतरव्याधि-साधारण्येऽपि असाध्यतापत्तिकारणान्याह –एभ्यस्तु इत्यादि । उपकरणाभावादिति भेषजाभावात् दौरात्म्यादिति आतुरस्यानात्मवखात् । अकर्म्मत इत्यत्र कुत्सायाम् नज्, अपुत्र इति यथा; तेन अकर्मतोऽसम्यक चिकित्सात इत्यर्थः ; किंवा अकर्म्मत इति अधर्म्मादसाध्यव्याधिजनकात । कश्चिदिति वचनेन अचिकित्सया म सबै तिलकालक्रमश कादयोऽवश्यमसाध्या भवन्तीति दर्शयति तेषामचिकित्सयापि साध्यत्वात् । प्रष्यादिदोषेण प्रकृतरक्त पत्ते असाध्यत्वं दर्शयन्नाह - तत्रेत्यादि । तत्रेति रक्तपित्ते ; असाध्यत्वम् एकमिति असाध्यत्वमेव परं स्यात् साध्ययाप्यपरिक्रमादिति साध्ययाप्यमार्गाभ्यां परिक्रमात् उभय मार्गानुसारित्वादित्यर्थः ; किंवा, साध्ययाप्ययोः परिक्रमः, तस्मात् तत्र साध्यस्य परिक्रमो याप्यमार्गगामित्वम्, एवं याप्यस्य परिक्रमः साध्यमार्गगामित्वम् अयञ्च मार्गपरिक्रमो मार्गपरित्यागादपरित्यागाद वा असाध्य एव, अपरित्यागे तावद्भयमार्गेणैव असाध्यत्वम्; परित्यागेऽसाध्यत्वमुक्तः, वक्ष्यति हि चिकित्सिते - " मार्गानुभा' चरेड यं वा तच्च रक्तमसिद्धिमत्
;
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२८०
www.kobatirth.org
चरक संहिता |
रक्तपित्तस्य विज्ञानमिदं तस्योपदेदयते । यत् कृष्णमथवा नीलं यद्वा शकधनुःप्रभम् । रक्तपित्तमसाध्यं स्याद वाससो रञ्जनञ्च यत् ॥ भृशं प्रत्यतिमात्रञ्च सव्र्वोपद्रववच्च यत् । बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत् ॥ येन चोपहतो रक्तं रक्तपित्तेन मानवः ।
|
पश्येद दृश्यं वियच्चापि तच्चासाध्यं न संशयः ॥ सव्र्वरोगाणां साध्यानामसाध्यत्वमकारमुक्त्वा तेन प्रकारेण रक्तपित्तस्य साध्यस्याप्यसाध्यत्वे तद्विज्ञानार्थं लिङ्गान्याह - रक्तपित्तस्येत्यादि । रक्तपित्तस्य साध्यत्वेनाप्युपदिष्टस्य तस्य प्रयोपकरणाभावादुक्तहेतुभ्योऽसाध्यत्वमापन्नस्प विज्ञानं लिङ्गमिदम् अत ऊर्द्ध मुपदेक्ष्यामः । यदित्यादिना । यदिति रक्तपित्तं कृष्णं भवति तदसाध्यम् । अथवा यह रक्तपित्तं नीलं नीलवर्णं भवति तदसाध्यम् । अथवा यद रक्तपित्तं शक्रधनुःप्रभं लोहितमेकदेशेन दूर्वादलश्याममेकदेशेन तथाविधं तदसाध्यम् । यच रक्तपित्तं वाससो रञ्जनं विमलवसनं येन रक्तेन म्रक्षितं शुष्कञ्च पुनजेलेन धौतं रक्तमेव वर्त्तते तद् रक्तपित्तमसाध्यम् । यच्च रक्तपित्तं भृशमतिशयेन पूति दुर्गन्धि भवति भवति चातिमात्रमतिशयमानेन प्रवृत्तं तदसाध्यम् । यच्च सव्र्वोपद्रववत् उक्तदौर्बल्यारोचकादिसमुदायोपद्रवयुक्तं तदसाध्यमित्यर्थः । येनेत्यादि । येन च रक्तपित्तेनोपहतो मानवो दृश्यं यावद्वस्तु रक्तं पश्येत् वियच्चापि रक्तं पश्येत् तच्च रक्तपित्तम् इति; किंवा असाध्यत्वमेकं साध्ययाप्यपरिक्रमादिति साध्यस्य याप्यत्वेन परिक्रमादित्यर्थः । स्यापि रक्तपित्तस्य लाक्षणिकीमसाध्यतामाह - रक्तपित्तस्येत्यादि । एते कृष्णायो वर्णाः गम्भीरधातुसम्बन्धाद्भवन्ति ततश्वासाध्यं युक्तमेव वाससो रञ्जनञ्च यदिति प्रक्षालितमपि सद्वासो रञ्जयति, न क्षालनेनापैतीति बोद्धव्यम् : अन्यथा 'सर्व्वमेव रक्तं वासो रञ्जनं भवति इति वचनमनर्थकं स्यात् किंवा 'अरञ्जनम्' इति पाठः तेन रक्तस्य वासस रञ्जकस्यारञ्जनमेव विकृतिः । भृशं पूतीति धात्वन्तरसम्बन्धादतिदुर्गन्धि; सर्वोपद्रवदिति
S
S
;
दौर्बल्यापद्रवयुक्तम् ।
इथं घटपटादि वियदाकाशम् रक्त ;
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
रक्तवर्णमित्यर्थः यद्यत्याकाशमपि पं
2
[ रक्तपित्तनिदानम्
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
निदानस्थानम् ।
१२८१ तत्रासाध्यं परित्यज्य याप्यं यत्नेन यापयेत्। साध्यञ्चावहितः सिद्धर्भेषजैः साधयेद्भिषक ॥ ११ ॥
. तत्र श्लोको। कारणं नामनिव्वृत्तिं पूव्वरूपाण्युपद्रवान् । मागों दोषानुबन्धश्च साध्यत्वं न च हेतुमत् ॥ निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः। वीतमोहरजोदोष-लोभमानमदस्पृहः ॥ १२॥ इत्यग्निवेशकृते तन्त्र चरक-प्रतिसंस्कृते निदानस्थाने
रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः ॥२॥ असाध्यम्। ननु असाध्यादिषु किं प्रतिकाय्येमित्यत आह-तत्रेत्यादि । तत्र रक्तपित्तेषु यदसाध्यं रक्तपित्तं तत् परित्यज्य भिषग् यत्नेन याप्यं रक्तपित्तं पथ्यादिना यापयेदवहितः सन् भिषक् साध्यं रक्तपित्तं सिद्धभषजैः साधयेदिति ॥११॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोकावित्यादि। यवकोदालकेत्यादिना कारणम् । ततस्तु तस्मिन् प्रमाणातिवृत्ते इत्यादिना नामनिर्दृत्तिं लोहितपित्तेति संशाकरणाथें नितिं सम्प्राप्तिम्। तस्येमानीत्यादिना पूर्वरूपाणि। उपद्रवस्वित्यादिना उपद्रवान् । मागौ पुनरित्यादिना मागौ । तदबहुश्लेष्मेत्यादिना दोषानुबन्धम् । तत्र यदूद्ध मित्यादिना साध्यवं हेतुमत्साध्यवे हेतुसहितं साध्यखवचनं न हेतुमच्च न साध्यवं याप्यासाध्ययोः सहेतूपदेशवचनं चकारादुपक्रमप्रयत्नाय भोजनादिकश्च ॥ १२ ॥ अध्यायं समापयति-अग्नीत्यादि ॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्चे निदानस्थानीयरक्तपित्तनिदानाख्य
द्वितीयाध्यायजल्पाख्या द्वितीयशाखा ॥२॥ भवति मीमांस कनये, तथापि प्राय आकाश एवासाध्यरक्तपित्तरक्तत्वं प्रतीयत इति न पुनः रुक्तम् । यत्नेनेतिवचनाद् याप्ययापनं यत्नं विना न भवतीति दर्शयति ॥ ११॥
चक्रपाणिः-कारणमित्यादि संग्रहः ; नामनिर्वृत्तिमिति 'लोहितसंसर्गाद' इत्यादिना ; 'न च' इति न चासाध्यत्वम्, अनेन च याप्यमपि गृहीतम् ; असाध्यभेदो हि याप्यम् ; हेतुमदिति विरेचने यौगिकत्वायौगिकत्वादिहेतुवर्णनं संगृह्णाति ; वीता अपगता मोहादयो यस्य स तथा ॥ १२ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्त-विरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य
व्याख्यायां रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः ॥२॥
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः। अथातो गुल्मनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः ॥ १॥ इह खलु पञ्च गुल्मा भवन्ति, तद् यथा- वातगुल्मः पित्तगुल्मः श्लेष्मगुल्मः निचयगुल्मः शोणितगुल्मश्चेति ॥२॥
गङ्गाधरः-अथातिकर्षकज्वरप्रभवत्वेन समाननिदानवाद रक्तपित्तगुल्मयोरेककार्यवसङ्गत्या, तथा सर्वत्र रक्तपित्ते पित्तस्याव्यभिचरितहेतुखादेकदोपस्याव्यभिचारिहेतुखप्रसङ्गसङ्गत्या च सर्वगुल्मे वातस्याव्यभिचारिप्रकृतिभूतहेतुखाच्च रक्तपित्तनिदानानन्तरं गुल्मनिदानव्याखबानमारभते । अथात इत्यादि। गुल्मस्थ निदानं निदानादि पञ्चनिदानम् ॥१॥
गङ्गाधरः-इहेत्यादि। इह संसारे जन्तूनां पञ्च गुल्मा भवन्तीति यदुक्तमष्टोदरीये तस्यानुवादोऽयं स्मरणार्थम् । निचयगुल्म इति सन्निपातजगुल्म इत्यर्थः। शोणितगुल्मश्चेति । पदार्थाखातन्त्रयुक्त्यात ऊर्द्ध स्त्रीणामार्त्तवजगुल्मन्याखानदर्शनादत्र शोणितपदेनात्तवमुच्यते, यत् तु-स्त्रीणामार्त्तवजो गुल्मो न पुंसामुपजायते। अन्यस्वमृगभवो गुल्मः स्त्रीणां पुसाश्च जायते । इति वचनात् शोणितशब्देन प्रसादरक्तमार्त्तवरक्तञ्चोच्यते तन्न, चरकसुश्रुतादो प्रसादरक्तजगुल्मादशनेन तद्वचनस्यामूलकखात् ॥२॥
चक्रपाणिः-दक्षाध्वरोद्ध्वंसे रक्तपित्तमनु गुल्मोत्पत्तिरिति रत्त, पित्तमनु गुल्गनिदानम् । इह पन्चेतिवचनात् चिकित्सितेऽधिकान् गुल्मान् सूचयति, वक्ष्यति हि-यामिश्रलिझानपरांस्तु गुल्मास्त्रीनादिशेदौषधकल्पनार्थम्' इति । निचयः सन्निपातः ; तत्कृतगुल्मो निचयगुल्मः ; इह प्रत्येकवातादिगुल्मक्रियामेलकादेव द्वन्द्वजगुल्माः साध्यन्त इति कृत्वा न पृथगुक्ताः । सनिपातगुल्मास्तु वातादिगुल्मक्रियामेलकेन साध्या भवन्त्येव ; तेन वातादिसंयोगमहिम्ना अतिरिक्तासाध्यत्वयोगाग्निचयगुल्मः पृथगुक्तः, एतदेव गुल्मेऽस्मिन्नसाध्यत्वं प्रतिपादयितु सन्निपातमन्दं साध्यवरादिसन्निपातेऽपि वर्तमान परित्यज्य निचयशब्दः ; अत्यर्थः हि असाध्यपाश्चायं निचयः ॥ ॥२॥
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२८३ एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच, कथमिह भगवन् पञ्चानां गुल्मानां विशेषमभिजानीमहे ? न ह्यविशेषविद रोगाणामौषधविदपि भिषक प्रशमसमर्थो भवतीति । तमुवाच भगवानात्रयः। समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषेभ्यो विशेषविज्ञानं गुल्मानां भवति, अन्येषाञ्च रोगाणामग्निवेश। तत्र तावद् गुल्मेषच्यमानं निबोध ॥३॥
गङ्गाधरः--एवमित्यादि स्पष्टम् । विशेष मिति वातजलादिरूपेण ज्ञातत्वं विना पञ्चवविज्ञानं न भवतीति वातजवादिना ज्ञान सिद्धौ तद्विशेषज्ञानसिद्धेः साध्यखादिविशेषं कथमभिजानीमहे इति नार्थः । पञ्चानां गुल्मानामिति वचनन्तु पञ्च गुल्मा भवन्तीत्युक्तानुवादे कृतं न तु वातजखादिरूपेण शातत्वेनोक्तवातगुल्मवादिविशेषमित्यर्थः। अविशेषविदिति गुल्मवरूपेणैव यो भिषक् गुल्मवेत्ता न तु वातजखादिविशेषरूपेण गुल्मवेत्ता स वातजादिगुल्मप्रशमौषधविदपि वातजादिविशेषगुल्मानां प्रशमनसमर्थो न भवतीति । समुत्थानेत्यादि। वेदनोपशयेति वेदनाया यातनाया उपशय इत्यर्थः । अन्येषाश्च रोगाणामिति ज्वररक्तपित्तादीनाम्। ननु तस्योपलब्धिनिदानपूर्वरूपेत्यादिना रोगाणां विशेष विज्ञानमुक्तमत्र च पुनस्तदुक्तम् इति पौनरुक्त्यमिति चेन्न, तत्रोपलब्धिरित्युक्तं, तत्र तत्य सामान्यत उपलब्धिः किं विशेषतः उपलब्धिरिति संशयेन पुनर्विशेषज्ञानार्थ शिष्यप्रश्नस्तस्य भेदकमुत्तरवचनं नातः पुनरुक्तमिति बोध्यम् । तत्र समुत्थानादिषु तावत्समुत्थानादिविशेषेभ्यः ॥३॥
चक्रपाणिः-समुत्थानेत्यादौ लिङ्गान्तर्निविष्टा उपद्रवा न पृथगुच्यन्ते ; वेदनारूपञ्च लिङ्ग गुल्मलिङ्गान्तर्गतमपि वेदनाप्रधानविकारेषु प्रायो वेदनयैव विशेषावधारणं भवतीति पृथगदर्शितम् ; सम्प्राप्तस्विहाकथनं गुल्मविशेषागमकत्वेनैव बोद्धव्यम्, गुल्मविशेषविज्ञानन्चेहाधिकृतम् ; संख्यादिभेदभिन्ना तु सामान्यसम्प्राप्तिः सर्वरोगनिदान एवोक्तति भावः ; बलकालभिन्ना तु सम्प्राप्तिर्यद्यपि वातिकत्वादिविशेषं गमयत्यपि, तथाप्यल्पत्वात् तथा लिङ्गगृहीतत्वाञ्च सा नाद्रियते। दिवसान्तजरणान्तादिबलसंप्राप्तिर्हि लिङ्गमध्य एव पठ्यते तत्र तत्र ; तेन लिङ्गग्रहणेनैव तत् सुस्थम् । प्रागपञ्च यद्यपि पृथग्यातादिगुल्मगमकं साक्षान पठितम्, तथापि विशेषलिङ्गाव्यक्ततारूपविशिष्टं प्राग्रूपं विशेषलिङ्गकथनेनैव उक्तमेव ; तेन वातादिगुल्मविशेषगमक
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८४ चरक-संहिता।
{ गुल्मनिदानम् यदा पुरुषो वातलो * ज्वरवमनविरेचनातिसारान्यतमकर्षणेन कर्षितो वातलमाहारमाहरेच्छीतं वा, विशेषणातिमात्रस्नेहपूर्वे + वा वमनविरेचने पिबत्यनुदीणां वा च्छदिमुदीरयत्युदीर्णान् वातमूत्रपुरीषवेगान् रुणद्धि, अत्यशितो वा पिबति नवोदकमतिमात्रम्, अतिसंक्षोभिणा वा यानेन याति, अतिव्यवायव्यायाममद्यशोकरुचिर्वाभिघातमृच्छति वा, विषमाशनशयनासनस्थानचंक्रमणसेवी वा भवति, अन्यद्वा किञ्चिदेवंविधमतिमात्रं व्यायामजातमारभते, तस्यापचाराद्
गङ्गाधरः-तत्रादौ वातजगुल्मसमुत्थानमाह-यदत्यादि । वातल इति गर्भारम्भप्रभृति वातबहुलः। कर्षणेनाक्रमणेन कर्षित आक्रान्तः। वातलं वातदमाहारं शीतं वेति शीतमाहारं वेत्यर्थः। विशेषेणेतिपदेन ज्वरादिकर्षणानां तैश्च कर्षितस्य वातलाहारस्य सर्वगुल्मकारणवम् अतिमात्रस्नेहपूर्वकवमन विरेचनादीनां वातगुल्मकारणवं ख्यापितम् । पिवतीति बाहुल्येन पानोपदेशः तेन भक्षणाशनलेहा अपि बोध्याः । वमनविरेचने औषधे। अनुदीर्णामनुपस्थिताम् । उदीरयति प्रवर्त्तयति वमनचेष्टां करोतीति। उदीर्णान् प्रवृत्तान् निरुणद्धि निगृह्णाति । अत्यशित इति कर्तरि क्तः, कृतः कर्तरीत्युक्तरन्यत्रापि प्रयोगतः कृतो भवन्तीति। अति अशितं येन स इति वा। नवोदकमतिमात्रमित्यन्तश्छेदः। नवोदकं प्राट्कालिकजलम् । अतिमात्रं संक्षोभिणेति अतिशयशरीरप्रचालकेन । अतिव्यवायादिरुचिरतिव्यवायादिकमाचरितवान् । अभियातं दण्डाद्याघातमृछति प्रामोति वा। अन्यदवेति उक्तव्यायामातिरिक्तं व्यायामजातं व्यायामसमूहं बलवदादिभिः सह विग्रहादिकम् । एवंविधमिति उक्तरूपम् । तस्येति उक्तस्य ज्वरादिकर्षितादेः पुरुषस्य अपचारादित्युक्तनिदानादिमध्ये पूर्वरूपपाठो न्याय्य एवेति ; किंवा पूर्वरूपविशेषोऽप्यत्र रक्तपित्तादिरोगापेक्षया सामान्योक्तोऽपि विशेषो ज्ञेयः ॥ ३ ॥ ___ चक्रपाणिः-वातलो विशेषेणेतिवचनात् पित्तलादेरपि यथोक्तमाचरतो वातगुल्मो भवति, वातलस्य त्वत्यर्थमिति दर्शयति । शीतं वा विशेषेणेति अत्यर्थशीतमित्यर्थः। अतिमात्रमिति च्छेदः ; अतिव्यवायव्यायामादिरुचिर्भवतीति शेषः ; व्यवायादिरुच्या व्यवायाद्याचरणं * इतः परं “विशेषेण' इत्यधिकं पठ्यते चक्रेण। + अतिमात्रमस्नेहपूर्बे इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम्।
१२८५ वायुः प्रकोपमापद्यते। स प्रकुपितो वायुमहास्रोतोऽनुप्रविश्य रौच्यात् कठिनीभूतमान्लुय पिण्डितोऽवस्थानं कुरुते, हृदि वस्तौ पार्श्वयोर्नाभ्यां वा। स शलमुपजनयति ग्रन्थींश्वानेकविधान् । पिण्डि तश्चावतिष्ठते, स पिण्डितत्वाद् गुल्म इत्यभिधीयते ॥४॥ तत्तदपचारात्। स वायुः। महास्रोत इति कोष्ठगतग्रहण्यादिकं दृहद्विवरसिराम्। रौक्ष्यात् कठिनीभूतमिति निरवयवोऽपि वायुरुक्तहेतुसेवनेन रोक्ष्यगुणतः कठिनीभूतं दृढ़ीभूतं महास्रोत आप्लुत्य आटतीकृत्यार्थात् तदाप्लुत्य तत्स्रोतसा मिश्रितः पिण्डितः पिण्डाकारः सन्नवस्थानं स्रोतोमध्येऽवस्थिति कुरुते। __ ननु स्रोतोमध्ये कुत्रावस्थानं कुरुते, इत्यत आह-हृदीत्यादि। नाभ्यामिति च्छेदः। ननु हृदादाववस्थानं कृता किं कुरुते इत्यत आह-स इत्यादि । स हृदाद्यन्यतमस्थानावस्थितः पिण्डितो वायुः शूलं वातोत्पन्नमनेकविधं वेदनाविशेषं तोदभेदादिरूपमुपजनयति करोति । ग्रन्थींश्चानेकविधानुपजनयतीत्यन्वयः। नन्वेवं कृला पिण्डितभावं किं त्यजतीत्यत आहपिण्डितश्चावतिष्ठते इति न तु पिण्डितभावं मुश्चतीति भावः। इति वातगुल्मस्य विधिरूपा सम्प्राप्तिः।
ननु कथं गुल्म इत्युच्यते इत्यत आह-स इत्यादि। स ज्वरादिकर्षणान्यतमादिकर्षितादेर्वातलाहारादुपसेवनेन कुपितो महास्रोतोऽनुपविष्टो रोक्ष्यात् कठिनीभूतो महास्रोत आप्लावी पिण्डितीभूतो हृदाद्यन्यतमस्थानावस्थितः शूलकारी ग्रन्थिकारी च पिण्डितो वायुः पिण्डितलात् पिण्डाकारलाद लक्षयति । रौक्ष्यात् कठिनीभूतमिति महास्रोतोविशेषणम् ; तच्च प्रकुपितस्य वायो रौक्ष्येण यथोक्तज्वरकर्षणादिहेतुकृताच रौक्ष्यात् कोष्टस्य कठिनत्वमुपपन्नम्। आप्लुत्येति व्याप्य कोष्ठमेव ; अन्यत्राप्युक्तम्-आल्पुतं मारुतेनेह शरीरं यस्य केवलम्' इति ; आप्लुतं व्याप्तमित्यर्थः ; यदा तु, 'रौक्ष्यात् कठिनीभूतः' इति पाठः, तदा वातविशेषणम्, वातस्य कठिनत्वमप्यत्र प्रकोपेण घनत्वमेव बोद्धव्यम् ; पिण्डित इति कुण्डलीभूतः ; पिण्डितश्चेति द्वितीय-पिण्डित'-शब्देन मांसाद्यतुण्डनेन गुल्मप्रदेशस्यापि पिण्डितत्वमुच्यते ; तेन पूर्वोक्त-'पिण्डित'शब्देन वायोः पिण्डितत्वेन न पौनरुक्त्यम्। अनेकविधानिति च्छेदः । ग्रन्थींश्चानेकविधानिति 'दीर्घ'-'वृत्त'.
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८६
चरक संहिता |
[ गुल्मनिदानम्
स मुहुराध्माति, मुहुरल्पत्वमापद्यतेऽनियत विपुलाणुवेदनश्च भवति चलत्वाद्वायोश्च, मुहुः पिपीलिकासंप्रचार इवाङ्गेषु तोदभेदस्फुरणायामसङ्कोचसुप्तिहर्षप्रलयोदयबहुलः, तदातुरश्च सूच्येव शङ्कनेवातिसंविद्धमात्मानं मन्यते । अपि च दिवसान्ते जीय्यति शुष्यति चास्यास्यमुच्छ्रासश्चोपरुध्यते हृष्यन्ति चास्य रोमाणि । वेदनायाश्च प्रादुर्भावे प्रीहाटोपान्त्रकूजनाविपाकोदावर्त्ताङ्गमर्दमन्याशिरः शङ्खशूल ब्रनरोगाश्चैनमुपद्रवन्ति । गुल्मइत्यभिधीयते । सुश्रुतेऽप्युक्तम् । कुपितानिलमूलत्वाद् गूढमूलोदयादपि । गुल्मवद्वा विशालवाद गुल्म इत्यभिधीयते ।। इति । अत्र गुल्मवदिति पिण्डितवदित्यर्थः । इति वातगुल्मे निरुक्तिकथनात् सामान्यगुल्म निरुक्तिवध्या ॥ ४ ॥
गङ्गाधरः- वातगुल्मरूपाण्याह - स इत्यादि । स इति वातगुल्मः । मुहुराध्माति मुहुरुपचीयते मुहुरल्पत्वमापद्यते मुहुरपचीयते । अनियता विपुलाणुर्वा वेदना यत्र स तथा कदाचित् विपुलवेदनः कदाचिदणुवेदन इत्यर्थः । नन्वेवंवेदनः कुत इत्यत आह-चलवाद् वायोरिति । ननु केवलमनियतविपुलाणुवेदनt वायोवलवादुतान्यलिङ्गो भवति न वेत्यत आह- वायोश्चेत्यादि । चकारात् वायोवखात् पिपीलिकासंप्रचार इवाङ्गेषु तोदादीनां हर्षान्तानाम अन्यतमस्य प्रलयोदयौ विनाशोत्पादौ बहुलौ यत्र स तथा । एवञ्च भवति तदातुरश्चेत्यादि । दिवसान्तेऽपरा, शुष्यति चास्यास्यं वायोः शोषकत्वात् । उच्छ्रासचोपरुध्यते वातावृत स्रोतस्त्वात् । वेदनायाश्चेत्यादि प्रादुर्भावे बाहुल्येन स्रोतोऽन्तराले वेदनायाः शूलस्य जनने प्लीहाटोपादयश्चैनं वातगुल्मिनमुपद्रवन्ति । इत्यमी वातगुल्मोपद्रवा अपि वातगुल्मलिङ्गान्युच्यन्ते लिङ्गान्तगतत्वेन पाठात् न तु लिङ्गातिरिक्ताः परत्त्वपरलिङ्गापेक्षयाधिक बलवत्तया रोगोत् पादानन्तरमतिपीड़ा करत्वादुपद्रवा उच्यन्ते इत्यभिप्रायेणाचार्यो नोपद्रवान 'स्थूला' दिभेदेन भिन्नान्; 'पिण्डितत्वात् गुल्मः इत्युच्यते' इत्यनेन लतादिगुल्मसादृश्यनिबन्धनां
संज्ञां दर्शयति | आधमति विस्तारीभवति; अनियतविपुलाणुवेदन इति कदाचित् विपुलवेदनः कदाचिदल्पवेदनश्चानियतमेव भवति अत्रैव हेतुमाह - चलत्वाद् वायोरिति । आयामो विस्तरणम् ; हर्षो रोमहर्षः ; प्रलयो नाशः, उदयो जन्म, स्फुरणादीनां जन्मनाशौ बहुधा भवत * आधमतीति पाठः साधुः ।
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२८७ कृष्णारुणपरुषत्वनखनयनवदनमूत्रपुरीषश्च भवति। निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरते ॥५॥
(इति वातगुल्मः।) तैरेव तु कर्षणः कर्षितस्याम्ललवणकटुक्षारोष्णतीक्ष्णशुक्तव्यापन्नमयहरितकलाम्लानां विदाहिनाञ्च शाकधान्यमांसादीनाम् उपयोगादजीर्णाध्यशनात् रौक्ष्यानुगते चामाशये वमनविरेचनमतिवेलं सन्धारणं वातातपो चातिसेवमानस्य पित्तं सह मारुतेन प्रकोपमापद्यते। तत् प्रकुपितं मारुत आमाशयकदेशे संवतः तानेव वेदनाप्रकारानुपजनयति, य
निदानादिभ्यः पृथगुवाच। कृष्णारुणेति कृष्णत्वं वाऽरुणत्वं वा परुषत्वञ्च खनखादिपु तादृशानि खगादीनि यत्र स तथा। निदानोक्तानीत्यादि सुगमम् ॥५॥
(इति वातगुल्मः । ) गङ्गाधरः-पित्तगुल्मनिदानमाह-तैरेवेत्यादि। तैरिति वातगुल्मोक्तज्वरादिभिः कपणैः कर्षितस्येति अम्ललवणादिवचनेन वातलमाहारमाहरतीत्यस्य प्रतिषेधः कृतः। विदाहिनाञ्च शाकादीनामुपयोगान्न तु सर्वेषां शाकादीनामिति पित्तप्रकोपहेतवः। अजीर्णाध्यशनादयो वातकोप. हेतवः। आतपश्च वातपित्तकोपहेतुः। अत एव पित्तं सह मारुतेन प्रकोपमापद्यते ।
ननु पित्तमारुती प्रकुपितो द्वाय किं गुल्मं कुरुतः ? इत्यतः पित्तगुल्मस्य विधिरूपां सम्माप्तिमाह--तदित्यादि। तत् पित्तं प्रकुपितं कम्मे, मारुत इति कर्ता प्रकुपित एव आमाशयैकदेशे संवत्यै संपिण्डा
इत्यर्थः ; अग्रापि चलत्वमेव वायोर्हेतुर्बोदव्यः ; हृष्यान्त चास्य रोमाणीति वेदनाप्रादुर्भावे प्रतिनियमन, स्फुरणादौ तु हर्षी विनापि वेदनामिति ज्ञयम् ॥ ४॥५॥
चक्रपाणिः-रोक्ष्यानुगते चामाशय इति रोक्ष्येण हेतुनाऽतीवरुक्षीकृत इत्यर्थः ; किंवा, रोश्यामुगते चामाशये सति बम सेवसानस्येति योजनीयम्, भामाश पैकदेशे संमूवति.
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९८८
चरक संहिता |
| गुल्मनिदानम्
उक्ता वातगुल्मे । पित्तन्त्वेनं विदहति कुक्षौ हृदुरसि कण्ठे वा विदद्यमानः सधूममिवोद्गार मुद्गिरत्यभ्लान्वितम् । गुल्माव - काशश्चास्य दह्यते दूयते धूप्यत्युष्मायते स्वियति क्लियति मृदुशिथिल इव स्पर्शासहोऽल्पलोमाञ्च भवति । ज्वरभ्रमदवथुपिपासागल तालुमुखशोषप्रमोहविभेदाश्चैनमुपद्रवन्ति । हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति । निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत ॥ ६ ॥ ( इति पित्तगुल्मः । )
तरेव तु कर्षणैः कषितस्यात्यशनादतिस्निग्धगुरुमधुरशीताशनात् पिष्टेतुनीर तिलमाषगुड़ विकृतिसेवनातू, मद्यातिपानाद्धरित कातिक प्रणयनादानू पौदक ग्राम्य-मांसातिभक्षणात् तानेवेति मुहुराध्मातीत्यादुक्तरूपान् । ननु तत्सर्व्वं मारुतकार्य, वित्तन्तु किं करोतीत्यत आह- पित्तन्त्वेन मित्यादि । विदहति विशेषेण ज्वालां करोति कुक्ष्यादिषु । पित्तेन कुक्ष्यादिषु विद्यमानः पुरुषः सधूमं धूमेन सहितमिव गन्धवदम्लान्वितमुद्द्वारमुरिति । गुल्मावकाश इत्यस्य दह्यते दूयते इत्यादिभिरन्वयः । गुल्मावकाशो गुल्मप्रदेशः । ज्वरादय उपद्रवाः । एनं पित्तगुल्मिन पुरुषम् । हरितो वर्णः हरिद्वर्णः पालाशवणे इति यावत् । हारिद्रो हरिद्रावत् पीतवर्णः । शेषं सुगमम् ॥ ६ ॥ ( इति पित्तगुल्मः । ) गङ्गाधरः- कफगुल्मनिदानमाह तैरेवेत्यादि । तैरेवेति वातगुल्मोक्तज्वरादिभिः कर्षणैः । अतिस्निग्धादीनां यथायोग्यं केवलकफकरत्वं वातवचनात् पित्तगुल्मस्य कफगुल्मस्य च वस्तिः स्थानं न भवतीति दर्शयति वचनं हि" नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः” इति । वातगुल्मस्य तु वस्तिरपि स्थानं भवति अत एव तत्र सामान्येन 'महास्रोतः' इति कृतम् 'महास्रोतोग्रहणेन च वस्तिरपि गृह्यते, तथा वातगुल्म एव "हृदि वस्तौ” इत्यादि कृतम् दाहदूयनादयः पित्तवेदनाविशेषा असकृदव्याख्याताः दवथुर्धवक्किनेति लोके कथ्यते ॥ ६ ॥
;
;
चक्रपाणिः- श्लेष्मगुल्मेऽतिभुक्षस्येति अतिभुक्षितस्य अतिसुहितस्येति वा
* मन्दकमद्यातिपानात् इति वा पाठः ।
――
Acharya Shri Kailassagarsuri Gyanmandir
S
For Private and Personal Use Only
पाठ: ;
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२८६ सन्धारणादतिसुहितस्य चातिप्रगाढ़मुदकपानात् संक्षोभादा शरीरस्य श्लेष्मा सह मारुतेन प्रकोपमापद्यते।
तं प्रकुपितं मारुत आमाशयकदेशे संवतः तानेव वेदना प्रकारानुपजनयति, य उक्ता वातगुल्मे। श्लेष्मा त्वस्य शीतज्वरारोचकाविपाकाङ्गमद-हर्ष-हृद्रोग-च्छर्दिनिद्रालस्य-स्तैमित्यगौरवशिरोऽभितापानुपजनयति, अपि च गुल्मस्य स्थैर्यगौरवकाठिन्यावगाढ़सुप्तताश्च , तथा कासश्वासप्रतिश्यायान् राजयक्ष्माणञ्चातिवृद्धः श्वैत्यञ्च त्वङ्नखनयनवदनमूत्रपुरीषेषु उपजनयति। निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरते ॥७॥
इति श्लेष्मगुल्मः। त्रिदोषहेतुलिङ्गसन्निपाते तु सान्निपातिकं गुल्ममुपश्लेष्मकरखञ्च बोध्यम् । तं कर्फ प्रकुपितं प्रागुक्तहेतुभिः। मारुतः कर्ता। श्लेष्मा खस्येति । तत्र गुल्मे यं श्लेष्माणं मारुत आमाशयैकदेशे संवर्ता तानेव वेदनाप्रकारान उपजनयति, स श्लेष्मा, खस्य गुल्मिनः। अपि चेत्यादि गुल्मस्य ग्रन्थिरूपस्य स्थैर्यादीनुपजनयति श्लेष्मा। तथेत्यादि अतिद्धोऽयं श्लेष्मा कासादीन् राजयक्ष्माणञ्चोपजनयति, बगादिषु श्वैत्यञ्चोपजनयति, इत्येते कासादयः कफगुल्मानामुपद्रवा बोध्याः। अतिवृद्ध इति श्लेष्मणः कत्त खवचनेन सर्वत्रैवोपद्रवाणां तत्तग्राधिकरहेतूप
हितदोषवलेन उपट हितबलव्याधिजन्यखं न तु तत्तयाध्यारम्भकदोषजन्यत्रमित्युक्तं प्रत्याखाातम् ॥७॥
गङ्गाधरः-त्रिदोषेत्यादि । इहैवमेकैकदोपस्य ये हेतवो यानि च लिङ्गानि उक्तानि तेषां त्रयाणां दोषाणां तेषां हेतूनां लिङ्गानाश्च सन्निपाते परस्परमिलने । तुशब्दादधिकलिङ्गानाञ्च सन्निपातो विकृतिविषमसमवायारब्धखात् । चिकित्सिते महारुजं दाहपरीतमश्मवदित्यादिलक्षणेन त्रिदोषजगुल्मस्य यद्यपि राजयक्ष्मा त्रिदोषजः, तथापि कफगुल्म एव रोगमहिम्ना अजनितदोषत्रयेण जन्यत इति बोद्धव्यम् ॥ ७॥ - वेदनाप्रकारानित्यत्र गाढवेदनाप्रकारान् इति द्वितीयः पाठः ।
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१० चरक-संहिता।
[ गुल्मनिदानम् दिशन्ति कुशलाः। स विरुद्धोपक्रमत्वादसाध्यो निचयगुल्मः ॥८॥
शोणितगुल्मस्तु खलु स्त्रिया एव भवति न पुरुषस्य, गर्भकोष्ठातवागमनवैशेष्यात् । पारतन्त्रवादवैशारद्यात् सततम् वक्ष्यमाणवात् । तथा तत्रैव निमित्तलिङ्गान्युपलभ्य गुल्मे इत्यादिना चिकित्साविशेषार्थमेव द्वन्द्वजानां त्रयाणां वक्ष्यमाणवेऽपि संखवायां गणनाभावेन प्रकृतिसमसमवायारब्धखखयापनात् त्रिदोषजस्य संखवायां गणितखेन विकृतिविषमसमवायारब्धवं प्रकृतिसमसमवायारब्धवञ्च खग्रापितवान् । विरुद्धोपक्रमबादिति तुल्यबलविरुद्ध उपक्रम आरम्भो यस्य तस्मात् । न ह्यस्ति सान्निपातिकज्वरादेरिव विकृतिविषमसमवायारब्धवेऽपि पञ्चकषायकल्पनैः कल्पित. मंशमनौषधसत्त्वेऽपि षड़पक्रमाणां वातादियोग्यानां परस्परविरुद्धखेन त्रिदोष. हरतया योगिकलं निचयगुल्मे व्याधिस्वभावादिति ॥८॥
गङ्गाधरः-शोणितगुल्मस्विति उद्दिष्टः शोणितगुल्मः। स्त्रिया एवेति न तु पुरुषस्येति । शिश्नादिचिह्नस्य प्राणिमात्रस्यैव पुरुषपदेनोक्तवेन तल्लाभापत्तेः । ननु कुतो न पुरुषस्य शोणितगुल्मः स्यादित्यत आह-गर्भत्यादि। गर्भात गर्भाशयरूपकोष्ठादात्तैवस्य रजइत्याख्यरक्तस्यागमनेन स्त्रीतः पुरुषस्य वैशेष्यात् तद्रक्ताभावात् । प्रसादरक्तन्तु व्याधिस्वभावान्न गुल्ममारभते ।
आवशोणितगुल्मस्य निदानान्याह-पारतत्रादित्यादि। पारतन्त्र प्रायेण पराधीनत्वम् । अवैशारद्यादिति स्त्रीजातीनां स्वभावत एव प्रायो
- चक्रपाणिः-विप्रतिषिद्धोपक्रमत्वादिति परस्परं वातादिविरुद्धोपक्रमत्वात् । इह च विप्रतिषिद्धोपक्रमत्वं विकृतिविषमसन्निपातेन बोद्धव्यम् ; तेन साध्यत्रिदोषज्वरादौ वातादिविरुद्धोपक्रमत्वं सदपि नासाध्यतामापादयति ॥ ८॥
चक्रपाणिः-शोणितगुल्मे 'स्त्रिया एव' इतिवचनादेव 'न पुरुषस्य' इति लब्धे पुनः 'न पुरुषस्य' इतिवचनं स्पार्थम्। गर्भात्मकः कोष्ठो गर्भकोष्ठस्तस्मिन्, गर्भकोष्ठे य आर्तवस्य आगमनरूपो विशेपो रक्तगुल्मकारणम्, स स्त्रिया एव भवति ; तेन एवंरूप आर्त्तवप्रतिबन्धजन्यः शोणितगुल्मः पुरुपस्य न भवति। सामान्यशोणितष्टिजन्यस्तु पुरुषस्यापि भवति ; तथाहि वक्ष्यति-“कफे वाले जितप्राये पित्तं शोणितमेव वा। यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते ॥” इति ; तथा “गुल्मोपकुशवीसा इत्यादयो रक्तजगदाः” इत्युक्तम् । पारतन्त्रवादि
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः । निदानस्थानम् ।
१२६१ उपचारानुरोधाद वेगानुदीर्णानुपरुन्धत्याः आमगर्भे वाप्यचिरपतिते अथाप्यचिरप्रजाताया ऋतौ वा वातप्रकोपणानि
आसेवमानायाः क्षिप्रवातःप्रकोपमापद्यते। स प्रकुपितो योन्या मुखमनुप्रविश्यातवमुपरुणद्धि। मासे मासे तदातवमुपरुध्यमानं कुक्षिमभिवर्द्धयति, तस्याः शूलकासातिसारच्छदारोचकाविपाकाङ्गमईनिद्रालस्यस्तैमित्यकफप्रसेकाः समुपजायन्ते । स्तनयोश्च स्तन्यम्, ओष्ठयोः स्तनमण्डलयोश्च कायॆमत्यर्थ ग्लानिश्चक्षुषोर्मर्छा हृल्लासो दोहदः श्वयथुश्च पादयोः, ईषविशारदखाभावः। सततमुपचारानुरोधादिति प्रायेण गृहकर्मानुरोधः स्त्रीणामस्ति तेषामन्यतमात् पुरीषादीनां वेगानुदीर्णानप्युपरुणद्धि इति उदीर्णवेगानुपरुन्धत्याः क्षिप्र वातः प्रकोपमापद्यते। अपि च। अचिरपतिते अभिनवपतिते आमगर्भे आसप्तममासिकगर्भे अल्पकालातीतपतिते सति या स्त्री वातप्रकोपणान्यासेवते, तस्याः क्षिम वातः प्रकोपमापद्यते। अथवा या स्त्री अचिरमल्पकालातीतं प्रजाता प्रमूता वातप्रकोपणान्यासेवते, तस्या वायुः क्षिप्र प्रकोपमापद्यते। अथवा या स्त्री ऋतौ सति वातप्रकोपणानि आसेवते तस्याः क्षिप्र वातः प्रकोपमापद्यते।
विधिसम्प्राप्तिमाह-स इत्यादि। स इति वायुः। योन्या मुखम् अन्तयौनौ रजःक्षरणस्रोतोमुखं मासे मासे तेन वायुनोपरुध्यमानमक्षरत् तदात्तेवं कत्त। तद्विज्ञानार्थ लिङ्गान्याह-तस्या इत्यादि। ओष्ठयोः स्तनमण्डलयोश्च काष्णा कृष्णवर्णत्वं, स्तनमण्डलं चूचुकं परितः कृष्णमण्डलम् । अत्यर्थ ग्लानिश्चक्षुषोरिति चक्षुषोरालस्यातिशयः। दोहदः सवेरसाहारादिषु हेतुत्रयं वेगविधारणे, पारतन्त्रवादेव स्त्रियो वेगं विधारयन्ति। अवैशारद्यमज्ञानम् ; तेन वेगविधारणेन महान् व्याधिर्भवत्येव, अज्ञा एव वेगं विधारयन्ति। उपचारादिति भरौद्यपचारपरत्वात् ; योनिमुखमिति गर्भाशयद्वारम्। स्तनयोः स्तन्यमिति रोगप्रभावादेव बोद्धव्यम् ; आर्त्तवरोगलक्षणस्य व्याधेरयं प्रभाव', यतः स्तन्यं करोति, दृष्टत्वात् ; तेन, यदुच्यते-“स्त्रिया हुपत्पन्नगर्भायास्त्रिधा रसः सम्पद्यते स्वशरीरपुष्टये, स्तन्याय, गर्भाभिवृद्धये च” इति वचनात् 'गर्भ एव स्तन्यं भवति,' तन्निरस्तं मन्तव्यम् ; दोहदशाब्देनेह नार्या उच्चावचतावदिच्छायोगो दोहदाभिधानो ज्ञेयः ; यदुक्तं क्षारपाणिना
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६२
चरक-संहिता। गुल्मनिदान चोद्गमो रोमराज्या योन्याश्चाटालत्वमपि च योन्यां दौगन्ध मात्रावश्चोपजायते। केवलश्चास्या गुल्मः पिण्डित एव स्पन्दते, तामगर्भा गर्भिणीमित्याहुमूढाः॥६॥
कासा । श्वरथुश्च पादयोः। ईषद्रोमराज्या योन्याश्चाटालत्वं विस्तृतवम् । केवलश्चास्या इति। अस्या आत्तेवगुल्मिन्याः केवलः कृत्स्नः पिण्डितरूप एव गुल्मः स्पन्दते इति गर्भाद भेदः, गर्मो हि करचरणाद्यवयवेन स्पन्दते निःशूलश्च । तामावगुल्मिनीमगर्भा मूढ़ा आर्तवगुल्मलक्षणान्यविद्वांसो गर्भिणीमाहुः ॥९॥
"दोहदिनी वा स्यानारी शोणितगुल्मिनी । न विह वहृद्यस्य कृतो भेदोऽभिप्रतः ; स हि गर्भहृदयस्य मातृहृदयेन हि सम्बन्धो भवतीति ; वचनं हि-"मातृजन्त्वस्य हृदयं मातृहृदयेन सम्बद्धं भवति रसवाहिनीभिः संवाहिनीभिः ; तस्मात् तयोर्भक्तिः सम्पद्यते” इति ; शोणितगुल्मे च चेतना नास्ति ; तेन नैवंरूपमिद्द हृद्य दोहदम् ; तेन गर्भभ्रान्त्या यत्किञ्चिदभ्यवहारेच्छादिलक्षणं दोहदं तस्या भवति ; असत्यपि विषसम्बन्धे यथा शङ्काविषात् विलिङ्गानि भवन्ति ; वचनं हि-“शङ्काविषेणोपहताः कुर्वन्ति विषलक्षणम्" इति । चाटालत्वं विस्तृतत्वम् ; योनिविस्तारेण च रोमराज्या अपि विस्तरणं वितन्यमानचर्मरोग्णा चैवोपपन्नम् ; केवलः स्पन्दत इति नैकदेशेन ; गर्भो ह्यकदेशेनापि स्पन्दते ; तेन एतल्लक्षणं गर्भशङ्काव्यावर्त्तकम् ; ननु यदुक्त रक्तगुल्मे–'समगर्भलिङ्गः" इति, तथा 'मासे व्यतीते दशमे चिकित्स्यः' इति तदनुपपन्नम् ; यतः गर्भाद् विशिष्टं पिण्डितस्पन्दनं विद्यत एव, तथा नवत्वं सुखसाध्यताहेतुत्वेनोक्तम् ; इह च कथं कालातिक्रमेणोपक्रमणीयत्वमुच्यते ? अत्र व्रमः-समगर्भलिङ्गस्तावत् भूरिगर्भसमलिङ्गताभिप्रायेणोक्तः ; किंवा समस्यावैकारिकस्य दशममासिकगर्भस्य लिङ्गानि यस्य स समगर्भलिङ्गः ; तेन वैकारिकसुप्तनागोदरादेर्लक्षणं नेह भवतीति दर्शयति ; दशममासचिकित्स्यत्वम्चेह व्याधिमाहिम्ना बोद्धव्यम्, दशममास एवायं शिथिलीभूतः सन् चिकित्स्यो भवतीति व्याधिप्रभावः ; दृशश च व्याधिप्रभावकृता कालापेक्षा--"ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम्। षड़हे पड़हे देयम्” इत्यादिषु, यत् तु समगर्भलिङ्गत्वेन गर्भशङ्कानिरासार्थे रक्तगुल्मस्य दशममासापेक्षणम्, तन्न ; दशममासादोगपि पिण्डित. स्पन्दनेन रक्तगुल्मस्यावधारणात्, तथा दशममासादूद्ध मपि गर्भावस्थानस्य दृश्त्वेन गर्भशङ्कानपगमाञ्च ; वक्ष्यति हि दशममासाादूर्द्धमवस्थानं गर्भस्य, 'वैकारिकमत ऊर्द्ध मवस्थानम्" इति वचनात् ॥९॥
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्याय. निदानस्थानम् ।
१२६३ एषान्तु खलु पञ्चानां गुल्मानां प्रागभिनिव्वृ त्तरिमानि पूर्वरूपाणि भवन्ति। तद यथा-अनन्नाभिलषणमरोचकाविपाकावग्निवैषम्यं विदाहो भुक्तस्य पाककाले चायुक्ता च्छदुरदारौ, बातमूत्रपुरीषवेगाणां प्रादुर्भावः प्रादुर्भूतानाञ्च अप्रवृत्तिरीषदागमनं वा, शूलाटोपान्त्रकूजनपरिहर्षणातिवृत्तपुरीषताः, अबुभुक्षा दौर्बल्यं सौहित्यस्य चासहत्वमिति गुल्मपूर्वरूपाणि भवन्ति ॥ ॥
सर्वेषु खल्वेतेषु गुल्मेषु कश्चिन्न वाताहते भवति गुल्मः । तेषां सान्निपातिकमसाध्या ज्ञात्वा नवोपक्रमेत। एकदोषजे
गङ्गाधरः-गुल्मानां पञ्चानामव सामान्यतः पूव्वरूपाण्याह-एषान्तु इत्यादि। अनन्नाभिलषणं सत्यायपि क्षुधायामशितुमनिच्छा। अरोचकस्तु सत्यप्यभिलाषेऽभ्यवहारासामर्थम् । विदाहो मुक्तस्या परिपाकः। भुक्तस्य पाककालेऽयुक्त्या च्छ प्रदगारौ। वातादिवेगानां प्रादुर्भाव उपस्थितिः, किन्तु प्रादुर्भूतानां उत्स्रष्टुं प्रवत्ति तानां तेषां वातादिवेगानामप्रत्तिः सङ्गः । आटोपो गुड़ गुड़ाध्वनिः तनतनिर्वा। परिहर्षणं रोमाञ्चः। अतिवृत्तपुरीषता कोष्ठमभितो वृत्तं पुरीषं यस्य तत् तम् । अबुभुक्षा क्षुधाभावः। सौहित्यस्य आ तृप्तितो भुक्तरसहत्वं दोब्बल्यात् ग्लानिकरखाच सौहित्यस्य ॥१०॥
गङ्गाधरः-ननु वातगुल्मे यथा वातस्य गुल्मारम्भकत्वं तथा पित्तादिगुल्मेष्वप्युक्तं, ततः किं पित्तादिगुल्मो द्वन्द्वज इत्याशङ्कायामाह-सवें वित्यादि । चलत्वेन वातस्य पिण्डाकारकत्त त्वे पित्तकफरक्तानाश्च पङ्गत्वेन पिण्डाकाराकत्त खाद वातं विना न कश्चिन गुल्मो भवतीति भाव इति सव्वेष्वेव गुल्मेषु वाताविरुद्धा क्रिया विहिता। अपि च पित्तादिगुल्मेषु पित्तादिबद् वातप्रकोपसत्त्वेऽपि वातस्योत्सगिकखान्न द्वन्द्वनत्वेन व्यपदेशः। चिकित्सा सूत्राण्याह तेषामित्यादि। तेषां पञ्चानां गुल्मानां मध्ये सान्निपातिक गुल्मं शाखा नोपक्रमेत, वातजादिकमप्यसाध्यं शाखा नोपक्रमेत। एक
चक्रपाणिः-तद यथेत्यादिना पूर्वरूपाच्याह। अयुक्तेवति छई पद्वारकारणमन्तरेण व्याधिप्रभावादेवेत्यर्थः। अतिवृत्तपुरीषता उदावतः ॥ १० ॥
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६४ चरक-संहिता।
गुल्मनिदानम् तु यथास्वमारम्भं प्रणयेत्, संसृष्टांस्तु साधारणेन कर्मणोपचरेत् । यच्चान्यदप्यविरुद्धं मन्येत, तदप्यवचारयेद्विभज्य गुरुलाघवमुपद्रवाणां समीक्ष्य। गुरूनुपद्रवांस्त्वरमाणश्चिकित्सेत् जघन्यमितरांस्त्वरमाणश्च। विशेषमनुपलभमानो गुल्मेषु
दोपजे विति। तुशब्दो भिन्नक्रमे तेन साध्ये तु एकदोपजे यथास्वं स्वारम्भकदोपहरमारम्भं कर्म प्रणयेत् कुर्यादित्यर्थः। संसृष्टांस्विति। स्वकारणकुपितवातपित्तजं तथा वातकफजं पित्तकफजश्च साधारणेन वातपित्तादिद्वन्द्वदोषहरेण कर्मणा विरेचनादि-स्वेदादिना च । एतेन द्वन्द्वजानां परिसङ्घाया गणनाभावेन च प्रकृतिसमसमवायारख्यत्वं ख्यापितम् । आचाय्योणामियं हि रीतिः-प्रायेण विकृतिविषमसमवायारब्धान् द्वन्द्वसन्निपातजान् व्याधीन् परिसङ्ख्यया गणयित्वा तेषां लिङ्गानि साक्षात् पठित्वा प्रकृतिसमसमवायारब्धान् न गणयिखा अतिदेशेन लिङ्गान्युपदेश्य क्रियाभिधीयत इति। यच्चान्यदिति । तदारम्भकदोषहरमपरदोषाविरुद्धं तदपि गुरुलाघवं विभज्य गुरुखेन वृद्धे दोष लघुद्रव्यं लघुखेन वृद्धे गुरुद्रव्यमिति विभज्य अवचारयेत् । एतदुपदर्शनमात्र, तेन स्निग्धत्वादिगुणैरपि वृद्ध रौक्ष्यादिगुणविभागः कर्तव्यः। नन्वत्र यदुवपद्रवा वलवन्तः सन्ति, तत्र किं व्याधिहरणमादौ कत्र्तव्यं तत्प्रशमनं चोपद्रवाः प्रशाम्यन्ति, किमुतोपद्रवान् प्रशमयेदित्यत आह--उपद्रवाणामित्यादि।
ननूपद्रवाणां गुरु लाघवं समीक्ष्य किं कुर्यादित्यत आहगुरूनित्यादि । उपद्रवाणां वातजे प्रादुर्भूते वेदनाप्लीहाटोपादीनां मध्ये, पित्तजे ज्वरभ्रमादीनां मध्ये, कफजे कासश्वासादीनां मध्ये, गुरूनतिपीड़ाकरानुपद्रवान् समीक्ष्य खरमाणः शीघ्रः सन् तान् चिकित्सेत्। ननु किं लघन न चिकित्सेदित्यत आह-जघन्यमित्यादि। जघन्यं पश्चात् इतरान् लघनुपद्रवान्। ननु व्याधेर्विशेषोपलब्धिविधानं न खरया भवति, यदि च गुल्मोऽतिद्ध आत्ययिक कम्ने कुरुते तदा खरमाणः किं कुर्यादित्यत आह
चक्रपाणिः-पित्तादिकृतेष्वपि तु गुल्मेषु सम्प्राप्तिसिद्धस्य वातस्य प्राधान्यमाह-सर्वेष्वपि
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् । १२६५ आत्ययिके कर्मणि वातचिकित्सितं प्रणयेत्। स्नेहस्वेदौ वातहरौ स्नेहोपसंहितञ्च मृदु विरेचनं वस्तींश्चाम्ललवणमधुरांश्च रसान् युक्त्यावचारयेत्। मारुते हुरपशान्ते स्वल्पेनापि यत्नेन शक्योऽन्योऽपि दोषो नियन्तं गुल्मेष्विति ॥ ११॥
भवति चात्र । गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरितव्या। मारुते ह्यवजितेऽन्यमुदीर्ण दोषमल्पमपि कर्म निहन्यात्॥१२॥
खरमाणश्चेत्यादि । गुल्मेषु सर्वेष्वेवात्ययिके क्षिप्राणहरणकारिणि कर्मणि सति खरमाणश्च चिकित्सां कत्तु शीघ्र प्रवर्तमानश्च भिषक विशेष वातजलादिरूपेण गुल्मं प्रभेदमनुपलभ्यमानमुपलब्धिविषयमकुचन वातचिकित्सितं प्रणयेत्। ननु कैरुपक्रमैरित्यत आह–स्नेहेत्यादि। स्नेहोपसंहितं स्नेहद्रव्यघटितं वस्तींश्च स्नेहोपसंहितान् युक्त्या व्याधिपुरुषबलाधनुरूपेण। ननु कस्मात् सव्वेष्वेव गुल्मेषु वातचिकित्सितं प्रणयेदित्यत आह-मारुत इत्यादि । अत्र न हि कश्चिद् वाताहते भवति गुल्म इति पूर्वमुक्तहेतुरुन्नेयः॥११ ___ एतमेवार्थ तद्विद्यव्यवसायाय श्लोकेनाह-भवतीत्यादि। गुल्मिना. मित्यादि। उपायैरुक्तः स्नेहस्वेदादिभिः। सव्वंशः संशोधनसंशमनाहाराचारादिसर्वरूपेण। विधिवदिति तत्तत्स्नेहादिप्रयोगविधानेन । अन्यमुदीर्ण दोषं पित्तादिकम् अल्पमपि कम्मे पित्तादिहरणशीतादिकाल्परूपेण प्रयुक्तमपि निहन्यादित्यर्थः। अत्रेदमवधातव्यम्-सर्वेष्वेव गुल्मेषु वातकोपात् शूलो वर्त्तते, स च केवलवातजे गुल्मे केवलवातज एव सूचीवेधवदादिनानाप्रकारः। पित्तजादौ तु वातजनानाप्रकारोऽपि पित्तादिसम्बन्धेन तीव्रज्वालादिसहित एव भवति, इति शूलोऽपि तत्र वातजादिरूपेण बयपदिष्टो भवति पञ्चविधः सह द्वन्द्वजैरष्टविधश्च कफजे खामशूलस्यान्तर्भावेणाधिकखाभावादिति। एतेन गुल्मातिरिक्तः कश्चिदन्यः शूलरोगो नास्ति यश्च शूल आपातत एव दृश्यते स वातकम्मे विशेषो न च चिरस्थपीड़ाकर एतदभिप्रायेणाचार्थेणानेनान्यः शूलो रोगो नोक्तः। सुश्रुतेनाप्येतदभिइत्यादि। साधारणेनेति संसृष्टोभयदोषप्रत्य नीकेन ; यद वा अन्यदपीति संसर्गे एकदोषोपशमकम्
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६६
चरक-संहिता। गुल्मनिदानम् प्रायेण गुल्माधिकारे गुल्मोपद्रवलेन शूलमुक्त्वा गुल्मोक्तस्थानजः पृथक् शूल उक्तः ; तद् यथा-अथास्योपद्रवः शूलः कथञ्चिदुपजायते । शूलं निखानितमिव सुखं येन न वेत्त्यसौ। तत्र विण्मूत्रसंरोधः कृच्छोच्छासः स्थिराङ्गता। तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धता। रोमहर्षोऽरुचिश्छदिभुक्तवृद्धिजडाङ्गता। वाय्वादिभियथासंय' मित्रैर्वा वीक्ष्य योजयेत् । पथ्यात्रिलवणं क्षारमित्यादिचिकित्सावचनानन्तरं-विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते। निदानं तस्य वक्ष्यामि रूपश्च सचिकित्सितम्। वातमूत्रपुरीषाणां निग्रहादतिभोजनात्। अजीर्णाध्यशनायास विरुद्धान्नोपसेवनात् । पानीयपानात् क्षुत्काले विरूदानाञ्च सेवनात्। पिष्टान्नशुष्कमांसानामुपयोगात् तथैव च। एवंविधानां द्रव्याणामन्येपाञ्चोपसेवनात् । वायुः प्रकुपितः कोष्ठे शूलं संजनयेदभृशम् । निरुच्छासो भवेत् तेन वेदनापीड़ितो नरः। शङ्कु स्फोटनवत् तस्य यस्मात् तीवाश्च वेदनाः। शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते। निराहारस्य यस्यैव तीव्र शूलमुदीयते। प्रस्तब्ध. गात्रो भवति कृच्छणोच्छसितीव च। वातमूत्रपुरीषाणि कृच्छण कुरुते नरः। एतैलिङ्गविजानीयाच्छूलं वातसमुद्भवम् ॥१॥ तृष्णा दाहो मदो मूर्छा तीव्र शूलं तथैव च। शीताभिकामो भवति शीतेनैव प्रशाम्यति। एतैलिङ्गविजानीयाच्छूलं पित्तसमुद्भवम् ।। २॥ शूलेनोत्पीड्यमानस्य हल्लास उपजायते। अतीवपूर्णकोष्ठवं तथैव गुरुगात्रता। एतच्छष्मसमुत्थस्य शुलस्योक्तं निदर्शनम् ॥३॥ सर्वाणि दृष्टा रूपाणि निद्दिशेत् सान्निपातिकम्। सन्निपातसमुत्थानमसाध्यं तं विनिदिशेत् । शुलानां लक्षणं प्रोक्तं चिकित्साश्च निबोध मे ॥४॥ इत्यादिना वातजशूलादिचिकित्सा. वचनानन्तरं-रुणद्धि मारुतं श्लेष्मा कुक्षिपावें व्यवस्थितः। स संरुद्धः करोत्याशु ध्मानं गुड़गुड़ायनम् । सूचीभिरिव निस्तोदः कृच्छोच्छ्ासी तदा नरः। नान्नं वाञ्छति नो निद्रामुपेत्यत्तिनिपीडितः। पाश्वशूलः स विज्ञयः कफानिलसमुद्भवः ॥५॥ इत्थत ऊद्ध मस्य चिकित्सामुक्त्वा ; प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः। तदास्य भोजनं भुक्तं सोपष्टम्भं न पच्यते। उच्छृसित्यामशकृता शुलेनाहन्यते मुहुः। नैवासने न शयन तिष्ठन् न लभते सुखम् । कुक्षिशूल इति खाातो वातादामसमुद्भवः॥६॥ अत ऊर्द्ध मस्य चिकित्सामुक्त्वा ; कफपित्तावरुद्धस्तु मारुतो रसमूच्छितः। मपि। अविरुदमिति पुपद्वाणां गुरूणामविरुद्धम् । विभोति गुरुलाचवं विभज्य : तेन,
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः निदानस्थानम् ।
१२६७ हृदिस्थः कुरुते शुलमुच्छासरोधकं परम् । स हृच्छल इति खरातो रसमारुत सम्भवः। तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् ॥७॥ संरोधात् कुपितो वायुवस्तिमात्य तिष्ठति। वस्तिवङ्गणनाभीषु ततः शूलोऽस्य जायते। विमूत्रवातसंरोधी वस्तिशुलः स मारुतात् ॥८॥ नाभ्यां वङ्क्षणपाश्र्वेषु कुक्षौ मेदान्त्रमद्देकः। मूत्रमाढत्य गृह्णाति मूत्रशूलः स मारुतात् ॥९॥ वायुः प्रकुपितो यस्य रुक्षाहारस्य देहिनः। मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम्। शूलं संजनयंस्तीत्र स्रोतांस्यात्य तस्य हि। दक्षिणं यदि वा वाम कुक्षिमादाय जायते। सर्वत्र वद्धते क्षिप्रं शूलं तत्र सघोषवत् । पिपासा वद्धते तीवा भ्रमो मूर्छा च जायते। उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति । विशूलमेतज्जानीयाद भिषक् परमदारुणम् ॥१०॥ अत ऊर्द्ध मस्य चिकित्सामुक्त्वा , अतिमात्रं यदा भुक्तं पावके मृदुतां गते । स्थिरीभूतन्तु तत् कोष्ठे वायुरातत्य तिष्ठति। अविपाकगतं ह्यन्नं शूलं तीव्र करोत्यति । मूर्छाध्मानं विदाहश्च हृदुत्क्लेशं विलम्बिकाम्। विरिच्यते च्छईयति कम्पतेऽतो विमुह्यति ॥११॥ इति । अथ तन्त्रान्तरेऽपि । दोपैः पृथक् समस्ताम-द्वन्द्व : शूलोऽष्टया भवेत् । सव्वेष्वतेषु शूलेषु प्रायशः पवनः प्रभुः॥ व्यायामयानादतिमथुनाच प्रजागराच्छीतजलातिपानात् । कलायमुद्दाढ़किकोरदृषादत्यर्थरुक्षाध्यशनाभिघातात्। कषायतिक्तातिविरूढ़जान्न-विरुद्धवल्लूरकशुष्कशाकात् । विशुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात्। वायुः प्रद्धो जनयेद्धि शूलं हृत्पृष्ठपाश्वत्रिकवस्तिदेशे। जीणे प्रदोषे च घनागमे च शीते प्रकोपं समुपैति गाढ़म् । मुहुम्मु हुश्चोपशमप्रकोपौ विड़वातसंम्भनतोदभेदैः। संस्वेदनाभ्यञ्जनमनादयः स्निग्धोष्णभोज्यैः प्रशम प्रयाति ॥ ॥ क्षारादितीक्ष्णोष्णविदाहितैल निष्पावपिण्याककुलत्थयूषैः । कटुम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः। ग्राम्यातियोगादशनविदग्धैः पित्तं प्रकुप्याशु करोति शूलम् । तृड्दाहमोहात्तिकरं हि नाभ्यां संस्वेदम्र भ्रमचोषयुक्तम् । मध्यन्दिने कुप्यति चाद्धरात्रे विदाहकाले जलदात्यये च। शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च ॥२॥ आनूपवारिजकिलाटपयोविकारैर्मा सेक्षुपिष्टकृशरातिलशष्कुलीभिः। अन्यवेलाशजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् । हल्लासकास
एकदोषप्रशमनमपि तदेव कर्त्तव्यम्, यद् गुरूपद्रवप्रशमं भवतीति भावः। एतदेवाह-गुरून्
१६३
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६८
चरक-संहिता। । गुल्मनिदानम् सदनारुचिसंप्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः। भुक्ते सदैव हि रुज कुरुतेऽतिमात्रं सूर्योदये च शिशिरे कुसुमागमे च ॥३॥ सर्वेषु दोषेषु च सर्वलिङ्ग विद्याद भिषक् सर्वभवं हि शूलम् । सुकष्टमेनं विषवज़कल्पं विवर्ज नीयं प्रवदन्ति तज्ज्ञाः ॥४॥ आटोपहल्लासवमीगुरुत्व-स्तै मित्यमानाहकफप्रसेकैः । कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ॥५॥ वस्तौ हृत्पावपृष्ठेषु स शुलः कफवातिकः॥६॥ कुक्षौ हन्नाभिमध्येषु स शूलः कफपैत्तिकः॥७॥ दाहज्वरकरो घोरो विज्ञ यो वातपैत्तिकः॥८॥ एकदोषोत्थितः साध्यः कृच्छसाध्यो द्विदोषजः । सव्वेदोषोत्थितो घोरस्त्वसाध्यो भूयुपद्रवः ।। वेदना च तृपा मूर्छा आनाहो गौरवारुची। कासश्वासौ च हिक्का च शुलस्योपद्रवाः स्मृताः ॥ अस्यैवावस्थान्तरम्। स्वैनिदानः प्रकुपितो वायुः सन्निहितस्तदा। कफपित्ते समात्य शूलकारी भवेद्धली। भुक्ते जीयेति यच्छ्रलं तदेव परिणामजम् । तस्य लक्षणमप्येतत् समासेनाभिधीयते। आध्मानाटोपविण्मूत्र विवन्धारतिवेपनैः । स्निग्धोष्णोपशमप्रायं वातिकं तद् वर्दभिषक् ॥१॥ तृष्णादाहारतिस्वेदाः कटुम्ललवणाशिनः। शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् भिषक् ॥२॥ छर्दिहल्लाससम्मोहं स्वल्परुग्दीघसन्तति । कटुतिक्तोपशान्तश्च तच्च ज्ञेयं कफात्मकम् ॥३॥ संसृष्टलक्षणं बुद्धा द्विदोषं परिकल्पयेत् । त्रिदोषजमसाध्यन्तु क्षीणमांसबलानलम् ॥ ४॥ जीणे जीय्येत्यजीणे वा यच्छुलमुपजायते। पथ्यापथ्यप्रयोगेण भोजनाभोजनेन च । न शमं याति नियमात सोऽन्नद्रव उदाहृतः॥ इति । तत्रान्तरे च । वलाशः प्रच्युतः स्थानात् पित्तेन सह मूर्च्छितः। वायुमादाय कुरुते शूलं जीय्यति भाजने। कुक्षौ जठरपाश्र्वे च नाभ्यां वस्तौ स्तनान्तरे। पृष्ठमूलप्रदेशे च सवें वेतेषु वा पुनः । भुक्तमात्रेऽथवा वान्ते जीणेऽन्ने वा प्रशाम्यति । पष्टिकत्रीहिशालीनामोदनेन विवर्द्धते। तत् परिणामजं शूलं दुविज्ञ यं महागदम्। तमाहू रसवाहानां स्रोतसां दुष्टिहेतुकम्। केचिदन्नद्रवं प्राहुरन्ये तत् पक्तिदोषतः । पक्तिशूलं वदन्त्येके केचिदन्नविदाहजम् ॥ इति । शूलस्य प्रागुत्पत्तिमुवाच हारीतः । अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च । तमापतन्तं सहसा निरीक्ष्य भयादितो विष्णुतर्नु प्रविष्टः । स विष्णुहङ्कारविमोहितात्मा पपात भूमौ प्रथितः सशुलः । स पञ्चभूतानुगतं शरीरं प्रदृषयत्यस्य हि पूव्वेसृष्टिः । इति ॥१२॥
इत्यादि। सर्वगुल्मानां वातमूलत्वेन वातनिरपेक्षचिकित्साविशेषानुपलम्भे वातिकचिकित्सा
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२६६ ___ तत्र श्लोकः। संख्या निमित्तं रूपाणि पूर्वरूपमथापि च । दृष्टं निदाने गुल्मानामेकदेशश्च कर्मणाम् ॥ १३ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते निदानस्थाने
गुल्मनिदानं नाम तृतीयोऽध्यायः ॥ ३ ॥ गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्रेत्यादि। इह खलु पञ्च गुल्मा इत्यादिना सङ्घया। एवंवादिनमित्यारभ्य प्रकोपमापद्यते इत्यन्तेन वातगुल्मस्य निमित्तम् । स प्रकुपित इत्यादिना तस्य सम्प्राप्तिः । स मुहुरित्या दिना तस्य रूपाणि। निदानोक्तेत्यादिनानुपशयोपशयो। तैरेवेत्यादिना पित्तगुल्मस्य निमित्तम् । तत् प्रकुपितमित्यादिना तस्य सम्प्राप्तिः। तानेव वेदनाप्रकारान इत्यादिना रूपाणि। निदानोक्तानीत्यादिनानुपशयोपशयो। पुनस्तैरेव इत्यादिना कफगुल्मस्य निमित्तम् । तं प्रकुपितमित्यादिना तस्य सम्प्राप्तिः। तानेवेत्यादिना रूपाणि । निदानोक्तानीत्यादिनानुपशयोपशयो। त्रिदोषहेखित्यादिना निचयगुल्मस्य निमित्तं रूपाणि सम्प्राप्तिरुपशयाचातिदेशेन । शोणितगुल्मस्वित्यादिना शोणितगुल्मस्य निमित्तम् । स प्रकुपित इत्यादिना तस्य सम्प्राप्तिः । तस्याः शूल इत्यादिना रूपाणि शोणितगुल्मस्य । एषान्तु इत्यादिना सर्वगुल्मानां पूर्वरूपाणि। अथापि चेति चकारात् सम्प्राप्तापशयो यथाव्याखातं बोध्यो। सर्वेष्वित्यादिना सर्वत्र गुल्मेषु अव्यभिचारिदोषसम्बन्धश्च । तेषामित्यादिना यावदध्यायसमाप्त कर्मणामेकदेश एतत्सव्वं गुल्मानां निदाने दृष्टमित्यर्थः ॥ १३ ॥
अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ द्वितीयस्कन्धे
निदानस्थानजल्पे निदानस्थानीयगुल्म निदानाखा
तृतीयाध्यायजल्पाखवा तृतीया शाखा ॥३॥ एवं त्वरया कर्त्तव्येत्याह -स्वरमागस्त्वित्यादि। आत्ययिके कर्मणि क्रियमाण इति शेषः । अल्पमपीति कार्मविशेषगम् । संग्रहे “एकदेशश्च कर्मणा"मिति चिकित्सितानाम् ॥ ११-१३ ॥ इति चरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां
गुल्मनिदानं नाम तृतीयोऽध्यायः ॥३॥
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातः प्रमेहनिदानं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥ १॥ त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा भवन्ति, विकाराश्चापरेऽपरिसंख्येयाः। तत्र यथा त्रिदोषप्रकोपस्तु प्रमेहानभिनिवर्त्तयति, तथानुव्याख्यास्यामः॥ २॥ ___ गङ्गाधरः--रक्तपित्ते पित्तस्याव्यभिचारिख गुल्मे वातस्याव्यभिचारिवञ्चोक्तम्, पारिशेष्यात् श्लेष्मणोऽव्यभिचारित्वस्य वक्तुमुचितखे सव्वेप्रमेहेषु इलेष्माव्यभिचारात् गुल्मनिदानानन्तरं प्रमेह निदानमाह-अथात इत्यादि । सर्व प्राग्वत् व्याखेरयम् ॥१॥ ___ गङ्गाधरः-त्रिदोषेत्यादि। पदार्थाखातत्रयुक्त्या विंशतावेव प्रमेहेषु मिलित. त्रिदोषनिमित्तकखं बोध्यं न तु वातादोकैकदोषजखभेदेन विंशतिः प्रमेहा भव. न्तीति बोध्यम्। प्रमेहचिकित्सिते हि वक्ष्यते-या वातमेहान् प्रति पूर्वमुक्ता वातोल्वणानां विहिता क्रिया सा इत्यादि। ननु त्रिदोषजा एव प्रमेहा विंशतिरेव भवन्ति किमेकैकदोषादिजा न भवन्तीत्यत आह--विकाराश्च इत्यादि । त्रिदोषनिमित्ताः प्रमेहा विंशतिरेव भवन्ति न तु प्रमेहा विंशतिरेव भवन्ति ; परन्त्वपरे एकदोषजादयः प्रमेहविकाराः अपरिसंखेश्या भवन्ति । दोषविकल्पेन वृद्धदोषैर्दूष्यादिसंयोगेनापरिसंखेण्यभेदात् । तत्रेत्यादि । तत्र एकादिदोषप्रकोपेषु अपरिसंखायेषु प्रमेहेषु मध्ये प्रमेहान् विंशतिम् । अथवा तत्र एकादिदोषप्रकोपेषु मध्ये त्रिदोषप्रकोपस्तु ॥२॥
चक्रपाणिः-दक्षाध्वरे गुल्ममनु प्रमेहोत्पादात् प्रमेहाभिधानम्, वचनं हि-'हविःप्राशान्मेहकुष्ठयोर्जन्म” इति। त्रिदोषप्रकोपनिमित्ता इति, सर्वमेहेष्वेव त्रिदोषाः कारणम्, अधिकत्वाच्च श्लैष्मिकादिव्यपदेश इति दर्शयति ; सुश्रुतेऽप्युक्तम्- “सर्व एव मेहाः सर्वदोषजाः” इति। विकारा इति प्रमेहलिङ्गोपद्रवरूपाः ; किंवा अन्येऽपि ये केचन त्रिदोषजास्तेऽपि ग्राह्याः ॥ १॥२॥
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०१
४र्थ अध्यायः
निदानस्थानम्। इह खलु निदानढोषष्यविशेषभ्यो विकाराणां विघातभावाभावभावप्रतिविशेषा भवन्ति। यदा होते त्रयो निदानादिविशेषाः परस्परं नानुवन्तिधः, न तदा विकाराभि
गङ्गाधरः-इइत्यादि। इह मनुष्यदेहे निदानं दोपकोपनं द्रव्यादि, दोपा वातपित्तकफाः, दृष्या रसरक्तादयो धातूपधातुमलधातवः। विकाराणां सर्वेषामेव रोगाणां विघातस्य भावो विकाराणामनुत्पत्तिर्विघातस्याभावो विकाराणां जननं तयोविघातस्य भावाभावयोर्भावस्य प्रतिविशेषाः प्रत्येक विशेपाः। तत्र विकाराणां विघाताभावविशेषा विकारजननं चिरेण विकारजननं तनुविकारजननं सव्व लिङ्गविकारजननश्च। पूर्व वक्ष्यन्ते । विघातभावप्रतिविशेपास्तु तद्विघाताभावविश्य्येयेण वक्ष्यन्ते इति कश्चित्, तन्न, यतो यदा हेत इत्यादिना विकाराणामवश्याभिनिए त्तिविघातवचनस्यासङ्गतिः। तस्मात् विकाराणां विघातश्च भावाभावश्च भावश्च तषां विशेषा विशेषा इति प्रतिविशेषा भवन्ति ।। __ कस्मादित्यत आह-यदा हात इत्यादि। हि यस्मात्, एते निदानादिविशेपा विकाराणां ज्वरादीनां प्रतिरोगं ये निदानदोषदृष्यविशेषास्ते यदा परस्परं नानुवन्नन्ति न तदा तत्तज्ज्वरादिविकाराणामभि
चक्रपाणिः-इहेत्यादो निदानादीनां विशेषाः परस्परानुबन्धित्वादयोऽग्रे वक्ष्यमाणा ज्ञेयाः ; विकाराणां विधातस्य भावोऽभावश्चेति विकारविघातभावाभावी तयोः प्रतिविशेषा विकारविधातभावाभावप्रतिविशेषाः ; तत्र विकाराणां विघाताभावस्य प्रतिविशेषाः-विकाराजननम्, तथा चिरेण च जननम्, तनुविकारजननं वा, असलिङ्गविकारजननं वाग्रे वक्ष्यमाणाः । विघातभावप्रतिविशेपास्तु विकाराजननादिविपय्यंयेणाग्रे वक्ष्यमाणाः। ___ उक्तफक्किकार्थ व्याकरोति-यदेत्यादि। परस्परं नानुबध्नन्ति परस्परं प्रतिकूला भवन्ति, अनुबन्धो ह्यनुकूलेऽभिप्रेतः तत्र तदेव निदानं दोषमनुबन्नाति, यद् भूयः सामान्यात् विरोधेन दोष दूषयति ; दोपस्य दृप्यानुबन्धित्वम्-यत्-दूष्यं व्याधिकरणं सामान्यगुणत्वादिधर्मयोगादविरोधेन दूषयति ; तथा दृष्यस्य च दोषानुबन्धित्वम्-यद्दोषस्य दूषणं प्रति शिथिलत्वसमानगुणत्वादिनानुकूल्येनावस्थानम् ; तथा दोषस्य चेदमेव निदानानुबन्धित्वम्-य-निदानस्य व्याधिजन प्रति समानगुणत्वम् ; समानगुणतया हि दोषो निदानस्य व्याधिजननं प्रति अनुकूलो भवति ; एतद्दाहरणानाञ्च विपर्ययेणाननुबन्धो
* इनः परम् अयथा वा कालप्रकर्षादिति पाठः क्वचित् दृश्यते ।
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०२ चरक-संहिता।
प्रमेहनिदानम् नितिर्भवति। अथाप्रकर्षादवलीयांसो वानुवनन्ति, न तदा विकाराभिनिर्वृत्तिर्भवति। चिराद्वा यभिनित ते. तनवो वा भवन्यथवाऽयथोक्तसर्वलिङ्गाः, विपर्यये विपरीताः । नितिर्भवति। इत्येकान्तेन विघातो व्याख्यातः। अथाप्रकर्षाद यदि ते निदानादयोऽवलीयांसोऽनुवन्नन्ति तदाप्यवश्यं न तत्तज्ज्वरादिविकाराणामभिनित्तिर्भवति। इत्यनेकान्तेन ज्वरादिव्याधीनां भावश्चाभावश्चेत्येकविधभावाभाव उक्तः। अपरस्तु अथ कथमनेकान्तेन विघातः स्यादित्यतो विघातस्यानै कान्तिकखप्रदशनेन विकाराणां भावविशेषा उच्यन्ते । चिराद् वाप्यभिनिवर्तन्त इति। यदा खल्वप्रकर्षान्निदानादयस्त्रयस्त्ववलीयांसः परस्परमनुबध्य विकारं नारभन्ते ततः कारणान्तरेण क्रमेण यावता कालेन बलं लभन्ते बलश्च लभमानास्तावत्कालानन्तरं विकारमारभन्ते इति चिराद्वा विकारा अभिनितन्ते इति विकाराणामपरो भावाभावविशेषः । यदि कारणान्तरयोगेण बलतः प्रकर्ष न लभन्ते तदा तद् यत्किञ्चित्कारणयोगेन किश्चिद्वलं लभमानास्तनन सूक्ष्मान् विकारानारभन्त इति तनवो विकारा भवन्ति । इत्यपरो विकाराणां भावविशेषः । अथवा तनवो विकारा न भूखा भवन्त्ययथोक्तसव्वलिङ्गा यथोक्तसव्वलिङ्गादल्पलिङ्गव्यक्ततापन्ना विकारा इति विकाराणां चतुर्थी भावाभावविशेपः। इति विकाराणां चतुर्विधा भावाभावस्य विशेषाः। यदा निदानोपसेवनं नास्ति न तदा वातादयः कुप्यन्ति रसादयश्च न दूष्यन्ते तैरित्यतो विकाराणामेकान्तेन बोद्धव्यः ; निदानस्य च दोषाननुबन्धः समानासमानगुणयोगात् किञ्चिद्दोषजनने बोद्धव्यः, सर्वथा दोपवैपरीत्ये तदा दोषजननं प्रति उदासीनत्वे न च निदानस्य निदानत्वमेव स्यात् ; जनक हि निदानमुच्यते ; अथवा कालप्रकर्षादिति अनुबनन्तीत्यनेन सम्बन्धः ; कालप्रकर्षात् अनुबध्धन्तीति कालप्रकर्षात् परस्परं निदानादयोऽनुगुणा भवन्ति यदा, तदा विकारा अमिनिर्वर्त्तन्त इति ज्ञेयम् ; यदा परस्परं नानुबध्नन्ति न तदा विकाराभिनिवृत्तिर्भवतीति योजनीयम् । कालप्रकर्षाचानुबन्धो निदानस्य दोषेण तदा भवति, यदा हेतुर्विच्छेदं कृत्वा पुन: सेव्यते, काल एव वा चिरेण समानगुणतया हेतुरूपः प्राप्यते इत्यादि तय॑म् ; अबलीयांसोऽथवाऽनुबध्नन्तीति निदानं यद्यल्पं भवति, तदा स्तोकदोषं करोति ; दोपश्व स्तोकः स्तोकञ्च दृष्यं दृषयतीत्यादि ज्ञेयम् ; यदा चाबलीयांसोऽनुबध्नन्ति, तदा तनवो वा विकारा भवन्ति, भयथोक्तसलिङ्गा वा भवन्तीति योऽयम् ; तर.वोऽल्पमात्राः। अयथोक्तसन्च लिङ्गा इति येन
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्र्थ अध्यायः
निदानस्थानम् ।
१३०३ इति सर्वविकारविघातभावाभावभावप्रतिविशेषाभिनिवृत्ति. हेतुर्भवत्युक्तः ॥३॥
तत्रमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां प्रमेहाणामाश्वभिनिवृत्तिकरा भवन्ति । तद् यथा-हायनकअभावोऽनुत्पत्तिरित्येको न विघातविशेपो निदानादित्रयसद्भावे हि विघातव्याख्यानवचनम् । अथावलीयसां निदानादीनामप्रकादप्यनुवन्धविपर्ययेऽपि विकाराणामभावोऽनुत्पत्तिरिति द्वितीयो विकाराणां भावस्य विशेषः । तेषां कालेऽपि कारणान्तरेण वललाभाभावे चिरादपि न विकाराभिनि त्तिः भवति। एवं तेषामेवावलीयसां निदानादीनां परस्परानुबन्धानां कारणान्तर लाभाभावे च तनुरूपेणापि विकारानुत्पत्ति प्ययथोक्तसवलिङ्गतया विकारोत्पत्तिरिति भावाभावो विकाराणामिति । अथैकान्तेन विकारोत्पत्तिहेतुमाह-विपय्येये विपरीता इति । निदानादीनां त्रयाणां विघातभावा भावयोविषय्यये खल्वेकान्तेन विकारोत्पत्तिभवति । तद् यथा-निदानादीनां वलवतां यदा परस्परानुवन्धो भवति तदावश्यं विकाराभिनित्तिभवति । इति । अथैपां विकाराणां निदानादित्रयसद्भावेऽपि तेषामुत्पत्तौ विघातस्य भावाभावस्य भावस्य च हेतुवचनमुपसंहरति-इतीत्यादि ॥३॥
गङ्गाधरः-ननु प्रमेहरोगे निदानादयः कीदृशा इत्यत आहतत्रेम इत्यादि। इमे वक्ष्यमाणा हायनकादयः। वातपित्तकोपने स्वल्पबलवत्त्वेन श्लेष्मकोपन सम्पूर्णवलखेन सम्पूर्णबलेन कुपितश्लेष्मणो दृप्यदृपणे क्षिप्रक्रियावत्वेन सम्पूर्णवलखात् इलेप्मनिमित्तानां श्लेष्मोल्व. णानां त्रिदोषनिमित्तानाम् । आश्वभिनि त्तिकरा न तु चिरात् । प्रकारेण लिङ्गान्युक्तानि, न तेन प्रकारेणापि सर्वलिङ्गानि भवन्तीत्यर्थः ; एवमेते निदानादीनाम् अननुबन्धविशेषकृता विकारविघाताभावस्य प्रतिविशेषा उक्ताः । सम्प्रति निदानादीनां परस्परानुबन्धविशेषकृतान् विकाराणां विघातभावविशेषानाह-विपर्यये विपरीता इति ; विपर्यय इति निदानादीनामनुबन्धे तथा शीघ्रानुबन्धे तथा बलवताञ्चानुबन्धे ; विपरीता इति निवर्तमाना विकाराः, तथा शीघ्र निर्ध्वर्त्तमानास्तथा महान्तो यथोक्तस+लिङ्गाश्चेति यथासंख्यं बोध्यम् । उपसंहरति-इतीत्यादि। एतच्च प्रकरणं सवंविकारसाधारणमपि प्रमेहस्य परस्परानुबन्धिभिरेव निदानादिभिर्जन्म भवतीति ख्यापयितु प्रमेहनिदाने कृतम् ॥३॥
चक्रपाणिः--सम्प्रति प्रकृते कफजादिमेहे परस्परानुबन्धिनो निदानादिविशेषानाह--
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०४ चरक-संहिता।
। प्रमेहनिदानम् यवक-चीन-कोदालक नैषधेत्कटमुकुन्दकमहानीहिप्रमोदकानां सुगन्धकानाच नवान्नानामतिवेलमतिप्रमाणेन चोपयोगः, तथा सर्पिष्मतां नवहरेणुमाषसूध्यानां ग्राम्यानपौदकानाञ्च मांसानां शाकतिलपललपिष्टान्नपायसकृ.शरविलेपीक्षुविकाराणां क्षीरमन्दकदधिद्रवमधुरतरुणप्रायाणामध्युपयोगः, मुजाव्यायामवर्जनं स्वमशयनासनप्रसङ्गो यः कश्चिद्विधिरन्योऽपि श्लेष्ममेदोमूत्रजननः स सव्वा निदानविशेषः। बहुद्रवः श्लेष्मा दोषविशेषः । बहुबद्धं मेदो मांसं शरीरजक्लेदः शुक्र शोणितं वसा मजा लसीका रसश्चौज इति संख्याता दूष्यविशेषाः ॥ ४ ॥ ननु के ते. निदानादिविशेषा इत्यत आह-तद् यथेत्यादि । हायनकेत्यादि। हायनकादीनां देशविशेषे स्वनाम्ना ख्यातप्रसिद्धानामतिवेलपतिशयं सर्पिष्मतां बहुसर्पियुक्तानां नवानां नूतनानां हरेणुमापाणां वत्तु लकलायमाषाणां सूप्यानां, तिलपललेति तिलकल्कः। कुशरं तिलमाषयवपिष्टकृता यवागूः । मन्दकदधीति मन्दजातदधि च द्रवञ्च मधुरं तरुणश्च यद् द्रव्यमन्यत् तदपि प्रायं बहुलं यत्र तेषाम् । मृजा गात्रमार्जनं मृजाव्यायामयोवेज्जनं त्यागः। स्वप्नो दिवानिद्रा स्वमादीनां प्रसङ्गः सततमुपसेवा । अन्योऽपीत्यचिन्तादिः। श्लेष्मेति श्लेष्मप्रधानदोपत्रयम् । बहुद्रवो न खल्पद्रवः। श्लेष्मा श्लेष्मोल्वणदोषत्रयम् । सव्वेषां प्रमेहाणां त्रिदोषजखात् । सुश्रुतेऽप्युक्तं प्रमेह निदाने । तत्राविलप्रभूतमूत्रलक्षणाः सव्चे एव प्रमेहाः सव्वे एव सव्वदोषसमुत्थाः सह पिड़काभिरिति । अत्र सब्वे एव प्रमेहा इति वक्ष्यमाणा विंशतिरेव न खपरे। बहुबद्धमित्यस्य मेदोमांसाभ्यामन्वयः। मेदो मांसोत्तरधातुः । शरीरजक्लेदो मूत्रादिद्रवः। वसा मांसस्य स्नेहः सर्वधातुस्नेहो वा। तत्रेत्यादि। इह कफ एवाग्रऽभिधीयते भूरिप्रमेहकर्तृत्वात् । हायनको धान्यविशेषः ; अतिवेलमिति पुनःपुनः ; हरेणुर्वहलकलायः ; तिलतण्डुलमाषकृतः कृशरः , मजा उद्वर्तनम् ; सर्वः स निदानविशेष इति, एवम्भूतमेव निदानं प्रमेहकर्तुः श्लेष्मणः कारणमित्यर्थः । बहुद्रवः इलेप्मा दोषविशेष इति बहुदव एव कफो मेहजनकः, नाल्पद्रव इति। अबद्धमिति असंहतम् ; अत्र तु बहुत्वमघनत्वञ्च यथायोग्यतया बोद्धव्यम् ; तेन मेदसि मांसे
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धुर्थ अध्यायः . निदानस्थानम् ।
१३०५ त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षित श्लेग्मा प्रकोपमापद्यते प्रागतिभूयस्त्वात् । स प्रकुपितः क्षिप्रमेव शरीरविस्मृप्तिं लभते । शरीरशैथिल्यात् स विसपन् सर्वशरीरे मेदसैवादितो मिश्रीभावं गच्छति । मेदसो बहुबद्धत्वात् * लसीका स्वयं वक्ष्यते--यत् तु मांसखगन्तरे उदकं तल्लसीकाशब्दं लभते इति। रस आद्यो धातुः। ओज इत्यर्द्धाञ्जलिमितं श्लेष्मविशेषो न तु रस एवौजस्तस्य पाठवैयर्थ्यात् । इति। दृष्यविशेषाः संख्याता नापरे ॥४॥
गङ्गाधरः--निदानदोषदृष्यविशेषान् श्लेष्मप्रमेहाणामुक्त्वा विधिरूपां सम्प्राप्तिमाह-त्रयाणामित्यादि। निदानादिविशेषाणाम् उक्तानां हायनका. धन्यतमैकद्विवादिनिदान-विशेष श्लेष्मोल्वण-त्रिदोषविशेष-बहुबद्धमेदः प्रभृतिसमस्तदृष्यविशेषाणां सन्निपाते समुदायवेन समवाये सति प्रागतिभूयस्वात् । हायनकादिसेवनात् पूर्व कारणान्तरसेवनेन न्यूनवातपित्ताभ्यां सहाधिकमानेन सश्चितखात् श्लेष्मा हायनकाधन्यतमैकादिनिदानात् क्षिप्र प्रकोपमापद्यते । सुश्रुतेऽप्युक्तं-तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहान् जनयतीति । मेदोऽन्वयं दर्शयति-स इत्यादि। स वातपित्तन्यूनाधिकश्लेष्मा शरीरविमृप्ति शरीरे विसर्पणं क्षिप्रमेव लभते करोतीत्यर्थः । स किं कुरुते इत्यत आह-शरीरेत्यादि । शरीरशैथिल्यात् बहुबद्धमेदसा जाताद् देहशिथिलीभावात् स न्यनवातपित्तसहिताधिकश्लेष्मा शरीरे विसर्पन सन् आदितो मेदसैव मिश्रीभावं गच्छति । ननु कुत आदितो मेदसैव मिश्रीभावमेति इत्याशङ्कायामाह-मेदसेत्यादि। यद्धि बहुलं तदेवादितः संमृज्यते समुपस्थितखात्, न खबहुलं पश्चात्वसामजज्ञोश्च द्वितीयमपि, शेषेषु बहुत्वम् ; ओजःसंख्यात इति ओजोरूप एव ; वक्ष्यति हि प्रमेहचिकित्सिते-“मजा रसौजः पिशितञ्च" इति ; दूष्येति बह्वबद्धमैदआदीन् प्रत्यवमृषति ; किंवा, 'संख्याताः' इति पाठः सुगमः ॥ ४ ॥ ___ चक्रपाणिः--सन्निपाते मेलके । प्रकोपमापद्यते इति प्रमेहकरणायोद्यतो भवतीति ; कुतः प्रमेहकरणायोद्यतो भवतीत्याह–प्रागतिभूयस्त्वात् ; प्रागित्युत्पादकाल एव ; यस्मात् प्रमेहकरणं प्रत्यभिमुखो भूयांश्च कफो भूतः, तत इत्यर्थः । प्रमेहनिदानेन हि कफोऽयं प्रमेहकरणाभिमुखो जनितो भूरिश्च ; ततो भूयस्त्वात्, तथा प्रमेहकरणशक्तियोगाच्च तथा प्रकुप्यतीति युक्तम् ;
* बह्वबदत्वादिति वा पाठः ।
१६४
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०६
चरक-संहिता। । प्रमेहनिदानम् मेदसश्च गुणः * समानगुणभूयिष्ठत्वात् स मेदसा मिश्रीभवन् सन्दूषयत्येनद् विकृतत्वात्। स विकृतो दुष्टेन मेदसोपहतः शरीरक्लेदमांसाभ्यां संसर्ग गच्छति। क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात् स मांसे मांसप्रदोषात् पूतिमांसपिड़काः शराविकाक व्छपिकायाः संजनयत्य प्रकृतिभूतत्वात्, शरीर
स्थितन्त्रात् । नन्वेतावता प्रथमत एव प्रामोतु मेदः श्लेष्मा कथं मिश्रीभावमेतीत्यत आह-मेदसश्चेत्यादि। गुणसामान्यन्वेकलकरमित्यत उक्त मेदसश्च गुणैद्रवस्निग्धखादिभिः सह श्लेष्मणो द्रवस्नेहमधुरखादिसमानगुणभूयिष्ठत्वम् । ननु मेदःसमानगुणवेन मेदसा सह श्लेष्मा मिश्रीभवन् किं कुरुते इत्यत आह-स मेदसेत्यादि। एनत् स्वेन मिश्रीयमाणं मेदः सन्दूषयति । कुत इत्यत आहविकृतवादिति श्लेष्मणो विकृतिमापन्नखात्। ननु मिश्रीयमाणमेदोदूषणेन श्लेष्मणः किं भवतीत्यत आह–स इत्यादि। विकृत इति हायनकाधन्यतमैकादिनिदानेन वृद्धः श्लेष्मा दुष्टेन वकृतदुष्टिमता मेदसा उपहतः स्नेहव्वादिगुणवहुलः सन्नपि शुक्रादिगुणेनान्यथाभूतः समुपस्थितखात् तुल्यगुणखाच शरीरक्लेदमांसाभ्यां संसर्ग मिश्रतां गच्छति। ननु कुतः शरीरक्लेदमांसाभ्यां संसर्गमेतीत्यत आह-क्लेदेत्यादि। शरीरक्लेदमांसयोरतिप्रमाणाभिद्धखात् पुरतः समुपस्थितखमिति बोध्यम्। ननु मांसक्लेदयोः दुष्टया किं कुरुते इत्यत आह-स मांसे इत्यादि। स तथाभूतः श्लेष्मा मांसप्रदोषात् स्वेन मांसदूषणात् मांसे पूतिमांसपिड़काः शराविकाद्याः संजनयति । कुत इत्यत आह-अप्रकृतिभूतखादिति हायनकादिना विकृतवात् ।
विसृप्ति विसरणम् ; मेदसश्च गुणानां गुणैः समानगुणभूयिष्ठत्वादित्यादि। मेदसो गुणानां मधुरस्नेहगौरवादीनां श्लेष्मणो गुणैगुरुशीतादिभिर्भू रिसामान्यादित्यर्थः ; समानं हि समानैः मिलतीति भावः। विकृतत्वादितिवचनेन, प्रकृतेन श्लेष्मणा सम्बन्धो मेदोदूषको न भवति, किं तर्हि विकृतेनैवेति दर्शयति ; अतिप्रमाणवृद्धत्वादिति अतिशयितप्रमाणयोगेन वृद्धत्वात्, न गुणातिमात्रेण वृद्धमिह, किं तद्यवयवोपचयेनेत्यर्थः ; पूतिमांसवत्यः पिड़काः पूतिमांसपिड़काः ; अप्रकृतिभूतत्वादिति मांसप्रदोषेण नानाविधशराविकादिजनकत्वशक्तियुक्तत्वादितीह बोद्धव्यम् । ___ + गुणैरित्यत्र गुणानां गुणरिति चक्राभिमतः पाठः ।
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः निदानस्थानम्।
१३०७ क्लेदं पुनदू षयन् मूत्रत्वेन परिणमयति। मूत्रवहाणाश्च स्रोतसां वक्षणवस्तिप्रभवाणां मेदःक्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते। ततश्च तेषां स्थैर्य्यमसाध्यतां वा जनयति प्रकृतिविकृतिभूतत्वात्। शरीरक्लेदस्तु श्लेष्ममेदोमिश्रः प्रविशन् मूत्राशयं मूत्रत्वमापद्यमानः श्लैष्मिकैः एभिर्दशभिर्गुणैरुपस्मृज्यते वैषम्ययुक्तैः । तद यथा--श्वेतशातननु शरीरक्लेददूपणेन किं करोतीत्यत आह-- शरीरक्लेदमित्यादि। स इत्यनुवत्तेते । स श्लेष्मा स्वेन मिश्रीयमाणं शरीरक्लेदन्तु दूपयन् मूत्रवेन परिणमति मूत्ररूपो भवन् शरीरे तिष्ठति। ततः किं कुरुते इत्यत आहमूत्रवहाणाञ्चेत्यादि। चकारेण मूत्रवेन परिणतः उलेष्मानुवत्तते। वङ्क्षणवस्तिप्रभवाणां मूत्रवहाणां स्रोतसां गुरूणि मुखानि आसाद्य प्रतिरुध्यते। कुतो गुरूणि भवन्तीत्यत आह-हेतुगर्भविशेषणं मुखानीत्यस्य। मेद क्लेदोपहितानीति मेदःक्लेदोपहितवाद गुरूणि । ननु मूत्रवहवस्तिवक्षणप्रभवस्रोतसां गुरुमुखप्रतिरोधेन किं करोतीत्यत आह-ततश्चेत्यादि। स्थैर्य चिरानुबन्धिलं साध्यवं वार्थात् स्वजनितप्रमेहाणां जनयति। कुतः स्थैय्ये साध्यवं वा जनयतीत्यत आह--प्रकृतीत्यादि। प्रकृतिविकृतिभूतत्वादिति प्रकृत्या हेतुना प्रकृत्यनुरूपेण विकृतिभूतवात् विकृत्या विकृतभूतवाभावात् दृष्यहरक्रियासाध्यखेन समक्रियत्वाच । इति श्लेष्मकाप्युक्त्वा शरीरक्लेदकर्माण्याह-शरीरक्लेदस्वित्यादि। मत्रखमापद्यमान इति मूत्ररूपो भवन, एभिरिति वक्ष्यमाणः श्वेतादिभिर्दशभिः किं स्वाभाविकैरित्यत आह-- तेन, अप्रकृतभूतत्वादितिवचनं हि विशेषार्थत्वान्न पुनरुक्तम् : आसाद्य प्रतिरुध्यत इति गत्वाव. तिष्टते ; प्रकृतिविकृतिभूतत्वादिति प्रकृतिभूतैर्गुणैः सधैरव विकृतत्वान : सव्व एव यस्मात् श्लेष्मणो गुणा विकृताम्तस्मात् प्रकोपप्रकर्षात् स्थिरो भवति, अतिप्रकर्षात् तु असाध्य इत्यर्थः । किंवा प्रकृतिभूतः इलेमा समाने दूष्ये मेदोवसादौ, विकृातभूतश्चासमाने शोणितादौ, तेन समानासमानत्वादित्यर्थः ; तशच समानदृप्यप्राप्त्या बलिन्यमसमानदृष्यप्राण्या विरुन्द्रोपक्रमत्वं कफस्य भवति ; ततश्च स्थैर्यममाध्यता वा युक्त्येति मन्तव्यम्।
सम्प्रति यथा कफमेहाः कफगुणयोगाद दश भवन्ति, तथा प्राह-शरीरेत्यादि । वैषम्यमिह वृद्धिकृतमेव वेदितव्यम् ; क्षयरूपवैषम्यस्य एवंरूपच्याध्यजनकत्वात् । वैषम्य एव
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०८ चरक-संहिता।
प्रमेहनिदानम् मूत्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादगन्धः । तत्र येन येन गुणेनैकेनानेकेन वा भूयसा समुपगृह्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति । ते तु खल्विमे दश प्रमेहा नामविशेषेण भवन्ति। तद् यथा-उदकमेहश्चेक्षुबालिकारस. मेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च वैषम्ययुक्तः। करित्यत आह-गुणैः श्वेतशीतमूर्त्त स्निग्धपिच्छिलाच्छगुरुमधुरसान्द्रप्रसादगन्धैरुपसृज्यते समानखात्, स्वगुणानां वैषम्ययुक्तैरिति वृद्धः। ननु कैः श्लैष्मिकैगुणैरित्यतस्तान् गुणानाह-तद् यथेत्यादि। सान्द्रप्रसादः सान्द्रखेऽपि किश्चिद्विशदः सान्द्रप्रसादो गन्धोऽत्र विस्रगन्धः। अत्र श्लेष्मणः कत्तु खेन प्राधान्यात् तद्धम्र्मणव नामविशेषः कत्तुं युज्यते न खप्रधानमेदःक्लेदादिधम्मेणेत्यत आह-तत्र येनेत्यादि । समुपगृह्यते श्लेष्ममेदोमिश्रो मूत्राशयप्रविष्टो मूत्रखमापन्नः शरीरक्लेदः। स नामविशेष गौणमेव प्रामोति मुख्यनाम हि शरीरक्लेदः। ते विति । श्लेष्मा मेदोमिश्रो मूत्राशयप्रविष्टो मूत्रखमापन्नः श्लैष्मिकश्वेतादेकानेकभूयोऽन्यतमगुणोपगृहीतः खल्वेते दश प्रमेहाः नामविशेषेण भवन्ति । तन्नामान्याह-तद यथेत्यादि। श्वेत. शीताच्छगुणैरुपगृहीतखेन शरीरक्लेदस्योदकनिभवादुदकमेह इति संज्ञा । इक्षु. बालिकारसमेहश्चेति शीतपिच्छिलाच्छाभावमधुरगुणैरुपगृहीतखेन काण्डेक्षु. खरसवद द्रवखेन मूत्रस्य इक्षुबालिकारसमेह इति संज्ञा। सुश्रुते इक्षुमेह इति संशा इक्षुरसतुल्यत्वात् । सान्द्रमेहश्चेति सान्द्रगुणेन गृहीतखात् सान्द्रमेह इति संशा । सान्द्रप्रसादमेहश्चेति सान्द्राच्छगुणाभ्यां सान्द्रप्रसादमेह इति संज्ञा । वृद्धवृद्धतरवादिना हानिवृद्धी बोद्रव्ये ; तेन श्वेतादिगुणवृद्धा ये शुक्रमेहादय उक्ताः, तेवपीतरे श्लेष्मगुणा हानिवृद्धिरूपवैपम्पयुक्ताः सन्तीत्यर्थः ; किंवा वैषम्ये सति क्वचित् द्वयोश्र क्वचित् प्रयाणां क्वचिच्च चतुणी गुणानां वृद्धिर्भवतीति दर्शयति ; तेन गुणसंख्योत्कर्षापकर्षाद हानिवृद्धी झेये ; न चेह श्वेतादिदशगुणयोगात् यथासंग्ग्यं दश प्रमेहाः, किन्तु व्यस्तसमम्तगुणयोगाच्च, अत एवाह-“येन गुणेन एकैके नानेकेन वा इत्यादि । सान्द्रप्रसादशब्देनैक एव गुणो गणनीयः । सान्द्रमेहव्यपदेशस्तु सान्द्रप्रसादगुणेकदेशोद्भूतत्वेन ज्ञेयः ; तत्समाख्यमित्यादौ तत्समाख्यं वा तद्गौणं वा नामविशेषं प्राप्नोतीति योजनीयम् ; तदगुणस्य समा आख्या यस्य तत्पमाख्यं
• गन्धैरित्यत्र मन्दैरिति वा पाठः ।
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्थ अध्यायः । निदानस्थानम् ।
१३०६ शीतमेहश्च सिकतामेहश्च शनैर्महश्वालालमेहश्चेति। ते दश प्रमेहाः सा-याः समानगुणमेदःस्थानकत्वात् कफस्य प्राधान्यात् समक्रियत्वाच ॥५॥ तत्र श्लोकाः श्लेष्मप्रमेहविशेषविज्ञानार्था भवन्ति
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम्। ' श्लेष्मकोपान्नरो मूत्रमुदमेही प्रमेहति ॥
श्वेतगुणेन शुक्लमेह इति संज्ञा । सुश्रुते तु हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही मेहती. त्युक्तम् । शुक्रमेहश्चेति श्वेतमूर्तखाभ्यां शुक्रयोगेण च शुक्रमेह इति संज्ञा । शीतमेहश्चेति शीतमधुराभ्यां शीतमेह इति संज्ञा। श्वेतादिगुणैः शनैमेह इति संशा। आलालमेहश्चेति पिच्छिलसान्द्राभ्यामालालमेह इति संशा । सिकता. मेहश्चेति श्वेतमत्तैबाभ्यां सिकतामेह इति संज्ञा। गुणान्तराणान्तु नियमो नास्ति, परन्तु उक्तगुणानामतिरिक्तगुणं म्रत्रं दृष्ट्वा तद्गुणयोग उन्नेयः। सुश्रुते तु सान्द्रप्रसादमेह शीतमेहालालमेहान् न पठिखा सुरामेही सुरातुल्यं विशदं लवणतुल्यं लवणमेही स्तोकं स्तोकं सफेनश्च फेनमेही मेहतीत्युक्तम् । अन्यत्रापि सुरामेही सुरातुल्यमुपय्यच्छ प्रधोघनमित्युक्तं, तत्सव्वं मेदोमांसादिदृष्याधिक्येऽमीषामेवोन्नेयम् । न होता दश संशा मेदोमांसादिबाहुल्यादिखे कृताः परन्तु शरीरकलेदस्य मूत्रखापत्रले श्लेष्मणो दशगुणान्यतमै कादिगुणान्वयेन कृतास्तदगुणानुरूपाणि लिङ्गानि च वक्ष्यन्ते, न तु मेदोमांसादिदूष्यकृतलक्षणानि इति ॥५॥
गङ्गाधरः-तानि लक्षणान्याह-तत्र श्लोका इत्यादि। अच्छमित्यादि ।
नाम, यथा-शीतमेहशुक्रमेहसान्द्रमेहेषु। अन्न हि शीतादिगुणाख्ययैव मेहा व्यपदिश्यन्ते ; इतरेषु तु उदकमेहादिषु न श्वेतादिगुणसंज्ञातुल्यं नाम, किं तर्हि श्लेष्मण एवं गुणयुक्तोदकादितुल्यत्वेन गुणयोगप्रवृत्तत्वात् गौणमुदकमेह इति ; अच्छसितशीतादिकफगुणयोगाद गौणमुदकमेह इति नाम भवति । एवमन्यत्राप्यनुसरणीयम् ; उदकादयस्त्विह कफगुणमेलकलक्षणार्थाः तत्तत्कफगुणयुक्ता उपात्ताः संज्ञाकरणार्थं विशेषविज्ञानार्था भवन्तीति परस्परभिन्नलक्षणप्रतिपादका इत्यर्थः॥५॥
चक्रपाणिः-उदकोपममिति उदकवर्णादितुल्यम्। ननु इक्षुवालिकातुल्ये मेहे काण्डेक्षु
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१० चरक-संहिता।
प्रमेहनिदानम् अत्यर्थमधुरं शीतमीषत् पिच्छिलमाविलम् । काण्डेक्षुरससङ्काशं श्लेष्मकोपात् प्रमेहति ॥ यस्य पर्युषितं मूत्र सान्द्रीभवति भाजने । पुरुषं कफकोपेन तमाहुः सान्द्रमेहिनम् ॥ यस्य संहन्यते मूत्र किञ्चित् किश्चित् प्रसीदति। सान्द्रप्रसादमेहीति तमाहुः श्लेष्मकोपतः ॥ शुक्लं पिष्टनिभं मूत्रमभीक्ष्णं यः प्रमेहति । पुरुवं कफकोपेन तमाहुः शुक्लमेहिनम् ॥ शुक्राभं शुक्रमिथ वा मुहुर्मेहति यो नरः। शुक्रमे हिनमाहुस्तं पुरुषं श्लेष्मकोपतः ॥ अत्यर्थमधुरं शीतं मूत्रं मेहति यो भृशम् । शीतमेहिनमाहुस्तं पुरुषं श्लेष्मकोपतः ॥ मूर्त्तान् मूत्रगतान् दोषानणन् मेहति यो नरः । सिकतामेहिनं विद्यात् तं नरं श्लेष्मकोपतः ॥ मन्दं मन्दमवेगन्तु कृच्छ्यो मूत्रयेच्छनैः । शनैर्मेहिनमाहुस्तं पुरुष श्लेष्मकोपतः ॥ तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति।
आलालमहिनं विद्यात् तं नरं शेष्मकोपतः॥ इत्येते दश प्रमेहाः श्लेष्मकोपनिमित्ता व्याख्याता भवन्ति॥६॥ उदमेहीत्युदकमेही। काण्डेषु इक्षुवालिका। संहन्यते मूत्रं भाजने धृतमधस्तात् संघातीभवति। किञ्चित् किञ्चित् प्रसीदतीति उपरिष्टादच्छं भवति । रससङ्काशमिति किमित्युच्यते, इक्षुवालिकाकाण्डेश्वोरांन्तरत्वात् : नैवम्, इक्षुबालिकारसस्य तथा काण्डेक्षो रसस्य च एकरूपताप्रतिपादनार्थमुभयोरुपादानम् ; किंवा काण्डेक्षुरसतुल्योऽपि तथा इक्षुवालिकारसतुल्यश्चेचवालिकामेहो भवतीत्युभयोपादानाद दर्शयति। संहन्यते स्त्यानी
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः
निदानस्थानम्। उष्णाम्ललवण ना कटुकाजीर्णभोजनोपसेविनः तथातितीक्ष्णातपाग्निसन्तापश्रमक्रोधविषमाहारोपसेविनश्च, तथाविधशरीरस्यैव पित्तमाशु प्रकोपमापद्यते । तत् प्रकुपितं तयैवानुपूर्ध्या प्रमेहानिमान् षट् क्षिप्रतरमभिनिर्वर्त्तयति। तेषामपि अन्यत्राप्युक्तं-सुरामेही सुरातुल्यमुपयेच्छमधोधनमिति। अणून सिकतावत् सूक्ष्मान् मूर्त्तान् मूत्तिमतो मत्रगतान् दोषान् मेहति ॥६॥
गङ्गाधरः-अथ पित्तमहान वक्ति--उष्णाम्लत्यादि। एतन उण्णा-; म्लादयो विषमाहारान्ता निदानविशेषा इत्युक्तम् । तथाविधशरीरस्यैवेत्यनेन बहुबद्धमेदोदुष्टमांसशरीरक्लेदशुक्रशोणितवसामजलसीकारसोजांसि दृष्यविशेषा इत्युक्तम् । पित्तमित्यनेन पित्तोल्वणास्त्रयो दोपा दोपविशेषा इत्युक्तम् । आशु प्रकोपमापद्यते इत्यनेन त्रयाणामेषां निदानादिविशेषाणां सनिपाते प्रागतिभूयस्वान् वातकफानुगं पित्तमाशु प्रकोपमापद्यते इत्युक्तम्। सुश्रुतेऽप्युक्तं-“वातकफशोणितमंदोभिरन्वितं पित्तं पित्तमेहान् जनयतीति।” तत् वातकफानुपित्तं तयैवानुपूर्वोति क्षिप्रमेव शरीरमृप्तिं लभते शरीरशैथिल्यात तत् विसर्फत् शरीरे मेदसैवादितो मिश्रीभावं गच्छति मेदसश्चैव बहुबद्धखात् । मेदसश्च गुणानां स्नेहद्रवादीनां समानगुणभूयिष्ठखात्। तत् मेदसा मिश्रीभवत् सन्दषयत्येनं विकृतखात्। विकृतन्तु तत् तेन च दुष्टेन मेदसोपहतं शरीरक्लेदमांसाभ्यां संसर्गमेति। क्लेदमांसयोरतिप्रमाणाभिवृद्धखात् । तत् तु मांसे मांसप्रदोषान् पूतिमांसपिड़काः शराविकाकच्छपिकायाः संजनयत्यपकृतिभूतवात्। शरीरक्लेदं पुनर्दू पयत् तत् पित्तं मूत्रवेन परिणमति । मूत्रवहाणाञ्च वङ्गणवस्तिप्रभवाणां स्रोतसां मेद क्लेदोपहितानि गुरूणि मुखान्यासाद्य प्रतिरुध्यते, ततः प्रमेहानिमान षट् क्षिपतरमभिनिव्वतयति । भवति। मूर्तीनिति कठिनान् ; दोपानिति जाती बहुवचनम् ; येन, दोषोऽत्रैक एव प्रभूतः कफः। तन्तुबद्धं तन्तुबद्दीर्घमित्यर्थः। लालामिवालालं समन्ताल्लालारूपमित्यर्थः। प्रति प्रति मेहञ्च श्लेष्मकोपत इत्यादिवचनं सुखग्रहणार्थम्। न चेह वाच्यम्-यद्-यथा श्लेष्मगुणा दश प्रमेहान् जनयन्ति, न तथा किमित्यपरानपि गुणसंसर्गविकल्पान्तरेण कुर्वन्तीति ; यतः, भावस्वमावोऽयम्-यथा दृट एव परं कल्प्यते नादृष्टे च ; न हि सत्यपि भूतसंसर्गभूयस्त्वे रसभूयस्त्वं भवतीति व्यवस्थितमेव ॥ ६॥
चक्रपाणिः-उष्णेत्यादिना पित्तमेहनिदानम्। पट क्षिप्रतरमिति श्लेष्ममेहापेक्षया ;
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१२ चरक-संहिता।
प्रमेहनिदानम् तु खलु पित्तगुणविशेषेणैव नामविशेषा भवन्ति । तद् यथाक्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च माञ्जिष्ठमेहश्च हारिद्रमेहश्चेति। ते षडूभिरेतैः क्षाराम्ललवणकटुविस्रोष्णैः पित्तगुणैरेव पूववत् समन्विता भवन्ति। ते सर्व एव च याप्याः ज्ञयाः संस्कृष्टदोषमेदःस्थानकत्वात् विरुद्धोपक्रमत्वाच्च इति ॥७॥ तेषामपि विति। तुशब्दात् शरीरक्लेदस्तु पित्तमेदोमिश्रः प्रविशन मूत्राशयं मूत्रबमापद्यमानः पैत्तिकैर्गन्धरसरूपस्पशः वैषम्ययुक्तरेभिवेक्ष्यमाणैः क्षाराम्ललवणकटकविस्रोष्णरुपगृह्यते। तत्र येन येन गुणनैकेनानेकेन वा भूयसा वा समुपगृह्यते तेन तेन खलु विकृतेन पित्तगुणविशेषेण तेषां षण्णां पित्तप्रमेहाणां तत्समाख्या नामविशेषा भवन्तीत्यर्थः ।
तदाह-तद् यथेत्यादि । क्षारमेहश्चेति वैषम्यमापन्नः क्षारस्येव पित्तस्य गन्धरसरूपस्पशैंः क्षारमेह इति संज्ञा। कालमेहश्चेति पित्तस्य मसीतुल्यवणेवत् वैषम्यमापन्नवणेन उष्णेन च कालमेह इति संशा। नीलमेहश्चेति चाषपक्षिणो नीलवर्णवत् पित्तस्य वैषम्यमापन्नस्य नीलवर्णेनाम्लरसेन च नीलमेह इति संशा। लोहितमेहश्चेति वैषम्यमापन्नः पित्तस्य विस्रगन्धलवणरसरक्तवर्णोष्णस्प लौहितमेह इति संज्ञा। माञ्जिष्ठमेहश्चेति वैषम्यमापन्नाभ्यामामगन्धमाञ्जिष्ठोदकतुल्यरक्तवर्णाभ्यां माञ्जिष्ठमेह इति संशा । हारिद्रमे हश्चेति कटुरसहारिद्रवर्णाभ्यां पित्तस्य हारिद्रमेह इति संज्ञा। तें षट् पित्तप्रमेहाः कथं क्षारमेहादिसंज्ञां लभन्ते इत्यतआह-ते षभिरित्यादि । पित्तगुणैः पित्तस्य गन्धरसरूपस्पशेविकृतिभूतगुणैः। पूर्ववदिति श्लेष्मप्रमेहोक्तशरीरक्क्लेदस्तु इत्यादिना प्रदर्शनवत्। ते सव्वे एवेति षट ते पित्तोल्वणजाः। कस्मात् याप्या इत्यत आह-संसृष्टेत्यादि। सर्वत्रैव प्रमेहेषु त्रिदोषजवेऽपि कफस्य प्राधान्ये संसर्गात् पित्तप्रमेहेषु पित्तवत् कफोऽपि इलेष्मणो यक्षिप्रकारित्वेन क्षिप्रतरोत्पादो नोक्तः। पूर्ववदयुक्ता भवन्तीति श्लेष्मवत् वृद्धिहानियुक्ता एवेत्यर्थः। संसृथ्दोषमेदास्थानत्वादिति सन्निकृष्टं दोषस्य पित्तस्य मेदसश्च स्थानम् ; यस्मात् पित्तस्य हि आमाशयः स्थानम्, तथा मेदसोऽपि यत् स्थानं वसाबहुलम्. तदपि आमाशयैकदेश एव ; तेन दोषदूष्ययोः स्थानप्रत्यासत्या दूषणं नित्यं प्रत्यासन्नत्वात् दुर्जयमिति
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः निदानस्थानम् । तत्र श्लोकाः पित्तप्रमेहविशेष-विज्ञानार्था भवन्ति ।
गन्धवर्णरसस्पर्शर्यथा क्षारस्तथाविधम् । पित्तकोपानरो मूत्रं क्षारमेही प्रमेहति ॥ मसीवर्णमजस्र यो मूत्रमुष्णं प्रमेहति । पित्तस्य परिकोपेण तं विद्यान् कालमेहिनम् ॥ चाषपक्षनिभं मूत्रमम्लं मेहति यो नरः। पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम् ॥ वित्र लवणमुष्णञ्च रक्तं मेहति यो नरः। पित्तस्य परिकापेण तं विद्याद रक्तमेहिनम् ॥ मञ्जिष्ठोदकप्तकाशं भृशं विस्त प्रमेहति । पित्तस्य परिकोपात् तं विद्यान्माञ्जिष्ठमेहिनम् ॥ हरिद्रोदकसङ्काशं कटकं यः प्रमेहति । पित्तस्य परिकोपात तं विद्याद्धारिद्रमेहिणम् ॥ इत्येते पट प्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता भवन्ति॥८॥ प्रधानस्तेन कफेन संसृष्टस्य दोषस्य प्रकरणात् पित्तस्य मेदास्थानखात् तेन मेदःप्रभृतिदृष्यहरणक्रियया पुनश्च चिकित्सायां विरुद्धोपक्रमवाच। चिकित्सिते वक्ष्यते प्रमेहहेतुः कस्कृच्च समिति । यदा पित्तं मेदःस्थानं न गला प्रमेहकरं भवति तदा पित्तजा अपि प्रमेहाः साध्या भवन्तीति बोध्यम् ॥७॥
गङ्गाधरः-पट पित्तप्रमेह विज्ञानार्थान् श्लोकानाह-तत्र श्लोका इत्यादि। गन्धेत्यादि। क्षारो भस्मप्र तोदकम्। सुश्रुतेऽप्युक्तं स तक्षारप्रतिमं क्षारमेही मेहतीति। मसीत्यादि सुगमम् । चाषेत्यादि चापः पक्षिविशेषः । ननु मुश्रुते नीलमेहोऽन्यथा पठितः सफेनमच्छं नीलं नीलमेही मेहतीति । कालमेहस्तु न पठितः, अम्लमेहश्च पठितः. अम्लरसगन्धमम्लमेही मेहतीति, भावः ; किंवा संमृ दोपं मेदोरूपं स्थानं यस्य स तथा, एष विरुद्धोपक्रमत्वे हेतुः ; नेन यस्मात् पित्तरूपेण दोषेण सम्बद्धं मेदोरूपं स्थानम्, तस्माद विरुद्धोपक्रमता ; यदि पित्तस्य
१६५
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१४
चरक-संहिता। प्रमेहनिदानम् कषायकटुतिक्तकरुनलघुशीतव्यवायव्यायामवमनविरेचनास्थापन-शिरोविरेचनातियोग-सन्धारणानशनाभिघातातपोद्वगशोकशोणिताभिषेकजागरणविषमशरीरन्यासान् उपसेवमानस्य तथाविधशरीरस्यैव क्षित वातः प्रकोपमापद्यते। स प्रकुपितस्तथाविधशरीरे विसर्पन् यदा वसामादाय मूत्रविरोधो नाशयः। तत्रोक्ताम्लमेहोऽत्र नीलमेहसंज्ञया पठितः। तत्रोक्तनीलमेहस्वत्र कालमेहसंशयापठितः। लक्षणातिरेकाल्पताया मेदोमांसादिदृष्यकाय्यत्वेनोन्नेयम् ॥ ८ ॥
गङ्गाधरः-अथ वातोल्वणप्रमेहान् वक्ति-कपायेत्यादि। कपायादीनामतियोगः। सन्धारणं वेगानाम्। अनशनमुपवासः। उद्वेगः क्रियासु मनस उपस्थितप्रत्तिः। शोकोऽभीष्टविरहजं दुःखम् । शोणिताभिषेकः शोणितमोक्षः। जागरणं निशायाम्। विषमशरीरन्यासोऽयथावच्छरीरप्रवृत्तिः। एते कपायादयो निदानविशेषाः। तथाविधशरीरस्यैवेति। कपायादिनिदानसेवनेन बहुबद्धमेदोदुष्टमांसशरीरक दशुक्रशोणितवसामजलसीकारसौजांसीति इत्येके, न तु बहुबद्धं मेदो मांसश्च शरीरक्लेदः शुक्रं शोणितं वसा मज्जा लसीका रसश्चौज इत्येते दृष्यविशेषाः । ज्वरादिषु ह्यषां सव्वेषां न दृष्यवमतः सर्वेष्वेव प्रमेहेषु चैषां दृष्यवाविशेपेऽपि ज्वराद्यपेक्षया प्रमेहे दृष्यविशेषत्वम् । वात इति पित्तकफानुगवायुरिति दोषविशेषः। एपां त्रयाणां निदानादीनां सन्निपाते प्रागतिभूयस्वात् वातः क्षिप्र प्रकोपमापद्यते इत्यर्थः ।
स प्रकुपित इत्यादि। स वायुः प्रकुपितस्तथाविधशरीरे कषायादुरपसेवनेन बहुबद्धमेदोमांसादिमति शरीरे विमृप्तिं लभते। बहुबद्धमेदोमांसादित्वेन शरीरस्य शैथिल्यात् तत्र शरीरे विसर्पस्तु स वायुमेंदसैवादितो मिश्रीभावमृच्छति मेदसश्च बहुबद्धखात्, मेदसश्च शैत्यवैशद्यादिगुणानां समानगुणखात्। स च मेदसा मिश्रीभवन् सन्दृषयत्येनं विकृतवात्। स यदा विकृतो दुष्टेन मेदसोपहतः शरीरक्लेदमांसाभ्यां संसर्गमेति क्लेदमांसमधुरशीतादि पघ्यम्, तदपथ्यं मेदसः, यच्च मेदलः कटुकादि पथ्यम्, पित्तस्य तदपथ्यम् ; चकारव्याधिप्रभावाच्चाद याप्यत्वमिति दर्शयति ॥ १८ ॥
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्थ अध्यायः
निदानस्थानम्।
१३१५ वहाणि स्रोतांसि प्रतिपद्यते, तदा वसामेहमभिनिवर्तयति । यदा पुनर्मजानं मूत्रस्थानवस्तावाकर्षति, तदा मज्जमेहमभिनिवर्त्तयति। यदातु लसीका मूत्राशयेऽभिवहन् मूत्रमनुबन्धं श्चोतयति लसीकातिबहुत्वात् विक्षेपणाच्च वायोः खल्वस्यातिमूत्रप्रवृत्तिसङ्गं करोति, तदा स मत्त इव गजः परत्यजत्र
प्रमाणातिवृद्धखात्, स मांसप्रदोषान्मांसे शराविकाद्याः पिड़काः संजनयति । यदा तु तथाविधशरीरे विसर्पस्तु स वायुर्वसां सर्वशरीरस्नेहमादाय दूषयन् प्रविश्य मूत्राशयं मूत्रत्वेन परिणतः सन् मूत्रवहाणि स्रोतांसि वक्षणवस्तिप्रभवाणि मेदक दवसादुरपहितानि स्रोतांसि प्रतिपद्यते, तदा वसामे हमभिनिवर्तयति वसामेहरूपेण भवति। एवं सर्वरोगाभिनिर्वृत्तौ तत्तद्रूपेण स स दोपो भवतीति व्याख्येयम्। यदा पुनरित्यादि। यदा पुनमज्जानं मूत्रस्थाने वस्तावाकर्षति चलखात् तदा मज्जमेहमभिनिव्वेत्तेयति । यदा खित्यादि। यदा तु लसीका मांसखगन्तरस्थमुदकं मूत्राशये वस्तो अभिवहन् अभिनयन् मूत्रमनुबन्धं सावशेषं मूत्रं ३च्योतयति। मूत्रानुवन्धे हेतुमाह-लसीकातिबहुतात् । लसीका हि पिच्छिला, पैछिल्यात् तु न निःशेषेण मूत्रं ३च्युतं भवति । ननु पैच्छिल्याद्धमेव मूत्रं भवतु न किञ्चिदपि इच्योततु इत्यत आह-विक्षेपणाच वायोः। वायोश्चलत्वेन विक्षेपणान्न मूत्रं पैच्छिल्यात् सर्वशोबद्धं न भवति किन्तु सानुवन्धं इच्योतति। चकारात् लसीकाख्योदकस्यातिबहुखात् वायोविक्षेपणाच खल्वस्य पुंसो मूत्रातिप्रवृत्तिसङ्गं मूत्रस्यातिप्रवृत्तिश्च सङ्गश्च तयोः समाहारः तत् तथा समाहारकरणात् निःशेपेण न मूत्रातिपत्तिं करोति, किन्तु सङ्गपूवकमूत्रातिपत्तिं करोति, सावशेषं मूत्रातिक्षरणं करोतीत्यर्थः। स कीदृशः क्षरयतीत्यत आह-तदा मत्त इव गज
चक्रपाणिः-रुक्षेत्यादि वातमेहस्य निदानम्। मूत्रवस्तावाकर्षति मूत्रवस्तौ स्थित आकर्षति, अर्थात् मूत्रवस्तिमेव नयति ; लसीका मांसत्वगन्तरे उदकभागः, वक्ष्यति हि शारीरे-“यन्मांसत्वगन्तरे उदकं, तल्लसीकाशब्दं लभते' इत्यादि ; अनुबन्धमित्यविच्छेदेन। च्योतयतीति पातयति। अथ ।वायोर्विक्षेपकारित्वेन प्रवर्तकत्वेन कथं मूत्रप्रवृत्तेरन्तरा सङ्गः ? यतः, मूत्राशयं शैक्ष्यात् छेदयित्वा रक्षच कृत्वा नयत्योजः, स्वमहिम्ना च वायुरोजः कषायं करोति ;
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
प्रमेहनिदानम् मूत्रमवेगं, तं हस्तिमेहिनमित्याचक्षते । ओजः पुनर्मधुरस्वभावं तद्रौक्ष्याद वायुश्च कषायत्वेनाभिसंस्कृज्य मूत्राशयेऽभिवहन् मधुमेहं करोति । इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजो महाययिकत्वात् विरुद्धोपक्रमत्वाच्चेति। तेषामपि इत्यादि। अजस्रमित्यनेन निःशेपाभावः ख्यापितः। अवेगमित्यनेन मूत्रातिप्रवृत्तिः ख्यापिता। हस्तिमे हिनमिति हस्ती मत्त इवाजसमवेगञ्च मूत्रस्य क्षरणात् हस्तिमेह इति संज्ञा । . ओज इत्यादि। यदा तु स वायुः ओजः पुनर्मधुरस्वभावं तदोजो रोक्ष्यात् कषायवेन चाभिसंसृज्य संसर्ग कृत्वा मूत्राशये वस्तौ सौम्याञ्चलखाच अभिवहन् नयन सन् मिश्रीभवन मूत्रवेन परिणमन् कपायं मधुरं पाण्डुरुक्षञ्च मूत्रं श्च्योतयति तदा तं मधुमेहं करोति, इति मधुमेह इत्याचक्षते।। ___ इमानिति वसामेहमज्जमेहहस्तिमेहमधुमेहान्। असाध्यत्वे हेतुमाह-महात्ययिकलादिति। वसामन्जलसीकोजसां गम्भीरधातूनाम् अपकर्षणोत्पत्त्याशु मारकत्वात् । हेत्वन्तरश्चाह-विरुद्धेत्यादि। सव्वत्रैव प्रमेहेषु कफप्राधान्येन तेन कफेन संसृष्टवातस्य मेदःस्थानत्वात् बहुवद्ध मेदोमांसादिदृष्योपक्रमैः रुक्षोणादिभिः सह वातस्य स्नेहोष्णादुरपक्रमाणां विरुद्धत्वात्। अत्र चकारः उक्तानुक्तसमुच्चये व्यवस्थायाञ्च। तेनोक्तसमुच्चयोऽयं दर्शितो महात्ययिकत्वेन सहैव विरुद्धोपक्रमत्वस्य। अनुक्तसमुच्चयस्तु संसृष्टदोपमेदःस्थानत्वादित्यनेन विरुद्धोपक्रमत्वस्य बोध्यस्तत्र च व्यवस्थापीयम्। यदा तु कपायादिभिनिंदानः प्रकुपितो वायुबेहुबद्धमेदोमांसादिमति शरीरे सन् वसाद्याकर्षणेन वसामेहादिकान् जनयति तदा ते वसामेहादयो महात्ययिकत्वात् संसृष्टदोषमेदःस्थानत्वात विरुद्धोपक्रमत्वाच्च असाध्याः प्रत्याख्यया भवन्ति । यदा तु वसादीन नाकृष्य शरीरले दादिधातूनाकृष्य यान मेहान वातजान् जनयति ते पुनर्याप्याः संसृष्टदोषमेदःस्थानत्वाविरुद्धोपक्रमत्वाच्च। गम्भीरधातुवसायाकर्षणाभावात् तु न प्रत्याख्येयाः। वक्ष्यते च प्रमेह चिकित्सिते। या वातमेहान प्रति पूर्ववातो हि वृद्धः प्रभावात् पायरसं करोति । महात्ययिकत्वादिति मजप्रभृतिसारभूतधातुक्षयः करत्वात् ; विन्द्रोपक्रमत्वन्तु वायोः स्निग्धादि पथ्यम् , तन्मेदसोऽपथ्यमित्यादि ज्ञेयम् ॥९॥
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१७
र्थ अध्यायः
निदानस्थानम् । वातगुणविशेषगणेव नामविशेषा भवन्ति। तद यथा-वसामेहश्च मजमेहश्च हरितमेहश्व मधुमेहाचेति ॥ ६ ॥ तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति ।
वसायिक वसामञ्च हुमेहति यो नरः । वसामेहिनमाहस्तमसाध्यं वातकोपतः ॥ मज्जानं सह सूत्रण मूत्रं मेहति यो नरः । मजमेहिनमाहुस्तमसाध्यं वातकोपतः ॥ हस्ती मत्त इवाजस्र मूत्रं क्षति यो नरः। हस्तिमेहिनमाहुस्नमसाध्यं वातकोपतः ॥ काधमधुरं पाण्डु रुखै मेहति यो नरः।
वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम् ॥ मुक्ता वातोल्वणानां विहिता क्रिया सा। वायुहि मेहेष्ववकर्षितानां कुप्यत्यसाध्यान् पनि नास्ति चिन्ता ।। इति। सुश्रुते च-कफपित्तवसामजमेदोभिरन्वितो वायुतिमान प्रमहान जनयति इत्युक्तम्। एषां वसामेहादिसंज्ञायां हेतुमाह-तेषामित्यादि । वसामेहश्चेति कषायमधुरपाण्डुरुक्षगुणविशेषेण वसामेह इति संज्ञा, कपायमधुराभ्यां संसृष्टेऽपि वसाभायाः प्राधान्यात् । मज्जमेहश्चति वायोमेधुरगुणसंसर्गऽपि सपिवणेमज्जप्राधान्यात् मज्जमेह इति संशा। सुश्रुते तु मज्जमेहस्य सपिमह इति संज्ञा कृता। सर्पिःप्रकाशं सपिही मेहतीत्युक्तम्। हस्तिमेहश्चेति वायो रसरूपत्वेऽपि विकृतीभूतरौक्ष्यादिगुणपरिणामे कपायादिगुणसंसगेऽपि मत्तहस्तिवदजस्रावेगाभ्यां मूत्रक्षरणप्राधान्यात् हस्तिमेहसंशा। मधुमेहश्चेति मधुरकपायपाण्डुरौक्ष्यगुणवत्त्वेऽपि ओजःप्राधान्येनाकोत् तद्गुणेन मधुररसेन मधुमेह इति संज्ञा ॥९॥
गङ्गाधरः-एषां चतुणां वातप्रमेहाणां विशेषज्ञानार्थान् श्लोकानाहतत्रेत्यादि। सुगमम् । कषायमित्यादि। यद्यपि वायोनीरसवं मधुरवमेव तु ओजसो न तु कपायवं तथापि वायो रोक्ष्यात् ओजसो मधुरस्वभावस्य कपायखेन परिणमयित्वात् कपायमधुरवं मत्रस्य रोक्ष्यं पाण्डुखञ्च बोध्यम् ।
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१८ चरक-संहिता।
प्रमेहनिदानम् ___ इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति । एवं दोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति ॥१०॥
यस्तु खलु दोषाः प्रकुपिताः प्रमेहानभिनिवर्तयिष्यन्त इमानि पूर्वरूपाणि दर्शयन्ति ; तद् यथा-जटिलीभावं केशेषु, माधुर्यमास्यस्य, करपादयोः सुप्ततादाहो, मुखतालुकण्ठशोषं, पिपासाम्, आलस्यं, मलञ्च काये, कायच्छिद्रषु चोपदेहं, परिदाहं सुप्तताञ्चाङ्गषु, षटपदपिपीलिकाभिश्च शरीरमूत्राभिसरणं, मूत्रे च मूत्रदोषान् वित्रञ्च शरीरगन्धं, निद्रां तन्द्राश्च सर्वकालमिति ॥ ११॥
उपद्रवास्तु खलु प्रमेहिणां तृष्णाज्वरातिसारदाहदौर्बल्यारोचकाविपाकाः, पूतिमांसपिड़कालजीविद्रध्यादयश्च तत्प्रसङ्गाद भवन्ति ॥ १२ ॥ अस्य मधुमेहस्य सुश्रुते सौद्रमेह इति संज्ञा कृता। सर्वेषामेव प्रमेहाणां कालेनाप्रतीकारात् मधुररसखमापन्नले या मधुमेहसंज्ञा सा नेयमिति । एवमित्यादि सुगमम् ॥ १० ॥
गङ्गाधरः-तद यथेत्यादि । जटिलीभावः केशेषु । करपादयोः सुप्ततादाहो, इति विशेषेण वोध्यौ। परिदाहं सुप्तताश्चाङ्गेष्वितिवचनेन करपादयोरपि सुप्ततादाहलाभात् । षट्पदेति मक्षिका, शरीरे मूत्रे च मक्षिकापिपीलिकानाम् अभिसरणमित्यर्थः। मूत्रे मूत्रदोषान् कफादिसंसर्गजमाधुर्यादिदोषान्। विसमामं शरीरगन्धं सर्वकालं निद्रां वा तन्द्रां वा दर्शयन्तीत्यन्वयः ॥११॥
गङ्गाधरः-प्रमेहाणां विंशतेरुपद्रवान सामान्यत आह-उपद्रवास्वित्यादि। पूतिमांसपिड़काः कियन्तःशिरसीये माधुमेहिकी या या उक्ता सैव सैवात्र बोध्या। तत्प्रसङ्गात् प्रमहोपेक्षया चिरावस्थनात् । सुश्रुते श्लैष्मिकादि
चक्रपाणिः-त्रयस्त्विति त्रयोऽपीत्यर्थः ; तेन सर्वप्रमेहाणामप्येतदेव समानं पूर्वरूपमिति दर्शयति। तत्प्रसङ्गात् भवन्तीति प्रमेहाद्यनुबन्धाद भवन्तीत्यर्थः। यादृशे पुरुषे प्रमेहो
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः निदानस्थानम्।
१३१६ तत्र साध्यान प्रमेहान संशोधनोपशमनैर्यथाहमुपपादयन् चिकित्सेदिति ॥ १३ ॥
___ भवन्ति चात्र। गृध्नुमभ्यवहार्येषु स्नानचंक्रमणद्विषम् । प्रमेहः क्षिप्रमभ्येति नीड़द्र ममिवाण्डजः॥ मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम् । मृत्युः प्रमेहरूपेण क्षिप्रमादाय गच्छति ॥ यस्त्वाहारं शरीरस्य धातुसाम्यकरं नरः । सेवते विविधाश्चान्याश्चेष्टाः स सुखमश्नुते ॥ १४ ॥
तत्र श्लोकाः। हेतुर्व्याधिविशेषाणां प्रमेहाणाञ्च कारणम् ।
दोषधातुसमायोगो रूपं विविधमेव च ॥ प्रमेहीयखभेदेन उपद्रवा उक्तास्तद् यथा--मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छदिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः। दृषणयोरवदरणं वस्तिभेदो मेढ़तोदो हदि शुलमम्लीकाज्वरातिसारारोचका वमथुः परिधूमायनं दाहो मूर्छा पिपासा निद्रानाशः पाण्डुरोगः पीतविण्यत्रनेत्रवञ्चेति पैत्तिकानाम् । हृदग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीपतञ्चेति वातजानामिति ॥१२॥
गङ्गाधरः-उपशयज्ञानाथं चिकित्सासूत्राण्याह-तत्रेत्यादि ॥१३॥ गङ्गाधरः-अथ संग्रहेण प्रमेहकारणमाह-भवन्तीत्यादि । गृनु लोभवन्तम् अण्ड नः पक्षी। मन्दोत्साहादीन्यपि प्रमेहस्यासाध्यत्वेन भावि कारणानि न ततपन्ने प्रमेहे मन्दोत्साहादीनि असाध्यवलिङ्गानि। सवेत्र व्याध्यनुतपादेऽव्यभिचारिकारणान्याह-यस्वित्यादि । सुगमम् ॥ १४ ॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि । व्याधिविशेषाणां भवति प्रायः, तमाह-गृध्नुमित्यादि।-गृध्नु लुब्धम् ; नीद्रुमः पक्षिणां वासवृक्षः ; मृत्युः प्रमेहरूपेणेति मन्दोत्साहादियुक्त प्रमेहो जातोऽसाध्यो भवतीति दर्शयति। विविधाश्चान्याश्चेशा इति धातुसाम्यकरा इत्यर्थः ।। १०-१४॥
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२०
चरक-संहिता। [प्रमेहनिदानम् दश श्लेष्मकृता यस्मात् प्रमेहाः षट् च पित्तजाः । यथा च वायुश्चतुरः प्रमेहान् कुरुते बली ॥ साध्यासाध्यविशेषाश्च पूर्वरूपाण्युपद्रवाः । प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रञ्च भाषितम् ॥ १५ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने
प्रमेहनिदानं नाम चतुर्थोऽध्यायः ॥ ४ ॥ हेतुर्निदानदोपदृष्यविशेषेभ्यो विकाराणां विघातभावाभावभावप्रतिविशेषाणां हेतुर्यदा होते इत्यादिना। तत्रेम इत्यादिना प्रमेहाणां कारणम् । स प्रकुपित इत्यादिना दोषधातुसमायोगः सम्प्राप्तिविधिरूपा। तत्र येन येनेत्यादिना दश श्लेष्मकृता प्रमेहा यस्माद्धेतोभवन्ति तत्कारणम् । तत्र श्लोका इत्यादिना प्रमेहाणां दशानां विविधरूपम् । साध्यवञ्च कफप्रमेहाणां स्थैय्यमित्यादिना। ततस्तु पित्तमेहानाम् उष्णाम्लेत्यादिकारणम् । तत् प्रकुपितमित्यादिना दोष. धातुसमायोगः। तेषामित्यादिना यस्मात् षट् पित्तजाः प्रमेहास्तत्कारणम् । ते सव्वं एवेत्यादिना याप्यासाध्यखम् । तत्र श्लोका इत्यादिना षण्णां पित्तप्रमेहाणां विविधं रूपम्। ततः कषायेत्यादिना वातप्रमेहाणां कारणम् । स प्रकुपित इत्यादिना वातप्रमेहाणां दोपधातुसमायोगः। इमांश्चेत्यादिना वातप्रमेहाणां साध्ययाप्यखवचनम् । तेषामित्यादिना यथा वायुश्चतुरो मेहान् कुरुते तत्प्रकरणम् । तत्र श्लोका इत्यादिना वातप्रमेहाणां विविधं रूपम् । त्रयस्वित्यादिना सव्वंप्रमेहाणां पूवरूपाणि। उपद्रवास्वित्यादिना सव्वे प्रमेहाणामुपद्रवास्तत्र साध्यानित्यादिना क्रियामूत्रञ्च । इति सर्व प्रमेहाणां निदानेऽस्मिन्नध्याये भापितमात्रयणेति शेषः॥१५॥
अध्यायं समापयति अग्नीत्यादि । स्पष्टम् ॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरो निदानस्थान
जल्पे द्वितीयस्कन्धे प्रमेहनिदानाध्यायजल्पश्चतुर्थी शाखा ॥४॥ चक्रपाणिः-संग्रहे व्याधिविशेषाणामिति “इह खलु” इत्यादि ग्रन्थं गृह्णाति ; साध्यासाध्यविशेषा इत्यत्रासाध्यविशेषत्वेन पित्तजानां याप्यानां ग्रहणम् ॥ १५ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थान
व्याख्यायां प्रमेहनिदानं नाम चतुर्थोऽध्यायः ॥ ४ ॥
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः कुष्ठनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रयः ॥ १॥ सप्त द्रव्याणि कुष्ठानां प्रकृतिविकृतिमापन्नानि भवन्ति। तद् यथा-त्रयो दोषा वातपित्तश्लेष्माणः प्रकोपणविकृताः, दृष्याश्च शरीरधातवस्त्वङमांसशोणितलसीकाश्चतुर्दा दोषोप
गङ्गाधरः-अथाव्यभिचरितैकैकदोषत्रिदोपव्याधीनुक्त्वा त्रैदोषिकलप्रसा. संगत्या प्रमहनिदानानन्तरं कुष्ठनिदानमाह-अथात इत्यादि ॥१॥
गङ्गाधरः-सप्त द्रव्याणीति समवायिकारणानि, कुष्टानां सर्वेषामेव सप्तव प्रकृतिविकृतिमापन्नानि प्रकृत्या स्वभावेन सप्तव न तु व्यस्तानि विकृतिमापन्नानि । तद् यथेति । त्रय इत्यादि । प्रकोपणविकृताः कुष्ठकरतेन वक्ष्यमाणस्वस्खनिदानात् वृद्धिमापन्ना न तु क्षयमापन्नाः। दुष्टाः खलु बङमांसादयः दोषोपघातेन दोषैरुपघातेन विकृताः। एवं सर्वेषु दृष्याणां विकृतिः स्वकारणेन वृद्धानां क्षीणानां वा यथास्वनिदानकुपितदोषोपघातेन बोध्या, अन्यथा प्रति___ चक्रपाणिः-प्रमेहमनु प्रागुत्पत्तो कुष्टनिदानमुच्यते ; वचनं हि- हविःप्राशान्महकुष्ठयोः" इति। सप्त व्याणीति-त्रयो दोषाश्चत्वारि दूष्यागि ; प्रकृतिरिति कारणमित्यर्थः ; सप्तद्रव्याणां विशेषणं-'प्रकृतिमापन्नानि' इति ; किंवा प्रकृतिविकृतिमापनानीति पाठः ; तदा प्रकृत्या कुष्ठकारणेन विकृतिमापन्नानीत्यर्थः । एतेन च यदा कुष्टजनकहेतुन्यतिरेकेण वातादीनां विकृतिर्भवति, न नदा कुष्टोत्पादो भवति, किन्तु विसर्पोत्पाद इति दर्शयति : विसर्प हि "रक्त लसीका त्वयांसं दृष्यं दोषास्त्रयो मलाः। सर्व एव प्रकुप्यन्ति वीसणां समुद्भवे।" इति वचनादेत एव सप्त विकृताः कारगमित्युक्तम् ; वद्यपि कुष्ठविसर्पयोर्दोषदृष्यकृतं साम्यमस्ति, तथापि विसर्पणशीलेन रक्तप्रधानदोषेण विसर्पजन्म, अन्यथा तु कुष्टजन्मेति च्याधिभेदोत्पत्तिः ; भत एवं "विविध सर्पति मेन विसर्पस्तेन संशितः" ; तथा विशिश्शोणितवशादेव विसर्प प्रबला वेदना भवति, तथा रक्तचिकित्सायाः प्राधान्येनोपदेशाच्च रक्तप्राधान्यं विसर्प ज्ञेयम् ; वचनं हि-"एकतस्तानि सर्वाणि स्क्तमोक्षणमेकतः इति ; अन्ये तु ब्रु वते-विसर्प नावश्यं दोषदृश्यसप्तकटिः, किन्तु सप्तानां तत्र दुर्योग्यतया दृश्यते ; कुष्ठे तु सर्वत्र प्रतिनियमेन दुधिरिति,
• प्रकृतिमापनानि इति पाठान्तरम् ।
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गहता।
१३२२
चरक-संहिता। [ कुष्ठनिदानम् घातविकृताः। इत्येतत् * सप्तधातुकमेवं गतमाजननं कुष्ठानाम् । अतः प्रभवाद+भिनिवर्तमानानि केवलं शरीरमुपतपन्ति ॥२॥ ___ न च किञ्चिदस्ति कुष्ठमेकदोषप्रकोपनिमित्तम्, अस्ति तु रोग निदानवचनवैयापत्तिश्च । तेन दृष्याश्चेति प्रकोपणविकृता दोषोपघातविकृताश्च । इत्येतत् वातपित्तकफबङ्मांसशोणितलसीका इति सप्तधातुककुष्ठरोगे प्रकोपणविकृता दोषास्तत्स्वभावदोषोपघातविकृता न च दृष्या इति सप्तकं कुष्ठानामाजननं प्रकृतिभूतकारणम् । तन्मयानि हि कुष्ठानि न च समुदायखेन तेभ्यो विशिष्टान्यपि न तदतिरिक्तानि। अतः सप्तधातुकात् प्रभवात् प्रभवन. कारणात् । अभिनिवत्तेमानानि कुष्ठानि केवलमखिलं शरीरम् ॥२॥
गङ्गाधरः-ननु किंवातायन्यतमात् प्रभवात् उत मिलितात् सप्तकादित्याशङ्कां निरसितुमाह-न च किञ्चिदिति । किमपि कुष्ठम् एकदोषप्रकोपो निमित्तं यस्य यथा कुष्ठारम्भका दोषाः कुप्यन्ति, तथा च दृष्याणि ; तदाह-तद् यथेत्यादि। प्रकोपणविकृता इति कुष्ठनिदानप्रकोपणविकृताः, अन्यथा प्रकोपणवचनमनथकं स्यात्, विना प्रकोपणं व्याधिजनकविकृत्यभावाद। दोषोपघात इत्यनेन दोषोपघातादेव धातूनां विकृतिर्भवतीति दर्शयति, न दोषमन्तरा धातवो दृष्यन्तीत्यर्थः। किंवा कुष्ठकारणानां क्षयवृद्धिमात्ररूपधातूनां विकृति निराकृत्य दोषाभिसम्बन्धरूपां दुष्टिं ग्राहयन्ति ; सप्तधातुकं सप्तधातुमेलकः ; एवं. गतमित्युक्तक्रमेण विकृतिं गतम् ; आजननं कारणम् ; अतः प्रभावाणीत्येतत्कारणभूतानि ; अभिनिर्वतमानानोति अतिप्रसपमाणानि ; केवलं कृत्स्नं दूष्यचतुझ्यातिरिक्तमपीत्यर्थः । एतेन प्रथमोत्पत्ती कुष्ठे तु चतुर्दातुरिनियमः, उत्पन्नस्य अस्थिशिरादिदूषणमपि भवतीति दर्शयति ; तत्र सुश्रुते कुष्ठस्य प्रथमं त्वगाश्रयस्य पश्चात्तरोत्तरधातूनामनुगमनमुक्तम्-"एवं कुष्ठं समुत्पन्न त्वचि कालप्रकर्षतः। क्रमेण धातून् व्याप्नोति' इत्यादिना ग्रन्थेन ; तदिहापि अविरुद्धमेव । येन सर्चकुष्ठेषु प्रथमं त्वच्यवश्य वैकृतं भवति विशेषेण, पश्चाद् वैशेषिकी दुधिः कालप्रकर्षाद्रक्तादिषु भवति ; चतुर्दातुरिश्चेह कुष्ठोत्पादे सामान्यदुयभिप्रायेणोक्ता, वैशेषिके तु दृष्टिस्तेषां क्रमेणैव भवति ; वैशेषिकदुष्टिश्चेह "शरीरमुपतपन्ति" इति वचनाद व्याख्येया; अत एव सुश्रुते वैशेषिकदुष्टयभिप्रायेणैव-"कण्डूर्वि पूयकश्चैव कुष्ठे शोणितसंश्रये" इत्यादिना विशिष्टलक्षणमुक्तम् ; इह तु या सामान्येन चतुर्दातुष्टिरुक्ता, न सा तलक्षणयुक्ता, किन्तु कुष्टोत्पादमात्रज्ञेया ; तेन न विरोधः ॥ १॥२॥
चक्रपाणिः-सम्प्रति विदोपजन्यत्वेऽपि सर्वकुष्ठानां यथा वातिकादिप्यपदेशो भवति, तदाह-न च किञ्चिदित्यादि। समानप्रकृतीनामिति भवान्तरविकल्परहिततुल्यवातादिसप्त
* इतः परं 'सप्तधातूनाम्' इत्यधिकः पाठो दृश्यते। + प्रभवादित्यत्र प्रभावाणीति पाठः ।
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५मः अध्यायः
निदानस्थानम् ।
१३२३ खलु समानप्रकृतीनामपि कुष्ठानां दोषांशांशविकल्पानुबन्धस्थानविभागेन वेदनावर्णसंस्थानप्रभावनामचिकित्सितविशेषः ॥ ३॥ - स सप्तविधोऽष्टादशविधोऽपरिसंख्येयविधो वा भवति ।
तत् तथा। तेनैकदृष्यनिमित्तमपि नेति ख्यापितं, न वा द्विदोषदृष्यनिमित्तम् इति च । ननु मिलितसप्तधातुकखे कथं सप्तधा प्रसरो भवतीत्यत आहअस्ति खित्यादि। समानप्रकृतीनां वातपित्तकफबङमांसरक्तलसीकेतिसप्तधातुप्रकृतिकवेऽपि चास्ति कुष्ठानां तत्तद्वातादिदोषाणामेकादुरल्वणोऽशांशविकल्प इति एकद्विादश विकल्पेन विभागस्तथा दोपाणामनुबन्धेन स्थानेन खङ्मांसादिरूपेण च विभागस्तेन वेदनाविशेषो यातनाविशेषो वर्णविशेषश्च । संस्थानविशेष इति मण्डलाद्याकारभेदः । प्रभावविशेष इति अचिन्त्यक्रियाविशेषः। नामविशेष इति कापालादिनामभेदः। चिकित्सितविशेषः क्रियाविशेषः। तस्मात् नामविशेषादेव सम्पद्यते। इति विशेषशब्दस्य वेदनादिप्रत्येकेनान्वयायाख्येयं, तन्न, परन्तु वेदनादिभिर्विशेषः प्रभेद इत्यर्थः ।।३॥
गङ्गाधरः-ननु वेदनावर्णसंस्थानप्रभावनामचिकित्सितैः समानप्रकृतीनां कुष्ठानां कतिवियो विशेष इत्यत आह-स इत्यादि । स वेदनादिभिर्विशेषः । ननु दोषांशांशविकल्पनैः किं कुष्ठानां साध्यखादयो विकल्प्यन्ते, किमथ
कारणानाम्, अवान्तरभेदाभावे हि कारणानां कार्यस्याप्यनेकरूपत्वमेव स्यात् ; दोषांशांशविकल्पस्य तथा स्थानस्य च विभागेन च वेदनाविशेषः कुष्ठे भवतीति वाक्यार्थः ; दोषाणाम् अंशमंशं प्रति विकल्पोऽशांशविकल्पः ; क्वचिद्वायुः स्वस्य रुक्षांशेन प्रकुपितो भवति क्वचित् शैत्यांशेनेत्यादि ; तथा दोपदूष्यरूपस्थानविभागेन च वेदनाविशेषो भवति ; वचनं हि"तत्र रसादिस्थानेषु प्रकुपितानां दोपाणां यस्मिन् यस्मिन् स्थाने ये ये व्याधयो सम्भवन्ति" इत्यादि ; स्थानञ्च यद्यपि चतुर्विधदूप्यरूपनियतम्, तथाप्येष दोषस्येव दूष्ये व्याप्तपादिकृतः स्थानविभागो ज्ञेयः। तत्र वेदनाविशेषः-"कापालं तोदबहुलम्" इत्यादि। वर्णविशेषः"काकणन्तिकावर्णम्' इत्यादि। संस्थानविशेषः- "यदृष्यजिह्वसंस्थानम्" इत्यादि ; प्रभावविशेषः-"साध्यताऽसाध्यतादिः । नामविशेष:-“कापालः" इत्यादि ; यतश्च समानेऽपि कारणे दोषांशांशविकल्पस्थानविभागेन वेदनाविशेषः कुष्ठभेदकोऽस्ति, अतः सप्तविध इत्यादि योजनीयम् ; सप्तविध इत्यत्रैव, वक्ष्यमाणमहाकुष्ठभेदेनाशादशविधस्तु चिकित्सावक्ष्यमाणभेदेन, अपरि
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२४ चरक-संहिता।
कुष्ठनिदानम् दोषा हि विकल्पनैर्विकल्पामाना विकल्पयन्ति विकारानन्यत्र असाध्यभावात् । तेषां विकल्पविकारसंख्यानेऽतिप्रसङ्गमभिसमीक्ष्य सप्तविधमेव कुष्ठविशेषमुपदेक्ष्यामः ॥ ४॥ सप्तविधखादिमात्रम् ? इत्यत आह-दोषा इत्यादि। विकल्पनरंशांशकल्पनैः विकल्प्यमाना दोषा विकारान् विकल्पयन्ति रोगाणां विशेषेण प्रकारान् कुर्वन्ति, तेन कुष्ठविसर्पयोः समसप्तधातुकलेऽपि निदानवैशेष्यात् प्रकृतिसामान्याभावान्न विशेषरूपता। एवमसाध्यवं पुनरचिन्त्यं न विकल्पयन्ति यतस्त्रिदोषजगुल्मोऽसाध्यो न चासाध्यं सर्व कुष्ठं त्रिदोषजम् अपीति नास्त्यसाध्यतां प्रति चिन्ता। ननु सप्तविधवादिकं कैर्विकल्पनैः शेयमित्यतः सूत्ररूपवादस्य निदानस्थानस्य सप्तविधे सर्व विधानामन्तर्भावम् अभिप्र त्य सप्तविधखोपदेशार्थमाह- तेषामित्यादि। तेषां वातपित्तकफानां विकल्पेन विकारप्रकारपरिसंख्याने परिसंख्याकरणेऽतिप्रसङ्गं तन्त्रस्यातिबाहुल्यप्रसङ्गं कुष्ठानां समानप्रकृतीनामपि दोषांशांशविकल्पस्थानभेदेन वेदनादिभिर्विशेष सप्तविधमेवोपदेक्ष्याम इत्यन्वयः ॥४॥ संख्येयस्तु वेदनाचवान्तरभेदेन ; कुतोऽपरिसंख्याता एवंविकल्पा भवन्तीत्याह-दोषा होत्यादि। विकल्पनैरिति विविधभेदविकल्पनैरंशांशविकल्पादिभिर्विकल्प्यमाना भिद्यमाना विकल्पयन्ति भेदयन्ति, न्याधिकारणदोषभेदात् कार्यस्यापि व्याधे दो बहुविधो भवतीति भावः । सोऽयं दोषभेदकृतो भेदोऽसाध्ये व्याधी नेह क्रियते इत्याह अन्यत्रेत्यादि। असाध्यमिह प्रत्याख्येयमभिप्रेतम् ; याप्यस्य भेदोऽसाध्यस्य क्रियत एव यापनार्थम् ; एवं मन्यते--प्रत्याख्येये व्याधी सन्नपि दोषकृतो भेदोऽचिकित्स्यत्वेन चिकित्साविशेषाप्रवर्तकत्वान्नेह क्रियते, साध्ये तु चिकित्साभेदार्य क्रियत इति युक्तम् । सम्प्रतीतरप्रकारत्यागं सहेतुकं दर्शयन् सप्तविधाभिधानं प्रतिजानीते-तेषामित्यादि। विकल्पैः सर्विकारकथनं विकल्पविकारसंख्यानम् ; अतिप्रसङ्गमिति अत्यभिधानप्रसङ्गम्। ननु यदि सप्तविधकुष्ठे अपरैकादशचिकित्सावक्ष्यमाणकुष्ठान्तआँवो भवति, तदा सप्तविधत्वं तथासादविधत्वम्चेति विधाद्वयं भवति, यथा ज्वराणामेकविधत्वद्विविधत्वादि, तत्र सर्वास्वेव विधासु सर्वान्तर्भावोऽस्ति । न चेह सप्तमहाकुष्ठे क्षुद्रकुष्ठप्रवेशोऽस्ति, किम्वैवं भुद्राप्रवेशे कमिहाचार्यो निदाने सप्तकुष्ठाभिधानेन कृती स्यात् ; इह तु सप्तविधकुष्ठाभिधानेन एकदोषजद्विदोषजत्रिदोषजकुष्टाभिधानं कृतम्-“वातेऽधिकतरे कापालकुष्ठम्' इत्यादिना ; न चैतत्प्रकारत्रयात् प्रकारान्तरं क्षुद्रकुष्ठानामप्यस्ति ; तेन भुद्रकुष्ठेषु यत् कुष्ठम्, तोषजं वक्तव्यम् ; तस्योक्तत होषलक्षणयुक्तावेनावरोधो व्याख्येयः, परं क्षुद्रकुष्ठे महाकुष्ठोकदोषलक्षणेनाल्पत्वं भवतीति ज्ञेयम् ; भत्र "चौख्यमेककुष्ठन्तु किटिम सविपादिकम् ।
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ।
निदानस्थानम् ।
१३२५ _इह वातादिषु त्रिषु प्रकुपितेषु वगादींश्चतुरः प्रदूषयत्सु वातेऽधिकतरे कापालकुष्ठमभिनिवर्त्तते, पित्ते त्वौडुम्बरं, श्लेष्मणि मण्डलं कुष्ठं, वातपित्तयोः ऋष्यजिह्व, पित्तश्लेष्मणोः पुण्डरीकं, श्लेष्ममारुतयोः सिध्म, सर्वदोषाभिनिर्वृत्तौ काकणमभिनिवर्तते। एवमेष सप्तविधः कुष्ठविशेषो भवति। स एव खलु भूयस्तरतमतः प्रकृतौ विकल्प्यमानायां भूयसी विकारविकल्पसंख्यामापद्यते ॥ ५ ॥
तत्रेदं सर्वकुष्ठनिदानं पुनः समासेनोपदेच्यामः । शीतोष्णव्यत्यासं मलानुपूव्योपसेवमानस्य तथा
गङ्गाधरः-- तन्तु विशेष दर्शयति-- इहेत्यादि। त्रिपु मध्ये वातेऽधिकतरे इत्यधिकतम इत्यर्थः, द्वयोरुत्कर्षे तरस्य च्छन्दसि नियमाभावात्। एवं पित्ते खित्यादिषु अधिकतरे इति पदमन्वेतव्यम् । सव्वेदोषाभिनिळताविति सर्वदोषाणां समाभिवृद्धौ । स एवेति स एव सप्तविधः कुष्ठविशेष एव भूयस्तरतमत इति भूयिष्ठदोषस्यैकस्यानेकस्य च तरतमतस्तारतम्यात् उल्वणदोषस्य रोक्ष्यशैत्यायं कवियादिधम्मतो वृद्धा , प्रकृती खारम्भकदोपे विकल्प्यमानायां विशेषण कल्प्यमान भूयसीमष्टादशादिरूपां विकारविकल्पसंख्यां दकिटिमादिविकाररूपेण विकल्पतः सयाम् ॥ ५ ॥
गङ्गाधरः-तत्रेदमित्यादि। इदमत ऊद्धं वक्ष्यमाणशीतोष्णव्यत्यासादिकम् । समासेन नातिविस्तरेण। शीतोष्णव्यत्यासमिति शीतोष्णकुष्ठन्त्वलसकं ज्ञयं प्रायो वातकफात्मकम् इत्यादि चिकित्सिते वक्ष्यमाणग्रन्थानुरोधात् क्षुद्रकुष्ठान्तर्भावो व्याख्येयः ॥ ३॥४॥ ___ चक्रपाणिः- कुष्ठानां कापालादिसंज्ञाः कपालादिसादृश्यप्रयुक्तास्तथा शास्त्रव्यवहारसिद्धाश्च बोद्रव्याः ; न हि सिध्मसंज्ञायामन्वयोऽस्ति ; तेन शास्त्रव्यवहारसिद्धैव सिध्मसंज्ञा ; प्रकृती विकल्प्यमानायामिति कुष्टजनककारणे भिद्यमाने ; विकल्पसंख्या भेदरूपा संख्या ; इह क्षुद्रकुष्ठाभिधानमुक्तन्यायेन महाकुष्टान्तर्गतत्वादेवेति बोद्रव्यम् ॥ ५ ॥
चक्रपाणिः-शीतोष्णव्यत्यासं शीतोष्णपरिवर्तनम् ; अनानुप्ठयेति यथोक्तमत्यागेन ; क्रमत्यागश्ोष्णं निषेव्य सहसा शीतसेवा, तद्विपर्ययश्च, तथा अनुचिते काले शीतोष्णसेवा ।
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२६
चरक-संहिता। । कुष्ठनिदानम् सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासञ्च, मधुफाणितमत्स्यमूलककाकमाचीः सततमतिमात्रमजीर्ण समश्नतश्चिलिचिमञ्च पयसा, हायनकयवकचीनकोदालकोरदूषप्रायाणि चान्नानि क्षीरदधितक्रकोलकुलत्थमाषातसीकुसुम्भपरुषस्नेहवन्ति, एतैरेवातिमात्रं सुहितस्य * च व्यवायव्यायामसन्तापानत्युपसेवमानस्य, भयश्रमसन्तापोपहतस्य च सहसा शीतोदकमवतरतो, विदग्धश्चाहारजातमनुल्लिख्य विदाहीन्यभ्यवहरतः विपर्ययम् । मलानुपूर्व्या वाताद्यानुपूा। शीतस्य वोष्णस्य वा व्यत्यासं क्रमपरित्यागम् । क्रमस्तु शीत वाते कफे चोष्ण उपयोगः, उष्णे च पित्ते शीत उपयोगस्तस्य विपर्ययः शीते वाते कफे च शीत उपयोगः, उष्णे पित्ते उष्ण उपयोगः। तथा। एवं सन्तर्पणापतर्पणाभ्यवहार्याणां व्यत्यासं क्रमत्यागमुपसेवमानस्येत्यनेनान्वयः। यदा सन्तर्पणं कत्तव्यं यदा चापतपेणं काय, तत् तत् तदा तदा न कृत्वा यदा सन्तपेणं विहितं तदा लपतपणं क्रियते, यदापतर्पणं विहितं तदा सन्तपेणं क्रियते, इति सन्तपणापतपणव्यत्यासः। अत्र सन्तर्पणशब्देन टहणीयस्नेहनीयानां व्याणां ग्रहणम् । अपतर्पणशब्देन पुनलेखनीयरुक्षणीयस्वेदनीयस्तम्भनीयानां द्रव्याणां ग्रहणम् अभ्यवहार्यखात् तथानशनादिदविधलङ्घनानाम् । तेन पञ्चकर्मापचारिखमुक्तं भवतीति। अभ्यवहार्यस्य व्यत्यासो विमानस्थाने वक्ष्यमाणप्रकृतिकरणाद्याहारविधिविशेषायतनानां वजनेनाहारस्योपयोगः । मधुफाणितादीनामतिशयेन सततमशनमजीणेऽप्यशनं तथा पयसा चिलिचिममत्स्यानां विरुद्धाशनम् । हायनकादिबहुलानभोजनमपि । एतैरित्युक्तः क्षीरादुपहितहायनकादिप्रायाणीत्यन्तैरतिमात्रं सुहितस्यातिशयतृप्तस्य व्यवायादित्रयात्युपसेवमानस्य तथाविधमुहितः सन् व्यवायादीन् यः सेवतेऽतिमात्रं तस्य। भयेत्यादि। यो भयादोकानेकोपहतचेताः सन् सहसा तत्क्षण शीतोदकमवतरति अवगाहते तस्य। विदग्धमित्यादि । एवं सन्तर्पणापतर्पणाभ्यवहार व्यत्यासमपि अनानुपूर्योपसेव्यमानस्येति ज्ञेयम् । चिलिचिमा
* सुहितभक्षितस्येति चक्रसम्मतः पाठः।
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
१३२७
निदानस्थानम् । छर्दिश्च प्रतिघ्नतः, स्नेहांश्चातिचरतो युगपत् त्रयो दोषाः प्रकोपमापद्यन्ते, वगादयश्चत्वारः शैथिल्यमापद्यन्ते । तेषु शिथिलेषु दोषाः प्रकुपिताः स्थानमधिगम्य सन्तिष्ठमानास्तानेव स्वगादीन् दूषयन्तः कुष्ठाभिनिर्वतयन्ति ॥६॥ आहारजातं भुक्तमन्न जाठराग्निना विदग्धमर्द्धपरिपकमनुल्लेख्य उल्लेखनं वमनं न कृवा पुनर्यो विदाहीन्यन्नानि भुक्तं तस्य । छद्दिश्वोपस्थितां यः प्रतिहन्ति तस्य। चकारात् मलादीनां वेगान् यः प्रतिहन्ति तस्य । यश्च दिवानिद्रां भजति तस्य, यश्च विप्रारुपद्धसिद्धादीन् धर्ष यति तस्य । युग. पदेकदा न तु एतेहेतुभिरेकः प्रकोपमापद्यापरी प्रकोपमापादयतः। प्रकोपमिति द्धिम्। खगादय इति प्रकोपमापद्यन्ते इत्यन्वयः। आदिपदेन सप्तधाखादिवारणाय मांसशोणितल सीकानां कुष्ठद्रव्यत्वेनोक्तानां त्रयाणां ग्रहणाथमाह--चखार इति। चकारात् शैथिल्यमापयन्ते। तत्तदुक्त निदानरेव दृद्धतात् ।
ननु तत्तदुक्तनिदान द्धा वातादयस्वगादयश्च रोगान्तरमप्यारन्धु कि नाहन्ति इत्यत आह–तेष्वित्यादि। तेषूक्तनिदान द्धा ये चखारस्वङ्मांसशोणितलसीकाधातवस्तेषु चतुषु न खेकशः शिथिलेषु तैरेव निदानः युगपत्प्रकुपिता दोषा वातादयस्त्रयस्तान बगादीन् चतुरो वृद्धवेन शिथिलान धातूनधिगम्य तेषां मध्ये गला तेष्वेव खगादिषु सन्तिष्ठमानाः सन्तस्तानेव खगादींश्चतुरो धातून न खन्यान् धातून दूषयन्तः सन्तः कुष्ठान्यभिनिर्वत्यन्ति न खन्यान् रोगान। न हातादृशसम्प्राप्तिका इतरे केचिद्रोगाः ईदृशाश्व कुपिता दोषा ईदृशाश्च कुपितशिथिलास्वगादयो धातवो यदि भवन्ति न तदान्यान् धातूनधिगच्छन्ति नाप्यन्यत्रावतिष्ठन्ते नान्यान् वा धातून दूषयन्ति तस्मात् नान्यान् रोगानभिनिव्वत्तयन्ति। एवं सर्वत्र व्याख्येयम् । स्वभावो हि दोषाणां कुष्ठविसर्पादियुक्तस्वस्वनिदानाद् भवति, किञ्च कुष्ठेषु गुरुविप्रादिधर्षणवर्णस्तेयादिकारणानि सन्ति न तु विस। विस हि सामान्यनिदानम् उक्त्वा प्रत्येकश्च निदानमुक्तं, तेन विसर्पनिदानकुपितानां त्रयाणां दोषाणां पुना रुक्षादिभिर्वातादीनां प्रत्येकं विशेष कारणैरुल्वणतया प्रकोपो भवति. तन्त्रता आत्रेयभद्रकाप्यीये दर्शितो रोहितभेदः स्थानमधिगम्येति कुष्ठजननानुगुणं शिथिल
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२८
चरक-संहिता। ( कुष्ठनिदानम् तेषां कुष्ठानामिमानि खलु पूवरूपाणि भवन्ति । तद् यथा-अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णता वैवर्णय कण्डर्निस्तोदः सुप्तता परिदाहः परिहों रोमहर्षश्च खरत्वम् उष्णायनं गौरवं श्वयथुर्विसागमनमभीक्ष्णं कायच्छिद्रषु चोपदेहः पक्कदग्धदष्टक्षतोपस्खलितेष्वतिमात्रं वेदना, स्वल्पानाम्
कुष्ठे तु कुष्ठसामान्यकारणैरेवैकादुरल्वणादितया त्रिदोषकोषो युगपद् भवतीति भेदः। सुश्रुते चोक्तम्। मिथ्याहाराचारस्येत्यारभ्य, छदि वा प्रतिहन्ति तस्य पित्तश्लेप्माणो प्रकुपितो परिगृह्यानिलः पद्धस्तिय्यग्गाः सिराः प्रतिपद्य समुद्धय वाहं मार्ग प्रतिसमन्ताद्विक्षिपति । यत्र यत्र च दोषो विक्षिप्तो निःसरति तत्र तत्र मण्डलानि प्रादुर्भवन्त्येवमुत्पन्नस्त्रचि दोषस्तत्र च वृद्धिं प्राप्याप्रतिक्रियमाणोऽभ्यन्तरं प्रतिपद्यते धातून दूषयन्निति। ननु विसपंचिकिसिते वक्ष्यते--रक्तं लसीका बङमांसं दृष्यं दोषास्त्रयो मलाः। विसर्पाणां समुत्पत्तो विश याः सप्त धातवः। स च सप्तविधो दो विशे यः सप्तधातुकः। इति । तत् कथमन्यान् रोगान नाभिनिव्वत्तयति ? कुष्ठविसपेयोवा को भेद इति ? अत्रोच्यते केनचित्-विसपा वातादेवकैकद्वन्द्वसङ्घातदोषेभ्यो भवन्ति, न तथा कुष्ठानि। वक्ष्यते च । पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः इति । तन्न साधु ; कुष्टवद द्वाल्वणकैकद्वन्द्वसन्निपात विसर्पस्य सप्तधातुकखात्। अपरस्तु । क्षिप्रविसपेणशीलप्रबल. रक्तपित्तेजेन्यते विसर्पः, कुष्टन्तु चिरक्रियस्थिराप्रबलरक्तपित्तैरिति ॥६॥
गङ्गाधरः-पूर्वरूपाण्याह-तेषामित्यादि। अस्वेदनमतिस्वेदनं वेति व्याख्याय पुरुषभेदन तद द्वयं बोध्यम्। अतिश्लक्ष्णता गात्रस्य, परिहर्षोऽङ्गानां, रोमहर्षी रोमाञ्चः, खरत्वञ्चाङ्गानाम्, उष्णायनं शरीरत एवोष्णस्य आगमनम्, उष्णायमानता वा शरीरस्य । विसर्पागमनं शरीरेऽभीक्ष्णं विसर्पोद. गमः । कायच्छिद्रेषु रोमकूपेषु, इन्द्रियविवरेषु चोपदेहो मलैरुपलेपः। पकादिषु
त्वगादिस्थान प्राप्य ; किंवा स्थानमपि जनयितव्यकुष्ठशरीरदेशं प्राप्येत्यर्थः। अवतिष्टमाना इति वचनेन स्थिरा एव दोषाः कुष्ठकरा भवान्त, न हि सरणशीलास्त इति दर्शयति ॥ ६॥
चक्रपाणिः--अस्वेदनादि पूर्वरूपं प्रभावात् ; परिहर्षा झिनिझिनिका ॥ ७ ॥
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
निदानस्थानम्।
१३२६ अपि च व्रणानां दुष्टिरसंरोहणञ्चेति कुष्ठपूर्वरूपाणि भवन्ति ॥७॥
तेभ्योऽनन्तरं कुण्ठान्यभिनिवर्तन्ते । तेषामिदं वेदनावर्णसंस्थाननामप्रभावविशेषविज्ञानं भवति । तद् यथा -रुवारुणपरूपाणि विषमविस्मृतानि खरपर्यन्तानि तनून्युवृत्तवहिस्तनूनि सुप्तसुप्तानि * हृषितलोमाचितानि निस्तोदबहुलानि अल्पकण्डूदाहपूयलसीकान्याशुगतिसमुत्थानानि आशुभेद
शरीरावयवेषु स्वल्पानामपि चेति अपिकारात् महताश्च व्रणानां दुष्टिरुपपन्नवास्ति दुष्टियोग्यखात् स्वल्पानां द्रष्टुमयोग्यानामपि खगादिशैथिल्याद दुष्टिरहेति इति मूचितम् । असंरोहणमिति न सम्यग्रोहः स्यात खगादिशैथिलपादेव, ततः शीघ्रोत्पादश्विरस्थितिव्रणानां गात्रे भवतीति ख्यापितम् । चकारादतिमात्रञ्च वेदना व्रणानामिति। समापयति--इति कुष्ठपूब्वेरूपाणीति ॥७॥
गङ्गाधरः-तेभ्योऽनन्तरमिति पूर्वरूपेभ्योऽनन्तरम् । कुष्ठानां रूपाणाहतेषामित्यादि । तेषामिति सप्तानां कुष्ठानाम् इदं वक्ष्यमाणमत ऊद्ध मेव । अथ विशेषविज्ञानं भवतीति नोक्त्वा वेदनादिविज्ञानं भवतीति यदुक्तं तेनैवं गमयति-वेदनादिविशेषा एव व्याधीनां लिङ्गान्युच्यन्ते, तद्विज्ञानमिदं वक्ष्यमाणरुक्षारुणेत्यादि। तद् यथेत्यादि। रुक्षाणि च तानि अरुणानि च तानि परुषाणि च तानि विषमविस्तानि असमतया सरणशीलानि चेति तानि तथा। खरपर्यन्तानीति अन्तदेशे खराणि । तनूनि अबहलानि। उत्तवहिस्तनूनि उच्चमध्यान्तनिम्नानि । सुप्तसुप्तानि अतिमात्रं स्पर्शाज्ञानानि । हपितलोमभिराचितानि सब्वेदा रोमहर्षवद् बहुलोमव्याप्तानि । आशु गतिः प्रसरणं समुत्थानमुत्पत्तिश्च येषां तानि तथा, वायोराशुगखात् । आशुचक्रपाणिः-उद्धृत्तवहिस्तनूनीति उच्छलीकृतवाह्यदेहानि ; सुप्तवत्सुप्तानि अत्यर्थस्पर्शाज्ञानि
में सुप्तवत् सुप्तानीति पाठान्तरम् ।
१६७
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३०
चरक-संहिता। । कुष्ठनिदानम् जन्तुमन्ति कृष्णारुणकपालवर्णानि च कपालकुष्ठानीति विद्यात् ॥८॥
ताम्राणि ताम्ररोमराजिभिः * अवनद्धानि बहलानि बहुबहलपूयरक्तलसीकानि कण्डक्लेदकोथपाकदाहवन्ति आशुगतिसमुत्थानभेदीनि ससन्तापक्रिमीणि पक्कोदुम्बरफलवर्णानि + उडुम्बरकुष्ठानीति विद्यात् ॥ ६॥
निग्धानि गुरुण्युत्सेधवन्ति श्लक्षणस्थिरपीनपर्यन्तानि शुक्लरक्तावभासानि + शुक्लराजीसन्तानानि बहुवहलशुक्लरक्तपिच्छिलास्रावीणि बहुकण्डूक्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्डलानि मण्डलकुष्ठानीति विद्यात् ॥ १०॥ भेदजन्तुमन्तीति आशुखङ्मांसादिभेदकरक्रिमियुक्तानि । कृष्णारुणकपालवत् खपेरवद्वर्णयुक्तानि । तस्मादेव कपालाख्यानि कुष्ठानि इति विद्यात् । अत्र सुप्तसुप्तनिस्तोदादिवेदनाविशेषः, कृष्णारुणकपालवर्णादिवर्णविशेषः, रुक्षारुणादिखरपय्येन्तादिः संस्थानविशेषः, तत्रापि विषमविस्तखखरपर्यन्तबादिः प्रभावविशेषः, कपालेति नामविशेषः। एवं परत्रापि सर्राणि कुष्ठानि व्याख्यातव्यानि ॥८॥
गङ्गाधरः-ताम्राणीत्यादि । ताम्ररोमराजीभिः पिञ्जराकारतया अवनद्धानि। बहलानि धनानि । बहुवहलेति बयो घनाश्च पूयरक्तलसीका यत्र तानि तथा। आशुगतिसमुत्थानभेदिखचैषां पित्तस्य सरखेन तदगतवातस्य चलनात् । ससन्तापत्वं क्रिमीणां पित्तदूषितरक्तस्थानजखात्। पकोडुम्बरफलवर्णखादुडुम्बराखाणीति विद्यात् ॥९॥
गङ्गाधरः-स्निग्धानीत्यादि। उत्सेधवन्तीत्युच्चानि अन्तदेशे इलक्ष्णानि स्थिराणि पीनानि च। तेन न चलन्ति। बहुकण्डूक्रिमीणीति कफदूषितइत्यर्थः ; कपालः स्थाल्यादिखण्डः । सक्तानि चिरभावीणि गत्यादीनि येषां ते तथा। ऋष्यजिह्व
* ताम्रखररोमराजीभिरिति चक्रभृतः पाठः। + पक्कोडुम्बरफलानीति द्वितीयपाठः ।
+ शुक्लरोमराजीसन्तानानि तथा बहुलबहलशुक्लपिच्छिलसावीणि तथा बहुक्लेदकडूक्रिमी. जीति पाठान्तराणि दृश्यन्ते।
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रम अध्यायः
निदानस्थानम् ।
१३३१ परुषाण्यरुणवर्णानि वहिः अन्तः श्यावानि नीलपीतताम्रावभासान्याशुगतिसमुत्थानान्यल्पकण्डक्लेदक्रिमीणि दाहभेदनिस्तोदबहुलानि * शूकोपहतोपमवेदनानि उत्सन्नमध्यानि तनुपय्यन्तानि दीर्घपरिमण्डलानि कर्कशपिड़काचितानि ऋष्यजिह्वाकृतीनि यजिवानीति विद्यात् ॥ ११॥ __ शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तसिगराजीसन्तानानि उत्सेधवन्ति बहुबहलरक्तपूयलसीकानि कण्डूक्रिमिदाहपाक- वन्ति आशुगतिसमुत्थानभेदीनि पुण्डरीकपलाशसङ्काशानि पुण्डरीकाणीति विद्यात् ॥ १२॥
परुषारुणविशीर्णवहिस्तनूनि अन्तःस्निग्धानि शुक्लरक्तावरक्तमत्वेनात्र क्रिमीणां बहुकण्डूकरत्वम् । सक्तगतीत्यादि । सक्तं चिरं संसक्तं गत्यादिकं यत्र तानि तथा परिमण्डलाकारखात् मण्डलाखानि ॥१०॥
गङ्गाधरः-परुषेत्यादि। वहिः पय्येन्तदेशे परुषारुणवर्णानि। अन्तमध्यदेशे श्यावानि किन्तु नीलाद्यवभासानि। आशुगत्यादीनि वातपित्तसम्बन्धात्। ततश्वाल्पकण्डादीनि च । दाहबहुलानि निस्तोदभेदबहुलानि च । शूको धान्यशूकादि, उपहतवदवेदनाशालीनि। उत्सन्नमध्यानि मध्यदेशे उच्चानि परयन्तदेशे निम्नानि, तथा तनुपय्यन्तानि पय्यन्तदेशेऽधनानि। दीर्घपरिमण्डलानीति वितृणोति ऋष्यजिहाकृतीनीति । ऋष्यो हरिणभेदः ॥११॥
गङ्गाधरः--शुक्रक्त्यादि। रक्तसिराराजीसन्तानानीति रक्तवर्णसूक्ष्मसिरासमूहः सन्तानं व्याप्तियंपा तानि तथा। आशुगत्यादिकखं वातानुपित्तसम्बन्धात् । कफस्य द्रवांशेन पित्ततुलावेऽपि ताभ्यामवजयात् ॥१२॥
गङ्गाधरः--परुषारुणेत्यादि। वाह्य पर्यन्तदेशे परुषारुणवणेविशीर्णालक्षणे वहिरिति कुष्टपर्यन्ते, अन्तरिति विकृतमध्यमुच्यते। ऋष्यो हरिणविशेषः । पुण्डरीकपलाशशब्देन पनयुष्पदलमिह ॥ ८--१२ ॥
चक्रपाणिः- वशीर्णवहिम्तनूनि हत्यत्र 'तनु'शब्दः प्रदेशे वर्तते ; तेन विशीर्णपर्यन्त
* दाहभेदपाकनिस्तोदबहुलानीत्यन्यः पाठः ।
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३२
चरक-संहिता। (कुष्टनिदानम् भासानि बहून्यल्पवेदनानि अल्पकण्डदाहपूयलसीकानि लघुसमुत्थानानि अल्पभेदक्रिमीणि अलाबपुष्पसङ्काशानि सिध्मकुष्ठानीति विद्यात् ॥ १३ ॥ ___काकणन्तिकावर्णानि आदौ पश्चात् तु सर्वकुष्ठसमन्वितानि पापीयसां सर्वकुष्ठलिङ्गसम्भवेनानेकवर्णानि काकणकानीति विद्यात् ॥ १४ ॥ .. तान्यसाध्यानि, साध्यानि पुनरितराणि भवन्ति, तत्र यदसाध्यं तदसाध्यतां नातिवर्तते। साध्यं पुनः किश्चित् साध्य ताम् अतिवत्तते कदाचिदपचारात् । साध्यानि हि षट् काकणवर्जानि ऽघनमण्डलानि तानि चान्तमध्ये स्निग्धानि। अल्पवेदनादित्वं कफसम्बन्धाद वायोः। लघुसमुत्थानानि क्षिप्रजन्मानि अलावपुष्पनिभवात् सिध्माख्यानि ॥१३॥
गङ्गाधरः-काकणन्तिकेत्यादि। काकणन्तिकेति गुञ्जाफलम्। सर्वकुष्ठति कपालकुष्ठादिसर्चकुष्ठयुक्तानि। पापीयसामतिशयपापिना, स्वल्पपापिनान्तु न सव्वं कुष्ठयुक्तानि ॥१४॥
गङ्गाधरः-तान्यसाध्यानीत्यादि। तानीति काकणानि, इतराणीति कापालादीनि पट् कुष्ठानि । तत्रेत्यादि । साध्यं पुनः किञ्चित् कापालाद्यन्यतमं, कुतः साध्यतामतिवत्तेते इत्यत आह-कदाचिदित्यादि । ननु कुतः कथं देशानीन्यर्थः । सिध्मकुष्टं यथोक्तलक्षणं सिध्मपुष्पिकाव्यतिरिक्तमेव ध्रुवते ; एतसिध्मपुष्पिकाभिप्रायेण च सुश्रुते सिध्मकुष्ठं क्षुद्रकुष्टेषु पठितम् ; दद्र तु सुश्रुते महाकुष्ट पठितमपीह क्षुद्रकुष्ठ पठितमुत्तरोत्तरधावमुप्रवेशाभावात् तथान्यर्थपीडारहितत्वाच्च, सुश्रुते तु तदनुबन्धित्वप्रकर्षात महाकुष्ट पठितम् ॥ १३ ॥
चक्रपाणिः-सर्चकुष्टलिङ्गसमन्वितानीन्येतेनार्थे लब्धे पुनः पापीयसा सर्व्वकुष्टलिङ्गसम्भवेन इतिवचनाद् यदेव पापीयःकुष्टलिङ्गम्, तदेव काकणके भवति, नान्यत्रेति दर्शयति ; पापीयसा इत्यतिपीड़ाकृता; किंवा, पापीय सेत्यादिपुनर्वचनेन सर्वकुष्ठलिङ्गानां पापारब्धत्वेनासाध्यतामत्यर्थपीडाकर्तृताञ्च दर्शयति ॥ १४ ॥
चक्रपाणिः-- कदाचिदपचारादिति, कदाचिदित्यनेनाग्रे वक्ष्यमाणचिकित्स्यमानतापक्षान्तरं
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम अध्यायः
निदानस्थानम् ।
१३३३ अचिकित्रस्यमानानि। अपचारतो वा दोषैरभिष्यन्दमानानि असाध्यतामुपयान्ति। साध्यानामपि झपेक्ष्यमाणानामेषां त्वङ्मांस-शोणित-लसीका-कोथ-क्लेद-संस्वेदजाः क्रिमयोऽभिमूच्छन्ति। ते भक्षयन्तस्त्वगादीन् दोषान् पुनर्दूषयन्तः इमानुपद्रवान् पृथक् पृथगुत्यादयन्ति। तत्र वातः श्यावारुणवणं परुषतामपि च रौक्ष्यशलशोषतोदवेपथुझसङ्कोचहर्षायासस्तम्भसुप्तिभेदभङ्गान्, पित्तं पुनर्दाहस्वेदवलेदकोथस्रावपाकरागान, श्लेष्मा त्वस्य शैत्यश्वैत्यकण्ड्रस्थैय्यंगौरवोत्सेधस्नेहोपलेपान् । क्रिमयस्तु त्वगादींश्चतुरः सिराः स्नायूनि चास्थीन्यपि च तरुणानि खादन्ति ; अस्याञ्चैवावस्थायां कुष्ठिनमुपद्रवाः स्पृशन्ति। तद् यथा---प्रस्त्रवणमङ्गभेदः पतनान्यगावयवानां
साध्यताम् अतिवर्तते इत्यत आह-साध्यानि हीत्यादि। ननु कि केवलमचिकित्सया वापचारतो वा दोपै? ?ः पुनरभिष्यन्दमानानि भूखा साध्यतामतिवत्तन्ते उतान्यथा वा इत्यत आह-साध्यानामित्यादि । ते इति क्रिमयः । पृथक् पृथक् इति दोषाः, क्रिमयश्च। तत्र वातः इत्यादि । तत्र क्रिमिकुपितवातपित्तकफक्रिमिषु मध्ये वातः क्रिमिभिः पुनदू पित एवं पित्तश्लेप्माणावपि वोध्यो। श्यावारुणखादीनाद अङ्गानामुत्पादयतीत्यर्थः । अस्यामिति क्रिमिदुषितवातादिक्रिमिकृतोक्तोपद्रवशालितायामवस्थायां पुनरिमे चोपद्रवाः कुष्ठवतां भवन्ति । प्रस्रवण गलितत्वेन स्रावस्रवणम् । अङ्गभेदोऽङ्गभङ्गः । पतनान्यगावय
दर्शयति ; अपचारतो वेति उत्पन्नेऽपि कुष्ट निदानं सेवन्ते । अभिप्यन्दमानानीत्यापूर्यमाणानि ।
+ वेपवित्यत्र व्यथेति वा पाठः ।
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। { कुष्टनिदानम् तृष्णाचरातिसारदाहदौर्बल्यारोचकाविपाकाच, तथाविधम् असाध्यं विद्यादिति ॥ १५ ॥
भवन्ति चात्र। साध्योऽयमिति यः पूर्व नरो रोगमुपेनते। स किश्चित्कालमासाद्य मृत एवावबुध्यते ॥ यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा। भेषजं कुरुते सम्यक् स चिरं सुखमश्नुते ॥ यथा ह्यल्पेन यत्नेन च्छिद्यते तरुणस्तरुः । स चैवातिप्रवृद्धस्तु यत्नात् कृच्छ्रण छिद्यते ॥ एवमेव विकारोऽपि तरुणः साध्यते सुखम् ।
विवृद्धः साध्यते कृच्छादसाध्यो वापि जायते ॥ १६ ॥ वानामन्यादीनाम्, तथाविधमुक्तरूपं सवें कुष्ठमसाध्यं विद्यादित्यर्थः ॥१५॥
गङ्गाधरः-अथोपेक्षायां हेतु बुद्धिं प्रदर्य तत् परिहारार्थमुपदिशति । भवन्तीत्यादि। साध्योऽयमित्यादि। अयं व्याधिः साध्यः स्वयं निवत्तिप्यति किंवा प्रतिकरिष्यतेऽनन्तरमिति बुद्धया यो नरः पूर्वमुत्पन्नमात्र न चिकित्सिवा उपेक्षते, स किञ्चित्कालमासाद्य तदरोगे वृद्धे गाढमूले सति अहं मृत एवेति अवबुध्यते। तेन रोगोपेक्षा न कार्येति ख्यापयितुमाह-यस्वित्यादि। प्रागेवेति उत्पत्तेः पूर्वमेव चयप्रकोपप्रसरपूर्वरूपावस्थासु तरुणेष्वित्युत्पन्नमात्रं सम्यगित्यनेनायथावञ्चिकित्सयापि साध्यतामतिवत्तेते इति ख्यापितम्। ननु कस्मात् चयाद्यवस्थासूत्पन्नमात्रावस्थायां वा सम्यगभेषजकरणे साध्यता स्यादुपेक्षया वा कस्मान्न साध्यता स्थादित्यत आह-यथेत्यादि। असाध्यत्वे तु नायं दृष्टान्तः, किन्तु कृच्छखदृष्टान्तेनैवातिविद्ध खेऽच्छ खोन्नयेनासाध्यत्वे दृष्टान्त उन्नेयः॥१६॥ .
दोषाः पुनर्दूषयन्त इति त्वगादीनेव। तरुणानीति कोमलानि नासास्थ्यादीन्याददते भक्षयन्ति ।
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
निदानस्थानम् ।
१३३५ तत्र श्लोकः। संख्या द्रव्याणि दोषाश्च हेतवः पूर्वलक्षणम् । रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक् ॥ १७॥
इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते निदानस्थाने
कुष्ठनिदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥
गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि। कौष्ठिके कुष्ठनिदानाध्याये। अध्यायं समापयति-अग्नीत्यादि ॥१७॥
इति श्रीगङ्गाधरकविराजकविरत्न विरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानजल्पे पश्चमाध्यायकुष्ठनिदानजल्पाखया
पञ्चमी शाखा ॥ ५ ॥
किञ्चित्कालमिति असाध्यव्याधिकालम् ; मृत एवेति मरणोपकण्ठगतः ; अवबुध्यत इत्यत्र साध्यब्याध्यपेक्षाफलं मृत्युमिति शेषः ॥ १५-१७ ॥
इति घरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थाम
व्याख्यायां कुष्ठनिदानं नाम पञ्चमोऽध्यायः ॥ ५॥
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातः शोपनिदानं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥ १॥ इह खलु चत्वारि शोषस्यायतनानि भवन्ति । तद् यथा--- साहसं सन्धारणं क्षयो विषमाशनमिति ॥ २ ॥
तत्र साहसं शोषस्यायतनमिति यदुक्तं, तदनुव्याख्यास्यामः। यदा पुरुषो दुर्बलः सन् बलवता सह विगृह्णाति,
गङ्गाधरः-अथो एकद्वित्रिदोषोल्वणदोपिकं कुष्ठमुक्त्वा त्रैदोषिकत्वसाधम्येणेककार्यखसंगत्या कुष्ठनिदानानन्तरं शोपनिदानमाह---अथात इत्यादि ॥१॥
गङ्गाधरः-इहेत्यादि। चखारि अत ऊर्द्ध वक्ष्यमाणसाहसादीनि । शोषस्य रसादीनां शारीरधातूनां शोषेण शरीरशोपणात् शोपाख्यस्य। सुश्रुतेऽप्युक्तं संशोषणाद रसादीनां शोष इत्यभिधीयते। क्रियाक्षयकरखाच क्षय इत्युच्यते पुनः। राक्षश्चन्द्रमसो यस्मादभूदेव किलामयः। तस्मात् तं राजयक्ष्मेति केचिदाहुमनीषिणः । इति । आयतनानि निदानानि । चखारीति विवृणोति, तद यथेत्यादि। साहसमिति दुर्बलानां बलवता सह विग्रहादिर्व्यायामः साहसम्। सुश्रुतेऽप्युक्तं--क्षयाद् वेगपतीघाताद्वयायामाद्विपमाशनादिति। तेन च। सन्धारणं पुरीपादीनां वेगधारणं नवेगानधारणीयोक्तम् । क्षयो रसशुक्रयोः क्षयः। पदार्थाख्यतन्त्रयुक्त्या निदाने तदर्शनात् । विषममशनं विषमाशनम् अर्थात् शोषस्यायतनमित्यर्थः ॥२॥
गङ्गाधरः--साहसादिप्रत्येकनिदानतः शोषं दर्शयितुमाह-तत्रेत्यादि। तत्र साहसादिषु चतुषु शोपस्यायतनेषु मध्ये । यदत्यादि। बलवतेति वलवत्
चक्रपाणिः-ज्वरनिदानोक्तसम्बन्धाद्राजयक्ष्मनिदानमुच्यते। आयतनानीति कारणानि ; संख्येयसाहसादिनिर्देशादेव संख्यायां लब्धायां 'चत्वारि' इति पुनर्वचनं साहसादीनामवान्तरबलवद्विग्रहादिभेदेऽप्येकजातीयताप्रतिपादनार्थम् ॥ १॥२॥
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ।
निदानस्थानम्।
१३३७ महता वा धनुषा व्यायच्छति, जल्पति चाप्यतिमात्रम्, अतिमात्रं वा भारमुबहति, अप्सु वा प्लवते चातिदूरम्, उत्सादनपदाघातने वातिप्रगाढ़मुपसेवते अतिविप्रकृष्टं वाध्वानं,द्रुतमभिपतति, अभिहन्यते वान्यद्वा किञ्चिदेवंविधं विषममतिमात्रं वा व्यायामजातमारभते, तस्यातिमात्रेण कर्मणोरः क्षण्यते । तस्योरः क्षतमुपप्नवते वायुः । स तत्रावस्थितः श्लेष्माणमुरःस्थम् उपसंगृह्य पित्तश्च दूषयन * विहरत्यूद्ध मधश्चितर्यक् च।
तस्य योऽशः शरीरसन्धीन आविशति तेनास्य जम्भाङ्गमदों ज्वरश्ोपजायते। यस्त्वामाशयमभ्युपैति तेनास्य च व? पुरुषेण सह युद्धं करोति । अप्सु अतिदूरं प्लवते सन्तरति स्रोतोऽभिमुखं वेति वाच्यम् । उत्सादनमुद्वत्तेनं, पदाघातनं पद्भ्यामाहननम्, अतिप्रगाढ़म् अतिशयमतिप्रकृष्टं वा यथा स्यात् तथा सेवते यः। यो वाध्वानं पन्थानं वातिप्रगाढमतिप्रकृष्ट वा सेवते। यो वा द्रुतमभिपतति विषमोच्चतः। यो वाभिहन्यते शिलाकाष्ठाश्मादिभिः। अन्यद्वा तूर्ण विषमनृत्यादिकम्, तस्य निरुक्तविषमव्यायामजातं कुव्वतः तेनातिमात्रेण व्यायामरूपेण कम्मणा उरः क्षण्यते वक्षःक्षतं भवति । तस्योरः क्षतं क्षतं वक्षो वायुस्तायामतो वृद्धो वायुरुपप्लवते उपगच्छति। स इति व्यायामकुपितो वायुस्तत्र क्षतवक्षसि उरःस्थं श्लेष्माणं पित्तञ्चोपसंगृह्य दूषयन ऊधिस्तिय्यंग विहरति। इति त्रिदोषकोपः ख्यापितः।
तस्येत्यादि। तस्येति पित्तश्लेष्मसहितस्य वातस्य योऽशो यो भाग इत्यर्थात त्रयाणां दोषाणां मिलितानां यो भागः शरीरसन्धीन सर्वान एवाविशति बहुवचनाधिस्तिय्यग्गमनाच्च। तेन मिलितत्रिदोषीयांशेन जम्भाङ्गमद्देज्वरा भवन्ति वातप्राबल्यात्। तत्र जृम्भा हनुसन्धिस्थेनांशेन । अङ्गमद्देज्वरौ सव्वसन्धिस्थेनांशेन। यस्खामाशयमित्युत्तरगुदं, वक्ष्यते हि
चक्रपाणिः-पदाघातनं पद्यामुद्वर्त्तनम् ; अतिप्रकृष्टमित्यति दूरम्। उरः क्षतमुपप्लवते प्राप्नोतीत्यर्थः ; उरःस्थमिति स्वभावादेवोरःस्थम् ; उरस्या इत्युरोगता हृवशूलादयः ; * उपसंसृज्य शोषयन् इति पाठश्चक्रसम्मतः ।
१६८
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३८
चरक-संहिता। { शोपनिदानम् भिद्यते। यस्तु हृदयमाविशति तेन रोगा भवन्त्युरस्याः। यो रसनां तेनास्यारोचकश्च। यः कण्ठमभिप्रपद्यते कण्ठस्तेनोदध्वंसते स्वरश्चावसीदति। यः प्राणवहानि स्रोतांस्यन्वेति तैन श्वासः प्रतिश्यायश्च जायते। यः शिरस्यवतिष्ठते शिरस्तेनोपहन्यते। ततः क्षणनाच्चैवोरसो विषमगतित्वाच्च वायोः कण्ठस्य चोध्वंसनात् कासः सततमस्य संजायते। स कासप्रसङ्गादुरसि क्षते सशोणितं निष्ठीवति शोणितगमनाचास्य दौर्गन्ध्यमुपजायते।
एवमेते साहसप्रभवाः साहसिकमुपद्रवाः स्पृशन्ति, ततः स
चिकित्सिते, वर्षोभेदं गुदे स्थित इति । उरस्या इति वक्षोरुजा बढ्यः । वक्ष्यते चोरःस्थश्चोरसो रुजमिति। अरोचकः कण्ठहृदयस्थदोषदुष्टेर्भवतीति हृदयगतांशेनापि अरोचकश्च । कण्ठमभिप्रपद्यते योऽशः कण्ठस्तेन कण्ठस्थेन त्रिदोषांशेन उद्ध्वंसते उत्कासेन युज्यते । स्वरश्वावसीदति स्वरभङ्गो भवति अरोचकश्च भवति चकारात्। प्राणवहस्रोतःस्थेन तदोषांशेन श्वासः प्रतिश्यायश्च भवति । श्वासप्रतिश्याययोः सम्प्राप्तौ प्राणवहस्रोतोगतदोषजन्यत्वेनोक्तखात् । शिर उपहन्यते शिरःशूलं भवति । क्षणनादिति उरसि क्षतकरणात् तत्रस्थवायोश्च विषमगतिखाच कण्ठस्य चोदध्वंसनाच्च प्राक् कासात् गलकण्डूयनाकरणात् कासः संजायते। स पुरुषः पुनस्तत्कासप्रसङ्गात् पूर्व क्षते वक्षसि पुनःक्षते सति शोणितं निष्ठीवति मुखेन उद्गिरति । इत्येवंदिशा सव्वेस्मिन्नेव व्याधौ लिङ्गोत्पत्तौ दोषांशप्रवेशो व्याख्यातव्यः। तथाच-ये ये रोगा ययाधिलिङ्गतया निश्यिन्ते तेषां तेषां व्याधीनां सम्माप्तौ दोषस्य यदयत् स्थानसंश्रयदृष्यसंयोगादयो दृश्यन्ते तद्वप्राध्यारम्भकतदोषांशस्य तत्तत्स्थानसंश्रयदृष्यसंयोगादिवशात् ते रोगास्तद्ववालिङ्गरूपेण भवन्तीति बोध्यम् ।
एवमेते इति। जम्भाङ्गमर्दो ज्वरो वच्चोंभेदो वक्षोरुक् अरोचकः कण्ठोदध्वंसः स्वरभङ्गः श्वासः प्रतिश्यायः शिरःशूलं कासो रक्तनिष्ठीवनमित्येते
भामाशयगतत्वेन चोरस्यरोगकरणादरसोऽप्यामाशयप्रत्यासन्नत्वमुक्तम् ; बलेन सम्यगाधीयते
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
निदानस्थानम्। १३३६ उपशोषणैरेतैरुपद् तः शनैः शनैरेवोपशुष्यति। तस्मात् पुरुषो मतिमान् बलमात्मनः समीक्ष्य तदनुरूपाणि सर्वकर्माणि आरभेत कर्तुम् । बलसमाधानं हि शरीरम्, शरीरमूलश्च पुरुष इति ॥३॥ त्रयोदशोपद्रवाः साहसप्रभवाः साहसिकं पुरुषं स्पृशन्ति। नन्वते साहसप्रभवा उपद्रवाः किं समुदाय एव शोष उच्यते, इत्यत आह-ततः स इत्यादि । ततः साहसिकोपद्रवजन्मानन्तरं स साहसिकोपद्रववान् पुरुष एतैरुक्तम्भागमर्दज्वरादिभिः साहसिकोपवैरुषशोषणैः शरीरशोषकरैरुपद्र तः पीड़ितः सन् शनैः शनैरुपशुष्यति शरीरशोषमापद्यते । एवमत ऊर्द्ध वक्ष्यमाणप्रकारेण वेगसन्धारणक्षयविषमाशनोत्थशिरःशूलादिपावरुजादिशिरःशूलादिभिः उपशोषणै रसादिदेहधातुशोषात् शुष्यति । इत्येकादशरूपवान राजयक्ष्मा सम्पूर्ण बलत्रिदोषतः स्यात् । दोषवलानुरूपेणैव व्याधिषु लिङ्गाधिक्याल्पखसम्भवात् साहसादिचतुःकारणतस्त्वेकविधैकादशादिरूपसद्भावाचात्र स्वयमेव पूर्णबलदोषाभिप्रायेण शिरसः परिपूर्णत्वं कासः श्वासः स्वरभेदः श्लेष्मणश्छईनं शोणितनिष्ठीवनं पार्श्वसंरोजनमंसावमौ ज्वरोऽतिसारोऽरोचकश्चेत्येतानि वक्ष्यन्ते। चिकित्सिते तु पूर्णमध्यावरवलदोषाभिप्रायेणैकादश षट् त्रीणि च रूपाणि वक्ष्यन्ते ; तद् यथा-कासोऽसतापो वैस्वयं ज्वरः पार्श्वशिरो. रुजा। छद्दनं रक्तकफयोः श्वासो वच्चोगदोऽरुचिः। रूपाण्येकादशैतानि यक्ष्मिणः पडिमानि तु। कासो ज्वरः पावशूलं स्वरवर्बोगदारुचिः। सबै र?स्त्रिभिर्वापि लिङ्गैमींसवलक्षये। युक्तो वय॑श्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा। इत्यादि। सुश्रुतेऽपि-"भक्तद्वषो ज्वरः श्वासः कासः शोणितदर्शनम्। स्वरभेदश्च जायन्ते षडूरूपे राजयक्ष्मणि। खरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपाश्वयोः। ज्वरो दाहोऽतिसारश्च पित्ताद रक्तस्य चागमः। शिरसः परिपूर्णखमभक्तच्छन्द एव च । कासः कण्ठस्य चोदध्वंसो विशे यः कफकोपतः। एकादशभिरेतैर्वा षभिर्वापि समन्वितम् । कासातीसारपाश्र्वार्त्तिस्वरभेदारुचिज्वरैः। त्रिभिर्वा पीड़ितं लिङ्गैः कासश्वासासृगामयैः। जह्यात् शोषादितं जन्तुमिच्छन् सुविपुलं यशः ॥” इति। साहसिककम्मे भिरेवं दोषात् धार्य्यत इति बलसमाधानं शरीरम् ; शरीरमूलश्च पुरुष इति संयोगपुरुष इत्यर्थः ॥३॥
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४० चरक-संहिता।
शोषनिदानम् भवति चात्र। साहसं वर्जयेत् कर्म रक्षन् जीवितमात्मनः। जीवन् हि पुरुषस्त्विष्टं कर्मणः फलमश्नुते ॥ ४ ॥
अथ सन्धारणं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः । यदा पुरुषो राजसमीपे भर्त्तः समीपे वा गुरोर्वा पादमूलेऽन्यतमं सतां वा समाज स्त्रीमध्यं वानुप्रविश्य, यानैः वाप्युच्चावचैर्गच्छन भयात् प्रसङ्गात् ह्रीमत्त्वाद् घृणित्वाद तवज्जनमुपदिशति तस्मादित्यादि । तस्मादुक्तरूपेण साहसिककर्म, जम्भाङ्गमद्देज्वरादीनां देहोपशोषकराणां व्याधीनामुत्पत्तिहेतुखात् । तदनुरूपाणीति बलानुरूपाणि न तु बलातिक्रमकराणि । ननु कुतो बलानुरूपाणीत्यत आहबलसमाधानं हि शरीरमिति बलेन सम्यगाधीयने आधाय्यते यत् तत् तथा। ननु कुतः शरीराधारणं बलेनेष्टमित्यत आह-शरीरमूलइचेत्यादि । पुरुष इति राशिपुरुषो न खात्ममात्रम् । राशिपुरुषस्य हि शरीरं मूलं न खात्मनः । शरीरश्च विना न राशिपुरुषस्थितिः शरीराभावे मरणप्रसङ्गात् ॥३॥
गङ्गाधरः-ननु वलानुरूपाणि काप्यारभमाणानां साहसिककर्माणि किं न कार्याणि कार्याणि वेत्यत आह-भवतीत्यादि। साहसं वज्जेयेदित्यादि। ननु कुतो जीवितं रक्ष्यं मुखापि पुननिष्यते जातोऽपि पुनमरिष्यतीत्येवं चक्रवभ्रमणं स्वाभाविकम् एवेत्यत आहजीवन्नित्यादि। मृतो हि पुरुषोऽस्मिन् लोके कृतकर्मणः फलमुपभुक्त जीवंस्तु पुरुषोऽस्मिन् लोके कर्म कुरुते तत्फलश्चाश्नुते इति जीवनस्य प्राधान्यं बोध्यम् ॥४॥
गङ्गाधरः-अथक्रमप्राप्तमुक्तं सन्धारणं शोषायतनं व्याचष्टे-अथ सन्धारणमित्यादि। तत्र साहसमित्यादौ यत् तत्रेतिपदं तस्यानेनान्वयः । पुरुष इति राशिपुरुषः। भत्तु रिति दासादिप्रतिपालकस्य समीपे दासादिः पुरुषः, अन्यतममेषामन्यतमं समाज सतां वा समाज प्रविश्य, भयादितः चक्रपाणिः-समाजमिति सभाम् ; उच्चावचैरिति उच्चनीचैः; अभियानिति गच्छन् ; * अन्यतममित्यत्र दूपतसभमिति द्वितीयः पाठः ।
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
निदानस्थानम्।
१३४१ वा निरुणयागतान् वातमूत्रपुरीषवेगान, ततस्तस्य सन्धारणाद वायुः प्रकोपमापद्यते। स प्रकुपितः पित्तश्लेष्माणौ समुदीर्योर्द्ध मधस्तिय्यक च विहरति । ततश्च अंशविशेषेण पूर्ववत् शरीरावयवविशेष प्रविश्य • शूलं जनयति, भिनत्ति पुरीषमुच्छोषयति वा पार्वे चातिरुजति अंसाववमृद्गाति कण्ठमुरश्चावधमति शिरश्चोपहन्ति कासं श्वासं ज्वरं स्वरभेदं प्रतिश्यायञ्चोपजनयति । ततः स उपशोषणैः एतैरुपद्रवरुपद्र तः शनैः शनैरुपशष्यति । तस्मात् पुरुषो मति. मानात्मनः शरीरेष्वेवं योगक्षेमकरेषु प्रयतेत विशेषण । शरीरं ह्यस्य मूलम्, शरीरमूलश्च पुरुषो भवतीति ॥ ५॥ उच्चावचैर्यानैर्वा गच्छन् पुरुषो भयादितो यदाभ्यागतान् वातादिवेगान् निरुणद्धीत्यन्वयः। प्रसङ्गादिति राजादिभिः समागमात् । तत इत्यादि। भिनत्तीति पित्तसम्बन्धाधिक्येन रोक्ष्यगुणेन कुपितो वायुश्चलखेन पुरीषं भिनत्ति। अल्पपित्तसम्बन्धे तथा रुक्षवगुणेन कुपितो वायुः पुरीषमुच्छोषयति। कण्ठावधमनं कण्ठोदध्वंसः। उरोऽवधमनं वक्षोरुजा। शिरउपघातः शिरोरुजा शिरसि कफपूर्णवेन। ततः स इत्यादि सर्वं पूर्वग्राख्येयम् । योगक्षेमकरेषु यः कम्मेभिः शरीरात्मयोगः क्रियते तत्सर्वेषु कर्मसु आत्मनः शरीरेष्वेव योगकरेषु प्रयतेत इत्यर्थः ॥ ५॥ भयादित्यादि राजसमीपादिषु यथायोग्यतया बोद्धव्यम्। योगेन ये क्षेमकरास्ते योगक्षेमकराः, ते चेह मूत्रपुरीषाविधारणादयः ; विशेषेणेतिवचनात् शरीरेष्वेव विशेषेण यत्नं कुर्यात् मानसयोगक्षेमापेक्षयेति दर्शयति ; आत्मन इति पदं परशरीरयोगक्षेमापेक्षया स्वशरीरयोगक्षेमकरणस्योपादेयतादर्शनार्थम् । अथ कथं मानसयोगक्षेमापेक्षया तथा परशरीरयोगक्षेमापेक्षया खशरीरयोगक्षेमः श्रेष्ठ इत्याह-शरीरमित्यादि। स्वशरीरे हुअपहते परशरीरोपकारस्तथाध्यास्मिकशुभचिन्ता च व्याकुला भवतीति भावः ; किंवा योगाः शरीरस्य बलवर्णावस्कर्षयोगाः, क्षेमाश्चानागताबाधप्रतिषेधास्तेषु ; ननु यदेववम् आध्यात्मिकेऽपि भावे शरीरं मूलम्, तत् किं पुरुषोऽप्रधानमेव ; नेत्याह-शरीरमूलश्च पुरुष
* पित्तश्लेष्माणावित्यादि-प्रविश्येत्यन्तः पाठो
श्यते।
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४२
चरक-संहिता। । शोषनिदानम्
भवति चात्र। सर्वमन्यत् परित्यज्य शरीरमनुपालयेत् । तदभावे हि भावानां सर्वाभावः शरीरिणाम् ॥ ६॥
क्षयः शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः । यदा पुरुषोऽतिमात्रंशोकचिन्तापरिगतहृदयो भवतीयॊत्कण्ठाभयक्रोधादिभिर्वा समाविश्यते, कृशो वा सन् रुवान्नपानसेवी भवति, दुर्बलप्रकृतिरनाहारो वाप्यल्पाहारो वा भवति, तदा तस्य हृदयस्थायी रसः चयमुपैति, स तस्योपक्षयात् शोषं प्राप्नोति, अप्रतीकाराच्चानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणेन।
___ गङ्गाधरः-भवति चात्रेत्यादि । सर्वमन्यदिति आत्मशरीरयोगकरणे क्षेमं यद् यत् कर्म तत् सर्वम् ॥६॥
गङ्गाधरः-क्रमिकत्वात् क्षयस्य शोषायतनवं विवरीतुमाह-क्षय इत्यादि। यदेत्यादि । हृदयं मनस्तात्स्थ्यात्। दुवैलप्रकृतिः आ जन्मन एव दुब्बलस्वभावः। स चेदनाहारोऽल्पाहारो वा भवति । स पुरुपस्तस्य हृदयस्थरसस्य कारणस्य उपक्षयादुत्तरोत्तरधातुशोणितादीनां कार्याणां पुष्ट्यभावात् शोषं देहशोषं प्राप्नोति। एतेनानुलोमधातुशोपः प्रदर्शितः। अप्रतीकाराचानुबध्यते यक्ष्मणा यथोपदेक्ष्यमाणेनेतिवचनेन। साहसादिजनितैजम्भादिभिः शरीरोपशोषणविना शरीरशोषे शोषमात्रसंशा न तु राजयक्ष्मा न वा तत्पर्यायश्च शोष इति ख्यापितम् ।
इति। शरीरस्यायत्पत्ती धर्माधर्मसहायो भोक्ता सुखदुःखानामात्मा मूलं कारणमित्यर्थः ; "मूल शब्दश्चायं भावप्रधानः ; तेन शरीरमूलत्वं यस्यात्मनः ‘शरीरमूलः' इति पुंलिङ्गनिर्देश उपपन्नः। सर्वाभाव इति धर्मादिचतुर्वर्गाभाव इत्यर्थः ॥४-६॥
चक्रपाणिः हृदयस्थायी रस इति धातुस्वरूपोऽन्नरसपोषक इत्यर्थः ; अन्ये तु, हृदयस्थायी रस इत्योजो ब्रु वते ; यथोपदेक्ष्यमाणरूपेणेति “सन्धयः शिथिलीभवन्ति” इत्यादिग्रन्थवक्ष्यमाण
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ]
निदानस्थानम् । १३४३ यद। वा पुरुषोऽतिप्रहर्षादतिप्रसक्तभावात् स्त्रीष्वतिप्रयोगमारभते, तस्यातिप्रयोगाद रेतः क्षयमेति। क्षयमपि चोपगच्छति रेतसि मनः स्त्रीभ्यो नैवास्य निवत्तते, + तस्य चातिप्रणीतसङ्कल्पस्य मैथुनमापद्यमानस्य न शुक्र प्रवर्तते उपक्षीणरेतस्त्वात्। अथास्य वायुायच्छमानस्यैव धमनोरनुप्रविश्य शोणितवाहिनीस्ताभ्यः शोणितं प्रच्यावयति। तत् शुक्रक्षयादस्य पुनः शुक्रमार्गेण शोणितं प्रवर्तते वातानुस्मृतलिङ्गम् ।
प्रतिलोमतः क्षयमाह-यदा वेत्यादि। प्रसक्तभावः प्रमातिशयनात्यासक्तचित्तः सन् अतिप्रयोगं मैथुनमतिशयेनारभते। अस्य क्षीणशुक्रस्य पुसः स्त्रीभ्यो मैथने मनो न निवत्ततेऽर्थात् पुनरपि स्त्रीषु मैथुनाय प्रवत्तते। तस्य क्षीणशुक्रपुरुषस्यातिप्रणीतसङ्कल्पस्य स्त्रीष्वतिप्रणयशीलतया सङ्कल्पो मैथुनाय मनःप्रवर्त्तनं यस्य तस्य तथा। तस्य चातीत्यादि। तथाभूतस्य मैथुनमापद्यमानस्य क्रियमाणमैथुनस्य शुक्रच्यवनकाले शुक्रं न प्रात्तते न क्षरति उपक्षोणरेतस्वात्। ननु तदा किं भवतीत्यत आह–अथास्येत्यादि। अथ क्षीणशुक्रस्य क्रियमाणमैथुनस्य शुक्रक्षयात् शुक्रस्याप्रवर्त्तनानन्तरं यस्य क्षीणशुक्रस्य मैथुनं कुर्वतः पुरुषस्य व्यायच्छमानस्य शुक्रच्यवनाथ मैथनकरणात्मक व्यायाम कुव्वतो वायुः प्रद्धः शोणितवाहिनीधेमनीरनुपविश्य ताभ्यः शोणितवाहिनीभ्यो धमनीभ्यः शोणितं प्रच्यावयति। नन्वेवं प्रच्युतं शोणितं किं लिङ्गमूले वस्तौ वा तिष्ठति वहिश्च्यवते वा इत्यत आह-तच्छुक्रक्षयादिति । तत् प्रच्युतं शोणितं शुक्रक्षयादतोः शुक्रं विना शुक्रमागेण शुक्रक्षरणस्रोतसा प्रवत्तेते च्यवते, तच्च च्युतं शोणितं वातानुसृतलिङ्गं वातानुगतचिह्न रुक्षादिलक्षणेन। सम्प्रति शोषेषु क्षयकारणेषु प्रायः शोषजनकत्वेन प्रधान शुक्रक्षयं शोषकारणं 'यदा वा' इत्यादिना प्राह ; अतिप्रणीतसङ्कल्पस्येति अतिमहता प्रयत्नेन कृतध्वजोच्छ्रायस्य; न्यायच्छमानस्येति व्यायाममाचरतः ; वातानुसृतलिङ्गमिति वातलिङ्गपुक्त दुश्वातलिङ्गयुक्तमिति * प्रसङ्गमिति वा पाठः।
इतः परम् अतिवर्तते इत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४४ चरक-संहिता।
(शोपनिदानम् अथास्य शुक्रक्षयात् शोणितप्रवर्त्तमानत्वाच्च सन्धयः शिथिलीभवन्ति, रौक्ष्यमपि चास्योपजायते, भूयः शरीरं दौर्बल्यमाविशतीति वायुःप्रकोपमापद्यते । स प्रकुपितोऽरसिकं * शरीरमनुसर्पन उदीय॑ + श्लेष्मपित्ते, परिशोषयति मांसशोणिते, प्रच्यावयति श्लेष्मपित्ते, संरुजति पायें, चावगृह्णाति अंसौ, कण्ठमुद्ध्वंसयति, शिरः श्लेष्माणमुपक्लिश्य परिपूरयति श्लेष्मणा, सन्धींश्च प्रपीड़यन् करोत्यङ्गमर्दारोचकाविपाकान्. पित्तश्लेष्मोत्क्लेशात् प्रतिलोमगत्वाच्च वायुवरं कासं श्वासं स्वरभेदं प्रतिश्यायञ्चोपजनयति। स कासप्रसङ्गादुरसि क्षते शोणितं निष्ठीवति शोणितगमनाच्चास्य दौर्बल्यमुपजायते । ततः सोऽप्युपशोषणरेतैरुपद्रवरुपद्रुतः शनैः शनैः उपशुष्यति ।
रूपम्। अथास्येत्यादिना द्विविधक्षीणस्य रसक्षय-शुक्रक्षयाभ्यां राजयक्ष्मणः सम्प्राप्तिमाह-अथास्येत्यादि। अथ अतिमात्रशोकचिन्तादिभिः हृदयस्थरसक्षये तथातिमहर्षादित्यादुधक्तरूपेणातिमैथुनात् शुक्रक्षये वा तत्क्षयद्वयस्याप्रतिकारादनन्तरमस्य रसक्षयजक्षीणरक्तादिधातुकस्य शुक्रक्षयनक्षीणरसरक्तादिधातुकस्य वा पुरुषस्य शुक्रक्षयात् । अतिमैथुनेन क्षीणशुक्रस्य पुनमथुनमापद्यमानस्य शुक्रक्षयादेव शुक्रच्यवनं न भूला शोणितप्रवत्तेमानसाच्च, सन्धयः शरीरस्य सर्वसन्धयः, भूयो वाहुलेन । स प्रकुपित इत्यादि। परिशोपयतीत्यादि। मांसशोणितशोषः श्लेष्मपित्तच्यवनश्च लिङ्गतया न गण्यं तत्कार्याणामेव पावरुजादीनां तल्लिङ्गखादतः पाश्वरुजा अंसग्रहः कण्ठोदध्वंसः शिरसः परिपूर्णखेन शूलं सन्धिप्रपीड़नाङ्गमई अरोचकोऽविपाकः
यावत् ; शरीरं कर्मभूतं दौर्बल्यं कत्तु भूतमाविशतीत्यादि योजना ; वशिकमिति शून्यं शुक्रशोणितक्षयात् कृतमित्यर्थः । एतच्च हेतुगर्भविशेषणम् ; एतेन, यस्मादशिकं शरीरम, तस्मात्
* वशिकमित्यन्यः पाठः। । 'उदीर्य श्लेष्मपित्ते' इति क्वचित् न दृश्यते । * इतः परं 'स इत्यादि-उपजायते' इत्यन्तः केषुचित् ग्रन्थान्तरेषु न दृश्यते।
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः निदानस्थानम् ।
१३४५ तस्मात् पुरुषो मतिमानात्मनः शरीरमनुरक्षन शुक्रमनुरक्षेत् । परा हेाषा फलनिर्वृत्तिराहारस्येति ॥७॥
भवति चात्र। आहारस्य परं धाम शुक्र तट रक्ष्यमात्मनः।
क्षयो ह्यस्य बहून रोगान् मरणं वा नियच्छति ॥८॥ -विषमाशनं शोषस्यायतनमिति यदुक्तं तदनुव्याख्यास्यामः। यदा पुरुषः पानाशनभक्ष्यलेह्योपयोगान् प्रकृतिकरणराशिसंयोगदेशकालोपयोगसंस्थोपशयविषमान् उपसेवते, तदा तस्य तेभ्यो वातपित्तश्लेष्माणो वैषम्यमापद्यन्ते। ते विषमाः शरीरमनुसृत्य यदा स्रोतसां मुखानि प्रतिवा-वतिष्ठन्ते, तदा जन्तुर्यदयदाहारजातमाहरति तत्तन्मूत्रपुरीषमेवोपजायते भूयिष्ठं नान्यस्तथा शरीरधातुः, स पुरीषोपज्वरः कासः श्वासः स्वरभङ्गः प्रतिश्यायश्चेत्येतान्येकादश रूपाणि क्षयप्रभवाणि । परा हेघषेत्यादि। एपा शुक्ररूपा। परं धामेति चरमस्थानम् ॥ ७८॥
गङ्गाधरः-क्रमिकखाद्विषमाशनस्य शोषायतनवं विवरीतुमाह-विषमाशनमित्यादि । यदेत्यादि । पानं पेयद्रव्यम्, अशनमन्नादिरूपमुपकार्यद्रव्यम, भक्ष्यमन्नादुरपकरणरूपपूपपिष्टकादि द्रव्यम्, लेहंघनक्षीरादिकम, तेषामुपयोगान् पानादिरूपे प्रयोगान् प्रकृत्यादिभिराहारविधिविशेषायतनै विषमान् यथावदरूपान्। वातपित्तश्लेष्माण इत्यनेन युगपत्रिदोषकोपो विषमाशनेन ख्यापितः। वैषम्यमिति वृद्धिम्। ते विषमा इति। ते वातपित्तकफा वृद्धाः स्रोतसां रसरक्तादिधातुवहानामभिमुखानि भूयिष्ठं मूत्रपुरीषं रसश्चात्यल्पः नान्यः शोणितादिः अनुसर्पतीत्यर्थः ; परा फलनिवृत्तिरिति श्रेष्ठा आहारफलसम्पत्तिरित्यर्थः। परं धामोत्कृष्टसारम् ; उत्कृष्टत्वञ्च शुक्रस्यातिप्रसादरूपत्वात् ; एतच्च शोषकारणेषु केवलशुमक्षयोपसंहरणं प्राधान्यादस्य शोषहेतुभावादिति बोद्धव्यम् ; रुक्षाद्यन्नपानसेवाजनितोऽपि रक्तादिक्षयो राजयक्ष्मकरणत्वेनोक्तः ॥ ८॥
चक्रपाणिः-प्रकृतिकरणादयो रसविमाने प्रपञ्चनीयाः; अत्र च 'उपशय'शब्देन, उपयोक्ता यो रसविमाने वक्तव्यः, स एव गृह्यते ; यतः, तत्रोक्तम्--"उपयोक्ता पुनर्यस्तमाहारमाहरति,
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४६
| शोषनिदानम्
चरक संहिता । ष्टम्भाद् वर्त्तयति । तस्मात् शुष्यतो विशेषेण पुरीषमनुरक्ष्यं तथा सर्वेषामतिकृशदुर्बलानाम् । तस्यानाप्याय्यमानस्य विषमाशनोपचितदोषाः पृथक् पृथगुपद्रवैर्युञ्जन्तो भूयः शरीरमुपशोषयन्ति ॥ ८ ॥
तत्र वातो ह्यस्य शिरः शूलम् अङ्गमदं कण्ठोदध्वंसनं पार्श्वसंरोजन मंसात्रम खरभेदं प्रतिश्यायञ्च उपजनयति, पित्तं पुनर्ज्वरमतिसारमन्तर्दाहञ्च श्लेष्मा तु प्रतिश्यायं शिरसो गुरुत्वमरोचक कासञ्च । स कासप्रसङ्गादरसि क्षते शोणितं
,
Acharya Shri Kailassagarsuri Gyanmandir
उपजायते, तस्मात् स पुरुषः पुरीषोपष्टम्भात् वत्र्त्तयति वत्र्त्तते जीवन्नेव तस्मात् शुष्यत इति । विषमाशनात् शष्यत इति अक्षीणबलमांसपुरुषस्य विषमाशनजशोषे पुरीषरक्षणात्रश्यत्वं दर्शयित्वा स्वभावतो वा रोगान्तरेण वा कृशदुर्बलस्यापि पुरीषरक्षणावश्यत्वं दर्शयति - तथा सर्वेषामित्यादि ।
विषमाशनतः किं स्यादित्यत आह-तस्येत्यादि । तस्य विषममश्नतः पुरुषस्य प्रकुपित्तदोषत्रयवृत रसादिवहस्रोतोमुखखेन रसादिधातुपुष्टाभावेन अनाप्याय्यमानस्य अपुष्टशरीरस्य विषमाशनोपचितदोषा वातपित्तकफाः पृथक् पृथक् प्रत्येकं न मिलिला स्वकृतैरुपद्रवैर्लिङ्गः शूलाङ्गमर्दादिभिरत उद्धं वक्ष्यमाणैः ॥ ९ ॥
गङ्गाधरः - पृथक् पृथगुपद्रवानाह - तत्रेत्यादि । तत्र विषमाशनोपचितेषु वातादिषु मध्ये वातः शिरःशूलश्च अङ्गमद्देश्च कण्ठोदध्वंसनञ्च पार्श्वसंरोजनञ्च सावमद्देश्च स्वरभेदञ्च प्रतिश्यायञ्च जनयति । प्रतिश्यायस्य कफकाय्येत्वेन वक्ष्यमाणत्वाद् वातकफात्मकत्वेन एक एव गण्यः । पित्तं पुनरित्यत्र तत्रेत्यन्वयः । शिरःशूलस्य वातकार्य्यलात् शिरसो गुरुत्वस्य कफ काय्येखादेक एव गण्यः शिरःपीड़नसामान्यात् । ननु रुधिरष्ठीवनमंत्र कासप्रसङ्गादुक्तं
;
;
यदायत्तमोकसाध्यम्' इति अनेन हि तत्रोपयोक्त परीक्षया सात्म्यमेव परीक्ष्यत इत्युक्तम् ; नमुखानीति गतिद्वाराणि अयतिर्हि गतिः; परिवाय्यैत्यवरुध्य ; तथा सर्वेषामत्यर्थ
* शिरःशूलमित्यत्र शूलमिति वा पाठः ।
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
निदानस्थानम्। १३४७ निष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते। एवमेते विषमाशनोपचितास्त्रयो दोषा राजयक्ष्माणमभिनिवर्तयन्ति । स तैरुपशोषणैरुपद्रवैरुपद्रुतः शनैः शनैः शुष्यति। तस्मात् पुरुषो मतिमान् प्रकृतिकरणराशिसंयोगदेशकालोपयोगसंस्थोपशयात् अविषममाहारमाहरेदिति ॥ १० ॥
भवति चात्र। हिताशी स्यान्मिताशी स्यात् कालभोजी जितेन्द्रियः । पश्यन् रोगान् बहून् कष्टान बुद्धिमान् विषमाशनात्॥११॥ एवमेतैश्चतुर्भिः शोषस्यायतनैरुपसेवितः जन्तोर्वातपित्तचिकित्सिते पित्तकायेमुक्तमिति स्ववचनविरोध इति चेन्न पित्तकार्यमेव रक्तनिष्ठीवनं तस्य प्रवृत्तिस्तु कासप्रसङ्गादिति बोध्यम् । एवं साहसादिजेषु शोषेषु दोषभेदेन लिङ्गानि व्याख्यातव्यानि। नन्वन्तर्दाहोऽतिसारश्चात्र पित्तकाय्यतया पठितः चिकिसिते तु न पठितः प्रसेकश्वाधिकः पठित इति स्व. वचनविरोध इति चेन्न दोषाणां बलानुरूपाणि हि लिङ्गाधिक्यमध्यखाल्पवानि भवन्ति तस्मादत्राधिकवलदोषाभिप्रायेणाधिकलिङ्गानि व्याख्यातानि वस्तुतस्तु एकादशरूपतोऽल्पलिङ्गखे मध्यबलखमेकादशरूपप्रभृतिकाधिकरूपले पूर्णबलवं षड़ रूपनानरूपखेऽल्पवलखमिति ख्यापनार्थमेकादशपत्रिरूपात्मकतया यक्ष्मा व्याख्यातः, न खेकादशरूपाधिकरूपव्यवच्छेदार्थमिति बोध्यम् ॥१०॥
गङ्गाधरः भवति चेत्यादि। जितेन्द्रिय इति जितसत्त्वः ॥११॥ गङ्गाधरः-अथ साहसादि प्रत्येकहेतुतः शोषोत्पत्तिमुपदर्शा अन्यहेतुतः शोषोत्पत्तिप्रतिषेधं दर्शयति। एवमेतैरित्यादि। एवमुक्तप्रकारेण एतैः साहससन्धारणक्षयविषमाशनैश्चतुभिरेकैकशो द्विशस्त्रिशः समस्तैश्च न तु समस्तैरेव नैकश एव न वा द्विश एव नैव च त्रिश एवेति, साहसादिप्रत्येकेन त्रिदोषकोपवचनात् व्यवायादिजशोषदर्शनाच । कृशदुर्घलानां पुरीषमनुरक्ष्यमिति योजना ; एवमेव धार्थ वभ्यति-"शोपी मुञ्चति गात्राणि पुरीषस्रसनादति। सर्वधातुक्षयातस्य बलं तस्य हि विड़ बलम् ॥” कासप्रसङ्गादिति कासाति
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४८ चरक-संहिता।
शोषनिदानम् श्लेष्माणः प्रकोपमापद्यन्ते। ते प्रकुपिता नानाविधोपद्रवैः
तत्र साहसादिषु चतुर्वपि साहसादीनामेकैकस्य बहुप्रभेदात् तत्प्रभेदादप्येकशी द्विशस्त्रिश इत्यादिरूपात् बलवद्विग्रहादिसाहसादितो वातपित्तश्लेष्मकोपजो राजयक्ष्मा बोध्यः । एवमेव साहसादेकानेकोपसेवनेनाल्पमध्याधिकबलवत्तया दोषकोपो भवति तथा चाल्पबदोपैत्रिचतुःपञ्चरूपो राजयक्ष्मा स्यात्। मध्यबलदोषैर्यथावलं षट्सप्ताष्टनवदशान्यतमरूपो भवति। पूर्णबलदोषयेथाबलमेकादशादिरूपो भवति । एतेन साहसायन्तगतैव्रणोरःक्षतादिभिः हेतुभिः शोषो यैवेद्याख्यातस्तन्मतमसमग्रवचनान्निरस्तमपि चैतेषु चतुर्वन्तगैतखात् अप्रतिषेधादनुमतम्, सुश्रुतेनाप्येतदभिप्रायेणाप्रतिषिध्य प्रोक्तम् । व्यवायशोकवार्द्धक्य-व्यायामाध्वोपसेवनात्। व्रणोरःक्षतपीड़ाभ्यां शोषानन्ये वदन्ति हि ॥ व्यावायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः। पाण्डुदेहो यथापूर्व क्षीयन्ते चास्य धातवः।१। प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः । विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः । २ । जराशोपी कृशो मन्दः स्वल्पबुद्धिबलेन्द्रियः। श्वसनोऽरुचिमान् भिन्न-कांस्यपात्रहतस्वरः। ष्ठीवति श्लेष्मणा हीनं तथैवारतिपीडितः। सम्प्रस् तास्यनासाक्षः शुष्करक्षमलच्छविः ।। अध्वप्रशोषी स्रस्ताङ्गः सम्भृष्टपरुषच्छविः । प्रसुप्तगात्रावयवः शुष्कलोमगलाननः । ४ । व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः। लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना । ५। रक्तक्षयाद् वेदनाभिस्तथैवाहास्यत्रणात् । वणितस्य भवेच्छोषः स चासाध्यतमो मतः । ६ । व्यायामभाराध्ययनैरभिघातातिमैथुनैः। कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् । तस्योरसि क्षते रक्त पूयः श्लेष्मा च गच्छति । कासमानश्छईयेच्च पीतरक्तसितारुणम् । सन्तप्तवक्षाः सोऽत्यर्थं दूयनात् परिताम्यति। दुर्गन्धवदनोच्छासो भिन्नवर्णस्वरो नरः । इति । अत्र व्यावायशोषः शक्रक्षयजः शोकशोषस्थाविटयशोषो तु तथा व्रणशोषश्च रसक्षयजा इति क्षयजशोषेषु व्यवायशोकवाद्धक्यव्रणशोषा लब्धा भवन्ति। व्यायामाध्वोरःक्षतजास्तु साहसजाः साहसजेषु लब्धाः अपरेच साहसादिजाः शोषास्तेषां मते न लभ्यन्ते इति नानखात् तन्मतं हेयम् । एतेन तनिरस्तं, यत् तूक्तव्यवायादिजाः सप्त शोषा न राजयक्ष्माणः केवलधातुशोषमात्रतया व्याख्याय राजयक्ष्मलं तेषां न व्याचष्टे । केषाश्चिदेव शोषो हि कारणभेदमागतः । न तत्र दोषलिङ्गानां समस्तानां निपातनम्। क्षया एव
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः ।
निदानस्थानम्।
१३४६ हि ते ज्ञयाः प्रत्येकं धातुसंशिताः । इति सुश्रुतवचनादित्येतद्वग्राख्यातुः प्रमादाच्च तन्न ग्राह्यम् । सुश्रुतो हि स्वमते शोषं षड़ रूपमेकादशरूपञ्च व्याख्यायानन्तरं तदसाध्यलक्षणमुक्त्वा-व्यावायशोकस्थाविय्ये व्यायामाध्वोपसेवनात् । व्रणोरक्षतपीठाभ्यां शोषानन्ये वदन्ति हि। इति वचनेन व्यवायादिजान् शोषान् निर्दिश्य तेषां शोषाणां परस्परं भेदविशापनार्थ स्वस्वहेतुव्यवायादिनानि व्यवायशोषी शुक्रस्य क्षयलिङ्गरुपद्रत इत्यादीनि लक्षणान्युक्तवान्, न तु तत्र तत्र त्रिदोषाणां बलविशेषजानि ादिषड़ादाकादशादीनि लक्षणानि प्रतिषिद्धवान् । केषाश्चिदेव शोषो हीत्यादिवचनेन पुनर्येषां केषाश्चित् शोषाणां केवलं रसादिधातुक्षयहेतुव्यवायादिजनितानि लक्षणानि भवन्ति न तु दोषाणां समस्तलिङ्गानि, ते हि तत्तद्वावायादिमानहेतुजलक्षणैः भेदमात्र. मापन्नाः शारीररसादिधातुशोषा दोषत्रयस्य समस्तलक्षणाभावात् प्रत्येक धातुसंशिताः क्षया एव ज्ञयाः, रसक्षयरक्तक्षयेत्येवमादिसंशाः क्षयरोगाः शे या न तु राजयक्ष्माण इति शापितवान्। शोषानन्यान् वदन्ति हीति पाठोहि न तत्र साधुश्च भवति, व्यवायशोषी शुक्रस्य क्षयलिङ्रुपद्रत इत्यादिभिः वचनैः प्रत्येकं व्यवायादिहेतुजलक्षणोपदर्शनेनैव दोषलक्षणाभावेन राजयक्ष्मनिरासे लब्धे तेषां संज्ञाकथनार्थ क्षया एव हि ते शेयाः प्रत्येकं धातुसंशिता इत्येव वचनेन चरितत्वे केषाश्चिदेव शोषो हीत्यादिवचनस्य वैयर्थ्यापत्तेः। _वातपित्तश्लष्माणः प्रकोपमापद्यन्ते इति एवमित्यनेनान्वयात् उक्तप्रकारेण साहसकर्मणा वायुः प्रकुपित उरःस्थश्लेष्माणं पित्तश्चोदीरयेदिति साहसकम्मेणा त्रिदोषप्रकोपः। तथा सन्धारणेन प्रकुपितोऽपि वायुः पित्तश्लेष्माणावुदीरयतीति सन्धारणेनापि त्रयो दोषाः कुप्यन्ति । एवं शोकादितो रसक्षयात् अतिव्यवायाच शुक्रक्षयात् प्रकुपितो वायुररसिकं शरीरम् अनुसपन पित्तश्लेष्माणाबुदीरयेदिति क्षयादपि त्रयो दोषाः कुप्यन्ति। एवं विषमाशनात् तु युगपदेव त्रयो दोषाः कुप्यन्ति इत्यर्थः । एतेन पृथक् द्वन्द्व. दोषतो न राजयक्ष्मा भवतीति ख्यापितमेकैकदोषद्विदोषप्रकोपणानां राजयक्ष्मनिदानानामभावात् । सुश्रुतेनाप्युक्तम्-स व्यस्तैर्जायते दोषैरिति केचिद वदन्ति हि। एकादशानामेकस्मिन् सानिध्यात् तन्त्रयुक्तितः॥ क्रियाणाश्चाविभागेन प्रागेवोत्पादनेन च। एक एव मतः शोपः सन्निपातात्मको ह्यतः । उद्रेकात् तत्र लिङ्गानि दोषाणां निपतन्ति हि॥ क्षयाद वेगपतीघाताद
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५० चरक-संहिता।
शोपनिदानम् शरीरमुपशोषयन्ति। तं सर्वरोगाणां कष्टतमत्वात् राजयक्ष्माणमाचक्षते भिषजः। यस्माद्वा पूर्वमासीद् भगवतः सोमस्योडुराजस्य, तस्माद्राजयक्ष्मेति ॥ १२॥ .. तस्येमानि पूर्वरूपाणि भवन्ति। तद् यथाप्रतिश्यायः नवथुरभीक्ष्णं श्लेष्मप्रसेको मुखमाधुर्यम् अनन्नाभिलाषः अन्नकाले चायासो दोषदर्शनश्च अदोषेष्वल्पव्यायामाद् विषमाशनात् । जायते कुपितैर्दोषैप्तिदेहस्य देहिनः । कफप्रधानः दोषेहि रुद्वेषु रसवमसु । अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तराः । क्षीयन्ते धातबः सर्वे ततः शुष्यति मानवः । इति । नानाविधैरुपद्रवैरिति बहुभी रोगैः। सुश्रुतेऽप्युक्तम् । अनेकरोगानुगतो बहुरोगपुरोगमः। दुर्विज्ञ यो दुर्निवारः शोषो व्याधिर्महाबलः । इति । अत्र कफप्रधानत्रिदोषवचनं विपमाशनजे बोध्यं साहसादिजेषु साहसादितो वायुकोपाद्वह्निमान्दान कफपित्तद्धः। वक्ष्यते च । विविधान्य नपानानि वैषम्येण समश्नताम् । जनयन्त्यामयान् घोरान् विषमा मारुतादयः। स्रोतांसि रुधिरादीनां वैषम्याद विषमं गताः। रुद्धा रोगाय कल्पन्ते पुष्यन्ति न च धातवः। इति। ते इत्यादि स्पष्टम् ।
अथ शोषस्यास्य राजयक्ष्माख्यत्वे निरुक्तिमाह--तं सर्वरोगाणामित्यादि । यक्ष्मणां रोगाणां राजा. इति राजदन्तादिखात् पूर्व निपाते रूपसिद्धिः। पक्षान्तरेणापि निरुक्तिमाह-यस्माद् वेत्यादि। सुश्रुतेनाप्येतन्मतं केषाश्चिन्मततयोपन्यस्याप्रतिषेधादनुमतं ख्यापितम्, तद् यथा। राक्षश्चन्द्रमसो यस्मादभूदेष किलामयः। तस्मात् तं राजयक्ष्मेति केचिदाहुमनीषिणः ॥ इति। तेन राक्ष उडुराजस्य सोमस्य रोगोऽग्रमासीदिति राजयक्ष्मा ॥१२॥ . - गङ्गाधरः-अथास्य पूर्वरूपाण्याह-तस्येमानीत्यादि । तदयथा प्रतिश्याय इत्यादि । अन्नकाले चायासः भोजनव्यापारे श्रमः । एवमन्नकाले भोजनपाना
चक्रपाणिः-कर तमत्वादित्यत्र 'च'कारो लुप्तनिर्दिष्टो द्रष्टव्यः ; तेन, कष्टतमत्वाच्च तथा चन्द्रमसः प्रागुत्पन्नत्वाच्चेति हेतुद्वयं योज्यम् ; यदा कष्टतमत्वात्, तदा 'राजेव यक्ष्मा' राजयक्ष्मेति निरुक्तिोध्या ; उड़राजस्येति राजसंज्ञत्वं सोमस्य दर्शयति, ततश्च राज्ञो यक्ष्मा राजयक्ष्मेति निरुक्तिर्भवति ॥ १२ ॥ । चक्रपाणि:-पूर्वरूपेषु प्रतिदयायादिप्रायः कफयुक्तपूर्वरूपोत्पादो वायुनापि प्रधानेन
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः निदानस्थानम् ।
१३५१ दोषेषु वा भावेषु पात्रोदकानसूपापूपोपदंशपरिवेशकेषु। भुक्तवतोऽप्यस्य हल्लालस्तथोल्लेखनम याहारस्य अन्तरान्तरा, मुखस्य पादयोश्च शोषः, पाण्योश्चावेक्षणमत्यर्थम् अक्षणोः श्वेतावभासता चातिमात्रं बाह्वोश्च प्रमाणजिज्ञासा, स्त्रीकामता, निणित्वं, बीभत्संदर्शनता चास्य काये। स्वप्ने चाभीक्ष्णं दर्शनमनुदकानामुदकस्थानानां, शून्यानाच ग्रामनगरनिगमजनपदानां, शुष्कदग्धभग्नानाञ्च वनानां, कृकलासमयूरवानस्शुकसर्पकाकोलूकादिभिः स्पर्शनमधिरोहणं वा यानं वा वराहोष्ट्रखरः, केशास्थिभस्मतुषाङ्गारराशीनाश्चाधिरोहणमिति शोषपूवरूपाणि भवन्ति ॥ १३ ॥ सनपात्रादिषु चादोषवत्सु अल्पदोषयुक्तेषु वा दोषदर्शनम् । इदं भोजनपात्रं मलिनमन्यादृशं वेत्येवमादिदूषणप्रदर्शनम्। हल्लास इति हृदयस्थदोषस्योपस्थितवमनवमिव भुक्तवत एव न बभुक्तवतः। तथान्तरान्तरा-अन्तरा अन्तरा मध्ये मध्ये कदाचित कदाचित भुक्तवतस्तस्याहारस्योल्लेखनं वमनं भवति । मुखस्य पादद्वयस्य च शोषः शुष्कता । पाण्योः कराग्रद्वयस्यात्यथेमवेक्षणं प्रायेण स्वकरद्वयस्य भद्राभद्ररूपतया दर्शनमकारणम् । बाह्वोर्लाहुद्यस्य प्रमाणस्य स्थूलादिपरियाणस्य प्रायेण जिज्ञासा । स्त्रीकामता स्त्रीरिरंसुता। निघृणित्वं घृणाशून्यता। बीभत्सदर्शनता च काये स्वशरीरे निन्दनीयरूपतया दर्शनम् अनिन्दनीयत्वे। स्वप्ने च उदकस्थानानां नदीनदसरस्तडागदीर्घिकाकूपपुष्करिण्यखातादीनामनुदकानामुदकशून्यत्वेन दर्शनम् । निगमो नगरस्य पुटभेदः। ग्रामनगरादीनां शुन्यानां जनरहितत्वेन दर्शनम् । तथा स्वप्ने वनानां शुष्कवादिरूपदर्शनम् । तथा कृकलासादिकत्त कस्वकम्मकस्य स्पशेनस्य अधिरोहणस्यं वा स्वप्ने दर्शनम् । एवं स्वप्ने वराहोष्ट्रखरैः करणैर्यानं गमनम्, चकारात् चिकित्सास्थानोक्तमक्षिकाघुणादिपतनादीन्यपि समुच्चीयन्ते । क्रियमाणे शोषे उसस्थश्लेष्मसंसर्गाढ बोद्धव्यः ; यतश्च प्रायेण कफोऽत्र स्थानमहिम्ना प्रकुपितो भवति ; तेन शोपं कफप्रधानलिङ्गत्वेन श्लेष्मरोग इति च अवते। अदोषेप्विति पात्रादिविशेषणम् ; पाण्योश्चावेक्षणादि पूर्वरूपं प्रभावात् ; बीभरसदर्शनता काय इति विवर्णविगन्धत्वा
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५२ चरक-संहिता।
शोषनिदानम् अत ऊर्द्ध मेकादश रूपाणि तस्य भवन्ति । तद् यथाशिरसः प्रतिपूर्णत्वं कासः श्वासः स्वरभेदः श्लेष्मणश्छईनं शोणितष्ठीवनं पार्श्वसंरोजनमंसावमदो ज्वरोऽतिसारोऽरोचकश्च इत्येकादश रूपाणि भवन्ति ॥ १४ ॥ सुश्रुते तु-श्वासाङ्गसादकफसंस्रवतालुशोष-वम्यग्निसादमदपीनसकासनिद्राः । शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः॥ स्वप्नेषु काकशुकसल्लकिनीलकण्ठ-गृध्रास्तथैव कपयः कुकलासकाश्च। तं वाहयन्ति स नदोविजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवाहितांश्च । इति । अत्र खप्ने काकादिकत्त कारोहणादिकं दोषजमेव मक्षिकाघुणतृणादिपतनन्तु प्रायोऽन्नेऽदृष्टाधिष्ठितदोषजमेवेति बोध्यम् ॥१३॥
गङ्गाधरः-ननु पूर्वरूपोत्पत्त्यनन्तरं व्याध्युत्पत्तिः, तदानीन्तु रूपाण्युत्पद्यन्ते तत् कथमत्र पूर्वमेव रूपाण्युक्त्वा पूवेरूपाण्युक्तानि, तेन किं शिरःशूलादीनि यान्युक्तानि तानि न रूपाणि, किञ्च साहसादिहेतुतो भिन्नभिन्नलिङ्गानि भवन्तीत्याशङ्कायां सर्वेभ्य एव साहसादिभ्यो निदानेभ्यः कुपितत्रिदोषत एकविधान्येव लिङ्गानि भवन्तीति ख्यापनार्थ पूर्णबलदोषाभिप्रायेण एकादश रूपाण्याह-अत ऊद्ध मित्यादि। अतः पूर्वरूपानन्तरम् एकादश रूपाणीति दोषाणां पूर्णबले न्यूनसंख्याकल्पे एकादश रूपाण्येव न खतो न्यूनरूपाणि, बलाधिक्ये अधिककल्पे तु द्वादशादीनि भवन्तीति बोध्यम् । अस्य स्थानस्य सूत्ररूपखात् दोषाणां बलाल्पत्वे न्यूनसंख्याकल्पे त्रिरूपाणि, तदधिककल्पे चतुःपञ्च रूपाणि, बलमध्यमत्वे न्यूनसंख्याकल्पे पड़ रूपाणि, दिना ; निगमनं नगरविशेषो बहुवसतिजनपदं मण्डलम् । अधिरोहणन्चेति कृकलासादीनाम् एव शरीराधिरोहणम् ; स्वप्ने श्वोष्ट्रखरगमनन्चेहादिनियमेन बोद्रव्यम् ; तेन रिन भवति ; यत् तु वक्ष्यति-"श्चभिरुष्ट्रः खरैर्वापि याति यो दक्षिणां दिशम्" इत्यादि ; तदक्षिणदिनियतस्वाद रिष्टत्वं ज्ञयम्, यत्र रूपं स्वप्नरूपमस्ति राजयक्ष्मोन्मादादौ, तत्रोच्यते, ज्वरादौ त्वविद्यमानत्वासोच्यते ; यत् तु रिष्टं रिष्टाधिकारे ज्वरादीनां स्वप्नरूपं पूर्वरूपं वक्ष्यति-"प्रतैः सह पिबन् मद्यम्" इत्यादिना, तद् रिष्टमेव ॥ १३ ॥
चक्रपाणिः-एकादशरूपाणीतिवचनेन एकादश रूपाण्येव सम्पूर्णराजयक्ष्मणि भवन्तीति दर्शयति ; कासश्वासादयश्च ये एकादशरूपा उदाहरणार्थ व्याख्याताः, न ते प्रतिनियतत्वार्थम् ; तेन, चिकित्सिते वक्ष्यमाणमेकादशरूपचतुष्टयं भिन्नलक्षणं न विरोधि ॥ १४ ॥
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः निदानस्थानम् ।
१३५३ तत्रापरिक्षीणवलमांसशोणितो बलवानजातारिष्टः सव्वैरपि शोषलिङ्गैरुपद्रुतः साध्यो ज्ञ यः । बलवानुपचितो छ हि सहत्वाद व्याध्यौषधबलस्य कामं सुबहुलिङ्गोऽपि स्वल्पलिङ्ग एव मन्तव्यः। दुर्बलन्तु अतिक्षीणबलमांसशोणितमल्पलिङ्गमजातारिष्टमपि बहुलिङ्गं जातारिष्टश्च विद्यादसहत्वाद् व्याध्यौषधबलस्य, तं परिवर्जयेत् । क्षणेनैव हि प्रादुर्भवन्त्यरिष्टानि अनिमित्ततश्च अस्यारिष्टप्रादुर्भाव इति ॥ १५ ॥ तदधिककल्प सप्ताष्ट नव दश रूपाणि व्याख्यातव्यानि । चिकित्सिते तु त्रिषड् रूपाणि तेषां तदभिप्रायेण वक्ष्यन्ते ॥ १४ ॥
गङ्गाधरः-अथास्य साध्यखासाध्यखादिकमाह-तत्रेत्यादि। सः अपीत्यपिशब्दात् असम्पूर्णलिङ्गः सुखसाध्यः । कुतः साध्य इत्यत आह-बलवानित्यादि। उपचितो मांसशोणिताभ्यामक्षीणः कामं यथाभिलाषं व्याध्योषधयोवेलस्य वीर्यस्य सहलान सहने क्षमसात् । ननु कुतो दुर्बलं क्षीणमांसरक्तमजातारिष्टमपि जातारिष्टं विद्यादित्यत आह–क्षणेनैव हीत्यादि । अस्य राजयक्ष्मिणो जनस्य दुर्बलस्य क्षीणमांसशोणितस्य क्षणमात्रमरिष्टं भवति कारणाभावतश्चारिष्टं स्यात् । अरिष्टन्तु सुश्रुतेऽप्युक्तम्- महाशनं क्षीयमाणमतीसारनिपीड़ितम् । शूनमुष्कोदरञ्चैव यक्ष्मिणं परिवज्जयेत् । शुक्लाक्षमन्नद्वेष्टारमूद्ध श्वासनिपीड़ितम्। कृच्छण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् । ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् । उपक्रमेदात्मवन्तं दीप्ताग्निम् अकृशं नवम् । अन्यत्र च-परं दिनसहस्रन्तु यदि जीवति मानवः । सद्भिषगभिः उपक्रान्तस्तरुणः शोषपीड़ितः । इति । अत्र महाशनं क्षीयमाणमित्येकमसाध्यलक्षणम्, अतीसारनिपीड़ितमित्यपरं, यक्ष्मिणो मलायत्तजीवितत्वात् । शून
चक्रपाणिः-अपरिक्षीणबलाभिधानेऽपि बलवानिति पदं सहजबलयुक्तत्वोपदर्शनार्थम् ; सहजबलो ह्यनु परिक्षीणबलोऽपि बलबद्भवतीति भावः ; सहत्वाद् व्याध्यौषधस्येति यस्माद व्याधिबलं तथौषधबलञ्च सहते ; तेन न ताभ्यामभिभूयते इत्यर्थः ; अल्पलिङ्ग एवेति अल्पलिङ्ग इव सुखसाध्य इत्यर्थः । बहुलिङ्ग जातारिष्टञ्च विद्यादिति बहुलिङ्गमिवासाध्यं तथा जातारिष्टमिव मारकं विद्यादित्यर्थः ; ननु रिविना मरणं नास्ति ; वचनं हि-"अरिष्टञ्चापि तन्नास्ति
* बलवर्णोपचयोपचित इति पाठान्तरम् ।
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५४ चरक-संहिता।
शोषनिदानम् तत्र श्लोकः। समुत्थानञ्च लिङ्गञ्च यः शोषस्थावबुध्यते। पूर्वरूपञ्च तत्त्वेन स राज्ञः कर्तुमर्हति ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते निदानस्थाने
शोषनिदानं नाम षष्ठोऽध्यायः ॥ ६॥ मुष्कोदरमिति तृतीयं, मुष्कोदरशोथस्य विरेकसाध्यत्वेन विरुद्धोपक्रमखात् । शक्लाक्षखादीन्येकैकशोऽसाध्यचिह्नानि ॥१५॥
गङ्गाधरः--अध्यायार्थमुपसंहरति--तत्र श्लोक इति। अध्यायार्थोपसंहारच्छलेन वैद्यप्रशंसनमिदं वचनम्। यो वैद्यः स राक्षः कत्तु प्रतिकत्तुम् ॥१६॥ गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानजल्पे षष्टाध्यायशोष
निदानजल्पाख्या षष्ठी शाखा ॥६॥ यद विना मरणं भवेत्” इति ; तत् कथं अजातारिष्टो जातारिष्ट इवादूरमरणत्वेनेह ज्ञातव्य इत्याह-क्षणेन हीत्यादि । असाध्ये हि रिष्टं भवति : असाध्यता च बलमांसक्षयकृतास्त्येव ; तेन अवश्यं रिष्टेन भवितव्यम् ; अजातारिष्टे कारणासेवयारिष्टं भविष्यत्येवाह-अनिमित्ततश्चारिरप्रादुर्भाव इति ; न हि रिष्टं दृष्टं किञ्चित् कारणमपेक्षते, किन्त्वनिमित्तत एवं भवति ; तेन, रिष्टानुत्पादे सति नाश्वासः कर्त्तव्य इत्यर्थः ॥ १५॥ १६॥
इति चरक चतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थान
व्याख्यायां शोषनिदानं नाम षष्ठोऽध्यायः ॥ ६ ॥
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः। अथात उन्मादनिदानं व्याख्यायामः, इतिह
स्माह भगवानात्रेयः॥१॥ इह खलु पञ्चोन्मादा भवन्ति ; तद यथा-वात-पित्तकफ-सन्निपातागन्तुनिमित्ताः ॥ २॥
तत्र दोषनिमित्ताश्चत्वारः पुरुषाणामेवंविधानां क्षिप्रमभिनिवर्तन्ते। तद यथा-भीरूणामुपक्लिष्टसत्त्वानाम्, . गङ्गाधरः-अथ त्रैदोषिकव्याधीनुत्वा भयपूर्वकलादुन्मादस्य भयकामजबाच शोषानन्तरमुन्मादमाह-अथात इत्यादि ॥१॥
गङ्गाधरः-पञ्चोन्मादा इति वितृणोति–वातपित्तेत्यादि। ननु सुश्रुते एकैकशः समस्तैश्च दोषैरत्यर्थमूच्छेितैः। मानसेन च दुःखेन स च पञ्चविधो मतः। विषाद् भवति षष्ठश्च यथास्वं तत्र भेषजम् । स चापद्धस्तरुणो मदसंशं विभर्ति च। इत्युक्तमुक्तश्च भूतोन्मादः पृथक् तत् कथमत्र च दोषजाश्चवार इति न विरुध्यते ? उच्यते, कामादीनां वातकरखेनोन्मादनिदानानां वातजोन्मादनिदानेषु पाठात् वातजोन्मादलं मानसदुःखोन्मादस्य ख्यापितम्। विषजोन्मादस्य च विषेण त्रिदोषकोपात् त्रैदोषिकोन्मादत्वान्न पृथक् पाठः कृतो न च विषस्य यथास्वचिकित्साविधानार्थ त्रैदोषिकाद्भिन्नतया पाठ उचितः पूगकोद्रवधुस्तूरादिनानाम् अप्युन्मादानां पृथचिकित्साविधानात पृथकपाठापत्तेः। तत्रेत्यादि पुरुषाणामेवंविधानां भीरूणामित्यादिभिवेक्ष्यमाणानाम् । किम्भूतानामित्यत आहतद यथेत्यादि। यद्यपि चिकित्सिते वातजादुान्मादानां पृथक् पृथक् निदानानि वक्ष्यन्ते तथाप्यत्र सूत्ररूपलेन सामान्यत एव त्रयाणां दोषाणां कोपनान्याह-भीरुणामित्यादि। उपक्लिष्टसत्त्वानामिति रजस्तमोभ्यामुद्रिक्ताभ्यामभि
चक्रपाणिः-औत्पातिकं शोपमभिधाय दक्षयज्ञ कुष्ठानन्तरोत्पन्नमुन्मादं व्रते ; वचनं हित योहार शोहम्मादापरमाराणाम्" इति। उपक्लिष्टस् क्त्वानामिति रजस्मोयामुपहरू त्यानाम;
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५६ चरक-संहिता।
उन्मादनिदानम् उत्सन्नदोषाणां, समलविकृतोपहितान्यनुचितान्याहारजातानि वैषम्ययुक्तेन उपयोगविधिनोपयुञ्जानानाम्, तन्त्रप्रयोगमपि विषममाचरताम्, अन्याश्च शरीरचेष्टा विषमाः समाचरताम्, अत्युपक्षीणदेहानां, व्याधिवेगसमुद्भामितोपहतमनसां वा, काम-राग-क्रोध-लोभ-हर्षभयमोहायासशोकचिन्तोद्वगादिभिभूयोऽभिघाताभ्याहतानां वा मनसुअपहते बुद्धौ च प्रचलितायाम्, अत्युदोर्णत्वाद दोषाः प्रकुपिता हृदयमुपसंमृत्य मनो
भूतसत्त्वगुणानाम् उत्सन्नदोषाणाम्, उन्मार्गमाश्रितातिप्रवृद्धवातादिदोषवताम् । समलेत्यादि। समलानि मलिनानि विकृतानि अप्राकृतानि च यानि तैद्रव्यरुपहितानि उपस्कृतानि अनुचितान्यसात्म्यानि आहारजातानि विषमेणोपयोगविधिना प्रकृतिकरणाद्यष्टविधानामाहारविधिविशेषायतनानां वैषम्येण हीनाधिकप्रकारेण उपयुञ्जानाश्चद्भवन्ति भीरुप्रभृतयः पुरुषास्तदा तेषां तन्त्रप्रयोगं वेदादिशास्त्रोक्तं स्वाभीष्टदेवसिद्धिराजादिवशीकरणोचाटनादिनिमित्तं प्रयोगं शवारोहणादिकर्म ये विषमं यथाविधि न कृखा विधिविपव्ययेणाचरन्ति तेषाम्। अन्याश्च शरीरस्य विषमाश्चेष्टा विषमाः इमाशानिकपथादिना निशि सन्ध्यादिषु गमनादि ये आचरन्ति तेषां व्याधिवेगेन समुदभ्रामितानां सततोच्चलितचित्तानाम् । उपहतमनसां वा कामादिभिभूयः पुनरपि कामिन्याद्यप्राप्तिप्रभृत्यभिघातैरभि सर्वतोभावेनाहतमनसां बुद्धो प्रचलितायां चञ्चलायां सत्याम् अत्युदीणेलादुन्मार्गाश्रितवेनातिदृद्धखात्, मनोवहानि स्रोतांसि हृदयाश्रिता दश सिराः।
उत्सन्नदोषाणामिति प्रवृद्धोदभ्रान्तदोषाणाम् ; समलैरशुचिभिर्विकृतैश्चेति वैरोधिकैरुपहितानि मिश्रीकृतानीति समलविकृतोपहितानि ; किंचा, समलैर्मलिनैविकृतैः कुष्ठव्यङ्गादिभिः परिजनैः उपहितानि उपढौकितानीति समलविकृतोपहितानि , वैषम्ययुक्त नोपयोगविधिनेति यः प्रकृतिकरणादिराहारोपयोगविधिर्वक्तव्यस्तेन वैषम्ययुक्त न, वैषम्यञ्च प्रकृत्यादीनामशस्तत्वं प्रकृतिगुरुत्वादिभिः कृतं ज्ञेयम् । तन्त्रं शरीरम्, तस्य परिपालनार्थ सदवृत्तोक्तः प्रयोगः। 'शरीरचेष्टा'शब्देन तु गमनादि गृह्यते, तेन न पौनरुक्तम् । 'तन्त्र' शब्दः शरीरे वर्तते ; यदुक्तम्'तन्त्रयन्त्रषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्" इति। प्याधिवेगसमुदभ्रामितानामिति व्याधि
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
निदानस्थानम् ।
१३५७ वहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम् । उन्मादं पुनर्मनोबुद्धिसंज्ञाज्ञानस्मृतिभक्तिशीलचेष्टाचारविभ्रमं विद्यात् ॥३॥
तस्येमानि पूर्वरूपाणि भवन्ति। तद् यथा-शिरसः शून्यता चक्षुषोश्चाखच्छता वनश्च कर्णयोः उच्छासाधिक्यम् आस्यसंस्रवणम्, अनन्नाभिलाषारोचकाविपाकाश्च हृदग्रहो ध्यानायाससम्मोहोवे गाश्चास्थाने, सततञ्च लोमहर्षों
निदानपूर्विकां सम्प्राप्तिमुक्त्वा उन्मादस्य निरुक्तिं स्वरूपलक्षणवेनाहउन्मादमित्यादि। भक्तिः श्रद्धया भजनम्। मनःप्रभृतीनां विभ्रममयथावद. भावम्। सुश्रुतेऽप्युक्तं-मदयन्त्युद्धता दोषा यस्मात् उन्मागेमाश्रिताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः। इति । अत्र मदयन्ति मनःप्रभृतीनां विभ्रमं कुव्वन्ति इत्यर्थः। उद्धता अत्युदीर्णाः। उन्मार्गमाश्रिता ऊद्ध हृदयं मार्गान् हृदयमूला मनोवहा दश धमनीः प्राप्ता इत्यर्थः। मानस इति न कामक्रोधादिवन्मानसो व्याधिः, किन्तु शारीरदोषदूषितमनःपाधान्यात् शरीरस्थखे चाप्राधान्यात् मानस इति व्यपदेशः ॥२॥३॥
गङ्गाधरः-सामान्यतः सम्माप्तिमुक्त्वा सामान्यपूव्वरूपाणाह-तस्येमानीत्यादि। तद् यथेत्यादि । शिरसः शून्यता शिरसो लघुतया शिरोमध्ये शून्यभावः, अस्थाने अविषये ध्यानं चिन्ता, आयासकारणाभावे
बलेनाप्रकृतिस्थितानाम् ; उपहतमनसामिति कामादिभिः सम्बध्यते ; भूय इति पुनःपुनः ; उपसृत्येति उपगम्य प्रदूप्येति यावत् ।
उन्मादप्रत्यात्मलक्षणमाह-उन्मादं पुनरित्यादि। विभ्रममिति मनःप्रभृतिभिः प्रत्येक सम्बध्यते ; अत्र मनोविभ्रमाच्चिन्त्यानर्थान् न चिन्तयते, अचिन्त्यांश्च चिन्तयते ; उक्त हि-"मनसश्च चिन्त्यमर्थः” इति ; बुद्धि विभ्रमात् तु नित्यमनित्यम्, प्रियञ्चाप्रियं पश्यति ; वचनं हि-विषमाभिनिवेशो यो नित्यानित्ये प्रियाप्रिये । ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति ॥" इति । संज्ञा ज्ञानम्, तद्विभ्रमादग्न्यादिदाहं न बुध्यते ; किंवा, संज्ञा नामोल्लेखज्ञानम् ; स्मृतिविभ्रमात् तु न स्मरति, अयथावद्वा स्मरति ; भक्तिरिच्छा, तद्विभ्रमाच्च यत्रेच्छा पूर्वमासीत्, तत्रानिच्छा भवति ; शीलविभ्रमात् क्रोधनोऽक्रोधनो वा भवतीति ; चेष्टाविभ्रमादनुचितचेष्टो भवति ; आचारः शास्त्रशिक्षाकृतो व्यवहारः, तद्विभ्रमादशौगद्याचरति ॥ १-३॥ चक्रपाणि:-अस्थाने इत्यविषये ; तेन अध्यानविषये ध्यानम्, असंमोहविषये च मोह
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५८
चरक-संहिता। * उन्मादनिदानम् ज्वरश्चाभीक्षणमभीक्ष्णमुन्मत्तचित्तत्वमदिताकृतिकरणमुन्मर्दितत्वञ्च व्याधेः, स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानाञ्च रूपाणामप्रशस्तानाम्, तिलपीड़कचक्राधिरोहणं, वातकुण्डलिकाभिश्चोन्मथनं, मजनश्च कलुषाम्भसामावर्ते, चक्षुषोश्चापसर्पणम्। इति दीषनिमित्तानामुन्मादानां पूर्वरूपाणि भवन्ति ॥ ४॥ .
ततोऽनन्तरमुन्मादाभिनिर्वृत्तिरेव । तत्रेदमुन्मादविशेषविज्ञानं भवति । तद यथा---परिसरणमजस्रमतिभ्र वौष्ठांसहन्वग्रहस्तपादाङ्गविक्षेपश्चाकस्मात्, सततम् अनियतानाच आयासः, सम्मोहाविषये संमुग्धता, अनुवगविषये उद्विग्नता, सततमनवरतम् ; अभीक्ष्णमुन्मत्तचित्तसमुन्मादिनामिव चित्तं न तून्मत्तचित्तम्, अदिताकृतिः हनुवक्रीभावस्तत्करणं, व्याधेः व्रणशोथादिरूपस्य उन्मदितवमुन्मईनम्, भ्रान्तादिरूपाणां वस्तूनामभीक्ष्णं स्वप्ने दर्शनम्, अप्रशस्तानाञ्च रूपाणां मूर्तीनां स्वप्ने दर्शनम्, तिलपीड़कचक्रं घानियन्त्रस्य चक्रम्, वातकुण्डलिभिः कुण्डलीभूतवहिश्वरवायुना उन्मथनमाकुलीकरणम्, आवर्ते जलजभ्रमे, अपसर्पणमितस्ततश्चालनम् । सुश्रुते च-मोहोवेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम् । अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् । वायुनोन्मथनश्चापि भ्रमश्चक्रस्थितस्तथा । यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति । इति ॥४॥
गङ्गाधरः-ततोऽनन्तरमित्यादि। ततोऽनन्तरं पूज्वरूपानन्तरम् । इदं किमित्यत आह-तद् यथेति। परिसरणमज सर्वदा परिभ्रमणम् । अतिभ्र वौष्ठांसहन्वग्रादिविक्षेपणमितस्ततश्चालनम्। हनोरग्रम् ओष्ठाधोइत्यादि ज्ञेयम् । उन्मत्तचित्तत्वमिति उद्भ्रान्ताकृष्टचित्तत्वम् । उददितत्वमिति ऊचुकाये पीड़ितत्वम् ; अर्दिताकृतिकरणमिति अदितस्य आकृतिर्वक्रार्द्धवक्रीभावादिलक्षणं तत्करणम् । व्याधेरिति व्याधेबुगादिभ्रमरूपस्य उन्मादस्य यथोक्तानि पूर्वरूपाणीति योजना ; चक्षुषीश्वोपसर्पणमिति चक्षुषोय॑पगम इत्यर्थः ॥ ४ ॥
चक्रपाणिः-ततोऽनन्तरमेवेतिवचनात् पूर्वरूपानन्तरं शीघ्रमेवोन्मादो भवतीति दर्शयति ; मन ये रोगा यथा पूर्व रूपे भूते चिरेण भवन्ति, न तथा उन्माद इत्य। उन्मादविशेषविज्ञानम्
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म अध्यायः
निदानस्थानम् ।
१३५६
यानञ्चायानरलङ्करणञ्चा तलङ्कारिकैः
गिरामुत्सर्गः * फेनागमश्चास्यात् । अभीक्ष्णं स्मितहसितनृत्यगीतवादित्र संप्रयोगाश्चास्थाने, वीणावंशशङ्खशष्प + तालशब्दानुकरणमसान्ना, द्रव्यैः, लोभश्चाभ्यवहार्येष्वलव्धेषु लब्धेषु चात्रमानः । तीव्रत्वं मात्सय् + काश्यं पारुष्यमुत्पिण्डतारुणाचता वातोप शयविपर्य्यासादनुपश्यता
चेति
वातोन्मादलिङ्गानि
भवन्ति ॥ ५ ॥
अमर्षः क्रोधः संरम्भश्चास्थाने, शस्त्रलोष्ट्रकषाकोष्ठमुष्टिभिश्च / भिहननं स्वेषां परेषां वा, अभिद्रवणं, प्रच्छायभागः । अनियतानां गिरां वचनानामुत्सर्गः प्रयोगः प्रलाप इति यावत् । आस्यात् फेनागमः । अस्थाने अविषये स्मितादिकं, शष्पं तृणघासादिकम्, अतालः संगीतविधौ ताल: काळक्रियामानं तद्विपय्येयेण शब्दस्त्वतालशब्दः, वीणादीनां शब्दानुकरणशब्दकरणम्, असाम्नामीत्या, अवमानस्त्ववक्षा, मात्सय्यं दम्भः । उत्पिण्डितमुच्छून पिण्डाकारमरुणञ्चाक्षि यस्य तस्य भावः । वातोपशयविपर्य्ययाद् वातानुपशयात् ॥ ५ ॥
गङ्गाधरः- पिचोन्मादलिङ्गान्याह - अमर्ष इत्यादि । अमर्षोऽसहिष्णुता । क्रोधः कोपः । संरम्भ आरभटी । अस्थानेऽविषयेऽसहिष्णुतादयः । कषा रज्जुवदश्वमहरणम्, शस्त्रादिभिः स्वेषां परेषां वाभिहननम् । अभिद्रवणं इति वातादुन्मादलिङ्गमित्यर्थः । परिसरणं भ्रमणम् शम्या दक्षिणहस्तेन वादनम् ; तालस्तु वामहस्तेन वादनम् ; यदुक्त विशाखिनेना - "शम्या दक्षिणहस्तेन वामहस्तेन तालकः । उभाभ्यां वादनं यत् तु सन्निपातः स उच्यते" इति । असाम्नेत्युच्चैः; अयानैरिति हस्त्यादियानव्यतिरिक्तः । लब्धेषु चावमान इति प्राप्तेष्वभ्यवहार्येष्वाहाय्यैष्ववधीरणञ्च, न केवलमवमानः किन्तु तीव्र मात्सर्य्यञ्च, अभ्यवहार्य्यं लब्ध्वा न किञ्चित् दातुमिच्छतीत्यर्थः । वाते उपशय उपशय हेतुस्नेहादिः वातोय, तस्य विपर्यासो रुक्षादिः, तेनानुपशयिता असुखिता इत्यर्थः 'च'काराद् वातानुगुणनेापशयिता च गृह्यते ॥ ५ ॥
●
सततं गिरामुत्सर्गइति पाठान्तरम् । श्री तीव्र मात्सय्यमिति वा पाठः ।
Acharya Shri Kailassagarsuri Gyanmandir
+ शष्पेत्यत्र शम्या इति चक्रः पठति ।
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६०
चरक-संहिता। | उन्मादनिदानम् शीतोदकान्नाभिलाषश्च, सन्तापश्चातिवेलं, ताम्रहरितहारिद्रस्तब्धानता, पित्तोपशयविपर्यासात् अनुपशयता चेति पित्तोन्मादलिङ्गानि भवन्ति ॥ ६॥
स्थानमेकदेशे, तूष्णीम्भावोऽल्पशश्चंक्रमणं, लालासिंघाणस्रवणम्, अनन्नाभिलाषो रहःकामता च, बीभत्सत्वं शौचद्वषः, स्वप्ननित्यता, श्वयथुश्चानने, शुक्लस्तिमितमलोपदिग्धाक्षत्वं, श्लेष्मोपशयविपर्यासादनुपशयता चेति श्लेष्मोन्मादलिङ्गानि भवन्ति ॥७॥
त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात्। तम् असाध्यमित्याचक्षते कुशलाः॥८॥ पलायनम्। प्रच्छायस्य शीतयोरुदकान्नयोश्वाभिलाषः। सन्तापो गात्रस्य उष्णलं, चकाराद्विननवं, ताम्र वा हरितं वा हारिद्र वा स्तब्धश्चाक्षि यस्य तस्य भावः॥६॥
गङ्गाधरः-कफोन्मादलिङ्गान्याह-स्थानमित्यादि। एकदेशे गृहककोणे स्थितिः, तूष्णीम्भावो मौनलम्, अल्पशश्चंक्रमणम, सिंघाणकं नासिकास्थकफक्लेदः तयोः प्रस्रवणम् । रहःकामता गोप्यावस्थानाभिलाषिता। बीभत्सवं देहस्य निन्दनीयभावः। खमनित्यता सतत निद्रारतिः, आनने श्वयथुः। शुक्लश्चाश्रुपिचिटादिना स्तिमितञ्च मलेन पिचिटेन उपदिग्धश्चाक्षि यस्य तस्य भावः ॥७॥
गङ्गाधरः-त्रिदोषेत्यादि। त्रिदोषलिङ्गसन्निपाते तु त्रिदोषाणां यानि स्वस्खलिङ्गान्युक्तानि तेषां सम्यक् साकल्येनाधिक्येन च निपाते सति सान्निपातिकमुन्मादं विद्यादिति। विकृतिविषमसमवायारब्धखात् चतुर्थमिममुन्मादमुक्तवान्, प्रकृतिसमसमवायारब्धांस्तु द्वन्द्वसन्निपातजान नोक्तवान्,
चक्रपाणिः-प्रमर्ष इत्यादि पित्तोन्मादलिङ्गम् ; संरम्भश्रारभटी ; स्वेषां स्वीयानाम् । कफोन्मादे रहो विजनम् ॥ ६-८॥
* लालासिंघाणकास्रस्रवणमिति पाठान्तरम् ।
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
निदानस्थानम् ।
१३६१ साध्यानान्तु त्रयाणां साधनानि स्नेहस्वेदवमनविरेचनास्थापनानुवासननस्तःकर्म-धूमधूपनाञ्जनावपीड़प्रधमनाभ्यञ्जनप्रदेह-परिषेकानुलेपन-वधबन्धनावबोधन वित्रासन-विस्मापनविस्मारणापतर्पणसिराव्यधनानि। भोजनविधानश्च यथास्वं युक्ताः । यच्चान्यदपि किञ्चिन्निदानविपरीतमौषधं कार्य तत् स्यादिति ॥६॥
तेषां दोषभेदविकल्पैः पृथग दोषैर्लब्धखात् । अत एवाह तमसाध्यमित्याचक्षते कुशला इति। सुश्रुते तु-रुक्षच्छविः परुषवाग धमनीततो वा श्वासातुरः कुशतनुः स्फुरिताङ्गसन्धिः। आस्फोटयन् पठति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ।१। तृट्स्वेददाहबहुलो बहुभुग विनिद्रश्छायाहिमानिलजलान्नविहारसेवी। तीक्ष्णो हिमाम्बुनिचयेऽपि स वदिशङ्की पित्ताद दिवा नभसि पश्यति तारकाश्च । २ । छनिसादसदनारुचिकासयुक्तो योषिद्विविक्तरतिरल्पमतिप्रचारः। निद्रापरोऽल्पकथनोऽल्प. भुगुष्णसेवी रात्रौ भृशं भवति चापि कफप्रकोपात् । ३। सर्वात्मके त्रिभिरपि व्यतिमिश्रितानि रूपाणि वातकफपित्तकृतानि विद्यात्। सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्वात्मकं कचिदपि प्रवदन्ति साध्यम् । ४ । चौरैनरेन्द्रपुरुषैररिभिस्तथान्यवित्रासितस्य धनबान्धवसंक्षयाद वा। गाड़े क्षते मनसि च प्रियया रिरसोर्जायेत चोत्कटतरो मनसो विकारः । ५। चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चापि मूढः। रक्तक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृते च भवेद् विसंशः। ६। इति ॥ . गङ्गाधरः-अथ चिकित्सायाः सूत्राणाह-साध्यानान्वित्यादि । त्रयाणाम् इति वातजपित्तजकफजानामुन्मादानाम् । धूमेति धूमपानम् । अवपीड़प्रधमने द्वे नस्तःकर्म विशेषौ पुनरुक्ती विशेषेण प्रयोगशापनार्थम्, वधो बधसूचनत्रासनम् । अवबोधनं ताड़नादिकं सान्वनवचनादिकञ्च, विस्मापनं विस्मयजननक्रिया, विस्मारणं विस्मृतिकरक्रिया ॥९॥ * अवरोधनमित्यन्यः पाठः।
१७१
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६२ चरक संहिता। उन्मादनिदानम्
भवति चात्र। उन्मादान् दोषजान साध्यान् साधयेद भिषगुत्तमः। अनेन विधियुक्तेन कर्मणा यत् प्रकीर्तितम् ॥इति ॥१०॥
यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषसमन्वितो भवत्युन्मादः, तमागन्तुकमाच. क्षते। केचित् पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति तस्य निमित्तं, तत्र च हेतुः प्रज्ञापराध एवेति भगवान् पुनर्वसुरात्रेय उवाच । प्रज्ञापराधाद्धायं देवर्षि पितृगन्धर्वयक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्य्यपूज्यानवमत्याहितान्याचरति। अन्यद्वा किञ्चित्
गङ्गाधरः-भवति चात्रेति । विधियुक्तनानेन कर्मणा उक्तस्नेहादिना कर्मणा ॥१०॥ ___ गङ्गाधरः-परिशिष्टमागन्तुमुन्मादं लक्षयति-तत्रागन्तून्मादस्य दोषो. म्मादेभ्यो विशेषं दर्शयति-यस्वित्यादि। दोषनिमित्तेभ्य इति दोषा व्यस्ताः समस्ता वा निमित्तानि येषां तेभ्यस्तथा दोषजेभ्य इत्यथैः । वेदना यातना उपशय इति वेदनोपशयो वेदनापदसान्निध्यात् । न सर्चथोपशमन-सर्वथाप्रशमने। कस्य विज्ञानं विधेयं स्यादिति सर्वत्रैवापातत उपशमनमेवोपशयकायेमवलोक्य व्याधीन परीक्षेतेति ख्यापितम्। .
समुत्थानविशेष दर्शयति-केचिदित्यादि। प्रज्ञापराध एवेत्येव शब्देन पूर्वकृताप्रशस्तकमैमात्रस्य हेतुखव्यवच्छेदः। ननु किं पूर्वकृतम् अप्रशस्तं कर्म नागन्तून्मादस्य हेतुरित्याशङ्कायामाह-प्रज्ञापराधाद्धायमित्यादि। अयमागन्तून्मादिवेन भावी देवादीन अवमत्येत्यवशाय एवं विधमन्यदप्रशस्तं कर्म
चक्रपाणिः-अवरोधनं तमोगृहावरोधनादि ; विधियुक्तेनेत्युन्मादचिकित्सिते प्रपञ्चवक्ष्यमाण. विधियुक्तेनेत्यर्थः ॥ ९॥१०॥
चक्रपाणिः केचित् पुनरित्यादौ 'तस्य निमित्तम्' इति पदमावृत्य पूर्वेण परेण च योजमीयम् ; तत्र प्रज्ञापराध एव तस्य निमित्तमिति ब्रुवता अप्रशस्तप्राक्तनकर्मजन्यत्वं न मिप्यते ;
* समुत्थानपूर्वरूपलिङ्गविशेषसमन्वित इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
१३६३
७म अध्यायः] निदानस्थानम् । एवंविधं कम्माप्रशस्तमारभते। तमात्मनोपहतमुपध्नन्तो देवादयः कुर्वन्त्युन्मत्तम् ॥ ११॥
तत्र देवादिप्रकोपनिमित्तेनागन्तुकोन्मादेन पुरस्कृतस्य इमानि पूर्वरूपाणि भवन्ति। तद् यथा-देवगोब्राह्मणतपस्विनां हिंसारुचित्वं कोपनत्वं नृशंसाभिप्रायतारतिरोजोवर्णच्छायावलवपुषाञ्चोपतप्तिः । स्वप्ने च देवादिभिरभिभत्सनं प्रवर्तनश्चेत्यागन्तुनिमित्तस्योन्मादस्य पूर्वरूपाणि भवन्ति । ततोऽनन्तरमुन्मादाभिनित्तिः ॥ १२ ॥ पुराणवेदादिपाठश्रवणादिकमवमत्यान्यद् वा कारभते इति पूचकृताप्रशस्तकर्मणोऽपि निमित्तं प्रज्ञापराधः, इत्यतः पूर्वकृताप्रशस्तकर्ममात्रमागन्तून्मादस्य कारणमिति यत् तन्नासमग्रवचनादिति भावः । ननु देवादयोऽमी उन्मादयन्ति ते च हेतव इति तवाप्यसमग्रवचनमित्यत आह-तमात्मनोपहतमित्यादि। तं प्रशापराधात् पूर्व कृताप्रशस्तकम्मेणामात्मना कृतेन कर्मणा स्वेनैवोपहतं देवादय उपनन्त उन्मत्तं कुर्वन्ति न तु पूर्व प्रशासमयोगात् कृतप्रशस्तकर्माणमकृताप्रशस्तकणिं वात्मनानुपहतं पुरुषमिति। तत्र देवादयोऽपि पूर्वकृताप्रशस्तकर्मभिः कुपिता हेतव इति भावः ॥११॥ ___ गङ्गाधरः-तत्रेति । तथाविधागन्तून्मादाभिनिव्वत्तेने पुरस्कृतस्य जन्मनः प्राक्कालिकस्येमानि रूपाणि अर्थात् आगन्तून्मादस्यमानि पूर्वरूपाणि भवन्तीत्यर्थः। इमानि कानीत्यत आह-तद् यथेत्यादि। देवादिहिंसायां रुचिवमभिलाषिता प्रीतिरिति यावत्, कोपन क्रोधनवम्, नृशंसायां सतां निन्दनेऽभिप्रायो यस्य तस्य भावस्तथा, अरतिरनवस्थचित्तता, ओजो बलहेतुर्धातुरेषामुपतप्तिरुपतापः। देवादिभिर्भर्त्सनं देवादिकत्तुकं निन्दनं खप्ने खमदर्शने यस्य। प्रभसनश्च स्वस्मिन् देवादिकत्त कमेव स्वप्ने दृश्यते। ततोऽनन्तरं पूर्वरूपानन्तरम् ॥१२॥ यतः, प्राक्तनमपि हि कर्म प्रज्ञापराधजमेव ; किंवा तस्य निमित्तं प्रज्ञापराध एवेत्यनेन, तस्येति भप्रशस्तकर्मणः प्रज्ञापराध एव कारणमिति दयते ; तेन कर्मजस्य प्रज्ञापराधान्तर्निविष्ठत्वम् उच्यते । आत्मना हमित्यात्मना कृतेनाशुभकर्मणा हतम् ; उपनन्त इत्यावेशं कुर्वन्तः ॥११॥
चक्रपाणिः-पुरस्कृतस्येति अभिशपनीयवया व्यवस्थापितस्य । नृशंसाभिप्रायता पराप
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६४
चरक-संहिता। [ उन्मादनिदानम् तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यतामारम्भविशेषो भवति, तद् यथा-अवलोकयन्तो देवा जनयन्त्युन्माद, गुरुवृद्धसिद्धमहर्षयोऽभिशपन्तः, पितरस्तु धर्षयन्तः ; स्पृशन्तो गन्धर्वाः, प्रविशन्तो यक्षाः, राक्षसास्वात्मगन्धम् * आघापयन्तः, पिशाचाः पुनरारुह्य वाहयन्तः ॥ १३ ॥
तस्येमानि रूपाणि भवन्ति। तद यथा-अमर्त्य-+-बलवीर्य-पौरुष-पराक्रम-ग्रहण-धारण-स्मरणवचनज्ञान-विज्ञानानि अनियतश्चोन्मादकालः ॥ १४ ॥
गङ्गाधरः-तत्रायमित्यादि। तत्रागन्तून्मादाभिनिव्वत्तने उन्मादकराणां देवादीनां भूतानां तं पुरुषमुन्मादयिष्यताम् उन्मत्तं करिष्यतामुन्मत्तकरणेऽयमारम्भविशेष उन्मादजनकव्यापारस्य विशेषः देवादिविशेषे व्यापारविशेषो न तु व्यापारसामान्यमस्ति। अयं को व्यापारविशेष इत्यत आह-तद् यथेत्यादि । अवलोकयन्त इत्यादि। देवानां नरोन्मादकरणे नरं प्रत्यवलोकनम् । उन्मादं जनयन्तीत्यस्य परत्र सर्वत्रान्वयः। गुरुटद्धसिद्धर्षीणामभिशापः, पितॄणां घर्षणं, गन्धर्वाणां स्पर्शनं, यक्षाणां शरीरे समावेशः, राक्षसानामात्मगन्धघ्रापणं, पिशाचानामारोहणपूर्वकवाहनम् उन्मादकरणे व्यापारविशेषः॥१३॥ __ गङ्गाधरः-तस्यागन्तून्मादस्य रूपाणि सामान्यतो रूपाणि । इमानि कानीत्यत आह-तद् यथेति । अमत्तात्यादि। अमर्त्यानां मनुष्यभिन्नानां देवादीनां बलवीर्यादिवद् बलवीर्यादिकम्, अनियतश्चोन्मादकालः कदाचित् प्रातः कदाचित् सायं कदाचिन्मध्याह्न एवमन्यत्र उन्मत्तताधिक्यमित्यर्थः । इत्येतानि सामान्यरूपाणि भूतोन्मादानां, विशेषरूपाणि देवादिजानि चिकित्सिते वक्ष्यन्ते। सुश्रुतेऽप्युक्तं-गुह्यानागतविज्ञानमनवस्थासहिष्णुता। क्रिया वाऽमानुषी यस्मिन् स ग्रहः परिकीतेते ॥ इति ॥ १४ ॥ काररुचित्वम् । भनोजा इत्योजाकार्यबलादिरहितः ; प्रवर्तनं प्रेरणम, दर्शयन्त इत्यत्रात्मानम् इति शेषः। 'भत्यात्म'शब्दो बलादिभिः प्रत्येकमभिसम्बध्यते ; आत्मानमिति चेति अत्यात्मत्वेनात्माननुरूपबलादियोगो भवतीत्यर्थः ॥ १२-१४॥ * आत्मगन्धमित्यत्र आमगन्धमिति वा पाठः। । अमात्यत्र अत्यात्मेति चक्रपाणिः ।
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
निदानस्थानम् ।
१३६५ उन्मादयिष्यतामपि तु खलु देवर्षिपितृगन्धर्वयक्षराक्षसपिशाचानां गुरुवृद्धसिद्धानां* वा एष्वन्तरेष्वभिगमनीयाः पुरुषा भवन्ति । तद् यथा—पापस्य कर्मणः समारम्भे, पूर्वकृतस्य कर्मणः परिणामकाले, एकस्य वा शून्यगृहनिवासे, चतुपथाधिष्ठाने, सन्ध्यावेलायाम, अप्रयतभावे वा पर्वसन्धिषु वा मिथुनीभावे, रजस्वलाभिगगने वा, विगुणे वाध्ययनबलिमङ्गलहोमप्रयोगे, नियमव्रतब्रह्मचर्यभङ्गे वा, महाहवे वा, देशकुलपुरविनाशे वा, महामहोपगमने वा, स्त्रिया वा प्रजननकाले, विविधभूताशुभाशुचिसंस्पर्शने वा, वमनविरेचनरुधिरतावे वा, अशुचेरप्रयतस्य वा, चैत्यदेवतायतनाभिगमने वा, मांसमधुतिलगुड़मद्योच्छिष्टे वा, दिग्वाससि वा, निशि
गङ्गाधरः-ननु देवादिषु कः कस्मिन् कस्मिन् काले पुरुषमभिगच्छतीत्यत आह-उन्मादयिष्यतामित्यादि। एष्वन्तरेषु अभ्यन्तरसमयेषु । तद् यथेत्यादि। पापस्येत्यादि। एकस्य एकाकिपुरुषस्य शून्यगृहे पलायितगृहे निवासकाले, अप्रयतभावे असंयतभावे, पर्वसन्धिषु पञ्चपर्वणां पौर्णमास्यादीनां सन्धिसमयेषुः अध्ययनादीनां प्रयोगे विगुणे वैषम्येणाचरणे, नियमः सत्कम्मसु नियमः, प्राजापत्यादि व्रतं, ब्रह्मचय्येमुपस्थसंयमः महाहवे महायुद्धे महाग्रहोपगमने, दीघेकालमेकराशिस्थितिशीलो ग्रहो वृहस्पत्यादिस्तस्य राश्यन्तरगमने, प्रजननकाले प्रसपकाळे, विविधानां भूतानां श्वशृगालादीनाम्, अशुभानां गोधूल्यादीनाम्, अशुचीनां भस्मकेशास्थ्यादीनां संस्पर्शने, रुधिरनावः सिराव्यधादिना क्षताद्वान्यस्माद वा निमित्तात् । अशुचेः पुरुषस्य अप्रयतस्यासंयतस्य पुरुषस्य वा चैत्ये ग्राम्यदेवायतनमधानक्षे देवायतने तद्गृहस्थभवनस्थदेवालये मांसादुरच्छिष्टं मांसादिभक्षणानन्तरम् चक्रपाणिः-पर्वसन्धिरमावस्या पौर्णमासी च। दिग्वाससीति नग्ने। निशि' इत्यादौ
* गुम्वृद्धसिद्धानामिति पाठो न दृश्यते केषुचित पुस्तकेषु ।
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६६
चरक-संहिता। ( उन्मादनिदानम् नगरनिगमचतुष्पथोपवनश्मशानायतनाभिगमने वा, द्विजगुरुसुरपज्याभिधर्षणे वा, धाख्यानव्यतिक्रमे वा, अन्यस्य वा कर्मणोऽप्रशस्तस्यारम्भ। इति अभिघातकाला व्याख्याता भवन्ति ॥ १५ ॥ . त्रिविधन्तु खलन्मादकराणां भूतानामुन्मादने प्रयोजनं भवति। तद यथा-हिंसा रतिरभ्यर्चनञ्चेति। तेषां तं प्रयोजनविशेषमुन्मत्ताचारविशेषलक्षणविद्यात्। तत्र हिसार्थमुन्मायमानोऽग्निं प्रविशत्यासु वा मजति स्थलात् श्वभ्र वा पतति, शस्त्रकषाकाष्ठलोष्ट्रमुष्टिभिः हन्त्यात्मानम् अन्यच्च प्राणवधार्थमारभने किञ्चित्, तमसाध्यं विद्यात्। साध्यौ पुनावितरौ। तयोः साधनानि मन्त्रौषधिमणिमङ्गलबलुपहारहोम-नियमवतप्रायश्चित्तोपवासस्वस्तायनप्रणिपातगमनादीनि । इत्येवमेते पञ्चोन्मादा व्याख्याता भवन्ति ॥ १६ ॥ अनाचमने, दिग्वाससि दिगम्बरभावे । निशि चतुष्पथोपगमनस्य विशेषेणाभिघातकालखं बोध्यं पुनरुक्तखात्। अभिघातकाल इति देवादीनामुन्मादकरण. कालः ॥१५॥
गङ्गाधरः-ननु देवादयः किमर्थमुन्मादयन्ति इत्यत आह-त्रिविधन्तु इत्यादि। रतिविहारः। सुश्रतेऽप्युक्तम्-अशुचिं भिन्नमर्यादं क्षतं वा यदि वाक्षतम् । हिंसुर्हिसाविहारार्थ सत्कारार्थमथापि च ।। इति । ननु हिंसाद्यर्थग्रहणं देवादीनां कुतो शायत इत्यत आह-तत्रेत्यादि । तत्र त्रिविधप्रयोजनेषु । तमसाध्यमिति हिंसाथ ग्रहणमसाध्यम् । इतरौ विपर्ययलक्षणौ ॥ १६ ॥
पुनश्चतुष्पथवचनं, निशि पुनश्चतुष्पथगमनप्रदर्शनार्थम् । एकस्येत्यादौ तु दिवाप्येकस्य चतुष्पथगमनं ब्रवते। धर्मा ज्यानव्यतिक्रम इत्यविधिना धर्मप्रकाशने ॥ १५ ॥ . चक्रपाणिः-रतिः क्रीड़ा ; अभ्यर्चनं पूजा ; उन्मादाचारविशेषलक्षणैर्विद्यादिति उन्मत्तस्य आचारविशेषरूपैर्लक्षणैः हिंसार्थिनोन्मादितं विद्यात्, तत्र हिंसार्थिनोन्मादितो हिंसानुगुणमग्निप्रवेशाद्याचरति । रत्यर्थिना चौमादितः क्रीडा प्रचरति । पूजार्थिना गृहीतो पूजां चेष्टते ;
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
निदानस्थानम्। १३६७ ते तु खलु निजागन्तुविशेषेण साध्यासाध्यविशेषेण च विभज्यमानाः पञ्च सन्तो द्वावेव भवतः। तौ च परस्परमनुबध्नीतः कदाचिद् यथोक्तहेतुसंसर्गात्। तयोः संस्कृष्टमेव पूर्वरूपं भवति संसृष्टमेव लिङ्गश्च । तत्रासाध्यसंयोग साध्यासाध्यसंयोग वा असाध्यं विद्यात्, साध्यन्तु साध्यसंयोगम् । तस्य साधनं साधनसंयोगमेव विद्यादिति ॥ १७॥ .
गङ्गाधरः-पञ्चविधोन्मादानां भेदान्तरमाह-ते खित्यादि। ते वातादिभेदेन पञ्च सन्तोऽपि निजागन्तुभेदेन द्वौ भवतः। साध्यासाध्यभेदेन च द्वौ भवतः। तो निजागन्तू साध्यासाध्यौ चोन्मादौ परस्परमनुवधीतः। निजम् आगन्तुरनुबन्नाति आगन्तुश्च निजोऽनुबन्नाति । तत्र साध्यासाध्यौ च परस्परम् अनुबन्धीत इति साध्योऽसाध्यमनुबन्नाति असाध्यः साध्यमनुबनाति असाध्यश्चासाध्यं साध्यश्च साध्यमिति तात्पर्यम् । ननु निजागन्योः परस्परानुबन्धः कर्जायते इत्यत आह-तयोरित्यादि। तयोनिजागन्खोः साध्यासाध्ययोश्च । इति संसृष्टैः पूर्वरूपैलिङ्गैश्च निजागन्तुसंसज्जनं तयोश्च साध्यासाध्यसंसज्जनं शेयमित्यर्थः । एतेन निदानसंसर्गात् संसृष्ट एव निजागन्तू. न्मादो भवतीति सूचितम् । असंसृष्टनिदानादसंसृष्टतया तु जातो निजो वागन्तुर्वाभिप्रटद्धो यदि स्यात् तदा तु मिथोऽनुवन्धिवं पूर्वमेव व्याख्यातं, सर्वव्याधिव्याख्याने आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमति प्रद्धः इति वचनेन । ननु साध्यासाध्यसंसर्गे साध्यमसाध्यं वा कच्छ वा कथं विजानीम इत्यत आह-तत्रेत्यादि। असाध्ययोद्व योनिजागन्खोः परस्परं संयोगमसाध्यं विद्यात् । साध्यस्य निजस्यासाध्येनागन्तुना संयोगं साध्यस्यागन्तोः इह च देवादिवचनेन देवाद्यनुचरा देवादिसधर्माणो ग्राह्याः , देवादयस्तु न मानुषानाविशन्ति ; उक्त हि सुश्रुते-“न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति। ये त्वाविशन्तीति वदन्ति मोहात् ते भूतविद्याविषयादपोह्याः ॥” इत्यादि। हिंसार्थिगृहीतस्य असाध्यत्वेन तद्विज्ञानार्थ सामान्योक्तान्यपि लक्षणानि शृङ्गमाहिकतया ब्रुवते। तद् यथेत्यादौ 'गमनम्' देवतीर्थादिगमनम् ॥ १६ ॥
चक्रपाणिः--ताविति तौ निजागन्तू ; परस्परमनुबधीतः कदाचिदिति न सर्वदा। यथोक्तहेतुसंसर्गादिति निजागन्तुहेतुमेलकात् । तत्रोति निजागन्तुसंसर्गे ; असाध्यसंयोगमिति यदा
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६८ चरक-संहिता।
उन्मादनिदानम् भवन्ति चात्र। नैव देवा न गन्धर्वा न पिशाचा न राक्षसाः। न चान्ये स्वयमुक्लिष्टमुपक्लिश्यन्ति मानवम् ॥ ये त्वेनमनुवर्त्तन्ते क्लिश्यमानं स्वकर्मणा। न तन्निमित्तः क्लेशोऽसौ न ह्यस्ति कृतकृत्यता ॥ प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः ।
नाभिशंसेट् बुधो देवान् न पितृन् नापि राक्षसान् ॥ असाध्येन निजेन संयोग वा असाध्यं विद्यात्। इति वाशब्दव्यवस्था। साध्ययोः निजागन्खोमिथः संयोगन्तु साध्यं विद्यादिति। तस्य निजागन्तुमंसगस्य साधनसंयोगं निजस्य साधनानां स्नेहस्वेदादीनामागन्तोः साधनैः मंत्रौषधिमण्यादिभिः सह संयोगम् ॥१७॥ __गङ्गाधरः-ननु देवादयः किं पुरुषमुन्मादयन्ति तेषामनिष्टमकुर्वन्तमनिष्टकरं हि हिंस्यादित्याशङ्कायामाह-भवन्तीत्यादि । नवेत्यादि। देवादयो न मानवमुपक्लिश्यन्ति क्लेशयन्ति ; यतस्तु मानवं स्वयं प्रज्ञापराधात् पूर्वकृता. प्रशस्तकर्मणा खतः क्लिष्टं । ननु तत् कथमुन्मादयन्तीत्यत आह-ये खेनमिति । ये तु देवादयः खकर्मणा क्लिश्यमानमेनं पुरुषमनुवत्तेन्ते तस्य पुरुषस्यासौ क्लेशो न तन्निमित्तस्तत्तद्देवादिनिमित्तो न ज्ञेयः। ननु देवादय एव उन्मादयन्ति इति दृश्यते तत्तल्लिङ्गदर्शनात् कथं तत्तद्देवादिनिमित्तो नासो क्लेश इत्यत आह-न ह्यस्तीत्यादि । आत्मनः प्रज्ञापराधात् कृतकमजे व्याधी त्रिदोषजोन्मादे हिंसार्थिना देवादिनानुबन्धो भवति, तदा असाध्यसंयोगो भवति ; असाध्यसाध्यसंयोगस्तु एकदोषोन्मादे हिंसार्थिनोन्मादयोगात् तथा हिंसार्थिनोन्मादे हि दोषोन्मादानु. बन्धाच्चेत्यादिशैं यः ; साध्यसंयोगस्य साध्यरूपतयैव साध्यतायां सिद्धायां पुनः 'साध्यम्' इति वचनं साध्यरूपविकारान्तरसम्बन्धे विकारभूयस्त्वेनासाध्यशङ्काप्रतिषेधार्थम् ; साधनसंयोगमेवेति निजागन्तुसाधनमेलकमित्यर्थः ॥ १७ ॥
चक्रपाणिः-सम्पति देवापन्मादहेतुपरिग्रहार्थ देवेष्वपि कृतमेव कर्म कारणं दर्शयतिनैवेत्यादि । 'भनुवर्त्तन्ते' इतिवचनात् दुष्कृतकर्मप्ररिता एव देवादयोऽशुभकर्माणमभिनिविशन्तीति दर्शयति ; यदि हि एवमेव देवादयः कर्मनिरपेक्षा उन्मत्तं कुर्युः, तदा सर्वानेव कुर्युरिति भावः ; स त तुकः क्लेश इति नासौ देवादिकृत उन्माद इत्यर्थः । अथ कथं
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ]
निदानस्थानम्।
१३६६ आत्मानमेव मन्येत कर्तारं सुखदुःखयोः। तस्माच्छे यस्करं मागं प्रतिपद्यत नोत्वसेत् ॥ देवादीनामुपचितिर्हितानाञ्चोपसेवनम्। ते च तेभ्यो विरोधाश्च सर्वमायत्तमात्मनि ॥१८॥
सम्भूते सति स्वकृतकर्मणा कृतस्य तस्य क्लेशस्य परेण कृत्यता कर्त्तव्यता यतो नास्ति, तस्मात् तन्निमित्तो नासो क्लेशः। नन्वस्तेत्रवं, देवादयश्च निन्दारे भवन्ति, इति चेदुच्यते नाभीत्यादि। बुधस्तत्त्वज्ञो देवादीन् स्वकृताप्रशस्तकम्मेणा उन्मादाय प्रवृत्तान् नाभिशंसेत् न निन्देत् । यतो बुधः सुखदुःखयोः कर्तारमात्मानमेव मन्येत न खपरमिति, तस्मादात्मन एव सुखदुःखकर्तृवात् श्रेयस्करं शुभकरं मार्ग बुधः प्रतिपद्यत नोत्वसेत् नोल्लङ्घयेत्। ननु कुतो नोझसे दित्यत आह-देवादीनामित्यादि। उपचितिः प्रीणनं, तेभ्यश्च देवादिभ्यश्च ते विरोधा उपचितिविरोधहितसेवनविरोधा एवमन्यच्च सर्वम् आत्मनि आयत्तमधीनं चिकीपश्चद्भवति कत्तु चालं भवति न चेन्न भवति ॥ १८ ॥
देवाचावेशजनितोऽव्ययं न देवादिकृत इत्याह-न ह्यस्ति कृतकृत्यतेति ; न यस्मादशुभकर्मणा कृते उन्मादे पुनर्देवादिकृत्यत्वमस्ति, न हि कृतं पुनः क्रियते, देवादयश्च कर्मपराधीना एवेति भावः । किंवा 'न ह्यस्य कृतकृत्यता' इति पाठः, तत्र कृतेनैव प्राक्तनकर्मणा उन्मादितो न कृत्यः करणीयः पुरुषो भवति ; अन्यथा, सर्वथा सर्वेषामेवाविशेषेण देवाघन्मादः स्यात् ; तस्यैव उन्मादः स्यात्, येनैवोन्मादफलजनकं कर्म कृतम्, स एव देवादिभिः कर्मपराधीनैरभिगम्यते । भनेनाभिप्रायेणाह-न ह्यस्य कृतकृत्यता इति ; अकृतपापकर्मणो न देवायभिगमनीयतास्तीत्यर्थः । यस्माद् देवादयोऽत्र पराधीनास्तस्माद देवादयो नोपलभ्याः। न च देवादिभ्यो भेतव्या इत्याहप्रज्ञापराधादित्यादि । नाभिशंसेदिति नोपलभेत। आत्मानमित्यादौ आत्मैव शुभाशुभकर्मकरणात् सुखदुःखयोर्यथासंख्यं कारणं भवतीति वाक्यार्थः ; नो सेदिति देवादिभ्यः, एवमेवामी शुभकर्माणमपि गृह्णन्तीति कृत्वा नो सेत्। अपचितिः पूजा ; ते चेत्यादौ ते चेति देवापचितिः हितोपसेवनञ्च ; तेभ्यो विरोधश्चेति तेभ्यो देवादिभ्यो विरोधो यथा भवति
* नो सेदित्यपि पाठः।
0102
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७०
चरक-संहिता। ( उन्मादनिदानम्
तत्र श्लोकः। सङ्ख्या निमित्तं प्राय पं लक्षणं साध्यता न च । उन्मादानां निदानेऽस्मिन् क्रियासूत्रञ्च भाषितम् ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने
उन्मादनिदानं नाम सप्तमोऽध्यायः॥ ७॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोक इति। सङ्घोत्यादि । चकाराद् असाध्यं मिथोऽनुबन्धश्च । उन्मादानामिति निजानामागन्तोश्च । अस्मिन् उन्मादनिदानेऽध्याये ॥१९॥
अध्यायं समापयति-अनीत्यादि।
इति श्रीगङ्गाधरकविरत्रकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे
निदानस्थानजल्पे उन्मादनिदानजल्पाख्या सप्तमी शाखा ॥७॥
अशुभकर्मभ्यः, तत्सर्वमात्मन्यायत्तम् । एतेन, आत्माधीनमेवेदमुन्मादकारणस्य परिवर्जनं परिषेवणञ्च दर्शयति ॥ १८॥१९॥
इति चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य
व्याख्यायाम् उन्मादनिदानं नाम सप्तमोऽध्यायः ॥ ७ ॥
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातोऽपस्मारनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः॥१॥ इह खलु चत्वारोऽपस्मारा भवन्ति वातपित्तकफसन्निपातनिमित्ताः। त एवंविधानां प्राणभृतां क्षिप्रमभिनिवर्तन्ते; तद् यथा-रजस्तमोभ्यामुपहतचेतसाम्, उद्भ्रान्तविषमबहुदोषाणां, समलविकृतोपहितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां, तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षीणदेहानां वा दोषाः प्रकुपिता रजस्तमोभ्यामुपहतचेतसाम् अन्तरात्मनः श्रेष्ठतममायतनं हृदयमुपसंगृह्योपरि तिष्ठन्ते,
गङ्गाधरः-अथ मानसविकारत्वसाधादेकविधकारणखाचोन्मादानन्तरम् अपस्मारनिदानमाह-अथात इत्यादि ॥१॥
गङ्गाधरः-इहेत्यादि। चखार इति संख्यानिर्देशः । तद्विवरणं वातेत्यादि । त इति चखारोऽपस्माराः। किंविधानामित्यत आह-तद् यथेति। रजस्तमोभ्यामुपहतं क्षीणीभूतं सत्त्वं यत्र तादृशं चेतो येषां तेषां तथा । रजश्च तमश्च द्वौ मानसदोषो। उदभ्रान्ता उद्धता हृदयादृर्द्ध भ्रमणशीला विषमा वृद्धा बहवोऽधिकमानेन सञ्चिता दोषाः शारीरदोषा वातादयः येषां तेषां तथा। समलेत्यादि पूर्ववद् व्याख्येयम् ; दोपा वातादयः ; रजस्तमोभ्यामुपहतं चेतः क्षीणसत्त्वं मनो येषां तेषां तथा। अन्तरात्मनः आभ्यन्तरेन्द्रियस्य मनसः श्रेष्ठतममन्य
चक्रपाणिः-उन्मादानन्तरं प्रागुत्पत्तौ अपस्मारोत्पादादपस्मारनिदानमुच्यते। चरवार इति वचनमागन्तुसम्बन्धेऽप्यपस्माराणां चतुष्टयत्वप्रतिपादनार्थम् ; अपस्मारो हि नोन्मादवत् स्वतन्त्रेणागन्तुना क्रियते। उद्घान्तविषमबहुदोषाणामित्यत्रोद्धान्तत्वेनोन्मादित्वम्, विषमत्वेन कदाचिदपस्मारवेगकर्तृत्वं दश्यते ; समलेत्यादि उन्मादव्याख्यानतुल्यम् ; भत्युपक्षीणदेहानां वेति अत्युपक्षीणदेहस्वादित्यर्थः ; उन्मादनिदानेऽपि समलविकृतादिनन्थे 'भत्युपक्षीण
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७२
चरक-संहिता। अपस्मारनिदानम् तथेन्द्रियायतनानि । तत्र तत्र चावस्थिताः सन्तो यदा हृदयमिन्द्रियायतनानि चरिताः कामक्रोधलोभमोहहषभयशोकचिन्तोद्व गादिभिः भूयः सहसाभिपूरयन्ति तदा जन्तुः अपस्मरति ॥ २॥ ___ अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसंप्लवाद बीभत्सचेष्टमावस्थिकं तमप्रवेशमाचक्षते ॥३॥ स्थानापेक्षयातिशयेन श्रेष्ठतमाधिष्ठाननात् । तथेन्द्रियायतनानि श्रोत्रादीनां स्थानानि चोपगृह्य उपरि तिष्ठन्ते, तत्र तत्र मनःस्थाने हृदये श्रोत्रादिस्थाने च कर्णादौ अवस्थिताः सन्तो वातादयः भूयः पुनरपि कामादिभिरीरिता यदा हृदयम् इन्द्रियायतनानि च कर्णादीनि सहसा पूरयन्ति, तदा प्राणी अपस्मरति । रजस्तमोभ्यामुपहतसत्त्वमात्र पुरुषो नापस्मरति पुनर्वातादिदूषितत्वेऽपस्मरतीति मानसोऽपि शारीरः ॥२॥ - नन्वपस्मरणं किं तावदित्यत आह-अपस्मारमित्यादि। स्मृतिबुद्धिसत्त्वसंप्लवात् दोषजन्यस्मृतिबुद्धिमनःसमावृतिजन्यां, बीभत्सा नेत्रमुखादिवैकृतफेनोद्वमनादिरूपा चेष्टा यत्र तं, तथा आवस्थिकं न साब्वेकालिक तमःप्रवेशमन्धकारे मनोऽहमिति स्वस्थस्यामावस्यारात्रमादिषु यस्तमःप्रवेशो जातान्धस्य वा यस्तस्य वारणायावस्थिकपदं, मूरितामन्धकारप्रवेशस्य वारणाय बीभत्सचेष्टपदं, कस्यचिनिद्रितस्य निद्रावस्थायां बीभत्सचेष्टा हि दृश्यते तस्य निद्रावस्थिकतम प्रवेशवारणाय स्मृत्यादिसंप्लवपदम्। अत्र सत्वं मनः स्मृत्यादित्रयप्लवनं स्वरूपलक्षणम्। तमःप्रवेशपदेन उन्मादस्य व्यवच्छेदः उन्मादचोक्तः मनोबुद्धग्रादिविभ्रमः। सुश्रुतेऽपि स्मृतिभूतार्थ विज्ञानमपस्ततपरिवज्जेने। अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ॥ इति। ननून्मादे भक्तिशीलाचारचेष्टाविभ्रमोऽप्यधिकोऽस्ति तेल तात्तिः देहानाम्' इत्युक्तम् ; श्रेष्टतमायतनमिति, अन्योऽपि शरीरदेशोऽन्तरात्मनः स्थानम्, हृदयन्तु श्रेष्ठतमम्, तत्रैव चेतना ; विशेषेण पूरयन्ति यदा, तदा अपस्मरति अपस्मारवेगयुक्तो भवतीति वाक्यार्थः ॥ १-२॥
चक्रपाणिः-अपस्मारप्रत्यात्मलक्षणमाह-अपस्मारं पुनरित्यादि। संप्लवादिति विकृतिगमनात् ; बीभासा फेनवा नाङ्गभङ्गादिरूपा चेष्टा यस्मिन्, तद बीभत्सचेष्टम ; भावस्थि
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
निदानस्थानम् ।
१३७३ तस्येमानि पूर्वरूपाणि भवन्ति । तद् यथा-भ्र व्युदासः सततमक्षणोकृतमशब्दश्रवणं लालासिंघाणकस्रवणम् , अनन्नाभिलषणमरोचकाविपाको हृदयग्रहः कुक्षेराटोपो दौर्बल्यमङ्गमर्दो मोहस्तमसो दर्शनम् मूर्छा भ्रमश्चाभीक्षणं स्वप्ने च मदनर्त्तनव्यधनव्यथनवेपनपतनादीनि, इत्यपस्मारपूर्वरूपाणि भवन्ति ॥४॥ ___ ततोऽनन्तरमपस्माराभिनिवृत्तिरेव । तत्रेदमपस्मारविशेषविज्ञानं भवति। तद यथा-अभीक्षणमपस्मरन्तं क्षणे क्षणे संज्ञा प्रतिलभमानमुत्पिण्डिताक्षमसाम्ना विलपन्तमुद्वमन्तं फेनम् भवति इति चेन्न, भक्तिशीलचेष्टाचारविभ्रमस्य वीभत्सचेष्टान्तर्गतत्वेन लाभात् ॥३॥
गङ्गाधरः-सम्प्राप्तिमुक्त्वा पूर्वरूपाण्याह-तस्येमानीत्यादि । तद् यथेति । भ्र व्युदासः भ्र भङ्गः। अक्ष्णोः सततं वैकृतं कुटिलता। अशब्दश्रवणं शब्दाभावपि शब्दस्यैव श्रवणम् । कुक्षेराटोपो गुड़गुड़ाशब्दस्तनतनिश्च। मोहो मन. इन्द्रियमोहः। तमोदर्शनमकस्मादन्धकारदर्शनं न च पतनम् । मूर्छा इन्द्रियमोहः। भ्रमश्चक्रस्थितस्येव गात्रभ्रमणं गृहादिभ्रमणञ्च। मदो मत्तता पूगकोद्रवादिभक्षणेन यथा स्यात् तथा । स्वप्ने च मदादीनि ॥४॥
गङ्गाधरः-ततोऽनन्तरमिति । ततोऽनन्तरं पूर्वरूपानन्तरम्। तत्रापस्माराभिनित्तौ सत्याम्। इदं किमत आह-तद् यथेत्यादि । अभीक्ष्णं वारंवारमपस्मरन्तं स्मृत्यादिसंप्लवात् भूमिपतनपूर्वकबीभत्सचेष्टावस्थिकतमःप्रवेशवन्तम, संज्ञां चैतन्यं क्षणे क्षणे प्रतिलभमानम् अर्थात् क्षणे क्षणे च संशाहीनम्, उत्पिण्डिताक्षम् ऊर्धीभूतपिण्डाकाराक्षम्, असाम्ना
तमःप्रवेशमिति कादाचित्कं तमःप्रवेशम् ; तमःप्रवेश इति तमःप्रवेशोऽज्ञानसाधात् ; अपस्मारवेगवान् हि तमःप्रवेश इव न किञ्चिद् वुध्यते। अशब्दश्रवणमिति शब्दविशेषी वातजन्यः श्रूयत इत्यर्थः ॥ ३॥४॥
चक्रपाणिः-तत्रेदमित्यादि । विशेषविज्ञानं वाताय पस्मारलिङ्गमित्यर्थः ; क्षणेन संज्ञा
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७४
चरक-संहिता। अपस्मारनिदानम् अति आखात-*-ग्रीवमाविद्धशिरस्कं विषमविनताङ्गलिमनवस्थितसक्थिपाणिपादम् अरुणपरुषश्यावनखनयनवदनत्वचम् अनवस्थितचपलपरुषरूपदर्शिनं वातलानुपशयं विपरीतोपशयं वातेनापस्मारितं विद्यात् ॥५॥
अभीक्षणमपस्मरन्तं क्षणे क्षणे संज्ञां प्रतिलभमानमवकूजन्तम् आस्फालयन्तं भूमिम्, हरितहारिद्रताम्रनखनयनवदनत्वचं रुधिरोपितोप्रभैरवप्रदीप्तरुषितरूपदर्शिनं पित्तलानुपशयं विपरीतोपशयञ्च पित्तेनापस्मारितं विद्यात् ॥६॥
चिरादपस्मरन्तं चिराच संज्ञां प्रतिलभमानं पतन्तम् अनतिविकृतचेष्टं लालामुद्वमन्तं शुक्लनखनयनवदनत्वचं विलपन्तमप्रीत्या रुदन्तम्. अति चाखातग्रीवमिति ग्रावाभङ्गण खननमिव ग्रीवायाः, आविद्धशिरस्कं सूच्यादिभिरिव, विषमविनता वैपम्ये नम्रा अङ्गलयो यस्य तं तथा। अनवस्थितमवस्थातुमशक्यं सक्थिपाणिपादं यस्य तं तथा। अनवस्थितं चपलं विदुरदिव परुषञ्च रूपं मूर्तिर्यस्य सन्दर्शिनम् अपस्मारकाले वातलैर्वातवर्द्धनैर्भावैरनुपशयो यस्य तं तथा। विपरीतं वातहरणैरुपशयो यस्य तं तथा। अपस्मारितमित्यपस्मारेः कर्मणि क्तः॥५॥
गङ्गाधरः-अभीक्ष्णमित्यादि। रुधिरोक्षितं शोणितोपसिक्तगात्रञ्चोग्रश्च क्रुद्धश्च भैरवं भयजनकश्च दीप्तं ज्वलितं रुपितं गूढक्रुद्धञ्च द्रष्टु शीलं यस्य तं तथा ॥६॥ प्रतिलभमानमिति वातापस्मारे शीघ्र प्रबोधो भवतीति दर्शयति ; आध्मातग्रीवमिति पूरितस्तब्धग्रीवम् ; आविद्रशिरस्कमिति वक्रशिरस्कम् ; अनवस्थितचपलरूपदर्शनञ्च पतनकाले ज्ञेयम् ; पतितस्तु न बुध्यत एव ; एवमन्यत्रापि रूपदर्शनं ज्ञेयम् ; सुश्रु तेऽपि पतनकाल एवं रूपदर्शनमुक्तम्, यथा-"यो बयात् विकृतं सत्वं कृष्णं मामनुधावति। ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः" ॥ इत्यादि ॥५॥
चक्रपाणिः-पित्तापस्मारे यद्यपि विशेषलक्षणे क्षणेन संज्ञा प्रतिलभमानमित्युक्तम्, तथापि वातापेक्षया कालप्रकर्षोऽत्र ज्ञेयः, पित्तादपि हि वायुः शीघ्रकारी भवति । उग्रं हिंसकमिव ;
• आखातेत्यत्र आध्मातेति चक्रः पठति ।
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः ] निदानस्थानम् ।
१३७५ शुक्लगुरुस्निग्धरूपसन्दर्शिनं * श्लेष्मलानुपशयं विपरीतोपशयञ्च श्लेष्मणापस्मारितं विद्यात् ॥ ७॥
समवेतसवलिङ्गमपस्मार सानिपातिकं विद्यात्, तम् असाध्यम् आचक्षते । इति चत्वारोऽपस्मारा व्याख्याताः ॥८॥
तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, स उत्तरकालम् गङ्गाधरः-चिरादित्यादि। पतन्तं भुवि पतन्तम् ॥ ७॥
गङ्गाधरः-अथ सन्निपातजापस्मारस्य प्रकृतिसमसमवायारब्धस्य द्वन्द्वजानाञ्च प्रकृतिसमसमवेतानां दोषभेदविकल्पैलाभेऽपि यत् सन्निपातजस्य गणनं कृतं तेन विकृतिविषमसमवायारब्धत्वं सन्निपातजस्य लभ्यते तन्निरासाय पृथग्जलिङ्गातिदेशेन सान्निपातिकापस्मारमाह-समवेतसव्वंलिङ्गमित्यादि । वातादिजानां सर्वेषां त्रयाणामपस्माराणां लिङ्गानि समवेतानि मिलितानि यत्र तं तथा। एतेन प्रकृतिसमसमवेतद्वन्द्वजानां विकृत्यारब्धसन्निपातस्य च निरासः । तमसाध्यं प्रभावात् । केचित् तु व्याधिप्रभावात् द्वन्द्वजा न भवन्ति सन्निपातजस्तु प्रकृतिसमसमवायाद भवति तस्यासाध्यवाद गणनमाचार्येण क्रियते यत्र साध्यत्वं तत्र न गणनमित्यतः पृथग्वातादिलिङ्गानि समवेतानि मिलितानि यत्र तं तथेत्येवं द्वन्द्वजानामनुक्तौ सन्निपातस्य उक्तौ व्याचक्षते ॥८॥
गङ्गाधरः-नन्वपस्मारोऽप्युन्मादवदशुचिभोजनविषमतन्त्रप्रयोगादितो भवति देवादयश्च भूता दोषजमुन्मादमनुबध्नन्ति न कथमस्मारमित्यत आहतेषामित्यादि। तेषां चतुणों दोषजानामपस्माराणामनुबन्ध आगन्तु. देवादिग्रहो भवत्येव कदाचित् न तु सर्वदा न वागन्तून्मादवदेवादिभ्योऽपस्मारः पृथक् पञ्चमो भवति। अत एव सुश्रुते भूतविद्याख्येऽङ्गेऽपस्मारः पठितश्चिकित्सा चोन्मादीयातिदिष्टा। तस्य कार्यो विधिः सर्वो य भैरवन्तु अहिंसकमपि भयजनकं श्मशानादि ; आदीप्तं ज्वलितम्। चिरादपस्मरन्तमिति भूयसा कालेनापस्मारवेगवन्तम् ॥ ६-८॥
चक्रपाणिः-भवत्येवेत्यत्र ‘एव'कारोऽत्यन्तायोगव्यवच्छेदः ; यथा-नीलं सरोजं भवत्येव, न च न भवति । 'कदाचित्पदन्त्वत्यन्तायोगव्यवच्छेदार्थतामेव द्योतयति ; एतेन सर्वापस्मारे
* शुक्लगुरुरूपदर्शिनमिति वा पाठः ।
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
W MHP H
१३७६
चरक-संहिता। [ अपस्मारनिदानम् उपदेष्यते। तस्य विशेषविज्ञानं यथोक्तैर्लिङ्गलिङ्गाधिक्यं . दोषलिङ्गाननुरूपं किञ्चित् ॥ ६ ॥ उन्मादेषु वक्ष्यते इति । न च केवलं हेतुसामान्यात् दोषदृष्यसामान्याच अयम् अतिदेश आगन्बनुबन्धादपि च। नन्वागन्खनुवन्धमपस्मारे कुतो जानीम इत्यत आह–स इत्यादि । विज्ञान रिति शेषः । नन्वागन्खनुबन्धस्य किं विज्ञानम इत्यत आह-तस्येत्यादि। किञ्चिल्लिङ्गमिति शेषः। चतुर्णामपस्माराणां सामान्यलक्षणं चिकित्सिते वक्ष्यते। सुश्रुतेऽपि सनिदानं सामान्यविशेषलिङ्गमुक्तम् । मिथ्यादियोगेन्द्रियार्थ-कम्मेणामतिसेवनात् । विरुद्धमलिनाहार-विहारः कुपितैर्मलः। वेगनिग्रहशीलानामहिताशुचिभोजिनाम्। रजस्तमोऽभिभूतानां गच्छताश्च रजस्वलाम् । तथा कामभयोद्वेग-क्रोधशोकादिभिः भृशम् । चेतस्यभिहते पुंसामपस्मारोऽभिजायते। संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः। रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा। विक्षिपन् हस्तपादौ च विजिह्मभ्र विलोचनः। दन्तान् खादन् वमन् फेनं विटताक्षः पतेत् क्षितौ। अल्पकालान्तरश्चापि पुनः संज्ञां लभेत सः। सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुबिधः। वातपित्तकफैनृणां चतुर्थः सन्निपाततः। हत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढ़ता। निद्रानाशश्च तस्मिंस्तु भविष्यति भवत्यथ। वेपमानो दशेद दन्तान् श्वसन् फेनं वमन्नपि। यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति । ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः॥ तृट्तापस्वेदमूर्ध्वात्तौ धुन्वन्नानि विह्वलः। यो ब्रूयाद विकृतं सत्त्वं पीतं मामनुधावति। ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते ॥ शीतहल्लासनिद्रात्तैः पतन् भूमौ वमन् कफम्। यो ब्रूयात् विकृतं सत्त्वं शुक्लं मामनुधावति । ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः।। हृदि तोदस्तृडत्क्लेशस्त्रियप्येतेषु सङ्ख्यया। प्रलापः कूजनं क्लेशः प्रत्येकन्तु भवेदिह। सव्येलिङ्गसमावायः सव्वेदोषप्रकोपजे ॥ अनिमित्तागमाद् व्याधेः भूतसम्बन्धो भवति, न च स्वतन्त्रापस्मारो भौतिको भवतीति दर्शयति। उत्तरकालमिति चिकित्सिते। यद्यपि चापस्मारचिकित्सितेऽपि प्रपञ्चो न वक्तव्यः, तथापि तत्रोन्मादविध्यतिदेशात् उन्मादोक्तविस्तार एवेति कृत्वा इहोक्तम्,-'तमुत्तरकालमुपदेक्ष्यामः' इति ; उक्तं हि"यस्यानुबन्धनस्वागन्तु दोपलिङ्गाधिकाकृतिम्। पश्येत् तस्य भिषक् कुर्यात् आगन्तून्माद. भेषजम् ॥ इति । यथोक्तलिङ्गैरिति पञ्चमीस्थाने तृतीया ; तेन यथोक्तलिङ्गेभ्यो लिङ्गाधियं लिङ्गातिरिक्तत्वम् ; तच्चादोषलिङ्गानुरूपं दोपलिङ्गासदृशमित्यर्थः ; किञ्चिदिति न सर्वम्, किन्तु
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
निदानस्थानम् । हितान्यपस्मारिभ्यस्तीक्ष्णानि चैव संशोधनान्युपशम. नानि यथास्वं मन्त्रादीनि चागन्तुसंयोगे ॥१०॥
तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिन विद्रवताम् अभिद्रवणतरणधावनलङ्घनप्रवनादादेहविक्षोभणैः पुरा गुल्मोत्
गमनादकृतेऽपि च। आगमाचाप्यपस्मारं वदन्त्यन्ये न दोषजम् । क्रमोपयोगादोषाणां क्षणिकखात् तथैव च। आगमाद् वैश्वरूपाच स तु निवाते बुधैः । देवे वर्षत्यपि यथा भूमौ वीजानि कानिचित् । शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छयाः। स्थायिनः केचिदन्येन कालेनापि प्रवद्धिताः। दशेयन्ति विकारांस्तु विश्वरूपान् निसर्गतः। अपस्मारो महाव्याधिस्तस्माद दोषज एव तु। इति ॥९॥ ___ गङ्गाधरः-लिङ्गान्युक्त्वा चिकित्सासूत्राण्याह-हितानीत्यादि। तीक्ष्णानि तीक्ष्णवीय्यद्रव्यकृतानि संशोधनानि वमनादीनि उपशमनानि च तीक्ष्णानि यथास्वं यथादोषं तीक्ष्णानि सन्ति संशोधनानि संशमनानि च यथादोषं तीक्ष्णान्येवेत्यर्थः। मन्त्रादीनि चेति आदिना बलिमङ्गलादीनि चकारात् तीक्ष्णसंशोधनोपशमनानि च । आगन्तुसंयोगे देवादिग्रहानुबन्धे ॥१०॥
गङ्गाधरः-अथ गुल्मादीनाश्चास्य च ज्वररक्तपित्तवत् प्रागुत्पत्तिमाहतस्मिन् हीत्यादि। तस्मिन् शास्त्र प्रसिद्धत्वेन श्रुते दक्षाध्वरध्वंसे । ज्वराखावाणभयाद विद्रवतां नानाविधविध्वस्तखादिविद्रवशालिनां दशसु दिक्षु अभिद्रवणं पलायनं तरणं नद्यादिषु सन्तरणं धावनमध्वादिना द्रुतगमनं लङ्घनम् स्तोकम् । दोपलिङ्गविलक्षणलिङ्गागन्तुरनुबन्धो भवतीत्यभिप्रायः ; एतेन स्वातन्त्रवणागन्त्वपस्मारसम्भवो न भवतीति दर्शयति ; यदि हि स्वतन्त्र एवागन्तुः स्यात्, तदा न स्तोकमागन्तुलिङ्ग स्यात् । 'सर्वमेवं हितम्' इत्यादिना चिकित्सासूत्रमाह ; उपशमनानि च हितानीति योजना ॥९-१०॥
चक्रपाणिः-सम्प्रत्युक्तानां गदानामुत्पत्तिमाह-तस्मिन्नित्यादि। यद्यपि च ज्वर एव तत्र प्रथम उत्पन्नस्तथाप्यसौ पृथगेव बहुक्रोधरूप उत्पन्न इति कृत्वा पश्चादच्यते ; गुल्मादयस्तु यज्ञध्वंसानन्तरकालभूता एकसामग्रीजातत्वेन प्रथममुच्यन्ते ; ज्वरस्य तु सर्वप्रथमोत्पत्ति+रनिदान
___ * अत्र सर्वमेव हितमित्यधिकः पाठः क्वचित् ।
१७३
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७०
चरक-संहिता। अपस्मारनिदानम् पत्तिरभूत्। हविःप्राशात् प्रमेहकुष्ठानाम्, भयोत्त्रासशोकैः उन्मादानाम्, नानाविधभूताशुचिसंस्पर्शादपस्माराणाम् । ज्वरस्तु खलु महेश्वरललाटप्रभवः, तत्सन्तापात् तु रक्तपित्तम्, अतिव्यवायान्नक्षत्रराजस्य राजयक्ष्मेति ॥ ११ ॥
सत्र श्लोकाः। अपस्मरति वातेन पित्तेन च कफेन च। चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ॥ साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः। तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ॥ यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः। तदा साधारणं कर्म प्रवदन्ति भिषगवराः ॥ सर्वरोगविशेषज्ञः सवैषिधविशेषवित् । भिषक सामयान् हन्ति न च मोहं समृच्छति।
इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम् ॥ १२ ॥ उपवासः प्लवनं जले उत्प्लवनम् । आद्यपदेन पतनादिदेहविक्षोभणदेंहक्षोभकरैः । पुरा कृतयुगे। तस्मिन्नेव दक्षाध्वरध्वंसेऽतिशयह विपाशात् ॥११॥
गङ्गाधरः-अस्य चोपसंहारार्थमाह- अपस्मरतीत्यादि। तथाविधः सान्निपातिकोऽपस्मारः। साधारण मन्त्रादितीक्ष्णसंशोधनसंशमनरूपम् । इत्येतदित्यादिना प्रतिज्ञाताष्टव्याधिनिदानादिव्याखानोपसंहारः ॥१२॥ एवोक्तति भावः । पुरा इत्यादुत्पत्ती ; ललाटप्रभव इति क्रोधाग्निप्रभव इत्यर्थः। अन्वयो. ऽनुबन्धः ; साधारणमिति दोपप्रत्यगीक रसायनादि, देवादिप्रत्यनीकं बलिमङ्ग लादि। निदामस्थानोक्तसर्वरोगज्ञानफलगाह-सर्वेत्यादि। न च मोहं निगच्छतीति निदानस्थानाद्यनुक्तेऽपि प्रमेये सूक्ष्मेऽपि बहुद्रष्टव्यत्वेन न मोहं गच्छति, किन्तु तदप्यूह्यत इत्यर्थः। अखिलेनेति यावनिदानस्थानतया व्याध्यष्टकं प्रतिज्ञातम्, तावदखिलेनोक्तम् । तेन विकिसास्थानवक्तव्यनिदानाभिधामात् न म्यूनत्वम् ; यच्च ज्वरादिनिदानमपि पुनर्वक्तव्यम्, तदस्यैव प्रपत्र इति भावः ॥ ११॥ १२॥
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
निदानस्थानम् ।
१३७६ निदानार्थकरो रोगो रोगस्याप्युपलभ्यते। तद् यथा ज्वरसन्तापाद रक्तपित्तमुदीर्यते। रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते ॥ गङ्गाधरः-ननु असात्म्येन्द्रियार्थसंयोगप्रशापराधपरिणामा इति त्रिविधा रोगहेतब उक्ता न चोक्ता दृश्यन्ते रोगा ये रोगहेतव इत्यसमग्रवचनमित्याशङ्कायामाह-निदानार्थत्यादि । निदानस्यार्थः प्रयोजनं रोगाभिनिन् तिस्तं करोतीति निदानार्थकरो रोगोऽपि रोगकर इत्यकरणादिदं शापितं प्रज्ञापराधादिना लब्धबलः सन् रोगोऽपि रोगान्तरस्याप्यभिनिवृत्तिकर उपलभ्यते न तु सबों रोगः सर्वरोगकर इति। अत्र रोगोऽसात्म्येन्द्रियार्थयोगादिनिदानसम्भूतवातादिवैषम्यनिमित्तो वाताद्यात्मको विशिष्टो ज्वरादिन तु धातुवैषम्यमात्रम्, तस्य सर्वरोगप्रकृतिलेनोक्तखात् । यथा प्रशापराधादिना वातादय. ज्वरादुरक्तनिदानेन वा सश्चिताः प्रकुपिताश्च ज्वरादिरूपेण परिणम्यन्ते तथा ज्वरादिरूपेणोत्पन्नाः पुनः प्रज्ञापराधादिरूपैरेव रक्तपित्तादाक्तनिदानलब्धबलाः सव्वांशेन कियदंशेन वा रक्तपित्तादिनानारूपेण परिणम्यन्ते इति दोषवद्विशिष्टरोगा अपि रोगान्तरहेतवो न दोषातिरिक्ता हेतवो वलयस्वर्णकृतकुण्डलंवत् ज्वरादयो हि यावदसात्म्येन्द्रियार्थादिनिदानलब्धबला न भवन्ति तावन्न रक्तपित्तादिकरा भवन्ति इति।
एके तु प्रशापराधादिकं यत् त्रिविधनिदानमुक्तं तत् सर्वव्याधिविषयम्, इदन्तु प्रतिनियतरोगविषयम्। सर्व हि रोगा रोगान्न जायन्ते किन्तु कश्चित् रोगः कुतश्चि रोगाद्भवतीति रोगाख्यं चतुर्थनिदानमिदमूचुः । तन्न मनोरमम् ; उक्तयुक्तया त्रिविधनिदानादतिरिक्तनिदानाभावात् नवद्रव्यवत्। नवैव द्रव्याणि, तत्र पाञ्चभौतिकानि ताम्रसीसादीनि । तन्मयानि च कांस्यपित्तलादीनि न तु नवातिरिक्तानि। अस्योदाहरणं दर्शयति-तद् यथेत्यादि। रक्तपित्ताज्ज्वरश्चेति ज्वररक्तपित्तयोः परस्पर
चक्रपाणिः-सम्प्रति निदानप्रकरणाद् रोगाणामपि केषाश्चिद् व्याधिं प्रति कारणत्वं यत् सम्भवति, तदनुक्तमाह-निदानार्थत्यादि । निदानस्यार्थः प्रयोजनं व्याधिजननम्, तत् करोतीति निदानार्थकरो व्याधिजनक इति भावः ; निदानरूप इति वक्तव्ये यन्निदानाकर इति ब्रुवते तेन, न्याधिना प्राध्यन्तरे क्रियमाणेऽपि मूलभूतम्याधिजनक एव हेतुः, व्याधिजन्येऽपि ग्याधी मूलव्याधिजननारम्भकापरं निदानमिति दर्शयति ; तेन रोगजन्येऽपि रोगे
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८०
चरक-संहिता। अपस्मारनिदानम् प्लीहाभिवृद्धया जठरं जठराच्छोफ एव च। अशोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ॥ प्रतिश्यायादथो कासः कासात् संजायते क्षयः । क्षयोरोगस्य हेतुत्वे शोषश्चाप्युपजायते ॥ ते पूर्व केवला रोगाः पश्चाद्धत्वर्थकारिणः।
उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः ॥ कार्यकारणभावः। ताभ्यां रक्तपित्ताज्ज्वराच शोषो राजयक्ष्मा। जठरमिति प्लीहाख्यजठरमन्यज्जठरं वा। शोफः श्वयथः । अझेभ्यो जठरम् अशोभ्यश्च गुल्मः । क्षय इति ओजःप्रभृतीनां क्षयः। क्षयोरोगस्य क्षयो रसक्षयः शुक्रक्षयश्च, उरोग उरःक्षतं तयोः समाहारस्तस्य, तथा शोषो राजयक्ष्मा। ननु रोगो रोगान्तरस्य यन्निदानं भवति तत् किमुत्पन्नमात्रं किमुतोत्तरकालं, तदा कि रोगखेन गृह्यते किं हेवर्थकरत्वेन इति ? आह-ते पूर्वमित्यादि। ते इति ज्वरादयः पूर्व प्रज्ञापराधादुरपटहककारणलाभात् पूर्व केवलारोगा रोगाख्यमात्राणि पश्चाद्रक्तपित्तादिजनकरूपोपटकहेतुतो लब्धबला हेवर्थकारिणः तत्तदरक्तपित्तादिस्वस्ववाह्यनिदानाद् विषम पित्तादिवत्तल्यरक्तपित्तादिरूप कार्यकारिणः स्युने तु तत्तद्रक्तपित्तादिजनकवाह्य हेलर्थकारिणः। असात्म्येन्द्रियार्थसंयोगादयो हि वाह्य हेतवो ज्वरादिव्याधिजनकवातादिवैषम्यजननम् अन्तरेण न ज्वरादीनुत्पादयितु शक्नुवन्ति ।
ननु ज्वरादिकरवस्वभाववत्तया तु दोषान् कोपयिदैव ज्वरादीन् जनयन्ति यथा वाह्यहेतवः, तथात्रापि रक्तपित्तादिजनकवस्वभाववत्तया मूलभूतासात्म्येन्द्रियार्थादि कारणत्रयमेव कारणं भवतीति ; न च चतुर्थकारणापत्तिरिति प्रसङ्गो वाच्यः ; ज्वरकारणान्येव हि उष्णादीन्यतिमात्राणि ज्वरमभिनिवर्त्य रक्तपित्तमपि कारणान्सरवर्द्धितशक्तीनि जनयन्तीत्यायनुसरणीयम् । गुल्मश्चाप्युपजायते इति अर्शोभ्य एव । कासात् सञ्जायते क्षय इति कासादातुक्षयो जायते, स च धातुक्षयो रोगः शोषाभिधानस्य हेतुर पलभ्यत इति योजना।
ननु यत्र रोगस्य कारणं रोगो भवति, तत्र किं कारणभूतरोगोऽप्रधानमवेदमाशङ्कयाह-ते पूर्वमित्यादि। ते ज्वरादयो रक्तपित्तावत्पादात् प्राक् पूर्व केवलाः सन्तः
+ क्षयो रोगस्य हेतुत्वे शोषस्यापुउपजायते इति द्वितीयः पाठः ।
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
१३८१
निदानस्थानम् । कश्चिद्धि रोगो रोगरय हेतुर्भत्वा प्रशाम्यति । न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च ॥
ज्वरादीनुपह्य रक्तपित्तादिकरा वाह्यहेतवो रक्तपित्तादिकं जनयन्तीति । ज्वरादौ वातादिवैषम्यवद्रक्तपित्तादौ ज्वरादिसन्तापो योनिः कथं हेवर्थकारिणो भवन्तीति चेत् ? न, ज्वरादयो हि यकिश्चिदुपहकहेतुलाभमात्रे रक्तपित्तादिकरा न भवेयुः, किनु द्धिमाप्नुवन्ति । अन्यथा प्रतिनियतरोगारम्भानुपपत्तिः स्यात् सर्वव्याध्यारम्भश्च भवितुमर्हति। इत्थञ्च यथा ययाधिजनकनिदानमासेवते ज्वरी तदा तेन निदानेनोपट हितबलः सन् ज्वरस्तद्ववाधिमेवारभते नान्यं रोगम् । न च तदा रक्तपित्तारम्भाय ज्वरारम्भदोषकोपो भवति। यो हि दोषो रक्तपित्तादिकं कुर्यादिति ज्वरादिः कार्यरूपो व्याधिने हेतुरूपो व्याधिरित्यतो रोगान्तरकारी। ननु रोगो ज्वरादिव्यांध्यन्तरहेतुर्भवतु तच्च व्याध्यन्तरं स्वकार्य करोतु हेतुरूपश्च ज्वरादिः किं रक्तपित्तरूपकार्यकरः, स्वकार्य. देहेन्द्रियमनस्तापकरादिने स्यादित्यत आह-उभयार्थेत्यादि। उभयमर्थ व्याध्यन्तरारम्भमर्थ स्वं स्वं काय्यश्चार्थ कुव्वेन्तीत्युभयार्थकराः रक्तपित्तादिव्याधिरूपं देहेन्द्रियमनस्तापादिरूपश्च ते ज्वरादयः कुवेन्तीत्युभयाकरा दृश्यन्ते केचिद व्याधयः। तथैव तेन प्रकारेण एकमर्थ व्याध्यन्तरारम्भमेवार्थ कुर्वन्ति इत्येकार्थकारिणो दृश्यन्ते। तत्र स्वस्व कार्यकरा व्याख्याताः स्वस्खाधिकारे ये त एव बोध्याः।
प्रतिलोमतन्त्रयुक्त्या हेवर्थकारिणो द्वयार्थकारिणश्चोपदश्यन्ते-कश्चिद्धीत्यादि। हि यस्मात् कश्चित् रोगो न सन्चे एव रोगो रोगान्तरस्य हेतुभूला प्रशाम्यतीति हेतुमात्राथेकरवरूपैकार्थकरवप्रदशेनं, न प्रशाम्यतीत्यनेन
रोगा एव रुजाकर्तृत्वेन स्वयमेव प्रधाना इति, पश्चाद्धत्वर्थ कारिण इति पत्राद्क्तपित्तावत्पादका भवन्तीत्यर्थः। प्रकारान्तरमाह-तथैवैकार्थकारिण इति, एकस्यैव हेतोरथं कुर्वन्ति एकार्थः कारिणः। एतदेव पक्षद्वयं प्रातिलोम्येन विवृणोति-कश्चिद्धीत्यादि। अत्र यो हेत्वर्थ व्याधिजननं कृत्वा प्रशाम्यति, स एकार्थकारी ; यस्तु हेत्वर्थ व्याध्यन्तरजननं कृत्वापि स्वयमप्यनु. वर्तते, स उभयार्थकारी ; यदा कासं समारभ्यापि स्वयमनुवर्तते, तदा प्रतिश्यायः स्वयञ्च रुजाकत्तू त्वेन रोगार्थकरः, कासजनकत्वेन च हेत्वर्थकरश्च भवति ; यदा तु कासं जनयित्वा स्वयं
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८२
चरक-संहिता। * अपस्मानिदानम् एवं कृच्छ्रतमा नणां दृश्यन्ते व्याधिसङ्कराः । प्रयोगापरिशुद्धत्वात् तथा चान्योन्यसम्भवात् ॥ प्रयोगः शमयेद् व्याधिं योऽन्यमन्यमुदीरयेत् । नासौ विशुद्धः शुद्धस्तु शमयेद यो न कोपयेत् ॥१३॥ एको हेतुरनेकस्य तथैकस्यैक एव हि ।
व्याधेरेकरय चानेको बहूनां बहवोऽपि च ॥ उभयार्थकरखोपदर्शनम् । एवमनेन प्रकारेण व्याधिसङ्घले स पुरुषः कीदृशव्याधित उच्यते, इत्यत आह-एव मित्यादि। नन्वेवं व्याधिसङ्कराः कुतो भवन्तीत्यत आह-प्रयोगापरीत्यादि। प्रयोगाणामौषधयोगानाम् अपरिशुद्धखात् तथोक्त प्रकारेण व्याघीनामन्योन्यसम्भवाच व्याधिसङ्करा भवन्तीति । ननु प्रयोगस्यापरिशुद्धलं किं तावदित्यत आह-प्रयोग इत्यादि। यः प्रयोग औषधानविहारदेशकालादीनामुपयोग एक व्याधि शमयेदन्यमन्यं व्याधिमुदीरयेत् सोऽसौ प्रयोगो न विशुद्धो न परिशुद्धः। ननु कः प्रयोगः परिशुद्ध इत्यत आह-शुद्धस्वित्यादि। यस्तु प्रयोग एकमुदीर्ण दोषं शमयेदपरमुदीर्णमनुदीण दोषं न कोपयेत् सोऽसौ प्रयोगः शुद्धः परिशुद्धः उच्यते। एतेनैकैकशो द्विशश्च दोषाजाते ज्वरादौ तदनारम्भकदोषकोपजव्याधिमिश्रणेऽपि व्याधिसायं ख्यापितं भवति, न च केवलं हेतूपर हितबलव्याधिजव्याधिमिश्रणैाधि साङ्कर्यमिति ॥१३॥
गङ्गाधरः-ननु कुतो रोगा उभयार्थकरा एकाथकरा निदानार्थकरा वा भवन्ति, येन व्याधिसायं भवत्यन्योन्यसम्भवाद्याधीनामित्यत आहनिवर्तते, तदा कासकाले निवृत्तत्वात् हेत्वर्थमात्रं करोतीत्युदाहार्यम्। व्याधिसङ्करा व्याधिमेलकाः। कुतः पुनरेवं भवतीत्याह-प्रयोगेत्यादि। प्रयोगापरिशुद्धत्वात्, यथाआमातीसारे स्तम्भनं कृतं दोपं संस्तन्य शुलानाहाध्मानादि जनयति। हेत्वतरमाह-. अन्योन्यसम्भवादिति परस्परकारणस्वरूपत्वादित्यर्थः ; प्रतिश्यायो हि स्वरूपेणैव कासकारणम्, स च राजयक्ष्मण इत्यादि शेयम्। प्रयोगापरिशुद्धिं विवृणोति - प्रयोग इत्यादि। न प्रकोपयतीति व्याध्यन्तरं न कुर्यादित्यर्थः ; भन्योन्यसम्भवश्च ज्वरसन्तापाद् रक्तपित्तमुदीर्यत इत्यादिनैवोक्तो न विवियते ॥ ३॥
चक्रपाणिः-हेतुप्रकरणावेतुधर्मान्तरमाह-एको हेतुरित्यादि। एतत्पक्षचतुष्टयोदाहरणानि
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
निदानस्थानम् । ज्वरभ्रमप्रलापाया दृश्यन्ते रुक्षहेतुजाः । रुक्षणैकन चाप्येको ज्वर एवोपजायते ॥ हेतुभिबहुभिश्चैको ज्वरो रुनादिभिर्भवेत् । रुक्षादिभिज्वरायाश्च व्याधयः सम्भवन्ति हि ॥ लिङ्गञ्चैकमनेकस्य तथैकस्यैकमुच्यते ।
बहून्येकस्य च व्याघेर्बहूनां स्युर्बहूनि च ॥ एको हेतुरित्यादि। अनेकस्य व्याधेरेको हेतुर्हि यस्मादस्ति यथा ज्वरभ्रमप्रलापाया रुक्षादेकस्माद्धेतोर्जायन्ते इति दृश्यते। अत्रेदमवधातव्यं, ज्वरभ्रमप्रलापादिजनने विनिगमनाभावस्तु रुक्षस्य भ्रमप्रलापादिकानां यदा यदीयकारणान्तरसहकारः स्यात् तदा तत्तग्राधिजनकवं स्यादित्यनुगमवचनेन निरसनीयः, कारणान्तरसहकाराभावे तु ज्वर एव स्यादित्यभिप्रायेण । तथैकस्य एक एव व्याधेहेतुरिति सूत्रस्योदाहरणं दर्शयति-रुक्षेणैकेन चेत्यादि । एकेन चापि अपिशब्दस्याल्पार्थवेन तत्तग्राधिजनककारणान्तरसहकाराभावे खेकेन तु रुक्षेण एक एव ज्वर उपजायते न तु भ्रमादिः । व्याधेरेकस्य चानेको हेतुरस्ति यथा हेतुभिवहुभिरेव रुक्षादिभिरिति रुक्षशीतादिभिरेको ज्वरो भवेत् । बहूनां व्याधीनां बहवोऽपि हेतवः सन्ति यथा-रुक्षादिभिर्वररक्तपित्तगुल्मादुाक्तः स्वैः स्वैबहुभिहेतुभिज्वररक्तपित्तादयो बहवो व्याधयः सन्ति, अत एवात्रायं भावः-यस्मात् तु यो जायते तच्चेदन्यस्यापि कारणं स्यात् तदा यद्यपरहेतुसहकारः स्यात् तदाधिस्तस्मान्निदानाद्भवेत् तस्य चोत्पन्नव्याधे. येन वृद्धिः स्यात् तस्माद यदपरव्याधिसम्भवः स्यात् स व्याधिस्तेन व्याधिना जन्यते स्वयश्च न प्रशम्यते । यदा स्वप्रशमनहेखपरजननहेतूमयसेवनं स्यात् तदा स व्याधिरन्यं व्याधि जनयित्वा स्वयं शाम्यति इति । यद्यन्यव्याधिहेतुसेवनं न स्यात् तदा व्याध्यन्तरं न जनयति स्वयं केवलं वर्द्धते इति बोध्यः । __ एवं व्यवस्थिते सति लिङ्गञ्चैकमनेकस्य व्याधर्भवति, यथा हि आह-ज्वर इत्यादि। यद्यपि रुक्षं बहूनां कारणम्, तथापि देशकालादिवशात् कदाचिदेकस्य एव ज्वरस्य कारणं भवतीति ज्ञेयम् ; रुक्षादिभिरिति रुक्षोष्णादिभिलवणादिभिः , ज्वराया इति जररक्तपित्तगुल्माद्याः। लिङ्गस्थापि हेतोरिव चातुबिध्यमाह -लिङ्गमित्यादि। तथैवैकस्य लक्ष्यत इति एक
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३८४
चरक संहिता ।
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः । ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ॥ विषमारम्भमूलैश्च ज्वर एको निरुच्यते । लिङ्गरैतैर्ज्वरश्वास- हिकाद्याः सन्ति चामयाः ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपस्मारनिदानम्
समानं यन्निदानं तन्निदानेन प्रतिनियतकारणान्तरसहकारेण यो रोगो जन्यते तस्मिन् व्याधौ समानकारणकुपितदोषजानि लिङ्गानि तानि च तत्समाननिदानजान्यरोगेऽपि भवन्ति इति समाननिदानखेन समानलिङ्गखं, यथा विषमारम्भमूलानां व्याधीनां सव्र्व्वेषामेव लिङ्गं ज्वर एकः स्यात्, तथा तेनैव प्रकारेण एकस्य व्याधेरेकमेव लिङ्गमुच्यते विभिन्न निदानत्वात् यथा ज्वरस्यैकस्याप्येकः सन्तापो लिङ्गमुच्यते । न ह्यन्येषां व्याधीनां सन्तापोऽस्ति लिङ्गं तज्ज्चरनिदाने व्याख्यातम् । एवमेकस्य व्यावहूनि लिङ्गानि भवन्ति विभिन्न बहुहेतुखात् यथा विपमारम्भमूले विषमारम्भ विसर्गादिलिङ्गज्वेर एको निरुच्यते । एकस्यैव ज्वरस्य विषमारम्भविसर्गादीनि बहूनि लिङ्गानि इत्यर्थः । तथा बहूनां व्याधीनां बहूनि लिङ्गानि स्युः समानबहुहेतुत्वात् यथा लिङ्गैरेतैर्विषमारम्भमूलै विषमारम्भविसर्गादिभिः बहुभिलिङ्गैज्वरश्वासहिक्काद्या आमयाः सन्ति । नन्वेवं चेदेकस्य ज्वरस्य कथं विषमारम्भमूलानि बहूनि लिङ्गानि श्वासादीनामपि च तानि भवन्तीति चेन्न, रुक्षादिना कुपितबायोश्चललगुणेन कोपे श्वासादयो न भवन्ति नातो विषमारम्भविसर्गमात्राणि बहूनि विषमारम्भकवायुमात्रजानि भवन्ति श्वासादिषु श्वासादीनां कार णान्तरसहकारेण तु वायोः कफस्य च कोपे श्वासादयः स्युस्तत्र तल्लिङ्गान्तरसहितविषमारम्भविसर्गादीनि विषमारम्भकवातजानि लिङ्गानि भवन्ति । ज्वरे तु केवलरुक्षादिसेवनेन चलत्वगुणेन कुपितवातात् ज्वरीयकारणान्तर सहकाराभावेऽपि ज्वरो भवति, तत्र च वातलिङ्गातिरिक्तलिङ्गव्यतिरेकेण विषमारम्भविसर्गादिवातलिङ्गानि भवन्तीति विनिगमनयोपपत्तेः ।
For Private and Personal Use Only
लिङ्गमिति सम्बन्धः ।
विषमारम्भमूलानामिति
विषमारम्भप्रमाणानां विषमारम्भ
विसर्गित्वमुष्मणो वैषम्यमित्याद्यक्तज्वरलिङ्गानामित्यर्थः । ज्वरमेकं सन्तापात्मकं दृष्ट्वा विषमारम्भविसर्गित्वादयोऽस्य भूता भविष्यन्ति वर्त्तन्त इति लिङ्गयते । ज्वर एको निरुच्यत इति ज्ञायत इत्यर्थः । लिङ्गैरेतैरित्यादि । एतैर्विषमारम्भविसर्गित्वादैर्ज्वरादयः सन्ति युक्ता इति शेषः ।
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः निदानस्थानम्।
१३८५ एका शान्तिरनेकस्य तथैकैकस्य लक्ष्यते । व्याघेरेकस्य चानेका बहूनां बा एव च ॥ शान्तिरामाशयोत्थानां व्याधीनां लकनक्रिया। ज्वरस्यैकस्य चाप्येका शान्तिलेछनमुच्यते ॥ तथा लध्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः । एताश्चैव ज्वरश्वास-हिकादीनां प्रशान्तयः॥ एका शान्तिरित्यादि । एवं व्यवस्थिते च एका शान्तिरनेकस्य व्याधरस्ति समानहेतुजलात, यथा शान्तिरामाशयोत्थानां ज्वरातिसारच्छादीनां बहनां व्याधीनां शान्तिरेका लङ्घनक्रिया वह्निमान्य तद्दीपकखात् । तथा तेन प्रकारेण एका शान्तिरेकस्य व्याधेलक्ष्यते विभिन्नहेतुकलात् । यथैकस्य ज्वरस्य लङ्घनमेका शान्तिरुच्यते । __ननु ज्वरातिसारादीनां बहूनां व्याधीनां शान्तिनमुक्तं कथमेकस्य ज्वरस्येति चेन्न। ज्वरातिसारादीनां समानं यन्निदानं केवलात् तस्मान्नातिसारादयः स्युः, किन्वतिसारादीनां कारणान्तरसहकारेण तेन ज्वरसमाननिदानेन तेऽतिसारादयो भवन्ति तत्र सर्वेषु लड़नक्रिया क्रियान्तरसहकारेण विहिता। ज्वरे तु निदानान्तरसहकाराभावे. ऽपि यत् समाननिदानाज्जातस्तत्र क्रियान्तरसहकाराभावेन लानमात्रमेव विहितमिति युक्त्या तदुपपत्तेरिति । एवं व्याधेरेकस्य चानेकाः शान्तयः सन्ति विभिन्नबहुहेतुकखात्। यथा तदाह-तथेत्यादि। लघ्वशनाद्याश्च बगो ज्वरस्यैकस्य शान्तयः। नानाविधबहुकारण नागुणः कुपितदोषाणां नानाक्रियासाध्यखात्। तथा बहूनां व्याधींनां वा एव च शान्तयः सन्ति समानबहहेतुकखात। यथा--एताश्चैव लघ्वशनाद्याः क्रिया ज्वरश्वासहिक्कादीनां शान्तयः स्युः समानबहुकारणेः कुपितवातादिजन्यबाज्ज्वरादीनाम् । श्वासादिकारणान्तरयोगेण समानबहुतत्तत्कारणजेषु श्वासादिषु बहुषु व्याधिषु च लध्वशनाद्या बहाः शान्तयः श्वासादिकारणातिरिक्तखकीयः कारणयोगं विनापि श्वासादिसमानबहुकारणतः सम्भूते लेकस्मिन् बरे विषमारम्भादयो हि वातज्वरे तथा वातश्वासे वातहिकायां वा यथासम्भव इयन्स एव । एतच्चातुर्विध्यं चिकित्सायामपि व ते एकेन्यादि ।
१७४
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८६
चरक-संहिता। अपस्मारनिदानम् लघ्वशनाद्या बहाः क्रियाः शान्तय इति बोध्यम् । अथान्यैरेको हेतुरनेकस्य इत्यारभ्य प्रशान्तय इत्यन्तो ग्रन्थो व्याख्यातः। तद् यथा। नन्वेवं प्रयोगापरिशुद्धतात् तथा चान्योन्यसम्भवाद व्याधिसङ्करा भवन्तु, उत्तरकालन्तु युगपच्च व्याधिसङ्करा दृश्यन्ते ; ते च कुतो भवन्तीत्यत आह-एको हेतुरित्यादि । यथा। एकस्मादरुक्षाद्धेतोवरभ्रमप्रलापाद्या जायन्ते इति। अत्रायं भावः। समानकारणं यदातिसेवितं भवति तदा युगपदेव व्याधिस करो भवति । भवति च तस्य समानहेतुजानेकव्याधेरेकं लिङ्गं शान्तिश्चैकैव रुक्षादिविपरीता स्नेहादिक्रिया। तदव्यभिचारं दर्शयति--तथैकस्यैव व्याधेरेक एव हेतुः। यथा। रुक्षेण केन ज्वरादीनां विनापि स्वकीयकारणान्तरमेक एव ज्वरोऽपि च भ्रमादरकशश्वोपजायते न तु व्याधिसङ्करः स्यात्। यदा पुरुषो रुक्षमेकं कारणं नातिसेवते ज्वरभ्रमादिसाधारणजनकमपि तदनतिपरिमितरुक्षं दुब्बेलखात् सर्वान् ज्वरादीन् न जनयिखा ज्वरादीनामन्यतमं जनयति। तदा च युगपप्राधिसङ्करो न स्यात् । तस्यैव चैकस्य व्याधेलिङ्गम् अप्येकमेका च शान्तिः स्नेहादिरूपा तदेकमात्रहेतुजलादिति भावः। ननु समानासमानकारणेन सङ्करासम्भवः किं न स्यादित्यत आह-व्याधेः एकस्य चानेको हेतुरस्ति, यतस्तस्मान युगपदाधिसङ्करः स्यात् । तद यथा । हेतुभिर्बहुभिश्चैको ज्वरो रुक्षादिभिभवेत् इति। तस्यानेकहेतुजस्य लिङ्गानि अपि बहूनि भवन्ति बहुहेतुलाच शान्तिरपि स्नेहादिरूपैवानेका क्रियेति । नन्वस्तु बहूनामेककारणले व्याधिसङ्करः परन्तु बहूनां बहुहेतुकलेपि किं व्याधिसङ्करो न स्यादित्यत आह-बहूनां बहवोऽपि चेति। थथा रुक्षादिभिः बहुभिः समानः कारण ज्वराद्याः सम्भवन्ति हि यस्मात् तस्माच युगपद्माधिसङ्करः स्याद बहुहेतुजलाद बहूनामपि तेषां व्याधीनां बहून्येव लिङ्गानि भवन्ति शान्तिश्च तेषां बहुधा भवतीति । इत्थञ्चैकहेतुकज्वरभ्रमाद्यनेको व्याधिः अप्येकक्रियत्वात् मुखोपायः स्वल्पकालसाध्यखात सुखसाध्य एवमेकहेतुक एककश्च ज्वरायन्यतमो व्याधिरेकक्रियखात् सुखोपायः स्वल्पकालसाध्यसाच्च मुखसाध्यः। तथा बहुहेतुक एकस्तु व्याधिबहुहेतुजलाद, बहुलिङ्गलाद, बहुशान्तिवाच्च कृच्छसाध्यः। तथा बहुहेतुको बहुव्याधिः कृच्छसाध्यो याप्यः प्रत्याख्येयो वा स्यादित्यभिप्रायेणाह-लिङ्गञ्चैकमित्यादि । एवं शान्तिरपि व्याख्येया।
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८म अध्यायः
निदानस्थानम् ।
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते । साध्यते कृच्छ्रसाध्यस्तु यत्न ेन महता चिरात् ॥ याति नाशेषतां व्याधिरसाध्यो याप्यसंज्ञितः । परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्त्तते ॥ नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम् । पादापचाराद् देवाद वा यान्ति भावान्तरं गदाः ॥ १४ ॥ वृद्धिस्थान यावस्थां दोषाणामुपलक्षयेत् । सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम् ॥
अथ
शान्तिप्रसङ्गसङ्गत्या सुखसाध्यत्वादेः कारणमाह- सुखसाध्य इत्यादि । सुखोपाय एकक्रिययानक रोगप्रशान्तिर्यदि स्यात् तदा सङ्करो - ऽपि सुखोपायः सन् सुखसाध्यः स्यात् इत्यभिप्रायेण सूत्रमिदमुक्तम् । अल्पक्रिययाल्पयत्नेन प्रशमो यस्य स सुखोपायः । अल्पेन कालेनाल्पेन च यत्न ेन यः साध्यते स सुखसाध्यः, महता यत्न ेन चिरेण च कालेन यः साध्यते स कुच्छसाध्यः यस्तु महता यत्नेन चिरादपि कालादशेषतां निःशेषतां न याति शान्तिञ्च नैति किञ्चिद्वैति न च मारयति स याप्यसंशितोऽसाध्यः, परो यो महता यत्न ेन चिरादपि कालाच्छान्तिं नैति सर्व्वाश्च क्रिया अतिवर्त्तते स प्रत्याख्येयोऽसाध्यः स्यात् । तस्मात् नासाध्यः साध्यतां याति साध्यस्त्वसाध्यतां याति । कस्मात् ? पादापचारात् भिषगादिपादचतुष्टयस्य अयथावद्भावेन योगात् । दैवाद वा गदा भावान्तरं यान्ति ॥ १४ ॥
गङ्गाधरः- पादेषु भिषजो मुख्यत्वात् वैद्यस्य साधनयोग्यतोपायमाहवृद्धीत्यादि । वृद्धादुपलक्षणात् तिय्र्य्यगादिगत्यवस्थाश्च लक्षयेत् ।
Acharya Shri Kailassagarsuri Gyanmandir
१३८७
चिकित्साभिधानप्रसङ्गेन चिकित्साप्रवृत्तिविषयं साध्यभेदं तथा चिकित्सानिवृत्तिविषयमसाध्यभेदमाह - सुखेत्यादि । सुखोपाय इति सुखलभ्यवैद्याद्य पायः ; किंवा सुखोपायः सन् साध्यत्वमल्पेनैव यत्नेनैव साध्यत इत्यर्थः । याति नाशेषतामिति न सर्व्वथा निवर्त्तते । परोऽसाध्य इति याप्यापेक्षया उत्कृष्टोऽसाध्यः अस्यैव विवरणम् - प्रत्याख्येय इति । क्रियाश्चिकित्साः । भावान्तरमिति सुखसाध्यः कृच्छ्रसाध्यो भवति, कृच्छ्रश्च याप्यः, याप्यश्व प्रत्याख्येयो भवति ॥ १४ ॥
क्रपाणिः - व्याधेः सुखसाध्यत्वाभिधानप्रसङ्गेन
For Private and Personal Use Only
वृद्धनाद्यवस्थान्तरमाह-वृद्धीत्यादि ।
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८८ चरक-संहिता।
अपस्मारनिदानम् व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः । तस्यां तस्यामवस्थायां तत्तच्छ्र यः * प्रपद्यते॥ प्रायस्तिर्यगगता दोषाः क्लेशयन्त्यातुरांश्चिरम् । तषान्तु + त्वरया कुर्यात् देहाग्निबलकृक्रियाम् ॥ प्रयोगैः क्षपयेद वा तान् सुखं वा कोष्ठमानयेत् ।
ज्ञात्वा कोष्ठप्रपन्नांस्तान् यथास्वं तं हरेद् बुधः ॥ १५ ॥ तेन दोषाणां मूक्ष्मामपि वृद्धाद्यवस्था देहाग्निवलचेतसामपि च मूक्ष्मामवस्था प्राज्ञो वैद्य उपलक्षयेत् तत्तल्लिङ्गैरिति शेषः। कस्मादित्यत आह-व्याध्यवस्थेत्यादि। हि.यस्माद विचक्षणो यदि व्याध्यवस्थाविशेषं जानाति तदा तस्यां तस्यामवस्थायां तत्तदवस्थाश्रेयो यत् कर्म तत् प्रतिपद्यते जानीते । जानन हि तात्तदव स्थिककम्मणा तत्तद्वप्राधिं शमयितु समर्थः स्यादिति । अवस्थाशान प्रयोजनार्थमुदाहरणं दर्शयति-प्राय इत्यादि। देहस्य चाग्नेश्च वलकरौं क्रियां देहबलकरीमग्निबलकरीश्च क्रियां खरया कुर्य्यात् । तांस्तिय॑गगतान् दोषान् प्रयोगः शमनर्वा रुपयेत् । यदि संशमनैः क्षपयितुमशक्याः स्पुस्तथा मुखं यथा स्यात् तथा तांस्तिय्यंगगतान् दोषान् कोष्ठं वा आनयत् । ननु कोष्ठानयनेन किं स्यादित्यत आह---शाखेत्यादि। यथास्वं वमनविरेचनादिना कफपित्तादुरपयोगिना निर्हरणेन नमातुरं हरेत् तान कोष्ठप्रपन्नान दोपान हारयंत् इत्यन्तर्भावितो णिजथः ॥१५ न केवलं रोगाणाम्, किन्तु देहाग्निबलचेतसामपि वृद्धिस्थानक्षयमुपलक्षयेदिति योजना। एतयाध्यवस्थाज्ञानप्रयोजनमाह-याध्यवरथेत्यादि। चतुःश्रेय इति चतुःश्रेयःकारक चिकित्सितं प्रपद्यते बुध्यत इत्यर्थः । ___ ब्याधिप्रकारानभिधाय चिकित्सापयुक्तान् दोषप्रकारानाह-- प्राय इत्यादि। तिर्यगगताश्च दोषा उन्मार्गगतत्वेन न सम्यक शीघ्रं वा भेषजेन योजयितु पारर्यन्ते , तेन चिरं क्लेशयन्तीति युक्तम् । देहाग्निबलविदित्यनेन तिर्यगगतदोघे त्वरया भूरिप्रयोगे भेषजप्रयोगेण क्रियमाणा चिकित्सा देहाग्निबलन्च हन्तीति सूचयति । प्रयोगैरिति भल्पमात्रदीर्घकालप्रयोगैः । सुखं वेति सुखं यथा भवति तथा मलं हरेदित्यर्थः । यच्छोधनं वमनादि तत्रामाशयगते दोषे आसन्नं हरणयोग्यतया भवति, तेन हरेदित्यर्थः ॥ १५ ॥ * चतुःश्रेय इति पाठान्तरम् ।
। तेषु न' इति पाठः साधुः ।
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
१३८६
निदानस्थानम्। ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि संग्रह। व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः ॥ विकारः प्रकृतिश्चैव द्वयं सव्वं समासतः। तद्धेतुवशगं हेतोभावान्नानुवर्तते ॥ १६ ॥
गङ्गाधरः-ननु चरादीनां लिङ्गानि यानि कम्पतृष्णादीन्युक्तानि तानि च पृथगव्याधयो दृश्यन्ते इति सर्वेषामेव व्याधिसङ्कर एकान्तेन भवतीत्यत आह-ज्ञानार्थमित्यादि। व्याधेर्मानार्थ यानि लिङ्गानि व्याधिरूपाणि चोक्तानि ते व्याधिसंग्रहे व्याधिपरिसङ्घयावचनसङ्क्षपे व्याधय एवोक्ताः तदावे तु व्याध्यन्तरज्ञानार्थोक्तख तु लिङ्गानीष्टानि न पृथगामया इष्यन्ते, इति न व्याधिसकर एकान्तेन स्यादिति। ननु कुतस्त तदाखे पृथगामया नेष्यन्ते इत्यतस्तत्र हेतुरुन्नेयः प्रधानतया तयाधेश यखेन तद्ववाधिविज्ञानतया तेषामप्राधान्यादिति सङ्क्षपः। प्रकृतिविकारप्रत्तिनिवृत्तिहेतु दर्शयन्नाह-विकार इत्यादि। विकारो धातुवैषम्यं प्रकुतिर्यातुसाम्यमिति । द्वयमेव समासतः सर्व प्रकृतिविकारव्यतिरिक्तश्च न हि किश्चिदस्ति । तद्विकारप्रकृतिरूपं द्वयं हेतुवशगं, न हि कारणमन्तरेण विकारो वा प्रकृतिर्वा निखिलेन तन्त्रेणोपदिश्यते ॥१६॥
चक्रपाणिः सम्प्रति निदानेनोक्तानाञ्च व्याधीनां पृथगव्याधित्वमपि भवतीन्याह ज्ञानार्थमियादि। संग्रह इति व्याधिनिदानादिसंग्रहे ; ये निदानस्थाने ज्ञानार्थं प्रधानभूतज्वरादिज्ञानार्थ व्याधयः सन्ति, तेऽविपाकारुच्यादयः स्वातन्त्रेषणोत्पद्यमाना व्याधय एव व्याधित्वेनैव व्यपदेष्टव्या श्यर्थः । तदात्वे तु लिङ्गानीति, यदा ज्वरादिपरतन्त्रा जायन्तेऽरुच्यादयः, तदा पारतन्त्रवाल्लिङ्गान्येव ते, नामयाः ; आमयो हि स्वतन्त्रः स्वचिकित्साप्रशमनीयो भवतीत्यायुर्वेदस्थितिः, ज्वरलिङ्गरूपास्त्वरुच्यादयो ज्वरचिकित्साप्रशमनीया एवेति भावः।
सम्प्रति निदानाधिकृतस्य हेतोर्विभावमाह - विकार : इत्यादि। विकारो वैषम्यम् ; प्रकृतिः साम्यम्। सर्वमित्यनेन शारीरं भावं वाह्यञ्च तथाध्यात्मिकच अयं गृह्णाति ; हेतुवशगमिति हेत्वधीनोत्पादात् ; एतेन आरोग्यरूपप्रकृत्यर्थिना साम्य हेतुः सेवनीयः, तथा विकाररूपरोगपरिहारार्थिना च विकारहेतुः वर्जनीयः ; न च वाच्यम् यद -- दध्यादिशोथ
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६० चरक-संहिता।
अपस्मारनिदानम् तत्र श्लोकाः। हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा। सम्प्राप्तिः पूव्वमुत्ततिः सूत्रमात्रं चिकित्सितम् ॥ ज्वरादीनां विकाराणामष्टानां साध्यता न च । पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तयः ॥ हेतुपर्याय नामानि वाधीनां लक्षणस्य च । निदानस्थानमेतावत् संग्रहेणोपदिश्यते ॥
गङ्गाधरः--अध्यायार्थ पूवें संगृह्णन् स्थानार्थमुपसंहरति--तत्र श्लोका इत्यादि। चिकित्सितमित्यन्तेनाध्यायार्थसंग्रहः। ज्वरादीनामित्यादिना
जननहेतोरुपरमेऽपि तत्तजनितदोपादिदर्शनात् मृपैतद्वचनम्-‘हेतोरभावान प्रवर्तते' दति ; यद, उपरतेऽपि दध्यादौ दध्यादिजनितो दोषसन्तानः शोथानुजनकस्तत्र प्रवर्तते ॥ १६ ॥
चक्रपाणि:-संग्रहे 'सूत्रमात्रं चिकित्सितम्' इत्यन्तेनापस्माराध्यायार्थसंग्रह उक्त इति योद्धव्यम् । 'ज्वरादीनाम्' इत्यादिग्रन्थेन तु निदातस्थानोक्तसंग्रहं करोति । यद्यपि ज्वरस्य ज्वरनिदानेऽसाध्यता नोक्ता, तथापि 'अष्टानाम्' इतिपदं “छत्रिणो गच्छन्ति' इति न्यायेन बोध्यम् ; किंवा अष्टानां हेतुलिङ्गोपशान्तय इति योजनीयम् ; असाध्यता यथायोग्यतयैव बोदव्या। पृथक्त न चैकैकशश्चेति पृथगेकशः ; तेन, पृथक्त न सर्वसाधारणहेत्वादयो निदानस्थानादावुक्ताः, तथैवैकशश्च ज्वरादीनां हेतुलिङ्गोपशान्तयः स्वे स्वे अध्याये उक्ताः । अत्र च लिङ्गग्रहणेन पूर्वलिङ्गग्रहणम्, उपशान्तिग्रहणेन चोपशयग्रहणम्, सम्प्राप्त स्तु प्रतिरोगम् अभिधानाद ग्रहणं व्याख्येयम् । हेतुपर्यायनामानीति “हेतुनिमित्तम्” इत्यादिना, व्याधिपर्यायनामानीति नथा लक्षणपर्यायनामानीति चाध्यायोक्तान्येव ज्ञेयानि । सम्प्राप्तेस्तु “सम्प्राप्तिर्जातिरागतिः” इति नामकथनं लक्षणप्रयोजकमेव प्रायः, तेन इह न संगृहीतम ; किंवा, हेतव इत्यादि स्थानसंग्रह एव, अपस्माराध्यायार्थसंग्रहस्तु, स्थानसंग्रहेणैवाव्यवहितत्वेन कृतत्वान्न पृथक कृतः ; तत्र हेतव इत्यादि सर्वरोगे हेत्वादिसंग्रहणम् ; अस्मिन् सम्पर्के पृथक्त नेति ज्वरादीनामिति सम्बध्यते । संग्रहेणेतिवचनात् चिकित्सितप्रपञ्चनीयं निदानं सूचयति । केचिदन्न निदीयते निबध्यते हेरवादि
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
१३६१
निदानस्थानम् । अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । द्वितीयन्तु निदानस्य स्थानमेतत् समन्वितम् ॥ १७ ॥
इति निदानस्थानेऽपस्मारनिदानं नामाष्टमोऽध्यायः ॥८॥
निदानस्थानार्थसंग्रहः । अध्यायसमापनच्छ लेन स्थानं समापयति इतीत्यादि । स्थानमेतन्निदानस्य श्लोकपञ्चशती मतम् ॥ १७ ॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे
निदानस्थानजल्पेऽपस्मारनिदानजल्पाख्याष्टमी शाखा ॥८॥ पञ्चकमनेनोत निदानमिति निदान' शब्दव्युत्पत्तिं कुर्वन्ति ; 'निदान'शब्देन च गवां दोहनकालनिबन्धनरज्जुरुच्यते ; ज्वरनिदाने च निदानशब्दो व्याकृत एव ॥ १७ ॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्त-विरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य
व्याख्यायाम् अपस्मारनिदानं नाम अष्टमोऽध्यायः ॥ ८ ॥
समाप्तमिदं निदानस्थानम् ।
॥ श्रीः ॥
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
विमानस्थानम् ।
प्रथमोऽध्यायः।
अथातो रसविमानं वाख्यास्यामः, इतिह
स्माह भगवानात्रेयः॥१॥ गङ्गाधरः-अथ स्थानोदेशक्रमाद् विमानस्थानमारभते-अथात इत्यादि। विशेषेण यथायोग्यता मीयतेऽनेनेति विमानं, रसस्य विमानं रसविमानमधिकृत्य कृतोऽध्यायस्तं तथा। शेषं सर्च पूर्ववत् व्याग्व्येयम् ॥१॥
चक्रपाणिः-निदानज्ञातहेत्वादिपञ्चकस्य चिकित्सोपयोगिनाया दोषभेषजादिविशेषज्ञानमपेक्षित भवत्यतो वक्ष्यमाणदोषभेषजादिविशेषज्ञापकं विमानं बने। तत्रापि च दोषभेषजयोः प्राधान्यान तद्विशेषज्ञापक रसविमानं प्रथमं बने। तत्रापि इमञ्च स्थानसम्बन्धमध्यायसम्बन्धन दर्शयिष्यति ;-विशेषेण मीयते ज्ञायते दोषभेषजायनेनेति विमानं, दोषभेषजादीना प्रभावादिविशेष इत्यर्थः। एवम्भूतं विमानमभिधेयतया यत्र तिष्ठति तद्विमानस्थानम् । रसविमानमधिकृत्य कृतीभ्यायो रसविमानम् । इह खल्वित्यादिना स्थानसम्बन्धमाह ॥१॥
१७५
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६४
चरक-संहिता। [ रसविमानम् इह खलु वाधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषानभिनिविश्य, रसद्रवादोषविकारभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां, मानम् अवहितमनसा यथावजज्ञयं भवति भिषजा दोषादि मानज्ञानायत्तत्वात् क्रियायाः। न ह्यमानज्ञो दोषादीनां + भिषग वाधिनिग्रहसमर्थो भवति, तस्माद् दोषादिमानज्ञानार्थं 8 विमानस्थानमुपदेच्यामोऽग्निवेश ॥२॥
गङ्गाधरः-ननु किमर्थं विमानं व्याख्यातव्यमित्यत आह --इहेत्यादि । संख्यादयः सम्माप्तिभेदाः पृथगुक्ताः स्फुटतया ज्ञापनार्थम् । व्याधीनां निमित्तादीन् सर्वानशेषविशेषेण व्याधिशानार्थमभिनिविश्य विविच्य, अनन्तरमवहितमनसा भिषजा तव्याध्यारम्भकदोषादीनां मानं यथावत् ज्ञेयं भवति । कस्मात ? दोषादिमानानायत्तखात् क्रियायाः। तदव्याधिप्रतिकारक्रियायाः तदव्याध्यारम्भकदोपस्य तस्य विकारस्य तव्याधिप्रशमार्थ भेषजस्य तद्व्याध्युत्पत्तेदेशस्य कालस्य च तदव्याधिमतः पुरुषस्य बलस्य शरीरस्य खगादिसाराणामाहारद्रव्याणामाहारविहाराभ्यां सात्म्यानां सत्त्वस्य ब्राह्मादिमनोभेदबलाबलतो मनसः, प्रकृतेः समपित्तानिलकफप्रकृतिवातलादिप्रकृतेः बाल्यादिवयसश्च मानशानाधीनसात् । ननु कस्मात् क्रियाया दोपादिमानज्ञानायत्तत्वम् इत्यत आह--न हीत्यादि। हि यस्मात् । दोपादीनाम् अमानको मानानभिज्ञो भिषक व्याधिनिग्रहसमर्थो न भवति। स हि दोषाल्पाधिकादिमाने तदभेषजादीनामननुरूपेण प्रयोगं करोति । तस्माद् दोषभेषजादीनां मानशानार्थ विमानस्थानं व्याख्यास्याम इति ॥२॥
चक्रपाणिः--इह सम्प्राप्तिभेदसंख्याप्राधान्यादिग्रहणेनैव सम्प्राप्तिमुपदिशन् संख्यादिभेदेन सवैय सम्प्राप्तिः कथिता भवतीति दर्शयति । निमित्तादीनान्तु न तादृशोऽल्पग्रन्थो वक्तव्योऽस्ति, येन भेदेन तेऽपीह कथ्यन्ते, अतस्ते सामान्येनोक्ताः। अनुप्रविश्येति बुद्धा। दोषादयः सूत्रस्थान एवं प्रपञ्चिताः। मानमिति प्रभावविशेषः। एतजज्ञाने हेतमाह-दोषादीत्यादि। क्रियायो-इति चिकित्सायाः ॥२॥
* "अनुप्रविश्यानन्तरं दोपभेषजेत्यादिपाठः चक्रसम्मतः। रसादीति वा पाठः । + रसादीनाामत्यपरः पाटः।
$ रसादिमानज्ञानार्थमिति पाठान्तरम् ।
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
विमानस्थानम् ।
१३६५ तत्रादो रसद्रवादोषविकारप्रभावान् वक्ष्यामः। रसास्तावत् खलु षट् मधुराम्ललवणकटुकतिक्तकषायाः। ते सम्यगुपयुज्य: मानाः शरीरं यापयन्ति मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते। दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः। ते प्रकृतिभूताः शरीरोपकारका भवन्ति। विकृतिमापन्नाः खलु नानाविधैर्विकारः शरीरमुपतापयन्ति। तत्र दोषमेकैकं त्रयस्त्रयो
गङ्गाधरः---तत्र विमानोपदेशे कर्त्तव्ये खादी रसादिप्रभावान् वक्ष्याम इति प्रतिज्ञा। अत्र रसशब्देन रसाश्रयद्रव्यं विवक्षितं, रसोपदेशेन तद्रव्यमुपदिश्यते। रसास्तावदित्यादि। प्रभवन्ति प्रभवो भवन्ति भावाः कम्मसमर्था भवन्त्येतैः स्वभावैर्वा गुणैर्वा कर्माभिर्वेति प्रभावाः । तत्र रसाः षट् मधुरादयः, ते सम्यगुपयुज्यमानास्तत्तद्रसद्रव्याण्युपयुज्यमानानि समयोगतः उपयुज्यमानाः शरीरमारोग्येण कालं यापयन्ति गमयन्ति। मिथ्योपयुज्यमानास्तु ते रसाः तत्तद्रसवन्ति द्रव्याणि खल असम्यगुपयुक्तानि दोषणकोपायोपकल्पन्ते प्रक्लूतानि भवन्ति । दोपविकारप्रभावानाह-दोष इत्यादि। त्रय इति सङ्ख्यामानम् । प्रकृतिभूता इत्यविषमाः । शरीरोपकारकाः आरोग्याय क्लुप्ता भवन्ति । विकृतिम् आपन्नास्तु विषमा वातपित्तश्लेष्माणः खलु नानाविधैर्वरादिभिविकारैः शरीरम् उपतापयन्ति । कथमेवं रसाः कुव्वेन्तीत्यत आह---तत्रेत्यादि। तत्र वातादीनां त्रयाणां शरीरस्य यापनायामुपतापने च खल्वेकैकं दोषं वातायन्यनम पाणां मधुरादीनां रसानामन्यतमास्त्रयस्त्रयो रसास्त्रित्रिरसवव्याणि
चक्रपाणिः---अध्यायार्थ वक्तु प्रतिजानाति- तनादावित्यादि। यद्यपि च दोषभेषजेत्यादौ दोषापेक्षत्वाद भेषजस्य, दोष आदौ कृतः, तथापीह रसद्व्यरूपभेषजस्यापेक्षितरोगप्रशमकत्वेन तथा दोषस्यापि रसद्रव्ययोरेव कारणत्वेन भेषजशब्दसूचितेन रसदव्ये एवाने कृते, पश्चात् तु दोषग्रहणगृहीती दोषविकारौ ; प्रकृष्टो भावः प्रभावः शक्तिरित्यर्थः, स चेहाचिन्त्यश्चिन्त्यश्च ग्राह्यः। येन, "तत्र खल्वनेकरसेषु" इत्यादिना द्रव्यविकारयोः प्रभावं रसदोषद्वारा च चिन्त्यमपि वक्ष्यति । यापयन्तीति साम्येनावस्थापयन्ति । 'मिथ्या'शब्द इहातियोगायोमिथ्यायोगेषु वर्त्तते। दोषा इति शारीरदोषाः। 'पुनः'शब्दो मानसदोषं व्यावर्त्तयति ।
रसानामसंसृष्टानां कर्माह-तत्रेत्यादि। अनेन च रसकर्मोपदेशेन दोषाणाम्
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६६ चरक-संहिता।
रसविमानम् रसा जनयन्ति, त्रयस्त्रयश्चोपशमन्ति । तद यथा--- कटुतिक्तकषाया वातं जनयन्ति मधुराम्ललवणास्तं शमयन्ति, कटुम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायाः पुनरेनत् शमयन्ति । मधुराम्ललवणाः श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनश्च शमयन्ति ।
नस्ने सिजनयन्ति. त्रयस्त्रयो रसास्तत्ततत्रित्रिरसवव्याणि तैस्तै रमैश्वोपशमन्ति । तत उदाहरति तद यथेत्यादि। तं वातम्। एनत् पित्तम् । पुनरेनं इलेष्माणम्। इति रसानां प्रभावाः, एवम्प्रभावाश्च वातपित्तश्लेष्माणः प्रभावसामान्यात तेषां वृद्धिः, प्रभाववैशेष्यात तेषां प्रशान्तिः। तद् यथा--कटुतिक्तकषाया रसा यादृशप्रभावाः तादृशप्रभाव एवं वायुः, नै रसैः जन्यते वायो द्धिः ; मधुरामललवणास्तु यादृशप्रभावा न तादृशप्रभावो वायुः. अनः प्रभाववैशेष्यात ते ग्मातस्य हासः क्रियते। एवं कदम्ललवणा यादृशप्रभावास्तादृशप्रभावं पित्तं, प्रभावसामान्यात् तै रसः पित्तं बध्यते। मधुरतिक्तकषायास्तु यादृशप्रभावास्तादृशप्रभावं न पित्तमतः प्रभाववैशेष्यात पित्तस्य तै रसहासः क्रियते। एवं मधुरामललवणा यादृशप्रभावाः तादृशप्रभाव एव उलेष्मा, प्रभावसापान्यात तं ते वर्द्धयन्ति । कटुतिक्तकषायास्तु यादृशप्रभावा न नादृशप्रभावः उलेष्मा, ततः प्रभाववैशेष्यात ते रसाः श्लेष्मणो हास कुर्वन्ति। न हि कटुरसम्य गुणा लघूष्णरुक्षखानि, तिक्तस्य रुक्षशीतलघुखानि । कषायस्य रोक्ष्यशैत्यगौरवाणि। मधुरस्य स्निग्धवगुरुत्वशैत्यानि। अम्लस्य लघुखोष्णवस्निग्धत्वानि। लवणस्य गुरुखस्निग्धत्वोष्णवानि। कार्यगुणे गुणाभावात । नत्तदरसाश्रयाणान्तु द्रव्याणां ते गुणाः ; अतो न गुणसामान्यविशेषो वातादीनां कदादिरसैः सह विदाते. न वा कर्म सामान्य विशेषौ
अपि तत्तदरसोपशमीयत्वविशेष उक्तो भवति। कटुतिक्तकषाया वातं जनयन्तीति असति परिपान्थनीति ज्ञेयम् : तेन अर्कागुरुगुडूच्यादीनां तिक्तानामपि वाताजनकरवे न दोषः। तत्रोष्णवीर्यता परिपन्थिनी विद्यते, तेन न ते वातं जनयन्तीत्याद्यनुसरणीयम्। एनमितिपदेन, यश्च कटादिजो वायुस्तमेव मधुरादयः सर्वात्मवैपरीत्यविशेषेण शमयन्तीति दर्शयति। जागरणादिजे हि वायौ जागरणादिविपरीताः स्वप्नादय एव पथ्याः। एवं पित्तश्लेष्मणोरपि ‘एनदेन'-शब्दयोसात्पर्य दर्शयति ।
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः
विमानस्थानम् |
१३६७
रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्द्धयन्ति, विपरीतगुणास्तु विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति । एतद्द्व्यवस्थाहेतोः गुणेषु कर्म्माभावात् । तस्मात् प्रभाव सामान्यविशेषाभ्यां रसा द्रव्यमाश्रिताः वातादीनां वृद्धिहासौ कुर्व्वन्तीति द्रव्याणि ते रसैः कुर्व्वन्तीत्युच्यते । द्रव्याणि हि स्वभावात् किञ्चित् कुर्व्वन्ति किञ्चित् गुणप्रभावात् किञ्चित् कर्म्म - प्रभावाच्च । प्रभावो ह्यचिन्त्य उक्तः । स खलु भावानामुत्पत्तिकाले तद्भावारम्भकद्रव्यसंयोगे तद्रव्यनिष्टकर्मभिर्यद्विजातीयं कम्मरभ्यते तदचिन्त्यं कर्म्म, तस्य कार्यस्य द्रव्यस्य गुणस्य कर्म्मणो वा प्रभाव उच्यते सा शक्तिने तु कम्मतिरिक्तेति ।
Acharya Shri Kailassagarsuri Gyanmandir
इति पृथग् रसदोपप्रभावानुक्त्वा संसृरसदोषप्रभावान् वक्ति-रसदोषसन्निपाते खित्यादि । रससन्निपाते दोपसन्निपाते च । रसानां पण्णामन्यतम द्वित्रिचतुःपञ्चानां संसंगे प्रकृतिसमसमवाये आत्रेयभद्रकाप्यीयोक्तं पट्पञ्चाशद्विधे दोषाणां वातपित्तकफानां द्वित्रिदोषसंसंगें प्रकृतिसमवाये कियन्तः शिरसीयोक्ते नैकोनपष्टिविधे । ये रमा विकास्त्रिकाagratः पञ्च पत्रिकेव सह समानगुणाः समानप्रभावाः कार्यगुणे गुणाभावात् समानगुणभूयिष्ठा वा समानप्रभावभूयिष्ठा वा भवन्ति तं रसास्तान समानप्रभावान दोपान क्षीणान वा समान वा वृद्धान वाभिबर्द्धयन्ति । समपरिमाणेन रसानां दोषाणाञ्च मेलने हि विरोधिनां नास्ति विरोधः समवलत्वात् । विषममानेन मेलने तु विरोधिनां रसानां दोषाणाञ्च बलीयसा यादवले नाल्पवलस्यावजये न्यूनमध्यादंशावशेपे हीनमध्यादिरूपेण मेलनं भवति, तत्रापि हीनमध्यादिदोषाणां समानप्रभावाः समानप्रभावभूयिष्ठा या हीनमध्यादिरसास्तान हीनमध्यादिदोपान वर्द्धयन्ति । विपरीतगुणास्त्विति । ये रसाद्विकास्त्रिकाचतुष्काः पञ्चका वा यैर्दोषैदिकैः त्रिकैर्वा विपरीत प्रभावा विपरीत प्रभावभूयिष्ठा वा ते रसा अभ्यस्यमानास्तान दोषान शमयन्ति । तत्रापि हीनमध्यादिदोषाणां प्रभावविपरीता हीनमध्यादि
अथ कया युक्त्या रसा दोषान् जनयन्ति समयन्ति चेत्याह - रसदोषेत्यादि । सन्निपात इत्यन्तःशरीरमेलकं । 'तु'शब्दो विशेषे, तेन विपरीतगुणा एव विशेषेण विपरीतगुणभूयिष्ठापेक्षया शमयन्तीति दर्शयति । रसानान्तु यथा उपचारात् गुणा भवन्ति तदभिहितं
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६८ चरक-संहिता।
रसविमानम् षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानाम्, त्रित्वञ्चैव दोषाणाम्। संसर्गविकल्पविस्तरो होषामपरिसंख्येयभेदो
भवति विकल्यभेदापरिसंख्येयत्वात् । रसास्तान हीनमध्यादिदोगान् शमयन्त्यभ्यस्यमाना इत्येतद्यवस्थाहेतोः पत्वं रसानां मधुरादीनां परस्परेण संसृष्टानां तथा परम्परेणासंसृष्टानां दोषाणां त्रिलञ्चोपदिश्यते।
ननु मंसर्गस्तु किरात्रेयभद्रकाप्यीयोक्त एव रसानां पट्पञ्चाशद्विध एव कियन्तःशिरसीयोक्त एकोनपष्टिविध एव दोपाणां नातिरिक्तो भवतीत्यत आह-संसगत्यादि। हि यस्मादेषां रसानां पप्णां त्रयाणाञ्च दोषाणां संसर्गविकल्पस्य विस्तरोऽपरिसङ्घ प्रयो भवति। कस्मात् ? तेषां विकल्पभेदस्यापरिसङ्के प्रयत्वात् परिसङ्ख्यातमशक्यखात्। रसम्य रसान्तरेण दोषस्य दोपान्तरेण संसर्गेऽशांशतः परिमाणविशेषतश्च कमविशेषतश्च विकल्पस्य भेदानां परिसङ्घया नास्तीति। ननु एवञ्चेत् रसदोषसंसगेविकल्पभेदपरिसङ्घया नास्ति तहिं कथं रसानां पटवस्य दोषाणां त्रिखस्योपदेशेन रसदोषसग विकल्यभेदे व्यवसायबुद्धिः म्यादित्यत आह-तत्र खल्वित्यादि। तत्र रसदोपसंसविकल्पभेदानामपरिसङ्ख्यायामपि अनेकरसेषु द्रव्येषु तथैवानेकदोपालमकेषु विकारेषु प्रकृतिसमसमवेतेषु रसदोषप्रभावम्. अनेकरसद्रव्या रसानामेकैकल्येन प्रभावमभिसमीक्ष्य सर्वथा पय्यालोच्य दोपाणाञ्चैकैकश्येन प्रभावमभिसमीक्ष्य लतोऽनन्तरं तत्तदरसबदद्रव्याणां तत्तदोपप्रकृतिकज्जगदिनिकागणां प्रभारस्य शक्तिविशेषस्य तत्त्वं याथाथ्यं व्यवस्येत् कुशलः। "गुणा गुणाश्रया नोक्ताः" इत्यादिसूत्रेण। अभ्यस्यमाना इति न सकृदुपयुज्यमानाः। अथ कस्मात् ग्सदोषसंसर्गभूयस्त्वं परित्यज्य रसपट्वं दोपत्रित्वञ्च उच्यते ? इत्याह--इत्येतदित्यादि। व्यवस्थेति रसदोषसंसर्गप्रपञ्चसंक्षेपः। परम्परेणासंसृष्टानामितिपदं दोषाणामित्यनेनापि योज्यम्।
रसदोपसंसर्गप्रपञ्चानभिधान हेतुमाह-संसर्गेत्यादि। यस्मात् संसर्गभेदविस्तरोऽपरिसंख्येयस्तस्मात् घट्यं त्रित्वञ्चोच्यते। विकल्पभेदापरिसंख्येयत्वादिति संसर्गस्य विकल्पस्य भेदो विजातीयप्रकारस्तस्यापरिसंख्येयत्वात्। एतेन, यथा रसानामवान्तरव्यक्तिभेदेऽपि मधुरत्वादिसामान्ययोगात् मधुरादिव्यपदेशेन घटत्वमुच्यते, तथा मधुरामलमधुरलवणादि
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
विमानस्थानम् ।
१३६६ तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येन अभिसमोक्ष्य ततो द्रव्यविकारयोः प्रभावतत्वं व्यवस्येत्। न त्वेवं खलु सर्वत्र। न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतप्रकृति__ननु रसदोपसन्निपातः खलु रसानां संसर्गा दोषाणाच संसर्गः, तत्र किं कारणसमानरूपेणैव कार्य कारणसमवायः स्यान कारणगुणकर्मवै पम्येण भवतीत्यत आहन त्वेवं खल सव्वत्रति। सर्वत्र रससंसर्ग सर्वत्र दोपसंसर्ग च खलु नैवमुक्तप्रकारेण व्यवस्येत् । कस्मात् ? न होत्यादि। हि यस्मात् विकृतिविपमसमवेतानां नानात्मकानां नानारसात्मकानां रसानां नानादोपालकानां ज्वरादिविकाराणां परस्परेणोपहतानां नानारसानामारम्भकागां काय्यारम्भ तदाश्रयद्रव्यस्थकम्माणि कालदेशादिवशात् प्रकृतिस्थान रसान विकृत्य परस्परेणोपहत्य तत्तदरसप्रभावतो विषमरूपेणापूर्वी विशिष्टस्वरूपण कार्यरसेषु समवायिनः कुन्तीत्येवं परस्परेणोपहतरसनानां, तथा नानादोपाणामारम्भकाणां ज्वरादिकाय्यारम्भे तत्तदोपस्थकाणि कालदेशनिदानविशेषवशाद विकृत्य प्रकृतिस्थस्वरूपं विहाय परस्परेणोपहत्य विपमकर्म रूपेणापूर्वविशिष्टस्वरूपेण परिणम्य क्रियमाणे ज्वरादौ समवायोनि भवन्तीति परस्परेणोपहतकर्मवातादिदोपजानां संसर्गाणामपि सत्यप्यवान्तरभेदे सामान्येनोपसंग्रहं कृत्वा विपष्टित्वसंख्यानियमो भविष्यतीति निरस्यते। यतः, मधुराम्लादिसंसर्गोऽपि विजातीयो मधुरतरमधुरतमादिभेदकृतभेदोऽपरिसंख्येयो भवति। वचनं हि- "रसास्तरतमाभ्यस्ताः संख्यापतिपतन्ति हि" इति।। ___ अथ कथं तर्हि रसानां संसृष्टानां दोशणाञ्च प्रभावो ज्ञेय इत्याह ;-तत्र खल्वित्यादि। तत्र चानेकरसव्यस्थानेकदापपिकारस्य च प्रत्येकरसदोषप्रभावमेलकेन प्रभाव कथयन् रससंसर्गदोपसंसर्गयोरपि तादृशमेव प्रभावं कथयति, यतः रसदोपसंसर्गप्रभावावन्न द्रव्यविकारप्रभावाश्रयित्वात् रसदोपजद्रव्यविकारप्रभावत्वेनोच्यते। अनेन न्यायेन साक्षादनुक्तोऽपि एकरसदव्यैकदोषविकारयोरपि प्रभावः संसृष्टदोपप्रभावकथनादुक्त एव ज्ञेयः। एकैकत्वेनाभिसमीक्ष्येति प्रत्येकयुक्तरसादिप्रभावेगालेकरसं द्रव्यम् अनेकदोषञ्च विकारं समुदितप्रभावमभिसमीक्ष्य ।
अयञ्च रसदोपप्रभावद्वारा द्रव्यविकारप्रभावनिश्चयो न सर्वत्र द्रव्ये विकारे चेत्याह-- • एकैकत्वेनेति द्वितीयः पाठः ।
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०० चरक-संहिता।
। रसविमानम् कानाम्छ, अन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव ज्वरादीनाञ्च अनर्विकल्पनैरकैकरसप्रभावकर्माविकल्पनैरेकैकदोषप्रभावविकल्पनाभ्यां भिन्नर्विकल्पनैगुणकृतगुणविकल्पनैर्विकल्पितानां• कार्यरसानां कार्यज्वरादीनामवयवप्रभावानुमानेन तदारम्भकरसाश्रयद्रव्यस्थकृतैः गुणैरवयवैस्तदारम्भकदोपस्थगुणकृतैर्गुणैश्वावयवैरनुमानेन समुदायस्य विकृतिविषमसमवेतस्य नानारसात्मकरसस्य विकृतिविपमसमवेतस्य नानादोपात्मकस्य ज्वरादेश्च प्रभावाणामारम्भकद्रव्याणां कातिरिक्तकर्मणां तत्त्वं भिषभिः अध्यवसातु शक्यं न भवतीति। सर्वं हि भावा द्विविधमारभ्यन्ते समवायिभिः कारणदंशकालकारणविशेषवशात् प्रकृतिसमसमवायेन विकृतिविषमसमवायेन च। यद्रव्यों भाव आरभ्यते तद्भावमारभमाणानि द्रव्याणि चेतनप्रयुक्तानि स्वस्वकर्माभिः परस्परं संयुज्यमानानि पुनःपुनः विभज्यमानानि खलु संयोगविभागाभ्यामावर्त्तमानानि देशकालकारणादिवशात् स्वाश्रयद्रव्यतद्गुणान स्वानि चानुरूपेण मेलयित्वैकीकृत्य प्रकृत्यैव जायमाने भावे समवायीनि कुवन्तीति प्रकृतिसमसमवेतः स भावो जायते । तत्र द्रव्याणि सजातीयानि द्रव्यान्तराण्यारभन्ते गुणाश्च सजातीयानि
न त्वेवं खल सर्वति। अत्रैव हेतुमाह-न हीत्यादिना अध्यवसातु शक्यमित्यन्तेन । विकृतिविषमसमवेतानामिति विकृतिसमयेतानां तथा विषमसमवेतानाम् : समवेतानामिति मिलितानां रसानां दोषाणाञ्च। तत्र रसस्य विकृतिसमवायो यथा ; -- मधुरे तण्डुलीयके, मधुरो हि प्रकृत्या स्नेहवृष्यत्वादिकरः, तण्डुलीयक विकृतिसमवेतत्वेन तन्न करोति। विषमसमवेतास्तु तिले कपायकटुतिमधुराः। यदि हीमे रसाः अमात्रया समवेता न स्युस्ततस्तिलोऽपि पित्तश्लेष्महरस्त्रिदोपहरो वा स्यात, पित्तकफकरस्त्वयं, तेन, अत्र रसानां क्वचित् कर्तत्वमकत्तं त्वञ्च क्वचिदिति वैपम्यमुन्नीयते। “नानात्मकानाम्" इत्यादि हेतुत्रयन्तु विकृतिसमवायविषमसमवाययोरेवोपलम्भकम् ; नेन “नानात्मकत्वाद्" इत्यादिभिर्विकृतिसमवायविषमसमवायौ भवतः। नातात्मकानामिति नानारूपहेतुजनितानां, तन हेतुबलादेव रसदोपयोर्विकृती विषमा वा मेलको भवतीत्यथः । किंवा, नानात्मकानामिति नानाप्रमाणानाम् । एवञ्च नानाप्रमाणत्वं विषमसमवाये हेतुः। परस्परेण चोपहतानामित्यन्योन्यमुपधातितगुणानाम् । परस्पर गुणोपघातस्तु यद्यपि दोषाणां प्रायो नास्त्येव, तथाप्यदृष्टवशात् क्वचिद्भवतीति ज्ञेयम् , रसानान्तु प्रबलेनान्योपघातो भवत्येव । अन्यैश्च विकल्पनैरिति अन्यैश्च भेदकैः। तत्र रसस्य भेदकाः
• उपहतप्रकृतिकानामित्यत्र उपहतानामिति वा पाठः ।
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
विमानस्थानम् ।
१४०१ गुणान्तराणि आरभन्ते कर्माणि च सजातीयानि कान्तराण्यारभन्ते विरोधीनि च। यैस्तु द्रव्योऽपरो भाव आरभ्यते तानि द्रव्याणि चेतनप्रयुक्तानि स्वस्वकर्माभिर्द शकालकारणविशेषवशेनैकीभूतैर्विजातीयरूपमापद्यमानैः संयुज्यमानानि विभज्यमानानि च पुनःपुनरावर्तमानानि कारणानुरूपद्रव्यान्तररूपेण परिणम्य कारणानुरूपगुणान्तररूपेण गुणाश्च परिणम्य स्वस्वाननुरूपविशिष्टापूर्वविजातीयाचिन्त्यरूपेण च स्वयं स्वयं परिणम्य जायमाने काय्ये समवायीनि भवन्ति सन्ति द्रव्याणि गुणांश्च समवायिनः कुर्वन्तीति विकृतिविषमसमवेतः स भावो जायते। तत्र द्रव्याणि सजातीयद्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरं सजातीयमेवारभन्ते कारणगुणपूर्वको हि कार्यगुणो भवति। काणि तु सजातीयविजातीयं विरोधि कर्म आरभन्ते। तत् तु कर्मभावाणां संहतरूपाणां प्रभाव उच्यते। इति ।
ननु च भो द्रव्याणि यदि विकृतिविषमसमवेतानि ज्वरादीनि गुणाश्च रसादयो विकृतिविषमसमवेताः कर्माणि च विकृतिविषमसमवेतानि प्रभावा उच्यन्ते, तहि कथं सजातीयारम्भकत्वं द्रव्यगुणयोर्न कम्मेण इति चेन्न। यतः कायद्रव्यारम्भे तत्काय॑स्य कारणानां द्रव्याणां पृथिवी पृथिव्यन्तरं मूर्ति विशेषम् आरभते न तु जलादिकम्, आपश्च शारीररसादि जलान्तरमारभन्ते, तथा तेजः शारीरतेजोऽन्तरमारभते, इत्येवं सजातीयद्रव्यान्तरमारभन्ते द्रव्याणि न तु विजातीयद्रव्यान्तरम् । तथा गुणाश्च रसादयस्तत्तद द्रव्यस्थाः सजातीय
स्वरसकल्कादयः। एकस्यैव हि द्रव्यस्य विकल्पनविशेषेण गुणान्तराणि भवन्ति । दोषस्य तु दृष्यान्तराण्येव गुणान्तरयोगाद् भेदकानि भवन्ति। यदुक्त,-"स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चैव विकारान् कुरुते बहून् ॥" अस्मिन् व्याख्याने रसानां दोषाणाञ्च यदुत्कर्षापकर्षकृतो विषमसमवायः पृथगुच्यते, स न युज्यते, यतः विषमसमवाये उत्कृष्टस्य रसस्य तथा दोषस्य चोत्कृष्टा गुणाः अपकृष्टस्य चापकृष्टा गुणा भवन्तीति कृत्वा अवयवप्रभावानुमानेनैव समुदायप्रभावानुमानं शक्यम्। अथोच्येत -विषममेलके रसस्य दोषस्य च न त एव गुणा उत्कृष्टा अपकृष्टा वा भवन्ति, किन्तु गुगान्तरमेव भवति। तत् तर्हि विकृत एवायं समवायो विसदृशकार्यकारणत्वात् । तदेवं दृपणदर्शनादन्यथोच्यते। यत्र द्विविधो मेलको भवति रसानां दोषाणाञ्च प्रकृत्यनुगुणः प्रकृत्यननुगुणश्च, तत्र यो मिलितानां प्रकृतिगुणानुपमर्दैन मेलको भवति, स 'प्रकृतिसमसमवाय'-शब्डेनोच्यते, यस्तु प्राकृतगुणोपमईन भवति, स विकृतिविषमसमवायोऽभिधीयते, विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिवियमसमवाय इत्यर्थः । विकृतिविषमसमवाये नानात्मकत्वादिहेतुत्रयं यथाविवृतमेव योजनीयम्। यत् तु विकृतिविषम
१७६
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०२ चरक-संहिता।
[ रसविमानम् समुदायप्रभावतत्त्वमध्यवसातु शक्यम् । तथायुक्ते हि समुदाये समुदायप्रभावतत्त्वमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं गुणान्तरमारभन्ते न तु विजातीयगुणान्तरम्। यथा साधारणो रसोऽप्सु पृथिव्याञ्च भूतान्तरसंयोगेऽभिव्यज्यमानो मधुरादिरसान सजातीयानारभते । मधुरादिरसवद्रव्यारभ्यमाणे पुनरन्यस्मिन् द्रव्ये प्रकृतिसमसमवेते विकृतिविषमसमवेते वा ते मधरादयो रसाः सजातीयमेव प्रकृतिसमसमवेतं रसान्तरं विकृतिविषमसमवेतं वा रसान्तरमारभन्ते, न तु रूपान्तरं गन्धान्तरं वा विजातीयगुणान्तरम् । एवं रूपादयो गुणा व्याख्येयाः। कर्माणि तु खलूतक्षेपणावक्षेपणादीनि द्रव्यस्थानि सजातीयं कान्तरं प्रकृतिसमसमवेतमारभन्ते सर्वाणि चैकीभूय विकृतिविषमसमवेतं विजातीयमचिन्त्यं कारभन्ते यदुच्यते प्रभाव इति। विजातीयेन कर्मणा सह मिलिखा कर्म यथा विशिष्टापूर्व विजातीयकम्ाण्यारभते न तथा द्रव्याणि गुणा वा विजातीयद्रव्यान्तरेण विजातीयगुणान्तरण वा मिलिखा विजातीयं द्रव्यान्तरं गुणान्तरं वारभन्ते इति। __ नन्वेवञ्चेत् तर्हि नानारसात्मकं विकृतिविषमसमवेतं रसं नानादोषात्मकं ज्वरादिकश्चावयवेनानुमाय तत्समुदायरूपरसविकारयोः प्रभावतत्त्वम् अध्यवस्येत्। कस्मादिति ? अत आह-तथायुक्त हीत्यादि। तथा कारणविशेषाद् विकृतिविशेषेण परस्परोपघातादारम्भकप्रकृतिभूतकारणानां विकृत्या स्वकर्माननुरूपकर्मवत्तया समवायेन युक्तं रसे विकारसमुदाये एकीभूतरूपे समुदायप्रभावतत्त्वं तथाविधमिलिततयैकीभूतरूपस्यैव प्रभावतत्त्वं तत्तदननुरूपकर्माप्रभावतत्वमुपलभ्य ततोऽनन्तरं समुदायप्रभावतत्त्वोपलम्भाद् द्रव्यविकारप्रभावसमवायौ पृथगेव कुर्वन्ति, विपमसमवायस्य वैषम्यतारतम्येनातिबहुप्रपञ्चितत्वात् विषमावयवगुणानुमानं दुःशक्यमिति कृत्वा तदपि द्रव्यविकारप्रभावेणेव व्यपदिशन्ति।
अथ कथं तर्हि विकृतिविषमसमवायप्रभावज्ञानमित्याह-तथायुक्त हीत्यादि । तथायुक्त समुदाय इति विकृतिविषमसमवाये। समुदायप्रभावतत्वमिति मेलकप्रभावतत्त्वम् । समते हि मधुसर्पिषी सूर्यावर्ताख्ये वा व्याधौ दोपसमुदाये न संयुज्यमानमधुधृतगुणक्रमागतं मारकत्वं, न च वातादिदोषप्रभावगतं सूर्यवृद्धया वर्द्धिष्णुत्वं किन्तु संयोगमहिमकृतमेवेत्यर्थः । यञ्च गतिद्वयं दोषरसमेलकस्य, तेन, प्रकृतिसमसमवायरूपं सन्निपातं ज्वरनिदाने दोपलिङ्गुमेलकेमैवोक्तवान् ;-यदुक्त “पृथक् लक्षणसंसर्गात् द्वान्टिकं सान्निपातिकम् ज्वरं विद्याद्" इति । यस्तु विकृसिविषमसमवेतो ज्वरस्तस्य, चिकित्सिते -"क्षणे दाहः अणे शीतम्" इत्यादिना लक्षणमुक्तम् ।
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१४०३ व्यवस्येत् । तस्माद रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेच्यामः । तत्रैष रसप्रभाव उपदिष्टो
भवति ॥३॥ तत्त्वं तत्समुदायकार्यरूपद्रव्यविकारयोः प्रभावस्य स्वस्वकर्मा करवस्वभावस्य तत्त्वं याथार्थ्य व्यवस्येत् । तस्मादुक्तरूपेण विना द्रव्यविकारयोर्ज्ञानाभावात् प्रकृतिसमसमवेतद्रव्यमानज्ञानार्थ रसप्रभावतश्च विकृतिविषमसमवेतभूतारब्धद्रव्यमानज्ञानार्थन्तु द्रव्यप्रभावतश्च प्रकृतिसमसमवेतदोषारयविकारमानशानार्थ दोषप्रभावतश्च विकृतिविषमसमवेतदोषारधरोगमानज्ञानार्थ विकारप्रभावतश्च तत्त्वं द्रव्यविकारयोर्याथार्थामुपदेक्ष्याम इत्यर्थः। तत्रैष इति उक्तरूपो रसप्रभाव इति । यो रसो यत् कर्म करोति तस्य रसस्य तत्कर्मकरत्वेन प्रभावः शक्तिरुपदिष्टो भवति ॥३॥ न हि श्यावरक्तकोठोत्पत्त्यादि नत्रोक्त वातादिज्वरे क्वचिदस्ति । एवं रसेऽपि यत्राम्राते मधुरत्वं प्रकृतिसमसमवेतम्, तत्राम्रानं मधुरमेतन्मात्रमेवोक्त, तेन मधुरसामान्यगुणागतं तस्य वातहरत्वं पित्तहरत्वमपि लभ्यते। यत्र वात्तोके कटुतिक्तत्वेन वातकरत्वं प्राप्तमपि च विकृतिविषमसमवायात् तन्न भवति। तत्राचार्येण, 'वार्ताक वातघ्नम्' इत्युक्तमेव। एवमित्यादि तत्तदुद्दाहरणशास्त्रप्रसूतमनुसरणीयम् । यत् तु प्रकृतिसमसमवायकृतरसदोषगुणद्वारा प्राप्तमपि द्रव्यगुणं विकारलक्षणञ्च बने, तत प्रकर्षार्थ स्पष्टार्थञ्चति ज्ञेयम् ।
उपसंहरति तस्मादित्यादि। तत्वमिति प्रभावतत्वम् । यत् तु पूर्व "तत्रादौ रसद्रव्यदोषविकारप्रभावानुपदेक्ष्यामः” इत्यनेन रसादिप्रभावव्याख्यानप्रतिज्ञानं कृतम्, तत्र रसप्रभावानुमानेनैव द्रव्यप्रभावकथनात, नथा दोषप्रभावेण च विकारप्रभावकथनाचरितार्थम् । इह तु विकृतिविषमसमवायात्मके द्रव्ये विकारे वा रसदोषप्रभावानुमानेन न द्रव्यविकारप्रभावानुमानमम्तीति कृत्वा पृथक् पृथग रसादिप्रभावतत्वाभिधानप्रतिज्ञानमिति न पौनरुक्ताम् ; इह द्रव्याणां वीर्यप्रभावविपाकप्रभावौ च द्रव्यप्रभावे रसप्रभावे चान्तर्भावनीयौ। तत्र यो रसानुगुणौ वोर्यविपाकप्रभावो, तौ रसे, यौ तु रसक्रमोक्तवीर्यविपाकविपरीतौ वीर्यविपाको, तौ द्रव्यप्रभावौ बोद्धव्यौ। उपदेक्ष्यामो निखिलेन तन्त्रेण रसादिप्रभावतत्त्वं पृथगुपदेक्ष्याम इति रसादिप्रभावः प्रपन्चेन निखिले तन्त्र एव वक्तव्य इत्यर्थः। सङ्क्षपाभिधानमेतदेवेति दर्शयन्नाह-तत्रैष इत्यादि। एष इति “रसाः पड़" इत्यादिना “तत्त्वमुपदेक्ष्यामः” इत्यन्तेन ग्रन्नोक्त इत्यर्थः। उपदिष्टो भवतीति सङ्कपेण कथितो भवति। अन्ये तु तत्रैष रसप्रभाव उद्दिष्टो भवति' इति पठन्ति । अस्मिन् पक्षे द्रव्यदोषविकारप्रभावोऽपि योऽत्रानुद्दिष्टः सोऽपि रसद्वारा, देन, २८ सदैव प्रपञ्चाभिहितवात तस्यैव अभिधानमुपस्हरति नयादीनामिति ज्ञेयम् ॥३॥
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०४ चरक-संहिता।
रसविमानम् द्रव्यप्रभावं पुनरुपदेच्यामः। तैलसपिमधूनि वातपित्तश्लेष्मप्रशमनानि द्रव्याणि। तत्र तैलं स्नेहोष्ण्यगौरवोपपन्नत्वाद्वातं शमयति सततमभ्यस्यमानम् । वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसा अल्पमवजीयते। तस्मात् तैलं वातं जयति सततमभ्यस्यमानम् ।
गङ्गाधरः-द्रव्यप्रभावमिति यद् द्रव्यं यत् कर्म कत्तुं यथा प्रभवति तत्कर्मकरत्वेन तस्य प्रभुत्वं प्रभावस्तम्। तैलेत्यादि । तैलादीनि त्रीणि द्रव्याणि वातादीनां त्रयाणां क्रमेण प्रशमनानि समुदायप्रभावेण न त्वेकैकरसादिप्रभावेण। तद विवृणोति--तत्रेत्यादि। तत्र तैलसपिर्मधुषु मध्ये तैल तिलप्रभवं स्नेहरूपं द्रव्यं पाञ्चभौतिकमपि तिलप्रकृतिकखात् यत् स्नेहोष्णागौरवोपपन्नत्वं स्वप्रभावस्तस्मादेव वातं शमयति । ननु कस्माद् वातं शमयतीत्यत आह--वातो हीत्यादि। रौक्ष्यशैत्यलाघवोपपन्नवमभावो हि वातस्तस्मात् स्नेहादिस्वभावात् तैलाद विरुद्धगुण इति वातप्रभावात् तैलप्रभावो विशेषो हासहेतुश्च विशेषस्तस्मात् तैलं वातं शमयति। ननु रुक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खर इत्यनेन वातस्यापि मूक्ष्मत्वं कषायानुरसं स्वादु सूक्ष्ममुष्णव्यवायि चेत्यनेन तैलस्यापि कषायानुस्वादुरसत्वं मूक्ष्मवञ्चोक्तम् इत्यतो वातस्या सूक्ष्मगुणस्य सौक्ष्मागुणेन च तैलेन समानखात् कषायरसेन च तलस्य वातवर्द्धकत्वं कथं न स्यादित्यत आह–विरुद्धत्यादि। येन गुणेन यो या गुणो विरुध्यते ते ते गुणास्तत्तद्गुणविरुद्धगुणास्तेषां गुणानां सन्निपाते ससग तदन्तर्गतेन भूयसा बहुतमेन मानाधिकतमेन च गुणेनाल्पं गुणरूपम् अवजायते। इति न पाठः इति कश्चित्। न हेप्रकस्मिन् द्रव्ये विरुद्धगुणाः
चक्रपाणिः-द्रव्यप्रभावमित्यादौ पुनरिति सामान्येन द्रव्यप्रभावकथनात् पुनः शृङ्गग्राहिकतया तैलादिद्वव्यप्रभावं कथयिष्याम इत्यर्थः । प्रशमनार्थानि इति प्रशमनप्रयोजनानि ।
. सततमभ्यस्यमानमित्यविच्छेदेनोपयुज्यमानं, विरुद्ध गुण इति तैलगुणेभ्यो विपरीतगुणः । विरुद्ध गुणसन्निपात इति विरुद्ध गुणयोर्मेलके। ननु विरुद्धगुणयोर्मध्ये भूयसाल्पं जीयते, तत् कथं तैलं वातं जयति ? न हि अस्य वातं प्रति भूयस्त्वं युक्तमित्याह-सततमभ्यस्यमानमिति । सततोपयोगेन हि तैलं वातादधिकं भवति, तेन वातं जयतीत्यर्थः ।
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१४०५ सर्पिः खल्वेवमेव पित्तं जयति माधुर्यात् शैत्यान्मन्दवीर्य्यत्वाच्च, पित्तं ह्यमधुरमुष्णं तीक्ष्णश्च । मधु च श्लेष्माणं जयति रौक्ष्यात् सम्भवन्ति-यत्र च शैत्यं न तत्रौष्णा. यत्र गुरुत्वं न तत्र लघुत्वं,यत्र स्निग्धत्वं न तत्र रुक्षखमित्येवमादि हि दृश्यते तस्मात् यस्यैकस्य द्रव्यस्य र्यैर्गुणैर्यदपरद्रव्यस्य ये गुणा विरुध्यन्ते ते विरुद्धगुणा ये च गुणा न विरुध्यन्ते तेऽविरुद्धगुणा इति । तेषां विरुद्धाविरुद्धगुणानां सन्निपाते सम्यगकस्मिन् द्रव्ये निपतनेऽर्थात् प्रकृत्या चोत्तरकालं वा वर्तने तदन्तर्गतेन विरुद्धाविरुद्धान्यतरेण भूयसा मानतो वा संख्यया वाऽधिकतमेन गुणेनाल्पं तदन्तर्गतं विरुद्धाविरुद्धान्यतरत् संख्यया वा मानतोऽल्पं गुणात्मकं वस्तु अवजीयते इति। विरुद्धाविरुद्धगुणसन्निपाते हि भूयसाल्पमवजीयते इति पाठः साधुरिति तन्न । जैमिनिनाप्युक्तस्य विरुद्धधम्मसमवाये भूयसां स्यात् सधर्मकखमिति मूत्रस्य दर्शनेन यदि गुणानां विरुद्धत्वं यस्य द्रव्यस्य यो यः समानोऽसमानश्च गुणो यत्रापरद्रव्ये वर्तते ते समानासमाना गुणा एव तेषां गुणविरुद्धगुणास्तेषां सन्निपाते तयोर्मध्ये भूयसाल्पमवजीयते इति व्याख्यानाद विरुद्धगुणसन्निपाते हीत्येव पाठस्य साधुता। भूयसा इतीयसुना यत्किश्चित् बाहुल्ये तु जयावजयत्वं न कल्पते इति ज्ञापितं, तस्मात् तैलं सततमभ्यस्यमानं न तु कदाचिदुपसेव्यमानं वातं जयति न तु अनुरसकपायेण सौम्येण च वातं वर्द्धयति, पित्तस्य म्नेहव्वखोष्णागौरवसमानानां तैलस्य स्नेहोष्णागौरवाणाञ्च मानतः संख्यया च भूयस्त्वेन कषायमूक्ष्मखयोरवजये तैलं पित्तं वर्द्धयतीति तैलद्रव्यप्रभावः। वातस्य दोपस्य च प्रभाव उपदिष्टो भवति।
सर्पिरित्यादि। अमधुरमिति मधुरविपरीतं तिक्तं विदग्धमम्लं तीक्ष्णञ्चेति विरुद्धगुणम्। सस्नेहमपि द्रवमपि च सर्पिस्तुल्यमिति समानासमानतया विरुद्धगुणसन्निपातात् सर्पिभूयसा माधुर्यशैत्यमान्द्यगुणत्रयेण पित्तस्य। माधय्यौ ष्णातैक्ष्णाविरोधिना समानमप्यल्पं सङ्ख्यया स्वीयं स्नेहद्रवगुणद्वयमवजित्य न बर्द्धयित्वा। तस्मात् सर्पिः पित्तं जयति। इति सर्पिषः स्वप्रभावः पित्तस्य च दोषस्य प्रभाव उपदिष्टो भवति ।
सर्पिः खल्वेवमेवेति। सर्पिरपि सततमभ्यस्यमानमित्यर्थः। अमधुरमिति रौक्ष्यलाघवावृष्यत्वादिना मधुरविपरीतं कदुरसमित्यर्थः। इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिरुच्यते, तेनानाचिन्त्यशक्तिः, तेन तैलादीनां स्नेहोष्ण्यादिगुणादपि वातादिशमनं द्रव्यप्रभावादेव
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०६ चरक-संहिता।
रसयिमानम् तैणात् कषायत्वाच्च, श्लेष्मा हि स्निग्धो मन्दो मधुरश्चेति विपरीतगुणः। यच्चान्यदपि किञ्चिद् द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात् तच्चैतान् जयत्यभ्यस्यमानम् ॥ ४ ॥
अथ खलु त्रीणि द्रव्याणि नाभ्युपयुञ्जीताधिकमन्येभ्यो मधु चेत्यादि। रौक्ष्यादिकस्तु मधुनः प्रभावः। स्निग्धादिकस्तु इलेष्मदोषस्य प्रभाव इति उलेप्पगुणेभ्यो विपरीतगुणं मधु। शीतं गुरु मधुरञ्चेति उलेप्रसमानमपि पुरातनं चेद् भवति तदातितीक्ष्णरौक्ष्यकपायत्वेनाल्पं गुरुत्वशीतवमाधुर्यमादधत् भूयसा रौक्ष्यादिनाल्पं स्वगुरुवादिकम् अवजित्य श्लेष्मगुरुवादिक न वर्द्धयति। तस्मात् मधु च श्लेष्माणं जयतीति मधुप्रभावः श्लेष्मदोपप्रभावश्चोपदिष्टो भवति ।
अथ तैलादिद्रव्यत्रयप्रभावान दोपत्रयप्रभावांश्च दर्शयिता यावदद्रव्यप्रभावमुपदर्शनार्थमुपसंहरनि यच्चान्यदित्यादि। एतेन विकाराणाम् अपरिसङ्घ प्रयत्वेन सर्वत्र शारीरव्याधिषु निजागन्तुषु पूर्वोत्तरकालो दोषाणामव्यभिचारेण सम्बन्धात् तदात्मकत्वेन संगृह्य दोषप्रभावोपदेशेनैव सर्चविकारप्रभावोऽपुत्रपदिष्टो भवतीति बोध्यम् ॥४॥ _गङ्गाधरः सिद्रव्यदोषविकारप्रभावानुपदिश्य द्रव्यप्रभावप्रसङ्गात् प्रभावोपदर्शनार्थ केपाश्चिद् द्रव्याणामतिमात्रोपयोगे दोषमाह द्रव्याणां समुदायप्रभावोपदेशप्रसङ्गेन- अथेत्यादि। अधिकमिति क्रियाविशेषणं. तेन सततमित्यर्थी
भवति । सर्पिपि च यद्यपि मधुरो रसः पित्तप्रशमे व्याप्रियते, तथापि माधुर्यशैत्यमन्दत्वैः पित्तशमनं सर्पिःकार्य्यमेव, तेन द्रव्यप्रभाव एव वाच्यः। यदा तु रसद्वारा कार्य द्रव्यस्य चिन्त्यते, तदा रसप्रभाव इति व्यपदेशो भवति । एवं कपायानुरसे मधुनि समाधानं वाच्यम् । अन्ये तु ब्रवते--यत् तैलादीनां वातादिशमनत्वं प्रत्यचिन्त्य एव प्रभावोऽयमुच्यते, तत्र च तैलवातयोविरुद्धगुणयोर्मेलके तैलमेव वातं जयति, न तु वातस्तैलमिति तैलस्याचिन्त्यप्रभावः । एवं सर्पिर्मधुनोरपि पित्तश्लेष्महरणे प्रभावाज ज्ञेये। एतच्चान्ये नेच्छन्ति। यतस्तैलादीनां "सततमभ्यस्यमानम्” इति पदेनाधिक्यमेव वातादिजयकारणमुक्तम्, तथा, “यच्चान्यदपि किञ्चिद् द्रव्यम्" इत्यादिग्रन्थेन द्रव्याचिन्त्यप्रभावं परित्यज्य सामान्येन गुणवैपरीत्यमेवाभ्यासात् वातादिजयहेतुरुच्यते ॥ ४॥
चक्रपाणिः- अभ्यस्य द्रव्यं प्रभावोदाहरणार्थमभिधायानभ्यस्यानाह- अश्रेत्यादि। अधिकम्
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः
विमानस्थानम् ।
१४०७
द्रव्येभ्यः । तद् यथा – पिप्पलीः नारं लवणमिति । पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुव्व नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्च ताः सद्य एव शुभाशुभकारिण्यो भवन्ति आपात भद्राः प्रयोगसमसाद्द् ण्याद दोषसञ्चयानुबन्धाः । सततम् उपयुज्यमाना हि गुरुप्रक्लेदित्वात् श्लेष्माणमुत्क्लेशयन्ति, औष्यात् पित्तम् । न च वातप्रशमनाय कल्पन्ते अल्पस्नेहोष्णभावात् योगवाहिन्यस्तु खलु भवन्ति, तस्मात् पिप्पलीर्नाभ्युपयुञ्जीत ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
,
नवधिक परिमितमित्यर्थः । त्रयाणां द्रव्याणामुदाहरणमाह तद् यथेत्यादि । पिप्पलीरित्यादेर्नामुपयुञ्जीतेत्यादिनानुवृत्तेनान्वयः । कटुका इत्यारभ्य दोषसञ्चयानुबन्धा इत्यन्तेन प्रभावप्रदर्शनम् । प्रयोगस्य समं साद्गुणं यस्य तत्त्वात् आपातभद्रा, दोपसञ्चयोऽनुबन्धो याभिः कस्मादाभिः किं दोषसञ्चयानुबन्धो भवतीत्यत एवं प्रभावाणां पिप्पलीनां सततोपयोगतः प्रभावमाह - सततमित्यादि । गुरुक्लेदित्वादिति गुरुत्वात् प्रक्लेदिखाच्च । औष्णात् पित्तमुत्क्लेशयन्तीत्यन्वयः । न चेत्यादि । अल्पस्नेहोष्णभावान्न च वातप्रशमनायोपकल्पन्ते इत्यन्वयः । नन्वेवञ्चेत् सततोपयोगार्थमौषधेऽपि पिप्पलीनपयुञ्जीतेत्याशङ्कायामाह - योगवाहिन्य इत्यादि । तस्मादित्यादि । अत्राधिकमन्येभ्यो द्रव्येभ्य इत्यनुसाय्र्यम् ॥ ५ ॥
अन्येभ्य इति वचनादन्यदपि चित्रकभल्लातका देवजातीयं नात्युपयोक्तव्यम्, पित्पल्यादिद्रव्यन्तु अन्येभ्योऽप्यधिकमत्युपयोगे वर्जनीयमिति दर्शयति । "कटुकाः सत्यो मधुरविपाकाः" इत्यादि पिप्पलीगुणकथनम् । अनभ्यासप्रयोगे दोषवैपरीत्येन दोपप्रशमनोपदर्शनायें तथा अत्यभ्यासाद "गुरुप्रक्के दित्वात् श्लेष्माणमुक्कु शयन्ति” इत्यादिग्रन्थवक्तव्य दोषकरणयोग्यतोपदर्शनार्थञ्च “भेषजाभिमताः" इति । सद्य इति च्छेदः, सद्य इत्यनभ्यासे शुभकारिण्यः, अत्यभ्यासप्रयोगे तु अशुभ कारिण्यः । एतदेव शुभाशुभकारित्वं दर्शयति "आपातभद्राः " इत्यादिना । प्रयोगसमसाद्गुण्यादिति समस्य प्रयोगस्य सद्गुणत्वात्, समेऽल्पकाले अल्पमात्रे च पिप्पल्याः प्रयोगे सद्गुणा भवन्तोत्यर्थः । दोषसञ्चयानुबन्धो हुरपयोगो यासां ता दोषसञ्चयानुबन्धाः । एतदेव दोषसञ्चयानुबन्धत्वं विवृणोति - सततमित्यादि । पिप्पलीधर्मकथन प्रस्तावात् गुणान्तरमाह - -योगवाहिन्यस्त्विति । योगवाहित्वेन कटुकानामपि पिप्पलोनां वृष्यप्रयोगेषु योगः, तथा ज्वरगुल्मकुष्ठ
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०८ चरक-संहिता।
। रसविमानम् क्षारः पुनरौष्ण्यतैदण्यलवणोपपन्नः क्लेदयति त्वादौ पश्चादुपशोषयति दहति पचति भिनत्ति सङ्घातम्। स पचनदहनभेदनार्थमुपयुज्यते। सोऽतिप्रयुज्यमानः केशानिहृदयपुंस्त्वोपघातकरः सम्पद्यते। ये होनन्तु ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते, तेऽप्यान्थ्यपाण्डाखालित्यभाजो हृदयापकर्त्तिनश्च भवन्ति । तद् यथा प्रायः प्राच्याश्चीनाश्च । तस्मात् क्षारं नाभ्युपयुञ्जीत ® ॥ ६॥ . गङ्गाधरः--क्षार इत्यादि। क्षार इति भस्मप्रस्र तोदकनिर्यासः सारभागः। औष्णाक्षणालवणास्त्रयो गुणाः प्रभावाः, क्लेदयत्यादौ पश्चात् शोषयतीति क्रियारूपः प्रभावः क्षारद्रव्यस्य स्वस्यैव न तु तद्गुणोष्णवादेः। औष्णप्रादिगुणप्रभावजक्रियारूपान प्रभावानाह---दहतीत्यादि। पचनदहनभेदनानि त्रीणि गुणप्रभावजानि कर्माणि क्षारस्य प्रभावाः। तदुपयोगार्थमाह-स इत्यादि। तस्य सततोपयोगे दोष उक्तः, स यतः स्यात् तत्प्रभावमाहसोऽतीत्यादि। केशोपघातोऽकालपालित्यं खालित्यश्च, अझ्युपधात आन्ध्यं, हृदयोपघातो वक्षसि कतैनवत्पीड़ा पुस्खोपघातः पाण्ड्यम् । एतस्य सततोपयोगे केशोपघातादिष्वव्यभिचारं दर्शयति--ये हेनमित्यादि। जनपदा जनसमूहाः ग्रामीणा जनपदा वा नागरिका जनपदा वा निगमवासिनो जनपदा वा ये त्वेनं क्षारं सततमुपयुञ्जते तेऽपीत्यपिशब्दात् ग्रामादिवासिनः सर्वे वा अल्पे वा ये सततं क्षारमुपयुञ्जते ते सततोपयोजितक्षाराः सर्वे वाल्पे वाप्यान्थ्यादिभाजो भवन्ति हृदयोपकत्तिनश्च भवन्ति। पाण्डा क्लष्यं खालित्यमिन्द्रलप्तरोगः केशस्य च्यवनादपुनभावः । पालित्यमकाले केशपकता। हरादिप्रयोगेषु ज्वरादीन् हन्ति पिप्पली। अयञ्च पिप्पल्यतियोगनिषेधोऽपवादं परित्यज्य ज्ञेयः। तेन, न पिप्पलीरसायनप्रयोगस्तथा गुल्मादिषु वर्द्धमानपिप्पलीप्रयोगो विरोधमावहतीति। उक्त हि विषये यथोक्तविधानेन निर्दोपा एव पिप्पल्य इति ऋषिवचनादुन्नीयते । अन्ये तु, अन्नसंस्करणे पिप्पल्यादीनामतिप्रयोगो निपिध्यते, न तु स्वातन्त्रेषणेति ब्रवते। स हुउपयोगोऽतिमात्रत्वेन तथा सततप्रयोगेण चेति ज्ञेयम् ॥ ५॥
चक्रपाणिः-हृदयापकर्त्तिन इति हृदयपरिकर्तनरूपवेदनायुक्ताः । . * नात्युपयुञ्जीतेति चक्रः ।
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१४०६ - लवणं पुनरौष्ण्यतेचण्योपपन्नमनतिगुवनतिस्निग्धम् ७ उपक्लेदि विस्र सनसमर्थमन्नद्रव्यरुचिकरमानातभद्र प्रयोगसमसादगुण्याद दोषसञ्चयानुबन्धं, तद्रोचनपचनोषक्लेदनविन सनार्थमुपयुज्यते। तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति। ये ह्य नामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अमरिक्लेशसहाश्च भवन्ति। तद यथा-बाहीकसौराष्ट्रिकसैन्धवसौवीरकाः, ते हि पयसापि सह सदा लवणमनन्ति। येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्ते,
ननु कस्मिन् देशे तथा स्यादित्यत उदाहरणार्थमाह --तद् यथेत्यादि। प्राध्याः कामरूपादिवासिनः॥६॥
गङ्गाधरः-लवणमित्यादि। औष्णातक्ष्णानतिगौरवानतिस्निग्धखानि गुणाः प्रभावाः। उपक्लेदिखादीनि तत्तदगुणजानि कर्माणि प्रभावाः। औष्णाजमुपक्लेदिलं तैक्ष्णाजं विस्र सनसामर्थ्य लवणरसजमन्नद्रव्यरुचिकरवम्। मध्यगुरुस्नेहखाभ्यां मध्यमवातहरत्वं मध्यमकफकरखम् । आपातभद्रत्वं प्रयोगसमसादगुणातो दोषसञ्चयानुबन्धखञ्च लवणद्रव्य स्य स्वप्रभावाः लवणस्य प्रयोगकत्तव्यतायां प्रयोजनकरफलमाह-तद्रोचनेत्यादि। अस्य सततोपयोगे दोषजनकप्रभावानाह–तदत्यर्थेत्यादि । शैथिल्यमिति शरीरे मांसादिश्लथभावः। अव्यभिचारेण दोषोपदर्शनार्थमाह-ये हानदित्यादि। ग्रामः प्रसिद्धः, नगरं महावसतिः भूपालाद्याव्यसमूहवासस्थानं, निगमो नगरपुरोवत्तिग्रामः। ग्लास्नवो ग्लानिशीलाः, दोब्बल्याद देहशैथिल्याच सुतराम् अपरिक्लेशसहाः। उदाहरणार्थ देशवासिनामुपदर्शनमाह-तद् यथति। वाहीका वाहीकदेशवासिनो जनपदाः। वाहीकादीनां लवणाशनऽतिशयखमाह-ते हीत्याद। लवणस्यातिमात्रसम्बन्धे दोषान्तरमपि दर्शयति-परिहारपत्तये थेऽपीत्यादि। इह भूलॊके __ग्लानिमांसापचयो हर्षहानिर्वा। न केवलं लवणातियोगः शरीरोषघातकरः, किन्तु मूमेरप्युपघात. कर इस्याह-येऽपीह इत्यादि। ऊपरा इति लवणप्रधानाः । लवणं नात्युपयुञ्जीतेति नातिमात्रं लवणं सततमुपयुञ्जीत, अन्नद्र्व्यसंस्कारकन्तु स्तोकमात्रमभ्यासेनाप्युपयोजनीयमेव । वाह्रीकादिव्यतिरिक्त * अतिस्निग्धमिति चक्रः ।
१७७
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१० चरक-संहिता।
रसबिमानम अल्पतेजसो वा भवन्ति लवणोपहतत्वात् । तस्माल्लवणं नाभ्युपयुञ्जोत। ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि तथा वलयश्चाकाले भवन्ति। तस्मात् तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः। सात्म्यमपि हि क्रमान्निवर्तामानमदोषमल्पदोषं वा भवति ॥७॥ ___ सात्म्यन्तु नाम तत् यदात्मन्युपशेते, सात्म्यार्थी हापशयार्थः। तत् त्रिविधं प्रवरावरमध्यविभागेन, सप्तविधन्तु रसकेकत्वेन सर्वरसोपयोगाच्च। तत्र सर्वरसं प्रवरम्, अवरमेकरसम्, मध्यमन्तु भूमेय देशाः प्रदेशा अत्यूपराः जायन्ते चेत् तदा अल्पतेजस इति बोध्यम् । अतिलवणसात्म्यत्वे ग्लानिकरदौब्बल्यदेहशैथिल्यवदपरेऽपि रोगा भवन्ति, तदाह-ये ह्यतिलवणेत्यादि। तस्मादिति श्लेप्मोत्क्लेशादिपाण्डयान्व्यादिदेहशैथिल्यदोब्बल्याकालखालित्यवलिपलितरोगप्रवत्तनात् तेषां पिप्पलीक्षारलवणसात्म्यानां तत्सात्मतः पिप्पलीक्षारलवणसात्म्यतः क्रमेणापगमनं निवृत्तिः श्रेयः, न तु हठात् निवृत्तिः। ननु हठात् सात्म्यतो निवत्तेने बहवो दोषा दृश्यन्ते कथं तन्नित्तिः श्रेयसी भवतीत्यत आह... सात्म्यमपीत्यादि॥७॥
गङ्गाधरः ननु सात्म्यत्वं किं तावदित्यत आह सात्म्यन्खित्यादि । तदिति सात्म्यम् । त्रिविधमिति विवृणोति प्रवरेत्यादि। सप्तविधन्विनि । सप्तधावं विटणोति रसैकैकत्वेनेत्यादि । रसानामेकैकत्वेन पड़ विधं सबरसोपयोगात् तु एकमिति सप्तविधं सात्म्यम्। प्रवरादित्वं विकृणोति. तत्रत्यादि। सबसं सव्वेऽपि देशे येऽतिलवणमश्नान्त तेषामपि दोषानाह-ये हीत्यादि। एतेन चान्यत्रापि देशेऽतिमात्रलवणसात्म्यानां लवणाघपयोगकृत एव शैथिल्यादिदोष उन्नीयते, न देशस्वभावकृतः । तेषामिति अतिक्षारलवणसात्म्यानां, ततः सात्म्यत इति अतिमात्रक्षारादतिमालवणाच्च सात्म्यात् । क्रमेणेति नवेगान्धारणीयोक्तसात्म्यपरित्यागक्रमेण। इह च साम्यशब्देन ओकसात्म्यमभिप्रेतम् । अल्पदोपमदापं यति पक्षद्रयेऽत्यर्थसात्म्यमल्पदापं भवति, अन्या त्वोपमिति व्यवस्था ॥ ६॥७॥ .
चकपाणिः ..मात्म्यं नामनि ओकसाम्यं नामेत्यर्थः, उपायार्थ इति उपशयशब्दाभिधेय इत्यर्थः । रादिन्योक्सात्म्यम्, प्रिविमिति प्रबराबरमध्यभ।। रामनिन् ---"कबरसेन पट, संसृष्टरसोपयोगात एकमेवं सप्तविधम् । संसृष्टशब्देन द्विरमादयः पड़ रसपर्टन्ता गृह्यन्ते । प्रवरावरमध्यस्थम्
* खालित्येन्द्रलसपालित्यानीत्यन्यः पाठः ।
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१४११ प्रवरावरमध्यस्थम्। तत्रावरमध्याभ्यां सात्म्याभ्यां सेविताभ्यां क्रमणव प्रवरमुपपादयेत् सात्म्यम्। सर्वरसमपि द्रव्यं सात्म्यम् उपएन्नं ६ सर्वाण्याहारविधिविशेषायतनानि अभिसमीक्ष्य हितमेवानुमध्येत ॥८॥ ___ तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति । तद् यथा--प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्तष्टमानि भवन्ति ॥ ६ ॥ रससात्म्यं प्रवरम्, एकैकरससात्म्यमवरं, मध्यन्तु द्वित्रिचतुःपञ्चरससात्म्यम् । प्रवरावरमध्यस्थं मध्यमसात्म्यं तचाष्टमं नाशङ्कज मिश्रखात्। सर्वरसमिश्रत्वे सप्तमत्वं पटवानतिरिक्तत्वेऽपि प्रवरार्थ सप्तमोपदेशः। नन्वेवमस्तु कथं सात्म्यीकुर्यादित्यत आह तत्रावरमध्याभ्यामित्यादि। क्रमेणेति यस्य यो रसो नोपशेते स च तं रसं पूर्वमल्पाल्पमुपसेवेत। तस्य रसस्य सात्म्यीभावे सत्यपरो रसः सात्म्यीकार्य, क्रमेण तस्मिन् सात्म्यीभूतेऽप्यपरः, इत्येवं द्विवादिषु मध्येषु रसेषु सात्म्योभूतेषु प्रवरं पड़ रसं सात्म्यीकुर्यात् । एवं द्वौ रसो त्रयो वा रसाश्चखारो वा पञ्च वा रसाः क्रमेण सात्म्यीकार्याः, ततः सवरससात्म्यं कुान्। नन्वेवमेव सवरसे सात्म्यीभूते किं शुभमुत्पद्यत एवाहारजं न खशुभमित्यत आह-सवेरसमपीत्यादि। आहारविधिविशेषायतनसाकल्यानुसारेणाभ्यवहृतं सर्चरससात्म्यं हितमेवानुरुध्येत न तु अहितमन्यथात्वे हितमेवानुरुध्येत ॥८॥
गङ्गाधरः तानि सण्यिाहारविधिविशेषायतनानि विकृणोति--- तत्रेत्यादि। इमानि अत ऊर्द्ध वक्ष्यमाणानि आहारविधेर्विशेषस्यायतनानि कारणानि । प्रकृतीत्यादि। उपयोक्ता चासौ अष्टमश्चेत्युपयोऋष्टमः। प्रकृतिश्चेत्यादिद्वन्द्वः॥९॥ इति द्विरसादिपञ्चरसपर्यन्तम् । अवरमध्यमाभ्यां लक्षितः पुरुषः । प्रवरमिति सर्व्वरसम्, सात्म्यम् उपपादयेदभ्यस्येदित्यर्थः। क्रमेणेति यथोक्ताभ्यासक्रमेण। उपपादितसर्वरससात्म्येनापि चाहारः प्रशस्तप्रकृत्यादिसम्पन्नः कर्त्तव्य इत्याह -सर्वरसमित्यादि। अभिसमीक्ष्येति हिताहितत्वेन विचार्य। हितमेवेति पदेन यदेव प्रकृत्यादिना हितम्, तदेवानुरुध्येत सेवेतेत्यर्थः ॥८॥
* प्रकृत्यादुरपयोक्रप्टमानि इत्यधिकः पाठो दृश्यते क्वचित् ।
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१२ चरक-संहिता
रसविमानम् तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारोषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः। तद् यथा-माषमुद्गयोः शूकरैणयोश्च। क णं पुनः स्वा विकद्वारणामभिसंस्कारः। संस्कारो हि गुणाधानमुच्यते। ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेश
गङ्गाधरः-तत्राष्टम् प्रकृत्यादिपु मध्ये स्वभावो य इति यो भावो याद्रूप्येण भवति स स्वः तस्य तादूप्यण भवनं भाव इति स्वभावः। ननु किं ताप्यं विना तत्र भवनमात्रं स्वधावः किमथ तादृप्यञ्च तद्भवनश्च स्वभाव इत्यत आह-स पुनः इत्यादि। स च स्वधावः पुनराहाराणामोपधानाश्च द्रव्याणां स्वाभाविकः स्वभावात् स्व यैव तदसाभरणभवनाज्जातो गुवादिगुणयोगः । समुदायत्वेऽपूर्वे ये गुदियोऽसाधारणा गुणा आनुलोमिकादीनि च यानि कर्माणि युज्यन्ते यत् स गुट दिगुणयोग इति । तत्तदसाधारणं भवनं प्रभावः स्वभावो मुख्यस्तज्जास्तु कर्मगुणाश्च तद्वस्तुनिष्ठाः स्वभावा इष्यन्ते। तद्वस्तुना तु क्रियन्ते तैः कम्मेगुणः स्वभावैर्यानि विरेचनदहनादीनि काणि तानि कत्तव्यस्य निष्ठानि न तस्य वस्तुनः स्वभावा इति, तत् तद्वस्तुनः काय्यस्थकर्मवारणाय योग इति पदम्। गुणशब्दोऽत्र निश्चेष्टकारणानां गुणीभूतानां गुादीनाम् आनुलोमिकादीनाञ्च कर्मणां वाचक इति बोध्यम्। उदाहरणमाह-तद यथेत्यादि। माषमुद्गयोरिति यथा ब्रीगुरोलेघवो लाजा इति गुर्वादिलघ्वादि-यथास्वगुणयोग इत्यर्थः । एवं शूकरैणयोरित्यत्रापि बोध्यम् । प्रकृतिम् उक्त्वा करणमाह-करणं पुनरित्यादि। स्वाभाविकानां स्वभाव सिद्धगुणानां न तु कृत्रिमाणां तेषां पुनःसंस्काराद् यद् गुणान्तराधानं कथितकृतासवादिषु भवति तदपि स्वाभाविकद्रव्याव्यतिरिक्तानामेवेति न दोषः। गुणाधानमिति ये गुणा न स्वाभाविकारतेषां योग आधानमित्युत्तरकालं गुणयोगः करणम् । गुणानामाधानमाह-ते गुणाश्चेत्यादि। तोयादिव्यस्तसमस्तानां वशेन यथासम्भवं बोध्यम्। तोयसन्निकर्षवशेन कठिनखरादिगुणवतां द्रव्याणां
चक्रपाणिः-आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः, तस्य विशेषो हितत्वमहितत्वञ्च, तस्यायतनानि हेतून् इत्याहारविधिविशेषायतनानि, आहारप्रकारस्य हितत्वमहितत्वञ्च प्रकृत्यादिहेतुफमित्यर्थः। उपयोक्ता अष्टमो येषां तान्युपयोक्त ष्टमानि। उक्तानि प्रकृत्यादोनि विभजते - तत्रेत्यादिना। स्वाभाविक इति संस्कारायकृतः । माषमुद्योरिति प्रकृत्या माषे गुरुत्वं, मुद्ग लघुत्वं, शूकरे गुरुत्वं, एणे च लघुत्वम् । द्रव्याणामिति वक्तव्ये स्वाभाविकानामिति यत् करोति,
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१४१३ कालवशेन, भावनादिभिः कालप्रकर्षभाजनादिभिश्चाधीयन्ते। मृदुमसणादिगुणाधानं स्यात् । अग्निसन्निकर्षवशेन शीतमृदुद्रवममृणादिगुणवतामुष्णकठिनसान्द्रखरखादिगुणाधानं यथा ब्रीगुरोलघवोलाजाभज्जनादिति। शौचवशेन तु द्रव्याणां शोधनेन यथा विषतुल्यगुणानां ताम्रादीनां गुणान्तराधानम् अशुचिद्रव्यवस्त्रादीनां धौतादिना शौचगुणाधानम् । मन्धनवशेन दध्यादीनां मन्थनेन नक्रादिरूपेण परिणामे स्वादुसौगन्ध्यादिगुणाशनम् । देशवशेन तु जागलानूपसाधारणादिदेशवशेन शरीराहारौषधिद्रव्याणां काठिन्यासान्द्रतीक्ष्णवादिगुणाधानं भवति। कालवशेन पुनः सवत्सरावयवत्तुं दिनरात्रयादिवशेन स्थावरजङ्गमानां गुणविशेषाः फलादीनामाप्रपक्कादीनामम्लमधुरादिगुणाधानं भवति । एवं वाल्ययौवनवार्द्धक्यावस्थाकालवशेन रूपप्रमाणबुद्धयादिगुणानामाधिक्यादि प्रमाणादि गुणाधानश्च भवति। भावनादिभिः गुणा आधीयन्ते। द्रव्याणां द्रवेणालोड़नात् दिवा दिवातपे शोषणं निशि निशि स्थापनमित्येवं विधानं भावना तया गुणान्तराधानं स्यादेवमादिना कथनफाटशीतीकरणादिमन्त्रादिना च गर्भाधानादि क्रियाभिस्तत्तत्कर्माधिकारयोग्यतादि गुणाधानं भवति। यथोपनयनन वेदाध्ययनादिष्यधिकारयोग्यता स्यात् । विवाहेन गृहाश्रमकम्मे योग्यताधीयते। ब्राह्मादिदानाद्यष्टविधः स्त्रीविवाहः, पुविवाहस्तद्ग्रहणपूचकसप्तादीगमनान्तव्यापारः । ताभ्यामाधीयते गृहस्थाश्रयोक्तक्रियाधिकारो दम्पत्योः इति । भाजनेन चित्रकादिलिप्तोदरकुम्भादिपात्रेणारिष्टानां गुणाधानं दशरात्रं कांस्यपात्रस्थघृतस्य विषवद्गुणाधानं मरकतवद्रूपाधानमेवमादिः। आदिना धान्यराश्यादिषु स्थापनादिभिश्च गुणविशेषाधानमेवमुन्नेयम् ।। तेन उत्पत्तिकाले जनकभूतैः स्वगुणारोपणम्, संस्कारः किन्तूत्पन्नस्यैव तोयादिना गुणान्तराधानमिति दर्शयति, तञ्च प्राकृतगुणोपमद्देनैव क्रियते। यतो तोयाग्निसन्निकर्षशौचैस्तण्डुलस्थ गौरवमुपाहत्य लाघवमन्ने क्रियते । यदुक्तम् -- "सुधौतः प्रस्र तः स्विन्नः सन्तप्तश्चौदनो लघुः" । भावनया च स्व. रसादिकृतया स्थितस्यैवामलकादेर्गुणोत्कर्षो भवति, तथा रक्तशाल्यादेलघोरपि अग्निसंयोगादिना लाघवं वर्द्धते। मन्थनाद् गुणाधानं यथा-शोथकृद् दधि शोथघ्नं सस्नेहमपि मन्थनादिति । देशेन यथा-भस्मराशेरधः स्थापयेत् इत्यादी। वासनेन गुणाधानं यथा-अपामुस्पलादिवासनेन सुगम्धानुकरणम्। कालप्रकर्षाद् यथा --"पक्षाजातरसं पिबेत्" इत्यादि। भाजनेन यथात्रैफलेनायसी पात्री कल्केनालेपयेत्" इत्यादौ। आदिग्रहणात् पेषणाभिमन्त्रणादि गृह्यते। मषु
* देशकालवासनभावनादिभिरित्यपरः पाठः :
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१४ चरक-संहिता।
रसविमानम् ___संयोगस्तु पुनई योर्बहूनां वा द्रवाणां संहतीभावः। स विशेषमारभते, यं पुनर्नककद्रवाण्यारभन्ते। तद् यथा--मधु. सर्पियोर्मधुमत्स्यज्यसाञ्च संयोगः।
राशिस्तु सर्वग्रहपरिग्रही मात्रामात्राफलविनिश्चयार्थः। क्रमिक संयोगमाह संयोगरिखत्यादि। द्रव्याणामित्यनेन समवायेनापि द्रव्यगुणानां संहतत्वं स्यात तद्वारणम् न स संयोगः। विशेपं विकृणोति-- ‘यमित्यादि । उदाहरणान्याह तद् यथेत्यादि । मधुसर्पिपोः सयोगस्तु विषवद् गुणकर्माण्यारभते तानि च न मधु न वा सर्पिरारभते एवं मधुमत्स्यादीनां संयोग इत्यादि व्याख्यातव्यम् । एवं सर्वत्रापि यथायथं बोध्यम् । ___ क्रमिक राशिमाह - राशिस्वित्यादि। द्विवचनात सव्वग्रहपरिग्रही राशिन तु राशी. सव्वग्रहश्च राशिः परिग्रहश्य राशििित नार्थः । स च किमर्थः प्रक्रियते इत्यत आह-मात्रेत्यादि। मात्रा चामात्रा च तयोः फलस्य प्रयोजनस्य, विनिश्चयोऽर्थः प्रयोजनं चरमफलं यस्य स तथा।
संस्काराधेयेन गुणेन कथं स्वाभाविकगुणनाशः क्रियताम्, यतः 'स्वभावो निष्प्रतिक्रियः” इत्युक्तम् । यदि संस्कारेण स्वाभाविकगुणत्वं प्रतिक्रियते, तदा “स्वभावो निष्प्रतिक्रियः” इति कथं ? ब्रमः ;"स्वभावो निष्प्रतिक्रियः' इति स्वभावो भावोत्पत्तौ नान्यथा क्रियते। तेन जातिसम्बम्धं माषादीनां गुरुत्वं न जातौ स्फोटयितुं पार्य्यते, संस्कारेण तु तदन्यथाकरणमनुमतमेव दृष्टत्वात् । कश्चित् तु गुणो द्रव्याणां संस्कारादिनापि नान्यथा क्रियते, यथा-वह्न रोष्यं वायोश्चलत्वं तैलस्य स्नेह इत्यादि। एते हि यावदव्यभाविन एव गुणाः । गौरवादयस्तु पुराणधान्यादिप्वप्यपगमदर्शनान्न यावद्र्व्यभाविनः। उक्त हि “गुणो द्रव्यविनाशाद्वा विनाशमुपगच्छति । गुणान्तरोपघाताद वा" इति। यत्र तु संस्कारेण बीहेर्लाजलक्षणं द्रव्यान्तरमेव जन्यते, तत्र गुणान्तरोत्पादः सुष्टुव । . संयोगमाह-संयोगस्वित्यादि। स विशेषमारभत इति संयुज्यमानद्रव्यैकदेशेऽदृष्टं कार्यमारभत इत्यर्थः। यन्नैकैकश इति यं विशेष प्रत्येकमसंयुज्यमानानि द्रव्याणि नारभन्त इत्यर्थः ;-मधुसर्पिपी हि प्रत्येकममारके, मिलिते तु मारके भवतः, क्षीरमत्स्यादिसंयोगश्च कुष्ठादिकरो भवति। संयोगस्त्विह प्राधान्येनैवोपलभ्यमानदध्यमेलको विवक्षितः । तेन भावनादिष्वपि यद्यपि संयोगोऽस्ति, तथापि तत्र भावनाद्रव्याणां प्राधान्येनानुपलब्धेन संयोगेन ग्रहणम् ।
राशिः प्रमाणम्। मात्रामात्राफलनिश्चयार्थ इति मात्रावदाहारस्यौषधस्य च यत्
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम्। तत्र सर्वस्याहारस्य प्रमाणग्रहणम् एकपिण्डेन सर्वग्रहः । परिग्रहश्च पुनः प्रमाण ग्रहणमेकैकत्वेनाहारद्रवाणाम्। सर्वस्य ग्रहः सर्वग्रहः सर्वतो ग्रहः परिग्रह उच्यते।
देशः पुनः स्थानं, द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यञ्च आचष्टं। राशेः प्रयोजनं मात्रामात्रयोः फलविनिश्चय इति। राशिः प्रकृतः। ननु सव्वग्रहः परिग्रहश्च कस्ताबानित्यत आह ---तत्रेत्यादि। तत्र सबग्रहपरिग्रहयोमध्ये सव्यस्य मृ मृत्तेतावदाहारस्य एकपिण्डेन समुदायरूपेण प्रमाणग्रहणं परिमाणग्रहणं सवग्रहः। परिग्रहश्चेति पुनस्तस्यैकपिण्डेन गृहीतस्याहारस्य द्रव्याणां मू मूतानामेकैकत्वेन प्रत्यकेन प्रमाणग्रहणं परिमाणशानं परिग्रहः। ननु कथमयमयों न लभ्यते सव्यग्रहपरिग्रहपदाभ्यां ? कि सब्बतो ग्रहो हि सर्वग्रहः स एव परिग्रह इत्यामंद इत्यत आह --सव्वस्येत्यादि। सब्वेस्य ग्रह इत्यनेन सबतो ग्रह इति सर्वग्रह इति नात्र विवक्षितमिति ख्यापितं सव्वतोग्रह इत्यर्थं परिग्रहशब्दो विवक्षित इति भेदः ।
क्रमिक देशमाह -देशः पुनरित्यादि। स्थानं तचाहारद्रव्याणां किप्रयोजनकमित्यत आह द्रव्याणामित्यादि। स्थानन्तु द्रव्याणामुत्पत्तिमाचष्टे प्रचारश्चाचष्टे देशलात्स्यश्चाचा इति ज्ञापयत्येतानि द्रव्याणां स्थानम् इत्यर्थः। आपनाङ्गलादिस्थानं तत्ततस्थानजोपधीनां मृदुतीक्ष्णादिकं शापयति उत्पत्या। प्रचारेण पुनदशान्तरं द्रव्याणां कालविप्रकर्षात् गुणान्तरं ज्ञापयति । जाङ्गलदेशीयस्तु बहुमुक प्राच्या मत्स्यसात्म्या इत्यादि। तजशानेन बलावलादिकं देहदोपादीनां बुधाते। फलं शुभम्, अमावस्य होनमात्रस्यातिरिक्तस्य च यत् फलमशुभम् । यदुक्तम् --"तस्य ज्ञानार्थमुचितप्रमाणमनुचितप्रमाणञ्च राशिसंनं भवति"। सर्वग्रहं विवृणोति--तत्रेत्यादि। सर्वस्येति मिश्रीकृतस्यान्नमांससूपादेरेकपिण्डेन। परिग्रहं विवृणोति-परिग्रहः पुनरित्यादि। एकैकत्वेनेति अन्नस्य कुड़यः, सूपस्य पलं, मांसस्य द्विपलमित्याद्यवयवमानपूर्वकं समुदायमानम् । सर्वग्रहे प्रत्यवयवमाननियमो नास्ति । तेन येन केनचिदाहारणास्यानियतमानेन सम्पूर्णाहारमात्रानियमनं सर्वग्रहः । एतदेव शब्दव्युत्पत्तया दर्शयति- “सर्चस्य हि" इत्यादि, सर्चत इति प्रत्येकावयवतः ।
दे विभजते देश इत्यादि। स्थानग्रहणेन चाहारगम्यस्य तथा भोक्तश्च स्थानं दर्शयति । आचष्ट इति व्यस्योत्पत्तिप्रचारादिज्ञानहेतुभवति । तत्रोत्पत्ता --हिमवति स्थाने जातं गुरु भवति,
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसविमानम्
१४१६
चरक-संहिता। कालो हि नित्यगश्चावस्थिकश्च। तत्रावस्थिको विकारम् अपेक्षते, नित्यगस्तु खल्वृतुसात्म्यापेक्षः।
उपयोगसंस्था उपयोगनियमः, स जार्णलक्षणापेक्षः।
क्रमिकं कालमाह-काल इत्यादि। नित्यगः प्रातरादिः स्वस्थस्य आवस्थिको रोगिणां कालादीनाञ्च तत्र प्रतिलोमतन्त्रयुक्त्या कालद्वयं विटणोति-तत्रेत्यादि। तत्र नित्यगावस्थिकयोमेध्ये आवस्थिकः कालः पातमध्याह्नादिस्त्रिपश्चाहादिश्च, आतुय्यं विना हि नावस्था भवति तेनातुराणां ज्वरितादीनां विकारज्वरादिकमपेक्षते। यथा नवज्वरी नाश्नीयात् । आमे तु स्तम्भनं नाचरेत् इत्यवमादिविकाराणामवस्थाविशेषापेक्षिखमावस्थिककालखमिति। संवत्सरस्य नित्यगस्यावस्थिककालस्य ज्वराद्याततावस्थासम्बन्धिनः प्रयोजनमुक्तमाहारोपयोगे। नित्यगस्य तु प्रयोजनमाह-नित्यगस्वित्यादि। नित्यगः सवत्सररूपः कालो हि स्वस्थस्यत्तुं सात्म्य यस्मिन् ऋतौ यत् सात्म्य तस्मिन् ऋतौ स्वस्थेन तदाहाय्यमित्यपेक्षा यस्य स तथा। इति सवत्सररूपकालस्याहारोपहोगे प्रयोजनमुक्तम् । __ क्रमिकखादुपयोगसंस्थामाह-उपेत्यादि। उपयोगेति प्रकरणादाहारोपयोगे नियमस्तदितराभावः। तस्य प्रयोजनमाह-स इत्यादि। स उपयोगनियमो जीणलक्षणापेक्षः, जीर्णलक्षणानि-उद्गारशुद्धिरुत्साहो वेगोत्सगर्गों यथोचितः। लघुता क्षुत् पिपासा च जीर्णाहारस्य लक्षणम् ॥ इत्यपेक्षते यः स तथा। वक्ष्यते चात्र उष्णं स्निग्धमित्यादिना, तस्माज्जीर्णऽश्नीयादिति ।
मरौ जातं लघु भवति इत्यादि । प्रचारेण लघुभक्ष्याणां प्राणिनां तथा धन्वप्रचारिणाञ्च बहुक्रियाणाञ्च लाघवं, विपर्यये च गौरवं गृह्यते। देशसात्म्येन व देशविपरीतगुणं सात्म्यं गृह्यते। यथाआनूपे उष्णरुक्षादि, धन्वनि तु शीतस्निग्धादि। ओकसात्म्यन्तु उपयोक्तग्रहणेन गृहीतम् ।
नित्यग इत्यहोरात्रादिरूपः। आवस्थिक इति रोगित्वबाल्याद्यवस्थाविशेषित इत्यर्थः । विकारमपेक्षत इति बाल्यादिकृतन्तु श्लेष्मादिविकारं ज्वरादिकञ्चाहारनियमार्थमपेक्षत इत्यर्थः । ऋतुसात्म्यं हि ऋत्वपेक्षितमिति ऋतुसात्म्यापेक्षः।
एवमाहारोपयोगः कर्तध्य एवं न कर्त्तव्य इत्युपयोगनियमः, स जीर्णलक्षणापेक्ष इति प्राधान्येनोक्तः। तेनेह "अजल्पनातिद्वतं नातिविलम्बितम्" इत्याद्यपि उपयोगनियममपेक्षत एव, अजीर्णभोजने तु महांत्रिदोषकोपलक्षणो दोषो भवतीत्ययमेवोदाहृतः ।
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
विमानस्थानम् ।
१४१७ उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते, यदायत्तमोकसात्माम् । इत्यष्टावाहारविधिविशेषायतनानि भवन्ति । एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति, तान् बुभुत्सेत, बुद्धा च
क्रमिकमुपयोक्तारमाह-उपयोक्तेत्यादि। यः पुरुषस्तमाहारं प्रवरसात्म्यमुत्पाद्य प्रकृत्याभिगम्य द्रव्याणि पुरुषप्रकृत्यग्निबलाद्यनुरूपेण करणेन तत्पुरुषप्रकृत्यनुरूपमुत्पाद्य संयोगेन विरुद्धाविरुद्धत्वं विचार्य राशिना परिमाय मात्रां देशेन द्रव्याणामुत्पत्तिप्रचारदेशसात्म्यान्यनुगम्य कालेनावस्थिकेनावस्था विचार्य तदनुरूपमण्डादिकमुपकल्प्य नित्यगेन तु ग्रीष्मादिसमुचितत्वेनाभिसमीक्ष्य उपयोगसंस्थया जीर्णाजीणलक्षणमभिसमीक्ष्य यस्य यदुचिततया युज्यते तस्य तत्तव्यं योग्यतया विकल्पितमाहारमुपयुङ्क्ते स उपयोक्ता । ननु तस्य किं प्रयोजनमाहारोपयोगे इत्यत आह-यदायत्तमित्यादि। ओकसात्म्यं यस्य यदुचिततया सहात्मना युज्यते तदोकसात्म्यं, तत् तु यो विचारयति तस्वायत्तं तदिति प्रकृत्यादीनामष्टानां व्याख्यानमुपसंहरति इत्यष्टावित्यादि।
नन्वेषां प्रकृत्यादीनां व्यस्तानां किमाहारोपयोगित्वं किमथ समस्तानाम् ? फलश्च किं शुभमेव न चाशुभमित्यत आह-एषामित्यादि। एषां प्रकृत्यादीनामष्टानाम् आहारविधिविशेषकारणानां विशेषाः प्रकृत्यायन्यतमानां स्वाभाविकगुर्नादिगुणादीनां शुभाशुभानां शुभञ्चाशुभञ्च फलं स्वजन्यं येषां ते तथा, पुरुषाणां देहानिदोषरोगबलप्रकृत्याद्यनुरूपेण गुरुलाघवादिमुत्पाद्य प्रयोगात् शुभं फलं स्वास्थ्यारोग्यलक्षणं जनयन्ति। अन्यथा लशुभमातुयं जनयन्तीत्यतो न केवलं शुभफलाः,न वा व्यस्ताः शुभाशुभफलाः परन्तु परस्परोपकारकाः परस्परं प्रकृतिः करणस्य करणश्च प्रकृतरित्येवमादि परस्परोकारं कुर्वन्तीति तान् प्रकृत्यादीनां विशेषान प्रकृतेविशेषान गुरुलाघवादीनां प्रत्येकं करणस्य विशेषान् तोयाग्न्यादिप्रत्येकेन गुणविशेषान नानारूपान। संयोगस्य विशेषान् मधुसर्पिषोः संयोग इत्येवमादि विरुद्धं तदितरम् अविरुद्धमित्येवमादीन् । राशेविशेषान शरावप्रस्थादिकान। देशस्य विशेषान जागलानूपसाधारणो
यदायत्तमोकसात्म्पमिति भोक्तपुरुषापेक्षं ह्यभ्याससान्म्यं भवति। कस्यचिद्धि किञ्चिदेवाभ्यासात पथ्यमपथ्यं वा सात्म्यं भवति । एषामित्यादौ शुभफला विशेषा अशुभफलाश्च परस्परोपकारका भवन्तीति
२७८
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१८ चरक-संहिता।
[ रसविमानम् हितेप्सुः स्यात् । न च मोहात् प्रमादाद्वा प्रियमहितमसुखोदकम् उपसेव्यं किञ्चिदाहारजातमन्यद्वा ॥ १०॥११॥
तत्रेदमाहारविधिविधानमरोगाणामातुराणाञ्च केषाञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति ।
पत्यकादीन् । कालस्य विशेषान् हेमन्तादीन् ज्वरितखाद्यवस्थाश्रयांश्च । उपयोगसंस्थाया विशेषान् जीर्णाजीर्णलक्षणान् मण्डादिकांश्च उपयोक्तविशेषान् पाणाभिसरवैद्यप्रभेदान् बुभुत्सेत बोद्धमिच्छेत् । तदबुभुत्सया कि स्यादित्यतस्तत्र हेतुमाह --बुद्धा चेत्यादि। हितेप्सुरेव स्यान च मोहात् प्रमादाद्वा, मोहोऽत्र प्रकृत्याद्यष्टकाशानं, प्रमादोऽत्र प्रकृत्याद्यष्टकानवधानं तदन्यतरस्मात् प्रियम् आपाततः स्वादनादिना प्रियम्, असुखोदकम् औत्तरकालिकं फलमसुखं दुःखं यस्य तत् तथाभूतमहितमाहारजातमन्यद्वा विहारजातमुपसेव्यं, तेषां विशेषबुद्धया 'तत्प्रकृत्यादिषु मोहममादसम्भवाभावात्। दोषादीनां मानविज्ञानहेतुखमष्टानां मकृत्यादीनां विमानत्वं बोध्यम् ॥१०॥११॥
गङ्गाधरः-नन्वाहारविधिरन्नपानचतुष्के उक्तः, उक्तान्यत्राहारविधिविशेपायतनानि कस्तत्र तावदाहारविधिविशेष इत्यत आह-तत्रेदमित्यादि। इदं वक्ष्यमाणमुष्णमित्यादिना आहारस्य विधेरन्नपानादिकोक्तगुरुलाघबादिविधिभिविधानं करणप्रकारोऽरोगाणां स्वस्थानामातुराणामपि व्याधितानाच केषाश्चित् सम्भवादसम्भवात् तु न सर्वेषामातुराणां स्वस्थानां वा काले आहारकाले प्रकृत्यैव स्वभावेनैव हिततमं हितातिशयम् ।
ज्ञेयम्, तत्र प्रकृत्या लाघवादिः शुभफलो गुर्वादिश्चाशुभफलः । करणाद्यभिधेयोऽपि विशेषः शास्त्रोक्तः शुभो निषिद्ध स्त्वशुभः। देशासात्म्यं निन्दितदेशजादेश्च द्रव्यस्याशुभं फलम् । एवं कालासात्म्यम् अशुभफलञ्चाजीर्णभोजनादि, तथा ओकसात्म्यञ्चाशुभफलमिति ज्ञेयम्, विपरीतन्तु शुभफलम् । मोहादित्यज्ञानतः, प्रमादादिति ज्ञात्वा रागादित्यर्थः। प्रियमिति तदात्वमात्रप्रियम् । अहितम् इत्यस्य विवरणम्-असुखोदर्कमिति असुखं दुःखरूपम् उदर्कमुत्तरकालीनं फलं यस्य स तथा । अन्यद्वति भेषजविहारादि ॥९-११॥
चक्रपाणिः-तत्रेत्यादाविदमिति वक्ष्यमाणम्। आहारविधिर्विधीयते येनोष्णस्निग्धादिना वक्ष्यमाणेन तदाहारविधिविधानम् । आतुराणाञ्च केषाञ्चिदितिपदेन रक्तपित्तिनां शीतमेव, कफरोगिणामुष्णमेव हितमित्यादि विषण्यंचं दर्शयति। केषाञ्चिः भुआनानामिदमाहारविधिविधाभ
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
विमानस्थानम्।
१४१६ - उष्णं स्निग्धं मात्रावज्ज्वीणे वीर्य्याविरुद्धमिष्टे देशे इष्टसर्वोपकरणं नाति तं नातिविलम्बितमजल्पन्नहसंस्तन्मना भुञ्जीत आत्मानमभिसमीक्ष्य सम्यक् । तस्य च साद्गुण्यमुपदेक्ष्यामः ॥१२॥
उष्णमश्नीयात् । उष्णं हि भुज्यमानं स्वदते भुक्तश्चाग्निमनुदीर्णमुदीरयति चित्रं जरां गच्छति वातश्चानुलोमयति श्लेष्माणश्च परिशोषयति*, तस्मात् उष्णमश्नीयात् ॥ १३ ॥ ___ स्निग्धमश्नीयात् । स्निग्धं हि भुज्यमानं वदते भुक्तश्चानुदीर्णम् + अग्निमुदीरयति नितंजरां गच्छति बातमनुलोमयति दृढ़ीकरोति शरीरोपचयं बलाभिवृद्धिञ्चोपजनयति वर्णप्रसादश्चाभिनिवर्तयति। तस्मात् स्निग्धमश्नीयात् ॥ १४ ॥
कस्तावदन्नपानविध्युक्तविधिभिराहारस्य करणप्रकार इत्यत आहउष्णमित्यादि। इष्टे स्वमनोऽनुकूले। वीर्याविरुद्धं संयोक्तु यदुव्यं यद्रव्यस्य वीय्येण स्ववीर्य्यतो विपरीतं भवति, तेन द्रव्येण तद्रव्यं संयुक्तम् । तन्मनाः भोजनमनाः। एषामुष्णादीनामन्यतमैकादिकमन्तरेण न भुञ्जीत । भुङ्क्ते चेत् तदा किं स्यादित्यत आह-तस्येत्यादि । तस्याहारविधिविधानस्य सादगुण्यं सदगुणत्वं व्यतिरेकेणासदगुणत्वञ्च बोध्यम् ॥१२॥
गङ्गाधरः-सदगुणमाह-उष्णमश्नीयादित्यादि। तत्र हेतुमाह-उष्णं हीत्यादि। उष्णं नात्युष्णम्, शीतश्चात्युष्णश्च भुज्यमानं न स्वदते भुक्तम्, अग्निमुदीयं नोदीरयति इत्येवमादि उन्नयेत् ॥१३॥
गङ्गाधरः-स्निग्धमश्नीयादिति। स्निग्धं नातिस्निग्धम्। अतिस्निग्धमस्निग्धश्च भुज्यमानं हि न स्वदते। भुक्तमित्येवमादि उन्नेयम् ॥१४॥ हिततमं भवतीति योजना। प्रकृत्यैवेति स्वभावेनैव हिततमं वक्ष्याम इति भावः। उष्णमित्यादौ सम्यगिति च्छेदः। तस्येत्युष्णादिगुणयुक्तस्यानस्य। सादगुण्यमिति प्रशस्तगुणयोगिताम् । परिहासयतीति भिन्नसङ्घातं करोति। दृढ़ीकरोति शरीरोपचयमिति शरीरोपचयं स्थायिनं करोति ॥ १२-१४॥
* परिशोषयतीत्यत्र परिहासयतीति चक्रसम्मतः पाठः। । भुक्तमुदीर्यमित्यन्यः पाठः।
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२० चरक-संहिता।
रसविमानम् मात्रावदश्नीयात्। मात्रावद्धि भुक्तं वातपित्तकफानप्रपीइयदायुरेव विवर्द्धयति केवलम् ।सुखं गुदमनु पथ्ये ति नोष्माणमुपहन्त्यव्यथञ्च परिपाकमेति। तस्मान्मात्रावदश्नीयात् ॥ १५ ॥
जीर्णेऽश्नीयात् । अजीणे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपस्सृजत् सर्वान् दोषान् प्रकोपयत्याशु। जीणे भुञानस्य स्वस्थानस्थेषु दोषेषु
अग्नौ चोदीणे जातायाञ्च बुभुक्षायां विवृतेषु च स्रोतसां मुखषद्गारे विशुद्धे हृदये विशुद्ध वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेषु अभ्यवहृतमाहारजातं सर्वशरीरधातून् अप्रदूषयदायुरेवाभिवर्द्धयति केवलम्। तस्माजीणेऽश्नीयात्॥१६॥
गङ्गाधरः-मात्रावदश्नीयादिति। मात्रावद् भुक्तं हि वातपित्तकफान् अप्रपीड़यत् न प्रपीड़यत् सदायुरेव केवलं कृत्स्नं विवर्द्धयति। सुखं यथा स्यात् तथा गुदमनुपय्येति सम्यक्पक्वं विड़ भूतं सुखे गुदमनु लक्ष्यीकृत्य पय्ये ति न चोष्माणं जाठराग्निम् उपहन्ति समश्चानुवर्तते। यतोऽव्यथं सुखं परिपाकमेति। अमात्रावद भुक्तं वातादीन प्रपीड़यदायुन वर्द्धयतीत्येवमादि उन्नयेत ॥१५॥
गङ्गाधरः-जीर्णेऽश्नीयादिति । अजीणे होत्यादि। व्यतिरेकेण सादगुण्यं मुक्तकण्ठेनोक्तम् अपरिणतम् ईषत्परिणतं सशेष परिणतमित्यर्थः । अन्वयमुखेन सादगुण्यमाह-जीर्णे इत्यादि। जीणे सत्याहारे स्वस्थानस्थदोषादीनि भवन्ति। तेषु सर्वेषु सत्सु ज्ञाते जीर्णे भुञ्जानस्य प्रकरणाद्धितं भुञ्जानस्य पुंसोऽभ्यवहृतं भुक्तं तावदाहारजातं सर्वशरीरधातून वातादीन् मलधातून रसादीन् प्रसादधातून वसादीनुपधातूंचाप्रदूषयत् दृषितान न कुर्चत् ॥१६॥
चक्रपाणिः-मात्रावदिति प्रशंसायां मतुप्, तेन प्रशस्तमात्रमित्यर्थः ; अपीडयदिति अनतिमात्रत्वेन स्वस्थानस्थितं सत् वातादीन् स्थानापीड़नादप्रकोपयत्। गुदमनु पर्येतीति परिणतं सदनुरूपतया निःसरतीत्यर्थः। उष्माणं वह्निम् ॥ १५॥ चक्रपाणिः- पूर्वस्येति दिनान्तरकृतस्य, अपरिणतमित्यसम्यगजातम्, आहाररसेनेत्याहार
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः विमानस्थानम्।
१४२१ वीर्य्याविरुद्धमश्नीयात्। अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्य्याहारजैर्विकारै यमुपस्सृज्यते। तस्माद वीर्य्याविरुद्धम् अश्नीयात् ॥ १७॥
इष्ट देशे चेष्टसौंपकरणञ्चाश्नीयात्। इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकर वर्मनोविघातं प्राप्नोति। तथेष्टैः सर्वोपकरणैस्तस्मादिष्टे देशे तथेष्टसौंपकरणञ्चाश्नीयात्॥१८ __ नातिद्रु तमश्नीयात्। अतिद्रुतं हि भुञानस्य तत्स्नेहन ® खादनभोजनस्याप्रतिष्ठानं भोज्यदोषसाद्गु ण्योपलब्धिश्च न नियता। तस्मान्नातिद्रुतमश्नीयात् ॥ १६ ॥
गङ्गाधरः-वीर्याविरुद्धमश्नीयादिति । अविरुद्धवीय्यमाहारं विरुद्धवीर्याहारजै रक्तपित्तादिभिः । विरुद्धवीय्यमश्नन् पुनस्तैरुपसृज्यतेऽयं पुरुष इति ॥१७
गङ्गाधरः–इष्टे देशेऽश्नीयादिति। मनोविघातकरैर्वीभत्सादिभिने मनोविघातं प्रामोति, अनिष्टदेशे तु प्राप्नोति। तथेष्टसौपकरणमश्नीयादित्यत्रापि तथाशब्देन अनिष्टोपकरणजर्मनोविघातं न पामोति अनिष्टसौपकरणैस्तु प्रामोति इत्यर्थः ॥१८॥
गङ्गाधरः-नातिद्रुतमश्नीयादिति। तत्स्नेहनस्य भुक्तद्रव्याणां स्वाभाविकस्नेहस्य स्वादस्य भोजनस्य च यथावस्थानं न भवति। अतिद्रुतं भुक्तमाहारजातं न यथावत् स्निह्यति न च यथावत् स्वदते न वा यथावत् प्रतितिष्ठते कोष्ठे। भोज्यानां द्रव्याणां दोषस्य तत्रासत्पाकजमन्दरसगन्धादिकस्य परिणामगतेन मधुरादिना, किंवा आहारजेन रसेन। स्वस्थानस्थेषु दोषेषु इत्यादि जीर्णाहारस्य लक्षणम्। विरुद्धवीर्याहारजैरिति कुष्ठान्ध्यविसदैवरात्रेयभद्रकाप्यीयोक्तः ॥ १६॥१७॥
चक्रपाणिः-मनोविघातकरैर्भावैरिति त्रिविधकुक्षीये वक्ष्यमाणैः कामादिभिश्चित्तोपतापकरैः चित्तधिकारैरिस्यर्थः। तथेष्टैश्च सर्वोपकरणैर्भुजानो मनोविघातं न प्राप्नोतीति योजना, अनिष्टभोजनादेर्मनोविघातो भवति ॥ १८ ॥
चक्रपाणिः-उत्स्नेहनमुन्मार्गगमनम्, अवसदनमवसादः, अप्रतिष्ठानं हृदयस्थत्वेन कोहा* उत्स्नेहनेति चक्रतः पाठः ।
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२२
चरक-संहिता। : रसविमानम् . . नातिविलम्बितमश्नीयात्। अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति बह भुङ्क्ते शीतीभवत्याहारजातं विषमपाकञ्च भवति । तस्मान्नातिविलम्बितमश्नीयात् ॥ २०॥
अजल्पन्नहसन् तन्मना भुञ्जीत। जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः। तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत ॥ २१ ॥
आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक् । इदं ममोपशेते इदं
सादगुण्यमनिष्टभावरूपं नियतं नोपलभ्यते तदुपलब्थ्यनियमेन। असत्पकमाहारजातं भुक्तं मन्दरसगन्धादिजन्यरोगान् जनयतीति भावः। नातिद्रुतं भुञ्जानस्य भुक्तं यथावत् स्नेहयति स्वदते यथावदाशये च प्रतितिष्ठते ॥१९॥ - गङ्गाधरः-नातिविलम्बितमश्नीयादिति। कालप्रकर्षात् किञ्चित् पक्तुमारभ्यते किञ्चिदाशयमापद्यते एवं विधमपाकवं स्यात् । नातिविलम्बितं भुञ्जानन्तु तृप्तिमधिगच्छति न बहु भुङ्क्ते न च शीतीभवत्याहारजातं समपाकञ्च भवति ॥२०॥
गङ्गाधरः-अजल्पन्नित्यादि। य एवातिद्रुतमश्नतो जल्पतो भुञ्जानस्य हसतो भुञ्जानस्य च अतन्मनसो भुञ्जानस्य चापि तत्स्नेहनास्वादनभोजनस्याप्रतिष्ठानं न च नियता भोज्यदोषसादगुण्योपलब्धिरित्येते ये दोषास्त एव हि भवन्ति ॥२१॥
गङ्गाधरः-आत्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति। इदं ममोपशेते इदं
प्रवेशः, भोज्यगतानां दोषाणां केशादीनां सादगुण्यस्य च स्वादुत्वादेरुपलब्धिर्न नियता भवति कदाचिदुपलभ्यते कदाचिनेति । तत्र दोषानुपलब्ध्या सदोषस्यैव भक्षणं, सादगुण्यानुपलब्ध्या च प्रीत्यभावः। विषमञ्च पच्यत इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः । ये हि इतमश्नतो दोषा इति उत्स्नेहनादयः ॥ १९-२१॥
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] विमानस्थानम् ।
१४२३ नोपशेते इत्येवं विदितं ह्यस्यात्मन आत्मसात्मा भवति । तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ॥ २२॥ ..
___ भवति चात्र। रसान् द्रवाणि दोषांश्च विकारांश्च प्रभावतः। वेद यो देशकालौ च शरीरश्च स ना ७ भिषक् ॥ २३ ॥
तत्र श्लोको। विमानार्थो रसदवा-दोषरोगाः प्रभावतः। द्रवाणि नातिसेवानि त्रिविधं सात्मामेव च ॥
नोपशेते इति विदितमाहारजातं भुञ्जानस्यास्य पुंसस्तदाहारजातम् आत्मनः स्थूलदेहिनो यथायथं शरीरसत्त्वात्मनामात्मसात्मा स्वस्थसात्मं स्वेन स्वेन सहात्मतां सरूपतामितं भवति। इति आहारस्य विधिभिर्विधानस्य दोषभेषजादिमानवाने हेतुलात् यथासम्भवं विमानलं बोध्यम्। इति ॥२२॥
गङ्गाधरः-अथ रसद्रव्यदोषविकाराणां प्रभावशानं प्रशंसति-भवतीत्यादि ॥२३॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-विमानार्थ इत्यादि। विमानार्थ इति इह खल्विस्यारभ्याग्निवेशेत्यन्तेन विमानार्थ उक्तः। तत्रत्याहारस्य त्रीणीत्यस्मात् प्राक् रसद्रव्यदोषरोगाः प्रभावत उक्ताः। नातिसेव्यानि त्रीणि द्रव्याणि। अथ त्रीणीत्यारभ्योक्तानि ततस्तस्मात् तेषामित्यारभ्य सात्म्यमित्यन्तेन त्रिविध सात्म्यमुक्तं सर्वरसमपि चेत्यारभ्य तत्रेदमित्यस्मात् पूर्वम्
चक्रपाणिः-नोपशेत इतीत्यत्र 'इति'शब्देन सात्म्यासात्म्यविधानोपदर्शकेन विचारफलम् ओकसात्म्यसेवनं दर्शयति। आत्मन इतिपदेनात्मनैवात्मसात्म्यं प्रतिपुरुपं ज्ञायते, न शाखोपदेशेनेति दर्शयति ॥ २२॥
चक्रपाणि:---अध्यायोक्तरसप्रभावादिज्ञानं स्तौति--रसानित्यादि। स नो भिगिति नोऽस्माकं सम्मत इत्यर्थः। दोषविकारौ च यद्यपि त्रिविधकुक्षीये प्रभावविस्तारेण वक्तन्यौ तथापीह
* स नः इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२४ चरक-संहिता।
[ रसविमानम् आहारायतनान्यष्टो भोज्यसागु ण्यमेव च। विमाने रससंख्याते सर्वमेतत् प्रकाशितम् ॥ २४ ॥
इत्यग्निवेशकृत तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
रसविमानं नाम प्रथमोऽध्यायः॥१॥
आहारायतनान्यष्टौ उक्तानि । तत्रेदमित्यारभ्य यावदन्तं भोज्यसादगुण्यमुक्तम् । रससंख्याते रसाख्ये विमाने रसविमाने इत्यर्थः ॥२४॥
अध्यायं समापयति-अग्नीत्यादि।
इति श्रीगङ्गाधरकविरत्रकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रसविमानजल्याख्या
प्रथमशाखा ॥१॥
संक्षेपेणोक्तावेव। तेन, दोषविकारप्रभावावप्युक्ताविति यदुच्यते, तत् साधु। तैलादिद्रव्यत्रयकथनञ्च द्रव्यप्रभाव इति कृत्वा न संग्रहे पठितम् ॥ २३॥२४॥
इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां रसविमानं नाम प्रथमोऽध्यायः ॥ १॥
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातस्त्रिविधकुनीयं विमानं व्याख्यास्यामः, इतिह
___ स्माह भगवानात्रेयः॥१॥ त्रिविधं कुनो स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः। तद यथा--एकमवकाशांशं मूर्तानामाहारविकाराणामेकं द्रवाणामेकं पुनर्वातपित्तश्लेष्मणाम् । एतावती ह्याहारमात्रामुपयुञ्जानो नामाबाहारजं किञ्चिदशुभं प्राप्नोति। न च केवलं
गङ्गाधरः-अथाहारविधिविधाने मात्रावदश्नीयादिति यदुक्तं, तदाहारमात्रामानविज्ञानार्थ त्रिविधकुक्षीयं विमानमारभते-अथात इत्यादि। अध्यायादौ त्रिविधं कुक्षौ स्थापयेदित्या दिवाक्यार्थमधिकृत्य त्रिविधकुक्षीयोऽध्यायः कृतः॥१॥ - गङ्गाधरः त्रिविधमित्यादि। कुक्षौ आमाशयेऽवकाशांशमाहारस्य सम्बन्ः त्रिविधं स्थापयेत् कल्पयेदाहारमुपयुञ्जानः पुरुषः। नन्वाहारस्य त्रिविध कुक्ष्यवकाशांशं कुतः स्थापयेदित्यत आह -तद् यथेत्यादि। मूर्तानामिति कठिनानां, द्रवाणामिति दध्यादीनाम् । वातादिसञ्चरणायैकमवकाशांशस्थापन प्रयोजनं बोध्यम्। ननु मात्रावदाहारमात्रेणैव किमाहारफलसौष्ठवं भवति,
चक्रपाणिः-रसविमाने राशिरुक्तस्तस्य राशेर्मात्रावत्वामात्रावत्त्वस्य । फलप्रपञ्चदोषविकारप्रपञ्च दर्शयितु त्रिविधकुक्षीयोऽभिधीयते । त्रिविधमिति त्रिप्रकारम् । अवकाशांशमिति कोष्ठावकाशभागम् । आहारस्येत्याहारनिमित्तमित्यर्थः। तेन, द्वाववकाशावाहारस्य वक्तव्यो, एकस्तु दोषाणामिति त्रिविधं वक्ष्यमाणम्। उक्तं दोषावकाशस्थानं हि आहारोपकारकत्वादाहारस्येत्युच्यते, दोषावकाशस्थाने हि आहारः दोषैर्दू ष्यत इति वक्तव्यम्। किंवा, आहारस्यावकाशांशमामाशयरूपं कुलो वक्ष्यमागविभागेन विविधं स्थापयेदित्यर्थः। कुक्ष्यंशभागं यथा कर्त्तव्यमाह-तद् यथेत्यादि। मूर्तानामित्याश्यखाद्यानाम्, द्रवाणामिति लेह्यपेयानाम् । इह चांशशब्दो न समविभागे वर्तते, किन्तु यथोचितविभागे। तेन मूर्तानां बहुभागो भवतीति ज्ञेयम्। वातपित्तश्लेष्मणां यद्यपि भिन्नानि स्थानानि, तदपि मूर्तीहारादिभागापेक्षया मिलितानां किञ्चित् स्थानं भवतीत्येकत्वेनाध्यारो यात्र “एकम्” इति कृतम्। ननु कुक्ष्यंशविभागेन कृतेऽप्याहारे प्रकृतिगुर्वादिष्टद्रव्यजदोषो दृश्यत इत्याह-नामात्राहारजमिति । प्रकृत्यादिदोषकृतन्तु प्राप्नोत्येव
१७९
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२६
चरक-संहिता। त्रिविधकुक्षीयविमानम् मात्रावत्त्वादेव आहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यम् । प्रकृत्यादीनाम् अष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलकत्वात्। तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः। एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वम् अमात्रावत्त्वञ्च ॥२॥
तत्र मात्रावत्वं पूर्वमुदिष्टं कुत्यशविभागेन, तद भूयो विस्तरेणानुव्याख्यास्यामः। तद् यथा--कुक्षरप्रपीड़नम् आहारण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, नातिगौरवम् उदरस्य, प्रीणनमिन्द्रियाणाम्, क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छास-*-हास्यसंकथासु सुखानुवृत्तिः, सायं प्रातश्च
इत्याकाङ्क्षायामाह-न चेत्यादि । विभक्तफलखात् विभिन्नफलखात् न त्वेकैकशः सर्वफलखात्। तत्र प्रकृत्यादिष्वष्टस्वाहारविधिविशेषायतनेषु मध्ये आहारस्य राशिमधिकृत्य मात्रामात्रयोः शुभाशुभफलविनिश्चयार्थोऽयं त्रिविधकुक्षीयावकाशंशस्थापनोपदेशः। प्रकृतः करणारम्भः प्रशब्दस्यारम्भार्थकखात्। ननु राशिः सव्र्वग्रहपरिग्रहावुक्तः कथं मात्रामात्रा चात्रोच्यते, इत्यत आह.. एतावानेव इत्यादि। हि यस्मादाहारस्य राशिरूपविधैर्विकल्प एतावानेव मात्रावत्त्वम् अमात्रावत्त्वञ्चेति न खधिकः ॥२॥
गङ्गाधरः-- तत्रत्यादि। तन्मात्रावत्त्वम् अप्रपीड़नमाहारंण कुक्षिपीड़नाभावः। स्थानं स्थिनिरासनमुपवेशनं शयनं स्पष्टं संकथा संलापः सम्यगबहु
इत्यर्थः। तदेव स्फारयति---न चेत्यादि । सौष्ठवं सुषुत्वं भाद्रक्यमित्यर्थः। विभक्त.फलस्वादिति विभिन्नफलत्वात्। कुक्ष्यंशविभागेनेति “एकमवकाशांशं मूर्तानाम्" इत्यादिना । उहिष्टमिति सङ्क्षपकथितम्। सायं प्रातश्चेति वचनात् सायं भोजने कृते यदि प्रातः, प्रातश्च
* प्रश्वामेत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
विमानस्थानम्।
१४२७ सुखेन परिणमनम्, बलवर्णोपचयकरत्वञ्चेति मात्रावतो लक्षणमाहारस्य भवति ॥३॥ . .
अमात्रावत्त्वं पुन िविधमाचक्षते हीनमधिकञ्चेति । तत्र हीनमात्रमाहारराशिं बलवर्णोपचयनयकरम् अतृप्तिकरमुदावर्तकरम् अनायुष्यमवृष्यमनौजस्य मनोबुद्धीन्द्रियोप-. घातकरं * सारविधमनमलक्ष्म्यावहम् अशीतेश्च वातजानां विकाराणामायतनमाचक्षते ॥४॥ ___ अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः। यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवस्तृप्तिमापद्यते, भूयस्तस्यामाशयगता वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीडामानाः सर्वे युगपत् प्रकोपमापद्यन्ते। ते प्रकुपितास्तमेवाहारराशिम् अपरिणतमाविश्य कुक्ष्येकदेशमाश्रिताः विष्टम्भयन्तः व्याख्यानं वा सुखानुवृत्तिन तु क्लेशः परिणमनं विण्मत्रोत्सर्गानुमेय आहारस्य परिपाकः॥३॥
गङ्गाधरः-अमात्रावत्वं व्याख्यातुमाह-अमात्रेत्यादि । सारविधमनं वक्ष्यमाणाष्टविधसारस्य समस्तस्य व्यस्तस्य वा विधमनं हासकरम्, अलक्ष्म्यावर लक्ष्म्या अनावहम् ॥४॥
गङ्गाधरः-अतिमात्रमित्याहारराशिमित्यनुवर्तमानेनान्वितम्। अतिमात्राया लक्षणमाह-यो हीत्यादि। सौहित्यमुदरपरिपूर्णतां तृप्तिमभ्यवहारायानिच्छां सर्वदोषप्रकोपणमिति यदुक्तं तद् विवृणोति-भूयस्तस्येत्यादि । ते अतिमात्राहारपपीड़िता वातपित्तश्लेष्माणः सञ्चरणायावकाशांशाभावात कुक्षेरेकदेशमाविश्य तमेवातिमात्र भुक्तमाहारराशिमपरिणतमपक्वं विष्टम्भयन्तः कृते यदि सायं सुखेन परिणमनं तथा स्थानासनादिषु सुखानुवृत्तिर्भवति, तदा मात्रावद् भोजनं कृतमिति ज्ञेयम् ॥ १-३॥ चक्रपाणि:-सारविधमनमिति रोगभिषगजितीये वक्ष्यमाणत्वकसारादिविधमनम्। आहार* शरीरमनोबुद्धीन्द्रियोपघातकरमिति चक्रः ।
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२८
चरक-संहिता। त्रिविधकुक्षीयविमानम् सहसा वाप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक पृथगिमान विकारान् अभिनिवर्तयन्त्यतिमात्रभोक्तः। तत्र वातः शुलानाहाङ्गमईमुखशोष-मूर्छाभ्रमाग्निवैषम्यसिराकुश्चनसंस्तम्भनानि करोति, पित्तं पुनवरातिसारान्तीहतृष्णामदभ्रमप्रलपनानि, श्लेष्मा तु च्छरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि ॥ ५ - न खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकारणमिच्छन्ति। अपि तु खलु गुरुरुनशीतशुष्क विष्टम्भिविदाह्यशुचिविरुद्धानाम् अकाले नपानानामुपसेवनम्, कामक्रोधलोभमोहेाही कमानोव गभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति ॥६॥ सहसा वापीत्यपिशब्दात् क्रमेण वा उत्तराधराभ्यां मार्गाभ्यां मुखगुदाभ्यां पच्यावयन्तः पृथक् पृथक् दोषा अतिभोक्तुः पुरुषस्य, इमान् वक्ष्यमाणान् । ननु को दोषः कं विकारमभिनिवर्तयतीत्यत आह-तत्रेत्यादि। तत्र त्रिषु दोषेषु मध्ये करोतीत्यस्य परत्रापि द्वाभ्यामन्वयः॥५॥
गङ्गाधरः-ननु केवलमेवातिमात्राहारेणामप्रदोषो जन्यते किमथान्यैरपीत्यत आह--न खल्वित्यादि। आमप्रदोषेति आममभ्यवहतमपक्वं तेन कुतः प्रदोष इत्यामप्रदोषः। तदप्याममेवान्नपानं कत्तु प्रदूषयतीति, अनेनातिमात्राहारं विनापि मात्रावदाहारजातमपि गुरुरुक्षादिरूपं वा कामक्रोधादुरपतप्तमनसा वोपयुक्तं पथ्यमपि न जीर्ण भूखा आममेव सत् प्रदूषयति देह मित्याख्यातम् ॥६॥ विकाराणामिति करणे सौहित्ययोगात् षष्ठी। द्रवस्तृप्तिं 'भूयः पदविशेषणात् अतितृप्तिम् इत्यः । आमाशयगता इत्यनेन अग्निसहायसमानस्यैव वायोः कोपो भवति, न पक्वाशयगतस्य इति दर्शयति । कुक्ष्येकदेशमन्नाश्रिताः सह दूषितेनाहारेणेत्यर्थः ॥ ॥५॥
चक्रपाणि:-अतिमात्राशनजन्यत्वेनामप्रदोषे वक्तव्ये अन्यतश्च यत आमप्रदोषो भवति तमाहन खल्वित्यादि। कामादिभिर्मनस उपघातः प्रभावादेवान्नं दृषयति । एवमशु च्य प्यन्नम् अशुचित्वेन ज्ञातं मनस उपघातकस्वादामदूषकं भवति। आमस्यापकस्याहारस्य प्रदोषः आम* इतः परं द्विष्टेति चक्रः पठति ।
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५ अध्यायः
विमानस्थानम् ।
१४२६
भवति चात्र। मात्रयाप्यभ्यवहृतं पथ्यश्चान्नं न जीर्यति ।
चिन्ताशोकभयक्रोध-दुःखमोहप्रजागरैः ॥७॥ तं द्विविधमामप्रदोषमाचनते भिषजो विसूचिकामलसञ्च । तत्र विसूचिकामूर्द्धश्चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात् । अलसकमुपदेक्ष्यामः। दुर्बलस्याल्याग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहरुक्षशीतशुष्कानसेविनः तदन्नपानमनिलप्रपीड़ितं श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनम् अलसत्वान्न वहिर्मुखि भवति। ततश्छर्दप्रतीसार
गङ्गाधरः-तदेवार्थ श्लोकेनाह-भवति चात्रेत्यादि। मात्रयापीत्यपिशब्दादमात्रया वा। पथ्यञ्चेति चकारेणापथ्यम्। तेनातिमात्रयाभ्यवहृतं पथ्यं न जीर्यति मात्रया चाभ्यवहतमपथ्यमुक्तगुरुरुक्षादिकं न जीयंति, पथ्यमप्यन्नमभ्यवहतं चिन्ताशोकादिभिर्न जीय्येति । तमतिमात्राहारजं मात्रया च गुरुरुक्षाद्याहारजं चिन्तादिभिरजीर्णीभूतपथ्यान्नजञ्च ॥ ७॥
गङ्गाधरः-तं द्विविधमित्यादि। तमामप्रदोषम्। प्रवृत्त आममन्नं दोष यत्र तां तथा। यथोक्तरूपां तत्र वातः शूलानाहाङ्गमद्देत्यादिभिरुक्तत्रिदोषलिङ्गां विमूचिकां वायुना सूचीभिरिव तोदवती भवतीति विचिकासंज्ञां विद्यात्। सुश्रुते हि विसूचिकासंज्ञार्थ उक्तः-सूचीभिरिव गात्राणि तुदन सन्तिष्ठतेऽनिलः । यस्याजीर्णेन सा वैदैर्विसूचीति निगद्यते ॥ इति । तदन्नपान स्थिरगुळदिकमन्नपानम् अनिलप्रपीड़ितं विबद्धौ मागौं यस्य तत् तथा श्लेष्प्रणा बद्धमार्गखात्। अतिमात्रप्रलीनखाच्चालसत्वं तस्माच न वहिम्मुखि प्रदोषः, आममेव प्रदूषयतीति अत्र कर्मकर्तृत्वे 'अच्' तेन दुष्टं भवतीत्यर्थः। किंवा, आमम् अपक्कसद दुष्टं दोषसम्पर्कात् शरीरं दूषयतीति ज्ञेयम् ॥ ६॥७॥
चक्रपाणिः-द्विविधमित्यादौ अलसक एव दण्डालसकामविषयोरवरोधः। तयोरपि हि दोषो विबद्धमार्गत्वादलसीभूतो भवति “अलसकमुपदेक्ष्यामः” इत्यादिना पुनर्विशेषहेतुः प्रायोऽभिनिवर्त्तक उच्यते, सामान्येन त्वतिमात्राहाररूप उक्त एवेति ज्ञयम्। अनिलप्रपीड़ितं श्लेष्मणा च विबद्धमार्गमिति दोषद्वयव्यापारवचनात् वातश्लेष्मणोरलसके प्राधान्यमुच्यते, पित्तन्तु सामान्य
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३०
चरक संहिता। विविधकुक्षीयविमानम् वर्जान्यामप्रदोषलिङ्गानि * अभिसंदर्शयत्यतिमात्राणि । अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग् गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति, अतस्तमलसकमसाध्यं ब्रवते। विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरेवं दोषम् अर्द्ध मधो वा मार्ग न प्रवर्तते। इत्यतोऽलसकसंज्ञा । उक्त ह्यन्यत्र-पीड़ित मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा। अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम् । शूलादीन् कुरुते तीव्रान् छतीसारवर्जितानिति। तन्त्रान्तरेऽपि-प्रयाति नोर्द्ध नाधस्तानाहारोऽपि विपच्यते। आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः, इति। अलसकलक्षणान्याह-तत्र इत्यादि। तत्र वातः शूलानाहाङ्गमद्देत्यादिनोक्तामप्रदोषलिङ्गानि तत्र कफलिङ्ग छईि पित्तलिङ्गमतीसार वजयित्वा शेषाणि लिङ्गानि विमूच्यपेक्षयाऽतिमात्राणि दर्शयत्यलसकः सुश्रुतेऽप्युक्तं-कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति च कूजति। निरुद्धो कुक्षावुपरि धावति। वातवचौनिरोधश्च यस्यात्यर्थं भवेदपि। तस्यालसकमाचष्टे हिकोदगारौ च यस्य तु ॥ इत्यलसकमुक्त्वा अलसकात् तीवशूलादिमत्त्वात् भेदमादायालसकतुल्यलक्षणामतीव्रशूलादिमत्त्वात् विलम्बिकापि अतिरिक्तवोक्ता। तद यथा-दुष्टन्तु भुक्तं कफमारुताभ्यां प्रवत्तते नोर्द्ध मधश्च यस्य। विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः। यत्रस्थमाम विरुजेत् तमेव देशं विशेषेण विकारजातैः। दोषेण येनावततं शरीरं तल्लक्षणैरामसमुदभवैश्च ॥ इति। तन्त्रे खस्मिन् शूलादीनां तीव्रखातीव्रखयोदोषबलापेक्षखान ताभ्यां व्याध्यन्तरं विलम्बिकेति मनसि कृखा नोक्ता विलम्बिका। सा चालसकस्यैव नामान्तरमिति बोध्यम् ।
अथालसकस्यासाध्यवमाह-अतिमात्रेत्यादि । केवल कृत्स्नम्। अपरम् असाध्यत्वमाह-विरुद्धाध्यशनेत्यादि। एवं दोषमतिपदुष्टप्रदुष्टामविबद्धमार्ग
वचनसिद्धमप्रधानम् अस्त्येव तृष्णामदभ्रमादिलिङ्गमिति ज्ञेयम्। प्रदुष्टामबद्धमार्गा इत्यत्रापक्काहारोऽन्नरसो वा अपक्क आम उच्यते। केवलं कृत्स्नम् । विरुद्वाध्यशनाजीर्णाशनमिति-विरुद्धाशनम्, अध्यशनम्, अजीर्णाशनञ्च, अजीर्णस्यापक्कस्याशनमजीर्णाशनम्, अजीर्णे भोजनस्याध्यशनशब्देन
• यथोक्तानीत्यधिकः पाठः कचित् ।
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
विमानस्थानम् । आमविषमित्याचनते भिषजो विषसशलिङ्गत्वात्। तत् परम् असाध्यमाशुकारित्वात् विरुद्धोपक्रमत्वाच्चेति ॥८॥
तत्र साध्यमाम प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि। ततश्छेदन-*-वर्तिप्रणिधानाभ्यामुपाचरेत् उपासयेच्चैनम् ॥६॥
विसूचिकायान्तु लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी। आम
तिर्यग्गतकृत्स्नदेहदण्डवत्स्तम्भकरदोषमलसकमामविषमाचक्षते; विषसदृशमारकलिङ्गखादित्यर्थः। एषोऽनविषाख्य आमप्रदोषोऽलसकस्यैव प्रभेदो न बतिरिक्तः। तस्मादेव तत्तथाविधमलसकं परमुत्कृष्टमसाध्यमाशुकारिखादाशुकारित्वं व्याधिस्वभावात्। विरुद्धोपक्रमवाच्च विरुद्धोपक्रमखमतिप्रदुष्टदोषाणां तिय्यंगगतसात् । सुश्रुते खसाध्यलक्षणान्तरमुक्तं यः श्यावदन्तौष्ठनखोऽल्पसंशो बम्पदितोऽभ्यन्तरयातनेत्रः। क्षामस्वरः सर्वविमुक्तसन्धिर्यायानरः सोऽपुनरागमाय। इति ॥८॥ __ गङ्गाधरः-तयोः क्रियासूत्राण्याह-तत्रेत्यादि । उल्ले खयेत् वामयेत्। ततो लवणोष्णोदकेन वमनानन्तरं छेदनं श्लेष्पच्छेदनीयरसकटादिना श्लेष्मच्छेदन वर्तिरुदावतॊक्तफलवर्तिस्तत्प्रणिधानं गुदै प्रवेशनं पूर्वमाभ्यां दोषनिर्हरणं कुखा तत उपवासयेच्च। एनमलसिनम् ॥९॥
गङ्गाधरः-विसूचिकायामित्यादि। लङ्घनमेवाग्रे ततो विरिक्तवदानुपूर्वी, तद् यथा विमूच्यान्तु लङ्घनमग्रे ततः परं विरेचनं ततः सायाह्न परे वाह्नि सुखोदकपरिषेक बुद्धा दोपगतिमातुरस्य विधाय पुराणानां लोहितशालितण्डुलानां
लब्धत्वात्। आमदोषमामविषमाचक्षत इत्यत्र विषसदृशालिङ्ग एवामदोषोऽभिप्रेतः। अत एवं 'विषसदृशलिङ्गत्वात्' इत्युक्तम् । विरुद्धोपक्रमत्वादिति आमापेक्षया यदुष्णं क्रियते तद्विषविरुद्धम्, यच्च विषापेक्षया शीतं क्रियते तदामविरुद्धम् । विषसहशता चामस्यामजननहेतुप्रभावाद् भवति मधुघृतयोग इव विषत्वम्। वर्तिः इति फलवत्तिः ॥ ९ ॥
चक्रपाणिः-आनुपूर्वीति पेयादिक्रम इत्यर्थः। जीर्णाहारमिति विसूचिकालसकयोरिव
स्वेदनेति चक्रः ।
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३२
चरक-संहिता। (त्रिविधकुक्षीयविमानम् प्रदोषेषु त्वन्नकाले जीर्णाहारं पुनदोषावलिप्तामाशयं स्तिमितगुरुकोष्ठम् अनन्नाभिलाषिणमभिसमीक्ष्य पाययेद् दोषशेषपाचनार्थमौषधम् अग्निससन्धुनणार्थञ्च। न त्वेवाजीर्णाशनम् । आमप्रदोषदुर्बलो ह्यग्निर्न युगपदोषमौषधमाहारजातञ्च शक्तः पक्तुम् । अपि च आमप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं
स्ववक्लिन्नां मण्डपूर्वा सुखोष्णां यवागू पाययेदग्निबलमभिसमीक्ष्य चैवं द्वितीये तृतीये चान्नकाले। चतुर्थे चान्नकाले तथाविधानामेव शालितण्डुलानाम् उस्विन्नां विलेपीमुष्णोदकद्वितीयामरनेहलवणामल्पस्नेहलवणां वा भोजयेत् । एवं पञ्चमे षष्ठे चान्नकाले। सप्तमे वनकाले तथाविधानामेव शालितण्डुलानाम् द्विःप्रसृतं सुरिवनमोदनम् उष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्। एवमष्टमे नवमे चानकाले। दशमे खन्नकाले लावकपिञ्जलादीनाम् अन्यतममांसरसेनौदकलावणिकेनातिसारवता भोजयेदुष्णोदकानुपानम् एवमेकादशे द्वादशे चान्नकाले । अत ऊर्द्ध मन्नगुणान् क्रमेणोपयुञ्जानं सप्तरात्रेण प्रकृतिभोजनमागच्छेदिति। अत्रान्तरे पुनरामप्रदोषेषु सत्सु द्वितीयाद्यन्नकाले जीर्णाहारं विसूचिकात्तं पुरुष दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमन्नाभिलाषरहित, भिसमीक्ष्य शेषदोषपाचनार्थमग्निसन्धुक्षणार्थश्चौषधं पाययेत्। न तु अजीर्णाशनम् अजीर्णाहारम्। ननु कस्मादनकाले जीर्णाहारमेवं तं तादृशार्थम् औषधं पाययेदित्यत आह-आमप्रदोषदुबल इत्यादि । अजीर्णे पूर्वाहारे सति यदि दोषशेषपाचनार्थमग्निसन्धुक्षणार्थञ्चौषधं पायितं भवति, तदा तं दोपशेष तच्चोषधं तदेवाजीर्णीभूतमाहारजातश्च युगपदेव पक्तुं न शक्तः स्यादामप्रदोष. दुब्बेलाग्निस्तस्मादनकाले जीर्णाहारमेवौषधं पाययेत् । तदा हि शेषदोष तत्पाचनार्थमग्निसन्धुक्षणार्थश्चौषधं पक्तु शक्तः स्याद् दुबलोऽप्यग्निः । अजीर्णाहारे तु दोषशेपे च पीते च तदोषधे किं स्यादित्यत आह-अपि च
आहारस्याजीर्णतां दर्शयति। दोपावलिप्तामाशयस्य स्तिमितकोष्ठत्वादि पुरुषविशेषणमपि लक्षणं ज्ञेयम् । न त्वजीर्णाशनमिति पुनर्निषेधकरणे नाजीर्णाशनेन प्रमादादजीर्णप्रशमनाभिप्रायेण क्रियमाणभेषजस्य महात्ययतां "दुर्बलो ह्यग्निः' इत्यादिना वक्ष्यमाणां दर्शयति । कृतापतर्पणानामित्यनेन दोपाणामामताक्षयं सूचयति । सम्यक कृते ह्यपतर्पणे न आमानुबन्धोऽस्ति । ततश्च निरामदोषारम्धे
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः विमानस्थानम् ।
१४३३ सहसैवातुरमबलमतिपातयेत् । आमप्रदोषजानां पुनर्विकाराणाम् अपतर्पणेनैवोपरमो भवति। सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेधावचारयेद यथास्वम्। सर्वविकाराणामपि च निग्रहे हेतुव्याधिविपरीतमहौषधमिच्छन्ति कुशलास्तदर्थकारि वा। अनुद्रिक्तामप्रदोषस्य 8 पुनः परिपक्कदोषस्य दीप्ते चाग्नौ अभ्यञ्जनास्थापनानुवासनं विधिवत् स्नेहपानञ्च युक्तया प्रयोज्यं आमेत्यादि। आमप्रदोपस्याजीर्णाहारस्य तत्कालपीतोषधस्य च परस्परं मेलनेनावर्त्तनं विभ्रमः अतिबलखात् प्रबलखात् तेन च विभ्रमेणोपरतकायाग्निम् अबलश्चातुरं सहसैवातिपातयेत् । __नन्वनकाले जीर्णाहारं दोपावलिप्ामाशयं पुरुपं न भोजयित्वा दोषशेषपाचनार्थमग्निसन्धुक्षणार्थश्चौषधपाने तस्याभोजनेन देह क्षयः स्यादित्यत आह-आमप्रदोषजानामित्यादि। नन्वामदोपशालिनं सम्यग लजितं दोषावलिप्तामाशयं दोषशेषपाचनार्थमग्निसन्धक्षणार्थञ्चौषधं पाययिखा दोषशेषे पके सन्धक्षिते चाग्नौ पुनश्चेत् तदामप्रदोषानुबन्धस्तिष्ठति तदा किमौषधं पाययेदित्यत आह-सति वित्यादि। अनुवन्धेऽर्थादामदोपस्यावशेषे सति कृतापतर्पणानां सम्यग् लवितानां पुंसां व्याधिनिग्रहे व्याधिप्रशमने निमित्तविपरीतमतिमात्राहारविपरीतं तत्कुपितदोषविपरीतञ्चौषधमपास्य स्यत्वार्थान्न दत्त्वा यथास्वमातङ्कविपरीतं शूलाङ्गमा दिवातजाद्यातङ्कविपरीतमेवौषधमवचारयेत् भक्षयेत्। प्राङ् नातिसश्चितो हि तत्रासश्चितो वा वातादिदोषः।
ननु किमस्मिन्नेव विमुचिकारोगे एवमौषधं किमन्यस्मिन् सर्चविकारे वेत्यत आह-सव्वेत्यादि। सर्व विकाराणामपि चेति प्रागेव दोषसञ्चयात् जातानां दोपजानां व्याधीनाम् । तदर्थकारि वेति हेतुव्याधिविसूचिकालसकव्यवस्थितशूलज्वरादौ आतङ्कविपरीतं निरामशूलज्वरहरमेव युज्यते । यथास्वमिति यद यस्य शूलादेरातङ्कविपरीतं तत् तत्र कार्यमित्यर्थः। आतङ्कविपरीतशब्देन च तदर्थकारि गृहीतं मन्तव्यम् । अत एवोत्तरत्र "तदर्थकारि वा” इति सर्वविकारभेषजकथने उपपन्नं भवति । • विमुक्तामप्रदोषस्येति पाठान्तरम् ।
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३४
चरक-संहिता। त्रिविधकुक्षीयविमानम् प्रसमीक्ष्य दोषदेशभेषजकालबलशरीराहारसात्मासत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च सम्यगिति ॥ १०॥
भवति चात्र। अशितं खादितं पीतं लीढञ्च व विपच्यते। एतत् त्वां धीर पृच्छामस्तन्न आचक्ष्व बुद्धिमन् ॥ इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः। आचचने ततस्तेभ्यो यत्राहारो विपच्यते ॥ नाभिस्तनान्तरे जन्तोरामाशय इति स्मृतः। अशितं खादितं पीतं लीढञ्चात्र प्रपच्यते ॥ आमाशयगतः पाकमाहारः प्राप्य केवलम् ।
पक्कः सर्वशयं पश्चाद धमनीभिः प्रपद्यते ॥ ११॥ विपरीतार्थकारि वा औषधम् । अनुद्रिक्तामदोषस्याप्रबलामदोषस्य परिपकदोषस्य पक्कतावस्थायाम् ॥१०॥
गङ्गाधरः-अथामदोषप्रतिक्रियार्थ क्रियाक्रममुक्त्वाहारस्य पाकस्थानमाह ..... भवतीत्यादि। क कस्मिन् शारीरस्थाने. हे धीर पुनर्वसो गुरो, नोऽस्मान् । इतीत्यादि। इति अशितादिचतुर्विधाहारपाकस्थानम्, तेभ्यः शिष्येभ्यः । किम् आचचक्षे तदाह-नाभीत्यादि। अत्रामाशयेऽशितमित्यादिकं प्रपच्यते जाठराग्निना पक्तुमारभ्यते। ननु कथं तत्र विपच्यते इत्यत आह ---आमाशयगत इत्यादि। आमाशयगत आहारः पाकं प्राप्य पक्तुमारब्धः सन् पश्चात् पच्यमानाशये केवलं कृत्स्नं परिसमाप्तं पाकं प्राप्य पश्चात् पक्कः किट्टमूत्रपुरोपयोः पृथग्भावेन पक्काशये गमनात् पृथग भूखा सारभूतो रसाख्यो द्रवरूपः सन रसादिवाहिनौभिः धमनीभिः स्रोतोभिः पश्चात् साशयं रसरक्तादिधाखाशयं प्रपद्यते ॥११॥ अन्यथा कथमिहानभिहितं 'तदर्थकारि तत्राप्रस्तुतम् उच्यते। विमुक्तामदोषस्येत्यादिनाभ्यङ्गादिविधानं व्याधिजन्यातिदौर्बल्यादिदोषप्रशमनार्थम् ॥ १०॥
चक्रपाणिः-आमाशयप्रमाणोपदर्शनार्थञ्च पृच्छोत्तरग्रन्थमाह-अशितमित्यादि। सर्वाश्रयम् * सर्वाश्रयमिति चक्रः पठति ।
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५भध्यायः
विमानस्थानम् ।
१४३५ तत्र श्लोको। तस्य मात्रावतो लिङ्ग फलञ्चोक्तं यथायथम् ।
अमात्रस्य तथा लिङ्गं फलच्चोक्तं विभागशः॥ आहारविध्यायतनानि चाष्टौ सम्यक परीक्ष्यात्महितं विदध्यात् । अन्यश्च यः कश्चिदिहास्तिमार्गो हितोपयोगेषुभजेत तञ्च॥१२ इत्यग्निवेशकुते तन्त्रे चरकप्रतिसंस्कुते विमानस्थाने त्रिविध
कुनीयविमानं नाम द्वितीयोऽध्यायः॥२॥ गङ्गाधरः ---अध्यायार्थमाह-तस्येत्यादि। तस्येत्याहारस्य त्रिविधं कुक्षावित्यादिना कुक्षेरप्रपीड़नमाहारणेत्यादिना च मात्रावत आहारस्य लिङ्गं तस्य च फलश्च एतावतीम् आहारमात्रेत्यादिना उक्तम् । अमात्रस्य हीनमात्रस्यातिमात्रस्य च अमात्रावत्त्वमित्यादिना चिह फलञ्चोक्तम्। विभागश इति । तत्रापि तत्र हीनमात्रमाहारराशिमित्यादिना फलरूपं लिङ्गं हीनमात्रस्याहारस्योक्तम्। अतिमात्र पुनरित्यादिनातिमात्रस्याहारस्य प्रागभिहितं लिङ्गं फलञ्चेति विभाग विभागं कृलोक्तमिति। अध्यायार्थसंग्रहश्लोक एकः । प्रकृत्यादीनाम् अन्यश्च य इत्यनुक्तो यदि कश्चिद्धितोपयोगे मागौं वर्त्तते तमपि मागं भजेतेति आहारविधिविशेषाणामुपसंहारः॥१२॥
अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीय
स्कन्धे विमानस्थानजल्पे त्रिविधकुक्षीयविमाननाम
द्वितीयाध्याय जल्पाख्या द्वितीया शाखा ॥२॥ इति सम्वंशरीरम्। अनुक्तविध्युपग्रहार्थमाह ---अन्यश्चेत्यादि। अन्यश्चेति, ग्रहण्यतिसारादिवक्ष्यमाणामदोषक्षयकरो भेषजरूपो मार्ग इहामप्रदोषे हित इति सम्बन्धः ॥ १२॥ इति चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां त्रिविधकुक्षीयविमानं नाम द्वितीयोऽध्यायः ॥ २॥
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः। अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरन् शिष्यमग्निवेशम् अब्रवीत्। दृश्यन्ते हि खलु सौम्य नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां दिशाच प्रकृतिभूतानाम् ® ऋतुवैकारिका भावाः।
गङ्गाधरः-अथ विभिन्नप्रकृत्यादीनां विभिन्नरूपव्याधीनां क्रियाविधानार्थ रसविमानत्रिविधकुक्षीयविमाने उक्त्वा विभिन्नप्रकृत्यादीनां जनपदानामुदबंसकराणामेकविधविकाराणां क्रियाविधानार्थ तेषाश्च दोषभेषजादिमानविशानाय जनपदोदध्वंसनीयं विमानमाह-अथात इत्यादि। जनपदानां जनसमूहानामुध्वंसनमधिकृत्य कृतं विमानं तं तथा। विमीयतेऽनेनेति विमानम्। रसादीनां मानज्ञानहेतुरिति तत्तद्विमानमस्त्यस्मिन्नध्याये इत्यध्यायार्थे छस्य लुक् अध्यायानुवाकयोरिति ॥१॥
गङ्गाधरः-जनपदत्यादि। अन्तेवासिगणैः शिष्यगणैः परितृतः। पश्चिमे धर्ममासे ग्रीष्मतवशेषमासे आषाढ़े, वनविचारं वनविहारं विचरन् विहरन्। किमब्रवीदित्यत आह-दृश्यन्ते हीत्यादि। सौम्य हे वत्स हि यस्मात नक्षत्रादीनामृतुवैकारिका भावास्तदग्रीष्मर्तु लक्षणविपरीतलक्षणसूचका भावा
चक्रपाणिः-द्विविधो हेतुळधिजनकः प्राणिनां भवति साधारणोऽसाधारणश्च । तत्र साधारणं प्रतिपुरुषनियतं वातादिजननमाहाराद्यभिधाय बहुजनसाधारणवातजलदेशकालरूपमसाधारणरोगकारणमभिधातु जनपदोद्धंसनीयोऽभिधीयते ॥ १॥
चक्रपाणिः--जनपदोपलक्षितं मण्डलं जनपदमण्डलं, पञ्चालक्षेत्र इति तस्य विशेषणम् । द्विजातिभिरध्युषित इति वचनेन महाजनसेवितेऽपि देशे अधर्मवशाजनपदोद्ध्वंसो वक्ष्यमाणो भवतीति दर्शयति । पश्चिमे धर्ममास इति ज्यैष्ठे । वनविचारमनुविचरन्निति वनं विचर्य्य विचर्यानु
* अप्रकृतिभूतानामिति चक्रः ।
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम् ।
१४३७ अचिरादितो भरपि न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाचातङ्कप्रायता नियता। तस्मात् प्रागुदध्वंसात् प्राक च भूमेविरसीभावादुद्धर 8 सौम्य भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति। वयञ्चैषां अत्र ग्राह्यास्ते दृश्यन्ते। अचिरात् क्षिप्रमितो नक्षत्रादोनामृतुविकारकरभावाद् हेतोरियं भूरपीदं भूखण्डं तदोपदृषिता सती यथावद्रसवीर्यविपाकप्रभावं निधास्यति चकारात् तेन च भूरियं ओषधीनां तद्भूम्यां जातानां रसवीर्यादिकं यथावत् यस्या ओषधेर्यदयद्रसादिकं प्रसिद्धं तत् तथाविधं न प्रतिविधास्यति न स्वानुरूपेण विधास्यति। ननु ततः किं स्यादित्यत आह-तवियोगाचेत्यादि। तेषाम् ओपधीनां स्वाभाविकरसादीनामोषधिषु वियोगाच्च यस्मादातङ्कमायता रोगबहुलता नियता अवधारिता, तस्मात नक्षत्रादीनामृतुवैकारिकभावैर्भूमेविरसीभाविखे नौषधीनां यथावद्रसादेः स्वानुरूपेण विधानाभावेनातङ्कबहलता भावितावधारणात्। प्रागुध्वंसात् जनपदानामुध्वंसात् पूर्व भूमेश्च विरसीभावात् पूर्वञ्च भैषज्यानि उद्धर हे सौम्याग्निवेश। ननु कस्माद भूमेविरसीभावात् पूर्वमित्यत आहयावनोपेत्यादि। भैपज्यानि भूमेरुत्पत्याकरस्य विरसीभावादुपहतरसादीनि भवन्ति ततो यावनोपहतरसादीनि तावान् कालस्तु भूमेविरसीभावात् पूर्वकाल इति भावः। नन्वस्माकं किं प्रयोजनमोषधीनामुद्धरणमित्यत आहविचरन्नित्यर्थः। ऋतुविकाराय भृता ऋतुवैकारिकाः। ऋतुविकारश्चोपलक्षणम् । तेन जनपददेशवातविकाराय भूता इति मन्तव्यम्। यतो भूम्यादीनामपि विकृतिं वक्ष्यति। किंवा, ऋत्वननुरूपा ऋतुवैकारिकाः। तेन ऋत्वननुरूपलक्षणमेव नक्षत्रादीनां विकृतिरित्युक्त भवति ;---ग्रीष्मे हि नक्षत्राणि निर्मलानि भवन्ति, तानि यदि तु तुपारच्छन्नानि ग्रीष्मे भवन्ति, तदा विकृतानि भवन्तीति मन्तव्यम् । मूरपि चेति 'अपि' वचनात् जलानिलौ च ग्राहयन्ति । तेन भूस्तावदोषधीनां प्रधानकारणम्, सा रसादीन् न प्रतिविधास्यति, जलवातावपि चौषधीनां रसादीन् न प्रतिविधास्यत इति वचनं भवति। प्रतिविधास्यतीति जनयिष्यति। उद्धरध्वमिति बहुवचनं वह्वन्तेवासियुक्ताग्निवेशाभिप्रायेण। अग्निवेशस्तु प्रधानत्वेनैक एव हि, 'अग्निवेश' इतिपदेन तथा 'सौम्य' इतिपदेन सम्बोध्यते। भेषजोद्धरणन्तु बहुभिरेव कर्त्तव्यमित्यभिप्रायेण बहुवचनम्। भवति हि प्रधानं सम्बोध्य गणसम्पाद्यक्रियायां बहुवचनम्। यथा-पत्ते !
• उद्धरध्वमिति चक्रः।
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३८
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् रसवीर्यविपाकप्रभावानुपयोच्यामहे । ये चास्माननुकाङ्क्षन्ति यांश्च वयमनुकाइनामः। न हि सम्यगुद्धृतेषु सौम्य भैषज्येषु सम्यग्विहितेषु सम्यक चावचारितेषु जनपदोदध्वंसकराणां विकागणां किञ्चित् प्रतीकारगौरवं भवति ॥ २॥ ___ एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच। उद्धृतानि खलु भगवन् भैषज्यानि सम्यग विहितानि च सम्यगवचारितानि च ।
वयञ्चैषामित्यादि। एषामत ऊर्द्ध वक्ष्यमाणपुरुषाणाम्। के च ते पुरुषा इत्यत आह --ये चेत्यादि। ये च पुरुषा अस्मान अनुकाङ्क्षन्ति अन्विच्छन्ति यांश्च पुरुषान वयं अनुकासामोऽन्विच्छामः। तेषां पुरुषाणां रसादीनुपयोक्ष्यामहे। इति प्रनाहिनैपिवमात्रमा मनः ख्यापितम्। नन्वेवमस्तु व्याध्युत्पत्ती सत्यां प्रतिकारस्तेषां विधास्यतेऽस्माभिः, कस्मादधुना ओपधीनामुद्धरणं कार्यमित्यत आह-न होत्यादि। हि यस्मात् सम्यक् भूमेविरसीभावात् यथाविधि चौपधिषद्धारितासु सतीषु सम्यक् च जनपदोदवसकररोगोत्पत्तेः पूर्व सत्याश्चोत्पत्तौ तथाविधरसादिमत्सु भैपज्येषु विहितेषु सम्यक् चावचारितेषु आहारविधिना भक्षितेषु जनपदोद्ध्वंसकराणामेकविधानां विकाराणां ज्वरातीसारादीनां प्रतीकारगौरवं प्रतीकारभेषजवाहुल्योपयोगकर्त्तव्यता न भवति, स्वल्पेन प्रतीकारेण तेषां प्रशमो भविष्यतीति भावः ॥२॥
गङ्गाधरः --एवंवादिनमित्यादि। उद्धृतानीत्यादिनाग्निवेशेनात्मनस्तद्बोधः
युध्यध्वमिति। अन्ये तु 'सौम्य पदं भेपजविशेषणं कुर्वन्ति। ये चास्माननुकाङ्क्षन्ति ये चास्मान् भिषजोऽनुकान्तीत्यर्थः। यांश्च वयमनुकाङ्क्षामश्चिकि स्यत्वेन। एतेन, ये वैद्यप्रियत्वेन साध्याः। असाध्या हि वैद्यद्विप उक्ताः। वैद्याश्च यानिच्छन्ति, ते साध्यरोगा एव। असाध्यान् हि वैद्या नेच्छन्ति। एतेन, येऽन्येऽपि भेपजसाध्या रोगास्ते आसामोपधीनां रसादीनुपयुञ्जन्तीत्यर्थः। यदि, ये अस्मद्गताः, यांश्च वयं प्रयोजनवशादनुगताः, ते उपयोक्ष्यन्तीति व्याख्यायते, तदा आत्रेयस्य पक्षरागित्वेनाप्तत्वं न सम्भवतीति “सर्वत्र प्रजानां पितृवत् शरण्यः" इतिवचनाञ्चास्य नीरागत्वमुक्तम् ॥२॥
चक्रपाणिः- उद्धृतानीति वचनमभूते भूतवच्चेति प्रयोगाद्वोद्धव्यम्, यथा,- अचिरकर्तव्ये
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम् ।
१४३६ अपि च खलु जनपदोदुध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्मासत्त्ववयसां मनुष्याणां कस्माद् भवतीति ॥३॥
तमुवाच भगवानात्रेयः। एवमसामान्यवतामप्येभिरग्निवेश प्रकृत्यादिनिर्भावैर्मनुष्याणां येऽन्ये भावाः सामान्यास्त वैगुण्यात् समानकालाः समानलिङ्गाश्च व्याधयोऽभिनिवर्तमाना जनपदम् उद्ध्वंसयन्ति। ते तु खल्विम भावाः सामान्या जनपदेषु भवन्ति, तद् यथा-वायुरुदकं देशः काल इति ॥ ४ ॥ __ तत्र वातमेवंविधमनारोग्य करं विद्यात्। तद् यथाऋतु-विषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमति
ख्यापितः। अत्रास्माभिरिति शेषः। स्वगतं जनपदोध्वंसनविषये प्रश्नमाहअपि चेत्यादि। अन्यच्चेत्यर्थः ॥३॥
गङ्गाधरः-तमित्यादि। तमित्यग्निवेशम्। एवमित्यादि। एवमुक्तप्रकारेण प्रकृत्याद्यसामान्यवतां विभिन्नप्रकृत्यादिकानामपि एभिरुक्तः प्रकृत्यादिभिः प्रकृयाहारदेहबलसात्म्यसत्त्ववयोभिर्भावरन्ये ये सामान्या मनुष्याणां भावाः तद्वैगुण्यात् तेषां सामान्यानां भावानां वैगुग्यात् समानकालाः क्षणमुहूर्तसंवतसरादिरूपकालेन समानकालाः प्रायेण युगपदनेकजनमरणात। ननु के ते प्रकृत्यादिभिन्नाः सामान्यरूपा भावा इत्यत आह --ते वित्यादि । वायुरिति वहिश्चरो वायुनं तु शारीरः॥४॥
गङ्गाधरः-तद् यथेत्यादि। अतिस्तिमितमत्यामिव लक्ष्यते अतिशीतं वा
'कृतम्' इति वदन्ति। न हि वचनकाल एव औपधीनामुद्भरणं सम्भवतीति । एकनेत्येक जातीयेन। असमानप्रकृत्यादीनां समानकारणत्वाभावान्न तुल्यरूपो व्याधिर्भवितुमर्हतीति प्रभार्थः ॥३॥
चक्रपाणिः-समानलिङ्गा इति तुल्यलिङ्गाः। यथत्तुं विषममिति ऋत्वननुरूपम् । अपगत
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४०
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् रुतमत्यभिष्यन्दिनमतिभैरवारावमतिप्रतिहत-परस्पर-गतिमतिकुण्डलिनमसात्म्यगन्धवा पलिकतापांशुधूमोपहतमिति ॥५॥
उदकन्तु खल्वत्यर्थविकुतगन्धवर्णरसस्पर्शवत् क्लेदबहुलम् अपक्रान्त-जलचरविहङ्गमुपक्षीणजलाशयमप्रीतिकरमपगत-गुणं विद्यात् ॥ ६॥
देशं पुनः प्रकृतिविकतवर्णगन्धरसस्पर्श क्लेदबहलमुपस्पृष्टं सरीस्टप-व्याल-मशक-शलभ-मनिका-मूषिकोलूक-श्माशानिकशकुनिजम्बूकादिभिः तृणोलुयोपवनवन्तं प्रतानादिबहुलम् अपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रवनञ्च प्रध्मातपतत्रिगणम् उत्कष्टश्वगणमुदभ्रान्तव्यथितविविधमृगपक्षिसङ्घम् उत्रदृष्ट
अत्युष्णं वेति विकल्प उन्नयः, अत्यभिष्यन्दिनं वहिद्रवाभिस्रावणेन लक्ष्यम्, अतिभैरवारावं झञ्झारूपत्वात् सुतरां तस्मादेवातिशयेन प्रतिहता प्राणिनां परस्परं गतिर्येन तं तथा, असात्म्यमनुपशयितं गन्धादिकं सिकतादिकञ्च तैरुपहतम् ॥५॥
गङ्गाधरः---उदकन्वित्यादि। अपक्रान्ता जलचरादयो यस्मात् तत् तथा। उपक्षीणं प्रायेण शुष्काल्पजलाशयम् अपगतगुणम् अनारोग्यकरम् ॥६॥
गङ्गाधरः-देशं पुनरित्यादि। प्रकृतितो विकृता वर्णगन्धादयो यत्र तं तथा, सरीसृपादिभिरुपसृष्टमुपसर्गीकृतम्, इमाशानिकशकुनि धादिः, आदिना कुक्क रादिभिश्च। तृण दुवादिकम् उलूपं उलुकम् उलय इति ख्यातम् । प्रतानं लतातः प्रभवलतासमूहः, आदिना तत्पणादिग्रहणं तैबहुलम् । अपूर्ववत् पूर्व यथा नावपतितं न शुष्कं न नष्टशस्यं यत्र तत्र पश्चात् तथावपतितं रोपितं शुष्कञ्च नष्टश्च शस्यं भवतीति भावः। धम्रवर्णइव पवन उपलक्ष्यते यत्र तं, तथा । प्रध्मातं निरन्तरं शब्दितः पतत्रिगणो यत्र तं तथा। उत्क्रष्ट उच्चैः शब्दं कुर्वन् श्वगणः
गुणमिति “जीवनं पिपासाहरम्" इत्यादुधक्तगुणरहितम् । विकृता वर्गादयो यस्य देशस्य तं विकृतवर्णगन्धरसस्पर्शम्, इमाशानिकशकुनिगृध्रः । अपूर्ववदिति परिचितमप्युपहतत्वेनापूर्वमिव
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम्। नष्टधर्म-सत्य-लजाचारशीलगुण-जनपदं शश्वत्क्षुभितोदीर्णसलिलाशयं प्रततोल्कापातनिर्घातभूमिकम्पञ्च प्रतिभयावाररूपम् रुक्षताम्रारुणसिताम्रजालावृतार्कचन्द्रतारकमभीक्षणं सम्भ्रमोद गमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितम् इवाक्रन्दितशब्दबहुलञ्च अहितं विद्यात् ॥७॥
कालन्तु खलु यथतलिङ्गाषिरीतलिङ्गमगिलिङ्ग हीनलिङ्गश्चाहितमेव व्यवस्येत् ॥८॥
इमानेवंदोषयुक्तान् चतुरो भावान् जनपदोदध्वंसकरान् वदन्ति कुशलाः। अतोऽन्यथाभूतांस्तु हितानाचक्षते । विगुणेष्वपि तु खलु जनपदोद्ध्वंसकरेषु भावेषु भेषजेनैवोपपाद्यमानानामभयं भवति रोगेभ्यः । इति ॥६॥ कुक्कुरगणो यत्र तं तथा। उद्घान्त ऊद्ध देशे भ्रमणशीलो व्यथितश्च विविधमृगादिसंघो यत्र तं, तथा। उत्सृष्टाश्च नष्टाश्च धम्मसत्यलज्जाचारशीलगुणा येन तदुत्सृष्टनष्टधर्मसत्यलज्जाचारशीलगुणं तादृशं जनपदं यत्र तं, तथा। शश्वत् निरन्तरं वातादिभिः क्षुभितं तरङ्गबहुलमुदीर्ण जलाशयं यत्र तं, तथा। निर्यातो वनादिपातः। प्रतिभयं भयङ्करमप्यवारं रूपं मूत्तियंत्र तं, तथा । रुक्षेस्ताम्राऽरुणैर्वा सितैर्वाऽभ्रमालमेधजालैः संवृता अकेचन्द्रतारका यत्र तं, तथा। अभीक्ष्णं सम्भ्रमेण खरया व्यग्रतया लोकानामुमो यत्र तमिव लक्ष्यते । सत्रासं रुदिता लोका यत्र तमिव लक्षितं, सतमस्कम् अन्धकारयुक्तमिव गुह्यकैराचरितमिव आक्रन्दितशब्दैवहुलमिव च ॥७॥
गङ्गाधरः-कालन्वित्यादि स्पष्टम् । इमानित्यादि। इमान् वायूदकदेशकालान्। एवमुक्तमकारेण वैगुण्ययुक्तान् अतोऽन्यथाभूतानिति ऋतुसमास्तिमितमित्यादिरूपान् वायूदकदेशकालान् । ननु पूच्चमुक्तं प्रागुध्वंसात् प्राक् च भूमेविरसीभावादुद्धर सौम्य भैषज्यानीत्यादि। वाय्वादिवैगुण्येन भूमेविरसखात् दृश्यते, उत्सृष्टाश्च नष्टाश्च धर्मसत्यल जागुणा जनैर्यत्र स तथा, यत्र ये धादियुक्तास्ते उत्सृजन्ति
* प्रतिभयाराति वा पाठः।
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४२
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम्
भवन्ति चात्र। वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम् । गरीयस्त्वं विशेषेण हेतुमत्सु प्रचक्षते ॥ वाताज्जलं जलाद देशं देशात् कालं स्वभावतः।
विद्यादपरिहार्यत्वाद्रीयः पर-*-मार्थवित् ॥ तत्रोद्भूतोपधीनामपि अयथावदसादित्वेन कार्याकरखात् वातादिवैगुण्ये जाते किं कर्त्तव्यमित्याकाङ्क्षायामाह-विगुणेष्वपीत्यादि ॥ ८९ ॥ __ गङ्गाधरः-एतदेवः वक्तुमाह-भवन्तीत्यादि। स्वभावत इति स्वाभाविकादपरिहार्यखात्। ननु देशादिषु चतुर्यु कुतः कस्य कस्माद् हेतोगरीयस्त्वमित्यत आह-वाताजलमित्यादि। वाताजलम् अपरिहार्यखात् गरीयो विद्यात्। वायुहि निवातगृहेऽवस्थानात् परिहार्यः, जलन्तु जीवनं पानाशनादिविधौ प्रायेणापेक्ष्यते, तस्माद्वायुरिव न परिहर्तुं शक्यते जलमिति भावः। जलादेशमपरिहार्यखाद्गरीयांसं विद्यात्। उदकन्तु पानाशनादिविधाववश्यापेक्ष्यं पानाशनादिकं हिला दुग्धादिकं त्रपुषनारिकेलोदकादिकञ्च पीखा जीवितुमर्हति यतस्तेन पुसाप्युदकं परिहत्तुं शक्यं यथा न तथा देशः परिहत्तुं शक्यते वासार्थ देशस्यावश्यापेक्ष्यलात् । तस्मादुदकादपरिहार्यखादशो गरीयान। देशात् कालमपरिहाय्यखात् गरीयांसं विद्यात्। देशो हुक्तरूपः प्रकृतिविकृतवर्णगन्धादिने सव्वदेशः सम्भवति तेन यो देशो न तथाविधस्तदेशे विगुणदेशं विहाय वासः सम्भवति, कालस्तु ऋतुरूपः स्वलक्षणविपरीतः प्रायेण बहुदेशे भवतीति देश इव न परिहार्य्यस्तस्माद देशादपरिहार्यवात् कालो गरीयान्। गरीय इति नपुंसकनिर्देशः प्रथमतो वाताज्जलमित्यस्य नपुंसकजलशब्दस्यान्वयानुरोधात्, धर्मादीनि, सर्वथा अज्ञा न धर्मादीन्याचरन्ति, तान् प्रति नष्टान्येव धर्मादीनि। गुह्यकाक्रान्तो हि देशो यथा क्रन्दनशब्दबहुलो भवति, तादृशम् ॥ ४-९॥ ___ चक्रपाणिः-वैगुण्यमित्यादिना तुष्टानां वातादीनां यस्य यदुत्कर्षों येन हेतुना तदाह । स्वभावतो विद्यादुष्परिहार्यत्वादिति स्वभावादेव वातापेक्षया जलं दुष्परिहरं भवति, जलाच देशः, देशाच्च कालः। वातो हि निवातदेशसेवया दुष्टः परिहियते, न तथा जलम्, तद्धि देहवृत्यर्थमवश्यं सेव्यम् । जलमपि च यदि महता प्रयत्न न परिहत्तुं युज्यते, देशस्तु जलापेक्षया दुष्परिहरो
* गरीयस्तरमिति पाठान्तरम् ।
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम्। वाय्वादिषु यथोक्तानां दोषाणान्तु विशेषवित् । प्रतिकारस्य सौकय्ये विद्याल्लाघवलक्षणम् ॥ चतुर्बपि तु दुष्टेषु कालान्तेषु यदा नराः। भेषजेनोपपाद्यन्ते न भवन्तातुरास्तदा ॥ येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम् । कर्म पञ्चविधं तेषां भेषजं परमुच्यते ॥
पश्चाल्लिङ्गविपरिणामेनान्वेतव्यम्। नन्वेवंरूपेण वातादेरुत्तरोत्तरतो गौरववचनेन किं प्रयोजनमित्यत आह-वाघादिष्वित्यादि। प्रतिकारस्य सौकय्ये सुकरत्वे गुरुलाघवलक्षणं विद्यात् । हेतुलाघवलक्षणविद्धि सुकरतया प्रतिकत्तुं क्षमः स्यादिति भावः। कालान्तेषु वायूदकदेशकालेषु। ननु केन भेषजेनोपपाद्यन्ते इत्यत आह--येषामित्यादि। मृत्युसामान्यं मृत्युजनकदैवसाम्यम्। ननु मृत्युसामान्यं केन ज्ञायते इत्यत आह-सामान्यं न च कर्मणामिति। कम्प्रेणामिति दैवजनकसदसत्कर्मणां न तु पानाशनासनशयनजागरणविण्मत्रोत्सर्जनादिकानाम्, तेनापि च विधिनाविधिनासदसद्रूपखेऽपि कर्मलेन ग्रहणं बोध्यं ; कर्म पञ्चविधं स्नेहस्वेदपूर्वकवमनविरेचना
भवति, तद्वपतिरेकेणावस्थातुमशक्यत्वात्। देशोऽपि यदि देशान्तरगमनेन परिहत्तुं युज्यते, कालस्तु सर्वथा त्यक्तुमशक्य इति सर्वेष्वेव गरीयान् । गरीयः परमिति पाठे, यद्यतः परम्, तत् ततो गरीयो विद्यादिति योजना। एतद्विपर्यये लाववमाह-- वाय्वादिष्वित्यादि। प्रतीकारस्य सौकर्य इति यथोक्तविधया वातादिपरित्यागस्य सुकरत्वेनेत्यर्थः । येषां न मृत्युसामान्यमिति न मृत्युजनकदेवसाम्यं येषामस्तीत्यर्थः। सामान्यं न च कर्मणामिति न च मारककर्मसामान्यं येषामस्तीत्यर्थः । केचिद्धि सम्भूयैव जन्मान्तरे ग्रामदाहादि कुर्वते स्म, तत्कर्मबलात् संहतमृत्यव एव भवन्ति । किंवा, पृथगपि मारकं कर्म कृतं केषाञ्चिदेककालं विपच्य. मानं भवति। तेऽपि समकालमृत्ययो भवन्ति। तत्र 'न मृत्युसामान्यम्', इत्यनेन नोत्पन्नरिष्टत्वादेव केचित् साध्या इति दर्शयति, 'न कर्मसामान्यम्' इत्यनेन केचिच्चाजातरिष्टा अपि नियतमारककर्मवशादसाध्या भवन्तीति दर्शयति । किंवा, 'न मृत्युसामान्यम्' इत्यनेन मारकव्याधिः साधारण उच्यते । 'न कर्मसामा यम्' इत्यनेन च मारकच्याधिजनक कामाच्यते ।
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४४
चरक-संहिता। जनपदोदध्वंसनीयविमानम् रसायनानां विधिवच्चोपयोगः प्रशस्यते। शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतः ॥ सत्यं भूते दया दानं बलयो देवतार्चनम् । सदवृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः॥ हितं जनपदानाञ्च शिवानामुपसेवनम् । सेवनं ब्रह्मचर्य्यस्य तथैव ब्रह्मचारिणाम् ॥ संकथा धर्मशास्त्राणां महर्षीणां जितात्मनाम् । धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसम्मतः॥ इत्येतद भेषजं प्रोक्तमायुषः परिपालनम् । येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे॥१०॥
स्थापनानुवासनशिरोविरेचनानीति पञ्चविधम्। ननु तादृशविगुणवाग्वादिके समये कभसामान्येनानुमितमृत्युसामान्यमस्ति येषां तेषां किं भेषजेन नोपपत्तिर्भवतीत्यत आह-रसायनानामित्यादि। देहवृत्तिभोजनादिना यापनम् । भेषजैः पूर्वमुद्धतैः, भूमेविरसीभावात् पूर्वमुद्धतैः शालिप्रभृतिकानम्पादियोनिद्रव्यैस्तथा वनजलतागुल्मादिकरोषधिद्रव्यैश्च । वलयः पूजोपहाराः। सद्वृत्तस्य इन्द्रियोपक्रमोक्तस्यानुत्तिरुपसेवनम्, प्रशमः शान्तरसाश्रयणम्, आत्मनो गुप्तिर्देशान्तरे गमनं, शिवानां मङ्गलकराणां स्वस्त्ययनद्धसिद्धादिजनपदानां सङ्गादीनामुपसेवनमेतत् सर्व जनपदानामुदध्वंसने हितं भवति । संकथा सम्यग् व्याख्यया परस्परमालापः। सहास्या सामुपवेशनं वृद्धसम्मतै छानामपि मान्यैः सहास्या। केषामायुषः परिपालनमित्येतत् भेषजं प्रोक्तमित्यत आह-येषामित्यादि। देवपुरुषकारयोर्दैवस्य पुरुषकारस्य वा प्राधान्याद् येषां पुरुषाणाम् । तस्मिन् विगुणवाय्वादिके सुदारुणे काले येषां मृत्युन नियतोऽस्ति तेषामायुषः परिपालनमित्येतद् भेषजं प्रोक्तमित्यर्थः॥१०॥
पूर्वमुद्धृतैरिति व्यापत्तेः पूर्व गृहीतैः। गुप्तिमन्त्रादिना रक्षा। अनियत इति वचनेन दुबलकारब्धोऽपि मृत्युः पार्यंत एवैवं प्रतिकर्तुमिति दर्शयति ॥ १०॥
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम् ।
१४४५ इति श्रुत्वा जनपदोदध्वंसने कारणानि * पुनश्चापि भगवन्तम् आत्रेयमग्निवेश उवाच ।अथ भगवन कुतो मूलमेषां वावादीनां वैगुण्यमुत्पद्यते येनोपपन्ना जनपदमुध्वंसयन्तीति॥ ११
तमुवाच भगवानात्रेयः। सर्वेषामप्यग्निवेश वायवादीनां वैगुण्यम् उत्पद्यते यत्, तस्य मूलमधर्मः। तन्मूलञ्चासत् कर्म पूर्वकृतम्, तयोयोनिः प्रज्ञापराध एव। तद्यथा-यदा वै देशनगरनिगमजनपदप्रधाना धर्ममुत्क्रायाधम्मेण प्रजां प्रवर्तयन्ति, तदाश्रितोगश्रिताः पौरजनएदा व्यवहारोपजीविनश्च तम् अधर्मम् अभिवर्द्धयन्ति। ततः सोऽधर्मः प्रसभं धर्ममन्तर्द्धत्ते,
गङ्गाधरः--इति श्रुवेत्यादि स्पष्टम्। अथेत्यादि। हे भगवन् जनपदोदध्वंसने मूलं कारणमेषां वाय्वादीनां कुतो वैगुण्यमुत्पद्यते इत्यन्वयः। येन वैगुण्येनोपपन्ना वातादय इत्यर्थः ॥११॥
गङ्गाधरः-तमुवाचेत्यादि। सव्वेषां वारवादीनाम् । तद् यथेत्यादि । देशनगरनिगमेषु वासिनां जनपदानां मध्ये प्रधाना वेदादिशास्त्रोक्तविधिसदवृत्ताद्यनुशास्तारः प्रज्ञातियोगमिथ्यायोगायोगेधर्ममुतक्रम्यातिक्रम्य प्रजाम अधम्मेण वत्तयन्ति यदा, तदा आश्रितोपाश्रिताः आश्रिता भृत्यादयोऽधीनाः, उपाश्रिताः सामीप्येन वासिनोऽपि धम्मैशासनेनाधीना ये पौरजनपदानाधीनाः। किन्तु शास्त्रविज्ञानरहितलेन सतां व्यवहारानुरूपेण व्यवहरन्त उपजीवितु शीलशालिनः। ततस्तस्माद व्यवहारात् वर्द्धितोऽधर्मस्तेभ्यो जनपदेभ्यः
चक्रपाणिः--कुतोमूलं किंमूलमित्यर्थः। तस्य मूलमधर्म इति ऐहिकाधर्म दर्शयति । तन्मूलं वेति तस्य वातादिवैगुण्यस्य मूलं पूर्वकृतं वा कर्म। तेन हि, कोऽप्यधर्मो जन्मान्तरकृतो वातादिवैगुण्यस्य कारणमिति ब्रुवते। तद्-'यदा देश' इत्यादिना त्वैहिकमेवाधर्म यद्वक्ष्यति। एतत्तया प्रत्यक्षत्वेन स्फुटसिद्धान्तार्थम्, न तु जन्मान्तरकृताधर्मस्याकारणत्वेनेति ज्ञेयम्। तयोरित्यैहिकजन्मान्तरीययोः। योनिरिति कारणम्। स्पृश्याभ्यवहार्य्यदोषादिति
आत्रेयस्य भगवतः इत्यधिकः पाठः दृश्यते क्वचित् ।
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते। तेषां तथाविधान्तर्हितधर्माणामधभप्रधानानामएकान्तदेवतानाम् ऋतवो व्यापद्यन्ते। तेनापो यथाकालं देवो वर्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिर्वापद्यते, सलिलान्युपशुष्यन्ति, ओषधयः स्वभावं परिहायापद्यन्ते विकृति, तत उध्वंसन्ते जनपदाः स्पर्शाभ्यवहार्य्यदोषात् ॥ १२॥
तथा शस्त्रप्रभवस्यापि जनपदोदध्वंसस्याधर्म एव हेतुर्भवति। येऽतिप्रवृद्धलोभरोषमानास्ते , दुर्चलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिकामन्ति, परान् वाभिकामन्ति,
प्रसभं हठात् धर्ममन्तद्धत्ते धर्ममन्तापयति, ततोऽधर्मात् ते जनपदा अन्तर्हितधर्माणः। तेषां जनपदानामन्तर्हितधर्मवादधर्मप्रधानखात् अपक्रान्तदेवताकखाच्च ऋतवो व्यापद्यन्ते। तेन ऋतुव्यापादेन धर्मान्तर्धानेनाधम्मस्य प्राधान्येन प्रजानां देवतात्यागेन च देवो जलानां देव इन्द्रादिरपो न यथाकालं वर्षति। स्पर्शाभ्यवहार्यदोषादिति ऋतोः स्पर्शदोषात् जलादेः स्पर्शाभ्यवहारदोषात् वातस्य क्षितेश्व स्पर्शदोषात् :ओषधीनां स्पर्शाभ्यवहारदोषात् ॥१२॥
गङ्गाधरः-एवं वातादीनां वैगुण्यमुक्त्वा युद्धादिपत्तितोऽपि जनपदोदध्वंसनं दर्शयति-तथेत्यादि। शस्त्राणां प्रभवनमस्मात् स शस्त्रप्रभवस्तत्र अयथावत् शस्त्रचारणप्रवृत्तिहेतुशरीरप्रवर्तनस्याप्यधर्म एव हेतुस्तस्याधर्मस्य मूलश्चासत् कम्मै पूर्वकृतं तयोयोनिः प्रज्ञापराध एवेति। प्रज्ञापराधासत्कर्माधर्मतोऽतिप्रद्धलोभादयस्ते दुर्बलानवमत्य अवज्ञाय परैर्वा भिक्रम्यन्ते
स्पृश्यस्य व्यजनादेरभ्यवहार्य्यस्य च कृत्स्नस्य दुष्टत्वात्। एतच्च प्राधान्येन ज्ञेयम्। तेन, दृष्टपषनगन्धदोषेऽपि ज्ञेयम्, असात्म्यगन्धोऽपि दृष्टवात उक्तः ॥ ११ ॥ १२ ॥
चक्रपाणिः-शस्त्रप्रभवस्यापीति बहुजनमारकशस्त्रप्रभवस्येत्यर्थः । आत्मस्वजनपरोपघातायेति
* अतिप्रवृद्धलोभरोषमोहमाना इति पाठान्तरम् ।
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
१४४७
विमानस्थानम् । परैर्वाभिकम्यन्ते रक्षोगणादिभिर्वा। विविधभूतसंघेस्तमधर्ममन्यद वाप्यपचारान्तरमुपलभ्याभिहन्यन्ते ॥ १३॥ . . .
तथाभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति। ये लुप्तधर्माणो धर्मादपेतास्ते गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति । ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति। प्रागप्यभूदनेकपुरुषकुलविनाशाय। नियतप्रत्ययोपलम्भान्नियताश्च परेऽनियतप्रत्ययोपलम्भादनियताश्च परे। प्रागपि चाधाहते नाशुभोत्पत्तिरन्यतोऽभूत् ॥ १४ ॥
रक्षोगणादिभिरित्यन्तश्छेदः। भूतसंधैर्विविधैः कर्तृ भिर्वा । अन्यद्वेति अशुच्यादि भावादिकं भूतोन्मादोक्तकारणमिति भूताभिघातेऽप्यधासत्कर्मणोयोनिः प्रशापराधो हेतुः॥१३॥
गङ्गाधरः-एवमभिशापस्याप्याह-तथेत्यादि। अत्रापि अधर्मस्य मूलम् असत्कर्म पूर्वकृतं तयोयोनिः प्रज्ञापराध एवेति बोध्यम्, ते जनपदाः लुप्तधर्माण इति धर्मादनिप्रत्ययो बाहुल्यात् । अकृतधाः धर्मादपेता धम्मण त्यक्ताः। अभिशापेन प्राक्कालेऽपि पुरुषाणां कुलक्षये पुरागृत्तिमाह-प्रागेवेत्यादि। प्राक् अतः पूर्वकालमेवानेकपुरुषाणां कुलविनाशाय। नियताश्च परे केचित् नियतप्रत्ययेनोपलम्भात्। नियतकालायषः कारणोपलब्धस्तत्र जीवन्ति। अपरे केचिच्चानियतप्रत्ययोपलम्भादनियतायुषः कारणोपलब्धेम्रि यन्ते। ननु किं धम्मेस्यान्तर्दानं देवतानां प्रजात्यागः वाय्वादीनां वैगुण्यं शस्त्रादिप्रभवश्व रक्षोगणादिभूतानामभिघातः गुरुद्धसिद्धादीनामभिशापाश्चेति सव्वमेवाधर्मादुपजायते किमन्यस्मादपि किमधुनैव न च पूर्वकालञ्चेत्यत आह–प्रागपीत्यादि ॥१४॥
आत्मनः स्वजनस्य परस्य चोपघातो भवति प्राय इत्यर्थः। राक्षसायत्सादोऽपि जनानामधर्मकृत एव भवतीत्याह-रक्षोगणेत्यादि। अन्यद्वत्यधर्मकारणमशौचादीत्यर्थः ॥ १३ ॥
चक्रपाणिः-प्रागेवेति झटिति, अनेकपुरुषकुलविनाशायाभिशप्ता भस्मतां यान्तीत्यर्थः । नियतप्रत्ययोपलम्भादनियताश्चापरे भस्मतां यान्तीति योजना। अनियता अनिमिसा इत्यर्थः ।
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोढध्वंसनीयविमानम्
१४४८
चरक-संहिता। जनपदोध्वंसनीयविमानम् आदिकाले ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावाः प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः शैलसारसंहतस्थिरशरीराः प्रसन्नवणे न्द्रियाः पवनसमबलजवपराक्रमाः चारुस्फिचोऽभिरूपप्रमाणाकृतिप्रसादोपचयवन्तः सत्यार्जवानृशंस्यदानदमनियमतप-उपवासब्रह्मचर्य्यव्रतपरा व्यपगतभयरागद्वषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमलमालस्यपरिग्रहाश्च पुरुषा बभूवुः अमितायुषः। तेषामुदारसत्त्वगुणे कर्मणां धर्माणामचिन्त्यत्वात् ® रसवीय्यविपाकप्रभावगुणसमुदितानि प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ ॥१५॥
गङ्गाधरः-ननु कदा कथं किमशुभमधज्जिातमित्यत आह-आदिकाले इत्यादि। हि यस्मादादिकाले कृतयुगेऽष्टचखारिंशच्छतदिव्यवर्षमाने कालस्वभावादधाभावाददितिसुताः शक्रादयो देवास्तत्समौजांसि येषां ते तथा। शैलः शैलेन्द्रः हिमवान् तस्येव सारस्वकसारादिभिरष्टभिः संहतं दृढ़ीभूतं स्थिरं शरीरं येषां ते तथा। कथमीदृशा इत्यत आह -सत्येत्यादि। आनृशंस्यं लोकानामनिन्दा, परिग्रहः प्रतिग्रहः। एवंभूतखात् पुरुषाः कृतयुगे बभूवुः अमितायुषः। ननु तेषां कस्मादमितायुष्ट्पमित्यत आह-तेषामित्यादि। तेषामुदारसत्त्वगुणे कम्मधर्मयोरचिन्त्यखात् पृथिव्यादीनां सर्वगुणसमुदितखात् रसवीयादिसमुदितानि शस्यांनि बभूवुः । कृतयुगस्यादौ एतेन तादृशसत्त्वगुणेऽचिन्त्यकर्मधम्मेवत्त्वात् ताशरसवीर्यादिमत्सम्यगाहाराचामितायुष्ट्रपुरुषाणां कृतयुगे इति ख्यापितम् तदा चाधर्मो नासीत्। न च बभूव अशुभम् ॥१५॥ प्रतिनियतपुरुषाभिशापात् प्रतिनियता एव भस्मतां यान्ति स जना इत्यर्थः। आद्याविर्भावे रोगाणामधर्म एव कारणमित्याह-प्रागपि चेत्यादि ॥ १४ ॥
चक्रपाणिः- यज्ञो यज्ञदेवता । विधियज्ञविधायको वेदः, विधानं यज्ञकर्म, जवो वेगः । परिग्रहो ममता । अमितमिवातिबहुन्वेनायुर्येषां ते अमितायुषः । सत्ये हि चतुर्वर्षशतायुः । यदुक्तं भगवता
* उदातयत्वगुगकर्म गायनित्यरस-इति पाठः चक्रसम्मतः ।
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम्।
१४४६ भ्रश्यति तु कृतयुगे केषाञ्चिदत्यादानात् साम्पन्निकानां शरीरगौरवमासीत्। सत्त्वानां गौरवात् श्रमः, श्रमादालस्यम्, आलस्यात् सञ्चयः, सञ्चयात् परिग्रहः, परिग्रहाल्लोभः प्रादुरासीत् कृते। ततस्त्रेतायान्तु लोभादभिद्रोहोऽभिद्रोहादनृतवचनम् अनृतवचनात् कामक्रोधमानद्वषपारुष्याभिघात-भयतापशोकचिन्तोद्व गादयः प्रवृत्ताः। ततस्त्रेतायां धर्मपादोऽन्तर्धानमगमत्। तस्यान्तर्धानाद युगवर्षप्रमाणस्य पादहासः, पृथिव्यादेगुणपादप्रणाशोऽभूत्। तत्प्रणाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रंशः। ततस्तानि प्रजाशरीराणि हीनगुणपादीयमानगुणैश्चाहारविकारैश्यथापूर्वमुपष्टभ्यमानाग्नि___ गङ्गाधरः-ननु कदा पुनरधर्मः कदा चाशुभमासीदित्यत आह-भ्रश्यति इत्यादि। कृतयुगे तु भ्रश्यति कियत्कालात्यये केषाञ्चित् पुंसां न सर्वेषाम् । अत्यादानेन साम्पनिका भूखा केचिद देहगौरवमापुः। सत्त्वानां देहरूपद्रव्याणां सञ्चयो धनानामालस्याददानात् परिग्रहः सर्वभावेण ग्रहणम् कृतयुगे गते गमनमात्रे ततः कृतयुगगमनानन्तरं त्रेतायां प्रवृत्तायां सत्याम् । अभिद्रोहो जिघांसा। ततस्त्रेतायाः प्रवर्तनादनन्तरं सम्यक्पटत्तायां त्रेतायां धम्मपादो धर्मस्य चतुर्थांशः। तेन चाधम्मस्य पादप्रवर्तनमभूत् ततस्तु तस्य धर्मपादस्यान्तर्धानात कृतयुगस्य तावद्वषप्रमाणस्य पादहासः पत्रिंशच्छतदिव्यवर्षमानमभूत् गुणानां रसादीनां पादस्य प्रणाशः। तस्य पृथिव्यादिगुणपादस्य प्रणाशेन कृतः। ततः शस्यानां स्नेहवैमल्यरसादिभ्रंशाच्चानन्तरं हीनगुणपादैः शस्यैः सुतरां तदयोनिकैराहारविकारैीयमानगुणैरयथापूर्व पूर्व कृतयुगे यथा सम्पूर्ण
व्यासेन-“पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः। कृते' इति । साम्पन्निकानामीश्वराणाम् । कृत इति कृतयुगस्य शेषे। __ हीयमानगुगैश्चेति, यया यथा त्रेतायाः क्षयो भवति, तथा तथा आहारविहारगुणपादहासो भवन्नाम्त इति दशयति । विहारों हि धर्मवद्वीनगुणो भवति, तेन न यथावत् शरीरोपष्टम्भन करोति । उपष्टभ्यमानानाति धानुसाम्येन पाल्यमानानि ।
१८२
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५०
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् मारुतपरीतानि - प्राग व्याधिभिर्वरादिभिः आक्रान्तान्यतः प्राणिनो हासमवापुरायुषः क्रमश इति ।
__ भवतश्चात्र। युगे युगे धर्मपादः क्रमेणानेन हीयते । गुणपादश्च भूतानामेवं लोकः प्रलीयते ॥ संवत्सरशते पूर्णे याति संवत्सरः क्षयम् ।
देहिनामायुषः काले यत्र यन्मानमिष्यते ॥१६॥ रसादिभिराहारविकारैः तानि प्रजाशरीराणि उपष्टभ्यमानानिमारुताभ्यां परीतानि न तथाविधानि भवन्ति प्राक् प्रथममेव । व्याधिभिरित्यादि स्पष्टम् ।
इममर्थ श्लोकाभ्यामाह-भवतश्चात्रेत्यादि। युगे युगे प्रतियुगे। तेन कृते चतुष्पाद्धर्मः त्रेतायां त्रिपाद्धर्मः द्वापरेऽर्द्ध धर्मः कलौ पादधर्मः; एवंक्रमेण धर्मपाद विनाशानुरूपेण भूतानां युगानां भूम्यादीनां मनुष्यादीनां शस्यादीनाञ्च गुणपादो हीयते । एवं कलियुगान्ते धर्मपादचतुष्टयनाशात् भूतानां गुणपादचतुष्टयक्षयादेहिनां निःशेषेणायुःक्षयाच लोको देही प्रलीयते प्रलयं याति। ___ कथं देहिनां निःशेषेणायुषः क्षयो भवतीत्यत उच्यते-संवत्सरेत्यादि। यत्र काले कृतत्रेताद्वापरकलियुगानां यस्मिन् युगे दिव्यमानेन नरमानेन वा यद्वर्षमानं युगानां देहिनामायुपश्च यदयन्मानमिप्यते तस्य तरय युगस्य तत्तत्परिमितानां संवत्सराणां शते शतकृतो विभक्तानामेकैकभागे सम्पूर्णे जाते तदयुगोत्पन्नानां देहिनां तत्तत्परिमितस्यायुष एकेकः संवत्सरः क्षयं याति। इत्येवं कलियुगावसाने देहिनामायुयो निःशेषेण परिमाणक्षयात् सर्वलोकः प्राणी प्रलीयते। एवं पुनःपुनश्चतयुगावसाने सर्वप्राणिप्रलयात् लोकः परमात्मलोकपर्यन्तः सव्वा लोकः प्रलीयते शक्तिब्रह्ममात्रमवशिष्यते। तद यथा। कृतयुगस्य मानं स्वभावसिद्धं दिव्यसंवत्सराणामष्टशताधिक
संवत्सरशते पूर्ण इति संवत्सरेण शततमेऽशे पूर्ण। यत्र यन्मानमिष्यत इति यत्र युगे यन्मानमिष्यते, तत्र शततमेऽशे पूर्ण वर्ष एकः क्षयं याति । तेन कलौ शतवर्षायुरिति । यदा शततमोऽशो याति क्षयम्, तदा नवनवति परमायुर्भवतीत्याद्यनुसरणीयम् ॥ १५॥१६॥
* उपष्टभ्यमानान्यग्निमारुतपरीतानीत्यपरः पाठः।
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम्।
१४५१ चतुःसहस्रम्। देहिनामायुपश्च कालस्वभावसिद्धं नरमानेन संवत्सराणां चतुःशतम्। तत्र कृतयुगस्य संवत्सराणां दिव्यानामष्टशताधिकचतुःसहसमानस्य शतकृलो विभक्तस्यैकैकभागोऽष्टचत्वारिंशद्दिव्याः संवत्सरा भवन्ति। तदेकैकभागे सम्पूर्ण देहिनां चतुःशतसंवत्सरमितस्यायुषः संवत्सरः क्षयं याति । तेन तद्भागशते सम्पूर्ण देहिनां कृतयुगोत्पन्नानामायुपः संवत्सरशतं क्षयं याति इत्येवं कृतयुगावसाने। अथ प्रवर्त्तमानायां त्रेतायां धर्मपादक्षयात् कालस्वभावाच कृतयुगमानस्य पादक्षयो भवति । त्रेतायुगमानञ्च दिव्यपशिच्छतवर्ष भवति। भूम्यादीनां गुणपादक्षयश्च भवति, तेनायुषः शतवपक्षये देहिनाश्च त्रेतायुगोत्पन्नानामायुषः प्रमाणं त्रिशतवर्ष भवति । तत्रापि क्रमेण धर्मक्षयात् त्रेतायुगमानस्य दिव्यषट्त्रिंशच्छतस्य संवत्सरस्य शतकृखो विभक्तस्यैकैको भागः खलु दिव्यसंवत्सरपत्रिंशद्भवति। तत्रैकैकस्मिन् भागे दिव्यषट्त्रिंशत्संवत्सरे पूर्णे जाते त्रेतायुगोत्पन्नानां तेषां देहिनां त्रिशतवर्षस्यायुषः एकैकसंवत्सरः क्षयं यातीत्येवं शतभागे पूर्णे संवत्सरशतमायुषः क्षयं याति त्रेतावसाने। अथ प्रवर्त्तमाने द्वापर द्विपादधर्मक्षयात् कालस्वभावाच त्रेतायुगमानस्य दिव्यपत्रिशच्छतवर्षस्य पादक्षयो भवति। ततो द्वापरयुगमानश्च दिव्यचतुःशताधिकद्विसहस्रवर्ष भवति भूम्यादिगुणपादक्षयश्च भवति तेनायुषः शतवर्षक्षये देहिनाञ्च द्वापरयुगोत्पन्नानामायुषः प्रमाणं द्विशतवर्ष भवति । तत्रापि धर्मस्य क्रमशः क्षयात् कालस्वभावात् द्वापरयुगमानस्य दिव्यचतुर्विंशतिशतवर्षस्य शतकृतो 'विभक्तस्यैकैको भागः खलु दिव्यचतुर्विंशतिसंवत्सरो भवति। तदैकैकस्मिन् भागे दिव्यचतुर्विंशतिसंवत्सरे पूर्णे जाते तेषां द्वापरयुगोत्पन्नानां देहिनां द्विशतसंवत्सरस्यायुष एकैकसंवत्सरः क्षयं याति, इत्येवं शतभागे पूर्णे द्वापरयुगस्यावसाने देहिनामायुषः संवत्सरशतं क्षयं याति । ततः प्रवर्तमाने कलियुगे धम्मस्य पादत्रयक्षयात् कालस्वभावात् कृतयुगमानस्य त्रिपादक्षये द्वापरस्यार्द्धक्षयाद् द्वादशदिव्यवर्षेशतं कलियुगस्य मानं भवति। भूम्यादिगुणपादत्रयक्षयश्च भवति, देहिनामायुषश्च त्रिपादक्षये कलियुगोत्पन्नानामायुपः प्रमाणं वर्षशतं भवति। तत्रापि धर्मपादस्य क्रमेण क्षयात् कालस्वभावाच कलियुगमानस्य दिव्यद्वादशवर्षशतस्य शतकृत्वो विभक्तस्यैकैको भागो' द्वादश दिव्यसंवत्सरा भवन्ति। तस्मिन् एकैकस्मिन् भागे दिव्यद्वादशसंवत्सरे पूणे सति कलियुगोत्पन्नानां देहिनामायुषः शतवर्षस्यैकैकसंवत्सरः क्षयं याति, इत्येवं शतभागे पूर्णे कलियुगं संपूर्ण भवति ।
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५२
चरक संहिता। जनपदोद्ध्वंसनीयविमानम् तत्र देहिनां शतवषमायुनिःशेषेण क्षयं याति। भूम्यादिगुणपादचतुष्टयस्य च क्षयो भवति, धर्मपादचतुष्टयक्षयश्च जायते, चतुर्युगस्य च क्षयो भवति, इत्येवं लोकः प्रलीयते। प्रलयस्तु चतुर्विध उक्त आग्नेयेऽग्निना वसिष्ठाय-नित्यो नैमित्तिकः प्राकृत आत्यन्तिकश्चेति। तद् यथा-चतुर्विधस्तु प्रलयो नित्यं यः प्राणिनां लयः। सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः । त्रिविधस्त्रिविधायान्तु प्राकृतः प्रकृतौ लयः। लयस्वात्यन्तिको ज्ञानादात्मनः परमात्मनि। नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते। चतुर्युगसहस्रान्ते क्षीणप्राये महीतले। अनावृष्टिरतीवोग्रा जायते शतवार्षिकी। इत्यादिभिः नैमित्तिकः कल्पान्तप्रलयः उक्तः तत्र। आत्मानं वासुदेवाख्यं चिन्तयन् मधुसूदनः। कल्पं शेते प्रबुद्धोऽथ ब्रह्मरूपी सृजत्यपि। द्विपराद्धं ततोऽव्यक्त प्रकृतौ लीयते द्विज। स्थानात् स्थानं दशगुणमेकस्मादगुप्यते मुने। ततोऽष्टादशमे भागे परार्द्धमभिधीयते। परार्द्धद्विगुणं यत्र प्राकृतः स लयः स्मृतः । एक दश शतञ्चैव सहस्रमयुतं तथा। लक्षश्च नियुतञ्चैव कोटिरर्बुद एव च। खर्चश्चैव निखर्चश्च शङ्कपद्मौ च सागरः। अन्त्यं मध्यं परार्द्धश्च दशवृद्धोत्तरोत्तरम् । अनादृष्ट्याग्निसम्पर्कात् कृत्स्ने संज्वलिते द्विज । महदादिविकारस्य विशेषान्तस्य संक्षये। आपो ग्रसन्ति वै पूर्व भूमेर्गन्धादिकं गुणम् । इत्यादिना स्वस्वप्रकृतौ भूम्यादीनां लयमुक्त्वा उक्तं पुनर्महान्तश्च प्रकृति सति द्विज। व्यक्ताव्यक्ता च प्रकृतिवाक्तस्याव्यक्तके लयः। इत्येवं महाप्रलयाख्य एकविधः प्राकृतः प्रलय उक्तः। ततः परं निर्वाणाख्यः प्राकृतः प्रलय उक्तो यथा। पुमानेकोऽक्षरः शुद्धः सोऽप्यंशः परमात्मनः। प्रकृतिः पुरुषश्चैतौ लीयेते परमात्मनि। न तत्र सन्ति सर्वेषां नामजात्यादिकल्पनाः । इति प्रधानक्षेत्रज्ञादिवेदविद्यान्तानां परमात्मनि शिवे लयो निर्वाणाख्यः प्राकृतः प्रलय उक्तः। ततः परं महानिर्वाणाख्यः प्राकृतः प्रलय उक्तो यथा। सत्तामात्रात्मकेऽज्ञ ये ज्ञानात्मन्यात्मनः परे। इति। आत्मन इति परमात्मनः परव्योमरूपस्य चतुष्पाद्ब्रह्मणश्चतुर्थपादगायत्रीसहितत्रिपात्पुरुषस्य शिवस्य सत्तामात्रात्मके ज्ञानात्मनि चेतनास्वरूपे परे ब्रह्मणि शक्तो लय इति शक्तिमात्रब्रह्मणोऽवशेषो महानिर्वाणाख्यः प्राकृतः प्रलयस्तृतीयः। इति । विष्णुसंहितायाञ्चोक्तम् । यदुत्तरायणं तदहदेवानां दक्षिणायनन्तु रात्रिः, संवत्सरोऽहोरात्रः, तत्रिंशता मासो, मासास्ते द्वादश वर्षम् । द्वादशवर्षशतानि दिव्यानि तु कलियुगम्, तद्विगुणानि द्वापरं, त्रिगुणानि त्रेता, चगुर्गुणानि तु
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ।
विमानस्थानम् ।
१४५३ कृतयुगम्, द्वादश वर्षसहस्राणि दिव्यानि चतुर्युगं, चतुणों युगानामेकसप्ततिर्मन्वन्तरम्, चतुर्युगसहस्रश्च कल्पः, स च पितामहस्यैकमहस्तावती चास्य रात्रिः, ते च द्वे अस्याहोरात्रः, एवं विधेनाहोरात्रेण भासवर्षगणनया, सर्वस्यैव हि ब्रह्मणो वर्षशतमेव खल्वायुः, ब्रह्मायुषा परिच्छिन्नः, कालः पौरुषो दिवसः, तस्यान्ते महाकल्पः, तावत्येव चास्य निशा, पारुषाणामहोरात्राणामतीतानां सङ्खधव नास्ति न च भविष्याणामनाद्यन्तता कालस्य, एवमस्मिन् निरालम्ब काले सततयायिनि । न तदर्भूतं प्रपश्यामि स्थितिर्यस्य भवेद् ध्रुवा। गङ्गायाः सिकता धारास्तथा वर्पति वासवे। शक्या गणयितु लोके न व्यतीताः पितामहाः। चतुर्दश विनश्यन्ति कल्प कल्पे सुरेश्वराः। सर्वलोकप्रधानाश्च मनवश्च चतुर्दश। वहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च। विनष्टानीह कालेन मनुजेवथ का कथा। इति । ___ अस्य प्रलयस्य वादप्रतिवादाभ्यामक्षपादगौतमेन न्यायशासने स्थापना कृता। तद् यथा—अवयवावयविप्रसङ्गश्चैवमा प्रलयात् । न प्रलयोऽणुसदभावात् । परं वा त्रुटेः। आकाशव्यतिभेदात् तदनुपपत्तिः । आकाशासवगतत्वं वा । अन्तवहिश्च कार्यस्य कारणान्तरवचनादकाये तदभावः। सर्वसंयोगशब्दविभवाच सर्वगतम् । अव्यूहाविष्टम्भविभुखानि चाकाशधाः । मूर्त्तिमताश्च संस्थानोपपत्तेरवयवसद्भावः। संयोगोपपत्तेश्च । अनवस्थाकारिखादनवस्थानुपपत्तेश्चापतिषेधः । बुद्धया विवेचनात् तु भावानां याथात्म्यानुपलब्धेस्तन्वपकर्षणे पटसद्भावानुपपत्तेयेदवशिष्यते। व्याहतवादहेतुः। तदाश्रयत्वादपृथग्ग्रहणम् । प्रमाणतश्चार्थप्रतिपत्तेः प्रमाणानुपपत्त्युपपत्तिभ्याम् ।
इति षोड़शभिः सूत्रः प्रलयस्थापना वार्तिकेन व्याख्याता । तद् यथाअवयवावयविप्रसङ्गश्चैवमा प्रलयादिति। एवमुक्तप्रकारेणावयविसिद्धौ सत्याश्चावयवावयविभावप्रसक्तिरा प्रलयात प्रलयपर्यन्तं भवति। प्रलये तु तद्विनाशात् । चतुर्विधो हि प्रलयो नित्य-नैमित्तिक-त्रिविधप्राकृत-
निर्वाणमोक्षभेदात्। तत्र प्राणिनस्वेते यदविरतमहरहम्रियन्ते स नित्यमलयः, सर्वदाविनाशः कल्पान्तो नैमित्तिकः, प्राकृतस्तु महाप्रलयो निर्वाणप्रलयो महानिर्वाणप्रलय इति त्रिविधो निर्वाणमोक्ष आत्यन्तिकालयः। तत्र यावजीवति तावद् देवदत्तादिरवयवावयविभावापन्नो यदा म्रियते तदा नावयवी इति ।१। तत्राह वादी । न प्रलयोऽणुसद्भावात् । २। आ प्रलयादवयवावयविभावप्रसङ्ग इति यदुक्तं तत्र प्रलयो नास्ति, अणुसद्भावात् । प्राणिनां मरणे
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५४
घरक-संहिता। , जनपदोद्ध्वंसनीयविमानम् स्थूलदेहात्मसंयोगनाशे नित्यानुबन्धपञ्चमहाभूतसहित-मूक्ष्मशरीरि-पुरुषसद्भाव एव। तस्मात् नित्यप्रलयो नास्तीति। तत्रोत्तरमाह प्रलयवादी। कृतादिषु चतुषु युगेषु क्रमेण धर्मपादक्षये भूम्यादीनां गुणपादक्षयस्ततः पाणिनामायुःक्षयः कलिशेषे निःशेषेण भवति ततो न प्राणी जायते इत्येवं त्रुटिः स्यात् तस्मादस्ति प्रलयश्चतुर्युगान्ते पुनश्च कृतपत्तौ ब्रह्मा पूर्ववत् सम्पूर्णायुषं सर्व सृजतीति । २। तत्राह वादी-परं वा त्रुटेः । ३। तथाविधचतुर्युगान्ते प्राणिनां त्रुटेः परं वाणुसद्भावान्न प्रलयो न हि स्रष्टा सूक्ष्मशरीरिणं सृजति स च वर्त्तत एवेति ।३। तत्राह प्रलयवादी-आकाशव्यतिभेदात् तदनुपपत्तिः । ४। तस्याणोः सद्भावस्यानुपपत्तिराकाशव्यतिभेदात्। तेषामणूनाम् अन्तर्वहिश्चाकाशेन · सम्प्रवेशाविनाशिवात्। तेषामणूनामारम्भकाणामन्तबेहिश्वाकाशोऽस्ति ततस्तेषामवयवानां विभागेन त्रुटिः स्यात् ततः प्रणाश इति ।४। यद्याकाशेनान्तर्वहिश्च व्यतिभेदः समावेशोऽणूनां नेष्यते तदा खलु ।। आकाशास+गतवं वा ।५। अणूनामन्तर्वहिराकाशाभावे ह्याकाशस्य अस+गतलं वा प्रसज्यते ।५। तत्राह वादी-अन्तर्वहिश्च कार्य्यस्य कारणान्तरवचनात् अकार्ये तदभावः ।६। कार्य्यद्रव्यस्य शरीरेन्द्रियविषयसंशस्य कारणान्तरस्य पृथिव्यादिभूतवचनादन्तर्वहिश्चास्त्याकाशः। अकाट्ये पाण्यप्राणिनां कारणभूते द्रव्ये पञ्चमहाभूतमनोदिक कालात्मनि वहिरन्तश्चाकाशस्याभाव इति। ६। न चाकाशस्यासव्वंगतवं ततो भवति, कथम् सर्वसंयोगशब्दविभवाच सगतलम् । ७। सर्वगतञ्चाकाशं सर्वसंयोगशब्दविभवात्। परमाणुभिस्तत्काय॑श्च सह संयोगा आकाशे विभवन्ति। यत्र कचिदुत्पन्नाश्च शब्दा आकाशे विभवन्ति तदाश्रयाश्च भवन्तीति । ७। अव्यूहाविष्टम्भविभुखानि चाकाशधर्माः। ८। अव्यूहादयश्चाकाशधाः । संयुतप्रतिघातिना द्रव्येणाकाशो न व्यूह्यते काष्ठेनेवोदकं निरवयवखात्। सर्व प्रतिघातिद्रव्यञ्च नाकाशं विष्टभ्नाति नास्य क्रियाहेतु गुणं शब्दं प्रवनात्यस्पर्शवात्। अण्ववयवस्य अणुतरतमवप्रसङ्गादणोः कार्यत्वप्रतिषेधः। कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्। एवं तर्हि मरणोत्तरकालमणुसद्भावान्न प्रलयः इति । ८ । तत्राह प्रलयवादी। कार्यकारणद्रव्ययोः परिमाणभेदादेव । मूर्त्तिमताञ्च संस्थानोपपत्तेरवयवसद्भावः । ९। कार्यकारणद्रव्ययोः परिमाणभेदाद् व्याकृताव्याकृतमूर्त्तिमतां त्रिकोणादिसंस्थानोपपत्तेरारम्भकावयवसद्भावः । त्रिकोणं चतुष्कोणं परिमण्डलमित्येवं संस्थीयते यत् तत् संस्थानं सोऽवयवसन्निवेशः। परि
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] विमानस्थानम्।
१४५५ मण्डलाश्चाणवः। तहि चाणवः पारिमाण्डल्यात् काव्ये सावयवा हेतवः स्युस्ततः कार्याणां त्रिकोणादिसंस्थानदर्शनादवयवसद्भावः ।९। कस्मात् १ ।। संयोगोपपत्तेश्च । १०। बहूनामणूणां संयोगमन्तरेण नोत्पद्यते त्रिकोणादिसंस्थानं तस्मात् संयोगोपपत्तेश्चाणूनामवयवसद्भावः । १० । एवं तर्हि चावयवसंस्थानस्यानवस्था भवतीति। तत्राह–अनवस्थाकारिखादनवस्थानुपपत्तेश्च अप्रतिषेधः ।११। अनवस्थाकारित्वात् तेषामशूनां संयोगापतिषेधः । यावत् मूर्त्तिमल्लोकेऽस्ति तावत् स्वणवः संयुज्यन्ते। अनवस्थानुपपत्तेश्थाणूनां संयोगस्याप्रतिषेधः। यावद्धि मूर्तिमत् प्रसिद्धं तावतोऽन्यन्नाभून्न कचिद वा भावि ।१॥ इत्येवं वदन्तं प्रलयवादिनं प्रति पुनराह वादी ।। एवमपि मरणोत्तरकालं चतुर्युगान्तकाल इवाणुसद्भावान्न प्रलयोऽस्तीति। नव हि द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशानि मनोदिक्कालात्मानश्चेति। रूपादीनि च सप्तदश गुणा उत्क्षेपणादीनि पञ्चकर्माणि समवायश्चेति चतुष्कं नित्यं मरणादुत्तरं मुक्ष्मदेहिष वर्त्तते। इति ।। तत्राप्युत्तरमाह प्रलयवादी ।। अवयवावयविप्रसङ्गश्चैवमा प्रलयात्। इति। यावत् कल्पान्तप्रलयं तावदेवावयवावयविप्रसक्तिरेवं भवति। पूर्णे हि कल्पान्तकाले तेषामणूनामसद्भाव आकाशव्यतिर भेदात् । तद यथाग्निरुवाच वशिष्ठाय। नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते। दैवयुगसहस्रान्ते क्षीणप्राये महीतले। अनादृष्टिरतीवोया जायते शतवार्षिकी। ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः। 'स्थिरो जलानि पिबति भानोः सप्तसु रश्मिषु । भूपातालसमुद्रादि-तोयं नयति संक्षयम् । ततस्तस्यानुभावेन तोयाहारोपट हिताः। त एव रश्मयः सप्त जायन्ते सप्त भास्कराः। दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज। कूर्मपृष्ठसमा भूः स्यात् ततः कालानिरुद्रकः। शेषाहिश्वाससम्पातात् पातालानि दहत्यधः । पातालेभ्यः परं विष्णुभुवं स्वग दहत्यतः। अशरीरमिवाभाति त्रैलोक्यमखिलं तथा। ततस्तापपरीतास्तु लोकद्वयनिवासिनः। गच्छन्ति च महलोकं महोलोकाज्जनं ततः। रुद्ररूपी जगत् दग्ध्वा मुखनिश्वासतो हरेः । उत्तिष्ठन्ति ततो मेघा नानारूपाः सविदुरतः। शतं वर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् । सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि ततो मरुत् । अथ निश्वासजो विष्णो शं नयति तान् घनान्। वायु पीखा हरिः शेते शेषे चैकार्णवे प्रभुः। ब्रह्मरूपधरः सिद्धर्जनस्थैर्मुनिभिस्ततः। आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन् मधुसूदनः। कल्पं शेते प्रबुद्धोऽपि ब्रह्मरूपी सृजत्यथ। इति। इत्येवं कल्पान्तप्रलयपर्यन्तमवयवावयविप्रसक्तिरिति।
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५६
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् तत्राह पुनर्वादी। न प्रलयोऽणुसद्भावात् । । तथाविधे विनाशेऽप्यणवो हि सन्ति यैः पुनः सृज्यते इति चेत् तत्राह प्रलयवादी। पूर्णे कल्पान्तकाले तेषामणूनां सद्भावानुपपत्तिराकाशव्यतिभेदात् । यदि तेषामन्तवहिवाकाशसमावेशो नास्ति तदाकाशस्यासर्वगतवं प्रसज्यते। आकाशव्यतिभेदात् तु तेषां बिनाशिवमतः प्रलयावसाने तेषां मूक्ष्मभूतानां पुनः सर्ग उक्तः। तद यथा मनुना। अण्व्यो मात्रा विनाशिन्यो दशा नाञ्च याः स्मृताः । ताभिः सार्द्धमिदं सर्व सम्भवत्यनुपूर्वशः । तस्य सोऽहनिशस्यान्ते प्रसुप्तः प्रतिबुध्यते। प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् । मनःसृष्टि विकुरुते चोद्यमानं 'सिसक्षया। आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः। आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः। बलवान् जायते वायुः स वै स्पर्शगुणो मतः। वायोरपि विकुळणाद विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत् तद्रूपगुणमुच्यते । ज्योतिषश्च विकु णादापो रसगुणाः स्मृताः। अद्भयो गन्धगुणा भूमिरित्येषा सृष्टिरादितः। इति। यथा पुनः लोकसर्गे पञ्चमहाभूतसर्गः कल्पान्ते तेषां नाशात् तथा पुरुषेऽपि पुनर्जन्मनि पश्चमहाभूतानां पुनः सगों वक्ष्यते शारीरे। यथा-प्रलयात्यये सिमृक्षुः भूतान्यक्षरभूतः पूर्वतरमाकाशं सृजति। ततः प्रव्यक्ततरगुणांश्चतुरो वायवादीन् भावान्। तथा देहप्रग्रहणेऽपि सत्त्वकरणो गर्भाशयमनुपविश्य सत्त्वोपादानः पूर्वतरमाकाशं सृजति ततः प्रव्यक्ततरगुणान् वायवादीश्चतुरो भावानिति । कल्पान्तेऽणूनां त्रुटिर्भवति लोके मरणे तु पुरुषे च। तस्मादस्ति प्रलयः। । तत्राह पुनवादी। परं वा त्रुटेरिति । ०। कल्पान्ते पूर्वपूर्वानुपविष्टानां वाय्वादीनामणूनां त्रुटेः परश्चाकार्याणामणूनां गन्धतन्मात्रादीनां पृथिव्यादीनां सद्भावान्न प्रलयः । ० । तत्राह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः आकाशास+गतलं वा। इति । तत्राप्याह वादी। अन्तर्वहिश्चाकाशः कार्यस्य कारणान्तरवचनादकाय्ये तदभावः। नव हि द्रव्याणि गन्धमात्रादीनि । । रूपादयः सप्तदश गुणाः पञ्च चोत्क्षेपणादीनि काण्येतत् सर्वं सन्नित्यम् अद्रव्यवत कारणं सामान्यविशेषवचंति नैपामन्तराकाशव्यतिभेदो वहिस्तु तत्राकाशं सव्वसंयोगशब्दविभवाच्च सर्वगतम्। अव्युहाविष्टम्भविभुखानि चाकाशधाः । अण्ववयवस्यानुतरतमवप्रसङ्गादणोः कार्यवप्रतिषेधः । कार्यकारणद्रव्ययोः परिमाणभेददर्शनात् । । तत्राह प्रलयवादी। कार्यद्रव्याणां कारणद्रव्यमः परिमाणभेदर्शनादेव। ममिलाञ्च संस्थानोपयो कारण
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम् ।
१४५७ द्रव्य त्यावयवसद्भावः। स चावयवो व्याकृतोऽव्याकृतो वास्ति यमन्तरेण काय्यद्रव्याणामवयवारम्भो न सम्भवति। संयोगोपपत्तेश्च। बहूनामनां संयोगमन्तरेण कायद्रव्याणां त्रिकोणायवयवादिसंस्थानं नोपपद्यते तस्मात संयोगोपपत्तेरनामवयवसद्भावः। तथा चावयवसंस्थानस्यानवस्था। अनन्तं हि वस्तु तत्तद्वस्सुनश्चावयवसंस्थानमनन्तं प्रत्येकभेदात् । तथा चावयवानाम् अनवस्थाकारिखादणूनामनवस्थानुपपत्तिस्ततस्तेषां संयोगप्रतिषधो न भवतीत्यत उक्तं द्रव्यगुणकर्भाणीति सव्वं सन्नित्यमद्रव्यवत् काय्यं कारणं सामान्यविशेषच्चेति कार्यखादाकाशव्यतिभेदोऽस्ति । तस्मादस्ति प्रलय इति ।
तबाह वादी। सत्यं तावद् द्रव्यं गुणाः कर्माणीत्येतत् सव्व सन्नित्यमदद्रव्यवत् काय कारणञ्चेति तत्राहकारस्य कायं तत् सव्वमद्रव्यारब्धं ततो नित्यमिति तेषामणूनां सद्भावान्न प्रलय इति । ०। तत्राह प्रलयवादी च।
अयवाक्यविप्रसङ्गश्चैवमा प्रलयात्। इति। यावत् प्राकृतप्रलयं तदेवावयवावयविप्रसक्तिरेवंप्रकारेण भवति । प्राकृतपलये हि तेषां नवानां द्रव्याणां गुणानां कर्मणां विनाशात् । तद् यथा मनुनोक्तम्। युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि। तदाय सव्वभूतामा सुखं स्वपिति. निन्तः । तमोऽयन्तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः। न च स्वं कुरुते कम्म तदोतकामति मूर्तितः। यदाणुमात्रिको भूखा वीजं स्थास्नु चरिष्णु च। समाविशति संसृष्टस्तदा मूत्तिं विमुञ्चति । इति । इत्येवं महाब्रह्मणि नारायणेऽस्मिन्नादित्ये स्थावरजङ्गमपरमाणुलये द्विपराद्धंऽयं नारायणो ब्रह्मादित्यो मूर्ति मुश्चति चतुम्मुखश्चतुर्भुजश्व पञ्चाननश्चेत्येवं यावती मूत्तिमती सर्च मूर्ति विमुञ्चति, तदा यथा भवति तदुक्ताग्निना वशिष्ठाय। द्विपराद्धे ततोऽव्यक्ते प्रकृतौ लीयते द्विज । परार्द्ध द्विगुणं यत्र प्राकृतः स लयः स्मृतः। अनावृष्व्याग्निसंपकात कृते संज्वलिते द्विज। महदादिविकारस्य विशेषान्तस्य संक्षये। ईशेच्छाकारिते तस्मिन् सम्माप्त प्रतिसञ्चरे। आपो ग्रसन्ति वै पूर्व भूमेगन्धादिकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयायैव कल्पते । रसात्मिकाश्च तिष्ठन्ति ह्यापस्तासां रसो गुणः। पीयते ज्योतिषा तासु नष्टास्वग्निश्च दीप्यते। ज्योतिषोऽपि गुणं रूपं वायु सति भास्वरम्। नष्टे ज्योतिषि वायुश्च बली दोधूयते महान्। वायोरपि गुणं स्पशमाकाशो ग्रसते ततः। वायो नष्ट खस्य शब्दं भूतादिनसते ततः। अभिमानात्मकं तश्च भूतादिं ग्रसते महान् । भूमियति लयञ्चाप्सु आपो ज्योतिषि यान्ति तत्। वायो वायुः खे च खञ्च
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५८
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् बहकार लयं स च। महत्तत्त्वे महान्तञ्च प्रकृतिग्रसते द्विज। व्यक्ताव्यक्ता च प्रकृतिव्यक्तस्याव्यक्तके लयः। अव्यक्तं स्यात् तमोलीनं रजसि स्याद्रजस्ततः । सत्त्वे लीनमेवमेव गुणसाम्यात्मकन्तु तत्। अव्यक्तं स्यात् प्रधानाख्यं तत्रस्थाः पुरुषास्तदा। पुमानेकोऽक्षरः शब्दः सोऽप्यंशः परमात्मनः। इति । इत्यवं द्विपराद्धसंवत्सरेषु पूर्णषु खल्वेतदाद्यव्यक्तात्मान्तं सव्वं प्रलीयते । तावत् कालं सर्व तव्याकृताव्याकृतावयवावयवितया प्रसज्यते। इति एष महाकल्पो महाप्रलयो नाम।
तत्राह वादी। न प्रलयोऽणुसद्भावात् । इत्येवं भूम्यादीनामव्यक्तान्तानां विनाशेऽपि प्रलयो न भवति तेषामणुसद्भावात्। नैवं गन्धमात्रादिलक्षणा हि भूम्यादयोऽव्यक्तान्ता अणवस्तेषां स्वस्वप्रकृतो लये त्रुटिभवति नैवाणवः सन्ति ।। तत्राह वादी। परं वा त्रुटेरिति । तथैव स्वस्खप्रकृतौ भूम्यादलये त्रुः परं वाणुसद्भावान प्रलयः। यदुपादानं पुनरव्यक्तं भवति अव्यक्तान्महानित्यवमादि स्यात् तत्तदुपादानन्वणु वर्तत एव ।। तबाह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः। तेषामणूनां सद्भावास्यानुपपत्तिराकाशव्यतिभेदात् परमव्योम्नस्तेषामन्तवहिःसमावेशात् तेषां काले प्रलयात् । नैवञ्चेत् तदाकाशस्य असव्वगतत्वं वा स्यात् ।। तत्राह वादी। अन्तव हिश्च कार्य्यस्य कारणान्तरवचनादकाय्य तदभावः । कार्यस्य वस्तुनो ह्यन्तश्च वहिवाकाशव्यतिभेदोऽस्ति कारणान्तरवचनात् बहुनामुपादानकारणानां वचनात् । बहुभिरारब्धे वस्तुनि ह्याकाशमन्तर्गतमाविशति। अकाव्ये तु कथमाकाशमन्तरा बिशेदतस्तु अकाट्येऽन्तरावेशो नाकाशस्य। अव्यक्तादीनामुपादानमकाय तन्नित्यं न तदन्तराकाशसमावेशस्तस्मात् तत्सद्भावो न प्रलयः। न चाकाशस्यासर्वगतवम् । सर्वसंयोगशव्द विभावाच्च सव्वंगतवम्। अव्यूहाविष्टम्भविभुखानि चाकाशधर्माः। तथाण्ववयवस्याणुतरतमवप्रसक्तंरणोः कार्यवप्रतिषेधः ।
तबाह प्रलयवादो। अव्यक्तस्याप्छुपादानं भूतो योऽणुस्तस्य मूर्तिमताञ्च संस्थानोपपत्तेरवयवसद्भावः। यथा खल्वव्याकृतमूर्तिमदव्यक्तं यदणुभिरारब्धं सद्भवति तेषाम् अणूनामपि पृथक् पृथगव्याकृतमूर्तिमत्त्वेन संस्थानमुपपद्यते ततोऽवयवसद्भावः तदवयवावयविप्रसक्तिरा प्रलयात्। तदवयवसद्भावस्त संयोगोपपत्तेश्च । नान्तरेणानेकोपादानम् अवयवो भवति ततोऽनेकोपादानानां संयोगोपपत्तेश्चावयवसद्भावः। तेषामणूनामव्यक्तस्योपादानानां नैकविधा यवस्था। तत्तत्पृथक्पृथगवस्था खनवस्था तत्कारिखात् तदनवस्थानुपपत्तेश्च
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः । विमानस्थानम् ।
१४५६ तेषामणनामवयवप्रतिषेधो न भवति इत्युक्तम्। अनवस्थाकारिखात् अनवस्थानुपपत्तेश्वाप्रतिषेध इति । तस्मादस्ति प्रलयः। संवत्सराणां द्विपराद्धं प्राकृतसगस्थितिकालस्ततः परं प्राकृतप्रलयस्तावत्कालं वर्तते। इति संवत्सराणां चतुःपराई प्रधानक्षेत्रज्ञपुरुषादोनामेकोऽहोरात्रस्तथाविधाहोरात्राणां षष्टुअत्तरत्रिशतमहोरात्राः संवत्सरस्तत्संवत्सरशतं तेषामायुरिति संवत्सरपरा नां चतुर्दश शतानि चत्वारिंशच परार्द्धानि वर्षमेकं भवति, तेषां वर्षाणां शतं संवत्सरापरार्द्धानां चतुश्चत्वारिंशत्सहस्राधिकलक्षमेकं भवति, तेन षट्त्रिंशत्सहस्राणि ब्रह्मणो भवन्ति। तावति काले सम्पूर्णे प्रकृतिपुरुषकालाश्चत्वारो वेदा विद्यावापराः पराविद्या च वेदान्तपुरुषः सदाशिवश्चेत्येते परमात्मनि परव्योम्नि व्योमकेशे शिवे लीयन्ते । स निर्वाणाख्यः प्राकृतः प्रलयः । तदुक्तमग्निना वशिष्टाय । प्रकृतिः पुरुषश्चैतौ लीयेते परमात्मनि । न तत्र सन्ति सर्वेषां नामजात्यादिकल्पना। इति । श्वेताश्वतरोपनिषदि मत्रश्च । यदा तमस्तान्न दिवा न रात्रिः न सन्न चासच्छिव एव केवलः। तदक्षरं तत् सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पूराणी। इति ।। इत्यवयवावयविप्रसक्तिश्चैवमा प्रलयादित्युक्तम् ।
तत्राप्याह वादी। न प्रलयोऽणुसद्भावादिति। तत्र परमात्मनि सर्वेषां विनाशेऽपि न प्रलयो भवति तेपामारभ्मकाणुसद्भावात् ।। नैवं ते ह्यणवस्तेषां विनाशे पार्थिवादिपरमाणुवदणुसद्भावाभावात् ।। तत्राह वादी। परं वा जुटेरिति । तेषां त्रुटेः परं वा तदुपादानानामणूनां सद्भावान्न प्रलय इति ।। तत्राह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः। प्रधानपुरुषादीनामुपादानभूता येऽणवस्तेषां सद्भावानुपपत्तिः परमाकाशव्यतिभेदात्। यदि परमाकाशसमावेशस्तेषामन्तवहिने स्यात् तदा आकाशासवंगतत्वं वा ।०। तत्राप्याह वादी। अन्तर्व हिश्च कार्यस्य कारणान्तरवचनादकाये तदभावः। कार्यस्य वस्तुनोऽनेककारणान्तरवचनात् तैः कारणान्तरैरारभ्यमाणे काव्ये खाकाशमन्तर्गतं वहिश्च भवति। न चैषां प्रधानपुरुषादीनामुपादानस्य कारणान्तरवचनमस्ति प्रसिद्धवादकाय्यत्वं ततस्तदणूनामन्तराकाशं परव्योमापि नास्ति ततो न सद्भावानुपपत्तिः। परव्योम्नश्चाकाशस्य नासर्वगतखम्। सर्वसंयोगशब्दविभवाच्च सर्वगतम्। अव्यूहाविष्टम्भविभुखानि चाकाशधर्माः। अण्ववयवस्याणुतरतमखप्रसक्तरणोः काय्यवप्रतिषेधः काय्यकारणवस्तुनोः परिमाणभेददर्शनात् । इति चेन काय्यकारणयोः परिमाणभेदादेव हि। मूत्तिमताश्च संस्थानोपपत्तेरवयवासद्भावः। परमविद्यादिप्रधानान्तानामुपादानं गायत्री
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६०
चरक-संहिता। जनपदोदध्वंसनीयविमानम् स्थानि तेजोऽबन्नानि तेषामव्याकृतमूर्त्तिमतां संस्थानस्य विभिन्नस्योपपत्तेरवयवसद्भावः। संयोगोपपत्तेश्च। तेषां त्रयाणां संयोगश्चोपपद्यते ततस्तदवयवसद्भावः। अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः। तैस्तेजोऽबन्नै स्वित्त्रिभूतैः परमविद्यादीनामवस्थाविभिन्नताकारिखादन्यथा परमविद्यादीनामवस्थाभेदानुपपत्तिः स्यात् तस्माच्च तेषां तेजोऽवन्नानां संयोगप्रतिषेधो न भवतीति । यावान् संवत्सराणां पगर्द्धकालः प्रधानादिपरमविद्यान्तानामायुरुक्तस्ताववर्ष परमात्मनः शिवस्यैकमहस्तावती रात्रिरित्येवमहोरात्राणां षष्ट्यत्तरशतत्रयं वर्षमेकं तथाविवर्षाणां शतमायुः परमात्मनः शिवस्य तावत्कालं शिवस्य परमव्योमलक्षणावयवावयविप्रसक्तिः शिवायाश्च गायत्रया लोहितशुक्लकृष्णवल्लक्षणाया अवयवावयविप्रसक्तिरा प्रलयात् । महानिर्वाणाख्यप्राकृतप्रलयपर्यन्तम् । पूर्णे च तथाविधवर्ष शते पूर्वमेतदादिपरमविद्यासदाशिवान्तं परमात्मनि लीयते तत्परमात्मा शिवो गायत्रयां शिवायां लीयते गायत्रीस्थानां तेजोऽवन्नानामन्नमप्सु लीयते आपस्तेजसि लीयन्ते तेजः परमाकाशरूपायां शक्तो ब्रह्मणि लीयते इति गायत्री तेजोऽबन्नलक्षणहीना शक्तिरूपा अवतिष्ठते। इति महानिर्वाणाख्यः प्राकृतः प्रलयः। इत्येतदुक्तं श्वेताश्वतरोपनिषदि मन्त्रे। यत्रकोऽवर्णो बहुधा शक्तियोगाद वर्षाननेकान् विहितार्थो दधाति। विचैति चान्ते विश्वमादो स देवः स नो बुद्धया शुभया संयुनक्तु । इति। अग्निना चोक्तं वशिष्ठाय । सत्तामात्रात्मकेऽज्ञ ये ज्ञानात्मन्यात्मनः परे। आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः। इति। सत्तामात्रे शानात्मके परे ब्रह्मणि खल्वशे ये शक्तिमात्र परमस्यात्मनः शिवगायत्राभयात्मकस्य लय इति प्रकरणात् । ज्ञानात् तत्त्वज्ञानादर्बागेभ्यः प्रलयेभ्यो निर्वाणमुक्तिरात्यन्तिकः प्रलयो भवतीति । __ तत्राह वादी-न प्रलयोऽणसद्भावात् । नैवं प्रलयो भवत्यणसद्भावात् । एतदादीनामणवो हि शक्तो वर्तन्ते। इति ।। तत्राह प्रलयवादी। एतदादीनां येऽणवस्तेषां तदा त्रुटिः स्यात् ततो नाणुसदभावः।। तत्राह वादी। परं वा त्रुटेरिति । तेषाम् अणूनां त्रुटेर्वापरमसद्रूपाणामणूनां सदभावात् । तदुक्तं तैत्तिरीयोपनिषदि । असद वा इदमग्र आसीदिति। तत्राह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः। परममहाकाशरूपायाः शक्तस्तेषामणनामन्तर्व हिश्च समावेशात् सदभावानुपपत्तिः। आकाशास+गतत्वं वा ।। तत्राह वादी। अन्तर्वहिश्च काय्यस्य कारणान्तरवचनादकार्ये तदभावः। न हि तेऽसद्रूपा अणवः
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम् ।
१४६१
इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति। एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच, किं नु खलु भगवन् नियतकालप्रमाणमायुः सव्वं न वेति ॥ १७ ॥ कार्यास्तेषामन्तन शक्तिराकाशरूपास्ति। न चास+गतलं शक्तराकाशरूपायाः। सर्वसंयोगशब्दविभवाच्च सव्वंगतलम् । अव्यूहाविष्टम्भविभुखानि चाकाशधम्मस्तेिन तेषामणूनां काय्येवप्रतिषेधः । तत्राह प्रलयवादी। मूत्तिमताश्च संस्थानोपपत्तेरवयवसदभावः। तैरणुभिर्हि काये मूर्तिरारभ्यते ततस्ते मूर्तिमन्तस्तस्मात् तेषामवयवाः सन्ति । संयोगोपपत्तेश्च । तैरनेकैमिलिखा यतः काये मूर्त्तिरारभ्यते ततः संयोग उपपद्यते तस्मात् तेषामवयवाः सन्ति । अनवस्थाकारिखादनवस्थानुपपत्तेश्चाप्रतिषेधः। तेषां परस्परमेलनेन काव्येषु अवस्थाविभिन्नखकारिखम् । न चेदवस्थाभेदस्य काय्येष्वनुपपत्तिस्तस्मात् संयोगस्य प्रतिषेधो न भवतीति प्रलयोऽस्त्येव न नास्तीति । ११ । __तत्राप्याह वादी। बुद्धया विवेचनात् तु भावानां याथात्म्यानुपलब्धेस्तन्त्वपकर्षणे पटसदभावानुपलब्धिवत् तदनुपलब्धिः । १२ । बुद्धया विवेचनात् तु गायत्रान्तानां प्रलये भावानां याथात्म्यस्यानुपलब्धिर्यदवशिष्यते। यथा-पटस्य तन्तूनामपकर्षणे एटस्य यदवशिष्यते तस्यानुपलब्धिः, परन्तु किमपि वर्तत एव । तस्मादणुसद्भावान्न प्रलयः। उक्तञ्च। असद वा इदमग्र आसीदिति । तत्राह प्रलयवादी । व्याहतत्वादहेतुः। तन्वपकर्षणे पटसभावानुपलब्धिवदुक्तरूपेण प्रलये यदवशिष्यते तस्यानुपलब्धिरित्यहेतुः। व्याहतत्वात् । पटस्य तन्वपकर्षणेऽवशेषाभावात् ततोऽवशिष्टं वर्त्तते इत्युक्तं व्याहतम् । १३ । तदाश्रयखादपृथग्ग्रहणम् । १४ । कार्य कारणाश्रितं तन्खाश्रितः पटस्तन्वपकर्षणे पटो नास्ति। यतः कार्यकारणयोर्न पृथगग्रहणम् । कस्मात् ? प्रमाणतश्चार्थप्रतिपत्तेः । १५ । प्रत्यक्षादिप्रमाणतो हि पटस्यासदभावप्रतिपत्तिः। प्रमाणानुपपत्त्युपपत्तिभ्याम् । १६। भावानामस्तित्वं नास्तित्वं प्रमाणैश्चोपपद्यते प्रमाणैश्च नोपपद्यते इति । इत्येवं महानिर्वाणे या शक्तिब्रह्म वर्तते सा मूला प्रकृतिः। सा तु न सर्गावस्था। येषां सर्गस्तेषां प्रलय इति ।।१६ ॥ __ गङ्गाधरः-इतीत्यादि। एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाचकिन्नु खल्वित्यादि। नु भो भगवन नियतकालप्रमाणमायुः किमनियतकालप्रमाणम् ? इति संशयः ॥१७॥
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जनपदोदध्वंसनीयविमानम
१४६२
तं भगवानुवाचइहाग्निवेश भूतानामायुयुक्तिमपेक्षते। देवे पुरुषकारे च स्थितं ह्यस्य बलाबलम् ॥ देवमात्मकुतं विद्यात् कर्म यत् पूर्वदैहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः। दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम् ॥ गङ्गाधरः-तं भगवानात्रेय उवाच-इहेत्यादि। इह कर्मक्षेत्रे भूलॊके भूतानामायुयु क्तिं तर्कमपेक्षते।यौक्तिककालप्रमाणमायुः।युक्तिमाह-दैव इत्यादि। दैवमिति पूचदैहिकं पूर्वजन्मनि देहवता खल्वात्मना यच्छुभमशुभं वा कम्मे कृतं तत्फलं धमाधम्मरूपं दैवम् । इह तु जन्मनि यच शुभमशुभं वा कम्मे क्रियते तत्कम्मफलं धमाधम्मरूपं पुरुषकारः स्मृतः। ननु देवपुरुषकारौ सवें कुवन्ति न कथं सवपां समानमायुः प्रमाणं भवतीत्यत आह—बलाबलेत्यादि। तयोः शुभाशुभरूपदेवपुरुषकारयोबेलाबलविशेषोऽप्यस्ति। कुतो बलाबलमित्यत
चक्रपाणिः-युक्तिमपेक्षत इति दैवपुरुषकारयोर्युक्तिमपेक्षते नियतत्वेऽनियतत्वे वेत्यर्थः । बलञ्चाबलञ्च बलाबलम्, तत्रायुपो नियतत्वेन बलमनियतत्वेनाऽबलं ज्ञेयम् । यद्यपि पोर्चदैहिकं कास्थिरत्वेन गतम्, तथापि तजनितादृष्टस्य विद्यमानत्वात्, तदद्वारा तत् कर्म कारणं भवत्येवेहजन्मन्यपि। पुरुषकारस्त्विह जन्मन्यपि कृतं कर्म सामान्येनोच्यते। तत्र बलिमङ्गलादि अष्टजननत्वाद् व्याप्रियते, तथा भेषजादि रसरुधिरादिद्वारा। उदारयोरिति प्रशस्तत्वेनोत्तमयोः। दीर्घस्येति रसायनादिना शतादपि दीर्घस्य। सुखस्येति नीरोगत्वेन। नियतस्येति युगनियतस्य, कलौ वर्षशतप्रमाणस्येत्यर्थः। शतादर्वाङ नियतमपीह नियतशब्देनोच्यते, तेन न तत्र तस्य दैवपुरुषकारजन्यत्वं घटते, तथापि, तस्याऽप्रशस्तदैवपुरुषकारजन्यत्वात् देवपुरुषकारजन्यत्वं भवतीति युक्तम् ; किञ्च अनियतायुष एव पुरुषा रसायनाधिकारिणो भवन्ति नियतायुपं प्रति रसायनस्याकिञ्चित्करत्वात् । रसानादिकृतञ्चायुरनियतं प्रशस्तत्वेन प्रशस्तदैवपुरुषकारजन्यं भवतीति युक्तम् । किंवा, दीर्घत्वे सति नियतस्यायुपो हेतुरिति योजना। तेन, युगनियतञ्च शतवर्षम्, तथा तदधिकञ्चानियतं महता कर्मणैव क्रियते। पुरुषकारेण तु महतास्य सुखित्वं रोगोपघातात् क्रियते। रसायनेन च जरादिव्याधिप्रतिघातः क्रियते। रसायनलभ्यमप्यायुर्बलवत् कर्मनियतमेवेति भावः ।
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम्।
१४६३ तयोरुदारयोर्युक्तिर्दीर्घस्य ससुखस्य च । नियतस्यायुषो हेतुर्विपरीतस्य चेतरा ॥ मध्यमा मध्यमस्येष्टा-----
-----कारणं शृणु चापरम् ॥ दैवं पुरुषकारेण दुर्बलं हापहन्यते ॥ देवेन चेतरत् कर्म विशिष्टेनोपहन्यते।
दृष्टा यदेके मन्यन्ते नियतं मानमायुषः॥ आह-दृष्टमित्यादि। तयोश्च का युक्तिरित्यत आह-तयोरित्यादि । तयोर्दैवपुरुषकारयोरुत्तमयोधम्मयोर्दैवपुरुषकारयोर्युक्तियोगो दीघस्य सुखान्वितस्य नियतस्यहितस्य चायुपो हतुर्भवति। धम्मो हि सर्वत्र शुभस्य हेतुरधम्मो नाशस्य चेति । यथाधम्मश्च वृद्धिहासावायुषः सर्वत्र । विपरीतस्य इस्वस्य दुःखान्वितस्यानियतस्य चायुषो हेतुरितरा हीनयोर्दैवपुरुषकारयोः पुण्ययोः पापयो चोत्तयोयुक्तियोगः। एवं मध्यमस्यादीर्घाहस्वस्य सुखदुःखान्वितस्य नियतानियतस्य चायुयो हतुमध्यमामध्यमयोदेवपुरुषकारयोः पुययोयुक्तिः पापयोश्च मध्यमयोः पुण्यहीनयोयुक्तिस्तन्मध्यमादल्पमध्यमस्यायुषो हतुरिति। ननु दैवपुरुषकारयोः पुण्यपापयोस्त्रिविधयोमिश्रणे कीदृशम् आयुः स्यादित्यत आह–कारणं शृणु चापरमिति। तद् यथा । दैवमित्यादि। दुब्बलं दैवं पुण्यं पापं वा पुरुषकारेण प्रबलेन विरोधिना यत उपहन्यते । दुर्बलं दैवं पुण्यं प्रबलेन पुरुषकारेण पापेनोपहन्यते पापञ्च दैवं दुर्बलं प्रबलेन पुण्येन पुरुषकारेणोपहन्यते। तस्मादुभयं दृश्यते इति। इह जन्मनि पापकारी स्वल्पायुदुःखान्वितोऽनियतायुष्कश्च दुर्बलदैवाख्यपुण्योपघातात् । इह जन्मनि पापकारी दीर्घायुश्च सुखान्वितश्च नियतायुष्कश्च दैवाख्यमबलपुण्येन दुर्बलपुरुषकारपापोपघातादिति। एवं दैवेन विशिष्टेन प्रबलेन विपरीतस्य दीर्घटेनानियतस्य तथा रोगयुक्तत्वेनासुखस्य । इतरेति हीनयोर्देवपुरुषकारयोर्युक्तिः इत्यर्थः। मध्यमा मध्यमस्य दीर्घत्वेनादीर्घत्वेनानियतस्य, तथा सुखासुखत्वेनानियतस्यायुषो मध्यमयोः कर्मणोर्युक्तिरित्यर्थः। कारणमिति दैवपुरुषकारगोः परस्परबाधने उपपत्तिम् इत्यर्थः।
देवमित्यादि। दुर्बलमायुर्जननं देवं बलवता मारकेण दृष्टाऽपथ्यभोजनादिना विपरीत
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६४
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् कर्म किश्चित् क्वचित् काले विपाके नियतं महत् ।
किञ्चित्त्वकालनियतं प्रत्ययः प्रतिबोध्यते ॥ १८॥ पुण्येन पापेन वा तदितरत् पुरुषकाराख्यं कर्म पापं पुण्यं वा विरोधिनोपहन्यते । तस्माचोभयं दृश्यते। इह जन्मनि विपुलपापकारी दीर्घायुः सुखान्वितो नियतायुष्कश्च। प्रबलदैवेन पुण्येनेह कर्मकृतपापोपघातात् । इह जन्मनि पुण्यकारी स्वल्पायुर्दुःखान्वितोऽनियतायुष्कश्च। प्रबलेन दैवेन पापेनेह जन्मनि कृतकर्मपुण्योपघातात् इति । अत्रापरमुनिमतमाह --दृष्ट्वेत्यादि । इत्येवमुक्तप्रकारां युक्तिं दृष्ट्वा खल्वेके मुनयो यदायुषो नियतं मानं मन्यन्ते, तत् खलु किश्चित् किमपि कम महत् महाफलं कचित् काले विपाके परिणामे नियतं भवति। तस्मानियतमायुः स्यादिति । किञ्चित्तु महत् कर्म विपाके परिणामे अकालनियतं कालनियतं न भवति तस्मादनियतकालप्रमाणमायुरिति द्वयं प्रत्ययः प्रतीतिहेतुभिरुपदेशप्रत्यक्षानुमानयुक्तिभिः प्रतिबोध्यते इति॥१८॥ मरणकार्यजननादुपहन्यते। विशिष्टेन बलवता, इतरत् कर्म दृष्टं पुरुषकाराख्यम्, उपहन्यते परामयते। एतदैवकत्तुं कष्टपराभवदर्शनाद् दैवनियतमेव सर्वमायुरिति केचिन्मन्यन्त इत्याह-दृष्ट्वैत्यादि। यदि दृष्टमायुः कारणं स्यात्, न तदा भेषजैः सम्यगुपपादितानां मृत्युः खात्। यतश्च सत्यपि चिकित्सिते कम्मवशात् तु मृत्युर्भवति। तेन यत्रापि चिकित्सा जीवयतीति मन्यन्ते, तत्रापि कम्मैवास्ति जीवनकारणमिति दृष्टशक्तित्वादवधारयाम इति
भावः।
देवपुरुषकारयोरुभयोरपि बाध्यत्वं दर्शयन्नेकान्तेन नियतायुःपक्षं व्युदस्यति--कर्मेत्यादि । न क्वचित् कर्म न भवति। यदुच्यते-"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । भवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥” इति। किञ्चित्त्वकालनियतमिति, यथा-इदं मारकं कर्म न तु क्वचित् काले पञ्चविंशवर्षादौ नियतम्, तेन यस्मिन् काले पुरुषकाराख्यं दृष्टकर्मानुगुणं प्राप्नोति, तस्मिन् काले सहकारिसान्निध्योपवृहितबलं मारयति, यदा तु दृष्टमपथ्यसेवादि न प्राप्नोति, न तदा मारयति। प्रत्ययैः प्रतिबोध्यत इति दृष्टकारणैरुद्रिक्त क्रियते। ये तु ब्रुवते-किञ्चित् कर्म कालनियतम्, यदा पच्यते, तस्मिन् काले पच्यत एवेति काल. नियमः। विपाकनियतन्तु-इदं कर्म विपच्यत एव, न तु विपच्यत इति न। कालविपाकनियतन्तु यथा--इदं कर्म अस्मिन्नेव काले विपच्यत एवेति । एतच्च कालविपाकनियतत्वात् बलवटुच्यते। एतदेव दृष्टाबाधनीयमिति । तेषां मते अभुक्तमपि क्षीयते दुचलकर्म प्रायश्चित्तादिनेति बोध्यम्, परं विपर्ययेऽपि तदा किञ्चित्त्वकालविपाकनियतमिति वक्तव्यं स्यात् । किञ्चित्वकालनियतवचनात् तु अकालनियतमिति ॥ १७॥१८॥
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम् ।
१४६५ तस्मादुभयदृष्टत्वात् तदेकान्तग्रहणमसाधु, निदर्शनमपि चात्रोदाहरिष्यामः।
यदि हि नियतकालप्रमाणमायुः सव्वं स्यात्, तदायुकामाणां न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपतनगमनाद्याः क्रिया इष्टयश्च प्रयुज्येरन् । नोदभ्रान्तचण्डचपलगोगजोष्ट्रखरतुरङ्गमहिषादयः पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगास्तथा न प्रमत्तोन्मत्तोद्भ्रान्तचण्डचपलमोहलोभाकुलमतयः, नारयो न प्रवृद्धोऽग्निर्न च विविधविषाश्रयाः सरीसृपोरगादयः, न साहसम्, नादेशकालचर्या, न च नरेन्द्रप्रकोपः ; इत्येवमादयो भावा नाभावकराः स्युः,आयुषः सर्वस्य नियतकालप्रमाणत्वात् ।
गङ्गाधरः-अत्र नियतकालप्रमाणमायुरिति मतं दूषयितुमाह-तस्मादित्यादि । तस्मात् कस्यचित् कर्मणो महतो विपाके कचित् काले नियमात् । कस्यचिन्महतः कम्प्रेणो विपाके कालानियमादुभयदृष्टवादुभयस्य नियतकालप्रमाणस्यानियतकालप्रमाणस्य चायुषो दृष्टखात् तदेकान्तग्रहणं तन्नियतकालप्रमाणमेवायुरित्यवधारणेन ग्रहणमसाधु। तदुभयस्यायुषो निदर्शनमपि चोदाहरिष्यामः। - ननु कस्मादुभयथायुभवतीत्यत आह -यदि हीत्यादि। हि यस्माद यदि नियतकालप्रमाणमेव समायुः स्यात् तदायुष्कामाणां सम्बन्धे मन्त्राद्याः क्रिया इष्टयश्च याशिकादिभिने प्रयुज्येरन् । उद्भ्रान्तचण्डचपलगवादयश्च परिहार्या न स्युः । इत्येवमादयो भावा उद्घान्तचण्डवालगवादयो भावाः सन्निहितस्यापि पुरुषस्याभावकरा न स्युः, सवस्यैवायुषो नियतकालप्रमाणवात् ।
चक्रपाणिः-अतः परमुत्तरमुपसंहरति, ---तस्मादित्यादि। उभयदृष्टत्वादिति दैवस्य पुरुषकारण तथा पुरुषकारस्य देवेन बाधदर्शनात्। एकान्तग्रहणमिति नियतमेवायुः समिति चेत्यर्थः। निदृश्यतेऽभिमतः पक्षः साध्यतेनेनेति निदर्शनं युक्तिरित्यर्थः। अत्रेत्यनैकान्तिकपक्षे ; यदीत्यादिना प्रकरणेनायुजनकस्य दृष्टस्य हेतोः सेवा, तथा आयुर्विरोधकस्य हेतोरसेवा
१८४
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६६
चरक-संहिता। जनपदोध्वंसनीयविमानम् .न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत्
एव प्राणिनाम्। व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युः सर्वेषां महर्षीणां रसायनाधिकारे।
नापीन्द्रो नियतायुष्कं शत्रु वज्रणाभिहन्यान्नाश्विनावेनं भेषजेनोपचरेताम् ®, न वर्षयो यथेष्टमायुस्तपसा प्राप्नुयुर्न च विदितवेदितव्या महर्षयः ससुरेशाः पश्येयुरुपदिशेयुराचरेयुर्वा, अपरश्चाह-न चेत्यादि। यः पुरुषैरकालमरणभयनिवारकाः प्रयोगा नाभ्यस्तास्तेषामकालमरणभयं नागच्छत् । नैवागच्छेदिति चेत्, तदा महर्षीणां रसायनाधिकारे खल्वकालमरणवारणार्थ चिकित्सादिक्रियारम्भकथाप्रयोगबुद्धयश्च व्यर्थाः स्युरिति।
नापीत्यादि स्पष्टार्थम्। व्यथा एव चेति चेत् तदोच्यते। इन्द्रोऽपि नियतायुष्कं वज्रेण नाभिहन्तुं शक्नुयान्नियतायुष्कखात् सर्वेषाम्। अश्विनी चानियतायुष्कमायु द्धार्थ भेषजेन नोपचरेताम्। ऋषयश्च तपसा यथेष्टमायुयंदापुस्तन्नाप्नुयुः । विदितवेदितव्या महर्षयः सुरेशश्चायुर्वद्धनानि रसायनादीनि विदिखा सम्यक् दृष्ट्वा चोपदिश्योपचेरुने तानि सम्यक् पश्येयुरुपदिशेयुराचरेयुवा इति। अत्र एके खाहुः। चतुष्पात् सकलो धम्मः सत्यञ्चैव कृते युगे। नाधमणागमः कश्चित् पुरुषं प्रतिवर्तते। अरोगाः सव्वेसिद्धार्थाश्चतुवेषशतायुषः। कृते त्रेतादिषु हेपामायुहसति पादशः। इति मनुना प्रतियुगं धम्मपादासाच्चतुर्वर्षशतायुषः पादपादहासः प्रतियुगमुक्त्वा नियतप्रमाणमायुरुक्तं, तत् पुननियतानियतायुर्वचनेनानेन विरुध्यते इति। तत्रोच्यते मनुनापि प्रतियुगं धम्मैपादह्रासादायुषश्च चतुर्वर्षशतस्य पादहासवचनेनैवानियतायुरुक्तं प्रतियुगमायुःप्रमाणभेदात् । तत्रापि प्रतियुगे य आयुषः प्रमाणनियमः स खलु धर्मपाद निबन्धन एव सामान्यत उक्तस्तेनैव यो यथा धर्माधर्मावाचरेत् तस्य तथायुभवेदिति च ज्ञापितमिति सर्वप्रामाणिकजनानामविवादसिद्धत्वाद् दर्श्यते, सा च, यदि नियतमायुः स्यात्, तदा अकिञ्चित्करी स्यात्, अनियते चायुषि किञ्चित्करी च स्यात्। तस्मादनियतमप्यायुर्भवतीति भावः। नप सर्वत्रैवाइष्टमेव कारणम्, रष्टस्यापि तृवृतादेविरेकादिकर्तृत्वं ब्यक्तमेव । आष्टस्यैव कारणत्वं
* नाश्विनावात भेषजेनोपपादयेतामिति चक्रः ।
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम् ।
१४६७ अपि च सर्वचक्षुषामेतत् परं यदिव्यचक्षुः * इदचाप्यस्माकं तेन प्रत्यक्षम्। यथा पुरुषसहस्राणामुत्थायोत्थायाहारं कुर्वतामकुर्वताश्चातुल्यायुष्टुम् । तथा जातमात्राणामप्रतिकारात् प्रतीकाराचाविषविषप्राणिनाश्चापि अतुल्यायुष्टमेव । न च तुल्यो योगः क्षमः उदपानघटानां चित्रघटानाश्चोत्सोदताम् । तस्माद्धितोपचारमूलं जीवितम, अतो विपर्यायान्मृत्युः । अपि च देशकालात्मगुणविपरीतानाश्च कर्मणाम् + आहारविकाराणाञ्च क्रमोपयोगः सम्यक्। त्यागः सर्वस्य चायोगमिथ्यायोगातियोगानां सन्धारणमनुदीर्णानामसन्धारणम् उदीर्णानाञ्च गतिमताम्। साहसानाञ्च वर्जनमारोग्यानुवृत्तौ हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति ॥ १६ ॥ न विरोध इति। न हीन्द्राश्विनमहर्षयों मन्वादयो वा नासम्यक् पश्यन्ति कस्मादित्यत आह–अपि चेत्यादि। सर्वचक्षुषां ज्ञानानां मध्ये यदिदं दिव्यं चक्षुयोगसिद्धावाविर्भूतं दिवः परमव्योम्नः परमात्मतस्तत् तु परं चक्षुः तेन दिव्यचक्षुषेन्द्रादयो मन्वादयश्च दृष्ट्वा नियतानियतमायुरुपदिदिशुः। तथास्माकञ्च प्रत्यक्षमपीदमित्यादि स्पष्टार्थम् । न च तुल्ययोगः क्षेमः सर्वेषाम् उदपानघटानां यथोत्सीदतां योगः क्षेमो न तथा योगश्चित्रघटानां क्षेम इति । तस्मादित्यादि स्पष्टम् ।।१९ ॥ दृष्टकार्यानुपपत्तेः कल्पनीयम् । तेनादृष्टस्य कारणत्वं दृष्टकारणमूलमित्यर्थः। तेन, न च रष्टकारणोच्छेदः कल्पयितुमपि पार्यते। इष्टयो यज्ञाः। उरसा अत्यर्थसर्पणशीला उरगाः। आचरेयुभैषजमिति शेषः। चक्षुषां परमिति अत्यर्थानान्तत्वेन। अतुल्यायुष्टमिति, बे आहवं कुचते, ते शस्त्रेण म्रियन्ते ये तु न कुर्वते, ते शस्त्रेण प्रायो न म्रियन्ते। प्रतीकारादप्रतीकाराचातुल्यायुवमिति योजना। न च तुल्यमित्यादौ चित्रघटोऽयं चित्रित एव स्थाप्यते, स हि पानीयवहमादिप्रत्यवायहेत्वभावात् चिरं तिष्ठति। उदपानघटस्तु जलसम्बन्धात् तथा वहनसमये पतनादिना च शीघ्रमुत्सीदति। हितोपचारमूलमपि क्रियोपयोगं सम्यगिति योजना। सर्वातियोगसन्धारणं सर्वातियोगानां वर्जनम् ॥ १९ ॥ * ऐन्द्रं चक्षुरिति पाठान्तरम्। + आहारविहाराणाच क्रियोपयोगं सम्यक सर्वातियोगसन्धारणमसन्धारणमिति पाठश्चक्रसम्मतः ।
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६८
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् अतः परमग्निवेश उवाच-एवं सत्यनियतकालप्रमाणायुषा भगवन् कथं कालमृत्युरकालमृत्युर्वा भवतीति ॥ २०॥
अथ तमुवाच भगवानात्रेयः-श्रूयतामग्निवेश, यथा यान
गङ्गाधरः-एवं गुरुणायुषो नियतकालप्रमाणवानियतकालप्रमाणखे द्वे स्थापिते श्रुखा अतः परं संशयानोऽग्निवेश उवाच- अतः परमित्यादि। एवं सतीति नियतकालप्रमाणायुषां कालसम्पूरणे मृत्युः कालमृत्युभवति अनियतकालप्रमाणायुषां कथं कालाकालमृत्युर्भवतीति ॥२०॥
गङ्गाधरः-तं पृष्टवन्तमुवाचात्रेयः- श्रूयतामित्यादि। अत्र शरीरविचयशारीरे वक्ष्यमाणं स्मर्त्तव्यम्। तद् यथा-यः कश्चित् म्रियते स सर्वः काल एव म्रियते। न हि कालच्छिद्रमस्तीत्येके भाषन्ते। तच्चासम्यक् न ह्यच्छिद्रता च्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणभावात् । तथाहुरपरे। यो यदा म्रियते, स तस्य नियतो मृत्युकालः। सर्वभूतानां हि कालः सत्यः समक्रियवादिति। तदपि चान्यथार्थग्रहणम्। न हि कश्चिन्न म्रियत इति समक्रियः कालस्वायुषः प्रमाणमधिकृत्योच्यते। यो यदा म्रियते स तस्य नियतो मृत्युकाल इति यस्येवं तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति, तच्च नोपपद्यते। प्रत्यक्षं ह्यकालाहारवचनकर्मणां फलमनिष्टं विपर्यये चेष्टम् । प्रत्यक्षतचोपलभ्यते खल कालाकालयुक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य । तद् यथा-कालोऽयमस्य व्याधेराहारस्योषधस्य प्रतिकर्मणो विसर्गस्य चाकाले वा। लोकेऽप्येतदभवति। काले देवो वर्षत्यकाले च वर्षति। काले शीतमकाले च शीतम् । काले तपत्यकाले च तपति। काले पुष्पफलमकाले च पुष्पफलमिति तस्माद उभयमस्ति काले मृत्युरकाले च नैकान्तिकमत्र । यदि ह्यकालमृत्युन स्यानियतकालप्रमाणमायुः सर्व स्यादेवं गते हिताहितज्ञानमकारणं स्यादित्युक्तम् ।
चक्रपाणिः-एवं सतीत्यादि। यत् तावत् कालनियतम्, तस्याकाले मरणाभावादेव नाकालमृत्युरस्ति । यत्त्वकालनियतम्, तस्यानियतत्वात् कथं कालमृत्युः अकालमृत्युर्वा भवति ? अनियते ह्यायुषि कालनियमो नास्ति, नियमाच्चार्वाक् अकालमृत्युरिति तु पृच्छार्थः ॥ २०॥ ..
चक्रपाणिः- यशकालमिति यावता कालेन प्रत्यवाय शून्यस्याक्षस्य भयो भवति, तस्मिः
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम् ।
१४६६ समायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः स्यात्, स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवायसानं गच्छेत्, तथायुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति, स मृत्युः काले। यथा च स एवानोऽतिभाराधिष्ठितत्वात् विषमपथादपथादनचक्रभङ्गाद् बाह्यवाहकदोषादणिमोनादनुपाङ्गात् पर्यासनात् छ चान्तरावसानं गच्छति, तथायुरप्ययथाबलमारम्भाद् अयथानाभ्यवहाराद्ध विधार्यवेगाविधारणाद् + विषमशरीरन्यासान् असत्संश्रयाद भूतविषवारवग्नुापतापात् अभिघातात् आहारप्रतीकारवजनाचान्तरा अवसानमेवापद्यते, स मृत्युरकाले । तथा ज्वरादीनप्यातङ्कान् मिथ्योपचरितान् अकालमृत्यून् पश्याम इति ॥ २१ ॥ . अथाग्निवेशः पप्रच्छ—किं नु खलु भगवन् ज्वरितभ्यः
यथा हीत्यादि कालमृत्योदृष्टान्तः। अक्षो धुरीति लोके। प्रकृत्या स्फुटितत्रुटितक्रिमिभक्षणादिदोषाभावेन वर्तुलखढ़वादिभिरक्षगुणैः। यथा चेत्यादिना खकालमृत्योदृष्टान्तः। अणिमोक्षात् चक्रस्थापनकीलमोक्षात् । उपाङ्गानामङ्गसमीपस्थानामङ्गानाम् । पर्यासनाद्विपर्यासात् । अन्तरा खाम् यथाकालात् ॥२१॥
गङ्गाधरः- अथ ज्वरादीनां मिथ्योपचारादकालमरणप्रसङ्गेन ज्वरितेभ्य
एवेत्यर्थः। स्वप्रमाणक्षयादेवेति युगानुरूपवर्षशतक्षयादित्यर्थः। अपथादिति सर्वथा अमार्गगमनात्। अणिमोक्षादिति कीलमोक्षात्। पर्यसनं परिक्षेपः, अनुपाङ्गादिति स्नेहादानात् । मिथ्योपचारितानित्यसम्यकचिकित्सितान्। अकालमृत्यूनिति अकालमृत्युकरान् ॥ २१॥
चक्रपाणिः- सम्प्रति मिथ्योपचारश्रुत्या उष्णतोयं वरेऽप्याग्नेये मिथ्योपचारः स्यादिति
* पर्यसनादिति चक्रः। + विषमाभ्यवहरणात् अतिमैथुनात् उदोर्णवेगविनिग्रहात् इत्यधिकपाठो दृश्यते ग्रन्थान्तरेषु ।
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७०
चरक-संहिता। जनपदोदध्वंनीयसबिमानम पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्टं न तथा शीतम् ? अस्ति च शीतसाध्योऽपि धातुर्वरकर इति ।
तमुवाच भगवानात्रेयः। वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुषणं प्रयच्छन्ति भिषजः। ज्वरो ह्यामाशयसमुत्थः, प्रायशो भेषजानि चामाशयसमुत्थानां विकाराणां विरेचनवमनापतर्पणसंशमनान्येव ® भवन्तिापाचनार्थश्च पानीयमुष्णं तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भिषजोभूयिष्ठम् । तद्धि तेषां पीतं वातमनुलोमयत्यग्निश्चानुदीर्यमुदीरयति क्षिप्रश्च जरां गच्छति श्लेष्माणं परिशोषयति स्वल्पमपि च पोतं तृष्णाप्रशमनायोपकल्पते। तथा युक्तमपि चैतत् नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा देयम्। उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्द्धन्ते, शीतेन चोपशाम्यन्तीति ॥ २२॥
उष्णपानीयदानं मिथ्योपचारं संशयानः पप्रच्छ। तदाह-अथेत्यादि। यत् पप्रच्छ तद् यथा किं नु खल्वित्यादि।
तमुवाचेति तमग्निवेशम् । ज्वरितस्येत्यादि। ज्वरितस्य नववरिणः । समुत्थानं निदानम्। पाचनार्थ रसदोषपाचनार्थम्। पानीयमुष्णं न तु शृतशीतम्। तद्धीत्यादि। तदुष्णं पानीयं पीतं तेषां नवचरिणाम्। तथायुक्तमित्यादि। तथा वातानुलोमनादिगुणयुक्तमप्येतदुष्णं पानीयमत्यर्थोत्सनपित्ते ज्वरे सदाहादिके वा न देयं भवति। कस्मात् ? उष्णेन हीत्यादि। अत्योत्सन्नपित्त इति वचनादल्पोत्सन्नपित्ते देयम्, तेन दाहादयो न भूयोऽभिवर्द्धन्ते इति ख्यापितम् ॥ २२ ॥
आशङ्कयाह-किं न्वित्यादि। शीतसाध्योऽपि धातुः पित्तमुष्णरूपमित्यर्थः । पानीयं यस्मात् सज्वरेभ्यो दीयते। तस्मात् पानीयमेवात्र पृच्छति। उत्सन्नपित्ते प्रवृद्धपित्ते
* पाचनवमनापतर्पणसमर्थानीति पाठान्तरम् ।
For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२ मध्यायः विमानस्थानम् ।
१४७१ भवति चात्र । शीतेनोष्णकृतान् रोगान् शमयन्ति भिषाविदः । ये तु शोतकुता रोगास्तेषामुष्णं भिषगजितम् ॥ २३ ॥
एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति । यथापतर्पणनिमित्तानां वाधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणमिति। अपतर्पणमपि च त्रिविधं लङ्घनं लड्नबाचनं दोषावसेचनञ्चेति । तत्र लङ्घनमल्पबलदोषाणाम, लङ्कनेन ह्यग्निमारुतवृद्धद्या वातातपपरीतमिवाल्पमुदकमल्यो दोषः प्रशोषमापद्यते। लङ्घनपाचनं तु मध्यबलदोषाणाम् लङ्घनपाचनाभ्यां हि सूर्यासन्तापमारुताभ्यां पांशुभस्मावकोण खि चानतिबहूदकं मध्यबलदोषः
गङ्गाधरः-भवतीत्यादि। शीतेनोष्णकृतानित्यादि। भिषाविदो वैद्याः । उष्णकृतान् वाह्य हेतुना तूष्णेन कृतान् रोगान् शीतेन भेषजेन शमयन्ति। एवं शेषार्द्ध व्याख्येयम् ॥२३॥
गङ्गाधरः-एतनिदर्शनेन सर्वव्याधिपूपसंहरति-एवमितरेषामित्यादि। निदानविपरीतमसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामानां यस्मात् निदानाजायते यो व्याधिस्तस्य शान्त्यर्थ तन्निदानविपरीतं भेषजं भवति। तद् उदाहरति-तथापतपेणेत्यादि। पूरणं सन्तर्पणम् । किं नु खल्वपतर्पणमित्यत आह--अपतर्पणमपीत्यादि। अल्पवलदोषाणां लङ्घनमपतपेणम्। तत्र हेतुलेनेनेत्यादि। लङ्घनपाचनन्विति मध्यबलदोषाणां लङ्घनपाचने अप
न केवलं ज्वर एव शीतोष्णसमुत्थत्वभेदेन उष्णशीतोपचारः, किन्तु सर्वत्रैव ब्याधावेवमित्याह-शीतेनेत्यादि। भिषजश्च ते ज्ञानवन्तश्चेति भिषविदः ॥ २२ ॥ २३ ॥
चक्रपाणिः-न केवलं शीतोष्णसमुत्थयोरेव परं हेतुविपर्यायेण चिकित्सा, किन्त्वपतर्पणादिजे. ऽपि हेतुविपरीतेनेत्याह-एवमित्यादि। अपतर्पणसन्तर्पणाभ्याञ्च सर्वचिकित्सितं गृहीतम् । न ह्यपतर्पणसन्तपणाभ्यां विना अन्यद्विधानान्तरमस्ति चिकित्सायाः, येन सर्व एवोपक्रमाः सन्तर्पणापतर्पणभेदा एव। अत एव विशेषज्ञानार्थमपतर्पणभेदानाह-अपतर्पणमित्यादि। लखनपाचममितिबचनेन यत्र पाचनं क्रियते तत्रावश्यं स्तोकमात्रया लङ्घनं क्रियत इति दर्शयति,
For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७२ चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् प्रशोषमापद्यते। बहुदोषाणां पुनर्दोषावसेचनमेव कार्य, न ह्यभिन्ने केदारसेतो पल्वलाप्रसेकोऽस्ति तद्वदोषावसेचनम् ॥ २४
दोषावसेचनन्वन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात्। तद् यथा अल्पवाद-8-प्रतिकारस्याधनस्यापरिचारकस्य वैद्यमानिनश्चण्डस्यासूयकस्य तीव्रधारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य मुमूर्षलिङ्गान्वितस्य तपणम् । तत्र हेतुलेङ्घनेत्यादि। बहुदोषाणामित्यादि बहुदोषाणां बलवदव्याधीनामपतर्पणं दोषावसेचनं वमनविरेचनादिकम्। तत्र हेतुन ह्यभिन्न इत्यादि। यथा हि भिन्ने केदारे पल्वलस्याल्पसरसः प्रसेको भवति न खभिन्ने, तदोषावसेचनम् । वमनविरेचनादिना दोषे भिन्ने वहिनिःसृते शेषः प्रशोषमापद्यते ॥२४॥
गङ्गाधरः-ननु तदोषावसेचनमन्यद वा भेषजं सर्वेषां किं कुर्यादित्यत आह-दोषावसेचनन्वित्यादि। दोषावसेचनमन्यद् वा किमपि भेषजं प्राप्तकालमपि कर्त्तव्यकालप्राप्तमपि खल्वेवं विधस्य वक्ष्यमाणरूपस्यातुरस्य न कुर्यात् । कस्य कस्येत्यत आह-तद् यथेति। अल्पवादप्रतिकारस्य यो जनो जनैः सहाल्पवादे प्रतिकारानहें स्वभावात् तस्य प्रकारो यस्य स चेदातुरः स्यात् तदा तस्यौषधं दोषावसेचनमन्यद वा न कुर्यात् । स हि चिकित्सायां छलं गृहीखा वैद्यस्यायशःकीत्तनं करोति। एवमधनस्य चापचारकस्य च वैद्यमानिनश्च। यः स्वयं चिकित्सकाभिमानी स वैदा प्रत्येवमाह-नेदं भेषजात्रोपयुक्त नेदं पथ्यमित्येवमादिदूषणवाक्यम्। तथा चण्डस्य क्रोधनस्वभावस्य च वैद्यानामसूयकस्य च तीवधारुचिजनस्य । अतिक्षीणवलमांसादश्च तथैवासाध्यरोगोपहतस्य मुमूर्षु लिङ्गान्वितस्य च पाचनकाले हि यदि वृहगं क्रियते तदा वृहणेनाग्नेः प्रतिकूलेन पाचनं न स्यादित्यर्थः। अव. कोणरिवेत्यत्र 'इव'शब्दोऽनतिबदकमिवेत्येवंरूपो ज्ञेयः । अन्यदति लङ्घनादि वृहणादि च ॥ २४
चक्रपाणिः-अनपवादप्रतीकारो वाच्यप्रतीकारः, अधनस्पानुपकरणत्वेन न चिकित्सा पार्यते कर्तुमित्यर्थः, वैद्यमानीत्यभिमानाद वैद्योपदेशं न करोति ; तीवधारुचेः प्रतिक्रियायामधर्मो
* अनपवादेति वा पाठः।
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम्।
१४७३ चेति। एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा योगम् ऋच्छतीति ॥ २५ ॥
भवति चात्र ।* तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम् । कर्मणस्तन्न कर्त्तव्यमेतद् बुद्धिमतां मतम् ॥ २६ ॥
तत्र श्लोकाः। पूर्वरूपाणि सामान्या हेतवः सवलक्षणाः।
देशोदध्वंसस्य भैषज्यं हेतूनां मूलमेव च ॥ भेषजं न कुर्यादिति। कस्मादिति ? अत आह-एवंविधमित्यादि । हि यस्मात् एवंविधमल्पवादप्रतिकारस्वभावादिकमुक्तमातुरमुपचरन् चिकित्सन् भिषक पापीयसा लोके निन्दाजनकेनायशसा युक्तो भवति ॥२५॥
गङ्गाधरः-भवतीत्यादि। तदाखे चेत्यादि । तदाखे तत् कम्मकरणकाले । अथानुबन्धे उत्तरकालं वा यस्य कर्मणः फलमशुभं स्यात् तत् कर्म न कर्त्तव्यमिति बुद्धिमतां मतमिति ॥२६॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इति। पूर्वरूपाणीति प्रथमावध्युपक्रम कृता दृश्यन्ते हीत्यादिना जनपदोदध्वंसनस्य पूर्वरूपाणि । अपि खित्यारभ्य देशोदध्वंसस्य सामान्या हेतवस्तेषां लक्षणानि च। विगुणेवित्यारभ्य देशध्वंसस्य भेषजम् । अथ खल्वित्यादिना हेतूनां वाय्वादीनां भवति, न च चिकि पा सिध्यत्यधर्मप्रतिबन्धात् मुमूर्षुलिङ्गान्वितस्येति रिष्टयुक्तस्य, पापीयसेति पापहेतुना पापजनकेनायशसा ॥२५॥
चक्रपाणिः-अनुबन्धे वेत्युत्तरकालम् । संग्रहे पूर्वरूपाणीति नक्षत्रादिविकारः, सस्वलक्षणाः * अधिकमिदं श्लोकद्वयं चक्रपाणिसम्मतं यथा
अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः। ज्ञेयः स जागलो देशः स्वल्परोगतमोऽपि च ॥ प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः।
अनूपो बहुदोषश्च समः साधारणो मतः ॥ चक्रपाणिकृता टीका यथा-केचिदल्पोदकद्रुमो यस्त्वित्यादिग्रन्थमत्र पठन्ति ।
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७४
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् प्राविकारसमुत्पत्तिरायुषश्च क्षयक्रमः। मरणं प्रति भूतानां कालाकालविनिश्चयः॥ यथा चाकालमरणं यथा युक्तञ्च भेषजम् । सिद्धिं यात्यौषधं येषां न कुर्याद येन हेतुना ॥ तदात्रेयोऽग्निवेशाय निखिलं सर्वमुक्तवान् ।
देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तमः॥ २७॥ इत्यग्निवेशकूते तन्त्रं चरकप्रतिसंस्कृत विमानस्थाने जनपदोद
ध्वंसनीयविमानं नाम तृतीयोऽध्यायः॥३॥ मूलम्। प्रागेवानकेत्यादिना सर्व विकाराणां प्रागुत्पत्तिरायुषः क्षयक्रमश्च। किं नु खल्वित्यादिना भूतानां मरणं प्रति कालाकालविनिश्चयः । ततः परमित्यादिना भूतानां कालाकालमरणम्। चकाराज्ज्वरे चोष्णजलं शीतेनोष्णेत्यादिना भेषजं यथायुक्तं सिद्धिं याति तत्प्रकारः। दोषावसेचनन्वित्यादिना येषां भेपजं न कुर्यात् तत् । एवं विधमित्यादिना येन हेतुना तेषां भेषजं न कुर्यात् तत् ॥२७॥
अध्यायं समापयति । अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे जनपदोदध्वंसनीयविमान
जल्पाख्या तृतीया शाखा ॥३॥ सम्वविकृतिलक्षणाः, तच्च लक्षणम् “तत्र वातमेवंविधम्" इत्यादिना प्रोक्तम्। 'यथा युनञ्च भेषजं सिद्धि याति' इत्यनेनोग्णपानीयदानोपपत्त्या सर्वं संगृहीतम् ॥ २६॥२७॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः ॥ ३ ॥
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः
इतिह स्माह भगवानात्रेयः ॥ १॥ त्रिविधं खलु रोगविशेषविज्ञानं भवति, तढ यथा-उपदेशः प्रत्यक्षमनुमानञ्चेति ॥ २॥
तत्रोपदेशो नामाप्तवचनम्। आप्ता ह्यवितर्कस्मृतिविभागगङ्गाधरः-अथैवं रसादिविमानजनपदोदध्वंसविमाने उक्खा व्याधिज्ञानहेतुप्रमाणरूपं त्रिविधं रोगविशेषविज्ञानीयं विमानमाह-अथेत्यादि । अध्यायस्य
आदौ निद्दिष्टे त्रिविध रोगविशेषविज्ञानं भवतीति वाक्याथै त्रिविधं रोगविशेषविज्ञानमित्यर्थमधिकृत्य कृतो विमानाध्यायः। इति ग्रन्थेऽर्थे छः ॥१॥
गङ्गाधरः-त्रिविधमित्यादि। रोगेति विषमधातवो रोगास्तज्जाश्च ज्वरादयो देहादिकायद्रव्यवत् । रोगाणां ज्वरादीनां विशेषा वातादिनखादिना जातानां रूपाणि, तेषां विज्ञानं विशेषेण ज्ञायन्ते प्रमीयन्तेऽनेन तद्विशानं प्रमाणम् । तद् द्विविधमप्राप्यार्थग्रहणलक्षणं प्राप्याथग्रहणलक्षणञ्चेति । तत्पुनस्त्रिविधं तदाह तद् यथेति ॥२॥
गङ्गाधरः-तत्रेति। आप्ता हीत्यादि। हि यस्मात् । अवितकेंण वितर्क ऊहापोहात्मकस्तं वितर्क विना सदैवाविच्छेदेन युक्तज्ञानेन त्रैकालिकानां
चक्रपाणिः-जनपदोध्वंसनीये विशेषेण सर्वेऽपि रोगा उक्ताः, तेषां विशेषो यथा ज्ञातव्यस्तदुपदेष्टु विविधरोगविशेषविज्ञानीयोऽभिधीयते ॥ १ ॥
चक्रपाणिः-रोगाणां विशेपो यथा वक्ष्यमाणो ज्ञायते येन, तद्रोगविशेषविज्ञानमुपदेशप्रत्यक्षानुमानरूपं प्रमाणत्रयम्। अत्र तु युक्तरनुमानान्तर्गतत्वादेव न पृथक्करणम्। एतच प्रमाणत्रयं क्वचिद्रोगे मिलितम् , क्वचिद्वयम् क्वचिदेकं परीक्षायां वर्तते। येन, नान्तरे वह्निमान्यादी प्रत्यक्षमवश्यं व्याप्रियते ॥२॥
चक्रपाणिः-तिषणीये प्रथममनुमानादिलक्षणान्युक्तानि, पुनरिह “तत्रोपदेशो नाम" इत्यादिना आप्तोपदेशादिलक्षणाभिधानं प्रकरणागतत्वात् क्रियते। प्राकरणिको ह्यर्थोऽनुच्यमानो
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७६
चरक-संहिता । त्रिविधरोगविशेषविज्ञानीयविमानम् विदो निष्प्रीत्युपतापदर्शिनः। तेषामेवंगुणयोगाद यद्वचनं तत् प्रमाणम्, अप्रमाणं पुनर्मत्तोन्मत्तमूर्खवक्तृदृष्टादृष्टवचनमिति छ । सव्वेषामेव भावानां तत्त्वेन स्मृत्या विभागं सदसद्रपवं विदन्ति ये ते अवितर्कस्मृतिविभागविद आप्ता इति चेत् तदा देवग्रहजष्टा अप्यवितर्कस्मृतिविभागविदः किमाप्ता इत्यत आह-निष्पीत्युपतापदर्शिन इति। प्रीत्युपतापाभ्यां निर्गता निष्पीत्युपतापा ये द्रष्टु शीलबन्तस्ते साप्ताः। देवग्रहजुष्टा उपतप्ता देवग्रहण यदुच्यते त्रैकालिकं ते तद्वदन्ति । ये चावितकस्मृतिभ्यां प्रीत्या वदन्ति ते च नाप्ताः। ईदृशास्तु पुरुषास्ते भवन्ति ये तपोशानबलेन रजस्तमोभ्यां निर्मुक्तास्त्रैकालिकाव्याहतनिर्मलज्ञानवन्तः स्युः। एवमुक्तरूपगुणयोगात् तेषां वाङ्मनसाभ्यां त्रैकालिकार्थस्य प्राप्यग्रहणाद् यद्वचनं तत् प्रमाणमेव न खप्रमाणम्। रजस्तमोविनिर्मुक्तत्वेनानृतवक्तखाभावात्। वाङ्मनसाभ्याम् अलौकिकार्थस्याप्राप्यग्रहणादलौकिकार्थवचनमात्रमर्थप्राप्त्यभावात् सत्यमपि न प्रमाणं लौकिकार्थोपदेशो हि प्रमाणम् अत ईश्वरादिरप्रमेय उक्तः । ननु कस्य वचनमप्रमाणमित्यत आह-अप्रमाणं पुनरित्यादि । मत्ता आसवमद्यादिकृतमदाभिहताः। उन्मत्ता उन्मादादिव्याधिभिरुन्मत्ताः। मूर्खा वेदादिशास्त्राध्ययनादिभिजनितावितर्कस्मृतिविभागशानाद्धीनास्ते च ते वक्तारश्चेति ते मत्तोन्मत्तमूर्खवक्तारस्तेषां दृष्टादृष्टयोवस्तुनोर्विषये यद्वचनं तदप्रमाणं तेषां दृष्टविषये वचनमपि न प्रमाणं यद्धि तैदृष्टं तदुपदेशे तत्त्वतो वक्तुमशक्तखात् मत्तलादुन्मत्तत्वान्मूर्खखाच। एतच्चाप्तवचनमलौकिकार्थानामप्राप्यार्थग्रहणन्यूना भवति। अवितन्यादि। वितर्कः कथन्ताऽनिश्चितज्ञानमिति यावत् । स्मृतिः स्मरणज्ञानम् । विभाग एकदेशः। एतद्विपर्य्ययान्निश्चयेनानुभवेन च कात्स्येन च ये भावान् जानते, तेऽवितर्कस्मृतिविभागविदः ; विनम्वेदी तु नाप्तः प्रतिपाद्यवस्त्वशेषविशेषाविज्ञानात् । स्मृतिज्ञानञ्च यद्यपि प्रमाणमूलमेव, तथापि वर्तमानलक्षणे स्मृतिज्ञानविषयार्थस्य नावश्यंविद्यमानतेति न तत् प्रमाणमिति भावः। किंवा, स्मृतिज्ञानं स्मृतिशास्त्र ज्ञानं गणितज्ञानच। एतच्च ज्ञानद्वयं साक्षादर्थादर्शकं दुरवबोधेन मिथ्याज्ञानत्वसम्भवादप्रमाणमपीति नोपादेयम्। अथ सम्यगज्ञानवन्तोऽपि रागादिवशादन्यथा व्याहरन्तीत्याह-निष्प्रीत्युपतापदर्शिन इति, निष्प्रीत्या निरुपतापेन च दृष्ट शीलं येषां ने तथा। एतेन यथार्थदर्शी निर्दोषश्चाप्तो भवतीति उक्तं भवति। एवम्मृतशाप्तत्वं कस्यचिद् ब्रह्मादेः सर्वत्रैव भवति। लौकिकस्य तु यस्मिन्नेव तु विषये वितर्कादि न भवति, तत्रैवोपदेशः प्रमाणमिति ज्ञेयम् । अप्रमाणं नावश्यं प्रमाणतयाऽव
* रक्तदृष्टादृष्टवचनमितीति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः विमानस्थानम् ।
१४७७ प्रत्यक्षन्तु नाम खलु तद् यत् स्वयमिन्द्रियैरात्मना चोपलभ्यते। लक्षणमलौकिकेषु न प्रमाणम्। योगिभिहि योगे प्रक्षया प्राप्यालौकिकार्थ उपदिश्यते वागभिर प्यैव। तस्मादलौकिकार्थवचनं तेषां सत्यमपि न प्रमाणम्, प्राप्याग्रहणलक्षणं हि शानं प्रमाणम्। लौकिकार्थानान्तु योगेन प्रशया प्राप्य पुनर्वाङ्मनसाभ्याञ्च प्राप्य योगिभिर्वचनं प्रमाणमिति । अलौकिकार्थप्रत्यक्षन्तु योगजं प्रज्ञया प्राप्यैव तदलौकिकप्रमाणमेवेति गौतमादिभिलौकिकममाणवक्तभिः प्रमाणेषु योगजप्रत्यक्षं नोक्तमिति। विस्तरेण तिस्रपणीये व्याख्यातम् ।।
क्रमिकं प्रत्यक्ष लक्षयति-प्रत्यक्षन्वित्यादि। तिस्रषणीये प्रागुक्तम् । आत्मेन्द्रियमनोऽर्थानां सन्निकर्षात् प्रवर्तते। व्यक्ता तदात्वे या बुद्धिः प्रत्यक्ष सा निरुच्यते॥ इति । तदिह व्याख्यानप्रसङ्गेन पुनरुच्यते। प्रत्यक्षन्तु खलु तद यत् स्वयमिन्द्रियैरात्मना चोपलभ्यते। अत्र तु इन्द्रियै रिति पृथगवचनात् ख्यापितं श्रवणादिपञ्चबुद्धीन्द्रियप्रत्यक्ष प्रमाणम् स्वतन्त्र पञ्चबुद्धीन्द्रियाणीत्युक्तेः। आत्मनेति आत्मशब्देन बुद्धिः बुद्धग्राश्रयखान्मनश्चेति द्वयं विवक्षितम्। स्वयमितिपदेन त्रिधा आत्मा विवक्षितः। आत्मनो नित्यं बुद्धियोगाद बुद्धिरपि त्रिविधा। यत्पदेन शब्दादयः पञ्चेन्द्रियार्थाश्चिन्त्यविचार्यो ह्यधिकं मनोऽर्थः। बोद्धव्यं सुखादिकं बुद्धेरर्थश्चेति सर्व विवक्षितम्। तत्र स्वयं खलु जागरितस्थानेन वैश्वानरेणात्मना स्वप्नस्थानेन तैजसेनात्मना सुषुप्तिस्थानेन प्राशनात्मना पञ्चभिरिन्द्रियैर्यत् सनिकृष्टं वस्तूपलभ्यते मनसा यदुपलभ्यते बुद्धया च यदुपलभ्यते तदुपलब्धिशानं प्रत्यक्षम्। तेन सप्तविधं प्रत्यक्षं भवति। रोगभिषजितीयेऽपि वक्ष्यते । आत्मना चेन्द्रियैश्च यत् स्वयमुपलभ्यते तत् प्रत्यक्षं तत्रात्मप्रत्यक्षाः सुखदुःखेच्छादयः शब्दादयः पुनरिन्द्रियप्रत्यक्षा इति। कणादनापुरक्तम् आत्मधार्यते रागादिदुष्टत्वादित्यर्थः। दुष्टश्चायमदृष्टश्चेति दुष्टादृष्टः । तेन पिता हि पुत्रस्य दुष्टोऽपि अदुष्टत्वादाप्त एव भवति । किंवा दुष्टो वञ्चकः । ___ स्वयमिन्द्रियैर्मनसा चेत्यनेन यदात्मनेन्द्रियैश्चक्षुरादिभिरव्यवधानेन गृह्यते रूपादि, तत् प्रत्यक्षमिति वाह्यप्रत्यक्षं गृह्णाति। मनसा चेत्यनेन मनसाऽव्यवधानेन यदुपलभ्यते सुखादि,
* मनसेति वा पाठः।
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७८
चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम्
गुणानां मुखादीनामात्मप्रत्यक्षं न मनःप्रत्यक्षम् । तद् यथा वैशेषिके मूत्रे द्वे । परत्र समवायात् प्रत्यक्षवाच नात्मगुणा मनसो गुणाः। अप्रत्यक्षवाच । व्याख्यातञ्च। बुद्धीच्छादयो ये प्रत्यगात्मगुणा न ते मनसो गुणाः। कस्मात् ? परत्र समवायात्। प्रत्यगात्मनः परत्र समवायात्। परस्याव्यक्ताख्यस्य क्षेत्रज्ञस्यात्मनो गुणा एव सुखादयः प्रत्यगात्मन्यभिव्यक्ताः करणानां बुद्धिमनःप्रभृतीनां योगात् प्रत्यगात्मनः परत्राव्यक्त समवायात् । अस्तु तहिं मन आत्मसंयोगान्मनस एव गुणास्तेऽभिव्यज्यन्ते इति चेन्न प्रत्यक्षवाच। प्रत्यगात्मप्रत्यक्षा हि बुद्धिसुखादय इति। अस्त्वेवं मनःप्रत्यक्षा बुद्धिसुखादय इति चेत् न, अप्रत्यक्षखात। मनो हि बुद्धग्रादीन गुणान् न जानातीति मनःप्रत्यक्षवाभावानात्मगुणा मनसो गुणा इति। गौतमेनापि मुखादेरात्मप्रत्यक्षम् उक्त फलपरीक्षायाम्। तत्र मूत्रम्। प्रीतेरात्माश्रयत्वादप्रतिषेध इति। तत्र वात्स्यायनभाष्यम्। प्रीतिरात्मप्रत्यक्षवादात्माश्रयेति। तस्मात् प्रीतेरात्मगुणखाप्रतिषेध इति। तथा च । सुषुप्तिस्थान आत्मा प्रज्ञया बुद्धग्रोपाहितः खल्वव्यक्ताख्यः स खल स्वयं सुषुप्तौ समाधौ जीवन्मुक्तौ च प्रज्ञया शुद्धसत्त्वात्मकमहत्तत्त्वाख्यबुद्धया परमात्मानं तुरीयं शिवं रसं लब्धानन्दमुपलभते। तदुपलब्धिस्तत्र तत्रात्मप्रत्यक्षम्। सा प्रज्ञा बुद्धिस्त्रिगुणात्मकस्तु महान् तस्यात्मनो मन उक्तं साङ्खो कपिलेन। तन्मनः। इति मूत्रम्। तच्च न देवदत्तादिपुरुषाणां मनस्तस्मान्न मानसप्रत्यक्षम्। तेनोपलब्धिज्ञानेन प्रत्यक्षेण सा च प्रशा प्रत्यक्षा भवति। एवं तदव्यक्तात्मना त्रिगुणात्मकेन महत्तत्त्वेन मनसाहमिति मन्यत इति तन्महान्तं विकुर्वाण आत्माहङ्क्रारम् अविद्याख्यां बुद्धिं सृजति। तस्मादहङ्काराज्जातानि महाभूतानि पञ्चानुप्रविश्य तैजस आत्मांशेन भवति। तदाहकारिकदशेन्द्रियमनोऽर्थपश्चकपञ्चप्राणयुक्तः स्वमस्थानः स्वप्ने सुखदुःखादिकमुपलभते तयाहकारबुद्धया तदुपलब्धिः स्वप्ने प्रत्यक्षम्। स चैव तैजस आत्मा देवनरादिगोनिषु शुक्रशोणितादिवीजसंयोगमुपेत्य पञ्चमहाभूतानि सृष्ट्वा तदुपाहितः सन् वैश्वानरो नाम जागरितस्थान आत्मा भवति तैर्भूतैराहकारिकदशेन्द्रियानुप्रविष्ट रेकैकाधिकै
र्जातानि भौतिकानि गृहीत्वा तथा त्रीन् गुणान् सृष्ट्वाहङ्कारिकमनोऽनुपविष्टतत्रिगुणात्मकं सत्त्वगुणबहुलं स्थूलमनो गृहीखा तथार्थान शब्दादीन् पश्च स्थूलान् प्राणांश्च पञ्च गृहीखा चतुर्विशतिको भवति । स तु जागरणावस्थायां
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः विमानस्थानम् ।
१४७६ स्थूलान् विषयान् सुखादीन् स्थूलयाहकारिक्या बुद्धीवोपलभते। इत्यात्मप्रत्यक्षा बुद्धिमुखदुःखेच्छादयः। अत्रादिशब्द मनःप्रत्यक्षाश्चिन्त्यादयोऽर्थाः । तत्र सुषुप्तिस्वामयोः सन्धौ खात्मा महत्तत्त्वेन मनसा यच्चिन्तनीयं तक्यं विचार्यचोपलभते, तन्मनःप्रत्यक्षम्। स्वमस्थानस्तैजसो यदाहङ्कारिकेण मनसोपलभते चिन्तनीयादिकं तन्मनःप्रत्यक्षम्। जागरितस्थानो वैश्वानरोऽप्यात्मा स्वयम् आत्मकृतसत्त्वादिगुणमयेन स्थूलमनसा यचिन्तनीयादिकमुपलभते तल्लोके मनःप्रत्यक्षमिति। स्वप्नसुषुप्त्योः सन्धौ चाहकारिकपञ्चेन्द्रियपश्चार्थाभावान्नास्ति चेन्द्रियप्रत्यक्षम्। अथ स्वमस्थानस्तैजसो यद्यदाहङ्कारिकेण श्रोत्रादिना स्वप्ने शब्दादीनुपलभते तदिन्द्रियप्रत्यक्षं स्वप्ने। जागरितस्थानो वैश्वानर आत्मा स्वयं वाह्य लोके सन्निकृष्टं यच्छब्दादिकं भौतिकेन श्रोत्रादिनन्द्रियेण उपलभते तदिन्द्रिय प्रत्यक्षम् । तत्रेन्द्रियाथयोः सन्निकर्ष उक्तस्तिस्रषणीये। अतिविप्रकर्षातिसनिकषमनोऽनवस्थानकरणदौब्बल्यातिसौक्षम्याभिभवावरणसमानाभिहारवज्ज सान्निध्यमिति। तत्र श्रोत्रेन्द्रियेण समानयोनिमर्थ शब्द तद्विपरीतश्च शब्दस्य निवृत्याख्यं गुणमुपलभते न तु शब्दवव्यं तत्स्वभावात् । स्पशनेन्द्रियेणात्मा समानयोनिमथं स्पर्श शीतोष्णस्निग्धरुक्षरखरममृणविशदपिच्छिलस्थूलसूक्ष्मसान्द्रद्रवमृदुकठिनादिकं तद्विपरीतश्चास्पशेमप्रतीघातमुपलभते तत् समवायात्तद्वच द्रव्यमाकाशादिकमिति। चक्षुरिन्द्रियेणात्मा स्वयं समानयोनिकमर्थं रूपं लोहितशुक्लकृष्णादिकं तद्विपरीतश्चारूपमाकाशस्य तपारूपसमवायात् तद्वद्रव्यमरूपमाकाशमुपलभते न खरूपं वायु तत्स्वभावात् इति। सयापरिमाणपृथक्त्वसंयोगविभागपरखापरखकर्माणि रूपवव्यसमवायाचाक्षुपाणीति रूपहीनेष्वचाक्षुषाणीति कणादः। एवं रसनेन्द्रियेणात्मा स्वयं समानयोनिकमर्थ रसं मधुरादिकं सविपरीतमुपलभते, तत्समवायाच्च तद्वद्रव्यं घ्राणेन्द्रियेणात्मा स्वयं समानयोनिकमर्थं गन्धं सौरभादिकं सविपरीतमुपलभते. तत्समवायाच तद्रव्यमिति साक्षात् परम्परया पञ्चेन्द्रियप्रत्यक्षं व्याख्यातं यत् प्रमाणमुच्यते। इत्येतदात्मप्रत्यक्षादिकं सप्तविधं प्रत्यक्ष प्राप्याथग्रहणलक्षणं द्विविधं क्षणिकं निश्चयात्मकञ्च। तत्र क्षणिकमप्रमाणं निश्चयात्मकन्तु प्रमाणम्। तत्र यत् पञ्चेन्द्रियार्थसन्निकोत्पन्नमात्ममनःसंयोगजपूव्य कमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं ज्ञानं प्रत्यक्षप्रमाणं पञ्चविधमिन्द्रियज्ञानम्। आत्मप्रत्यक्षन्तु यदप्राप्य ग्रहणमाप्तोपदेशाद् भवति तल्लौकिकप्रमाणमयलौकिकेषु न प्रमाणमप्राप्त्यर्थखात्। मानसप्रत्यक्षन्तु
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८०
चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम् अनुमानं खलु तर्को युक्त्यपेक्षः।
त्रिविधन खल्वनेन ज्ञानसमुदयेन पूर्व परीक्ष्य रोगं सर्वथा सर्वमेवोत्तरकालमध्यवसानमदोषं भवति। न हि ज्ञानावयवेन कृत्स्ने ज्ञं ये ज्ञानमुत्पद्यते। त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाद्धि ज्ञानम्। ततः प्रत्यक्षानुमानाभ्यां सर्व न प्रमागं तस्माद् यत् प्रमाणं तस्य प्रत्यक्षसंज्ञामुत्सृज्यापवदत्यनुमानसंज्ञाम् ।
अनुमानं खल्वित्यादि। तत्रापवाद विषये कचिदुत्सर्गोऽपि प्रवर्तते । तेन प्रत्यक्षपूवं त्रिविधं त्रिकालश्चानुमीयत इत्यत्र प्रत्यक्षपदेन सव्वप्रमाणं विवक्षितमिति । तदेवेह पुनः प्रकारान्तरेण भाष्यते। तो युक्त्यपेक्ष इति । युक्त्यपेक्षस्तकोऽनुमानं तापक्षस्तकस्तिस्रपणीये युक्तिरेव तक उक्तः, बुद्धिः पश्यतीत्यादिना। गौतमेनाप्युक्तम्। अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्त्वज्ञानाथमूहस्तर्क इति। व्याख्यातञ्चैतत् पूर्वम्। तापेक्षतर्कस्यानुमानववचनात् । केवलतकस्याप्तोपदेशे खाप्तस्येवानुमानेनान्तरीयकखेन प्रामाण्ये सिद्ध प्रमाणान्तरत्वं न भवति न चाप्रामाण्यम्। उपमानसम्भवार्थापत्त्यभावानामत्रानुमानेऽन्तर्भावानासमग्रवचनस्यैतिह्यस्याप्तोपदेशेऽन्तर्भावाच । - ननु त्रिविधविज्ञानेनात्र रोगविशेषज्ञानं किमर्थमुक्तमुक्तञ्च निदानादिभिर्यजशानं ततो निर्वाहादित्यत आह–त्रिविधेनेत्यादि। ज्ञानसमुदयेन न बन्यतमव्यतिरेकेण। सर्व गुरुमुखात् सर्वथा सर्वरोगं शाखा कर्मकाले प्रत्यक्षानुमानाभ्यां सर्वथा सर्व रोग निदानादिभिः परीक्ष्य चरमकालमध्यवसानमदोषं भवति। कस्मात् ? न हीत्यादि। किश्चिदेव प्रत्यक्षेण किश्चिदेवानुमानन ज्ञायते न तु कृत्स्नमेकेन ज्ञातुं शक्यते। त्रिविधे तु ज्ञानसमुदये खलु कृत्स्नं साध्यवादिवातजलादिवलवदादिरूपेण ज्ञानं भवति, न तु प्रत्यक्षेणान्यैा। आप्तोपदेशेन पूर्व हि रोगतत्त्वं बुद्धा ततः क्रियाकाले तच्च मानसं प्रत्यक्षं गृह्णाति। तर्कोऽप्रत्यक्षज्ञानम् । युक्तिः सम्बन्धोऽविनाभाव इत्यर्थः । तेनाविनाभावजं परोक्षज्ञानमनुमानमित्यर्थः। ___ ज्ञानसमुदायेनेति । ज्ञानसमुदायः प्रमाणसङ्घातस्तेन समुदायेन 'अयमेव रोगः' एवम्मूतनिश्चयोऽध्यवसानम्। विविध वियादि। ज्ञायतेऽनेनेति ज्ञानं प्रमाणम्। प्रथममाप्तोप
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्र्थ अध्यायः ! विमानस्थानम् ।
१४८१ परोक्षोपपद्यते। किं ह्यनुपदिष्टं पूर्व यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात् । तस्माद् द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्
अनुमानश्च । त्रिविधां वा सहोपदेशेनेच्छन्ति बुद्धिमन्तः॥३॥ . रोगमेककमेवप्रकोपणमेवंयोनिम् + एवमात्मानमेवमधिपुनरातुरगतानां शब्दादीनां प्रत्यक्षेण रसानान्तु अनुमानेन जाठराग्न्यादीनाश्वानुमानेन परीक्षोपपद्यते, तत् कथमाप्तोपदेशादेशकैकेन कृत्वज्ञानं भवतीति भावः। ननु कस्मादातोपदेशस्य ज्ञानहेतुत्वं क्रियाकाले हि प्रत्यक्षानुमानाभ्यामेव परीक्ष्यते इत्यत आह-किमित्यादि । हि यस्मात् पूर्वमाप्तोपदेशेनानुपदिष्टं भावं ततः परं प्रत्यक्षानुमानाभ्यां किं विद्यादपि तु न विद्यात् । तस्मात् पूर्वम् आप्तोपदेशाज्ञानं ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते। तस्माद् द्विविधा परीक्षा क्रियाकाले आतुराणां व्याधेानवतां प्रत्यक्षमनुमानश्च। तयोराप्तोपदेशपूर्वकलात् क्रियाकालिकखाच पृथगुपादानम्। आप्तोपदेशस्य तु तयोरादिखात् क्रियाकाले स्मृतरूपसाच पृथगुपादानं त्रिविधा वेत्यादिना कृतम् ॥३ ___ गङ्गाधरः-नन्वाप्तोपदेशात् कीदृशं ज्ञायते इत्यत आह-रोगमेकैकमित्यादि। एकैकं प्रत्येक रोग ज्वरादिकम् एवंप्रकोपणमित्येवं निदानम् एवंयोनि वातायेकद्वित्रयादिप्रकृतिम् एवमात्मानं शीतात्मकं वोष्णात्मकमेवमादि । देशो व्याधिं बोधयति, ततश्चाप्तोपदिष्टं व्याधिं प्रत्यक्षानुमानाभ्यां यथोक्तलिङ्गादिपरीक्षा निश्चिनोति, आगमानुपदिष्टे च व्याधौ अवैद्य इव न प्रत्यक्षेणानुमानेन च व्याधिमुपलभत इत्याह--कि धनुपदिष्ट इत्यादि। एवं मन्यते-व्याधिविशेषास्तावद् दुरधिगमनीया नोपदेशमन्तरेण शक्या विज्ञातुम् । येन अधिगतवैद्यकशास्त्राः प्रतिपादयन्त्येव व्याधिविशेषान् । तस्मादागमेन ये व्याधीनां हेत्वादिविशेषाः प्रतिपादितास्तान् प्रत्यक्षानुमानाभ्यामुपलभमानो च्याधिं निश्चिनोति, भनुपदेशवांस्तानुपलभमानोऽपि हेत्वादिविशेषानशिक्षितवत्कुपरीक्षको यथा रत्नानां विशेष पश्यन्नपि नावधारयति विशेषमिति भावः । ज्ञानवतामित्याप्तोपदेशवताम् । त्रिविधां वेत्यनेन, व्याधिपरीक्षासमये याप्तोपदेशोऽपि व्याप्रियते तथा दुरधिगमस्थानसंश्रयादिप्रतिपत्तौ कोष्ठमृद्ध दारुणत्वादिपरीक्षायाचातुरवचनरूपाप्तोपदेशोऽपि व्याप्रियत इति दर्शयति ॥३॥
चक्रपाणिः-तत्रेत्यादिना आप्तोपदेशमाह । प्रकोपणं वायो रुक्षत्वादिहेतुः। योनिर्वातादयः ।
* अनुपदिष्टे इति वा पाठः। तत्रेदमुपदिशन्तीत्यधिकः पाठः चक्रसम्मतः । । एवमुत्थानमित्यधिकः पाठो दृश्यते क्वचित् ।
१८६
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८२
चरक-संहिता । ( त्रिविधरोगविशेषविज्ञानीयविमानम् ष्ठानमेवंवेदनमेवंसंस्थानम् एवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवं वृद्धिस्थानक्षयान्वितमेवमुदकमेवनामानमेवंयोगं विद्यात् । तस्मिन् इयं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ञायते ॥४॥
प्रत्यक्षन्तु खलु रोगतत्त्वं बुभुत्समानः सर्वैरिन्द्रियैः सर्वान् इन्द्रियार्थानातुरशरीरगतान् परीक्षेतान्यत्र रसज्ञानात्। तद्यथा-अन्त्रकूजनं सन्धिस्फुटनमगालीपणां खरविशेषांश्च ये चान्येऽपि केचिच्छरीरोपगताः शब्दाः स्युस्तान् श्रोत्रेणैव परीक्षेत।
वर्णसंस्थानप्रमाणच्छायाशरीरप्रकृतिविकारौ चक्षुर्वैषयिकाणि यानि चान्यानि कानि च, तानि चक्षुषैव परीक्षेत। रसन्तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत् । न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते। तस्मादातुरपरिप्रश्नेनैव आतुरमुखरसं विद्यात्। यूकोपसर्पणेन त्वस्य शरीरवैरस्यम् एवमधिष्ठान शारीरं वा मानसं वा तत्रापि शरीरावयव विशेषाधिष्ठानमेवंस्थानं वाह। एवंशब्दादिकमेवमुदकमेवंविधौत्तरकालिकफलकम् एवंयोगम् एवंविधप्रयोगयोग्यम्। इत्याप्तवचनान ज्ञानोपदर्शनम् ॥४॥
गङ्गाधरः-प्रत्यक्षन्वित्यादि। प्रत्यक्षं परीक्षेतैत्यन्वयः। वणेत्यादि । यद्यपि रूपमेव चक्षुरर्थस्तथापि वर्णाश्रितत्वेन तदुपलक्षितखात् संस्थानादीनाम् अपि चक्षुरर्थत्वं बोध्यम् एवं रसगन्धस्पर्शाश्रयाणामपि बोध्यम् । चक्षुषो बहुविषयवात् प्राक स्पर्शनोपदेशादित उपदेशः। न ह्यस्य प्रत्यक्षग्रहणमुपपद्यतेऽनौचित्यादिति शेषः। ननु कुतोऽनुमीयेत कस्य रस इत्यत आहआत्मा स्वभावः ; यथा-रोहिण्या दारुणत्वं, सन्न्यासस्य शीघ्रोपक्रमणीयत्वादि। अधिष्ठानं शरीरमवयवा मनश्च । इयं प्रतीकारार्था प्रवृत्तिः । यथा-ज्वरे लङ्घनपाचनाद्यर्थी प्रवृत्तिः । निवृत्तिः प्रतीकारार्था ; यथा-नवज्वरे दिवास्वप्नस्नानादौ निवृत्तिरित्यादि मन्तव्यम् ॥ ४॥
चक्रपाणिः--अङ्गुलीपणाञ्च स्फोटनमिति सम्बन्धः। अन्येऽपि चेति कासहिक्काशब्दादयः । 'यानि चान्यानि इत्यनेन लक्षणप्रभादीनि गृह्यन्ते। यूकापसर्पणेन शरीरवैरस्यमिति, बिरसादि
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अभ्यायः विमानस्थानम्।
१४८३ मक्षिकोपसर्पणेन शरीरमाधुर्यम् लोहितपित्तसन्देहे तु किं धारिलोहितं लोहितपित्तं वेति, श्वकाकभक्षणाद् धारिलोहितम् अभक्षणाल्लोहितपित्तमित्यनुमातव्यम् । एवमन्यानप्यातुरशरीर. गतान् रसाननुमिमीत । गन्धांस्तु खलु सर्वशरीरंगतानातुरस्य प्रकृतिवैकारिकान् घाणेन परीक्षेत। स्पर्शश्च पाणिना प्रकृतिविकृतियुक्तमिति प्रत्यक्षतश्चानुमानैकदेशतश्च परीक्षणमुक्तम् ॥५
इमे तु खल्वन्येऽप्येवमेव भूयश्चानुमानज्ञ या भवन्ति भावाः । तद् यथा-अग्निं जरणशत्त्या परीक्षेत बलं व्यायामशक्त्या श्रोत्रादीनि च शब्दाद्यर्थग्रहणेन मनोऽर्थाव्यभिचारेण विज्ञानं व्यवसायेन रजः सङ्गेन मोहमविज्ञानेन क्रोधमभिद्रोहेण शोकं तस्मादित्यादि। यूको वाह्यमलक्रिमिः। धारिलोहितमिति जीवितरक्तं येन रक्तेन जीव्यते लोकः। अनुमानकदेशत इति आतुरशरीरगतरसस्यानुमानतः॥५॥
गङ्गाधरः-प्रत्यक्षतः परीक्षणमुपदर्यानुमानेन परीक्षणमुपदर्शयति–इमे खित्यादि। इमे इत्यत ऊर्द्ध वक्ष्यमाणाः अन्येऽपीत्यनुक्ता अपि चात्र ज्वरादयः। अग्निं जरणशक्तप्रति सर्च वक्ष्यमाणं विद्यादित्यनेनान्वीयते। कैश्चित् प्रागुक्तं परीक्षेतेत्यनेन। जरणशक्तिभुक्तजीर्णकरी शक्तिः। अर्थाव्यभिचारेणेति अव्यभिचरितस्मृत्यादिना व्यवसायेन शास्त्रादिषु विकल्पबुद्धया। शरीराद यूका अपसर्पन्ति । एवं यूकाद्यनपसर्पणेन प्राकृतरसयुक्तशरीरमनुमातव्यम्। धारिलोहितमिति जीवनलोहितमित्यर्थः। श्वकाकभक्षणादिज्ञेयं यत्, तत् पित्तोदुष्टत्वेनाविरसात श्वादयो भक्षयन्ति, न तु पित्तदुष्टरक्तमिति भावः। अत्र शब्दस्पर्शरूपरसगन्धा इत्युपदेशं कृत्वा शब्दानन्तरं चक्षुर्लाह्य रूपं दर्शयन् शब्दादिपरीक्षायाश्च क्रमनियमाभावं सूचयति ॥ ५॥
चक्रपाणिः-भूयोऽनुमानज्ञेया इत्यनेनानुमानगम्यतया वक्ष्यमाणाः केचिदग्निबलादय आतुरोप. देशगम्या भवन्तीति सूचयति। मनोऽर्थाव्यभिचरणेनेति सतीन्द्रियाणामर्थनिबन्धे यदि कदाचिच्छटदं प्रत्येति, कदाचिद्रसमित्याद्ययोगपर्धन सर्वार्थान् प्रत्येति। तेन तु इन्द्रियार्थ संयोगानन्तरमिन्द्रियार्थग्राहकं मन इत्यनुमीयते। ज्ञानं व्यवसायेनेति व्यवसायः प्रवृत्तिः । * ज्ञानमिति वा पाठः।
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८४
चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम् दैन्येन हर्षमामोदेन प्रीतिं तोषेण भयं विषादेन धैर्य्यम् अविषादेन वीर्यमुत्साहेन * अवस्थानमविभ्रमेण श्रद्धामभि. प्रायेण मेधां ग्रहणेन संज्ञां नामग्रहणेन स्मृति स्मरणेन हियम् अपत्रपेण शीलमनुशीलनेन द्वेष प्रतिषेधेनोपाधि + मनुबन्धेन धृतिम् अलौल्येन वश्यतां विधेयतया क्योभक्तिसात्माव्याधिसमु. स्थानानि कालदेशोपशयवेदनाविशेषेण गूढलिङ्ग व्याधिमुपसङ्गेन प्राप्तार्थे प्रीत्यसम्पूर्णखतदासक्ताभयरूपेण। मोहमविज्ञानेनेति वचनेन तमो मोहेनेत्युक्तं भवति मोहस्य तमोजखात् । मेधां ग्रहणेन मनसा धारणेन । स्मृति स्मरणेन स्मृतार्थानां प्रकाशनेन। अपत्रपेण लज्जाजनकपरकीयव्यापारेण । शीलं तच्छीलता सतताभ्यसनमनुशीलनेन पश्चात् शीलनव्यापारेण। प्रतिषेधेन निषेधेन। उपाधिमनुबन्धेनेति उपाधिराधुनिकसङ्केतः सङ्केतकत्र्तभिः कृतः, अनुबन्धेनोत्तरकालमनुवत्तेनेन। धृतिनियमात्मिका बुद्धिः। अलोल्यमचञ्चलत्वम् । विधेयतया यदयस्मिन्नाशाप्यते तस्य ततकर्तव्यत्वेन । वय इत्यादि वयः कालेन भक्तिं देशेन सात्म्यमुपशयेन सुखावहव्यापारण व्याधिसमुत्थानं वेदनाविशेषेण इत्येवं यथाक्रमं नान्वयः, परन्तु यथायोगं यथा-पेयजले पानार्थी प्रवृत्तिः। तेनानुमीयते जलज्ञानमस्य जातम्, कथमन्यथा ज्ञानकार्याथेंक्रियायां प्रवर्तत इति। रजः सङ्गेनेति ना-दिसङ्गेन, तत्कारणरजोऽनुमीयते। अभिद्रोहः परपीड़ार्थप्रवृत्तिः। दैन्यं रोदनादि। आमोदो गीतवादिनाघत्सवकरणम्। तोषो मुखनयनप्रसादादिः। तेन प्रीतिस्तोपमात्रम्, हर्षस्तु प्रीतिविशेपो मन उद्रेककारक इत्युक्तं भवति । धैर्य विपद्यपि मनसोऽदैन्यम्। वीर्य्यमाख्धदुष्करकार्येप्वव्यावृत्तिर्मनसः। उत्थानेनेति क्रियारम्भेण। अवस्थानं स्थिरमतित्वम्। अविभ्रमेणेत्यभ्रान्त्या। श्रद्धामिच्छाम्। अभिप्रायेणेति अभ्यर्थनेन। ग्रहणेनेति ग्रन्थादिधारणेन। स्मृतिमिति स्मृतिजनक संस्कारम् । स्मरणेनेति तरकारणं संस्कारोऽनुमीयते। हियमिति लज्जाम्। अपनपेणेति लजिताकारेण । शीलमिति सहजं वस्तुपु रागम्। अनुशीलनेनेति अनुशीलनं सततशीलनम् ; तेन सततं यमर्थ सेवते तच्छीलोऽयमित्यनुमीयते । प्रतिषेधेनेति व्यावस्था। उपेत्य धीयते इति उपधिः छन इत्यर्थः, अनुबन्धेनेत्युत्तरकालं हि भ्रात्रादिवधेन फलेन ज्ञायते,- यदर मुन्मत्तच्छ प्रचारी चन्द्रगुप्त इति। विधेयतयेति विधेयप्रचारेण । वयःप्रभृतीनि व्याधिसमुत्थानान्तानि चत्वारि यथासंख्यं कालादिविशेषेण ज्ञायन्ते। तत्र कालविशेषेण षोडशवर्षादिना वयो बाल्यादि ज्ञायते । * उस्थानेनेति पाठान्तरम् ।
+ उपधिमिति चक्रः।
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५र्थ अध्यायः
विमानस्थानम् । १४८५ शयानुपशयाभ्यां दोषप्रमाणविशेषमपचारविशेषण। आयुषः क्षयमरिष्टरुपस्थितश्रेयस्त्वं कल्याणाभिनिवेशेन अमलं सत्त्वम् अविकारेण । ग्रहण्यास्तु मृदुत्वं दारुणत्वञ्च स्वप्नदर्शनमभिप्राय द्विष्टेष्टेष्वसुखसुखानि * चातुरपरिप्रश्नेनैव विद्यादिति ॥६॥ व्यस्तसमस्तकालादिभिर्वयःप्रभृतीन विद्यादित्यर्थः। अमलं सत्त्वं मनसो नैर्मल्यमविकारेण मनसो विकाराभावेन अद्वैधेनेत्यर्थः । आतुरस्य स्वमदर्शनं आतुरस्यैवाभिमायं आतुरस्यैव द्विष्टेषु चेष्टेषु चाभिमतेषु सुखदुःखानि । अत एव सुश्रुतेनाप्युक्तं विशिखानुप्रवेशनीयेऽध्याये। अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रार्थ निगदता राक्षानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरिहितेन च्छत्रवता दण्डहस्तेन सोपानोत्केन अनुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां मुसहायवता वैदेान विशिखाऽनुप्रवेष्टव्या। ततो दूतनिमित्तशकुनमगलानुलोम्येनातुरगृहमभिगम्योपविश्यातुरमभिपश्येत् स्पृशेत् पृच्छेच्च। त्रिभिरेतेविशानोपायैः प्रायशो रोगा वेदितव्या इत्येके। तत्तु न सम्यक् । षडू विधो हि रोगाणां विज्ञानोपायः। तद् यथा-पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति । तत्र श्रोत्रेन्द्रियविज्ञ या विशेषा रोगेषु व्रणास्रावविशानीयादिषु वक्ष्यन्ते सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छतीत्येवमादयः। स्पशेनेन्द्रियविशे याः शीतोष्णश्लक्ष्णकर्कशमृदुकठिनत्वादयो स्पशेविशेषा ज्वरंशोफादिषु। चक्षुरिन्द्रियविज्ञ याः शरीरोपचयापचयायुर्लक्षणवलवणेविकारादयः। रसनेन्द्रियविज्ञ याः प्रमेहादेशेन तु भक्तिरिच्छा ज्ञायते, यथा त्वयं मध्य देशीयस्तेनास्य गोधूममाषादिषु इच्छानुमीयते । यस्माच्चेदमस्योपशेते, तेनेदमस्य सात्म्यमिति ज्ञायते, वेदनाविशेषेण व्याधिसमुत्थान ज्ञायते, यथा-यस्मादयं सन्तापवेदनावान्, तस्मादस्य ज्वरव्याधिसमुत्थानं भूतमित्यादि ज्ञेयम्। गूढ़लिङ्गमिति विशेषेण गूढलिङ्गब्याधौ लिङ्गैरेवानवधारिते तु उपशयानुपशयाभ्यां परीक्षा करणीयेति दर्शयति । अपचारविशेषेणेति महत्तापचारेण भूरिदोषा भवन्ति, स्वल्पेन स्वल्प इति । कल्याणाभिनिवेशेनेति श्रेयस्करमार्गानुष्ठानेन ;-एतदाचरतो निःश्रेयस एव भवति। सत्त्वमिति सत्वगुणोदेकमविकारेण। परिप्रश्नेन वेतिवचनेन, यद्यपि ग्रहणीमाईवाद्यनुमानादपि पायंते ज्ञातुम्, तथाप्यनुमानस्य बुाद्धप्रयासबहुत्वेनातुरपृच्छयव सुखोपचाररूपतया विद्याद ग्रहणीमाईवादीनीति दर्शयति । मृद्विस्यादि । अभिप्रायो भोजनादीच्छा । द्विष्टेष्टशब्देन तु द्विष्टेप्सितप्रेप्यादिग्रहणम् ॥६॥ * द्विष्टेष्टसुखदुःखानीति पाठान्तरम् ।
For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८६
चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम्
भवन्ति चात्र। आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च । अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः । सर्वथा सर्वमालोच्य यथासम्भवमर्थवित् ॥ प्रथाध्यवस्येत् तत्त्वे च काय्ये च तदनन्तरम् । कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति ॥ . अमूढः फलमाप्नोति यदमोहनिमित्तजम् ॥ ज्ञानबुद्धिप्रदीपेन यो नाविशति योगवित् ।।
आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति ॥७॥ दिषु रसविशेषाः। घ्राणेन्द्रियविज्ञ या अरिष्टलिङ्गादिषु व्रणानामत्रणानाञ्च गन्धविशेषाः। प्रश्नेन च विजानीयाद्देशं कालं जाति सात्म्यमातकसमुत्पत्तिं वेदनासमुच्छायं बलं दीप्ताग्नितां वातमूत्रपुरीपरजसा प्रवृत्त्यप्रवृत्ती कालप्रकर्षादीच विशेषान्। आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात्। भवति चात्र। मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च । तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ॥ इति । अत्र प्रश्नेनेत्युपलक्षणादनुमानमपि शापितं तथा रसनेन्द्रियविशे याः प्रमेहादिषु रसविशेषा मक्षिकापिपीलिकादिभिः इति शेषः। तेन न विरोधः ॥६॥
गाधरः-अथैवं परीक्ष्य चिकित्सायां फलमाह-भवन्तीत्यादि। आप्तत इत्यादि। यथासम्भवमर्थविदित्यन्त एकश्छेदः सार्द्धश्लोकेन। न मुह्यतीति च्छेदो द्वितीयः। अमूढो मोहाभाववान् अमोह निमित्तनम् अनानाभावजं सम्यग
यथासम्भवमित्यनेन सर्वत्र परीक्षणीये सर्वप्रमाणासम्भव इति दर्शयति-भयेत्यादि। भय प्रत्येकशब्दादिविषयपरीक्षानन्तरम्। तत्त्वे व्याधितत्त्वे, तथा कार्ये च तत्र साध्ये ग्याची कर्तव्यलक्षणे। तदनन्तरम् अध्यवस्येत्, यदुक्तम्-"तत्त्वं भवति यच कार्ये युक्तम्," तत्तावदयं निश्चयं कुर्यादित्यर्थः, अनन्तरमिति अविद्यमानान्तरयोग्यमित्यर्थः। कार्यतत्वविशेषाध्यवसायफलमाह-कार्येत्यादि। प्रतिपत्तिः कर्मणां यथार्हतयाऽनुष्ठानम्। समूह
• तत्त्वविदिति वा पाठः।
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः विमानस्थानम्।
१४८७ तत्र श्लोको। सर्वरोगविशेषाणां त्रिविध ज्ञानसंग्रहम् । यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा ॥ ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः । भावांस्त्रिरोगविज्ञाने विमाने मुनिरक्तवान् ॥८॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधरोगविशेषविज्ञानीय विमानं नाम
__चतुर्थोऽध्यायः ॥ ४॥ भानादेव जातम् इति तृतीयश्छेदः। अज्ञानजं फलमयशःप्रभृतिकं फल नाप्नोतीति भावार्थ व्याकरोति ज्ञानेत्यादि इति चतुर्थश्छेदः॥७॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोकावित्यादि। त्रिविधमित्यारभ्य बुद्धिमन्त इत्यन्तेन सर्वरोगविशेषाणां त्रिविध ज्ञानसग्रहम् । रोग. मेकैकमित्यारभ्य शायते इत्यन्तेनाप्ता यथोपदिशन्ति तत्प्रकारम् । ततः प्रत्यक्षन्वित्यारभ्य परीक्षणमुक्तमित्यन्तेन यथा प्रत्यक्षं गृह्यते तत्प्रकारम्। इमे खित्यारभ्य चिकित्सतीत्यन्तेन ये यथानुमानेन शे यास्तान् भावान् उदारधीमुनिरात्रेयपुनर्वसुस्त्रिरोगविज्ञाने त्रिविधरोगविशेषविज्ञाने विमाने . उक्तवानित्यर्थः॥८॥
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे त्रिविधरोगविशेषविज्ञानीयजल्पाख्या
चतुर्थी शाखा ॥४॥ इति प्रतिपत्तावमूद इत्यर्थः। ज्ञानं शास्त्रं, तत्कृता बुद्धिर्ज्ञानबुद्धिः। आविशति बुदयावगाहत इत्यर्थः। अन्तरात्मानमिति वैद्यपक्षे अन्तःशरीरम् ॥ ८ ॥ .. इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायो त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः ॥ ४ ॥
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः स्रोतसां विमानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः ॥ १॥ . . यावन्त एव पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एव अस्मिन् स्रोतसां प्रकारविशेषाः। सर्वभावा हि पुरुषे नान्तरेण स्रोतांस्यभिनिवर्तन्तै क्षयं वाप्यधिगच्छन्ति। स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन ।
गङ्गाधरः-अथ शारीरभावाणां मानविज्ञानार्थ स्रोतोविमानमाह-अथात इत्यादि ॥१॥
गङ्गाधरः-यावन्त इत्यादि मूर्तिमन्त इत्यनेन वातादिवहस्रोतसां प्रकारविशेषो नास्तीति ख्यापितं सव्वेषामेव हि स्रोतसां वाताकाशवहखात्। ननु कुतो यावन्तो मूर्तिमन्तो भाव विशेषाः पुरुषे तावन्तः प्रकारविशेषाः स्रोतसामस्मिन् पुरुष इत्यत आह-सर्वभावा हीत्यादि। पुरुषे हि यस्मात् स्रोतांसि अन्तरेण विना सर्वभावा मूर्तिमन्तः सर्वभावा रसरक्तादयः स्वेदादयः श्लेष्मपित्तपुरीषमूत्रादयश्च नाभिनिर्वत्तन्ते न वा क्षयमधिगच्छन्ति। ननु कुतो न सर्वभावाः पुरुष स्रोतांसि विनाभिनिवर्तन्ते न वा क्षयन्तीत्यत आह-स्रोतांसीत्यादि। धातूनामिति रसादीनाम् अयनार्थेन गमनहेतुना। आहारपरिणामरसो हि स्रोतसां छिद्ररूपं पन्थानं विना गन्तुन शनोति, न च स्रोत श्छिद्रपथेन गमनं विना तदुत्तरोत्तरधातुखेन परिणमति । उत्तरोत्तरधातवो हि विभिन्नरूपास्तस्मात्यावन्तो मूर्तिमन्तो भावाः पुरुषे तावन्तः स्रोतसामस्मिन् प्रकारविशेषा इति भावः।। . चक्रपाणिः-पूर्वस्मिन्नध्याये परीक्षामभिधाय तत्परीक्षणीयं शरीरं दुष्टादृष्टस्रोतोविभागेन धक्त स्रोतसां विमानमुच्यते ॥ १॥
चक्रपाणिः- मूर्तिमन्त इत्यसवंगतद्रव्यपरिमाणवन्तः, असर्वगतपरिमाणं हि मूर्तिरुच्यते । भावविशेषा इत्युत्पत्तिमन्तो विशेषाः। अत्र हेतुमाह-स्रोतांसीत्यादि। खलुशब्दो हेतौ । परिणाममापद्यमानाभामिति पूर्वपूर्वरसादिरूपतापरित्यागेनोत्तरोत्तरं रक्तादिरूपतामापद्यमानानाम् । अयनाथन' इतिवचनाम स्थिराणां धातूनामभिवाहीनि भवान्त स्रोतांसि, किन्तु देशान्तरमापणेम
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
म अध्यायः विमानस्थानम्। १४८६ अपि चैके महर्षयः स्रोतसामेव समुदयं पुरुषमिच्छन्ति सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्।न त्वेतदेवम् । यस्य च हि स्रोतांसि यच्च वहन्ति यथा वहन्ति यत्र चावस्थितानि सव्वं तदन्यत् तेभ्यः ॥२॥
अत्र मतभेदं दर्शयति—अपीत्यादि। एके मुनयः। स्रोतसामेव समुदायं पुरुषमिच्छन्ति दोषप्रकोपणप्रशमनानामाहारपरिणामेन रसरूपाणां सर्वगतखात् सर्वशरीरगतखात्, सर्वसरखाच दोषप्रकोपणप्रशमनानामित्यन्वयः। रसादिसबंधातूपधातुमलधातुदुष्टिकराणां दोषाणां सव्वदेहसरणात् । आत्ममनोवहान्यपि स्रोतांसि सन्तीति स्रोतःसमुदायात्मकः पुरुष इति भावः। मतमेतद् दृषयति-न खेतदेवमित्यादि। एतदिति पुरुषलक्षणमेवं स्रोतसामेव समुदायः पुरुष इति न तु। कस्मादित्यत आह-यस्येत्यादि। हि यस्मात् यस्य च मूर्तिमतो भावस्य स्रोतांसि यानि यच्च वहन्ति तद् यथा वहन्ति तत्प्रकारः यत्र चावस्थितानि तच्च स्थानं तदेतत् सर्वं तेभ्यः
अभिवाहीनि भवन्ति । एवं मन्यते-रक्तस्य वृद्धिः शोणितरूपतया परिणमता रसेन मिलितेन कर्तव्या। स च स्थानान्तरस्थस्य रसस्य रुधिरेण समं मेलको न गमनमार्ग स्रोतःसंज्ञकमन्तरा भवति। एवं तावदभिनिर्वृत्तिः स्रोतःकारणिको धातूनां प्रायो रक्तस्योत्तरधातुपोषकभागपरिणामो भवति। तचाप्युत्तरधातुपोषणं नान्तरेण स्रोतो भवति। यश्च रक्त न्यायः, स सर्वत्र शारीरे भावे । न चान्यस्रोतसा धान्यधातुपुष्टिः सम्भवति, सर्वपोष्याणां भिन्नदेशत्वात्। न ह्यभिन्नेन स्रोतसा भिन्नदेशवृक्षयोः सेचनमस्ति । मनस्तु यद्यपि नित्यत्वेन न पोष्यं, तथापि तस्येन्द्रियप्रदेशगमनार्थ स्रोतोऽस्त्येव। तच्च मनःप्रभृतीनामतीन्द्रियाणां कृत्स्नमेव शरीरं स्रोतोरूपं वक्ष्यति। दोषाणान्तु सर्वशरीरचरत्वेन यथास्थूलस्रोतोऽभिधानेऽपि सर्वस्रोतांस्येव गमनार्थ वक्ष्यन्ते । सूक्ष्मजिज्ञासायान्तु वातादीनामपि प्रधानभूताः धमन्यः सन्त्येव । यदुक्तं सुश्रुते-"तासां वातवाहिन्यो दश सिरा भवन्ति" इत्यादि। न च चरके सुश्रुत इव धमनीसिरा. स्रोतसां भेदो विवक्षितः।
सर्वगतत्वादिति स्रोतसां सर्वशरीरावयवगतत्वादित्यर्थः। सर्चसरस्वादियुत्तरेण सम्बध्यते। दोषप्रकोपणमपथ्यं दोषप्रशमनं वा पथ्यं सर्वस्मिन् शरीरप्रदेशे दोषरूपं सत् तथा भेषजरूपं सद् गच्छति। तेन सर्वत्र स्त्रोतो विद्यते। तेन स्रोतोमयः पुरुष इति पूर्वपक्षं निषेधयति-न वित्यादि । यस्य हि स्रोतांसि यद्घटितानीत्यर्थः, यच्च वहन्तीति
१८७
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६०
चरक संहिता। स्रोतसां विमानम् ____ अतिबहुत्वात् तु खलु केचिदपरिसंख्येयान्याचक्षते स्रोतांसि परिसंख्येयानीत्यन्ये । तेषान्तु खलु स्रोतसां यथास्थूलं कतिचित् प्रकारान् मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः, ये भविष्यन्त्यलमनुक्तज्ञानाय ज्ञानवतां विज्ञानाय चाज्ञानवताम् । तद्यथा—प्राणोदकान्नरसरुधिर-मांसमेदोऽस्थिमज्ज-शुक्रमूत्रपुरीषस्वेदवहानि। वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि। तत्तदतीन्द्रियाणां पुनः सत्त्वा
स्रोतोभ्योऽन्यत् न तु स्रोतांस्येव तस्मात् न स्रोतःसमुदाय एव पुरुष इत्यर्थः ॥२॥
गङ्गाधरः-मतान्तरमाह-अतिबहुतात् खित्यादि। मतान्तरमाह-परिसंख्येयानीत्यादि । तन्मतद्वयमप्रतिषिद्धखादनुमतम् का स्न्यादपरिसंख्येयानि स्थूलतः परिसङ्खये यानि इत्यभिप्रायात्। कतिचिदेव न तु सन्।ि ननु के प्रकारा व्याख्यास्यन्ते इत्यत आह-तेषान्वित्यादि। स्रोतसां ये प्रकारा ज्ञानवतामनुक्तज्ञानाय पुनर्शानाय अज्ञानवतां स्रोतसां प्रकारा ज्ञानवतां विज्ञानाय चालं समर्था भवन्ति तान् कतिचित् तेषां स्रोतसां प्रकारान् यथास्थूलं तथा मूलतश्च तत्प्रकोपविज्ञानतश्चानुव्याख्यास्याम इत्यर्थः । तदाख्यायते। तद् यथेत्यादि । प्राणोदकादिकानामसर्वशरीरचराणां वहानि सर्वस्रोतांसि अयनभूतानि सच्छिद्राणि पथिरूपखात् तथा सर्वशरीरचराणां वातपित्तश्लेष्मणां वहानि सर्वस्रोतांसि चायनभूतानि सच्छिद्राणि वर्त्मरूपखात्। न खधिष्ठानादिभूतानि । तत्तदतीन्द्रियाणामिन्द्रियागोचराणान्तु सत्त्वा
यच्च पुष्यन्तीत्यर्थः, यत्र चावस्थितानीति यत्र मांसादौ सम्बद्धानीत्यर्थः, तत् सर्च धमनीभ्योऽन्यत्। तस्मान स्रोतोरूप एव पुरुष इत्यर्थः ॥ २॥
चक्रपाणिः-प्रकोपविज्ञानतश्चेति यथा स्रोतसां प्रकोपो विज्ञायते तथा व्याख्यास्याम इति योजना। अनुक्तार्थज्ञानायेत्यनुक्तस्रोतोज्ञानाय। ज्ञानवतामित्यनुत्तार्थज्ञानसमर्थानाम् । ज्ञानवन्तो ह्यनुक्तमपि स्रोतोऽनुमीमते । विज्ञानाय चाज्ञानवतामिति यथोक्तमानज्ञानाय च मन्दबुद्धी
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः विमानस्थानम्।
१४६१ दीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतञ्च । तदेतत् स्रोतसां प्रकृतिभूतत्वात् न विकारैरुपसृज्यते शरीरम् ॥३॥ ___ तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च । प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथा-अतिसृष्टं प्रतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्रसन्तं दृष्टा प्राणवहानि स्रोतांस्यस्य प्रदुष्टानीति विद्यात् ।
उदकवहानाञ्च स्रोतसां तालु मूलं क्लोम च। प्रदुष्टानाञ्च दीनां मन आत्मश्रोत्रस्पर्शननयनरसनघ्राणबुद्धाहङ्कारादीनां केवलं चेतनावत् सजीवं शरीरस्रोतः अयनभूतमधिष्ठानभूतश्च। तदेतत् स्रोतसां तेषां प्राणादिवहानाम् एषां सरवादीनामतीन्द्रियाणामभिवाहिस्रोतसां प्रकृतिभूतवाद्विकाराभावादिदं शरीरं विकारैर्वेपम्यैनौपसृज्यते । एतेन प्राणादिसत्त्वादिवहस्रोतसां विकृतिभूतखे शरीरं विकारैरुपसृज्यत इति ख्यापितम्। इति प्रकारव्याख्यानम् ॥३॥
गङ्गाधरः-मूलतो व्याख्यायते--तत्रेत्यादि। तत्र प्राणादिवहेषु स्रोतःसु मध्ये हृदयं वक्षः, महास्रोतश्च महासरणं महाच्छिद्रमित्यर्थः। प्राणवहानां स्रोतसां प्रकोपविज्ञानतस्तु व्याख्यानं करोति। प्रदुष्टानान्वित्यादि। एषां प्राणादिवहानाम्। तद यथेत्यादि। अतिसृष्टमित्यादि। सर्वमुच्छासक्रियाविशेषणम् । यः पुमानति आयत्या दीर्घमुच्छ्रसिति किंवा प्रतिबद्धमुच्छ्रसिति अथवा प्रकुपितं दृद्धमुच्छ्रसिति किंवा अल्पाल्पमुच्छ सिति किंवा अभीक्ष्णमुच्छसिति किंवा सशब्दशूलमुच्छसिति तादृशमुच्छ्रसन्तं पुरुषं दृष्ट्वा अस्य पुरुषस्य प्राणवहानि स्रोतांसि प्रदुष्टानीति विद्यात् अनुमीयेत । क्रमिकलादुदकवहस्रोतांसि मूलतश्च प्रकोपविज्ञानतश्च व्याख्यायन्ते । उदकवहानाञ्चेत्यादि । मूले तालु कोम च । क्लम कण्ठोरसोः सन्धिः। तेषां प्रकोपविज्ञानमाह-प्रदुष्टानानाम् इत्यर्थः। तद्वदित्यादि। चेतनावच्छरीरमित्यनेनाचेतनकेशनखादिप्रदेशं सत्त्वादिगमने निषेधयति, दोषास्तु तत्रापि यान्तीति । अयनभूतमिति मार्गभूतम्। अधिष्ठानभूतमिति स्थानरूपम् ॥३॥ - चक्रपाणिः-प्राणवहानामिति प्राणसंज्ञकवातवहानाम् । एतच्च प्राणाख्यविशिष्टस्य वायोः विशिष्टस्रोतः। सामान्येन तु वायोः सर्वा एव धमन्य इति न विरोधः । मूलमिति प्रभवस्थानम् ।
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६२
चरक-संहिता। स्रोतसां विमानम् खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथा-जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासाञ्चातिप्रवृद्धां दृष्टा भिषगुदकवहान्यस्य स्रोतांति प्रदुष्टानीति विद्यात् । ___ अन्नवहानां स्रोतसामामाशयो मूलं वामञ्च पार्श्वम्। प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथाअनन्नाभिलषणमरोचकाविपाको च्छर्दिश्च दृष्टान्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् ।
रसवहानां स्रोतसां हृदयं मूलं दशधमन्यश्च।शोणितवहानां स्रोतसां यकून्मूलं प्लीहा च। मांसवहानां स्रोतसां स्नायुर्मुलं त्वक् च । मेदोवहानां स्रोतसां बुको मूलं वपावहनश्च। अस्थिवहानां स्रोतसां मेदो मूलं जघनश्च ।मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च। शुक्रवहाणां स्रोतसां वृषणौ मूलं शेफश्च । प्रदुष्टानान्तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशीतपीतीये। यान्येव हि धातूनां प्रदोषविज्ञानानि, तान्येव हि यथास्वं दुष्टानां धातुस्रोतसाम् ।
ञ्चेत्यादि। जिहे त्यादि स्पष्टम् । क्रमवादन्नवहानां व्याख्यानमाह-अन्नवहानामित्यादि। आमाशयो वामपाश्र्वश्च मूलमित्यर्थः। प्रकोपविज्ञानव्याख्यानन्तु स्पष्टम्। क्रमिकलाद्रसवहानि व्याख्यायन्ते। रसवहानाम् इत्यादि। हृदयं हृदयमूला दश धमन्यश्च मूलमिति यकृत् प्लीहा च मूलम् । वायुस्खक् च मूलम् । बुक्को अग्रमांसद्वयं वपावहनं वसावहनं मूलम् । मेदो जघनश्च मूलम् । अस्थीनि सन्धयश्वास्थिवहानां मूलम् । वृषणावण्डकोषो शेफः शिश्नश्चेति मूलम् शेफ इति पुरुषाभिप्रायेण पुसः शुक्रधानखात् । प्रकोपविज्ञानान्येषामाह-प्रदुष्टानामित्यादि। विविधाशितपीतीयोक्तलिङ्गतोऽधिकानि लिङ्गान्यस्य प्रकोपस्याह-यान्येव हीत्यादि। धातूनां प्रदोष
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- म मध्यायः ।
विमानस्थानम्। १४६३ __ मूत्रवहाणां स्रोतसां वस्तिर्मूलं वक्षणौ च। प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद् यथा-अतिसृष्टं प्रतिबद्धं वा कुपितमल्पाल्पमभीषणं वा बहलं सशूलं मूत्रयन्तं दृष्टा मूत्रवहाण्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् ।
पुरीषवहाणांस्रोतसां पक्वाशयो मूलं स्थूलगुदश्च।प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति; तद् यथा-कृच्छणाल्याल्पं सशब्दशलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्रा पुरीष. वहाण्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् । ___ स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च । प्रदुष्टानान्तु खल्वेषामिदं विशेषविज्ञानं भवति ; तद यथा—अस्वेदमतिस्वेदनं वा पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाह लोमहर्षश्च दृष्टा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् ॥४॥
विज्ञानानि विविधाशितपीतीयोक्तानि । क्रमिकखान्मूत्रवहाणि व्याख्यायन्तेमूत्रेत्यादि। वस्तिर्वश्रणौ च मूलं प्रकोपविज्ञानमतिसृष्टमित्यादि। सर्च मूत्रणक्रियाविशेषणम्। पुरीषेत्यादि स्पष्टम् । पक्काशयो नाभेरधः स्थूलगुदं त्रिबलिरूपम्। प्रकोपविशाने अल्पाल्पमित्यादि उपवेशक्रियाविशेषणम् ।
"भतिसृष्टं वा अतिबद्धं वा" इति विकल्पेन बोद्धव्यम्, अतिसृष्टातिबद्ध योरेकनासम्भवात् । भल्पाल्पं वा तथाभीक्ष्णं वेति विकल्पः। क्लोम हृदयस्थपिपासास्थानम् । वपावहनं, वपा उदरस्था स्निग्धवर्तिका यामाहुर्जनाः “तैलवर्त्तिका" इति । सुश्रुते तु “मेदोवहानां मूलं वुक्की कटी च" इत्युतम् । सदप्राप्तीन्द्रियार्थदर्शिगम्ये नास्मद्विधानां बुद्धयः प्रभवन्ति । अस्थ्यपि द्रवरूपमस्त्येव स्रोतोवायम् इति कृत्वा 'अस्थिवहानाम्' इत्युक्तम् । यद्यपि विविधाशितपीतीये रसादीनां दृष्टिलक्षणमुकं न रसादिस्रोतसाम्, तथापि रसादिदृष्टया रसादिवहधमनीनामपि दुष्टः साधारणत्वेनोक्तं-"रसादिस्रोतसां विज्ञानान्युक्तानि" इति। ये तु ब्रवते--रसादिष्टिरभिन्नैव तद्वहधमनीष्टेरिति, तेषां मते, पृथग्धमनीदृष्टया धातुष्टिं वक्ष्यति "तेषां प्रकोपात् स्थानस्थाश्चैव" इत्यादिना ; तदनुपपत्रम्, धमनीदृष्टया तु तद्वाह्यदुष्टिरवश्यं भवतीति कृत्वा धातुष्टिलक्षणैरेव इह धमनीष्टिहक्का, भातुष्टयनतिरिक्तन्तु धमनीष्टिलक्षणम् “अतिप्रवृत्तिः" इत्यादिनात्रैव वक्ष्यति ।
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६४ चरक-संहिता।
स्रोतसां विमानम् स्रोतांसि सिरा धमन्यो रसायन्यो रसवाहिन्यो नाड्यः पन्थानो मार्गाः शरीरच्छिद्राणि संवृतासंवृतानि स्थानान्याशयाः क्षया निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति । तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते इतरेषाञ्च प्रकोपादितराणि च। स्रोतांसि च स्रोतांस्येव धातवश्च सर्वधातूनेव प्रदूषयन्ति च प्रदुष्टाः। तेषां उपविशन्तं विडू विसृजन्तम् । स्वेदैत्यादि। मेदो लोमकूपाश्च स्वेदवहानां मूलम् । प्रकोपलक्षणं स्पष्टम्। अस्वेदमित्यादि ॥४॥
गङ्गाधरः- वातादीनां स्रोतोमूलानि न सन्ति सर्वशरीरचरखात् उक्तानि वा। वायोः पक्काशयः पित्तस्यामाशयः कफस्य हृदयं स्थानं तदेव तद्वहस्रोतसां मूलं प्रदोषलक्षणानि च तेषां प्रकोपलक्षणानीत्यतस्तानि नोक्त्वा स्रोतसां पर्यायानाह- स्रोतांसीत्यादि। रसादिकखात् सर्वेषां रसायनीति रसावाहिनीति च संज्ञा संतासंदृतेत्येकं नाम। शरीरधाखवकाशानां शरीरधातूनां प्राणादीनां चलनार्थमवकाशा आकाशाश्छिद्राणि च तेषां तथा। लक्ष्यालक्ष्याणामिति केचिद्धाखवकाशा लक्ष्यन्ते केचिन लत्यन्ते इति लक्ष्यालक्ष्यास्तेषां तथा। नन्वेषां स्रोतसां प्रकोपात् किं स्यादित्यत आह-तेषामित्यादि। स्थानस्थाः स्वमानस्था मार्गगाः स्वस्रोतोगा अपि शरीरधातवः प्राणादयो रसादयश्च। इतरेषां प्राणाधन्यतमस्य स्रोतसां प्रकोपात् तदितरेषां स्रोतोसि प्रकुप्यन्ति । स्रोतांसि प्रकुपितानि स्रोतांस्येवान्यवहानि प्रदूषयन्ति, न तु तद्वाह्यान धातून। धातवश्व प्रकुपिताः सर्वधातूनेव दूषयन्ति न खन्यधातुवहानि अस्वेदनादिकं स्वेदवहदृष्टिलक्षणं कुष्टपूर्वरूपेऽप्यस्ति। तेन, यत्रान्यकुष्ठपूर्ध्वरूपदर्शनं भवति, तत्र कुष्टपूर्वरूपता निश्चेतव्या, एतावन्मात्रलक्षणोदये तु स्वेदवहधमनीनाम् । इह मूलज्ञानं यद्यपि साक्षात्प्रयोजनं नोक्तं, तथापि मूलोपघाताद वृक्षाणामिव धमनीनां महानुपघातो भवतीति ज्ञेयम्, अत एव सुश्रुते स्रोतोमूलविद्धलक्षणान्युक्तानि ॥ ४॥
चक्रपाणिः- स्रोतसां पर्यायानाह– स्रोतांसीत्यादि। संवृतासंवृतानीत्येका संज्ञा, तत्राने संवृतानि, मूलेऽसंवृतानि। 'स्थानानि' पर्यायान् केचिद्धमनीमूलस्य पर्यायानाचक्षते। अन्ये तु एतानपि धमनीपर्यायानाहुः, धमन्योऽपि हि रसादिस्थानं भवन्त्येवेति कृत्वा। स्थानस्था इति आशयस्थाः। मार्गगाश्चैवेति धमनीभिर्गच्छन्तः, इतरेषाम्चेत्यादिना विवृणोति। स्रोतांसि
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः |
विमानस्थानम् ।
१४६५
सर्वेषामेव वातपित्तश्लेष्मारणो दूषयितारो भवन्ति दोष
स्वभावादिति ॥ ५ ॥
भवन्ति चात्र ।
क्षयात् सन्धारणाद् रौच्याद् व्यायामात् चुधितस्य च । प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः ॥ श्रौष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात् । अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीड़नात् ॥ अतिमात्रस्य चाकाले चाहितस्य च भोजनात् ।
नवीन दुष्यन्ति वैगुण्यात् पावकस्य च ॥ गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम् । रसवाहीनि दुष्यन्ति चिन्त्यानाञ्चातिचिन्तनात् ॥ विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च । रक्तवाहीनि दुष्यन्ति भजताञ्चातपानलौ ॥
स्रोतांसि । ( ननु कस्कस्तेषां दूषयिता ) । तेषामित्यादि । प्रदुष्टवातपित्तश्लेष्माणः तु तेषां स्रोतसां धातूनाञ्च सव्वेषामेव दूषयितारो भवन्ति, न तु सोतांसि धातूनां न वा धातवः स्रोतसामिति । कस्मादित्यत आह-दोषस्वभावात् इतीति ॥ ५ ॥
गङ्गाधरः- अथैषां दूषणे प्रकोप निदानान्याह - भवन्तीत्यादि । अन्यैश्व दारुणैर्वा तवर्द्धनैरित्यर्थः । औष्ण्यादित्यादि । अम्बुवहस्रोतः कोप निदानम् । तत्र आममपक ं भुक्तम्। अतिमात्रस्य भोजनात् अकाले च मात्रावद्भोजनात्। अहि
धातवश्च दुष्टाः प्रत्यासन्नानि स्रोतांसि धात्वन्तराणि च स्वदोषसंक्रान्त्या दूषयन्तीत्यर्थः । दोषस्वभावादिति दोषाणामेवायं स्वभावो यद् दूषकत्वं न धात्वन्तराणाम् । तेन, धातुना दुष्टिर्धातुदुष्टिधतुगतदोषकृतैव ज्ञेया ॥ ५ ॥
चक्रपाणिः - यथाक्रम स्रोतसां दृष्टिकारणमाह- क्षयादित्यादि । दारुणैरित्यत्र कर्मभिरिति
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६६
चरक-संहिता। स्रोतसां विमान अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च । मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वतां दिवा ॥ अव्यायामादिवास्वप्नान्मध्यानाञ्चातिसेवनात् । मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात् ॥ व्यायामादतिसंक्षोभादस्थ्नामतिविघटनात् । अस्थिवाहीनि दुष्यन्ति वातलानाञ्च सेवनात् ।। उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीड़नात् । मज्जवाहीनि दुष्यन्ति विरुद्धानाञ्च सेवनात् ॥ अकालयोनिगमनान्निग्रहादतिमैथुनात् । शुक्रवाहीणि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा ॥ मूत्रितोदकभक्ष्यस्त्री-सेवनान्मूत्रनिग्रहात् । मूत्रवाहीणि दुष्यन्ति क्षीणस्यातिकशस्य च ॥ विधारणादत्यशनादजीर्णाध्यशनात् तथा। बच्चोंवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च ॥ व्यायामादतिसंक्षोभाच्छीतोष्णाक्रमसेवनात् ।
स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा ॥ तस्य यजःपुरुषीयोक्तस्य। मांसवहस्रोतःप्रकोपनिदाने स्थूलानि संहतानि लड्डुकादीनि । मेदोवहस्रोतःप्रकोपनिदाने मेध्यानां स्निग्धखात् । अकालयोनिगमनादिति रजस्वलागमनात् । निग्रहादिति शुक्रवेगनिग्रहात्। मृत्रितस्य मृत्रवेगवतः उदकभक्ष्यस्त्रीणां सेवनात्। विधारणादिति वचौवेगविधारणात् । दुर्बलोऽग्निर्यस्य तस्य तथा। शीतोष्णाक्रमसेवनादिति अक्रमेण शीतोष्णशेषः। गुरूणि च भजतामिति पूर्वोक्तेन सम्बन्धः। मेध्यानां मेदुराणाम् । अकालयोनिगमनादिति अहर्षकालगमनात् तथाऽनुचितयोनौ गमनात्। निग्रहादिति शुक्रवेगनिनहात् । मूत्रितेत्यादौ मूत्रवेगयुक्तस्य उदकादिसेवनादिति शेयम् । • अभिक्षतस्य चेति चक्रवतः पाठः ।
For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
विमानस्थानम् ।
१४६७ आहारश्च विहारश्च यः स्याद् दोषगुणैः समः।
तुभि-8-विगुणश्चापि स्रोतसां स प्रदूषकः॥६॥ अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा। विमार्गगमनञ्चापि स्रोतसां दुष्टिलक्षणम् ॥ ७ ॥ खधातुसमवर्णानि वृत्तस्थूलान्यणूनि च । स्रोतांसि दीर्घाण्याकूत्या प्रतानसशानि च॥ . प्राणोदकान्नवाहानां दुष्टानां श्वासिक्री क्रिया।
कार्या तृष्णोपशमनी तथैवामप्रदोषिकी ॥ सेवनात्। दोपगुणैर्वातादीनां रुक्षादिभिर्गुणः। ऋतुभिर्विगुणश्चाहारो विहारश्च यस्मिन्नृतौ यद्विहितं तद्विपरीत आहारश्च विहारश्च ऋतुभिर्विगुणः स्यात् । स्रोतसामिति दोपवहाणां स आहारो विहारश्च ॥६॥
गङ्गाधरः-दोपस्रोतोदुष्टिलक्षणमाह--अतीत्यादि। सिराणामतिप्रवृत्ति सिराणां सङ्गो वा सिराणां ग्रन्थयोऽपि वा सिराणां विमार्गगमनश्चापि । स्रोतसां वातादिदोषवहस्रोतसाम् ॥७॥ ___ गङ्गाधरः-अथ स्रोतसामाकारमाह-वधाखित्यादि। यानि स्रोतांसि यं धातु वहन्ति स धातुस्तेषां स्रोतसां स्वधातुस्तस्य धातोर्योवर्णस्तत्समवर्णानि तद्धातुवहानि तानि स्रोतांसि । वृत्तानि च तानि स्थूलानि चेति वृत्तस्थूलानि । अणूनि च वृत्तसूक्ष्माणि च । दीर्घाणि लम्बानि । लतानां प्रतानं अग्रलता तत् सदृशानि। स्रोतसां प्राणादिवहानां प्रकारमूलप्रकोपप्रकोपणाकारानुक्त्वा
आहारश्चेत्यादिना सामान्येन सर्वस्रोतोदृष्टिमाह। दोषगुणैः सम इत्यनेन दोषातिवर्द्धकं दर्शयति । क्षीणाश्च दोषा नान्यदृष्टिं कुर्वन्ति, किन्तु स्वयमेव क्षीणलिङ्गा भवन्ति इत्यादि वेदितव्यमेव । धातुभिर्विगुण इति धातुविगुणस्वभाव इत्यर्थः न तु विपरीतगुणो धातुविगुणः। दिवास्वप्नमेध्यादयो हि मेदसा सामान्यगुणा एव मेदोदूषका एवोक्ताः ॥ ६॥ ___ चक्रपाणिः-अतिप्रवृत्तिरित्यादिना सामान्यस्रोतोदृष्टिलक्षणमाह। अतिप्रवृत्तिरिह स्रोतोबाह्यस्य रसायद्रिव्या। एवं सङ्गोऽपि रसादेविमार्गगमनञ्च, यथा- भूत्रवहाणां स्रोतसां वस्तिः मूलमित्यादौ ॥ ७॥
चक्रपाणिः-स्वधातुसमवर्णानीति वाह्यधातुतुल्यवर्णानि । प्रतानो लताप्रपञ्चः। प्राणोदक * धातुभिरिति चक्रसम्मतः पाठः ।
१८८
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४८
चरक-संहिता। [स्रोतसां बिमानम् विविधाशितपीतीये रसादीनां यदौषधम्। रसादिस्रोतसां कुर्यात् तद् यथास्वमुपक्रमम् ॥ मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छिकी। तथातिसारिकी कार्या तथा ज्वरचिकित्सिकी॥८॥
तत्र श्लोकाः। त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम् । सामान्य नामपर्यायाः कोपनानि परस्परम् ॥ दोषहेतुः पृथकत्वेन भेषजोदेश एव च। स्रोतोविमाने निर्दिष्टं तथा चादौ विनिश्चयः॥
तेषां दुष्टिप्रतिक्रियासूत्राण्याह-प्राणोदकेत्यादि। श्वासिकी श्वासरोगे विहिता या क्रिया सा कार्या। तथा तृष्णारोगोपशमनी या क्रिया विहिता तत्राध्याये सा कार्या। आमप्रदोषिकी विमुचिकालसकयोविहिता या च क्रिया सा च काय्येति प्राणोदकानवहस्रोतोदुष्टिप्रतिक्रिया बोध्या। विविधाशितपीतीयेऽध्याये यद्रसादीनामौषधमुक्तं रसादिवहस्रोतसामपि तदौषधं तश्च यथास्वमुपक्रमं कुर्यात्। आदिपदेनात्र रक्तमांसमेदोऽस्थिमज्जशुक्राणां ग्रहणम् । मौत्रकृच्छिकी मूत्रकृच्छाध्यायोक्ता क्रिया या, या चातिसारिकी अतीसाररोगे विहिता, तथा या क्रिया ज्वरचिकित्सिकी ज्वररोगे विहिता सा सा क्रिया मूत्रविस्वेदवहानां दुष्टौ कार्येत्यर्थः। वातादिवहस्रोतोदुष्टिप्रतिक्रिया तु निखिलेन तन्त्रेण वाच्या ॥८॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्रेत्यादि। त्रयोदशानां प्राणो
इत्यादिना चिकित्सामाह -- प्राणवहानां श्वासिकी, उदकवहानां सृष्णोपशमनी, अन्नवहानामाम. प्रदोषिकी इति बोद्वव्यम्। मूत्रादिवहानामपि त्रयाणां मूत्रकृच्छ्रादयो यथासंख्यं तिस्रश्चिकित्सा ज्ञेयाः ॥ ८॥
चक्रपाणिः-संग्रहे दृष्टिलक्षणं सामान्यं वाताधविशेषितं दृष्टिलक्षणमित्यर्थः । स्रोतोदृष्टिलक्षणानीह वातादिदोपभेदेन नोक्तानीत्यर्थः। वातादिविशेषेण चेह विस्तरभयाद दृष्टि!क्ता ; तेन वातादिविशेषलिङ्गाधिक्यात् दृष्टिनिर्गतष्या। आदौ विनिश्चय इत्यध्यायादौ पुरुषस्य धमनी
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
विमानस्थानम्।
१४६६ केवलं विदितं यस्य शरीरं सर्वभावतः। शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति ॥६॥ इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
स्रोतसां विमानं नाम पञ्चमोऽध्यायः ॥ ५ ॥ दकान्नादिवहानां प्रकारावच्छिन्नानाम्। स्रोतःप्रभृतिशारीरशानफलमाहकेवलमित्यादि। केवलं कृत्स्नं शरीरं शरीरतत्त्वं शारीराः शरीरावयवाः सर्वरोगाश्च। एतत् केवलं कृत्स्नं यस्य विदितं, छन्दसि बहुलखात् षष्ठी, स कर्मसु चिकित्साक्रियासु न मुह्यति ॥९॥
अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीय
स्कन्धे विमानस्थानजल्पे स्रोतसांविमाननाम
पञ्चमाध्यायनल्पाख्या पश्चमी शाखा ॥५॥ मयत्वादियादनिश्चय इत्यर्थः । केवलमित्यादिना अत्रोक्तधमन्यादिभेदेन शरीरज्ञानस्योपादेयतामाह ॥९॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां स्रोतोविमानं नाम पञ्चमोऽध्यायः ॥ ५॥
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातो रोगानीकं विमानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः ॥ १॥ व रोगानीके भवतः प्रभावभेदेन साध्यमसाध्यञ्च, द्वे रोगानीके बलभेदेन मृदु दारुणश्च । व रोगानीके अधिष्ठानभेदेन मनोऽधिष्ठानं शरीराधिष्ठानञ्च, द्वे रोगानीके निमित्तभेदेन धातुवैषम्यनिमित्तञ्चागन्तुजञ्च, द्व रोगानीके आशयभेदेन आमाशयसमुत्थञ्च पक्वाशयसमुत्थञ्च ॥ २॥ ___ एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदात् द्वैधंसदभेदप्रकृत्यन्तरेण भिद्यमान वा सन्धीयमानं स्यादेकत्वं बहुत्वं वा। ___ गङ्गाधरः--अथ रोगमानविज्ञानार्थ स्रोतोविमानानन्तरं रोगानीकं विमानम् आरभते-अथात इत्यादि। रोगाणामनीकं समूहस्तमधिकृत्य कृतं विमानम् इति रोगानीकं तत् तथा ॥१॥
गङ्गाधरः-वे रोगानीके द्विविध रोगानीकमित्यर्थः। प्रभावः प्रभवन भवनमुत्पत्तियद्रूपं यस्य तत्र येन भवनेन यत् द्रव्यं स्वकर्माणि प्रभुभवति तत् प्रभवनं प्रभावः। प्रभावं विकृणोति। साध्यमसाध्यञ्चेति। साध्यखमसाध्यवञ्चेति द्व स्वप्रभावजे। मृदुलं दारुणवं द्वे वले । अकष्टकारिखं मृदुखम् आशुकारिखादिरूपलं दारुणखम् ॥२॥
गङ्गाधरः-नन्वेवमेव भेदो रोगानीकस्य न खधिकोऽस्तीत्यत आह-एवमित्यादि। द्वैधं द्विविधं सत् भेदप्रकृत्यन्तरेण एभ्यः प्रभावादिभ्योऽप्यधि
चक्रपाणिः-पूर्वाध्याये स्रोतोरूपाधिष्ठानभेदेन रोगानभिधाय प्रभावादिभेदेन रोगानभिधातु रोगानीकं विमानमुच्यते। रोगानीकमिति रोगसमूहः। बलभेदेनेत्यत्र मृद्वल्पबलम्, दारुणन्तु महाबलं ज्ञेयम् । दारुणं किञ्चित्कालानुपातादेव बलवत्त्वान्मारयति। यदुक्तम्-"सन्ति मेवंविधा रोगाः साध्या दारुणसम्मताः। ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः ॥” इति । आमाशयसमुत्थत्वेन आमाशयाश्रयिकफपित्तजाः सर्वे गदा गृह्यन्ते। पक्वाशयसमुत्थग्रहणेन सर्वे वातजाः। एवं सर्वविकारावरोधः। द्वैधं सदिति द्वैविध्यं सत्। भेदप्रकृत्यन्तरेणति
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः विमानस्थानम् ।
१५०१ एकत्वं तावदेकमेव रोगानीकं रुक्सामान्याद् बहुत्वन्तु दश रोगानीकानि प्रभावभेदादिना भवन्ति। बहुत्वमपि संख्येयं स्यादसंख्येयं वा स्यात् । तत्र संख्येयं तावद् यथोक्तमष्टोदरीये। अपरिसंख्येयं पुनर्यथा महारोगाध्याये-रुवर्णसमुत्थानादीनाम् अपरिसंख्येयत्वात्। न च संख्येयाग्रषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र प्रतिज्ञा काचित्, न चारिगीतिः
काभिरपराभिर्भेदस्य प्रकृतिभिर्भेदकधर्मभिद्यमानमपि सन्धीयमानं संक्षिप्यमाणमेकलं स्याद्रोगानीकस्य अथवा व्यस्यमानं बहुखं स्यात् । तत्र केन भेदप्रकृत्यन्तरेण भिद्यमानमपि सन्धीयमानमेकलं स्यादथवा व्यस्यमानं बहुख स्यादित्यत आह-एकसमित्यादि। रुक्सामान्यात् रोगवसामान्यात् । प्रभारभेदादिनेति साध्यासाध्य-मृदुदारुण-पानसशारीर-धातुवैषम्यजागन्तुजामाशयसमुत्थपकाशयसमुत्थानीत्यर्थः। ननु बहुत्वं किं त्रिखादिकमपरिसवो यं वेत्यत आह-बहुखमपीत्यादि। द्विविधं बहुत्वं सङ्घ यमसो यञ्च । अष्टोदरीये अष्टावुदराणीत्यादिरूपेण संख्येयं बहुखमुक्तम्। महारोगाध्याये इति वातविकाराणामपरिसंख्येयानामाविष्कृततमत्वेनाशीतिर्वातविकारा व्याख्याता भवन्तीति वातविकारस्यैवमेव पित्तकफविकारयोश्चलारिंशत्त्वविंशतित्वे उक्त्वा अप्यपरिसंख्येयं बहुखमुक्तं रुग्वर्णादीनां भेदप्रकृत्यन्तराणामपरिसंख्येयवात् । न चेत्यादि। ननुसंख्येयानां भेदकधर्मभेदैः परिसंख्यातु विषयाणां रोगानीकस्यैकवादीनां संख्यानां मध्येऽप्रषु श्रेष्ठेषु भेदकधर्मान्तरेणाग्नेयवसौम्यत्ववायव्यवराजसखतामसखवातिकखादिना कृतेषु रोगानीकस्यै कलादिष संख्यानेषु विगीतिविरुद्धा गीतिरैकान्तिकवचनं न भवतीत्यतो हेतोरत्र सर्वप्रतिशा एकखादिरूपा दोषवती स्यात् भेदकधास्थैर्यादित्येवं सर्वव प्रतिज्ञा अत्रास्थिरतया न च व्यभिचार दोषवती स्यात् । कस्मादित्यतस्तदोषं परिहरति
भेदकारणान्तरेण। तथापि सन्धीयमाने सति एकीक्रियमाणे एकबुद्धिकारकानुगतधर्मान्तरेणेति बोद्धव्यम्। दुःखसामान्यादिति दुःखकर्तृत्वेन सर्वरोगानुगतेन साधारणेन रूपेण सर्वरोगा एक
* दुःखसामान्यादिति चक्रः।
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०२ . चरक-संहिता। [ रोगानीकविमानम् इत्यतो दोषवती स्यात्, भेत्ता हि भेद्यमन्यथा भिनत्ति । अन्यथा पुरस्तात् छ भिन्नं भेदप्रकूत्यन्तरेण भिन्दन् भेदसंख्याविशेषमापादयत्यनेकधा, न च पूर्व भेदायामुपहन्ति ॥३॥ नचाविगीतिरित्यादि। भेदकश्रेष्ठधर्मान्तरेण वायव्यवादिना रोगानीकस्य भेदानाश्चाविगीतिरविरुद्धा गीतिरित्यतः काचिदपि द्विवादिप्रतिशा न च दोषवती स्यात् सर्वा हि साध्वी प्रतिज्ञा। ननु कुतोऽसौ सर्वा प्रतिक्षा सावीत्यत आह-भेत्ता हीत्यादि। हि यस्यात् भेत्ता भावानां भेदोपदेष्टा भेद्य भेदविषयभावमन्यथा भिन्नमन्यप्रकारेण भिनत्ति। कथं भिनत्तीति भेदकरणं विवृणोति-अन्यथेति। पुरस्तात् पूर्वमन्यथा धम्मविशेषेण। पूर्वकृतभेदकधातिरिक्तधम्मेण भिन्दन्नपरभेदं कुर्वन् भेदसंख्याविशेषं भेदेन सयाविशेष पूर्वकृतभेदादपरभेदैन सङ्ख्याप्रभेदं पूर्वसङ्ख्यातोऽपरसङ्ख्यामनेकधापादयति । न च पूर्व कृतं भेदाग्रा भेदश्रेष्ठमुपहन्ति व्याहतं न करोति। एकानेकदोषभेदेन द्विधा राजसतामसभेदेन द्विधा शीतोष्णभेदेन द्वौ ज्वरावित्येवं रूपा भवन्ति । बहुत्वमपीत्युक्त प्रभावभेदादिकृतत्वादपि बहुत्वमित्यर्थः। संख्येयत्वमष्टीदरीये "अष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन संग्रहे" इत्यादिनोक्तम् । असंख्येयत्वं महारोगाध्याये तु "तत्र तत्र वापरिसंख्यया भवन्ति रुजावर्णस्थानसंस्थाननामभिः" इत्यनेनोक्तम् ।
ननु संख्येयत्वमसंख्येयत्वञ्च विरुद्धावेतौ धम्मों, तथैकत्वमनेकत्वचेति विरुद्धौ । तत् कथं विरुद्धत्वेन ख्यातौ धर्मावेकस्मिन् रोगे घटेतामित्याह-न चेत्यादि । संख्येयाप्रेष्विति संख्येयरोगपरिमाणेषु, अग्रशब्दः परिमाणे वर्त्तते। तथै कैकस्य भेदाग्रमपरिसंख्येयं भवति, भेदसंख्यारूपं परिमाणमित्यर्थः। भेदप्रकृत्यन्तरीयेष्विति भेदकारणान्तरभवेषु। विरुद्धा गोतिः विगीतिः, यथा- एकञ्चानेकञ्च तद इत्यादिका विरुद्धा गीतिः। अत इति यथोक्तविगीतियोगात्, न दोषवती काचित् प्रतिज्ञा, यथा---'अनेकरूपा ह्यल्परूपा'। अत्रोक्ता स्यादिति योजना। विगीतौ दोषाभावं दर्शयित्वा भेदकारणान्तरकृतायामविगीतावपि दोषो भवतीति दर्शयन्नाह-न चाविगीतिरित्यादि। यदि ये रोगानीकं रुजासामान्यादित्यभिधाय पुनरेक रोगानीकं प्रभावभेदादित्यविरुद्धा एकताख्यायिकाऽविगीतिः क्रियते, तथापि सा विरुद्धव स्यात् । यतो न प्रभावभेदेन रोगाणामेकत्वमुपपन्नम्, किन्तु द्वधमेवेति भावः। विगीतौ दोषाभावे हेतुमाह-भेत्ता होत्यादि। भेत्ता पुरुषः, भेद्य रोगम् । अन्यथा त्वेकत्वादिना भिनत्ति, अन्यथा एकत्वेन पुरुषः सावत् भेद्यञ्च अन्यथा भिनत्तीति। अस्यार्थं व्याकरोति भेदप्रकृत्यन्तरेणेत्यादिना। अनेकवेति
* पुरुषास्तावदिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः विमानस्थानम्।
१५०३ समानायामपितु भेदप्रकृतौ प्रकृत्यनुप्रयोगान्तरमपेक्ष्यम् । सन्ति ह्यान्तराणि समानशब्दाभिहितानि, सन्ति चानान्तराणि पर्यायशब्दाभिहितानि। समानो हि रोगशब्दो दोषेषु द्विवमुक्तं पुनः प्रभावादिभेदेन द्वित्वं यत् कृतं तच्च तत्पूर्वकृतं तद्वित्वं न व्याहन्तीत्यर्थः ॥३॥
गङ्गाधरः-ननु द्वे रोगानीके इति प्रतिज्ञाय त्रीणि रोगानीकानीति पुनवेचने प्रतिज्ञाहानिरेव भवति न चाविगीतिः स्यादित्यत आह-समानायामित्यादि। समानायामपि समानायामसमानायाश्च भेदप्रकृतौ रोगादौ भिद्यमाने प्रकृतेरनुप्रयोगान्तरमपेक्ष्यं तदर्थवोधकानुप्रयोगोऽपेक्ष्यते। यथा द्वे रोगानीके प्रभावभेदेनेत्युक्त्वा पुनर्द्व रोगानीके इत्युक्तौ त्रीणि रोगानीकानीत्युक्तौ च तद्भेदकधम्मस्य प्रकृतेरनुप्रयोगान्तरं मृदुदारुणबलभेदेन निजागन्तुमानसभेदेनेत्यनुप्रयोगापेक्षा स्यात् ।
ननु कुतः प्रकृत्यनुप्रयोगान्तरमपेक्ष्यमित्यत आह-सन्तीत्यादि। एकशब्दाभिहिता अनेकार्थाः सन्ति। सन्ति च एकविधार्था अनेकशब्दवाच्याः। उदाहरणमाह-समानो हीत्यादि । एको रोगशब्दो दोषवाचको व्याधिवाचकद्वे रोगानीके तथा दश रोगानीकानीत्यादि। न च पूर्व भेदाग्रं भेदप्रमाणमुपहन्ति। एवं मन्यते-यद्धर्मयोगविवक्षया एकत्वमुक्तं, तद्धर्मयोगविवक्षयैव यदि बहुत्वमप्युच्यते रोगाणाम् . ततो विरोधो भवति। न हि तदेवैकञ्चानेकन्चेत्युपपन्नम्। यदा तु धर्मान्तरयोगविवक्षया बहुत्वमुच्यते, न तदा विरोधः ; बहुत्वाभिधानकाले बहूनामेव रोगधर्माणां विवक्षितत्वात् । रोगाणामेकत्वमेकधर्मविषयम्, बहुत्वञ्च बहुधर्मविषयमिति न विरोधः। ननु यत्रासमानभेवकारणं तत्र कारणान्तरकृतत्वादुक्तन्यायेन विगीतिः साध्वी भवतु, यत्र तु दश रोगानीकानि प्रभावादिद्वविध्यादुच्यन्ते, तत्र कथं द्वे रोगानीके इति द्वित्वं कृतम्, द्वैविध्यमभिधाय पुनर्द्विवाद भेदेनैव दशत्वमुच्यते। सामान्यो ह्ययं द्विधाशब्दो द्वित्वे दशत्वे च रोगाणां हेतुरित्याह-समानायामपीति, समानशब्दाभिधयत्वेनापाततः समानायामित्यर्थः। प्रकृतानुप्रयोगान्तरमपेक्ष्यमिति, प्रकृतस्य समानशब्देनाभिहितस्य यद्भदख्यापकं पश्चात् प्रयोगान्तरम्, तदपेक्षणीयं विगीतिसमानार्थमित्यर्थः। एतेनैतद् दर्शयति-यद्यपि द्विशब्दो रोगप्रभावे तथा रोगबलादौ च समानः तथाप्येकत्र प्रभावभेदानुप्रयोगान्तरमपेक्ष्य प्रभाव विध्ये वर्त्तते, तथा बलभेदानुप्रयोगान्तरमपेक्ष्य च द्विशब्दो बलद्वैविध्ये वर्तत इत्यादि। तदेवोपपादयति सन्तीत्यादिना। अर्थान्तराणि पर्याय
• प्रकृतानुप्रयोगान्तरमिति पाठान्तरम् ।
For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०४ चरक-संहिता।
रोगानीकविमानम् च व्याधिषु च। दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रतिशब्दं विकारशब्दश्च लभन्ते । व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दश्च लभन्ते । तत्र दोषेषु च व्याधिषु च रोगशब्दः समानः शेषेषु तु विशेषवान्। तत्र व्याधयोऽपरिसंख्यया भवन्त्यतिबहुत्वात् दोषास्तु खलु परिसंख्यया भवन्त्यनतिबाहुल्यात् । तस्माद यथोचितं ® विकारानुदाहरणार्थमनवशेषेण च दोषान् यथावदनुव्याख्यास्यामः॥ ४ ॥ श्चेति रोगशब्दाभिहिता अनेकार्थाः। दोषा अपि रोगादिनानाशब्दाभिहिता अर्था इति। व्याधयश्चापि रोगादिनानाशब्दाभिहिता अर्थाः। तेन द्वे रोगानीके इत्युक्तौ ज्वरादिवोधने दोषबोधने च प्रकृत्यनुप्रयोगान्तरमपेक्षते । तत्रेत्यादि। शेषेषु ज्वरादिषु विशेषवानित्यसमान इंति। तत्रेत्यादि । तत्र रोगशब्देन व्याधावभिधेये प्रकृतौ रोगा अपरिसङ्घ त्रया अतिबहुतात् । दोषेऽभिधेये रोगाः परिसंङ्खये याश्चानतिबहुसात् इति। प्रकृते रोगस्य पूर्वप्रयोगस्य प्रकृत्यनुप्रयोगान्तरं व्याधय इत्यादि। दोषास्वित्यादिकश्च । तस्माद्याधीनामपरिसङ्घ प्रयखात् दोषाणां परिसङ्के यखाच। उदाहरणार्थमिति विकाराणां यथोचितमुदाहरणार्थम्। यथोचितमिति प्रायोभाविनो रोगस्य। सशेषेणेति अनिःशेषेण कियदवशेष विकाराननुव्याख्यास्यामः । दोषाणामुदाहरणार्थमनवशेषेण च निःशेषेण च दोषाननुव्याख्यास्याम इति प्रतिजानीत ॥४॥ शब्दानभिहिता अर्थाः । तत्रोदाहरणमाह-समानो हीत्यादि। दोषेषु व्याधिषु च समान उभयवाचकत्वेन तुल्यो रोगशब्दः, तेन रोगदोषसमानत्वेनाभिधेयसमानानां रोगातङ्कयक्ष्मादिशब्दानां सर्वेषामेव वक्ष्यमाणानां ग्रहणम्। शेषेष्विति हेत्वादिषु, विशेषवानित्यभिधानरूपविशेषवानित्यर्थः। तत्रापि रोगशब्दाभिधेयतासमानेऽपि दोषे तथा विकारे च परिसंख्येयाऽपरिसंख्येयरूपा विगीतिरस्त्यथ चादोष इत्यभिप्रायेणाह-तन्नेत्यादि। एकैकस्मिन् दोषे बहवो विकारा भवन्तीत्यभिप्रायेण विकारापेक्षया दोषाणामनतिबहुत्वं ज्ञेयम्। यथाचित्रमिति यथाविन्यासम्, तेन यानेव पूर्ध्वाचार्या विकारानधिकतमत्वेनोक्तवन्तस्तानेव व्याख्यास्यामः, न तु __* यथाचित्रमिति च]ः।
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अध्यायः
विमानस्थानम्।
१५०५ रजस्तमश्च मानसौ दोषौ, तयोविकाराः कामक्रोधलोभमोहमानमदशोकचिन्तोद्व गभयहर्षादयः। वातपित्तश्लेष्माणस्तु खलु शारीरा दोषास्तेषामपि विकारा ज्वरातिसारशोथशोषश्वासमेहकुष्ठादय इति। दोषाः केवला व्याख्याता विकारैकदेशश्च । तत्र तु खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणम् । असात्मेन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति। प्रकुपितास्तु खलु प्रकोपणविशेषादृष्यविशेषाच विकारविशेषानभिनिवर्तयन्त्यपरिसंख्येयान्। ते खलु विकाराः परस्परमनुवर्तमानाः कदाचिदनुबन्नन्ति कामादयो ज्वरादयश्च। नियतस्त्वनुबन्धो
गङ्गाधरः-तत्रादौ प्रतिलोमतन्त्रयुक्त्या दोषान् निःशेषेण व्याख्यानयतिरजस्तमश्चेत्यादि। आदिना द्वेषादयश्च। वातेत्यादि आदिना कासादयश्च। दोषाः केवला इति कृत्स्नाः। तत्र खित्यादि । प्रकोपणमिति वैषम्यकारणम्। परिणामश्चेत्यतोऽनन्तरमुक्तं प्रागिति शेषस्तेन न पुनरुक्तम् । अनुवादोऽयं विकारापरिसंख्येयवकथने हेतूपदेशार्थम्। प्रकुपितास्विति दोषा इत्यनुवत्तेते । अपरिसङ्घय यान् विकारविशेषानित्यन्वयः। ते च शारीरदोषजा ज्वरादयो विकारा मानसदोषजाः कामादयश्च विकारा अनुवत्तेमाना जातोत्तरमधिककालं वत्तमानाः परस्परमनुबध्नन्ति कदाचिन्नैकान्ततः। नियतस्तु सर्वान् अशक्यत्वात्। किंवा यथोचितमिति पाठः। अनवशेषेण च दोषा इत्यनेन दोषा अनति. बहुत्वेनानवशेषेणाप्यभिधातु शक्यन्त इति प्रकाशयति ॥ १-४॥
चक्रपाणिः-तत्र मानसदोषविकारयोरनल्पवक्तव्यतयाऽग्रेऽभिधानम् । ननु परिमिताहोषरूपात् कारणात् कथमपरिमिता विकारा भवन्तीत्याह-प्रकुपितास्वित्यादि। हेतुविशेषदुष्टो हि स एवं दोषो दूष्यान्तरगतश्च विभिन्नशक्तियोगाद् बहून् विकारान् करोतीति युक्तमेव। उक्तञ्च"स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चैव विकारान् कुरुते बहून् ॥" इति।
विकाराणां शारीरमानसानां परस्परं संसर्गमाह ते खलु विकारा इत्यादि। अनुवर्तमाना इत्यनेन यसैव ज्वरादयः कामादयो वाऽबलत्वेन च चिरकालमनुवर्तन्ते, तदैवानुबध्नन्ति प्रायः। यदा तु स्तोककालावस्थायिनो भवन्ति, न सदा प्रायोऽनुबध्नन्तीत्यर्थः । किंवा अनु
१८१
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०६
चरक-संहिता। [ रोगानीकविमानम् रजस्तमसोः परस्परम्, न ह्यरजस्कं तमः। प्रायः शारीरदोषाणाम् एकाधिष्ठानीयानां सन्निपातः संसर्गो वा समानगुणत्वात् ।
ऐकान्तिकस्वनुबन्धः । रजस्तमसोर्मानसदोषयोः कुतो नियतोऽनुवन्धस्तयोरित्यत आह-न हीत्यादि। अरजस्कं रजो विना तमो वर्तते न, तमो विना रजो न वर्त्तते इत्यर्थात्। रागेण हि प्राप्यामाप्त्या मोहो भवति तमसा च रागवृद्धिः स्यादिति । शारीरदोषाणां वातपित्तकफानामेकाधिष्ठानानां समानगुणवात् वातपित्तकफानां यावन्तो गुणाः समानास्तावदगुणैः प्रायः सन्निपातस्त्रयाणां समवायः। प्रायः संसर्गो वा तेषामन्यतमयोई योः । प्राय इति पदेन कचित् पृथक् दोषाणामप्यभिपातः स्यादिति मूचितं तेन च न रोगोऽप्येकदोपज इति मतमनादृतं कृतमिति। तथा हि ईषत्स्निग्धवेऽपि पित्तस्य यत्किञ्चिद्रौक्ष्यं वातस्य च रोक्ष्यं पित्तस्य मध्यलघुवं वातस्यातिलघुवं पित्तस्य च सूक्ष्मत्वं वातस्य चचलत्वं वातस्य पित्तस्य सरत्वं कटुत्वं पित्तस्य तेन रौक्ष्यं वातस्य सयोनिकं वातस्य दारुणत्वं पित्तस्य तीक्ष्णत्वं सयोनिकमिति पित्तगुणसामान्यं वातस्य। वातस्य शीतत्वं कफस्य च वातकफयोगुणसामान्यम्। पित्तस्येपस्निग्धत्वं कफस्य स्निग्धत्वं पित्तस्य मध्यगुरुत्वं कफस्य गुरुत्वं पित्तस्य द्रवत्वं कफस्य द्रवत्वं पित्तस्य किश्चित् पैच्छिल्यं कफस्य पैछिल्यं पित्तस्याम्लत्वे मध्यस्निग्धवं कफस्य मधुरत्वेन स्निग्धखमिति पित्तकफयोगुणसामान्यमिति। ननु वातस्य शीतत्वं पित्तस्योष्णत्वं शीतविरोधि, वातस्य रुक्षत्वं पित्तस्येपस्निग्धत्वं रुक्षविरोधि, वातस्य लघुत्वं पित्तस्यावरलघुखम् अम्लत्वे मध्यलघुत्वं कटुत्वे ततो विदग्धपित्तस्य व्याधिकर्तृत्वेनाल्पलघुत्वमेवाल्पगुरुत्वं तल्लघुखविरोधिवातस्यामूर्त्तत्वं पित्तस्य द्रवमूतखममूत्तखविरोधि तत् कथं मिथो नोपघातः ? तथा वातस्य रुक्षत्वं तद्विरोधि स्निग्धत्वं कफस्य, लघुत्वं वातस्य गुरुत्वं कफस्य सूक्ष्मत्वं वातस्य स्थूलत्वं सान्द्रत्वं कफस्य चलत्वं वातस्य स्थिरत्वं कफस्य वैशद्य वातस्य पैच्छिल्यं कफस्य खरत्वं वातस्य
वर्तमानाः परस्परं बलमभिवर्द्धयन्तः । अत्र च परस्परशब्देन शारीराणां शारीरेण, मानसाना मानसेन, शारीराणां मानसेन, मानसानां शारीरेण चानुबन्धो ज्ञेयः ।
विकारानुबन्धं दर्शयित्वा दोषानुबन्धमाह-नियतस्त्वित्यादि। शारीरदोषानुबन्धमाह-शारीरस्यादि । एकाधिष्ठामीयानामित्यनेनैकशरीराधिष्ठानप्रत्यासत्त्या संसर्गा दोषाणां
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः । विमानस्थानम् ।
१५०७ दोषा हि दूषणः समानाः। तत्रानुबन्धानुबन्धकृतो विशेषः ।
खतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, मसूणत्वं कफस्य दारुणत्वं वातस्य मृदुत्वं कफस्यामूर्तत्वं वातस्य द्रवमूर्चत्वं कफस्य नीरसत्वं वातस्य मधुरत्वं कफस्येति वातकफयोने कथं मिथो भवत्युपघातः। पित्तस्येषस्निग्धत्वेनै वेषदक्षत्वं कफस्य स्निग्धत्वं पित्तस्योष्णत्वं कफस्य शीतत्वं पित्तस्य तीक्ष्णत्वं कफस्य मृदुत्वं पित्तस्याम्लत्वे हीनगुरुत्वं हीनलघुत्वं वा कटुत्वेन मध्यलघुत्वं कफस्य गुरुत्वं पित्तस्याम्लत्वं कटुत्वं वा कफस्य लवणत्वं मधुरत्वं वा पित्तस्य सरत्वं कफस्य स्थिरत्वं पित्तस्येपपिच्छिलत्वेनेषवैशय कफस्य पैच्छिल्यमिति तत् कथं पित्तकफयोने मिथो भवत्युपघात इत्याशङ्का दृढ़वलेन निरस्तव्या। विरुद्धरैरपि न त्वेते गुणैनन्ति परस्परम् । दोषाः सहजसात्मात्वाद्घोरं विषमहीनिवेति वचनेन सर्वथोच्छेदकत्वाभावार्थकेन । तद्वचनेन सर्वगुणतो दोषाणां सन्निपातसंसर्गासम्भवमाशयाह-दोषा हीत्यादि। वातपित्तकफास्त्रिशो दूषणैव्यविशेषैः पाटलान्यादिभिः स्वभावात् त्रिदोषकरैस्तथा द्विशो निष्पावादिभिर्द्रव्यविशेषैः स्वप्रभावाद्वातपित्तादिद्विदिदोषकरैः प्रकोपे सव्वंगुणतः समाना इत्यर्थः, एतेन पूर्वाशङ्का निरस्ता। ननु तथाविधे सन्निपाते संसर्गे वा दोषाणां किं तुल्यबलखमतुल्यवललं वेत्यत आह-तत्रानुवन्ध्येत्यादि । तत्र दोषाणां सन्निपाते संसर्गे वा । अनु अल्पबलेन येन यो बलवान् वध्यते सोऽल्पबलोऽनुबन्धः प्रबलस्वनुबन्ध्यस्ताभ्यां कृतो विशेषो वर्तते। ननु कस्व नबन्थ्यः को वानुबन्ध इत्यत आह-स्वतन्त्र इत्यादि। त्रयाणां दोषाणां सन्निपाते तेषां मध्ये यो दोषः स्वतन्त्रः स्वेतरदोषयोः प्रयोजको न च प्रयुज्यः, सोऽनुबन्ध्यः। कुतोऽयं शायते इत्यत आहभवन्तीति दर्शयति। समानगुणत्वादिति हेतु विवृणोति-दोषा हीत्यादि। दूषणैरिति हेतुभिः । प्रायो हि शारीराणां वातादीनां समानो हेतुर्भवति। तथा झम्लं लवणं कटु च पित्तं कर्फ वातब करोति, तत्राम्लं सकर्फ पित्तं करोति, लवणञ्च सपित्तं कर्फ करोति, कटु तु सवातं पित्तं करोति ;तथा वसन्तः श्लेष्मकारकोऽप्यादानत्वेन वातपित्ते च करोति, तथा वर्षास्व पि पित्तं चीयमानं शरदि प्रकुप्य कफानुगतमेव कुप्यति। तथा ग्रीप्मो वातचयं रुक्षत्वेन कुर्वन् उष्णत्वेन मनाक पित्तघयमपि करोतीत्यनुसरणीयम् । ___ एवमेव दोषानुबन्धमनुबन्ध्यानुबन्धभेदेन दर्शयितुमनुबन्ध्यानुबन्धलक्षणमेवाहतत्यादि। अनुबन्ध्यस्य अनुबन्धस्य च विशेषोऽनुबन्ध्यानुबन्धविशेषः। स्वतन्त्र इति
For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०८
चरक-संहिता। रागानीकविमानम् तद्विपरीतलक्षणश्चानुबन्धः। अनुबन्धानुबन्धलक्षणसमन्विता ® यदि तत्र दोषा भवन्ति तत् त्रिकं सन्निपातमाचक्षते द्वयं वा संसर्गम्। अनुबन्धानुबन्धविशेषकृतस्तु बहुविधो दोषभेदः। व्यक्तलिङ्ग इति। व्यक्तानि लिङ्गानि यस्य स व्यक्तलिङ्ग इति व्यक्तैलिङ्गरनुमीयतेऽनुवन्ध्यः। तानि लिङ्गानि यदि गृहानि भवन्ति वदा कथं ज्ञायते इत्यत आह-यथोक्तसमुत्थानप्रशम इति। यस्य व्याधेयद्यत् समुत्थानमुत्पत्तिकारणमुक्तं यश्च यस्य व्याधेः प्रशमनहेतुरुपशय उक्तस्तत् समुत्थानं तदुपायैः प्रशमश्च यस्य स यथोक्तसमुत्थानप्रशम इत्यर्थः । तद्विपरीतलक्षणः परतत्रोऽनुबन्ध्यसमुत्थानप्रशमाभ्यामेव समुत्थानप्रशमश्चानुवन्ध इति। नन्वेवं किं सन्निपातो बहुविधः संसर्गश्चानेकविधः स्यादित्यत आह-अनुबन्ध्येत्यादि । अनुबन्ध्यानुवन्धरूपत्रिदोषसमन्वये सन्निपातमाचक्षते न बनुबन्ध्यमात्ररूपत्रिदोषसन्निपाते, तत्र पुनयों यो दोषोऽनुबन्ध्यरूप एको भवति तदा एकदोषमाचक्षतेऽनुवन्धस्याप्राधान्येन तद्वापदेशाभावात्। पृथक पृथगेकदोषाभिपाते तु एकदोषो न व्याहन्यते तेन । न च पूर्व भेदाग्रमुपहन्तीति वचनात् । द्वयं वा संसर्गम् अनुबन्ध्यानुबन्धलक्षणो द्वौ दोषौ यदि तत्र समन्वितौ भवतस्तदा तद् द्वयं वा संसर्गमाचक्षते इत्यर्थः । ननु तथाविधस्त्वेकदोषद्विदोषाश्च कतिधा भवन्तीत्यत आह–अनुबन्ध्यानुबन्धविशेषेत्यादि। बहुविधो दोषभेद इति वृद्धावस्थायांत्रयाणांसन्निपाते यथोक्तो दोपो लक्षणीयः, स्वतन्त्र इत्यस्यैव विवरणम्-व्यक्तलिङ्ग इत्यादि। यथोक्तसमुत्थानप्रशम इति स्वहेतुसमुत्थितः स्वचिकित्सयैव प्रशमनीयः। किंवा, स्वतन्त्र इत्यनेनापि स्वविकारकरणे प्राधान्यमुच्यते, स्वतन्त्रो हि दोषः प्रकोपकाले विकारान् करोति। अस्वतन्त्रस्त्वप्रकोपकाल एव विकारं ज्वरातिसारादिरूपं तथाऽनुबन्ध्यानुबन्धाकारं प्रधानदोषेरितः सन् करोति। तद्विपरीतलक्षण इत्यनेनाव्यक्तलिङ्गोऽस्वहेतुप्रकुपितः परचिकित्साशमनीयश्चानुबन्ध इति लभ्यते, अनुबन्धो ह्यबलवत्त्वेन न लिङ्ग व्यक्त करोति, तथा परहेतुना किश्चिदनुगुणेन प्रकुपितः परचिकित्सयैव किञ्चिदनुगुणतया शाम्यति । यथा-शरदि इलेष्मा पित्तहेतुना जलायम्लविपाकेन जन्यते, स च पित्तचिकित्सयैव तिक्तसपिरादिकया कफोऽप्यनुगुणतया शाम्यति । द्वयं वानुगुणलक्षणं प्राप्तं संसर्गमाचक्षत इति योजना । अनुबन्ध्यशब्दश्चायं व्यक्तलिङ्गतादिधर्मयुक्त दोषे वर्त्तते। तेनाप्रधानानुगमनीये सन्निपाते अनुबन्धाभावेऽप्यनुबन्ध इति व्यपदेशो
* अनुबन्ध्यलक्षणसमन्वितेति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः विमानस्थानम् ।
१५०६ एवमेष संज्ञाप्रकृतो भिषजां दोषेषु चैव व्याधिषु च नानाप्रकृतिविशेषाद व्यूहः ॥ ५॥
अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति । तद् यथा-तीक्ष्णो मन्दः समो विषमश्चेति । तत्र तीक्ष्णोऽग्निः एकोल्वणास्त्रिविधा एकदोपा हीनमध्याधिकाः षड़ विधा एकदोषाः द्विदोषसमन्वयेषड़ विश एकदोषा इति पञ्चदशविधोऽनुबन्ध्यानुबन्धविशेषकृतो भेदः। तथा त्रिदोषद्धो द्वाल्वणा द्विकाः त्रिविधा इत्यनुवन्ध्यानुवन्धविशेषकृतस्त्रिविधो भेद इति अष्टादशविध एवानुबन्ध्यानुबन्धविशेषकृतो भेदः। द्विदोषाभिपाते त्रिविधाश्च द्विका अनुबन्ध्यरूपकृतो भेदस्त्रिविधः । पृथक् दोषाभिपाते एकदोपास्त्रय इति अनुबन्ध्यकृतस्त्रिविधो भेदः । समत्रिदोषसन्निपाते एकः सन्निपातः इत्यनुबन्ध्यकृत एकविधो भेद इति पञ्चविंशतिविधो वृद्धावस्थायां भेदः । अनुबन्ध्यानुबन्धाभ्यां व्यपदिश्यते भेद इति । एवं क्षयावस्थायां पञ्चविंशतिविधो भेदः । क्षयस्थानवृद्धावस्थायान्तु द्वादश विधो भेद इति द्विषष्टिविधेषु भेदेषु मध्ये द्वाचवारिंशद्विधो भेदोऽनुवन्ध्यानुबन्धविशेषकृतः, शेषास्तु अनुबन्थ्यकृता अष्टौ द्वादशधा च मिश्ररूपाः। उपसंहरति-एवमेष इत्यादि । एवं प्रकारेण दोषेषु चैव भिषजां एष बहुविधो भेदः संशाप्रकृतः, न तु व्याधिषु । व्याधिष च पुनः नानाप्रकृतिविशेषात् दोषागन्तुरूपनानाप्रकृतिप्रभेदात् भिषजा संशा प्रकृतो व्यूहः समूह इत्यर्थः ॥५॥
गङ्गाधरः-अथ प्राणिनां कायाग्निजीवितत्वात् दोषप्रभवसाच्च कायाग्निषु भिषजां संशाप्रकृतो भेदः कीदृश इत्यत आह-अग्निषु खित्यादि। शारीरेष इत्यनेन भौताग्निधावनीनां निरासः। चतुविधो विशेषोऽग्निषु तु भिषजां संशाप्रकृत इत्यन्वयः । बलभेदेनेति बलं समं विषमं तीक्ष्णं मन्दञ्चेति । तदभेदेन कीदृशश्चतुर्विध इत्यत आह–सम इत्यादि । तत्र प्रतिलोमतत्रयुक्त्या लक्षयति भवत्येव भनुबन्ध्यानुबन्धरूपसंसर्गविशेषेण कृतः। संज्ञाप्रकृत इत्यनुबन्ध्यानुबन्धसनिपातसंसर्गज्वरातिसारादिसंज्ञाकृत इत्यर्थः। नानाप्रकृतिविशेषन्यूह इति यथोक्तनानाकारणविशेषहतो ऽवरातिसारादिरूपो व्याधीनां दोषाणाञ्च समूह इत्यर्थः। भिषजामितिपदेन च वैद्यामामप्येवं समयसिद्धाऽनुबन्ध्यादिसंज्ञेति दर्शयति ॥५॥
चक्रपाणिः-दोषभेदविकारभेदमभिधाय शरीरस्थितेः प्रधानकारणस्याग्नेर्भेदमाह-अग्निषु. इत्यादि। शारीरेष्विति सामान्यवचनेन सर्वशरीरगतानग्नीन् ग्राहयति, विवरणे तु जठराग्निः
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१०
चरक-संहिता। ( रोगानीकविमानम् सोपचारसहस्तद्विपरीतलक्षणस्तु मन्दः, समस्तु खल्वपचारतो विकृतिमापद्यते अनपचारतस्तु प्रकृतावेवावतिष्ठते। समलक्षणविपरीतलक्षणस्तु विषमः ॥ ६ ॥ अनुमानार्थं प्रागभिहितम् अग्नि जरणशक्त्येति । सर्बोपचारसहः सदसद्भोजनमात्रामात्रातिशयसहः। एतेन प्रभूतमप्यपयुक्तमाहारं शीघ्र पचतीति ख्यापितम्, स एवातिवर्द्धमानोऽत्यग्निराख्यायते इति परैः। स एव भस्मक इत्यन्यैराख्यायते इति। तद्विपरीतलक्षणस्त अल्पापचारस्याप्यसहः। समस्वित्यादि प्रकृतावेवावतिष्ठते। एतेन यथाकालं मात्रावदुपयुक्तमाहारं सम्यक् पचतीति ख्यापितम्। समलक्षणविपरीतलक्षणस्विति अपचारानपचाराभ्यां न वा प्रकृतिं न वा विकृति भजते, कदाचित् सम्यक् पचति कदाचिदाध्मानादिकं कृत्वा पचतीति भावः। सुश्रुतेऽप्युक्तम्-प्रागभिहितोऽग्निरन्नस्य पाचकः। स चतुर्विधो भवति, दोषानभिपन्न एको विक्रियामापन्न स्त्रिविधो भवति । विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति। तत्र यो यथाकालमन्नमुपयुक्तं सम्यक् पचति स समः समैदोषैः। यः कदाचित् सम्यक् पचति कदाचिदामानशूलोदावर्तातिसारजठरगौरवात्रकूजनप्रवाहणानि कृखा स विषमः। यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः, स एवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यते ; स मुहम्मुहुः प्रभूतमप्युपयुक्तमाशुतरं पचति, पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापान् जनयति । यः स्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छदिगात्रसदनानि कृता महता कालेन पचति स मन्दः। विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान् । करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥ इति। अत्र वातजानिति महारोगाध्याये उक्तानशीतिर्वातविकारान्। एवं चत्वारिंशतः पित्तविकारान् विंशतिं कफविकारान। अन्यत्रातितीक्ष्णाग्निः पठितः। अतिमात्रएन "तीक्ष्णः सर्वापचारसहः” इत्यादिना यच्चातुर्विध्यमुक्तम्, तज्जठराग्नितीक्ष्णतादिमूलत्वगग्न्यादितीक्ष्णत्वादिरेवेति ज्ञेयम्। वचनं हि-तन्मूलास्ते हि तवृद्धिक्षयवृद्धिक्षयात्मकाः" इति। यद्यपि समोऽग्निः शस्तस्वेनाग्रेऽभिधातु युज्यते, तथापि समतश्च तीक्ष्णस्यैव प्राधान्योपदर्शनार्थमिहाग्रेऽभिधानम्। समस्य हि प्राधान्यं निर्विकारत्वेनैव सुस्थितम्, तीक्ष्णः सर्वापचारसहत्वेन प्रधानम् । तेन तद्विपरीतलक्षणं सिध्यति,- स्वल्पापचारमपि यो न सहते, स मन्द इत्यर्थः। समलक्षणविपरीतलक्षण इति कदाचिद्विषमोऽपचारादपि न विक्रियते, कदाचित
For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४ अध्यायः ]
विमानस्थानम्।
१५११ इत्येते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम् । तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नयः। वातलानान्तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्ताग्नयः। पित्तलानान्तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः । श्लेष्मलानान्तु श्लेष्माभिभूते ह्यग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः॥७॥ मजीणेऽपि गुरु चान्नमथाश्नतः। दिवापि स्वपतो यस्य पच्यते सोऽग्निरुत्तमः॥ इति। अस्यातिद्धौ भस्मकसंज्ञा तल्लक्षणश्च तत्रान्तरेऽप्युक्तम्-नरे क्षीणकफे पित्तं कुपितं मारुतानुगम् । खोष्मणा पावकस्थाने वलमग्नः प्रयछति । तदा लब्धवलो देह विरुक्षेत् सानिलोऽनलः । अभिभूय पचत्यन्न तैश्यादाशु मुहम्मुहुः। पत्यान्न सततो धातून शोणितादीन् पचत्यपि। ततो दौर्बल्यमातङ्कान् मृत्युञ्चोपनयेन्नरम्। भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति । तृट्कासदाहमूर्छाः स्युफ्धयोऽत्यग्निसम्भवाः ॥ इति। नैतावत्यग्निभस्मको विषमानादिवत् सहजौ, किन्तु जातोत्तरकालं जातौ व्याधिविशेषौ ॥६॥
गङ्गाधरः-नन्वेते चतुर्विधा अग्नयः केषां भवन्तीत्यत आह–इत्येत इत्यादि। ननु केषां चतुर्विधानामित्यत आह-तत्रेत्यादि। प्रकृतिस्थानां वातादीनां साम्ये समा भवन्त्यग्नय इति न कृखा समवातेत्यादिकरणात प्रकृतिस्थानां गर्भात् प्रभृति येषां समा वातपित्तश्लेष्माणस्ते प्रकृतिस्थाः पुरुषाः, तेषां समा भवन्त्यग्नय इत्यर्थः। न तु गर्भारम्भे ट्रद्धा वा क्षीणा वा वातपित्तश्लेष्माणो येषां तेषां भवन्ति समा अनय इति विकृतखात्। गर्भात प्रभृति वातादीनां समत्वं याद्रूप्येण तद्विस्तरेण समपित्तानिलकफा इत्यादि वचनव्याख्यानेनोक्तम्। वातलानान्विति गर्भात् प्रभृति वातबहुलानां अग्नाधिष्ठाने ग्रहणीनाड्यां गर्भात् प्रभृति वाताभिभूतत्वात् वातलानां विषमा भवन्त्यमयः। एवं पित्तलानां श्लेष्मलानाश्च व्याख्येयम् ॥७॥ विक्रियते। समवातपित्तश्लेष्मणामित्युक्तेऽपि प्रकृतिस्थानाम्' इतिपदम्, वृद्धानां समवातपित्तश्लेष्मणां प्रतिषेधार्थम् । 'प्रकृति'शब्दस्य कारणाद्यनेकार्थताब्युदासार्थ समवातपित्तश्लेष्मणाम् इति कृतम्। वाताभिभूतेऽग्न्यधिष्ठान इतिवचनेन वातलानामपि यदेवाग्न्यधिष्ठानोपघातो वातेन क्रियते, तदेव वैषम्यं भवति । एवं पित्ताभिभूत इत्यादावपि व्याख्येयम् ॥ ७॥
For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१२
चरक-संहिता। रोगानीकविमानम् ___तत्र केचिदाहुन समवातपित्तश्लेष्माणो जन्तवः सन्ति विषमाहारोपयोगित्वान्मनुष्याणाम्। तस्माच्च वातप्रकृतयः केचित्, केचित् पित्तप्रकृतयः, केचित् पुनः श्लेष्मप्रकृतयश्च भवन्तीति। तच्चानुपपन्नम्, कस्मात् कारणात् ? समवातपित्तश्लेष्माणं ह्यरोगम् इच्छन्ति भिषजः। यतः प्रकृतिश्चारोग्यमारोग्यार्था च भेषजप्रवृत्तिः, सा चेष्टरूपा। तस्मात् सन्ति समवातपित्तश्लेष्मप्रकृतयः; न तु खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा। तस्य तस्य हि दोषस्याधिकभावात् सा सा दोषप्रकृतिः
गङ्गाधरः-मतान्तरमत्राह-तत्रेत्यादि । केचिन्मुनयस्तत्र चतुर्विधेषु अग्निषु इदमाहुः ; तद् यथा-विषमाहाराणां समस+रसद्रव्याणामसम्भवाद् विषमरसद्रव्याणामाहाराणामुपयोगशीलखात् गर्भात् प्रभृति समवातपित्तश्लेष्माणो जन्तवो न सन्ति। तस्मात् समा अग्नयोऽपि न सन्ति इति भावस्तस्माच वातप्रकृतिकादयस्त्रिविधा एव पुरुषाः सन्ति वह्नयश्च विषमास्तीक्ष्णा मन्दाश्चेति त्रिविधा इति भावः। अत्राप्येके वातादिप्रकृतय इव द्वन्द्वपकृतयस्त्रिधा अपि पुरुषा भवन्ति, वह्नयश्च तेषां दोषानुरूपाः, तद् यथा-वातपित्तप्रकृतीनां वह्नयोतितीक्ष्णा वातश्लेष्मप्रकृतीनां न विषमा न च मन्दा मन्दविषमाः। कदाचित् खल्पमपि भुक्तं न सम्यक् पचन्ति कदाचिदाध्मानादिकं कृखा स्वल्पं भुक्तं सम्यक् पचन्ति। पित्तश्लेष्मप्रकृतीनान्तु वह्नयो न तीक्ष्णा न मन्दाः, मध्यमा एव भवन्ति। मध्यममात्रमन्नं सुखं पचन्ति इति भाषन्ते। मतमेतत् सर्व्वतन्त्रेषु चतुबिधाग्निव्यतिरेकेण दर्शनाभावादितरेषामग्नीनामस्वीकाराद अमूलकलमभिप्रत्य नोपन्यस्य वातादिप्रकृतिवादं दृषयति-तच्चेत्यादि। स्पष्टम्। तस्य तस्य हीत्यादि। हि यस्मात् तस्य तस्य दोषस्य वातप्रकृतिषु पुरुषेषु गर्भात् प्रभृति वातस्य पित्तप्रकृतिष पित्तस्य कफप्रकृतिषु कफस्य दोपस्याधिकलादितरदोषापेक्षया मानाधिक्यात्। सा सा
चक्रपाणिः-विषमाहारोपयोगित्वादिति, नायं पुरुषस्तुलाधारतमिवाहारमुपयुङ्क्ते, तेनावश्यमत्र वातादिष्वन्यतमोऽपि दोषो विकृतो भवतीति भावः। “समवातपित्तश्लेष्माणम्" इस्यादिना, अस्ति तावदारोग्यं पुरुषेषु वैधव्यवहारसिमिति दर्शयति । तेन यादगिर्व दोषाणां
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः विमानस्थानम् ।
१५१३ एवोच्यते मनुष्याणाम्। न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते तस्मान्नैताः प्रकृतयः सन्ति। सन्ति तु खलु वातलाः पित्तलाः श्लेष्मलाश्चाप्रकृतिस्थास्तु ते ज्ञयाः॥८॥
तेषान्तु खलु चतुर्विधानां पुरुषाणां चत्वार्यानुप्रणिधानानि श्रेयस्कराणि भवन्ति। तत्र समसबंधातूनां साकारसममधिकदोषाणान्तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य वातादिदोषस्याधिक्यरूपा विकृतिः प्रकृतिरुच्यते, उक्तश्च प्रागेतत्-दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते। नन्वस्तु तथाविधा दोषविकृतिरूपैव प्रकृतिः का हानिस्तेनेत्यत आह-न चेत्यादि। गर्भात् प्रभृति विकारेष प्रकृतिस्थवं नोपपद्यते स्फुटितकरचरणादिविकारकत्वात्। समास्तु यथा यथा मानेन वातपित्तश्लेष्माणो येषां भवन्ति तथा तथा मानेन वृहन्मध्यहस्वादिरूपाः पुरुषाः सन्तस्तथा तथा बलवत्समाग्रयो भवन्तीति मानाधिक्याल्पवाभ्यां सममानले वातादीनां न क्षतिरिति भावः। तस्मात् विकृतित्वेन प्रकृतिस्थखानुपपत्त्या एता वातायाधिक्यरूपा न प्रकृतयः सन्ति, सन्ति तु खल वातला इत्यादि । ननु ते किं नारोगाः इत्यत आह-अप्रकृतिस्थास्तु ते ज्ञयाः न तु स्वस्था शे याः॥८॥
गङ्गाधरः-नन्वेवञ्चेत् तदा उत्तरकालं तत्प्रतिक्रियया विषमा वा तीक्ष्ण वा मन्दा वामयः किं समा न भवन्ति भवन्ति वा। समाश्च गर्भात् प्रभृति कि विषमा वा तीक्ष्णा वा मन्दा वा भवन्ति किं न वेत्यत आह-तेषान्तु खल्वित्यादि। अनुप्रणिधानानि अनु उत्तरकालं प्रकर्षेण प्रकृतिरूपेण निधीयन्ते वाताद्याधिक्यसाम्यानि यैस्तान्यनुप्रणिधानानि । तानि कीदृशानि इत्यत आह-तत्रेत्यादि। साकारसमं रसतो गुणतो वीर्यतो विपाकतः प्रभावतश्च मात्रातश्च कालतश्च देशतश्च सत्त्वतश्च सात्म्यतश्च समवातपित्तश्लेष्मभिः समं यत् प्रतिकर्म तद्विधानं श्रेयस्करम् । समाग्ने रक्षणकरम् । वातलायननुमणिशानन्तु न श्रेयस्करं किन्तु वैषम्यादिकरमिति भावः। अधिककेलाकाष्ठादिवैषम्यं परित्यज्याविभूतविकाराकारित्वेनादूरान्तरं साम्यमिष्यते, ताहगेव प्रकृतावपि साम्यमस्स्येवेति भावः। अन्ये तु वैषम्यं नाद्रियन्त एवं व्यपदेश्यरोगाजनक वात्। दोषप्रकृतिः
For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१४
चरक-संहिता। रोगानीकविमानम् दोषप्रतिकूलयोगीनि त्रीण्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति, यावदग्नेः समीभावात् । समे तु सममेव कार्यम, एवञ्चेष्टा भेषजप्रयोगाश्चापरे । तानि * विस्तरेणानुव्याख्यास्यामः ॥६॥ दोषाणां त्रयाणां वातलानां पित्तलानां श्लेष्मलानाश्च यथास्वं वातलस्य वाताधिक्यं पित्तलस्य पित्ताधिक्यं श्लेष्मलस्य श्लेष्माधिक्यमभिसमीक्ष्य । दोषप्रतिकूलयोगीनीति वातलस्य वातप्रतिकूलयोगीनि मधुरामललवणादीनि। पित्तलस्य पित्तप्रतिकूलयोगीनि मधुरतिक्तकषायादीनि । श्लेष्मलस्य श्लेष्मप्रतिकूलयोगीनि कटुतिक्तकपायादीनि । यावदग्नेः समीभावात् समखप्रातुर्भावपर्यन्तम् । ततस्तेन तेन समे तु वह्नौ सममेव समसाकारमनुपणिधानं कार्यमित्यर्थः। ननु सुश्रुते-प्रकोपो वान्यथाभावः क्षयो वा नोपजायते। प्रकृतीनां स्वभावेन जायते तु गतायुषीति वचनं वचनेनानेन विरुध्यते वातलादीनां विषमाद्यग्नीनां साम्यकरवचनेन। समाग्नेर्वातलाद्याहारादिना वैषम्याद्याशङ्कायां पालनवचनेन चेति चेन्न। अप्रकृतिभूतानां कालप्रकर्षण वृद्धिक्षयान्यथाभावा यथा जायन्ते तथा गर्भात् प्रभृति प्रकृतिभूतानां कालेनापि न क्षयद्धान्जथाभावा भवन्ति इत्यभिप्रायेण सुश्रुतवचनम्, न च कारणोपसेवनेन तु क्षयरद्धान्यथाभावास्तेन प्रतिषिद्धा इत्यविरोधात् । अथ वातलादीनां धातुसाम्यापादनेन विषमाद्यग्नीनां मूत्ररूपेण समवकरणानुरक्षणोपायान् उक्त्वा निःशेषेण तदुपायं वक्तुमाह-एवञ्चेष्टा इत्यादि। एवञ्च वातलादीनां विषमाद्यग्निसाम्यकरणार्थ दोपप्रतिकूलयोगीन्यनुप्रणिधानानि श्रेयस्कराणि निषेव्य समाग्निमापन्नस्य समसबरससात्म्यं श्रयस्करं तथा परे च वातलादीनां विषमाद्यग्निसाम्यकरणानन्तरं समाग्निपालका रसायनविशेषा भेषनप्रयोगा इष्टाः प्रभावात्। वातलादीनां विषमाद्यग्निसाम्पकरणोपायं वक्तुमभिप्रेत्याह -तानीत्यादि। दोषप्रतिकूलयोगीनि त्रीण्यनुप्रणिधानानि ॥९॥ इति दुष्टदोषभाविता प्रकृतिरित्यर्थः। दोषे प्रवृद्ध प्रतिकूलतया योगीनि दोषप्रतिकूलयोगीनि प्रीणि वातपित्तश्लेष्मप्रतिकूलानि च। समे स्विति समतां गते वह्नी। यथोचितविधानेन वातप्रकृत्यादीनां सममेवानुप्रणिधानं कर्त्तव्यम् । एवमित्यनेन प्रकारेण चेष्टाभेषजयोरपि प्रयोगा वातादीनां भवन्ति । ये तु एवमित्यनेन चतुर्विधेनोक्तेन प्रकारेणेति वदन्ति, ते समप्रकृतीनाञ्च
-
* तान् इति चक्रः।
For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
विमानस्थानम् ।
१५१५ त्रयः पुरुषा भवन्त्यातुरास्ने वनातुरास्तन्त्रान्तरीयाणां भिषजाम् । तद् यथा-वातलश्च पित्तलश्च श्लेष्मलश्चेति ॥१०
तेषामिदं विशेषविज्ञानम् ।वातलस्य वातनिमित्ताः पित्तलस्य पित्तनिमित्ताः श्लेष्मलस्य श्लेष्मनिमित्ता व्याधयः स्युर्बलवन्तश्च। तत्र वातलस्य वातप्रकोपणोक्तान्यासेवमानस्य नि वातःप्रकोपमापद्यते।न तथेतरौ दोषौ । स तस्य प्रकोपमापन्नो यथोक्तर्विकारैः शरीरमुपतपति। बलवर्णसुखायुषामुपघाताय। तस्यावजयनं स्नेहरवेदी विधियुक्तो, मृदानि च संशोधनानि स्नेहोषणमधुराम्ललवणयुक्तानि।तद्वदभ्यवहाणि गङ्गाधरः-त्रय इत्यादि। भिषजामिति मते इति शेषः ॥१०॥
गङ्गाधरः-विशेषस्य विज्ञानं लिङ्गम्। वातलस्येत्यादि बलवन्तश्च भवन्तीत्यन्तमेकं लिङ्गम्, अत एवोक्तं न दोषप्रकृतिर्भवेदिति सुखसाध्यलक्षणम् । तत्र वातलस्येत्यादिना द्वितीयं लिङ्गं वातलादीनां वातप्रकोपणोपसेवनेन क्षिप्रं वातादिप्रकोपवचनेन तत् दूषितं येन तु विषजातो यथा कीटोन विषेण विपद्यते । तद्वत् प्रकृतिभिर्देहस्तज्जातवान्न बाध्यते इति सुश्रुतवचनात् प्रकृतिरपथ्यसेवनेन नात्यर्थं बाधते इत्युक्तं तदयुक्तम्। सुश्रुतस्य कुपथ्यसेवनेनातिबाधकखाभावाभिपायाभावात्। परन्तु वाताद्याधिक्येऽपि प्रकृतिभूतदोषैरप्रकृतिभूतदोषाधिक्ये बाधावन्न बाधा भवतीत्यभिप्रायात्। न तथेतरौ दोषाविति अप्रकृतिभूतावपरौ द्वौ दोषो तयोः प्रकोपणोपसेवनेन प्रकृतिभूतदोषवत् क्षिप्रं न प्रकुप्यत इति तृतीयलक्षणम् । स तस्येत्यादिना शरीरमुपतपतीत्यन्तेन चतुर्थ लिङ्गम्, यथोक्तैविकारैरशीतिविधादिवातविकारैः। बलाप्रपघातायेति पञ्चमं लिङ्गम् । तस्य वातलस्य वाताधिक्यावजयनं स्नेहादिकं मृदुनि स्नेहादियुक्तानि च संशोधनानि वमनविरेचनास्थापनशिरोविरेचनानीति चखारि। तद्वदिति स्नेहोष्णसमव्यायामादिचेष्टा भेषजञ्च ऋतुचर्याविधेयं वमनादिकारकं सूच्यतेऽनेनेति व्याख्यानयन्ति ॥ ८-१०॥
चक्रपाणिः-न तथेतरौ दोषाविति सत्यापि हेतुसेवयेत्यर्थः, अन्यथा वातप्रकोपणसेवया पित्त
For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१६
चरक-संहिता। । रोगानीकविमानम् अभ्यज्यानुप्रपनाहोद्वेष्टनोन्मईन-परिषेकावगाह-संवाहनावपीड़नवित्रासनविस्मापनविस्मारणानि च सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरवरेचनीयोपहिताः। तथा शतपाकाः सहस्त्रपाकाः सर्वशश्च प्रयोगार्थावस्तयो वस्तिनियमः सुखशीलता चेति ॥ ११॥
पित्तलस्यापि पित्तप्रकोपणोक्तान्यासेवमानस्य पित्तं विष प्रकोपमापद्यते। न तथेतरौ दोषो। तदस्य प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुपतपति। बलवर्णसुखायुषामुपघाताय। तस्यावजयनं सर्पिष्पाणं सर्पिषा च स्नेहनमधश्च दोषहरणं
C
.
मधुराम्ललवणयुक्तान्यभ्यवहार्याणि तथा स्नेहादियुक्तान्यभ्यज्यानि तैलादीनि। तथा स्नेहादियुक्तानुअपनाहादीनि स्नेहादियोगेन संवाहनवित्रासनयोर्वातहन्तृत्वं नानुपपन्नम् । स्नेहाश्चानेकयोनय इति स्थावरतिलसर्षपातसीकुसुम्भादियोनिका दुग्धसम्भवा एवं देहसम्भवा वसा अस्थिसम्भवो मज्जा च ते च स्नेहा दीपनीयादिद्रव्योपहिताः तथा शतपाकाः स्नेहाः सहस्रपाकाश्च स्नेहाः शतवारपाकैः संस्कृता इत्यर्थः। सर्वशश्च अप्रकृतिभूतानामविरोधेन प्रयोगार्था वस्तयोऽनुवासनवस्तयः। वस्तिनियमो दिनद्वयादिप्रतिनियमेन वस्तेः प्रयोगः । सुखशीलता प्रायेण सुखानुशीलनम् ॥११॥
गङ्गाधरः-पित्तलस्यापीत्यादिकं पूर्ववत् व्याख्येयम् । तदस्येति तत् पित्तमस्य पित्तस्य यथोक्तैश्चत्वारिंशता पित्तविकारैः। सर्पिषा स्नेहनं स्नेहन
श्लेप्मणो द्विरेव नास्ति । वित्रासनादयो यद्यपि वातकारकास्तथापि वातजनितोन्मादविनाशकत्वेन चोक्ता इति ज्ञेयम् । उन्मादे हि वित्रासनादि भेषजमभिधायोक्तम्-'तेन याति शमं तस्य सर्वतो विप्लुतं मन इति। सर्वशः प्रयोगार्था इति पानाभ्यङ्गवस्त्यादिभिः प्रयोजनीया इत्यर्थः । वस्तिनियम इति वस्तौ यथोक्तनियमसेवेत्यर्थः। किंवा 'वस्तिनियम'शब्देन सिद्धौ वक्ष्यमाणकर्मकालयोगरूपं वस्तिसंख्यानियमं कर्त्तव्यतया दर्शयति । वक्ष्यति हि- शन्मताः कर्मसु वस्तियोगाः कालासतोऽर्द्धन" इति । सुखशीलता सततसुखसेवित्वम् ॥११॥
For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
विमानस्थानम् ।
१५१७ मधुरतिक्तकषायशोतानामौषधाभ्यवहार्याणामुपयोगः। मृद्धमधुरसुरभिशीतहृद्यानां गन्धानाञ्चोपसेवा, मुक्तामणिहारावलीनाञ्च पवनशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे क्षणे स्रक्चन्दन- -प्रियङ्ग कालीयमृणालशीतवातवारिभिस्त्पलकुमुदकोकनदसौगन्धिकपद्मानुगतैश्च वारिभिरभिप्रोक्षणम्, श्रुतिसुखमृदुमधुरमनोऽनुगानाञ्च गीतवादित्राणां श्रवणं, श्रवणञ्चाभ्युदयानाम, सुहृद्भिश्च संयोगः, संयोगश्चेष्टाभिः स्त्रीभिः शीतोपहितांशुकखग्दामहारधारिणीभिः, निशाकरांशुशीतलप्रवातहर्म्यवासः शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवा, रम्याणाञ्चोपवनानां सुखशिशिरसुरभिमारुतोपवातानामुपसेवनम्,
कम्म, न तु तैलादिना। अधश्चेति विरेचनेन। हारावली हारश्रेणिः। मुक्तादीनां विशेषणं पवनादिस्थितानामिति शैत्यार्थम् । धारणमुरसा वक्षसि धारणम् इत्यर्थः। क्षणे क्षणे प्रतिक्षणे सकचन्दनादीनां योगेन शीतैर्वारिभिरभिमोक्षणमभ्युक्षणमुत्पलाद्यनुगतैश्च वारिभिरभ्युक्षणम्।श्रुतिसुखानि श्रवणसुखानि मृदूनि मधुराणि हृदयङ्गमानि मनोऽनुगानि च न हि मधुरमपि सर्वेषां सर्व मनोऽनुगमतोऽस्य मधुरस्य वारणाय मनोऽनुगेतिपदम्, स्वस्वमनोऽनुकूलानीत्यर्थः। अभ्युदयानां परममङ्गल्यानां वेदादीनाम् इष्टाभिरभिमताभिः स्वमनोशाभिः शीतोपहितानामंशुकादीनां धारिणीभिः, अंशुक चीनवसनं सग्दाम मालाबाहुल्यम्। निशाकरांशुभिः शीतलं प्रवातश्च वातप्रकृष्टश्च हम्मं तत्र वासः । शैलान्तरं पुलिनं तोयोत्थवालुकामयद्वीपं शिशिरं सदनं शिशिरं वसनं शिशिरं व्यजनं शिशिरः पवनस्तेषां सेवा भजनम् । सुखानां सुखननकानां शिशिराणाञ्च
* अप्रयचन्दनेति वा पाठः।
For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। रोगानीकविमानम्
१५१८
चरक-संहिता। सेवनञ्च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां सौम्यानां सर्वभावाणामिति ॥ १२॥ - श्लेष्मलस्य श्लेष्मप्रकोपणोक्तान्यासेवमानस्य चित्रं श्लेष्मा प्रकोपमापद्यते । न तथेतरौ दोषौ । स तु तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति। बलवर्णसुखायुषाम् उपघाताय। तस्यावजयनं विधियुक्तानि ® संशोधनानि रुक्षप्रायाणि चाभ्यवहार्याणि कटुतिक्तकषायोपहितानि । तथैव धावन-लकनप्लवनपरिसरण-जागरण-युद्धव्यवाय-व्यायामोन्मर्दनस्नानोत्सादनानि विशेषतस्तीक्ष्णानाञ्च दीर्घकालस्थितानां
सुरभीणाश्च मारुते उपवातानाम् उपगतानाञ्चोपवनानां रम्याणां सेवनश्च, सेवनश्च पद्मादिहस्तानां पुरुषाणाम्, सौम्यानाम् उदकगुणवहुलानाम् ॥१२॥
गङ्गाधरः-श्लेष्मलस्येत्यादि। पूर्ववद्याख्येयम् । यथोक्तविंशत्या कफविकारैः। संशोधनानि चखारि रुक्षप्रायाणि तथा रुक्षबहुलानि चाभ्यवहायोणि कट्टादुरपहितानि चाभ्यवहार्याणि तथा कट्टादुरपहितानि यथासम्भवं धावणादीनि । धावनं दोलावादिभिः । प्लवनं जलेषु सन्तरणं परिसरणं
चक्रपाणिः-यथोक्तैरिति महारोगाध्यायोक्तः। अधश्च दोषहरणमिति विरेचनादित्यर्थः । अग्रंथ चन्दनं धवलचन्दनम् । हस्तानामिति कलापानाम् ॥ १२ ॥
चक्रपाणिः-श्लेष्मविजया रुक्षस्यैव हितत्वेन रुपाणीति वकव्ये यदुरुक्षप्रायाणीति करोति, तेवात्यर्थरुक्षान्नस्य वातानुगुणत्वेन तथा धात्वपोषकत्वेन चासेव्यत्वं दर्शयति। उक्तं हि रसविमाने-"स्निग्धमश्नीयात् स्निग्धभुक्तं हि स्वदते भक्तञ्चाग्निमुदीरयति" इत्यादि। लङ्घनमुत् प्लुत्य गमनम्। परिसरणं कुण्डलरूपभ्रमणम् । सर्वशश्वोपवास इति सर्चलङ्घमानि । यदुक्तम् - "चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ। पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ॥” इति ।
* इतः परं तीक्ष्णोष्णानीत्यधिकः पाठः ।
For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
विमानस्थानम् ।
१५१६ मद्यानामुपयोगः। सधूमपानः सर्वशश्चोपवासस्तथोष्णं वासः सुखप्रतिषेधश्च सुखार्थमेवेति ॥ १३ ॥
भवति चात्र। सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित् । सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेत् ॥ १४ ॥
तत्र श्लोकाः। प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम् ।। परस्पराविरोधश्च सामान्यं रोगदोषयोः ॥ दोषसंख्याविकाराणामेकदोषप्रकोपणम् । जरणं प्रति चिन्ता च देहाग्ने रक्षणानि च ॥
सर्वतोगमनम् । तीक्ष्णानां गवादिमूत्राणां पुराणानाम् । सधूमपान इति धूपपानञ्चेत्यर्थः। उष्णं वासो वस्त्रं सुखार्थमेव न दुःखार्थ सुखप्रतिषेधः । क्लेशकरश्रमादिकं नातिदुःखकरं यथा स्यात् तथा सेवेत ॥१३॥ गङ्गाधरः-एतद्विज्ञानफलमाह---भवन्तीत्यादि। सर्वरोगेत्यादि ॥ १४ ॥
गङ्गाधरः- अध्यायार्थमुपसंहरति । तत्र श्लोका इत्यादि। वे रोगानीके भवत इत्यारभ्य दशप्रकृत्यम्तरभेदेन दशरोगानीकस्य विकल्पना। संख्येयाग्राष्वित्यारभ्य पूर्वप्रकृत्यन्तरेण परप्रकृत्यन्तरस्य परस्परमविरोधः। समानो हीत्यादिना रोगदोषयोः सामान्यं विशेषश्च । दोषसंख्या विकाराणाश्च संख्या रजस्तमश्चेत्यादिना मानसदोपसंख्या। कामेत्यादिना मानसविकाराणां संख्या। वातपित्तेत्यादिना शारीरदोपसंख्या। ज्वरातिसारेत्यादिना शारीरविकाराणां संख्या। तत्र हीत्यादिना दोषप्रकोपणम् । अग्निष्वित्यादिना जरणं जाठराग्निं प्रति चिन्ता चतुर्विधवलेन । तेषान्वित्यादिना देहाग्ने रक्षणं समानिकरणं उपवासशब्दो ह्यत्र लङ्घने वर्त्तते। सुखार्थमित्यायतिसुखार्थम्। सुखप्रतिषेधाद्रि श्लेष्मक्षये भूते श्लेष्मविकाराभावलक्षणं सुखं भवति ॥ १३ ॥
चक्रपाणिः-यथोक्ताध्यायज्ञानादेव स्वयं सर्वरोगाभिज्ञं स्तौति--सर्व इत्यादिना। प्राणान्
For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२० चरक संहिता।
रोगानीकविमानम् नराणां वातलादीनां प्रकृतिस्थापनानि च। रोगानीकविमानेऽस्मिन् व्याहृतानि महर्षिणा ॥ १५ । इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
रोगानीकं विमानं नाम षष्ठोऽध्यायः॥ ६॥ रक्षणञ्चेति चकारात्। तानीत्यादिना वातलादीनां प्रकृतिस्थापन विकृत्यात्मकप्रकृतिप्रशमनेन समवातपित्तश्लेष्मरूपप्रकृतिकरणम् ॥१५॥
अध्यायं समापयति-- अग्नीत्यादि।
इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रोगानीकविमाननामषष्ठाध्याय
__ जल्पाख्या षष्ठी शाखा ॥६॥
पाति रक्षतीति प्राणपतिः। संग्रहे जरयतीति जरणो वह्निस्तं प्रति चिन्ता "अग्निषु" इत्यादिना ऋता। प्रकृतिस्थापनानीति भेषजानि ॥ १४ ॥ १५ ॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां रोगानीकविमानं नाम षष्टोऽध्यायः ॥ ६ ॥
For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः। अथाता व्याधितरूपीयं विमानं व्याख्यास्यामः,
इतिह स्माह भगवानात्रयः ॥ १॥ इह म्बलु द्वौ पुरुषो व्याधितरूपो भवतः, गुरुव्याधितो लघुव्याधितश्च। तत्र गुरुव्याधित एकः सत्वबलशरीरसम्पदुपेतत्वा लघुव्याधित इव दृश्यते। लघुव्याधितोऽपरः सत्त्वादीनामल्पत्वाद-8-गुरुव्याधित इव दृश्यते। तयोरकुशलाः केवलं चक्षुषैव रूपं दृष्ट्राध्यवस्यन्तो व्याधिगुरुलाघवे विप्रति
गङ्गाधरः---अथ .पुरुषाणां प्रकृतिमानविज्ञानार्थ व्याधितरूपीयविमानमारभते-अथात इत्यादि । व्याधितरूपो भवत इत्यस्यार्थ व्याधितरूपमधिकृत्य कृतं विमानम् तत् ॥१॥
गङ्गाधरः--इहेत्यादि। व्याधितस्यान्योन्यस्येव रूपं ययोर्वाधितयोस्तो व्याधितरूपौ। तत्रेत्यादि। गुरुव्याधितस्तु वस्तुतः स च सत्त्वाप्रपेतखाल्लघुव्याधित इव दृश्यते इति। लघुव्याधितरूपो गुरुव्याधितः सत्त्वस्य मनसो बलं शरीरस्य सम्पत् ताभ्यामुपेतखात्। लघुव्याधितोऽपरो वास्तविकः, स च सत्त्वबलशरीरसम्पदभावाल्लघुव्याधितोऽपि गुरुव्याधित इव दृश्यते। इति गुरुव्याधितरूपो लघुव्याधितो द्वितीय इति द्वौ पुरुषो व्याधितरूपौ। नन्वेव ग्रुपदेशस्य किं प्रयोजनमित्यत आह-तयोरित्यादि। चक्षुषैवेति
चक्रपाणिः- पूर्वाध्याये व्याधि प्रतिपाद्य व्याधितस्य पुरुषस्य भेदं चिकित्सोपयोगितया प्रतिपादयितु तथा तत्प्रसङ्गाच क्रिमीन् प्रतिपादयितु व्याधितरूपीयोऽभिधीयते। द्वावित्यादौ व्याधिरितो जातो यस्य स व्याधितस्तस्येव रूपं ययोस्तो व्याधितरूपी व्याधितसदशावित्यर्थः। यो हि गुरुव्याधिः सम्पन्नसत्वादिना लघुव्याधिदृश्यते, नासावपि लघुना व्याधिना व्याधितः, किन्तु गुरुव्याधित एवासौ । तेन व्याधितरूपावित्यनेन लघुव्याधियुक्तसदृशो बोध्यः, स तु गुरुणैव व्याधिना व्याधितो गुरुव्याधिरदूरदर्शिना लघुव्याधिरिव दृश्यते। एवं विपर्यासालघुग्याधितोऽपर इत्यादावपि व्याख्येयम्। अधमन्वादिति ह्यवरत्वादित्यर्थः । चक्षुषैवेति उत्तरज्ञानसाध
* अधमत्वादिति चक्रः।
For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२२
चरक-संहिता। व्याधितरूपीयं विमानम् पद्यन्ते। न हि ज्ञानावयवेन कृत्स्ने ज्ञये विज्ञानमुत्पद्यते । विप्रतिपन्नास्तु खलु रोगज्ञाने चोपक्रमयुक्ति ज्ञाने चापि विप्रतिपद्यन्ते। ते यदा गुरुःयाधितं लघुव्याधितरूपमासादयन्ति तमल्पदोषं मत्वा संशोधनकालेऽस्मै मृदुसंशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति। यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिहत्यैव ® शरीरमस्य निवन्ति । एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञये ज्ञानमभिमन्यमानाः परिस्खलन्ति। विदितवेदितव्यास्तु भिषजः सव्वं सर्वथा यथासम्भवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो रूपं पुरुषस्य गुरुव्याधितं लघुच्याधितवद्रूपं लघुव्याधितं गुरुव्याधितवद्रूपं केवलं चक्षुषैव दृष्ट्वा सत्त्वादिवल न दृष्ट्वा व्याधेगो रखे लाघवे च विप्रतिपद्यन्ते प्रतिपत्तिं न लभन्ते । नन चक्षुरादाकैकेनैव रोगज्ञानं भवति कथं विप्रतिपद्यन्ते इत्यत आह-न हीत्यादि। ज्ञानावयवेन प्रत्यक्षेणानमानेन वा विना ज्ञानसमुदयेन ज्ञातव्ये कृत्स्ने भावे विज्ञानं नोत्पद्यते । तस्मात् सत्त्ववलशरीरसम्पत्ती विज्ञातुमवश्यं भवतः व्याधिगुरुलाघवज्ञानार्थमिति भावः । ननु किमर्थ व्याधिः कात्स्न्ये न ज्ञातव्यः स्वरूपतो ज्ञानमात्रेणैव उपक्रान्तुमर्हति इत्यत आहविप्रतिपन्नास्त्वित्यादि। रोगज्ञाने च विपतिपना वैद्या रोगस्योपक्रमस्य युक्तश्च ज्ञाने च विपतिपद्यन्ते प्रतिपत्तिं न लभन्ते। ननु तथाविप्रतिपत्तौ का च हानिरित्यत आह-ते यदेत्यादि। स्पष्टम्। ज्ञानावयवतो ज्ञानवादिनं नोपलक्षणम् । तेन स्पर्शादिनापि विशेषानवगाहकेनेति बोद्धव्यम् । रूपमिति विरूपम् । अध्यवस्यन्त इति निश्चयं कुर्वन्तः । गुरुलाघवे विप्रतिपद्यन्त इति गुरुलधुत्वे न प्रतिपद्यन्ते । ... अत्रैव विरुद्ध प्रतिपत्ती हेतुमाह-न हीत्यादि। ज्ञानावयवेनेति एकदेशज्ञानेन। विप्रतिपत्तिफलमाह -विप्रतिपन्नास्त्वित्यादि। उपक्रमस्य भेषजप्रयोगस्य विकारेण समं योजना उपक्रमयुक्तिः, तस्या ज्ञाने विरुद्ध प्रतिपत्तिमन्तो भवन्ति। एतदेव व्याकरोति -ते यदेत्यादि। भासादयन्तीति बुध्यन्ते । उदीरयन्तीति प्रकोपयन्त्येव परं न त्वल्पबलत्वाद हरन्तीत्यर्थः । अति... अतिहत्यैवेति पाठान्तरम् ।
For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५२३ न क्वचिदपि विप्रतिपद्यन्ने, यथेष्टमर्थमभिनिवर्तयन्ति चेति ॥२॥
भवन्ति चात्र। सत्त्वादीनां विकल्पेन व्याधीनां रूप-8-मातुरे। दृष्टा विप्रतिपदान्ले बाला व्याधिबलावले ॥ ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः । व्याधितानां विनाशाय क्लेशाय महतेऽपि वा ॥ प्रज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा। न स्खलन्ति प्रयोगेषु भेषजानां कदाचन ॥३॥
इति व्याधितरूपाधिकारे श्रुत्वा व्याधितरूपसंख्याग्रसभ्भवं दृषयति एवमित्यादि। एवमनेन प्रकारेण । विदितेत्यादि । विदिताः सर्वथा विज्ञाता वेदितव्या शं या यैस्ते तथा यथेष्टमर्थ अभिमतप्रयोजनम् ॥२॥
गङ्गाधरः-पूर्वोक्तमर्थं तद्विद्यव्यवसायार्थ पदेवनाह-भवन्ति चात्रेत्यादि । सत्त्वादीनामित्यादि श्लोकत्रयं स्पष्टम् ॥३॥
गङ्गाधरः-अत ऊर्द्ध क्रिम्युपदेशस्य सङ्गतिमाह-व्याधितरूपाधिकारे श्रुखत्यादि। व्याधितरूपसंख्याग्रसम्भवमिति व्याधितरूपस्य पुरुषस्य संयाया अग्रस्याधिक्यस्य गुरुव्याधिते लघुव्याधितरूपत्वं लघुव्याधितस्य गुरुव्याधितरूपत्वमिवान्यादृशव्याधितस्य तदन्यादृशव्याधितरूपत्वस्य सम्भवं श्रखा। अग्र पुरुस्तादुपरि परिमाणं परस्य च। आलम्बने समूहे च प्रान्तरे स्यात् नपुंसहत्येति अतियोगेन हृत्वेत्यर्थः । ज्ञानस्येति ज्ञानसाधनस्य। यथासम्भवमिति यानि यत्र ज्ञानसाधनानि भवन्ति, तैम्तन्त्र । परीक्ष्यं सत्त्वादि । न क्वचिदपीति गौरवलाघवादौ ॥ १२ ॥
चक्रपाणिः-एतदेव सुखग्रहणार्थं श्लोकेनाह-सत्त्वेत्यादि। ग्याधिरूपमिति व्याधेर्गतिरूपमित्यर्थः। व्याधितरूपमिति तु पाठः सुगमः। बाला इत्यल्पज्ञाः, अयोगेनेत्यसम्यगयोगेन। तेनातियोगमिथ्यायोगयोर्ग्रहणं भवति ॥ ३ ॥
चक्रपाणिः-सम्प्रति व्याधिगुरुलाघवस्य दुज्ञेयताप्रसङ्गन दुर्शयक्रिमिख्यापकमपि प्रकरण मारभते-व्याधित इत्यादि। संख्याग्रसम्भवमिति संख्याप्रमाणसम्भवमित्यर्थः। अनशब्दो
* व्याधिरूपमिति चक्रतः पाठः ।
For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२१
चरक-संहिता। ध्याधितरूपीयं विमानम् व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं संप्रतिपत्तिकारणञ्च अनपवादं भगवन्तमात्रेयमग्निवेशोऽतःपरं सर्वक्रिमीणां पुरुषसंश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान् पप्रच्छोपसंगृह्य पादौ ॥ ४ ॥ ____ अथास्मै प्रोवाच भगवानात्रेयः। इह खल्वग्निवेश, विंशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजभ्यः। ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति । तद् यथा—पुरीषजाः श्लेष्मजाः शोणितजा मलजाश्चेति । तत्र मलो वाह्यश्चाभ्यन्तरश्च। तत्र वाह्यमलजातान् मलजान् कम्। अधिके च प्रधाने च प्रथमे चाभिधेयवत् । अस्रकोणे कचे पुसि लीवमश्रुणि शोणिते । इत्यभिधानादधिकार्थेऽग्रशब्दः। एवं पूर्वपरस्मिंश्च व्याख्यातम् । व्याधितरूपस्य तोर्विप्रतिपत्तौ प्रतिपत्त्यभावे कारणं ज्ञानावयवरूपं सापवादं सदोषं श्रखा व्याधितरूपस्य हेतोः सम्प्रतिपत्तिकारणंज्ञानसमुदायमनपवाद निर्दोष श्रखा अग्निवेशोऽतः परं द्विविधव्याधितरूपस्योपदेशानन्तरं पुरुषाणां क्रिमिव्याधितानामक्रिमिव्याधितरूपखेन विज्ञानं सदोष क्रिमिप्रतीकाराकरणेन रोगानुच्छेदात् क्रिमिव्याधितहेतुशानन्तु निरपवादं तत्प्रतिकारेण क्रिम्युच्छेदादतः पुरुषसंश्रयाणां सर्व क्रिमीणां समुत्थानादिविशेषान पप्रच्छ ॥ ४ ॥
गङ्गाधरः- अथास्मा इत्यादि। इहेत्यादि उत्तरमाह-पूर्वमष्टोदरीये । नानाविधेन यूकादिनामभेदेन वाह्यमल जलेन द्विधा शोणितजलेन केशादादिनाम्ना षट्कफजलेनात्रादादिनाम्ना सप्त पुरीषजवन ककेरुकादिनाम्ना पश्चपविभागन विंशतिः क्रिमिजातय उक्ता अत्र तन्त्रे सहजक्रिमिभ्योऽन्यत्र सहजाः क्रिमियस्त तत्र नोक्ता अवैकारिकखात् । ते पुनश्चतुर्विधेति स्पष्टम् । तत्रेत्यादि । वाह्यमल: परिमाणवाची। व्याधितरूपस्य हेतुः सत्वादिबलवत्त्वाबलवत्त्वे, तस्कृतो विप्रतिपत्तिाधितरूपहेतु विप्रतिपत्तिस्तत्र। कारणं एकदेशेन ज्ञानम्। सापवादमिति सदोषम्। सम्यक प्रतिपत्तिः संप्रतिपत्तिः ॥४॥ - चक्रपाणिः--पूर्वमुद्दिष्टा इत्यष्टोदरीये संज्ञामात्रकथिताः ! अन्यत्र सहजेभ्य इत्यनेन शरीरसहजास्ववैकारिकाः क्रिमयो विंशतेरप्यधिका भवन्तीति दर्शयति । प्रकृतिभिरिति कारणैः । मलजा
For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५२५ व्याचक्ष्महे। तेषां समुत्थानं मृजावर्जनं स्थानं केशश्मश्रुलोमपक्ष्मवासांसि । संस्थानमणवस्तिलाकूतयो बहुपादाश्च । वर्णस्तु कृष्णः शक्लश्च। नामानि चैषां यूकाः पिपीलिकाश्च । प्रभावः कण्ड्रजननं कोठपिड़काभिनिवर्तनश्च । चिकित्सितन्तु खल्वेषामएकर्षणं मलोपघातो मलकराणाञ्च भावानामनुपसेवनमिति ॥ ५ ॥
शोणितजानान्तु कुष्ठः समानं समुत्थानम् । स्थानं रक्तवाहिन्यो धमन्यः। संस्थानम् अणवो वृत्ताश्चाादाश्च । सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः। वर्णस्तेषां ताम्रः । नामानि केशादा लोमादा लोमडीशः सौरसा औड़ म्बरा जन्तुमातरश्चेति। प्रभावः केशश्मश्रुलोमपदमावध्वंसो व्रणगतानाच हर्षकण्डूतोदसंसर्पणानि। अतिप्रवृद्धानाञ्च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति। चिकित्सितमप्येषां कुष्ठः समानम्, तदुत्तरकालम् उपदेच्यामः ॥ ६॥
शरीरकेशादिस्थः, आभ्यन्तरः पुरीपादिः, मृजावर्जनं गात्रमार्जनाविधानम् स्थानं केशादि स्पष्टम् । संस्थानमाकारः । अणवः मूक्ष्माः । पिपीलिकास्वन्यैलिख्या उच्यन्ते। अपकर्षणमाकपणं कङ्कत्यादिभिः। मलोपघातो मलापहरणविधानम् ॥ ५॥
गङ्गाधरः-शोणितेत्यादि। कुष्ठः समानं समुत्थानं निदानं कुष्ठाधिकार कुष्ठानां यदयन्निदानमुक्तं तत्तन्निदानं ततकुष्ठकरक्रिमीणां निदानमित्यर्थः । संस्थानं शरीरम्याकारः । वृत्ता वर्नुलाः । मूक्ष्मखादेके भवन्त्यदृश्या इत्यनेनान्ये केचिद दृश्याश्च भवन्त्यनतिमूक्षखात्। नामानि स्पष्टानि । व्रणगतानां प्रभावो हर्षादीनि, अतिप्रवृद्धानाञ्च प्रभावस्वगादिभक्षणम् । कुष्ठः समानं समुत्थान
इति वाह्यमलजाः । पिपीलिकां लिक्षां केचिदाहुः। क्रिमीणां संज्ञा स्वशास्त्रव्यवहारसिद्धा देशान्तर
For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२६
चरक-संहिता। व्याधितरूपीयं विमानम् __ श्लेष्मजाः क्षीरगड़तिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्ण-पूति-क्लिन्न-संकीर्ण-विरुद्धासात्माभोजन-समुस्थानाः । तेषामामाशयः स्थानम् ।प्रभावस्तु ते प्रवर्द्धमानास्तुद्ध - मधो वा विसन्त्युिभयतो वा। संस्थानवर्णविशेषास्तु श्वेताः पृथुबध्नसंस्थानाः केचित्, केचिद् वृत्तपरिणाहा गण्डूपदाकूतयः श्वेतास्ताम्रावभासाश्च । केचिदणवो दीर्घास्तन्त्वाकुतयः श्वेताः, तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानिअन्त्रादा उदरादा हृदयचराश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति । प्रभावो हल्लास आस्यसंस्त्रवणमरोचकाविपाको ज्वरो मूर्छा जम्मा चवथरानाहोऽङ्गमईद्धिः काश्यं पारुष्यम् इति ॥७॥
पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः। तवां पक्वाशय एव
मिति वचनेन एपां कुष्ठकरवं कुष्टंप्येव सदावश्च न पृर्थागति ख्यापितम् । कुष्ठः समानं कुष्टोक्तं चिकित्सितं तदुलरकालं कुष्ठाधिकारे उपदेक्ष्यामः॥६॥
गङ्गाधरः--उलेप्पना इत्यादिना ले गाजक्रिमीणां निदानम्। अजीणादिभिः प्रत्येक भोजनेनिषदं योज्यम् वर्णोपदेशसहिताकृतिवचनात् पृथ्वाद्याकाराः श्वेता नान्ये वर्णाः । परीणाहन वृत्ताव ग ड्रपदाकृतयश्च ये, ते स्वेता एकदेशे ताम्रावभासा अपरदेशे। ये च केचित तन्तुसमाकृतयः दीर्घा अणवश्च, ते श्वेता एवेति त्रिविधा आमाशय कफाद् भवन्ति । ते त्रिविधाः सप्तनामानः । उदरादा इत्यादि। उदरमदन्ति इत्युदगदा इत्येवमादिकम्मे करखेन संज्ञा । प्रभाव इति प्रभावजकार्यमित्यर्थः कारणे कार्योपचारात् एवं पूर्वे परे च बोध्यम्। एषां चिकित्सिनं वक्ष्यति ॥७॥
गङ्गाधरः-पुरीपजास्वित्यादि। पुरीपजास्तु तुल्यसमुत्थानाः श्लेष्मजः
प्रसिद्धा च बोद्रव्या। प्रभावमिति स्वशक्तिसम्पाद्यमित्यर्थः। हर्षकण्डादयो व्रणदेश एव ज्ञेयाः, परमानं पायसम्। संकीर्णभोजनं घृणाविषयमिश्रितव्यञ्जनादिभोजनम् । ब्रनो मांसपेशी ॥५-- ७॥
For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः.
विमानस्थानम् ।
१५२७ स्थानम्। प्रभावस्तु प्रवर्द्धमानास्तेऽयो विसन्ति, यस्य पुनरामाशयोन्मुखाश्च स्युर्यदन्ताम्, तदन्तरं तस्योद्वारनिश्वासाः पुरीषगन्धिनः स्युः। संस्थानवर्णविशेषास्तु सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घोणाशुसङ्काशाः , केचित्, केचित् पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः। तेषां नामानि-ककेरुका मकेरुका लेलिहाः सशलकाः सौसुरादाश्चेति। प्रभावः पुरीषभेदः कायं पारुष्यं रोमहर्षाभिनिवर्त्तनश्च। त एव चास्य गुइमुखं परितुदन्तः कण्डूश्चोपजनयन्तो गुदमुखं एसिते । ते जातहर्षा गुदनिष्क्रमणमतिवलं कुर्वन्ति। इत्येवमेष श्लेष्मजानां पुरीषजानाञ्च समुत्थानादिविशेषः ॥ ८॥ इति। पकाशयो नामरधः। प्रभाव इति पूधवत् प्रभावकामित्यथः । यस्य पुनः अवद्धमानास्तु ते यदन्तरं यन्मध्ये आमाशयोन्मुखाः स्युस्तदन्तरं तस्य पुरुषस्य उदगारनिश्वासाः । संस्थानेत्यादि। मुमा वृत्ताः परीणाहाः चतुःपार्था येषां ते तथा। दीर्घोणांशुसङ्काशाः दीर्घमेषलोमसदृशाः। स्थूला वृत्ताः परीणाहा येषां ते नथा। झ्यावनीलहरितपीता एकदेशे श्यावा अपरदेशे नीला अन्यदेशे हरिता इतरदेशे पीता इति चतुर्वणाः। तेषां द्विविधानां नामानि ककेरुकादीनि पञ्च प्रभावः प्रभाव काय्यं पुरीषभेदादिकम् । त एव ककेरुकादयः पासते परिवसन्ति । ते इति पुरीषजक्रिययः गुदनिष्क्रमणं गुदनिःसरणमतिवेलमतिमात्रं समुत्थानादेः सम्प्राप्तादेविशेषो भेदः, न तु निदानादिविशेषः। सुश्रुने नु-असात्मप्राध्यशनाजीर्णविरुद्धमलिनाशनैः । अव्यायामदिवास्वाम-गुर्चतिस्निग्धशीतलैः। माषपिष्टानविदल-विसशालूकसेरुकैः। पर्णशाकमुराशुक्त-दधिक्षीरगुडेक्षुभिः। पलालानूपपिशित-पिण्याकपृथुकादिभिः। स्वादुम्लद्रवपानश्च श्लेष्मा पित्तश्च कुप्यति। क्रिमीन बहु
चक्रपाणिः --यदन्तरमिति यस्मिन् काले, तदन्तरं तत्कालमेव । ऊणांशुसंकाशा इति मेषलोमतुल्याः। पर्याप्सत इति मिपन्ति किंवा गुढं परिवा-सते । अतिबेलमिति पुनःपुनः ॥ ८॥ * दीर्घा जणांशुसङ्काशा इति पाठान्तरम् ।
For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकस
१५२८
चरक-संहिता। व्याधितरूपीयं विमानम् चिकित्सितन्तु खल्वेषां समासेनोपदिश्य पञ्चाद्विस्तरेण उपदेच्यामः । तत्र क्रिमीणामपकर्षणमेवादितः कर्त्तव्यम् ; ततः
विधाकारान करोनि विविधाश्रयान्। आमपकाशये तेषां प्रसवः प्रायशः म्मृतः। विंशतः क्रिमिजातीनां त्रिविधः सम्भवः स्मृतः। पुरीषकफरक्तानि नेपां वक्ष्यामि लक्षणम् । अथवा वियवाः किप्याश्चिप्या गण्डूपदास्तथा। चुरवो द्विमुखाश्चैव सप्तैवैते पुरीपजाः । देवताः मूक्ष्मास्तुदन्त्येते गुदं प्रति सरन्ति च । तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि। शूलाग्निमान्धपा डुख-विष्टम्भबलसंक्षयाः। प्रसेकाचिहद्रोग-विड़ भेदास्तु पुरीपजैः। रक्ता गड्रपदा दीर्घा गुदकण्डनिपानिनः । शूलाटोपशकृदभेद-पक्तिनाशकराश्च ते। दर्भ पुष्पाः महापुप्पाः प्रलूनाश्चिपिटास्तथा। पिपीलिका दारुणाश्च कफकोपसमुद्भवाः। रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः। रूढधान्याङ्क राकाराः शुक्लास्ते तनवस्तथा। मज्जादा नेत्रलेदारस्तालश्रोत्रभुजस्तथा। शिरोहद्रोगवमथु-प्रतिश्यायकराश्च ते । केशलोमनखादाश्च दन्तादाः किक्किशास्तथा। कुष्ठजाश्व परीसर्पा ज्ञयाः शोणितसम्भवाः। ते सरक्ताश्च कृष्णाश्च निग्धाश्च पृथवस्तथा। रक्ताधिष्ठानजान प्रायो विकारान जनयन्ति ते। माषपिष्टान्नलवण-गुड़शाकैः पुरीषजाः। मांसमापगुड़क्षीर-दधिशुक्तः कफोद्भवाः। विरुद्धाजीर्णशाकादेवः शोणितोत्था भवन्ति हि। ज्वरो विवर्णता शुलं द्रोगः सदनं भ्रमः। भक्तद्वेषोऽतिसारश्च सातक्रिमिलक्षणम्। दृश्यास्त्रयोदशाबास्तु क्रिमीणां परिकीर्तिताः । केशादाद्यास्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्॥इति। अत्र पुरीषशब्देन मला उच्यन्ते । तत्र मला द्विविधा वाह्या आभ्यन्तराश्च चरकेणोक्ताः, तदाभ्यन्तरमलजास्त पश्च ककेरुकादय उक्ता वाह्यमलजा द्विविधा यूकाः पिपीलिकाश्चेति सप्त । सुश्रुते मलखसामान्येन पुरीपपदेन मलव्यय धिप्रेत्य सप्त पुरीपजा उक्ता इत्यविरोधः । कफजास्तु सप्तान्त्रादादयश्चरकेणोक्ताः। मुश्रुते तु दर्भपुष्पादयः षट् कफजा उक्ताः परन्तु शोणितजाः सप्त चोक्ता मज्जादा नेत्रलेढारः तालुश्रोत्रभुजः केशलोमनखादा दन्तादाः किक्किशाः कुष्ठजाश्चेति। चरके तु षट् शोणितजाः केशादादयः उक्ता इति विंशतिखव्याघातो नोभयमते किन्तु नामभेदः। अपि चैषां नामानि कानिचित् सान्वयानि कानिचिनिरन्वयानि जानीयात् ॥८॥ गङ्गाधरः-चिकित्सितमित्यादि। तत्र क्रिमिीणामित्यादिना सूत्ररूपतया
For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५२४ प्रकृतिविघातोऽनन्तरं निदानोक्तानां भावानामनुपसेवनमिति । तत्रापकर्षणं हस्तेनाभिगृह्य विमृश्योपकरणवता वाप्यपनयनम् अनुपकरणवता वा। स्थानगतानान्तु क्रिमीणां भेषजेनापकर्षणम्। न्यायतस्तचतुर्विधम् ; तद् यथा-शिरोविरेचनं वमनं विरेचनम्
आस्थापनमित्यपकर्षणविधिः। प्रकृतिविघातस्त्वेषां कटुकतिक्तकषायदारोष्णानां द्रव्याणामुपयोगः। यच्चान्यदपि किश्चित् श्लेष्मपुरीषप्रत्यनीकभूतं तत् स्यादिति प्रकृतिविघातः। अनन्तरं निदानोक्तानां भावानामनुपसेवनं यदुक्तं निदानविधौ, तस्य वजनं तथाविधप्रयोगाणाञ्चापरेषां द्रव्याणाम् । इति लक्षणतः चिकित्सितमनुव्याख्यातमेतदेव पुनर्विस्तरेणोपदेक्ष्यते ॥६॥ __ अथैनं क्रिमिकोष्ठमग्रे षड़ रात्रं सप्तरानं वा स्नेहस्वेदाभ्याम् उपपाद्य श्वोभूते एनं संशोधनं पाययितास्मीति क्षीरगुड़
समासेन चिकित्सितम् । प्रकृतिविद्यात इति मलकफशोणितपुरीषाणां प्रकृतीनां निर्हरणादिना प्रतीकारः । तत्रापकर्षणमित्यादिना भाष्यरूपतया च सङ्क्षपचिकित्सितम्। हस्तेनेति ऊर्द्ध मधश्च किश्चिनिःमृताभिप्रायेण उपकरणं हस्तलग्नवस्तुविशेष आहरणार्थ ग्रहणयोग्यः। स्थानगतानामिति मलादाक्तस्वस्वस्थानस्थितानाम् । न्यायत इति यथाविधितः । अपकर्षणं विवृणोति । तच्चेत्यादि । अनन्तरमिति अपकर्षणानन्तरं प्रकृतिविघातस्ततः परम् ॥९॥
गङ्गाधरः-अथैनमित्यादि। परात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्या
चक्रपाणिः-अपकर्षणं हस्तादि संशोधनानि च, प्रकृतेः कारणस्य श्लेष्मरूपस्य । विघातः प्रकृतेरित्यर्थः। उपकरणवतेति सन्दंशाधपकरणयुक्तेन। तत् स्यादिति विघातः स्यादिति योजना । निदानोक्तानां भावानामनुपसेवनमिति विवरणानुवादः। अस्य विवरणम्-'यदुक्तम्' इत्यादि। तथाप्रायाणामिति इलेष्मजपुरीषजक्रिमिनिदानसदृशानामित्यर्थः। लक्षणत इति संक्षेपतः। संक्षेपो हि विस्तरस्य ग्राहकं लक्षणं भवति ॥९॥
१९२
For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३०
चरक-संहिता। व्याधितरूपीयं विमानम् दधि-तिल-मत्स्यानूप-मांस-पिष्टान्नपरमान्नकुसुम्भस्नेहसंप्रयुक्तः भोज्यैः सायं प्रातश्चोपपादयेत्, समुदीरणार्थञ्च क्रिमीणां कोष्ठाभिसरणार्थश्च भिषक् । अथ व्युष्टायां रात्रत्रां सुखोषितं सुप्रजीर्णभक्तश्च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेत् उपपादनीयश्चेत् स्यात्, सर्वान् परीक्ष्य विशेषान् परीक्ष्य सम्यक् ॥ १०॥ __अथाहरेति ब्रूयात् मूलकसर्षपलशुनकरञ्जशिग्र मधुशिग्र - खरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालपर्णा सक्षवकफणिझकानि। साण्यथवा यथालाभं तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन, सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रणाझेदकेनाभिषिच्य साधयेत्, सततम् नन्तरमष्टमे दिने क्षीरगुड़ादिसंप्रयुक्त ज्यः सायं प्रातरिति प्राढ़े चापराह्न च तादृशानि भोज्यानि भोजयित्वा रात्रयां व्युष्टायां वासं कारयित्वा ततो नवमे दिने सुप्रजीर्णभक्तं मुखोपिनञ्च ज्ञाखा सानास्थापनादियोग्यवादिकान् सम्यक् परीक्ष्य विशेषान् सुकुमारवादीन सम्यक परीक्ष्य चेद् यदि स पुरुष आस्थापनादिभिः उपपादयितुमर्हः स्यात्, तदास्थापनवमनविरेचनैस्तदहरेव तस्मिन् नवमे एव दिने उपपाद येदिति ॥१०॥
गङ्गाधरः- नन्वास्थापनादिकं कथमुपकल्पयेदित्यत आह-अथाहरेत्यादि । आहर आहरणं कुर्विति यात्। कानीत्यत आह---मूलकेत्यादि। करञ्जो गोकरञ्जः, शिग्र : शोभाञ्जनः, मधुशिन : रक्तशोभाञ्जनः, खरपुष्पा यमानी,सुमुखः शाकभेदः, गण्डीरं दृभेिदः। सर्वाणि यथालाभं वा मूलकादीनि कुट्टयिता
चक्रपाणिः- कोष्ठाभिसरणार्थमिति क्षीरगुड़ादिलोभेन देशान्तरं परित्यज्य कोष्ठगमनार्थम् । तदहरेवेत्येकस्मिन् दिने, एतच्चैकदिन एव भूरिकर्मकरणं व्याधिप्रभावाद बोध्यम् । एतच्चैकाहेन सर्वकरणं यदि शरीरबलादिसम्पयुक्तः पुरुषो भवति, तदैवं परं कर्तव्यम्, नान्यथेत्याहउपपादनीयश्चेत् स्यादित्यादिना ॥ १०॥ चक्रपाणि-मधुशिग्रुः शोभाञ्जनम्, अत्र वाध्यद्रव्यजलादिमान वाथपरिभाषया कर्त्तव्यम् ।
For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५३१ अवघट्टयन् दा । तरिमन् शीतीभूते तृपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितं स्वर्जिकालवणितमभ्यासिच्य वस्तौ विधिवदास्थापयेदेनम्। तशर्कालर्ककुटजाढ़कीकुष्ठकैटर्यकषायण वा, तथा शिघ्र पीलुकु(तुम्बुरुकटुकासर्षपकषायेण, तथामलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगयोजितेन त्रिरात्रं सप्तरात्रं वा स्थापयेत् । प्रत्यागते च पश्चिमे वस्तो प्रत्याश्वस्तं तदहरेवोभयतोभागहरं अष्टगुणेऽोदकगोमूत्रे सततमेव दळया घट्टयन उत्तोलननिवारणाय पक्त्वा कल्केषु तेषु मूलकादिषु औषधेषु सत्सु उपयुक्तभूयिष्ठेऽम्भसि चतुर्थावशेषे तस्मिन् काथेऽष्टांशशेपे वा सति स्थालीमवताय तं सुखोष्णं कषायं सुपूतं मदनफलवीजविडङ्गकल्कतैलयुक्तं स्वज्जिकालवणयुक्तं वस्ती अभ्यासिच्य पूरयिखा आस्थापयेत् निरूहयेत् । एवं त्रिरात्रं सप्तरात्रं वास्थापयेत् । आस्थापनान्तरयोगमाह तथाकेत्यादि। अर्को रक्तार्कः अलर्को धवलार्कः कैटयं कट्फलम्। एषां काथो द्वितीयमास्थापनम् । तथा तृतीयास्थापनयोगमाहतथा शिग्वित्यादि। चतुर्थास्थापनयोगमाह तथामलकेत्यादि। मदनफलतण्डुलविडङ्गकल्कतैलस्वर्जिकालवणयुक्तेनैषामन्यतमेन काथेन काथविधिः पूर्ववत् । ननु त्रिरात्रं सप्तरात्रं वा यदेवमास्थापयेत् तदा तदहरेव न वमनविरेचनयोः उपयोगः सम्भवतीत्यत आह–प्रत्यागते च पश्चिमे वस्तावित्यादि। शेषदिने उपयोजितवस्तौ प्रत्यागते गुदतो निःमृते सति पुनस्तं पुरुषं प्रत्याश्वस्तं प्रत्याश्वासेन सम्पाद्य तदहरेव उभयतोऽध ऊद्ध ञ्च भागहरं वमनविरेचनोभय
उपयुक्तभूयिष्ठे प्रक्षीणभूयिष्ठे इत्यर्थः । गतरसेप्वौषधेष्विति जले संक्रान्तरसेषु । अनेन कषायसिद्धिलक्षणेन यावता जलेन पाकेन चौषधानि गतरसानि भवन्ति तावदेव जलं देयम्, तावांश्च पाकः कर्त्तव्यः, नावश्यं परिभाषया सर्वत्र क्रमं दर्शयति । परिपूतमिति वस्त्रगालितम्। वस्ती चरकादिमानं सिद्धौ वक्ष्यमाणेन ज्ञेयम्। अलर्को मन्दारः ।
* त्रिरात्रं सप्तरात्रं वेत्यत्र त्रिवारमिति चक्रवृतः पाठः ।
For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३२
चरक-संहिता। व्याधितरूपीयं विमानम् संशोधन पाययेत् युक्त्या। तस्य विधिरुपदेच्यते--मदनफलपिप्पलीकषाय यार्द्धाञ्जलिमात्रेण त्रिवृताकल्काक्षमात्रमालोड्य अनुपातुमरमै प्रयच्छेत्, तदस्य दोषमुभयतो निर्हरति साधु । एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंस्ज्य पाययेदेनं बुद्धया सर्वविशेषानवेक्ष्यमाणो भिषक् ॥ ११ ॥ ___अथैनं सम्यग्विरिक्तं विज्ञायापराह्न शैखरिककषायण सुखोष्णेन परिषेचयेत् । तेन चैव कषायेण बाह्याभ्यन्तरान् सर्वोदकार्थान् कारयेत् शश्वत् । तदभावे कतिक्तकषायाणामौषधानां क्वाथैमूत्रमार्वा परिषेचयेत्। परिषिक्तञ्चैनं निर्वातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरैः सह सिद्धेन यवाग्वादिना क्रमेणोपचरेत् । विलेप्याः क्रममागतञ्चैनमनुवासयेद्विङ्गतैलेनैकान्तरं द्विस्त्रिा । यदि पुनरस्याभिवृद्धान्
करमौषधं पाययेत। उभयतोभागहरमौषधमाह--मदनफलेत्यादि। पिप्पलीशब्दो वीजवाची, न तु ऊपणावाची अत्र बोध्या। उभयतोभागहरणयोगकल्पनार्थ युक्तिं दर्शयित्वा शेषानुभयतोभागहरयोगान् कल्पयितुमाह--एवमेवेत्यादि। प्रतिसंसृज्य संसृष्टानि कृखा ॥११॥
गङ्गाधरः- अथेत्यादि। सम्यविरिक्तं वान्तश्च विज्ञायेत्यर्थः। शैखरिकोऽपामार्गः। सर्बोदकार्थान् स्नानाचमनादिविधानायोदकार्थान् , न खन्यदुदकम्। तदभावे अपामार्गाभावे कदादिरसद्रव्याणां (काथैः)। मूत्रमारैरिति मूत्रमिश्रक्षारैः यवक्षारादाः। सह सिद्धेनेति पिप्पल्यादिकल्कसिद्धेन पेयादिना क्रमणोपाचरणतस्तु विलेपीक्रमं प्राप्तमेनं विडङ्गतैलेनानुवासयेत् । एकान्तरं द्वौ वारौ त्रीन वारान वानुवासयेदित्यन्वयः। त्रिविधसंशोधनविषयमुक्त्वा शिरो
पश्चिमे तृतीयपुटके । संसृज्येति मश्रीकृत्य । शैखरिककषायेणेति विड़ङ्गकषायेण, विडङ्गकषायो
For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः विमानस्थानम् ।
१५३३ शीर्षादान क्रिमीन् मन्येत, शिरस्येवाभिसर्पतः कदाचित्, ततः स्नेहस्वेदाभ्यां शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन ॥ १२ ॥
यरत्वभ्यवहार्यो विधिः प्रकृतिविघातायोक्तः क्रिमीणाम्, अथ तमनुव्याख्यास्यामः। मृषिकपणी समूलाग्रप्रतानामाहृत्य खण्डशशळदयित्वा उदूखले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात् । तेन रसेन लोहितशालितण्डुलपिष्टमालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषु वियाच्या विङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्। तदनन्तरञ्चाम्लकाञ्जिकमुदश्विपिप्पल्यादिपञ्चवर्गसंस्कृष्टं सलवणमनुपाययेत् । तां खलु एतेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालपर्णासनवकफणिजझकवकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमे कारयेत् । तथा किणिही किराततिक्तसुवहाविरेचन विषयक्रिमिव्याधितमाह-यदीत्यादि । शीर्षादान शिरोजातान् शिरोभक्षकान स्नेहस्वेदाभ्यां शिर उपपाद्य शिरसि स्नेहस्वेदी कृखा ॥१२॥
गङ्गाधरः-आकर्षणमुक्त्वा ततोऽस्य प्रकृतिमलादिविघातायोक्तो यो विधिः तम्। अभ्यवहार्यमाह-मूषिकपर्णीमित्यादि। पूपलिका शटकुलौं निर्दू मेषु अङ्गाराग्निषु उदश्वित् अद्वौदकतकं ( उदकीकृत्य उदकतया कल्पयित्वा ) पिप्पल्यादिपञ्चवर्गसंसृष्टं पञ्चकोलचूर्णसंयुक्तं सलवणं ससैन्धवमनुपाययेत्। शेष भक्ष्यविधिमाह-ताम् इत्यादि। एतेन उक्तेन। मार्कवं भृङ्गराजः, अर्कः श्वेतः, सुमुखः शाकविशेषः, कालमालः कासमद्देः । तथेत्यादिना शेषानाह-किणिहीत्यादि। हि वैद्यकव्यवहारात् शैखरिककषाय उच्यते। विलेप्याः क्रमागतमिति कृतयवाग्वादिक्रममित्यर्थः । अपामार्गतण्डुलादिनेत्यपामार्गतण्डुलीयोक्तेन ॥ ११॥१२॥ चक्रपाणिः-मूलकपर्णी शोभाञ्जनम् । उपकुडेयति पाचयित्वा, 'कुड दाहे' इति धातुः पठ्यते ।
* मूलकपर्णीमिति चक्रा।
। उपकुड्योति वा पाठः ।
For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३४
चरक संहिता। व्याधितरूपीयं विमानम् मलकहरीतकीविभीतकस्वरसेषु कारयेत् पूपलिकाः स्वरसांश्च एषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान्छ प्रातरनन्नाय पातु प्रयच्छेत् ॥ १३॥ ___अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृशदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाष्टकृत्वोदशकृत्खोवातपे सुपरिभावितानि दृशदि पुनः सूक्ष्मचूर्णानि कारयित्वा नवे कलसे समावाप्यानुगुप्तं निधापयेत् । तेषान्तु खलु चूर्णानां पाणितलं चूर्णं यावद्वा साधु मन्येत, तत् नौद्रण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत्। तथा भल्लातकास्थीन्याहृत्य कलसप्रमाणेन चापोथ्य स्नेहभावित हड़े कलसे सूक्ष्मानेकच्छिद्रबध्ने। मृदावकिणिही अपामार्गः, सुवहा शेफालिका, पूपलिका इति कारयेदिति पूव्वेणापि चान्वेतव्यम्। भक्ष्यविधिमुक्त्या भक्षणविधिना औषधविधिमाह--स्वरसांश्चैषामित्यादि। एषां मूषकपादीनाम् अनन्नाय अभुक्तवते शून्यकोष्ठायेत्यर्थः ॥१३
गङ्गाधरः-- अथाश्वशकदित्यादि । किलिञ्जकः पिटोटोकः, चुवडीति लोके । अष्टकृखोऽष्टवारान दशकृतो दशवारान वा आतपे सुपरिभावितानि यावता विडङ्गकपायेण त्रिफलाकषायेण वा तानि चूर्णान्याभूयैकतां व्रजेत् तावता तेन कपायेण भावयित्वा शुष्कीकृतानि पुनराीकृत्य शोषणं भावना अनुगुप्तं तं कलससुखमाच्छाद्य वातादीन निवार्य निधापर्यत्। पाणितलं कर्षमात्रम् । यावद्वति व्याध्यादिवलानुसारेणाल्पाधिकाभ्याम्। योगान्तरमाह-तथा भल्लातकेत्यादि। कलसप्रमाणेन द्वात्रिंशच्छरावमानेन आपोथ्य कुट्टयित्वा पिप्पल्यादिपञ्चवर्गोऽत्रैव पेयादिक्रमोक्तपञ्चकोलम्। सहचरो झिण्टिकी। मधुविलिखितानिति मधुनालोड़ितान् ॥ १३ ॥
चक्रपाणिः-सुपरीत्यादि। यथा सुपरिभावितानि भवन्ति, तथा भावयित्वेत्यर्थः । अनुगुप्तमिति वातायननुगमनीयं कृतरक्षञ्च यथा भवति। व्रनो गुदः, इह तु कलशाधोभागे। शरीरमुप* मधुविलिखितानिति वा पाठः ।
। शरीरमुपवेष्टेवत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः विमानस्थानम् ।
१५३५ लिप्ते समात्राप्योड़ पेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढ़स्य कुम्भस्योपरि समारोप्य समन्ताद गोमयैरुपचित्य दाहयेत्। स यदा जानीयात् साधु दग्धानि गोमयानि, गलितस्नेहानि भल्लातकास्थीनि ततस्तं कुम्भम् उद्धरेत्। अथ तस्माद् द्वितीयादेव कुम्भात् तं स्नेहमादाय विङ्गतण्डुलचूर्णैः स्नेहार्द्धमात्रैः प्रतिसंस्सृज्यातपे सर्वमहः स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत् पानाय। तेन साधु विरिच्यते, विरिक्ताय चानुपूर्वी यथोक्ता। एवमेव भद्दारुसरलकाष्ठस्नेहानुपकल्प्य पातु प्रयच्छेत् ॥ १४ ॥
अनुवासयेच्चैनमनुवासनकाले । अथाहरेति ब्रूयात् शारदान् नवांस्तिलान् सम्पदुपेतान् आहृत्य सुनिष्पूतान् शोधयित्वा उदृखले स्नेहभाविते तैलादिभावित कलसे सूक्ष्माणि अनेकच्छिद्राणि अध्ने गुददंशेऽर्थात् तलदेशे यस्य तस्मिन् तथा। मृदा सर्वतो लिप्ते तानि कुट्टितभल्लातकास्थीनि समारोप्य उडुपेन कदलीक्षपटलेन शरावाद्याच्छादनेन मुखमस्य पिधाय धूमो यथा न निगछेत् । भूमौ गर्त्त कृखा स्नेहभावितदृढ़कुम्भान्तरमाकण्ठं निखातीकृत्य तस्य कुम्भस्योपरि तं भल्लातकास्थिपूरितकुम्भमारोप्य समन्तात् चतुद्दिक्षु गोमयैः कारीषैरुपचित्य आचितं कृता दहेत्। द्वितीयादिति तलस्थकुम्भात्। स्नेहः स एव भल्लातकस्नेहोऽद्धमानं यत्र तैविडङ्गचूर्णः विडङ्गचूर्णस्य द्वौ भागो भल्लातकस्नेहस्य चैकभाग इत्येवं मिश्रयिखा सर्च चतुःप्रहरदिनं स्थापयिखा यथोक्तेऽपि उपकल्पनीये विरेचनाधिकारोक्ता। योगान्तरमाह-एवमेवेत्यादि । स्पष्टम् ॥ १४ ॥
गङ्गाधरः---अनुवासयेदित्यादि । शारदानित्यादिना योगान्तरम् । सम्पदउपेतान् जन्तुजग्धवादिदोपरहितान् निष्पूय धौतादिकं कृता निस्तुषीकृत्य वेष्टेयति वेष्टयित्वा। उलुपः पिधानम् । स इति भल्लातकस्नेहसाधकः । द्वितीयादिति अधः
• निष्पूय सुशुद्धानिति पाठान्तर क्वचित् दृश्यते ।
For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३६
चरक-संहिता। [व्याधितरूपीयं विमानम् विडङ्गकषाये सुखोष्णे निर्वापयेदा दोषगमनात्। गतदोषानभिसमीक्ष्य सुप्रशनान् प्रलुच्य पुनरेव निष्पूतान् शोधयित्वा विडङ्गकषायण त्रिसप्तकस्वः सुभावितानातपे शोषयित्वोदूखले संक्षुद्य दृशदि पुनः श्लक्ष्णपिष्टान् कारयित्वा द्रोण्यामभ्यवधाय विड़ङ्गकषायेण मुहम्म हरवसिञ्चन् पाणिमर्दमेव मईयेत् । तस्मिंस्तु खलु प्रपीड्यमाने यत् तैलमुदियात् तत् पाणिभ्यां पर्यादाय शुचौ दृढ़े कलसे न्यस्यानुगुप्तं निधापयेत्। ___ अथाहरेति ब्रूयात् तिल्वकोदालकयोझै विल्वमात्रौ पिण्डौ श्लक्षणपिष्टौ विड़ङ्गकयायेण तदर्द्धमात्रौ श्यामात्रिवृतयोरतोऽर्द्धमात्रौ दन्सीद्रवन्तोरतोऽर्द्धमात्रौ चयचित्रकयोरित्ये। सम्भारं विडङ्गकषाय यादकमात्रेण प्रतिसंगृह्य, तत्तैलप्रस्थं समावाप्य सर्वमालोड्य महति पर्यगे समातिच्याग्नावधिश्रित्य आसने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्र मृद्वग्निना साधयेत् निळपितान् शीतीकृतान आ दोषगमनात् तिलानां दोषगमनपर्यन्तं सुप्रशूनान् सुप्रस्फीतान् प्रलच्य अपनीय त्रिःसप्तकृत एकविंशतिवारान्। एवंप्रकारेण निष्पन्नतिलतैलं प्रस्थमितम्। तिल्वकं लोघ्रम् उद्दालको बहुवारः; अनयोः प्रत्येक द्विपलं विडङ्गकपायेण पिष्टाविति तदद्धमात्रावित्यादौ सर्वत्र योज्यम् । तेन तिल्वकस्य पलद्वयम् उद्दालकस्य पलद्वयं श्याममूलत्रिन्मूलस्य पलम् अरुणमूलत्रिन्मूलस्य पलं दन्तीमूलस्याद्रपल नागदन्तीमूलस्याईपलं चव्यस्य कश्चित्रकमूलस्य कर्ष इत्येतत्सम्भारं कल्कं विङ्गकपायेणा ढकमात्रेण प्रतिसंगृह्य पेषयित्वा तस्मिन पूर्वोक्तविडङ्गकाथतिलसम्पीड़िते प्रस्थे तैले गर्भ दत्त्वा तद् विडङ्गकपायस्याष्टशरावैः प्रतिसंगृह्य समालोड्य सर्व मह ति स्थात् घटात्। निष्पूयेति मृत्तिकाद्यवकरान्निचित्य । शोधयित्वेति प्रक्षाल्य । आ दोषगमनादित्यत्र तिलदोषगमनं तिलत्वग्लग्नमलादिगमनं ज्ञेयम्। प्रलुच्य निस्तूषीकृत्य। अभ्यवधायेति आरोग्य। पाणिभ्यां पर्यादायेति पाणिलग्नं पुनःपुनर्गृहीत्वा । उद्दालको बहुवारः। विल्बमात्रौ पलप्रमाणौ। पयंगः कटाहः। यथास्वमिति
For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् । दा सततमवघट्टयन्। स यदा जानीयात् विरमति शब्दः प्रशाम्यति च फेनः प्रसादमापद्यते स्नेहो यथाखञ्च गन्धवर्णरसोत्पत्तिः संवर्त्तते च भैषज्यमङ्गलीभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति स कालस्तस्यावतारणाय। ततस्तम् अवहृत्य ® शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलसे समासिच्य विधानेन पिधाय शुक्लेन वस्त्रप नाच्छाद्य सूत्रेण सुबद्धं सुनिगुप्त निधापयेत्। ततोऽस्मै मात्रां प्रयच्छेत् पानाय, तेन साधु विरिच्यते । सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता । ततश्चैनमनुवासयेत् तु काले।
एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहान् उपकल्प्य पाययेत् सर्वविशेषानवेक्षमाणस्तेनागदो भवति । एवं द्वयानां श्लेष्मपुरीषसम्भवानां क्रिमीणां समुत्थानसंस्थानस्थानवर्णनामप्रभावचिकित्सितविशेषा व्याख्याताः सामान्यतः । विशेषतस्तु खल्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वौषधेषु क्रिमीणां पुरीषसम्भवानां चिकित्सितं कार्यम् । कटाहे समासिच्य पचेत् । ततस्ववतारणार्थं स्नेहपाकसिद्धिविज्ञानमाहविरमतीत्यादि। संवत्तते वत्तितो वत्तिः स्यात् । सम्यगपहृतदोषस्य तत्तैलपानेन विरेकानन्तरं विरेचनोक्तानुपूर्वी विहाराहारयोरिति । ततो विरेकात् परमनुवासनस्य कालेऽनुवासयेत्।
तिलतैलकल्पेन सर्वपादिस्नेहानतिदिशति-एतेनैवेत्यादि। तेनागदो निष्क्रिमिरोगो भवतीत्यर्थः । एवमित्यादि । समुत्थानं निदानं संस्थानमाकृतिः चिकित्सितं निदानोक्तानां भावानामनुपसेवनं प्रकृतिविघातश्च अपकर्षणादि । विशेषतस्वित्यादि। अल्पमात्रमित्यादि तेषूक्तेषु औषधेषु मध्ये यावन्मात्रं यद्रव्यं तैलसंस्कारकम्, तदानुरूप्येण वर्णादिसम्पत्तिरित्यर्थः। संवर्तते इति
* अवतीर्णमिति चक्रः ।
१९३
For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३८
चरक-संहिता। व्याधितरूपीयं विमानम् मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वौधधेषु क्रिमीणां श्लेष्मजानां चिकित्सितं कार्यम् । इत्येष क्रिमिनो भेषजविधिरनुव्याख्यातो भवति । तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम् । यथोदेशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवतीति ॥ १५ ॥
भवन्ति चात्र। अपकर्षणमेवादौ क्रिमीणां भेषजं भवेत् । ततो विघातः प्रकृतेर्निदानस्य च वर्जनम् ॥ एष एव विकाराणां सर्वेषामपि निग्रहे। विधिदृष्टस्त्रिधा योऽयं क्रिमीनुदिश्य कीर्तितः॥ संशोधनं संशमनं निदानस्य च वजनम् ।
एतावद्भिषजा कार्य रोगे रोगे यथाविधि ॥ १६ ॥ यदौषधमास्थापनानुवासनानुलोमहरणभूयिष्ठं तदौषधयल्पमात्रमल्पपरिमाणं पुरीषजानां क्रिमीणां चिकित्सितं कार्यम् । तेषूक्तेषु औषधेषु मध्ये यदौषधं शिरोविरेचनवमनोपशमनभूयिष्ठं तदौषधम् अधिकमात्रमधिकमानं इलेष्मजानां क्रिमीणां चिकित्सितं कार्यमिति पुरीषजश्लेष्मजयोश्चिकित्सितस्य विशेषः ॥ १५ ॥
गङ्गाधरः-सूत्रार्थ व्यवसायाय श्लोकेनाह-भवन्तीत्यादि। अपकर्षणमित्यादि। सर्वरोगाणामिदं चिकित्सितमतिदिशति। एष एवेत्यादि । भिषजां सङ्क्ष पेण काण्याह-संशोधनमित्यादि।- संशोधनमपकर्षणमेव व्याख्यातं चतुर्विधम् । संशमनन्नु, न शोधयति यद्दोषान् समान् नोदीरयत्यपि। समीकरोति च क्रु द्धांस्तत् संशमनमुच्यते ॥ स च प्रकृतिविघात एव। ननु संशोधनसंशमनाभ्यामेव रोगजयो भवति, व्याधीनामपुनभवश्व कथं स्यादित्यत आह-निदानस्य च वज्जनमिति। निदानवर्जनस्य प्रयोजनद्वयं व्याधौ सति क्रियालाघवं विनष्टे चापुनर्भव इति ॥ १६ ॥ वर्तिघट भवति। अल्पमात्रमिति आस्थापनानुलोमहरणद्रव्यातिरिक्त भेषजमल्पमात्रं कर्त्तव्यम्
For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५३६ ___तत्र श्लोको। व्याधितौ पुरुषो ज्ञाज्ञो भिषजौ सप्रयोजनौ। विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तको गणः॥
उक्तो व्याधितरूपीये विमाने परमर्षिणा । शिष्यसम्बोधनार्थाय व्याधिप्रशमनाय च ॥ १७॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते विमानस्थाने
व्याधितरूपीयं विमानं नाम सप्तमोऽध्यायः ॥७॥ गङ्गाधरः- अध्यायार्थमुपसंहरति-तत्रेत्यादि। सप्तको गण इति सप्त योगाः ॥१७॥
अध्यायं समापयति । अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे व्याधितरूपीयविमान
जल्पाख्या सप्तमी शाखा ॥७॥ इत्यर्थः। एतदेवापकर्षणादित्रयं रोगान्तरे शब्दान्तरेणोच्यत इत्याह-अयमेवेत्यादि । अत्र संशोधनमपहरणम्, संशमनं विघातः। निदानवर्जनन्तु शब्देनापि समानम् ॥ १४-१७ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः ॥ ७ ॥
For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः ।
अथातो रोग भिषग्जितीयं विमानं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
बुद्धिमानात्मनः कार्य्यगुरुलाघवे कर्म्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाच्च भिषगबुभृषुः शास्त्रमेवादितः
गङ्गाधरः- अथ व्याधिविज्ञाने रसादिविमानानां दोषादिमानज्ञानहेतुत्वेऽपि विना भिषग्भावं न तैर्व्याधिविज्ञानं भवतीत्यतः शेषं रोगभिषग्जितीयं विमानमाह - अथात इत्यादि । रोगाणां भिषग्जितं भेषजं युक्तियुक्तं चतुष्पादमाह स्म । तत्र भिषक् प्रधानतया उक्त इत्यत एवात्र भिषग्जितशब्देन पिवोच्यते तदधिकृत्य कृतं विमानमिति ॥ १ ॥
गङ्गाधरः- बुद्धिमानित्यादि । बुद्धिमान पुरुषः आत्मनः स्वस्य कार्याणां त्रिविधैषणीयानां गुरुलाघवे बह्वायासाल्पायासाभ्यां क्रियानिष्पत्तौ वृत्तिकरं लोकानां यद्यत् कर्म राज सेवादिकमस्ति तस्य तस्य कर्म्मणः फलनिष्पत्तिः किं बहायासतः किमल्पायासतः सिध्यतीति कार्य्यगुरुलाघवं विदित्वा तस्य च कर्म्मणः फलं किं धर्म्ममात्रं किमर्थमात्रं किं काममात्रं किं मुक्तिमात्रं किं द्विफलं त्रिफलं चतुः फलं वा तद्विदित्वा अनुबन्धं तस्य कम्मेणः फलस्य उत्तरकालं कियन्त सम्बन्धस्तश्च विदित्ला देशकालौ च कस्मिन् देशे कस्मिन् व्याधितरूपभ्रान्तिज्ञानमुक्तम्, तच्च बुद्धिदोषाट् भवति, सेन विशुद्धबुद्ध उत्पाद हेतूनामध्य यनाध्यापनतद्विद्यसम्भाषाणां रोगभिपराजितीयोऽभिधीयते । रोगभिषग्जितं चिकित्सितमधिकृत्य कृतोऽध्यायो रोगभिषग्जितीयः । रोगचिकित्साका रित्वञ्चास्य, चिकित्सोपयुक्तस्य सम्यग्ज्ञानसाधनसाध्यस्याध्ययनविध्यादेः तथा करणकारणादेवाभिधानाद ज्ञेयम् ॥ १ ॥
चक्रपाणिः - पूर्वाध्याये
चक्रपाणिः - इहाध्ययनविध्यादिषु कर्त्तव्येषु याहक शास्त्रमध्येयम्, तदेवायुर्वेदार्थिपुरुषमुपदर्थं दर्शयन्नाह - बुद्धिमानित्यादि । कार्य्यं कर्त्तग्यम्, तस्य गौरवञ्च बहुप्रयाससाध्यत्वेन लाघवं वा स्वल्पप्रयाससाध्यत्वेनेति कार्य्यगुरुलाघवम् । कर्मफलमिति कार्य्यफलम् एतच्च तादात्यिकं फलमीप्सितम् । अनुबन्धमिति काय्र्यस्यैवायतीयं फलम् । देशकालाविति कर्त्तव्य कार्य्यानुगुणी देशकाला वित्यर्थः । एतत् सर्व्वं विदित्वा । युक्तिदर्शनादुपपत्तिदर्शनात् । यदि भिषग्
For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१५४१ परीक्षेत। विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोकेषु । तत्र यन्मन्येत महद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्ष सुप्रणीतसूत्रभाष्यसंग्रहक्रम स्वाधारमनवपतितशब्दमकष्टशब्दम् काले च वृत्तिकरं किं कर्म युक्तं किं कर्म न युक्तं पूजितमपूजित वा तद्विदिखा युक्तिदर्शनात् यवृत्तेस्तददेशकालोचितत्वेन श्रेष्ठतमत्वं मन्यते तद् दृष्ट्वा भिषगबुभूषुभिषगभवितुमिच्छुः सन्नादितः शास्त्रमायुव्वेदीयेषु बहुषु तन्त्रेषु मध्ये किं तत्रमध्येतव्यं मयेति परीक्षेत। नन्वायुवेद एक एव तस्य कस्मात् हेतोः परीक्षा कार्येत्यत आह-विविधानि होत्यादि । भिषनां शास्त्राणि आयुव्वेदीयानि। तत्र तेषु तन्त्रेषु मध्ये यत् तन्त्रं महदादिकं मन्येत तच्छास्त्रं तन्त्रमभिप्रपदेवतेत्यर्थः। यशस्विभिर्धीरैः पुरुषैरासेवितमित्यनेन तत्तत्रसेविनां तत्पुरुषवद्यशस्विखादयः ख्यापिताः। अर्थबहुलमित्यनेनाल्पकालेनाध्येयत्वेन सम्पूर्णविद्याजनकत्वं ख्यापितम्। आप्तजनपूजितमित्यनेन निर्दोष सिद्धान्तवचनशालि च तत् तत्रमासेवितवतः श्रुतपर्यवदातता स्यादिति ख्यापितम् । त्रिविधशिष्यबुद्धिहितमित्यनेन सर्वजनाध्येयवमुक्तम् । अपगतपुनरुक्तदोषमित्यनेनाध्ययने पुनरुक्तार्थाध्ययनाय यः श्रमस्तस्य वृथात्वं तस्याभावः ख्यापितः। आर्षमित्यनेनाध्ययनेऽपि धर्मादिफलं ख्यापितम्। सुप्रणीतं सुष्टु रचितं सूत्रस्य भाष्यसंग्रहस्य च क्रमो यत्र तत् तथा। सूत्रं सझे पेण भवितुमिच्छुः स्यात्, तदा शास्त्रं तावदादितः परीक्षेत। एवं मन्यते-य आयुर्वेदाध्ययनलक्षणे कार्य स्वशक्तःपेक्षया गौरवं मन्यते, स न वर्त्तते, यश्चायुर्वेदफलेनारोग्यादिना अर्थो न भवति, स च, तथा यश्चानुपादेयायुर्वेदज्ञाने देशे स्थितः, स च, तथा यस्य च वपुषो वार्धक्यलक्षणः कालः, स धायुर्वेदाध्ययनान्तगमनाशक्तत्वादेव यथोक्तानुपपत्तिदर्शनाद भिषगभवितु नेच्छति। अतो न तान् प्रति आयुर्वेदशास्त्रपरीक्षा अप्युपदिशामः। यस्तु यथोक्तविपरीतभर्मयोगी, स चायुर्वेदाध्ययनोपादानाद् भिषगबुमूषुः शास्त्र परीक्षेत। विविधानीत्यगुणवन्ति । सुमहद यशस्वि च धीरपुरुषासेवितज। किंवा, सुमहद्यशस्विधीरपुरुषैरासेवितमिति विग्रहः । भाप्तजनपूजितमिति बहुविधैराप्तैर्यथार्हमनुमतम्। उत्कृष्टमध्याल्पबुद्धयः त्रिविधाः शिष्याः । मनपगतपुनरुत्तमिति कर्तव्ये यद् दोषपाठं करोति, तेनाधिकरणवशप्राप्तं यत् करोति, तेनापि पुनर तमदोषं भवति । वचनं हि-“अधिकरणवशाद दीर्घाद गुणदोषप्राप्तितोऽर्थसम्बन्धात् । स्तुत्यर्थ संशयतः शिष्यधियाञ्चातिवृद्धयर्थन। भस्पतोऽन्तरितत्वात् विशेषणेष्वपि च तन्त्रकृतिस्तु । यत्
For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.१५४२
[ रोगभिषग्जितीयं विमानम्
चरक संहिता | पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं संगतार्थमसकुलप्रकरण माशुप्रबोधकं लक्षणबच्चोदाहरणवच्च तदभिप्रपदेत शास्त्रम् । शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्व्वम् ॥ २॥
तत्तदर्थानां ग्रन्थनं येन तत् । भाष्यं तेन सूत्रेण यत् अभिधेयं मुक्तकण्ठेन विस्तरेण पुनस्तदवचनं भाष्यम् । तदपि संक्षेपेणातिविस्तरेण च कर्त्तुं सम्भवति । तत्र संग्रहेण यत् तद्भाष्यं भाष्यसंग्रहः तयोः क्रमः पूर्व्वं सूत्र ततः सङ्क्षेपॆण भाष्यं न त्वतिविस्तरेण सुप्रणीतं यत्र तथाभूतं तन्त्रं सूत्रार्थस्यान्यथा व्याख्यानसामर्थ्यं व्याख्यातुः ख्यापितं येन फलापलापः स्यात् । स्वाधारं सुष्ठुधिकरणम् अधिकरणं तत्तदर्थाधिकारः परिच्छेद इत्यर्थः । एतेनान्योन्यमिश्रखाद् दुब्र्बोधत्वं नास्तीति ख्यापितम् । अनवपतितशब्द मित्यनेनाधुनिकत्वाशङ्कानिरासः । अकष्टशब्दं कष्टशब्दं हि श्रुतकटूच्चारणाभ्यासकष्टम् । तदभावे तु बहुप्रकारशब्दरूपं श्रुतसुखखाभ्याससुखत्वार्थं भवति । तत्र चान्यादृशशब्दरूपत्ववारणायाह – पुष्कलाभिधानमिति । पुष्कलेन प्रायेण वर्णावृत्त्याभिधानम् । क्रमागतार्थं क्रमेण यदर्थादुत्तरं यदर्थ उद्दिष्टस्तदर्थादुत्तरमागतः प्राप्तस्तदर्थो यत्र तत् तथा । एतेन प्रकरणशृङ्खलया धारणसुखत्वं सूचितम् । अर्थतत्त्वविनिश्चयप्रधानमित्यनेन निःसन्दिग्धार्थतत्त्वविद्याजनकत्वं ख्यापितम् । सङ्गतार्थं पूर्वाध्यायव्याख्याने दर्शितपड़ विधसङ्गत्या प्रणीतार्थमसड लप्रकरणम् अमिश्रितप्रकरणम्, एतेनाधिकारसौष्ठवेऽपि तत्र प्रकरणपार्थक्यं येनाप्यसन्देहार्थः स्यात् । आशुप्रबोधकं श्रुतमात्रमर्थ बोधजनक शब्दवत् । लक्षणवचोदाहरणवच्च इत्यनेनाध्ययन सुगमत्खमथे तत्त्वावबोधे ख्यापितम् । तथाविधतन्त्रं कुतो हेतोः प्रपदे तेत्यत आह - शास्त्रं हे वमित्यादि ॥ २ ॥
तन्त्रे स्यात् पुनरुक्तम् नेप्यते तद् विभाव्य विवरणम् ।" स्वाधारमिति शोभनाभिवेयम् । अनव पतितमित्यग्राम्य शब्दम् | अकष्टशब्दमिति अकृच्छ्रोच्चार्थशब्दम्, किंवा अप्रसिद्धाभिधेयशब्दम् | पुष्कलाभिधानमिति सम्यगर्थसमर्पकवाक्यम् । क्रमागतार्थमिति पारिपाठ्यागतार्थम् । सङ्गतार्थमिति प्रतिपादितार्थम् । असङ्कुलप्रकरणमिति मिश्रीभूतप्रकरणम् । लक्षणवदिति आयुर्वेदप्रधानार्थ हेतु लिङ्गार्थासाधारणधर्म्मकथनवत् । किंवा प्रशस्तशास्त्रलक्षणवत् उदाहरणवदिति
।
दृष्टान्तवत् ॥ २ ॥
For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
१५४३
विमानस्थानम् । ततोऽनन्तरमाचार्य परीक्षेत। तद् यथा-पर्यवदातश्रुतं परिदृष्टकार्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्बेन्द्रियोपपन्नं प्रकृतिज्ञ प्रतिपत्तिज्ञमुपस्कृतविद्यम् ® अनहङ्कतम् अनसूयकमकोपनं क्लेशनम शिष्यवत्सलमध्यापर्क
गङ्गाधरः-तत्रपरीक्षानन्तरं तबाध्ययननिमित्तमाचार्य्यपरीक्षणमाहततोऽनन्तरमित्यादि। पर्यवदातश्रुतमित्यादिकरूपेणाचार्य जानीयात् । पर्य्यवदातश्रुतबादिका हि गुणा आयुर्वेदाचार्याभिप्रायेणोक्ताः प्रस्तुतखात्, न तु सर्ववेदाचार्याभिप्रायेण। यः पूर्व गुरुतोऽधीतायुव्वेदीये तत्तन्त्रे पर्यवदातः शास्त्रार्थतत्त्वनिश्चये सन्देहशून्यः। परिदृष्टकर्माणं सर्वतोभावेन गुरोः कृतचिकित्साकर्म स्वकृतकर्म च फलाफलतो दृष्टवन्तम् । दक्षं वमनादिस क्रियासु कुशलम् । दक्षिणमनुकूलस्वभावम् । शुचिम् । जितहस्तं हस्तेन यत् कम्मे चिकित्सार्थ करोति तत् कर्म झटिति सिध्यतीति तं जितहस्तम्। उपकरणवन्तं वस्तिनेत्रशस्त्रादुरपकरणवन्तम् । सव्वेंन्द्रियोपपन्न न तु हीनेन्द्रियम् हीनेन्द्रियत्वे हि न परीक्षोपपद्यते न वाध्यापनमुपयुज्यते । प्रकृतिक्षमिति व्याधितानां व्याधिप्रतिकारे स्वस्थानां वा स्वास्थ्यरक्षणे पुंसां प्रकृतिशानमन्तरेण न क्रियोपयोगः सम्पद्यते। प्रकृतिर्हि स्वास्थ्ये पुंसां स्वभावः सत्त्वशरीरयोः सात्त्विकादिरूपा समवातपित्तकफात्मकखरूपा च । प्रतिपत्तिमिति यस्य स्वस्थस्यातुरस्य वा यादृशी प्रतिपत्तिः क्रियादिष. प्रतिराहारविहारयोः तां हि न शाखा चिकित्सितु नोपयुज्यते पुमान् । उपस्कृतविदं तदायुर्वेदीयतविद्या येन तदर्थपय्येवदातत्वेनोपाज्जेिता पुनरुपस्कृता शास्त्रान्तरसमूहाध्ययनेन संहतीकृता वा भूपणीकृता वा दृढ़तायां पुनःपुनः प्रतियतिता वा तर्कान्वितीकृता वा तश्चाचाय्यतयैवोरीकुर्यात् इत्युपस्कृतविद्यमाचार्य विद्यात् । अनुपस्कृतविद्यमिति पाठे तु अविकृतीभूता यस्य विद्या तमाचार्य विद्यात् । अनहंकृतमित्यमत्सरं मात्सर्यन्तु लोके गहितं शिष्याणामध्यापनेऽपि तुच्छखसम्भवात्। अनसूयक परगुणेषु दोषारोपणेन.
चक्रपाणिः-अध्येतव्यं शास्त्र परीक्ष्य यस्मात् तत् शास्त्रमध्येतव्यम्, तस्याचार्य्यस्य परीक्षामाह-तत इत्यादि। दक्षमिति अवामबुद्धिम् उपकरणवन्तमित्यनेनानुपकरणे गुरौ चिकित्सा__ * अनुपस्कृतमिति चक्रः ।
For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४४
चरक-संहिता। . रोगभिषगजितीयं विमानम् ज्ञापनसमर्थश्च। इत्येवंगुणो ह्याचार्यः सुक्षेत्रमार्त्तवो मेघ इव शस्यगुणैराशु सुशिष्यं वैद्यगुणैः सम्पादयति। तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भत्तू वच्चाप्रमत्तः। ततस्तत्प्रसादात् कृत्स्नं शास्त्रमवगम्य सततशीलनं यस्य तं नाचार्य विद्यात् । शिष्याणां गुणेष्वपि दोषारोपणसम्भवे तत्त्वार्थप्रवचनाकरणे तत्पत्तिसम्भवात् । अकोपनमिति कोपशीलस्य शिष्याणामध्यापने दुर्बोधवाक्यप्रवचनार्थवहुवादप्रतिवादे कोपसम्भवे तदर्थप्रवचनाभावात् । क्लेशक्षम शिष्याणामध्यापनं हि न क्लेशं विना भवतीति क्लेशक्षममाचार्य विद्यात् । शिष्यवत्सलं शिष्येषु विना वात्सल्यं न गुरोविद्यातत्त्वं लभ्यते शिष्यैरिति । अध्यापकं प्रागध्यापककल्पं पश्चात् तु शिष्याणामध्यापनेनाध्यापकम्, न हि पूर्वमेवाध्यापकता सम्भवति । ज्ञापनसमर्थ शिष्याणां तदर्थज्ञापनेऽशेषविशेषेण व्याख्यानसामथ्येवन्तम्। नन्वेवंविधः आचार्यः किं प्रयोजनमन्यादृशे चाचार्य को दोष इत्यत आह-एवंगुणो ह्याचार्य इत्यादि। यथात्तवो मेघः सुक्षेत्रं शस्यगुणः सम्पादयति तथा तथाविध आचार्यः शिष्यमाशु वैद्यगुणैः पथ्यवदातश्रुततादिभिः सम्पादयति ।
ननु तथाविधत्वेनाचार्य परीक्ष्य किं कुर्यादित्यत आहतमित्यादि। तमुपसृत्य उपगम्य तमाचार्यमाराधयितुमिच्छुराराद्धमिच्छुरित्यर्थः। स्वार्थे णिच् छान्दसखात्। अग्निवदित्यनेन नित्यापेक्षित्वं सूचितम्। देववच्चेत्यनेन पूज्यतमत्वं सूचितम् । राजवच्चेत्यनेन शासितृत्वं ख्यापितम्, तच्छासने सभयं तिष्ठे दिति सूचितम् । पितृवच्चेत्यनेन वात्सल्यात् पितृवदपरिहार्यत्वं ख्यापितम् । मर्तृवच्चेत्यनेन यथा प्रतिपालकस्याधीनत्वं तद्वदधीनखमुरीकुयादित्यर्थः ख्यापितः। अप्रमत्तः प्रमादशून्यः सन्, न तु प्रमादनान्यथा तमुपाचरेत्। तथा तदुपचरणेन किं स्यादित्यत आह-तत इत्यादि । तत्प्रसादात् तस्य गुरोः प्रसन्नखात् । कृतनं निखिलं तत् तत्रमधिगम्येत्यनेन कृतनतत्तत्राधिगममात्रलाभः स्यादिति ख्यापितम् । वृत्त्यभावात् कर्मदर्शनं न भवति। अनुपस्कृतविद्यमिति शास्त्रान्तरज्ञानेन नास्त्येवोपस्कृता विद्या यस्य स तथा। यश्चायुर्वेदज्ञः सन् शास्त्रान्तरेणापि संस्कृतो भवति, स तु नितरामुपादेयः । आर्तव इति यथोचितकालभवः। अग्न्यादिबहुदृष्टान्तदर्शनेन, येन येन भावेनारन्यादयः सेन्यन्ते,
For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
२५४५ शास्त्रस्य- दृढ़तायामभिधानस्य - सौष्ठवेऽर्थविज्ञाने वचनशक्तो च भूयोभूयः प्रयतेत सम्यक् ॥३॥
तत्रोपायाननुव्याख्यास्यामः। अध्ययनमध्यापन लविद्यसम्भाषेल्युपायाः ॥४॥ ...तत्रायमध्ययनविधिः कल्यकृतक्षण; 8 प्रातरुत्थायोपव्युषं.का कृत्वावश्यकमुपस्पृश्योदकं देवर्षिगोब्राह्मणसिद्धवृद्धाचाय्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मनःपुरःसरीभिर्वाग्भिः सूत्रमनुपरिक्रामन् पुनःपुनरावर्त्तयेत्। बुद्धया सम्यगनुप्रविश्य .. ननु कृत्स्नं तत्रमधिगम्य किं कुर्य्यादित्यत आह, तत्तत्रस्य दृढ़तायाम् अच्युतधारणे विषये अभिधानस्य, प्रवचनस्य सौष्ठवे सौन्दर्य अथ विज्ञाने अध्ययनकाले संशयितार्थस्य निःसंशयविज्ञाने निःसंशयार्थस्य स्थिरतायाश्च वचनशक्तो अनर्गलवचने च ॥३॥
गङ्गाधरः-ननु कथं प्रयतेत इत्यत आह-तत्रोपायानित्यादि। तत्र भूयोभूयोऽधीतशास्त्रप्रयत्ने। उपायान् विकृणोति, अध्ययनमित्यादि ॥४॥...... _गङ्गाधरः - नन्वध्ययनादयस्तावन्तः कीदृशा इत्यतोऽध्ययनादींस्त्रीन् क्रमेण विणोति-तत्रायमित्यादि। कल्यः प्रातःकालस्तत्र कृतः नियतरूपः क्षणो येन स कल्यकृतक्षणः। प्रातररुणोदयकालमुपव्युषं तदुत्तरकालं वा त्थिाय आवश्यक मलमूत्रोत्सर्गमुखधौतदन्तधावनादिकं कम्म कृखा उदकम् उपस्पृश्य स्नाला अशक्ती वस्त्रं त्यक्त्वा पूतो भूखा चोदकेनाचम्य वा आचमनविधिः सदवृत्तेषूक्तः। देवादिभ्यो नमस्कृत्य समे शुचौ देशे अनीचोच्चदेशे शुचिरूपे सुखेन उपविष्टो मनःपुरःसरीभिमनोयोगपूर्विकाभिः सूत्रमनुपरिक्रामन् मूत्रानुपूर्तीकक्रमेण पुनःपुनरावर्तयेत् । आवर्त्तनमभ्यासः शीलनं सततक्रियेति आत्रेयभद्रकाप्यीये प्रोक्तम् । मनःपुरःसरी भिरित्यनेन मनोयोगं विनावर्तनेन तथा तथा गुरुः सेव्यत इति दर्शयति । दृढ़तायामिति शास्त्रग्रहणस्य. स्थैर्ये। अभिधानस्येति शास्त्राभिधानस्य । वचनशक्ती अर्थकीर्तनसामर्थ्य ॥३॥ . . चक्रपाणिः-तत्रेति शास्त्रदृढ़ताडौ, तद्विद्यसम्भाषा. तच्छास्त्राध्यायिना सह · उदग्राहिका। कल्यो नीरोगः। कृतक्षण इत्यनन्यव्यापारत्वेनाध्ययनाय कृतकालपरिग्रहः । प्रातर्वा उत्थाय, ___* कल्या कृतक्षण इति चक्रसम्मतः पाठः ।
१९४
For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४६
चरक-संहिता। । रोगभिषगजितीयं विमानम् अर्थतत्त्वं स्वदोषपरिहाराय परदोषप्रमाणार्थम् । एवं मध्यन्दिनेऽपराह्न रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यायेत् । इत्यध्ययनविधिः ॥ ५॥ ___ अथाध्यापनविधिः-अध्यापने कृतबुद्धिराचार्यः शिष्यमेव आदितः परीक्षेत। तद् यथा-प्रशान्तमार्यप्रकृतिकमक्षुद्रकाणम् ऋजुचनर्मखनासावंशं तनुरक्तविशदजिह्वमविकृतदन्तौष्ठम्
स्थिरतया धारणं न स्यादित्युक्तम्। ननु किं वर्णावलिवाक्योच्चारणत एवावर्त्तयेदुत किमन्यथेति ? अत आह—बुद्धप्रत्यादि। अर्थतत्त्वे बुद्धयानुप्रवेशपूर्वकावर्त्तनफलमाह-स्वदोषेत्यादि। ननु केवलं पाह्ने एवाध्ययनं कुर्यात् न चात ऊर्द्ध मित्यत आह-एवं मध्यन्दिने इत्यादि। एवमनेन प्रकारेण मध्यन्दिनादौ चाध्ययनं शश्वन्नित्यमभ्यस्येत् । ननु तत् किं न प्राओं कदाचिदभ्यस्येदित्यत आह--अपरिहापयन्नध्ययनमिति। प्रातरादिकाले यदध्ययनमुक्तं तदध्ययनमपरिहापयन् न परित्यजन् । एतेन तत्कालमध्ययनं सर्वदैव, मध्यन्दिनादौ तु कदाचिदनध्ययनेऽपि न क्षतिरिति ख्यापितम् ॥५॥
गङ्गाधरः-अथ द्वितीयमुपायमध्यापनं विवृणोति-अथेत्यादि। अध्यापने इति। शिष्यचिह्नमाह-तद् यथेत्यादि । प्रशान्तमचञ्चलरूपम् । आय्येप्रकृति ब्राह्मणक्षत्रियवैश्ययोनि पड़ जातिम् । अक्षुद्रकर्माणं नीचकाकर्तारम् । ऋजवः सरलाश्चक्षुषी च मुखश्च नासावंशश्च ते यस्य तं तथा । तनुरस्थूला रक्तवर्णा च विशदा चापिच्छिला जिह्वा यस्य तं तथा। अविकृता यथावज्जाता दन्ता
उपव्युपं वा उत्थायेति योजना। उपव्युषमिति किञ्चिच्छेषायां रात्रौ। मनःपुरःसरीभिरिति एकाग्रमनःप्रगीताभिः। स्वदोषपरिहारपरदोषप्रमाणामिति स्वकीयाध्ययनदोषपरिहारार्थ परकीयाध्ययनदोषप्रमाणार्थ परकीयाध्ययनदोषज्ञानार्थमित्यर्थः । प्रमीयतेऽनेनेति प्रमाणं ज्ञानमात्रमीप्सितम्। सम्यग् बुद्धार्थतत्वं बुद्धा चाधीयानो निर्दोपाध्ययनो भवति, सम्यगध्ययनज्ञानाच्च परस्य सदोषमध्ययनं प्रतिपद्यते। इत्यध्ययनविधिरिति पूवप्रतिज्ञाताध्ययनविधेरुपसंहरणम् । यथोक्तेन विधिनाध्ययनं क्रियमाणं सुसंगृहीतं भवति । दृष्टादृष्टसम्पत्त्याध्ययनकालवर्जनम्, वेदाध्ययने निषिद्धमेवात्रापि तजज्ञेयम्, इति न विशेषेणोक्तम् ॥ ४५ ॥
चक्रपाणिः-इह शिष्यगुणेषु ऋजुचक्षुर्मुखनासावंशत्वादयो गुणाः सहजलक्षणत्वेनोपादेयाः ।
For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१५४७ अमिन्मिणम् धृतिमन्तमलङ्कतं मेधाविनं वितकस्मृतिसम्पन्नम् उदारसत्त्वं तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनम् अव्यङ्गमव्यापन्नेन्द्रियं निभृतमनुद्धतमर्थतत्त्वभावकम् अव्यसनिनमकोपनम् शीलशौचाचारानुरागदाच्यदाक्षिण्योपपन्नम् अध्ययनाभिकाममर्थश्ज्ञिाने कर्मदर्शने चानन्यका-मलुब्धम् अनलसं सर्वभूतहितैषिणमाचार्य्यसर्वानुशिष्टिप्रतिपत्तिकरम् अनुरक्तम् एवंगुणसमुदितमध्याप्यमाहुः ॥ ६॥
ओष्ठौ च यस्य तं तथा। अमिन्मिणं सानुनासिकवाक्यवचनशीलरहितम् । धृतिमन्तं काय्ये मनोनियमात्मिका बुद्धिर्यस्य तम्। अलङ्कतं भूपायुक्तम् । मेधाविनं धारणावती बुद्धियस्य तम् । वितकस्मृतिसम्पन्नं ऊहापोहाभ्यां स्मृत्या च सम्पन्नम्। उदारसत्त्वं मनस औदार्य महत्त्वं यस्य तम् । तद्विद्यकुलजं तदायुव्वेंदीयतन्त्रव्यवसायिनां कुले जातम् । अथवा तद्विद्यवृत्तं तस्मिन् तन्त्रेऽधीते जायते या विद्या सा विद्या यस्य स तद्विद्यस्तेन वृत्तम् उपाज्जितार्थेनावर्त्तत यस्तम्, तत्वाभिनिवेशिनं यथार्थवेऽभिनिवेशो मृषार्थे खन्यथावं यस्य तं तथा। अव्यङ्गम् अङ्गेनाहीनम् । अव्यापन्नेन्द्रियम् इन्द्रियव्यापद्रहितं, सुष्टु सर्बेन्द्रियमित्यर्थः। निभृतं गुप्तरूपम्। अनुद्धतमप्रगल्भरूपम्। अर्थतत्त्वभावकमर्थतत्त्वस्य स्वभावतश्चिन्ताशीलमव्यसनिनं दातादिव्यवहाररहितम् । अकोपनम् । शीलं सच्चरितं दाक्षिण्यं सर्वत्रानुकूलशीलता। अर्थविज्ञाने अध्याप्यतन्त्रार्थविज्ञाने अन्यकार्य्यरहितम्, कर्मदर्शने चिकित्साक्रियादर्शनेऽन्यकायरहितश्च। अलब्ध भोजनादिषु लोभहीनम् आचार्यसानुशिष्टिप्रतिपत्तिकरम् आचार्येण यदयदनुशिष्यते तत्तत् सर्वमनुशासनं प्रतिपन्नं करोति यस्तमित्यर्थः । अनुरक्तमाचार्यानुरक्तम् । एवं विधं शिष्यं परीक्षेत। नन्वेतदगुणान्यतमगुणहीनं किं नाध्यापयेदित्यत आह-एवं गुणसमुदितमिति। अन्यतमगुणाभावे हि न
अतो विपरीतलक्षणो हि जड़ो भवति। तद्विद्यवृत्तमित्यायुर्वेदज्ञाचारम् । निभृतमिति विनीतम् । अनुदतमित्यनहङ्कतम्। अनुरागशब्देनाध्ययनानुराग उच्यते। अनुरक्तमित्यनेन च गुरावनुरक्तत्वमुच्यते। दाक्ष्यं दर्शयित्वाप्यनलसमिति यत् करोति, तेन दाक्ष्यादारब्धेऽपि कार्ये बहुप्रयाससाध्येऽनलसमित्याह । अनुशिष्टिप्रतिकरमित्याज्ञाकरम् ॥ ६॥
For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१५४८
www.kobatirth.org
..
ww
चरक संहिता [ रोगभिषग्जिनीयं विमानम् एवंविधमध्ययेनार्थिनमुपस्थितमारिराधयिषुमाचार्य्यं श्वानुभाषेत ' ' ' अथ उदगयने शुक्लपक्षे प्रशस्तेऽहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मृहूते मुण्डः कृतोपवासः स्नातः कषायवस्त्रसंवीतः सन् समिधोऽग्निमाज्यमुपलेपनमुदकुम्भांश्च सुगन्धिहस्तो माल्यदामदी पहिरे एयरजतमणिमुक्ताविद्र मनौमपरिधींश्च कुशलाजसर्षपाक्षतांश्च शुक्लाश्च सुमनसो ग्रथिताप्रथिता मेध्यांश्च भच्यान् गन्धांश्च घृष्टानादायोपतिष्ठस्व इति । अथ सोऽपि तथा कुर्य्यात् ॥ ७ ॥
तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवर वा चतुष्किष्कमात्रं चतरथं स्थण्डिलं गोमयोदकोपलिप्तं
Acharya Shri Kailassagarsuri Gyanmandir
+
सर्व्वथा तत्तत्र विद्यालाभः स्याव यथा यथा गुणः स्यात् तथा तथा विद्यालाभः स्यादिति तु हृदयम् ॥ ६ ॥
• गङ्गाधरः ननु किमेवम्भूतं शिष्यमन्विष्य परीक्ष्य स्वयमानीयाध्यापयेदित्यत आह- एवंविधमित्यादि । एवंविधं विद्यार्थिनं गुरुमारिराधयिषु स्वयमुपस्थितमनुभाषताचाय्र्यः । किं भाषेतेत्यत आह-- अथोदगयने इत्यादि । उदगयने उत्तरायणे माघादियामासाभ्यन्तरे प्रशस्तेऽहनि ज्योतिःशात्रोक्ततिथियुक्तवारे शशिनि कल्याणे शुभे मुण्डः मुण्डितशिराः उपतिष्ठस्वेति अनुभाषेत इत्यन्वयः ॥ ७॥
• सङ्गाधरः- तमित्यादि । चतुरथं चतुष्कोणं चतष्किकुमानं तथा चैकैक दिशि
For Private and Personal Use Only
चक्रपाणि:- तिष्यः पुण्यानक्षत्रम् । अश्वयुगश्विनी । शशिनि कल्याण इति उक्तनक्षत्रेष्वध्ययनार्थिनो यतः शशी कल्याण करो भवति, उदित एव शशिन्यध्ययनं कर्त्तव्यम् । मैत्रे मुहूर्ते इत्यनुकूले मुहूर्ते, मुहूर्त्तादयश्च शिवभुजयादयः । मुण्डः कृतवापनः । गम्धेन हस्तः पञ्चाङ्गलो गन्धहस्तः । हिरण्यशब्देनाघटितं हेम गृह्यते, हेमशब्देन च घटितम् । परिधयो हस्तप्रमाणा होमकुण्ड चतुः पार्श्वे स्थाप्याः पालाशादिदण्डा उच्यन्ते । अत्र चोपार्जितवस्तुसान्निध्य मेव फलप्रदमिति ऋषिवचनादुनीयते, तेन भन्योपाहृतमपीष्टगन्धादि नोनावनीयम् ॥ ७ ॥
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ! विमानस्थानम् । १५४६ कुशीस्तीण सूपविहितं परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भौमहेमरजतमणिमुक्ताविद्रु मालङ्कृतम् “मेध्यभक्ष्यगन्धशुक्रपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा तत्र पालाशीभिरैनादीभिरौडेम्बरीभिर्माधीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुख शुचिरध्ययनविधिमनुविधाय "मधुसर्पिभ्यां त्रिस्त्रिजयात् अग्निम्, आशीःसंप्रयुक्तर्मन्त्रब्रह्माणमग्नि धन्वन्तरि प्रजापतिम् अश्विनाविन्द्रमृषीश्च सूत्रकारानभिमन्त्रीयमाणः पूर्व स्वाहेति ।
हस्तमात्र मूपविहित मुंष्टरूपेणोपविहित मुपस्कृतं भूषितम्। यथोक्तचन्दनादिमि सजा विधाय' तैश्चन्दनाभिंगणेशादीम् देवान् पूजयित्वा विमान भिषजश्वोल्लिख्याभ्युक्ष्य च दक्षिणतो, ब्राह्मणं.. स्थापयिखा : तत्र स्थण्टिले अध्ययनविधियुक्तं पश्चात् कर्त्तव्यतया विधायानिमुपसमाधाय पालाशायन्यतमकाष्ठैरग्नि प्रज्वाल्य सुश्रुतसंवादात् खदिरदेवदारुविल्वन्यग्रोधाश्वत्थान्यतमकाष्ठेर्वाग्निं प्रज्वाल्य · माङमुखः शुचिः . सन्नाचार्यो - ब्राह्मणो ब्राह्मणमूर्दाभिषिक्तक्षत्रियादीन उपनेतु मूर्दाभिषिक्तो मूर्दाभिषिक्तक्षत्रियादीन नं तु ब्राह्मणं क्षत्रियोऽम्बष्ठक्षत्रियमाहिष्यवैश्यान् अम्बष्ठः क्षत्रियाम्बष्ठमाहिष्यवैश्यान् माहिष्यो माहिष्यवैश्यौ वैश्यो वैश्यमिति समानाधमानुपनेतुमर्हति ।..आपदि तु ब्राह्मणादात्तमाभावेऽवरश्च द्विजो वरमुपनेतुमर्हति । पूर्व दधिमधुघृताक्ताभिः पूर्वोक्ताभिः समिद्भिर्वीहोमिकविधिना हुला श्रुवेण मधुसर्पिभ्यों ॐ भूः स्वाहा इति मन्त्रेण त्रिर्जुहुयात् । ततः ॐ भुवः स्वाहेति त्रिर्जुहुयात् ततः स्वः स्वाहेति त्रिर्जुहुयात् इति। एवं व्याहृति भिस्त्रिस्त्रिर्जुहुयात्। श्रुवेण त्रिस्त्रिराज्याहुतिं वा.दद्यात् तैमन्त्रः। ततः परम् अग्निमाशी सम्प्रयुक्तमन्त्रैब्रह्माणमझिमंत्रयमाणः स्वाहेति त्रिजुहुयात् । ततस्तैरेव मन्त्रैरग्निमभिमयमाणः स्वाहेति त्रिर्जुहुयात्। ततो धन्वन्तरि ततः प्रजापतिं ततोऽश्विनौ ततः
चक्रपाणिः-किष्कुरिह हस्त्रप्रमाणम् । सुपरिहितमिति. सुवेष्टितम्। उपधायेत्यारोष्य । जुहुयादित्यध्यापक इत्यभिप्रायः। ब्रह्मादीन् स्वाहेति मन्त्रेण मन्त्रयमाण आचार्यः पूर्वमग्निं
* सुपरिहितमिति चक्रः।
For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५०
चरक-संहिता। रोगभिषजितीयं विमानम् शिष्यश्चैनमन्शलभेत। हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत् । परिक्रम्य ब्राह्मण.न् खस्ति वाचयेत् भिषजश्चाभिपूजयेत् ॥८॥ .. अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्, ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिना अमांसादेन मध्यसेविना निर्मात्सरेणाशस्त्रधारिणा च ते भवितव्यम्।नच ते मद्वचनात् किञ्चिदकायं स्यादन्यत्र राजद्विष्टात् प्राणहराद विपुलादधदिनर्थसंप्रयुक्ताद्वाप्यर्थात्।मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्त्तिना च त्वया शश्वद्भक्तिव्यम् । पुत्रवदासवदर्थिवच्चोपचरेतानुवस्तव्योऽहम्। अनुत्सुकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणानसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्। अनुज्ञातेन चाननुज्ञानेन च प्रविचरता पूर्व
सूत्रकारानात्रेयादीन त्रिविर्जुहुयात् । शिष्यश्च एन होमं कुर्यात् । हुला शिष्यस्तमग्निं प्रदक्षिणं दक्षिणभागे कृता त्रिः परिक्रामेत् । परिक्रमानन्तरं ब्राह्मणान् स्वस्ति वाचयिखा भिषजश्व पूजयिखा ॥८॥ __गङ्गाधरः-अथेत्यादि। ततः परमेनं वर्तमानं शिष्यमनुशिष्यात्। अनुशासनमाह-ब्रह्मचारिणेत्यादि। निर्मात्सरेण मात्सय्यरहितेन ते भवितव्यमिति कृयोगेऽनभिहिते कर्तरि षष्ठी तु न सङ्गच्छते श्मश्रुधारिणेति तृतीयान्तविशेषणानुपपत्तेः । छन्दसि बहुलखात्तु वयेति । न चेति ते तव मदवचनात् किश्चित् अकार्यं न स्यात् । मदवचनतः सर्व कर्त्तव्यमेव तवेत्यर्थः । अन्यत्र राजद्विष्टादिभ्यः। राजद्विष्टादिषु मद्वचनतो न ते कार्यमकर्त्तव्यम्। मदर्पणेन यत् किश्चित् प्राप्यं भिक्षया तत् पुनर्मह्यमर्पितु शीलवता । अनुत्सुकेन औत्सुक्यवजनेन ।
जुहुयादिति योजना। तेन ब्रह्मादिऋग्भिराशीःप्रयुक्ताभिब्रह्मणे स्वाहेत्यन्ताभिर्होमः कर्त्तव्यः । शिष्यश्चैनमन्वालभेतेति शिष्योऽपि गुरुहोमानन्तरमेव जुहुयादित्यर्थः ॥ ८॥
चक्रपाणिः–ते भवितव्यमिति त्वया भवितव्यम्। प्रविचरितव्यमिति चिकित्सार्थ व्यव
For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः विमानस्थानम् ।
१५५१ गुर्वर्थोपान्बाहरणे यथाशक्ति प्रयतितव्यम्।कर्मसिद्धिमर्थसिद्धिं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शांशासितव्यम् अहरहरुत्तिष्ठता चोपविशता च। सर्वात्मना चातुराणामारोग्ये प्रयतितव्यम्, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्यव्यम् । मनसापि च परस्त्रियो नैवाभिगमनीयास्तथा सर्वमेव परस्वम्। निभृतवेशपरिच्छदेन भवितव्यम् अशौण्डेनापापेनापायसहायेन च, श्लदणशक्लधर्म्य-*-धन्यसत्यहितमितवचता देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसम्पत्सु नित्यं यत्नवता । न च कदाचिद् राजद्विष्टानां राजदूषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वा औषधमनुविधातव्यम् । एवं सङ्घषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामल्पवाद-+-प्रतिकारामदनुज्ञातेन वया मदननुशातेन वा खया प्रविचरता पूर्व गुरुणामर्थानामुपावाहरणे प्रयतितव्यं पश्चानिजाौपान्वाहरणे। कम्मेसिद्धिमिच्छतार्थसिद्धिमिच्छता यशोलाभमिच्छता प्रेत्य च मृखा च स्वर्गमिच्छता भिषजा खया भिषक्त्वं गतेन अहरहरुत्तिष्ठता चोपविशता च आदौ गोब्राह्मणं कृखा प्रथमतो गोब्राह्मणयोः शम्म सुखमाशासितव्यम्, ततः सर्वप्राणभृतां शम्म चाशासितव्यम् । सर्वात्मना सर्वांशेनातुराणां रोगिणाम् । अपि च जीवितहतोरातुरेभ्यो मित्रेभ्यो वा शत्रभ्यो वा नाभिद्रोग्धव्यं मनसापि चेति चकारात् वाचा कायेनापि इत्यर्थः। परस्त्रं परस्वामिकं वस्तु निभृतौ निश्चयेन भृतौ वेशपरिच्छदौ येन तेन तथा। अशौण्डेनामत्तेन । स्मृत्यादिषु नित्यं यत्नवता भवितव्यमिति पूर्वेणान्वयः। एवमित्यादौ च अल्पवादप्रतिकारादीनामिति जनपदोद्ध्वंसनीयाल्पहर्तव्यम्। गोब्राह्मणमादौ कृत्वेति प्रथमं गोब्राह्मणानाञ्च शर्माऽशासितव्यम्, ततश्चेतरेषां प्राणिनाम्। उपविशता चेति च्छेदः। शुण्डा मद्यशाला, तत्प्रचारी शौण्डः। अशौण्डस्तु तदप्रचारी। शुक्लमिव शुक्लम्, निर्दोषत्वादेतद्वचनम् । यत्नवता भवितव्यमिति सम्बन्धः। राज्ञो * श्लक्ष्णशुक्लधर्म्यशर्येति वा पाठः ।
+ अनपवादेति चक्र
For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५२
चरक-संहिता।। (रोगभिषगजितीयं विमानम् दीनां मुमूर्षताच. . ,तथैवासन्निहितेश्वराणां स्त्रीणामनध्य वाणां. वा. न.च कदाचित....स्त्रीदत्तमामिषम् आदातव्यमननुज्ञातच.. .. भथिवाध्यक्षण । ...आतुरकुलञ्चानुप्रक्शिता विदितेनानुमतप्रवेशिवा. साई. • पुरुषेण -सुसंवीतेन अवाका शिरसा. . स्मृतिमता स्त्रिमितेनावेच्यावेक्ष्य मनसा सर्व माचरता सम्यगनुप्रवेष्टव्यम् । ... अनुप्रविश्य वः वाङ्मनोबुद्धीन्द्रियाणि . न. . क्वचित् प्रणिधातव्यानि, अन्यातुरात् आतुरोपकारार्थाद्वा आतुरमतेम्वन्येषु वा भावेषु । न वातरकुलप्रवृत्तयो वहिनिश्चारयितव्याः। हसितञ्चायुषः प्रमाएमानुरस्य जानतापि न स्वया तत्र च खलु वर्णयितव्यम्, यत्रोच्यमानमातुरस्य अन्यस्य चाप्युप्रघाताय. सम्पद्यते। ज्ञानवतापिच नात्यर्थमात्मनो ज्ञानेन विक्रस्थितव्यम्..आप्तादपि हि. विकल्थमानादत्यर्थमुद्विजन्त्यनेके ॥६॥
वादप्रतिकारस्याधनस्यत्यादुाक्तानां न चषिधमनुविधातव्यमित्यस्यान्वयः। न कदाचिदित्यादि। भिषग्भूत मांसादखप्रतिषेधाभावेन भFथवाध्यक्षेणाननुज्ञातश्च स्रीदत्तमामिषं कदाचिन्नादातव्यं न ग्राह्यम्। आतुरकुलञ्चेत्यादिना विशिखानुप्रवेशः। आतुरकुलप्रवृत्तय इति आतुरपुरुषस्य कुलाचाराः सन्तो वाप्यसन्तो वा न वहिरन्यत्र न निश्वारयितव्याः गोपितव्या इत्यर्थः । ननु कुत्र न वर्णयितव्यमित्यत आह-तत्र न वर्णयितव्यं यत्रोच्यमानमातुरस्यायुषोइसितं प्रमाणमातुरस्यान्यस्य वाप्युपघाताय भवति। यत्र वर्णनेन न कस्योपघातः स्यात् तत्र तु वर्णनं न प्रतिषिधयते। ज्ञानवतापि न चात्मनो ज्ञानवत्तयात्यर्थ श्लाघितव्यम्। कुतो नेत्यत आह-आप्तादपि हीत्यादि। आमपुरुषोऽपि
द्विष्टो राजद्विष्टः। यस्तु राजानं द्वोष्टि, स राजद्वेषी। आचारस्योपचरणमाचारोपचारः । अनध्यक्षाणां वा न प्रतिकर्तव्यमिति योजना। प्रवृत्तय इति वार्ताः। तति न वर्णयितव्यमिति सम्बध्यते । “अन्यस्य आतुरपुत्रपित्रादेः। अन्यत्र उदासीने जीवितहासकथनं यशस्करमेव,
For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४म अध्यायः विमानस्थानम् ।
१५५३ । न चैव ह्यस्त्यायुव्वेदस्य पारम्, तस्मादप्रमत्तः शश्वदभियोगमस्मिन् गच्छेत् । एतच्चैवंकार्यमेवं भूयः प्रवृत्तस्य सौष्ठवम् अनसूयता परेभ्यो वाप्यागमयितव्यम्। कृत्स्नो हि लोको बुद्धिमतामाचार्य्यः, शत्रुश्चाबुद्धिमताम् अतश्चाभिसमीक्ष्य बुद्धिमताऽमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं लौकिकम् अभ्युपदिशतो वचः श्रोतव्यमनुविधातव्यञ्चेति ॥ १०॥ ___ अतः परमिदं ब्रूयात्। देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषु ते नित्यं सम्यग् वर्तितव्यम् । तेषु ते सम्यगवर्त्तमानस्यायमग्निः यद्यात्मश्लाघां करोति तदा तेन अनेके उद्विजन्ते सुतरामनाप्तपुरुषो नात्मश्लाघां कुर्यात् ॥९॥
गङ्गाधरः-ननु कुन आप्तोऽपि नात्मश्लाघां कुर्यात् इति ? अत आह-न चैव हीत्यादि। हि यस्मादायुवेदस्य पारं न चैवास्ति सुतरामाप्तोऽपि नात्मश्लाघां चिकित्सायां कत्तुं शक्नोतीति भावः। तस्मादायुवेदपाराभावादात्मज्ञानेन ज्ञानवत्तया श्लाघां न कृता अप्रमत्तः प्रमत्तो न भूखा शश्वत् नित्यम् अप्रमादेनाभियोगमसर्व वित्तयास्मिन्नायुव्वेदै योगं गच्छेत् । एतच उक्तं यदयदेवं कार्यमुक्तकार्यमुक्तरूपेण भूयः प्रत्तस्य परस्य सौष्ठवमनस्यता खया परेभ्यो वापि शिष्येभ्य आगमयितव्यमुपदेशो ग्रहीतव्यः। हि यस्मात् कृत्स्नो लोकः सव्वो जनो बुद्धिमतामाचार्यः । अबुद्धिमतान्तु सयौं जनः शत्रुरित्यतो बुद्धिमता पुरुषेणामित्रस्य शत्रोरपि धन्यादिकं वचः श्रोतव्यमनुविधातव्यमिति ॥१०॥
गङ्गाधरः--अतः परमित्यादि। अनुशासनानन्तरम् । तेषु देवतादिषु तत्र श्लाघा कर्तव्या। आप्तादपि हीत्यत्राप्तः सत्यवागुच्यते, अन्यत्रापि सत्यमेवाप्तं वक्ष्यति, यथाकालप्राप्तमेव ब यादित्यर्थः ॥९॥
चक्रपाणिः-न चैव होत्यादि। यस्मादायुर्वेदोऽपि ज्ञातु न शक्यते प्रायस्तेनायुर्वेदज्ञानार्थमुद्यम गच्छेत् । अस्मिन्निति दुस्तरे आयुर्वेदे। अनुक्तसदवृत्तकरणार्थमाह-एत. च्चेत्यादि। एतच्चेति “अथैनमग्निसकाशे" इत्यादिग्रन्थोक्तमनुष्ठेयम् । एवम्भूयश्च वृत्तसौष्ठवमिति उक्तसदृशञ्च साधुवृत्तमित्यर्थः। लौक्यं लोकानुमतम् । 'इति'शब्दोऽवधारणे। तेन
१९५
For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५४
चरक-संहिता। रोगभिषगजितीयं विमानम् सर्वगन्धरसरत्नवीजानि यथेरिताश्च देवताः शिवाय स्युरतो. ऽन्यथा वर्तमानस्याशिवाय। इति।। ____ एवं ब्रु वति चाचाय्ये शिष्यस्तथेति ब्रूयात्। तद्यथोपदेशश्च कुर्वन्नध्याप्योऽतोऽन्यथात्वनध्याप्यः।अध्याप्यमध्यापयन्ह्याचार्यो यथोक्तश्चाध्यापनफलैयोगमवाप्नोत्यन्यैश्चानुक्तः श्रेयस्करैर्गुणैः शिष्यमात्मानश्च युनक्ति। इत्युक्तावध्ययनाध्यापनविधी ॥ ११ ॥ ते तव अयमग्निरिति प्रत्यक्षं वर्तमानोऽयमग्निः। तथेति स्वीकारार्थे । यथोक्तैरध्यापनफलैः शास्त्रस्य दृढ़ता अभिधानसौष्ठवार्थ विज्ञानवचनशक्तिरूपैरन्यैधर्मादिभिश्च श्रेयस्करैः फलैः शिष्यमात्मानश्च युनक्तीति। सुश्रुतेऽप्युक्तम्इत्यष्टाङ्गमिदं तत्रमादिदेवप्रकाशितम्। विधिनाधीत्य युञ्जाना भवन्ति प्राणदा भुवि ॥ एतदवश्यमध्येयमधीत्य च काप्यवश्यमुपासितव्यमुभयज्ञो हि भिषगाजा: भवति। भवन्ति चात्र । यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः । स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् । यस्तु कर्मसु निष्णातो धाष्यत् शास्त्रवहिष्कृतः। स सत्सु पूजां नामोति वधश्चाहति राजतः। उभावतावनिपुणावसमर्थौ स्वकर्मणि। अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ। यस्तूभयशो मतिमान् स समोऽर्थसाधने । आहवे कर्म निवौद्रं द्विचक्रः स्यन्दनो यथा। अत्रायमध्यापनविधिः सङ्ख पेण शिष्योपनयनारम्भविधिरुक्तः पूर्व ब्राह्मणादिवर्णविशेषोक्तोपनयनानन्तरं सव्वेंषामायुदाध्ययनसामर्थ्य ततश्च अध्यापनप्रकारस्त्वन्यत्रोक्तस्तद्यथा मनुनोक्तम् । उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः। आचारमग्निकार्यश्च सन्थ्योपासनमेव च । अध्येप्यमाणस्वाचान्तो यथा शास्त्रमुदङ्मुखः । ब्रह्माञ्जलिकुतोऽध्याप्यो लघुवासा जितेन्द्रियः। ब्रह्मारम्भेऽवसाने तु पादौ ग्राह्यौ गुरोः सदा। संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः। व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः। सव्येन सव्यः स्पष्टव्यो दक्षिणेन च दक्षिणः। अध्येष्यमाणन्तु गुरुनित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयात् विरामोऽस्विति चारमेत् । ब्राह्मणः प्रणवं कुर्य्यात् आदावन्ते च सव्वदा। स्रवत्यनोङ्कतं पूर्व परस्ताच्च विशीयेति । प्राक् पदेवाऽमित्रस्य धन्यादिगुणयुक्तं वचस्तदेवानुविधातव्यं श्रोतव्यञ्च । यथोक्तैरिति शास्त्रान्तरेण, म खिलशास्त्रऽध्ययनफलं साक्षात् क्वचिदुक्तम् ॥ १०॥३॥
For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म भध्यायः
विमानस्थानम् ।
१५५५ सम्भाषाविधिमत ऊद्ध व्याख्यास्यामः। भिषक भिषजा सह कुलान् पर्युपासीनः पवित्रैश्चैव पावितः। प्राणायामै स्त्रिभिः पूतस्तत ओङ्कारमहति। अकारश्चाप्युकारश्च मकारश्च प्रजापतिः। वेदत्रयात् निरदुहदभूर्भुवः स्वरितीति च । त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदिताचोऽस्याः सावित्राः परमेष्ठी प्रजापतिः। एतदक्षरमेताश्च जपन् व्याहृतिपूर्विकाम्। सन्धयोर्वेद विविप्रो वेदपुण्येन युज्यते। सहस्रकृवस्वभ्यस्य वहिरेतत् त्रिकं द्विजः । महतोऽप्येनसो मासात् खचेवाहि विमुच्यते। एतयर्चा विसंयुक्तः काले च क्रियया स्वया। ब्रह्मक्षत्रियविड़ योनिगेहणां याति साधुषु । ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः। त्रिपदा चैव सावित्री विशे यं ब्रह्मणो मुखम्। योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः। स ब्रह्मपरमभ्येति वायुभूतः स्वभूतिमान् । एकाक्षरं परं ब्रह्म प्राणायाम परन्तपः। सावित्रवास्तु परं नास्ति मौनात् सत्यं विशिष्यते। क्षरन्ति सळ वैदिक्यो जुहोति यजति क्रियाः। अक्षरन्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः। इत्यारभ्य बहून्युक्त्वा। अनेन क्रायोगेण संस्कृतात्मा द्विजः शनैः। गुरौ वसन् सश्चिनुयाद्ब्रह्माधिगमिकं तपः । तपोविशेषैर्विविधै तैश्च विधिचोदितैः। वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना। वेदमेव सदाभ्यस्येत् तपस्तप्यन् द्विजोत्तमः। वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते । आहैव स नखाग्रेभ्यः परमं तप्यते तपः। यः स्रगव्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् । योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रखमाशु गच्छति सान्वयः। इत्यादि। सुश्रुते च-अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् । पदं पादं श्लोकं वा। ते च पदपादश्लोका भूयः क्रमेणानुसन्धेया एवमेकैकशो घटयेदात्मना चानुपठेत् । अद्भुतमविलम्बितमविशङ्कितमननुनासिकं व्यक्ताक्षरमपीड़ितवणेमक्षिभ्र वौष्ठहस्तैरनभिनीतं सुसंस्कृतं नात्युच्चै तिनीचैश्च स्वरैः पठेन्न चान्तरेण कश्चिदव्रजेत् तयोरधीयानयोः। भवतश्चात्र। शुचिगुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः। पठेदेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् । वाक्सौष्ठवेऽथेविशाने प्रागल्भ्ये कम्मनैपुणे । तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः । इति उक्तावित्यादि ॥११॥
गङ्गाधरः-क्रमिकखादत ऊर्द्ध सम्भाषाविधिव्याख्यायते-भिषगित्यादि ।
For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५६
चरक-संहिता। रोगभिषगजितीयं विमानम् सम्भाषेत ; तद्विद्यसम्भाषा हि ज्ञानाभियोगसंहर्षकरी भवति, वैशारद्यमपि चाभिनिवर्त्तयति, वचनशक्तिमपि चाधत्ते, यशश्वाभिदीपयति, पूर्वश्रुते च सन्देहवतः पुनःश्रवणात् संशयमप. कर्षति, श्रुते चासन्देहवतो भूयोऽध्यवसायमभिनिवर्त्तयति अश्रुतमपि कश्चिदर्थं श्रोत्रविषयमापादयति। यच्चाचार्यः शिष्याय शुश्रूषवे प्रसन्नः क्रमेणोपदिशति गुह्याभिमतमर्थजातम् । तत् परस्परेण सह जल्पन् पण्डेन ® विजिगीषुराह संहर्षात् तस्मात् तद्विद्यसम्भाषामभिप्रशंसन्ति कुशलाः ॥ १२ ॥ सम्भापेतंति परस्परं शास्त्रं भाषेत । भिषक् भिषजा सहेत्यनेन सम्भाषणमत्र तद्विद्यस्य तद्विदान सहेति गम्यते। कस्माद्भिषक् भिषजा सह सम्भाषेत इत्यत आह-तद्विदेवत्यादि। तद्विदेप्रति यो येन सह सम्भाषते तस्य यस्मिन् शास्त्र यस्मिन् तन्त्रे वा विद्या तस्मिन् शास्त्रे तन्त्रे वा विद्या यस्य स तद्विद्यः एकशास्त्रविद्य एकतन्त्रविद्यो वेति यावत् । तयोः सम्भाषा परस्परं तच्छास्त्रस्य तत्तन्त्रस्य वा वादः सम्भापा। ज्ञानाभियोगः सर्वतोभावेन ज्ञानयोगः संहर्षश्च तो कत्तु शीलं यस्याः सा तथा। वैशारद्यपाण्डित्यं तत्त्वाभिनिवेशः। वचनशक्तिः शब्दतश्चार्थतश्वोक्तौ सामर्थ्यम् । पूर्वश्रुते च अध्ययनकाले गुरुतः श्रुतेऽर्थे यदि सन्देहो वर्तते तर्हि पुनश्चापरस्मात् तस्य शब्दतश्चातश्च श्रवणात् संशयमपकर्षति। श्रुते चार्थे शब्द तश्चार्थतश्च यदि सन्देहो न वर्त्तते तदा भूयोऽध्यवसायोऽधिकव्यवसायस्तं जनयति । अश्रुतं गुरुमुखादश्रुतम्। यश्चार्थं पण्डेन स्वपाण्डित्यप्रकाशनेन विजिगीषुर्विजेतुमिच्छुराह, विजयो हि संहर्षकर इत्यत आह संहर्षात् । तस्मात् शानाभियोगादिफलकखात् ॥१२॥ .. चक्रपाणिः-संहर्षः स्पा। ज्ञानार्थमभियोगसंहर्षों करोतीति ज्ञानाभियोगसंहर्षकरी। वैशारयमिति परवचनाभिभवपाण्डित्यम्, एतच्च सभायामभ्यासाद् भवति। भूयोऽध्यवसायमिति दृढ़निश्चयम् । अथ कथं श्रुतत्वमपि कस्यचिद् गुह्यस्यार्थस्य स्यात् तदाह-जल्पन् पिण्डनेति। पिण्डेनेति सारोद्धारेण। ननु गुह्यश्चेत् सारतस्तत् कथमयं विजिगीषुस्तमाहेत्याह-संहर्षादिति, स्पर्द्धया तु गुह्योऽप्यर्थो विजयार्थमभिधीयत इति भावः ॥ १२ ॥
पिण्डेनेति चक्रः ।
For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः । विमानस्थानम् ।
१५५७ द्विविधा तु खलु तद्विद्यसम्भाषा भवति । सन्धाय-सम्भाषा विगृह्य-सम्भाषाच। तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपने-नानुपस्कृतविदा-नानसूयके-नानुनये-नानुनयकोविदेन क्लेशक्षमेण प्रियसम्भाषणेन च सह सन्धाय सम्भाषा विधीयते। तथाविधेन सह संकथयन् विस्रब्धः कथयेत् पृच्छेदपि च विस्रब्धः,
गङ्गाधरः-ननु केन प्रकारेण सम्भाषत इत्यत आह-द्विविधेत्यादि । सन्धाय सन्धिं कृखा सम्भाषा सन्धाय-सम्भाषा, विगृह्य विग्रहं कृखा सम्भाषा विगृह्य-सम्भाषा। तत्र द्वयोः सम्भाषयोमध्ये ज्ञानविज्ञानादिमता या सम्भापा विधीयते परेण सह सा सम्भाषा सन्धायसम्भाषा । ज्ञानं शास्त्रार्थज्ञानं विज्ञानं तदथेनिश्चयस्ताभ्यां वचनं पूर्वपक्षोक्तिः प्रतिवचनमुक्तरोक्तिस्तयोई योः शक्त्या सम्पन्नोऽक्रोधी यः पुमान् तेन सम्भाषा च विगृह्यापि सम्भाव्यते इति तद्वारणायाहाकोपनेनेति । अकोपशालिना इत्यर्थः। ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नस्वकोपनश्च यः पण्डितः स यदि विकृतविद्यो विस्मृतिसंशयादिभिर्भवति तदा सुतरां विग्रह कर्तुं न समर्थः स्यादित्यकोपनोऽपि कोपमापद्यते इति तादृशेन सह विगृह्यसम्भाषावारणायानुपस्कृतविदेोनेति। भ्रमसंशयादिविरहेण स्मृत्यादिभिर्न भूषितीकृता विद्या येन तेन । तथा ज्ञानादिसम्पन्नश्चाकोपनश्चानुपस्कृतविद्यश्वासूयां कृखा यः सम्भाषते तत्सम्भाषावारणायानसूयकेनेति। अनुनेयेनेति यो हि सम्भाष्यस्तेन ज्ञानविज्ञानादितस्तस्य निजस्य विद्यया बुद्धयादिभिश्च तुलातुलाभ्यामनुमेयेन। अनुनये विनये पण्डितस्तेन इति केचिद् व्याख्यानयन्ति तन्न, सन्धायसम्भाषाया हि नेदं लक्षणं, परन्तु येन सह सन्धायसम्भाषा कर्तव्या विगृह्यसम्भाषा चाकर्त्तव्या तदुपदेशोऽयमिति । तथा च यस्तु शानं विज्ञानं वचनं प्रतिवचनशक्तिश्चेत्येताभिः सम्पन्नस्तथा च अकोपनः स्मृत्यादिभिभू पितविद्यश्च न चाम्यकः अनुनेतुमर्हश्चानुनये कोविदश्च क्लेशं सम्भाषासु कटुवचनादिजनितं धैर्यगाम्भीर्यादिगुणैः क्षमितु शीलं यस्य स क्लेशक्षमः प्रियसम्भाषणश्च भवति तादृशेन महाजनेन सह सन्धायसम्भाषा विधीयते कुशलेन न तु विगृह्यसम्भाषा कर्तव्या। ननु तेन सह केन प्रकारेण सन्धायचक्रपाणि:- स.न्धायसम्भाषा, नये 'वादः' इत्युच्यते। विगृह्यसम्भाषा तुल्यव्यक्तिजल्प
For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५८
चरक-संहिता। रोगभिषगजितीयं विमानम् पृच्छंश्चास्मै विस्रब्धाय विशदार्थजातं ब्रूयात् । न च निग्रहभयादुद्विजेत। निगृह्य चैनं न हृष्येत्, न च परेषु विकत्थेत । न च मोहादेकान्तग्राही स्यान्न चानुविदितमर्थमनुवर्णयेत् । सम्यक् चानुनयेनानुनीयेत। अनुनयाच्च परं तत्र चावहितः स्यादित्यनुलोमसम्भाषाविधिः ॥ १३ ॥. ___ अत ऊ मितरेण सह विगृह्य सम्भाषेत श्रेयसा योगम् सम्भाषा कायंत्यतः सन्धायसम्भाषाप्रकारमुपदिशति-- तथाविधेनेत्यादि । तथा विधेन निरुक्तेन ज्ञानादिसम्पन्नादिना महाजनेन सह संकथयन् शास्त्रार्थ संलपन पुरुषः विस्रब्धो विश्वस्तः सन् कथयेत् विसन्धश्च सन् शास्त्रार्थ पृच्छेत्। अथास्मै ज्ञानादिसम्पन्नादिमहाजनाय विस्रब्धाय विश्वस्ताय पृच्छंश्च सम्भापमाणः पुरुषो विशदार्थजातं ब्रयात् न खविशदार्थम् । न च निग्रहभयादुद्विजेत। अयं महाजनो यदि मां स्खलितार्थव वनेन निगृह्णीयादित्युद्वेगं न कुर्यात् तन्महाजनक कनिग्रहे हि नायश इति भावः। अयं महाजनो यदि कथञ्चित् स्मृत्यादिविरहेण निग्रहमापद्यमानः स्यात् तथाप्येनं निगृह्य न च हृष्येत् । महाजनो हि प्रथितविद्याकीर्तिपौरुषादिः कथञ्चित् स्मृत्यायभावेन न निग्रहीतुमर्हति तन्निग्रहं कत्तु मशक्तेन विद्यादिभिरल्पेन कथञ्चिन्निग्रहेऽपि तस्य विद्याद्यतिशयिखेनायशः प्रतिपद्यते। अत एव परेषु अन्यत्र न विकत्थेत न श्लाघेतेति। मोहादेकान्तग्राही न च स्यात् एकान्तं निरन्तरं तदुत्तराशक्य विषये पुनः पुनग्रहणं न कुर्यात् । अनुविदितमुत्तरकालं विदितमर्थ नानुवर्णयेत् ॥१३॥
गङ्गाधरः-विगृह्यसम्भाषाविधिमाह–अत ऊर्द्ध मित्यादि। इतरेण शानवितण्डारूपा ज्ञेया। तत्रेत्यादिना सन्धायसम्भाषाविधिमाह-विस्रब्धः कथयेदिति जल्पवितण्डोक्तनिग्रहाभीतः। कथयेदिति ब्र यात्। निगृह्य चैनं न हृष्येदिति अनुलोमसम्भाषारूपवादे च यानि सम्भवन्ति निग्रहस्थानानि तत्त्वविघातीनि हेत्वाभासापसिद्धान्तानि न्यूनाधिकरूपाणि, तैरपि निगृह्य न हृष्येत्। जल्पोक्तनिग्रहस्थानानि त्वत्र ग्राह्याण्येव। अविदितमिति प्रतिवादिनोऽविदितम्। अनुनयेच्च सम्यगनुनयेनेति सम्बन्धः। तेन चात्र च्छलजातिप्रयोगो न कर्त्तव्य इति शिक्षयति । तत्र चावहितः स्यादिति सम्यगनुनयेऽवधानं कुर्यात् ॥ १३॥
चक्रपाणिः- इतरेणेति अविशिष्टेन। वादैस्तु विशिष्टो गुरब्रह्मचारी बाधिकृतः, उक्त
For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ] विमानस्थानम् ।
१५५६ आत्मनः पश्यन्। प्रागेव च जल्पाजल्यान्तरं एरावरान्तरं परिषद्विशेषांश्च परीक्षेत सम्यक् । परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालो शंसति । तस्मात् परीक्षामभिप्रशंसन्ति कुशलाः। परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणान् श्रेयस्करान् दोषवतश्च परीक्षेत सम्यक् । तद्यथा-श्रुतं विज्ञानं धारणं प्रतिभानं वचनशक्तिरित्येतान् गुणान् श्रेयस्करान् आहुः। इमान् पुनर्दोषवतः। तद् यथा-कोपनत्वमवैशारद्य
विज्ञानवचनप्रतिवचनशक्तिभिरसम्पन्नेन कोपनेन उपस्कृतविदानास्यकेन अननुनयेनानुनयमूर्खण क्लेशासहिष्णुना चाप्रियसम्भाषणेन सह विगृह्य सम्भाषेत विगृह्यसम्भाषां विदध्यादिति । आत्मनः श्रेयसा परस्मादुत्कृष्टविद्याबुद्धयादिना योगं पश्यन् कुशलः। अश्रेयसा योगं पश्यंस्तु न विगृह्य सम्भाषेतेत्यर्थः। कथं श्रेयसा योगायोगौ दृश्यौ स्यातामित्यत आह-श्रेयसा योगप्रकारम्। प्रागेवेत्यादि। स्वेन सह सम्भाष्यपुरुषस्य जल्पात् पूर्वमेव विगृह्य सम्भाष्यपुरुषस्य जल्पान्तरमपरेण सह जल्पस्तेन परस्य विगृह्य सम्भाष्यस्यावान्तरं श्रेष्ठखमवरत्वं समत्वं निजात् तेषामन्यतमं परीक्षेत । परिषदां समानां विशेषांश्च पण्डितसमादिरूपान् परीक्षेत सम्यक् । ननु कस्मात् परीक्षतेत्यत आह --परीक्षा हीत्यादि। परीक्षा हि यस्मात् बुद्धिमतां काय्र्येषु प्रवृत्ती अयमेव कालः श्रेयस्करः अयमेव कालस्वश्रेयस्कर इत्यतस्तेषु कार्येषु निवृत्तौ स कालः श्रेयस्कर इति शंसति व्यनक्ति। ननु केन प्रकारेण तदद्वयं परीक्षेतेत्यत आह–परीक्षमाणस्वित्यादि। परावरान्तरं परीक्षमाणस्तु जल्पके सम्भाष्यपुरुषे इमान वक्ष्यमाणान् दोषवतः सदोषान् । परीक्षाप्रकारमाह-श्रुतमित्यादि। श्रुतमध्ययनं विज्ञानं विज्ञत्वं धारणं शब्दतः शास्त्राभ्यासः प्रतिभानं बुद्धिप्रकाशः परोक्तो द्रुतावबोधशक्तिः वचनशक्तिर्वाचनाशक्तिः। दोषवतो गुणांस्तु कोपनवमित्यादिकान्। अधारणत्वं
हि न्याये-"तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयाद" इति। सम्भाषेति प्रवृत्तकथोपलक्षणम्। तेन सा वितण्डेति च ज्ञेयम्। परावरान्तरमिति प्रतिवादिन आत्मनश्च
For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५६०
चरक-संहिता। रोगभिपग्जितीयं विमानम् भीरुत्वमधारणत्वमनवहितत्वमिति । एतान् द्वयानपि गुणान् गुरुलाघवतः परस्य चैवात्मनश्च तुलयेत् ॥१४॥ .. तत्र त्रिविधः परः सम्पद्यते, प्रवरः प्रत्यवरः समो वा गुणविनिक्षेपतः, न त्वेवं कान्येन। परिषत् तु खलु द्विविधा, ज्ञानवती मूढ़ा परिषच्च। सैव द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन। सुहृत्परिषदुदासीनपरिषत् प्रतिनिविष्टपरिषच्चेति ॥ १५॥१६॥
तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्ति सम्पन्नायां मूढ़ायां वा न कथञ्चित् केनचित् सह जल्पो शब्दतोऽभ्यासविरहः। अनवहितत्वमवधानविरहः। एतानित्यादि। परस्य सम्भाष्यस्य आत्मनो निजस्य तुलयेत् तौलं कुर्यात् ॥१४॥
गङ्गाधरः--प्रवरः श्रेष्ठः प्रत्यवरः कनिष्ठः । गुणविक्षेपतः परस्य श्रेयस्करसदोषान्यतरेषु गुणेषु स्वगुणविनिक्षेपतः श्रुतखादीनां केषाश्चिदाधिक्यन्यूनखाभ्यां न पुनरेवंगुणानां का स्न्येन । परिषत् खित्यादिना सैव परिषत् ज्ञानवती मृति द्विधा सती त्रिविधा पुनर्भवति प्रत्येकम्। अनेककारणभेदात्। तथा च विकृणोति-सुहृदित्यादि। ज्ञानवती सुहत्परिषत्, ज्ञानवती उदासीनपरिषत्, ज्ञानवती प्रतिनिविष्टपरिषच्चेति त्रिधा ज्ञानवती सभा। मूढ़ा सुहृत्परिपत्, मूढ़ोदासीनपरिपत्, मूढ़ा प्रतिनिविष्टपरिषच्चेति त्रिधा मूढ़परिषदित्येकीभूय पोढ़ा परिषत् । अत्र उदासीना न सुहन्न च शत्रुर्यत्र सा प्रतिनिविष्टा स्वसोहा भावेन सभ्या निविष्टा यत्र सा तथा ॥१५॥१६॥
गङ्गाधरः-तत्र कस्यां सभायां कथं सम्भाषेतेत्यत आह-तत्रेत्यादि । तत्र षटमु परिपत्सु मध्ये ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नायां प्रतिप्रतिभादिविशेषमित्यर्थः। जल्पान्तरमिति सामयिकसर्वार्थादिविशेषितं जल्पविशेषमित्यर्थः ॥१४॥
चक्रपाणिः-गुणविनिक्षेपत इति उत्कृष्टगुणत्वेन प्रवर इत्यर्थः, प्रत्यवरो हीनगुणः, समगुणः समो वाद्यपेक्षयेत्यर्थः। न त्वेव कान्येनेति न कुलशीलधर्मादिनापि प्रवरादिरिहाभिप्रेत इत्यर्थः। मूढ़परिषदित्यत्र मूदेव मूढ़ा किञ्चित्कृत्ये, सर्वथा मूदायान्तु न कश्चिद व्रते। न
For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१५६१ विधीयते। मूढ़ायान्तु सुहृत्परिषदि वोदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणापि दीप्तयशसा महाजनविद्विष्टेनापि सह जल्पो विधीयते । तथाविधेन च सह कथयता त्वाविद्धदीर्घसूत्रसङ्कलैर्वाक्यदण्डकैः कथयितव्यम्। अतिहृष्टं मुहम्मुहुरुषहसता परं निरूपयता च परिषदमाकारब्रवतश्चास्य वाक्यावकाशो न देयः । कष्टं शब्दश्च वक्ता वक्तव्यो नोच्यते
निविष्टायां परिषदि। मूढ़ायां वा प्रतिनिविष्टायां परिपदि कथञ्चित् केनापि प्रकारेण केनचित् सभ्येन सह न जपो विधीयते न कार्य इत्यर्थः। प्रतिनिविष्टत्वेन मुजल्पितमपि सदोषं वर्णयिखा पराजयकरणस्य सम्भवात् । मूढ़ायां सुहृत्परिपदि मूढ़ायामुदासीनपरिषदि वा स्वस्य ज्ञान विज्ञानादिकं विनापि अपिकारात् ज्ञानादिसद्भावे किं वचनं दीप्तयशसा महाजन विद्विष्टेनापि दुरात्मना सह जल्पो विधीयते। सदात्मना तु किं वचनं विग्रहे का कथा । ननु केन प्रकारेण दीप्तयशसा महाजनविद्विष्टेन दुरात्मना सह सम्भाषेतेति नदुपदिशनि-तथाविधेनेत्यादि। तथाविधेन मूढ़ायां सुहृत्परिषदि मूढ़ायामुदासीनपरिषदि वा निविष्टेन दीप्तयशसा महाजनविद्विष्टेन दुरात्मना सह कथयता सम्भापमाणेन पुसा तु आविद्धदीर्घमूत्रसङ्कलैरितरेण ईषदविद्धं दीर्घ भूत्रं यत् तेन सङ्क ला मिश्रिता ये वाक्यांशका दण्डास्तैः कथयिनव्यम् । आकारैराकृतिभिमुहुम्मुहुरतिहष्टं यथा स्यात् तथा परिषदम् उपहसता परमुत्कृष्टं यथा स्यात् तथा परिपदं निरूपयता च व वतश्चास्य परस्य वाक्यावकाशो न देय इत्यविच्छदेनाविद्धदीर्घमूत्रसङ्घ लैाक्यदण्डकैः कथयिनव्यमित्यर्थः। कष्टशब्दश्च वाक्यावकाशाभावेऽप्यवान्तरं कष्टशब्दात्मकं वाक्यं
केनचिदिति नाधमेनापीत्यर्थः। आविद्धं वक्रम्। कथयितव्यमिति वक्तव्यम्। उपहसता परमाकारैरिति योजना। तथा परिषदं रूप यता आकारै रिति सम्बन्धः। कष्टशब्दमिति नातिप्रसिद्धार्थम् । नोच्यत इत्येवं नोच्यत इति वक्तव्यम्। कष्टशब्दस्य ह्यर्थ मूढ़परिषत् न जानात्येव । ततश्च कष्टशब्दस्यानर्थकतायाः परिषदं प्राप्य सुखसाध्यत्वमिति भावः। तथा कष्टशब्द वदंस्त्वेवं
* अदीप्तयशसेति चक्रः।
१०६
For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६२
चरक-संहिता। (रोगभिषजितीयं विमानम् अथवा पुनींना ते प्रतिज्ञोति। पुनश्चाह्वयमानः प्रतिवक्तव्यः परिसंवत्सरो भवान् शिक्षख तावद्गुरुमुपासितो नूनम् । अथवा पर्याप्तमेतावत् ते। सकुदेव हि परिक्षेपिकं निहतं निहतमाहुरिति न्यासयोगः ॐ कर्त्तव्यः कथञ्चित्। एवमेव श्रेयसा सह विगृह्य वक्तव्यमित्याहरेके। न त्वेवं ज्यायसा सह विग्रहश्च प्रशंसन्ति कुशलाः ॥ १७॥
प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम्। अथवाप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायां कथयता अवता परः सम्भाष्यमाणः भो भवता नोच्यत इति वक्तव्यः । अथवा पुनश्चाद्दयमानः भोः पुरुषेत्यायमानः आहूयमानः सभोः ते तव प्रतिज्ञा हीनेति प्रतिवक्तव्यः। अथवा परिसंवत्सरः संवत्सरं परिप्राप्तस्तावत् गुरुमुपासितो ननं शिक्षस्वेति वक्तव्यः। अथवा ते तव एतत् सर्व मयि पर्याप्तं परिगतम् । सकृदकवारमेव हि निश्चितम्। परिक्षेपिकमुद्रिक्तसत्त्वगुणेन शान्तो भूखा जल्पजन्यक्लेशसाधनात् विरतः सन् आनन्दसाधनेषु भावेषु निरतिविक्षेपः स एव परिक्षेपः तदीयं यदयत् कम्म तत् तत् परिक्षेपिकं निहतं निहतं तव मतमित्याहुरेवं कचिन्मौनं कचिद्धास्यमित्येवमादि न्यासयोगः कथश्चिदपि कर्तव्यः । एवमित्यादि। एवं श्रेयसा श्रेष्ठेन ज्यायसा ज्येष्ठन । अप्रतिषिद्धखादनुमतमेकेषां मतम् ॥१७॥
गङ्गाधरः-प्रत्यवरेणेत्यादि। मुहृत्परिषदीति। ज्ञानवत्यां मूढ़ायां वा प्रत्यवरेण समेन वा सह विगृह्य जल्पता कथयितव्यमुक्तरूपेण। अथवेत्यादि । अवधानादिसम्पन्नायामर्थात् ज्ञानवत्याम् उदासीनपरिषदि परस्परं सम्भाष्य वाच्यम्-हीना ते प्रतिज्ञेति। परिसंवत्सरोऽध्ययनं स्वयमुपसंस्कृत्य पुनरध्येता पर्याप्तमेतावत् ते इति पक्षावसादायेति शेषः। परिक्षेपिकमिति प्रतिक्षेपिकशब्दम्। नास्य योगः कर्तव्य इति न सकृत् पराभूतस्य पक्षस्य पुनः प्रतिक्षेपकहेतुना योगः कर्त्तव्य इत्यर्थः। कथञ्चिदित्यादिना श्रेयसा समं विगृह्य सम्भापायामेकीयमतमाह, न लेवेत्यादिना आत्ममतमाह ॥ १५-१७॥
* नास्य योग इति वा पाठः ।
For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
विमानस्थानम् ।
१५६३ चावहितंन परस्परसादगुण्यदोषबलमवेक्षितव्यम्। समवेक्ष्य च यौनं श्रेष्ठं मन्येत, नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन् । यत्र त्वेनमवरं मन्येत, तत्रवैनमाशु निगृह्णीयात् ॥१८॥ ___ तत्र खल्विमे प्रत्यवराणामाशुनिग्रहे भवन्त्युपायाः। तद यथा-श्रुतहीनं महता सूत्रपाठेनाभिभवेत्, विज्ञानहीनं पुनः कष्टशब्देन वाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसङ्कुलैः वाक्यदण्डकैः, प्रतिभाहीनं पुनर्वचनेनानेकविधनानेकार्थवाचिना, वचनशक्तिहीनमोक्तस्य वाक्यस्याक्षेपणेन, अवि
पुरुषस्यात्मनश्च सादगुण्यं दोषश्च तयोवलम् । श्रेष्ठं सादगुण्येन श्रेष्ठम् न तु दोषबलेन। यत्र तु एनं सम्भाष्यं पुरुषमनाविष्कृतं जल्पेनालपितमप्रशंसितम् अयोगं कुर्वन् अवरं मन्येत, तस्य जल्पेनानुनिग्रहं कुर्यात् ॥१८॥
गङ्गाधरः-तत्रेत्यादि स्पष्टम् । तद् यथेत्यादि । श्रुतहीनं तच्छास्त्रेऽनधीतम् । विज्ञानहीनं तच्छास्त्रार्थतत्त्वज्ञानहीनं कष्टशब्देन दुर्बोधार्थकशब्दात्मकेन वाक्येन । वाक्यधारणाहीनमल्पमेधसमाविद्धदीर्घसूत्रसक लैः । प्रतिभाहीनं श्रुतमात्रमर्थवोधः प्रतिभा। अनेकविधेन नानार्थकशब्दात्मकवचनेन। अौंक्तवाक्यस्याक्षेपेण व्यङ्गनार्थकशब्दात्मकेन वाक्येन । अविशारदं पाण्डित्यहीनम्,
चक्रपाणिः-सादगुण्यस्य विद्यमानगुणतायास्तथा दोषस्य बलं साद्गुण्यदोषबलम् । श्रेष्ठ मन्येतेति यत्र वादविषये प्रतिवादिनमधिकं पश्येदित्यर्थः, तत्र परस्य पुरःसरवादविषये तथा वादो निवर्तनीयः, यथा आविष्कृतः प्रकटीकृतः सभाया नायोगः। तत्र वादो निवृत्तलक्षणो न स्यात् । अनभीष्टविषये तथा वादनिवृत्तिः कर्त्तव्या यथा कोऽपि न जानात्येवं तत्र वक्तुमक्षममित्यर्थः । तत्रैवेति तत्रैव हीनपक्षे प्रवृत्तं निगृह्णीयादिति योजना। महता सूत्रपाठेनेति श्रुतहीनो ह्यपरिचयादीर्घसूत्रपाठं कर्तुमक्षमः, विज्ञानहीनमिति अज्ञातार्थम्। नानार्थवाचिनेत्यनेकार्थवाचिना । एकविधेनेत्येकविधेन शब्देन प्रतिभाहीनो ह्यनेकार्थ नावधारयति-यत्-केनाभिप्रायेणायं प्रयुक्तोऽनेन शब्द इति। वचनशक्तिहीनोऽोक्तवाक्याक्षेपान्न पुनर्वक्तु क्षमो भवतीति दृष्टम्। अवि
For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६४
चरक-संहिता। रोगभिषगजितीयं विमानम् । शारदमपत्रपणेन , कोपनमायासेन, भीरु वित्रासनेन, अनवहितं नियमनेनेति । एवमेतैरुपायरवरमभिभवेत् ॥ १६ ॥
तत्र श्लोको। विगृह्य कथयेद युक्त्या युक्तञ्च न निवारयेत् । विगृह्य भाषा तीव्र हि केषाश्चिद् द्रोहमावहेत् ॥ नाकाय्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते । कुशला नाभिनन्दन्ति कलहं समितौ सताम् ॥ २०॥
एवं प्रवृत्ते तु वादे+। प्रागेव कार्याद्वादात् तावदिदं कर्त यतेत। सन्धाय परिषदाऽयनभूतमात्मनः प्रकरणमादेर्शायअपत्रपणेन लज्जाजनकवचनेन । कोपनमायासेन क्लशजनकवचनेन । भीरु वित्रासनेन त्रासजनकवचनेन। अनवहितमवधानहीनं नियमनेन नियतवचनेन । परं प्रतिपक्षम् । अवरमधमम् ॥ १९ ॥
गङ्गाधरः----श्लोकेनेममर्थमाह--तत्र श्लोकावित्यादि। विगृहप्रत्यादि । उक्तप्रकारेण युक्त्या विगृह्य अवरं कथयेत् जल्पेत् । युक्तं श्रेष्ठं परं विगृह्य न निवारयेत्। ननु कुतो युक्तं न विगृह्य निवारयेदित्यत आह-- विगृहे प्रत्यादि। यतः केपाश्चिद् विगृह्यसम्भाषा तीव्र द्रोहमावत् । तत् केपामित्यत आह नाकार्यमित्यादि। क्रुद्धस्य किश्चिदपि अभिशापकलहादिकमकार्य नास्ति। सव्वमेव क्रुद्धस्य कार्य भवति तथा क्रुद्धस्य किश्चिदप्यवाच्यं मातापित्रादीनां दुर्वचनेन कलहादिवचनादिक न वर्त्तते, अपि तु सर्वमेव वाच्यं भवति । तस्मात् कुशलाः सजनाः पण्डिताः सतां संहिताः कलह नाभिनन्दन्ति तस्माद् युक्त विगृह्य न निवारयेत् ॥२०
गङ्गाधरः-एवं कर्तव्ये वादे पूर्व यत् कर्तव्यं तदाह-एवमित्यादि। कार्यादिति वादादित्यन्वयः। इदं वक्ष्यमाणं परिषदा पारिषदेन सह सन्धाय शारदमित्यदृष्टसभम् । अदृष्टसभो हि हपणेनातीव लजितः सन् न किञ्चित् प्रतिपद्यते। एव. मिति "तद यथा श्रुतहीनम्" इत्यादिग्रन्थोक्तम्। प्रवृत्ते वादे कुर्यादिति च्छेदः । तथाऽप्रवृत्ते वादे किं कुर्यादित्याह-प्रागेवेत्यादि। अयनभूतमिति अभ्यासात् * अपहपणेनेति वा पाठः।
: कुर्यात् । इत्यधिकः पाठः कचित् ।
For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्
१५६५ तव्यम् । यद्वा परस्य भृशदुर्गं स्यात् पक्षं परस्य वा भृशं विमुखम्
आनयेत्। परिषदि चोपसंहितायामशक्यमस्माभिर्वक्तुम्, एषव ते परिषत् यथेष्टं यथायोगं यथाभिप्रायं वादं वादमर्यादाञ्च स्थापयिष्यतीत्युक्त्वा तूष्णीमासीत ॥ २१ ॥ ___ तत्रेदं वादमर्यादालक्षणं भवति । इदं वाच्यमिदमवाच्यम् एवं सति पराजितो भवतीति।इमानि तु पदानि खलु भिषग्भिर्वादमार्गज्ञानार्थमधिगन्तःयानि भवन्ति। तद् यथा--वादो
सन्धिं कृवात्मनो निजस्यायनभूतं परस्य जयाथं यत् प्रकरणं वत्मरूपं भवति, तत् सम्भाषणात् पूर्वमादशयितव्यमादेशेन ज्ञातव्यम् । यः पक्षः परस्य सम्भाप्यस्य दुगः स्यात् तं वा पक्षं वादात् पूर्व आनयेत् । पूर्वपक्षण कौशलेन वा उपस्थापयेत। अथवा परस्य यदतिशयविमुखजनककम्म तद्वा कम्मानयेत् । परिपदि सभायामुपसंहितायां सन्निकृष्टायां खया सहास्माभिः वक्तु न शक्यमिति काल्पनिकवचसा तृष्णीमासीत, एप ते इत्यादुक्त्वा च तृष्णीमासीन ॥२१॥
गङ्गाधरः-तत्रेदमित्यादि। वादमर्यादा वादस्य सीमा तस्या लक्षणम् । ननु वादे कर्तव्ये कः पन्थाः कुतो वा बादस्य वर्त्म ज्ञायते इत्यत आह -- इमानीत्यादि। पदान्यर्थवन्ति वर्णात्मकाः शब्दाः अधिगन्तव्यानि अर्थतो विधितश्च ज्ञातव्यानि। ननु कानि पदानि इत्यन आह ... तद् यथेत्यादि।
मागीमूतमिव अभ्यस्तमित्यर्थः। परस्य भृशदुर्गमिति प्रतिवादिनोऽविदिततत्त्वेन दुर्गमिव दुर्गम्, तत् पूर्व सन्धित तथा परिपदादेशयेत् । पक्षान्तरमाह--पक्षमथवेत्यादि। परस्य प्रतिवादिनः पक्षं भृशमत्यर्थ सभायां यश विमुखं भवति, तथा वादं प्रवर्त्तयेत्। एतेन नास्ति परलोकः, नास्ति कर्मफलमित्यादि यदि परस्य पवे भवति, लदैतस्य पक्षस्य स्वाभाविकद्विष्टत्वेन यत्किञ्चित् स्त्रपक्षसाधनमुच्यते, तदेव परिपदपि गृह्णातीत्युक्तं भवति। उपसंहितायामिति संहितादियुक्तायां तृणीमासीतेति योजना। उपसंहिता हि परिपत् परोक्षणाभिमतत्वेन उपदर्शितमेव सर्च करिष्यति, तदलमिहात्यर्थवचनेन माहात्म्यखण्डकेनेति भावः ॥ १८-२१॥
चक्रपाणिः-वादमर्यादालक्षणमाह- तदमित्यादि। वादशब्देन चेह विगृह्य पक्षप्रतिपक्षवचनमात्रमुच्यते। सन्धायसम्भापयैव तत्त्वबुभुत्सोर्वाद उक्तः ।
For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६६
चरक-संहिता। रोगभिषजितीयं विमानम् द्रव्यं गुणाः कर्म सामान्यं विशेषः समवायः प्रतिज्ञा स्थापना प्रतिष्ठापना हेतुष्टान्त उपनयो निगमनमुत्तरं सिद्धान्तः शब्दः प्रत्यक्षमनुमानमैतिह्यम् औपम्यं संशयः प्रयोजनं सव्यभिचारं जिज्ञासा व्यवसायोऽर्थप्राप्तिः सम्भवोऽनुयोज्यम् अननुजोज्यमनुयोगः प्रत्र नुयोगो वाक्यदोषो वाक्यप्रशंसा वाद इत्यादि। निग्रहस्थानमितीत्यन्तेन चतुश्चत्वारिंशत्पदानि। गोतमेन षोड़शपदान्युक्तानि । तद यथा -प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतक निर्णयवादजल्पवितण्डाहेखाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगम इति । तत्र प्रमाणशब्देन चतुश्चखारिंशत्पदानां मध्ये प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति सूत्रेण प्रत्यक्षानुमानोपमानैतिह्याप्तोपदेशार्थापत्तिसम्भवानां संग्रहः कृतः, प्रमेयशब्देनात्मशरीरेन्द्रियार्थबुद्धिमनःप्रत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति सूत्रेण द्रव्यगुणकर्मसामान्यविशेषसमवायानां संग्रहः कृतस्तत्रोक्तशरीरस्य चेष्टेन्द्रियार्थाश्रयः शरीरम् । घ्राणरसनचक्षुस्त्वकश्रोत्राणीन्द्रियाणि भूतेभ्यः पृथिव्यप्तेजोवाय्वाकाशमिति भूतानि। गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्था इत्येतैः सूत्रैविकृतखात् तेनैवेति। अवयवपदेन प्रतिज्ञाहेतूदाहरणोपनयनिगमनानां संग्रहः कृतः । परस्परं हि वादे स्वस्वपक्षं स्थापयितुमेव प्रतिज्ञायते। तेन प्रतिज्ञावचनेनैव स्थापनापतिष्ठापनयोः संग्रहः ख्यापितः पृथइनोक्तः। गौतमेनावयवेषदाहरणोपदेशार्थ दृष्टान्तः पृथगुक्त इह च तथैवेति। शब्दस्याप्तोपदेशैतिह्यप्रमाणवचनस्याप्रमाणवचनस्य च सर्वस्यैव वादमागज्ञानहेतुत्वेन ग्रहणं कृतम् । गौतमेन तु वेदादिशास्त्रात्मकाप्तोपदेशवचनस्य लौकिकैतियवचनस्य च शब्दस्य दृष्टादृष्टार्थस्य सत्यार्थस्य च संग्रहः कृतो नानृतार्थशब्दस्याप्रामाण्यात् निःश्रेयसाधिगमहेतुखाभावाच्च। व्यवसायस्य निर्णयशब्देन गौतमेनोपादानं कृतम् । निग्रहस्थानपदैनाननुयोज्यानुयोगादीनां ग्रहणश्च कृतम्। तत्र गौतमेन निरनुयोज्यानुयोगशब्देनाननुयोज्यानुयोगः संगृहीतः । तत्राननुयोज्यस्य नान्तरीयकत्वेन सिद्धखान्न पृथगवचनं कृतम् । एवं पर्यनुयोज्याक्षेपणशब्देनानुयोज्याननुयोगस्य संग्रहः। स हि प्रत्यनुयोग उच्यते। तत्र चावान्तरीयकखादनुसम्प्रति वादमार्गज्ञानार्थ वादाभिज्ञेयानि द्रव्यगुणादीन्युपदर्शयन्नाह-इमानीत्यादि । भिषजां
For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
१५६७
विमानस्थानम्। च्छलम् अहेतुरतीतकालमुपालम्भः परिहारः प्रतिज्ञाहानिरभ्यनुज्ञा हेत्वन्तरमर्थान्तरं निग्रहस्थानमिति ॥ २२ ॥
तत्र तु वादो नाम स यत् परः परेण सह शास्त्रपूर्वक विगृह्य कथयति । स च द्विविधः-संग्रहेण जल्पो वितण्डा च,
योज्यस्य न पृथगवचनं कृतमिति। .तन्त्रेऽस्मिन् वाक्यदोषनाम्ना न्यूनाधिकानर्थकापार्थकविरुद्धानां पश्चानामुक्त्या गोतमोक्तानां न्यूनाधिकपुनरुक्तनिरर्थकापार्थकाप्राप्तकालापसिद्धान्तानां हेखाभासान्तर्गतविरुद्धस्य च संग्रहः कृतः। गौतमेन तु हेखाभासशब्देन सव्यभिचारविरुद्धपकरणसमसाध्यसमातीतकालानामुक्त्या प्रकरणसमवयंसमसंशयसमानामहेतूनां त्रयाणामतीतकालस्य सव्यभिचारस्यात्र संग्रहः कृतः। अभ्यनुज्ञाया मतानुशाशब्देन गौतमेन संग्रहः कृतः। अविशातार्थाप्रतिभाननुभाषणाशानविक्षपाणामत्रोक्तनिग्रहस्थाननाम्ना संग्रहः कृतः। वाक्यदोषाणां निरर्थकादीनां ग्रहणेन वाक्यप्रशंसा नाम न्यूनाधिकार्थवदनपार्थकविदितार्थानां लाभान्न पृथगुक्तिः गौतमेन कृता। कृतश्चापत्तिसम्भवयोरनुमानेऽन्तर्भावः। जिज्ञासामन्तरेण वादप्रत्तिने स्यादित्यतो जिज्ञासा च न पृथगुक्ता तेन। उपालम्भपरिहारयोः गौतमेन जातिशब्देन संग्रहः कृतः ॥ २२ ॥
गङ्गाधरः-अथोद्दिष्टानां वादादीनां मध्ये वादस्वरूपशानमन्तरेण न वादमार्गशानं सम्भवतीति प्रथमतो वादस्योक्तस्य स्वरूपलक्षणमाह-तत्र वादो नामेत्यादि । तत्र वादादिषु मध्ये स वादो नाम यत् परः परेण सह विगृह्य कथयतीति विगृह्यसम्भाषाया वादविशेषस्य लक्षणम्, न तु वादस्य सामान्यलक्षणम् । तत् तु सम्भाषाशब्देनान्वर्थकेन परस्परं प्रमाणतः स्थापना प्रतिषेधाभ्यां पक्षप्रतिपक्षपरिग्रहो वाद इति ख्यापितम्। सा सम्भाषा द्विधा सन्थायसम्भाषा विगृह्यसम्भाषा चेत्युक्तम् । गौतमेन तु वादलक्षणमुक्तम् । यथाप्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वाद इति । व्याख्यातञ्चैतवात्स्यायनेन तत् प्रतिसंस्कृत्य प्रदश्यते। वादमार्गी भिषग्वादमार्गः। वादादयः स्वयमेवाचार्येणाग्रे विब्रियन्त इति नेह संज्ञाकथने विधियन्ते ॥ २२ ॥
चक्रपाणिः-तत्रेत्यादिना वादलक्षणम् । इह 'वाद'शब्देन विगृह्य वादोऽभिप्रेतः, तत्त्व
For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६८
चरक-संहिता। रोगभिपग्जितीयं विमानम् प्रत्यक्षादिप्रमाणेष्वनुमानघटकत्वेन प्रामाण्यसिद्धावपि तकस्य प्रमाणोपसंगृहीतवादगौतमेन प्रमाणान्तरवाभावाच प्रमाणानामनुग्राहकलात तु पृथगुक्तिः कृता। तेन प्रमाणैस्तकेण च यत्र पक्षप्रतिपक्षपरिग्रहे साधनोपालम्भौ क्रियेते स प्रमाणतर्कसाधनोपालम्भः पक्षप्रतिपक्षपरिग्रहः सिद्धान्ताविरुद्धः स्वतन्त्रप्रतितत्राधिकरणाभ्युपगमसिद्धान्तरविरुद्धः सिद्धान्तमभ्युपेत्य तदविरोधी विरुद्धो न चेद्भवति। पञ्चाक्यवोपपन्नश्च भवति तदा स वाद उच्यते। तत्र सिद्धान्ताविरुद्ध इति वचनेन हे लाभासनिग्रहस्थानानामभावो वादे ज्ञापितः । पक्षप्रतिपक्षयोः परिग्रहो ह्यभ्युपगमव्यवस्था। पक्षः प्रतिज्ञा। वादिनोद्वयोः पक्षयोरेकाधिकरणयोधैर्मयोः परस्परोपघातिभा प्रतिपक्षता। तौ च द्वौ पक्षौ परस्परं प्रतिपक्षौ। तत्र यः पूर्वः पक्षः स खल वादप्रयत्तकखात् पक्ष उच्यते. परस्नु पास्तद्विरोधिवात् प्रतिपक्ष उच्यते। यथा पूर्वमेकः प्रतिमानीते। वह्निरुष्ण इति। अपरः प्रतिजानीते वहिरनुष्ण इति। इत्येवं पक्षपतिपक्षयोः परिग्रहे प्रमाणेन तर्केण च साधनं स्वपक्षस्थापनापरपक्षस्योपालम्भः प्रतिषेध एवं ताभ्यां विधीयते। तद् यथा-सिद्धान्ताविरोधेन पञ्चभिरवयवैश्च न न्यनाधिकैः पञ्चभ्योऽवयवेभ्यः। तत्र पूर्व पक्षं वहिष्ण इति स्वप्रतिज्ञातं वादी हेतूदाहरणोपनयनिगमनैः स्थापयति सिद्धान्तचतुष्टयाविरोधेन। तत्र वह्निरुष्ण इत्यवाह प्रतिवादी-कस्मात् ? तबाह वादी---दहनात्। क इवत्याह प्रतिवादी। तत्राह वादी ---आतपवत् । कथमित्याह प्रतिवादी। तत्राह वादी यथातप उष्णः स च दहति---तथा वह्निदेहति ; तस्मादुष्णो वह्निरिति प्रत्यक्षेण प्रमाणेन तर्केण च स्वपक्षसाधनमतोऽनुष्णवप्रतिषेधो लभ्यते। इत्येवं पक्षपरिग्रहः सर्वसिद्धान्ताविरुद्धः पञ्चावयवोपपन्नश्च । प्रतिवादी तु तत्प्रतिविध्य स्वपक्षं स्थापयति। न वहिष्ण इति प्रतिषिध्याह वहिरनुष्णः। तत्राह वादी कस्मादिति । रूपमात्रलिङ्गखादित्याह प्रतिवादी। तत्राह वादी क इवेनि। तत्र प्रतिवादी चाह यथा वायुः । कथमित्याह वादी। प्रतिवादी चाह वायुर्यथा स्पर्शमात्रलिङ्गः स चानुष्णस्तथा वह्निश्च रूपमात्रलिङ्गः, तस्मादनुष्ण इति। आप्तोपदेशप्रमाणेन तर्कण च वह्न रूपमात्रलिङ्गत्वं सर्व सिद्धान्तसिद्धं निर्णीयानुष्णवमनुमानेन तर्केण च स्थापयित्वा प्रतिपिद्धमुष्णत्वं वह्न : प्रतिवादिनेति प्रतिपक्षपरिग्रहोऽपि सर्च सिद्धान्ताविरुद्धः बुभुत्सुवादस्तु सन्धायसम्भाषयैवोक्तः। शास्त्रपूर्वकमित्यनेनार्थादिकलहवादं निषेधयति । तत्र वादे विगृह्य सम्भापारूपत्वादेव च्छलजातिनिग्रहस्थानानां विजिगीषाप्रवृत्तानां प्रयोगो लभ्यते ।
For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१५६६ तत्र पनाश्रितयोर्वचनं जल्पः, जल्पविपर्ययो वितण्डा । पश्चावयवोपपन्नः। नावयहीनोऽधिको वेति । परस्परमप्रतिघातिनौ त्वेकाधिकरणौ धम्मो न प्रतिपक्षी। तौ हि पक्षौ न प्रमाणतर्काभ्यां परस्परं स्थापनाप्रतिषेधवन्तौ पश्चावयवोपपत्तावपि। यथा पूर्वमेकः प्रतिनानीते बहिरव इति। आरः प्रतिजानीते वह्निरुष्ण इति। पक्षप्रतिपक्षवचनेन उक्तिमत्युक्तिमत्संकथाया वादखनिरासः। यथा भो घटमानयेत्युक्त आहघटमानयामीति। अथैकः प्रतिजानीते वह्निदेव इति । अपरः प्रतिजानीते वह्निरद्रव इति। तौ हि पक्षौ परस्परमुपघातिभावात् प्रतिपक्षी ततः पक्षपतिपक्षभावेऽपि प्रमाणतर्काभ्यां पश्चावयवैः सिद्धान्ताविरोधेन स्थापनाया अभावान्न तयोः परिग्रहो वाद इति । इत्येवं वादस्य सामान्यलक्षणमन्वर्थसम्भाषाशब्देन ख्यापयित्वा विगृह्यसम्भाषालक्षणमुक्तम्। तत्र वादो नामेत्यादि। वादो वादविशेषो विगृह्यसम्भाषा नाम स यत् परः परेण सह विगृह्य कथयति। अत्र विग्रहो वागयुद्धं छलजातिनिग्रहस्थानः प्रकरणात तद्विद्यायाम्। पर एकः पुरुषस्तद्विद्यः परेणान्येन तद्विदान पुरुषेण सह विगृह्य तद्विद्यायां योधयिखा प्रमाणतः स्वपक्षं हेखादिभिः स्थापयित्वा परपक्ष दुपयिता स्वपक्षं न स्थापयिखा परपक्षं दूषयित्वैव वा यत् कथयति अभ्युपगम्य व्यवस्थापयति तत्कथनं वादः, वादविशेषो विगृह्यसम्भाषाभिधीयते।
तं विभनते-स चेत्यादि। स च विगृह्य वादः संग्रहेण सङ्क्ष पेण द्विविधो भेदप्रकृत्यन्तरबाहुल्येऽपि जल्पखवितण्डाबभेदात् जल्पश्च वितण्डा चेति । जल्पं लक्षयति-तत्रेत्यादि। तत्र जल्पवितण्डयोमध्ये पक्षाश्रितयोल्प इति। परस्परमुपघातिनौ खल्वेकाधिकरणौ धम्पो पक्षौ द्वावाश्रितयोर्यादिप्रतिवादिनोर्वादः प्रमाणतः स्थापनाप्रतिषेधवत् सिद्धान्ताविरुद्धं हेतु दृष्टान्तोपनयनिगमनैरन्यनानधिकैरुपपन्नं छल जातिनिग्रह स्थानविगृह्य स्थापनापतिषेध. कथनं जल्पः। न तु च्छल जातिनिग्रहस्थानसाधनोपालम्भो जल्पः। न हि च्छल जातिनिग्रहस्थानः कस्यचिदर्थस्य साधनं सम्भवति। प्रतिषेधो ह्यर्थस्यैषां सामान्यलक्षणैः श्रयते । वचनविघातोऽर्थविकल्पोपपत्त्या च्छलमिति साधम्म्यवैधाभ्यां प्रत्यवस्थानं जातिः। विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् इति। तस्मात् प्रमाणतः साधनोपालम्भवसिद्धान्ताविरुद्धं हेखादिभिः पाश्रितयोरिति पक्षं साधयतोरित्यर्थः। तेन वितण्डायामप्युत्तरवादिनः परपक्षदृषणलक्षणस्य
१९७
For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७०
चरक-संहिता। रोगभिपराजितीयं विमानम् यथैकस्य पक्षः पुनर्भवोऽस्ति, नास्तीत्यपरस्य । तौ च स्वस्वपक्षहेतुभिः स्वस्वपनं स्थापयतः परपक्षमुद्भावयतः, एष जल्पस्तद्अन्यूनानधिकैरुपपन्न पक्षप्रतिपक्षाश्रितयोश्छलजातिनिग्रहस्थानैविगृह्य स्वस्थपक्षस्य स्थापनापूर्वकं परपक्षदूषणकथनं जल्पः। जल्पस्याङ्गानि विग्रहे च्छलजातिनिग्रहस्थानानि। तैहि परपक्षं विहत्य स्वपक्षं स्थापयति। प्रतिपक्षप्रतिषेधश्च च्छल जातिनिग्रहस्थानः परप्रतिषेधविघातेन स्वपक्षं यद् रक्षति तत्र सहकारीणि भवन्ति च्छलजातिनिग्रहस्थानानीति जल्पे विग्रहस्याङ्गानि च्छलजातिनिग्रहस्थानानि भवन्ति, न तु स्वातन्त्रण साधनानि भवन्ति । गौतमेनाप्येवमुक्तम्। यथोक्तोषपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः। यथोक्तोपपन्न इति वादलक्षणोक्तोपपन्नः। प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पश्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प इति। छलजातिनिग्रहस्थानः साधनं स्थापना उपालम्भः प्रतिषेधः एतो यत्र क्रियते स च्छलजातिनिग्रहस्थानसाधनोपालम्भ इति। न तु च्छलजातिनिग्रहस्थानोपालम्भो यथोक्तोपपन्न इति, तथाविधा तु वितण्डा इति। अवयवेषु प्रमाणतकान्तर्भावेऽपि यत् पुनः प्रमाणतर्कयोः पृथगग्रहणं तत् साधनोपालम्भव्यतिषङ्गज्ञापनार्थम्। अन्यथोमानि पक्षौ स्थापनाहेतुना प्रवृत्तौ वादः स्यादिह जल्पः स्याच । अवयवसम्बन्धमन्तरेणापि प्रमाणान्यर्थं साधयन्तीति दृष्टम्। प्रमाणतर्कसाधनोपालम्भो वाद एवेति प्रतिषेधार्थ छलजातिनिग्रहस्थानसाधनोपालन्म एव जल्प इति प्रतिषेधार्थश्च पृथक् प्रमाणतके ग्रहणमिति। एवं निग्रहो जल्प इति प्रतिषेधार्थ छलजातिनिग्रहस्थानसाधनोपालम्भ इति वचनमिति वात्स्यायनव्याख्यानम् ।
जल्पमुदाहरति स्वयम्। यथैकस्यति। पुनर्भवोऽस्तीत्येकस्य पक्षः, नास्ति पुनर्भव इत्यपरस्य पक्षः। तौ च वादिप्रतिवादिनी पुनर्भवोऽस्तीति वादी पुनभेवो नास्तीति प्रतिवादी स्वस्वपक्ष हेतु भिहेतु दृष्टान्तोपनयनिगमनैः स्वस्वपक्षं स्थापयतः परपक्षमुद्भावयतः प्रतिषेधयत एष जल्पः। तद यथा अस्ति पुनर्भव इति वादी ब्रूते। अस्ति पुनर्भव आत्मनित्यखात् । तिस्रषणीये खल्वात्मनो नित्यत्वं प्रत्यक्षानुमानयुक्तिभिराप्तोपदेशेन च स्थापच पश्नोऽस्त्येव, परं स्वमतं न साधयतीति भेदः। यथैकस्येत्यादि जल्पोदाहरणम्। परपले
For Private and Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः । विमानस्थानम् ।
१५७१ विपर्ययो वितण्डा। वितण्डा नाम परपनदोषवचनमात्रमेव ॥ २३ ॥ यित्वा नास्ति पुनर्भव इति पक्षप्रतिषेधः कृतः । तत्र दृष्टान्तः । यथापवर्गोऽपाणी घटादिर्वा । यथा कर्मफलानुबन्धाभावादामा दुःख नपतो मुच्यते न पुनर्भवति तथा पुनभवहे कर्मफलानुबन्धादामा पुनर्भवति न दुःख जन्मनो :मुच्यते । यथा-महीनो घटादिर्न पुनर्भवति न तथा सा मकः । पुरुषो न पुनर्भवति । तस्मादस्ति पुनर्भव इति, न तु नास्ति पुनर्भव इति । अथ नास्ति पुनर्भव इति, वादी बने नास्ति पुनर्भव इति। कस्मादिति ? तबाह प्रत्यक्षमात्रप्रमाणवादी, परोक्षवात् पुनर्भवस्य। यथा नास्ति मोक्ष इति । अस्ति पुनर्भव आत्मनित्यत्वात् । प्रतिवादी चाह नास्ति पुनर्भवोऽनित्यखादात्मनः। तत्र वादी चाह --अप्ति पुनर्भवो नित्यवादागना, आत्मा हि कर्मफलेन नित्यानुवन्धः। पुनः प्रतिवादी चाह। नास्ति कर्मफलमतो नात्मा कर्मफलानुबन्धः तस्मान्नास्ति पुनर्भवः। तत्र पूनवादी ब्रते। अस्ति कम्मफलम, नास्ति हि तत् कर्म यस्य फलं नास्ति। तस्मात् कर्मफलानुबन्धादात्मनः पुनर्भवोऽस्तीत्येवं जल्पः। इति । . वितण्डां लक्षति। जल्पविपर्ययो वितण्डेति। एतामुदाहरति । तद्विपर्ययो वितण्डा। तहि किं स्वस्वपक्षस्थापनामात्रं परपक्षाप्रतिषेधेन यत् कथयति सा वितण्डेत्यत आह-वितण्डा नामेत्यादि। परपक्षदोषवचनमेव वितण्डा नाप स्वपक्षस्थापनाहीनमिति। तथा चोक्तं गौतमेन । सपतिपक्षस्थापनाहीनो वितण्डा। व्याख्यातमिदं वात्स्यायनेन। पक्षः पक्ष इति प्रतिपक्षं यौ हि समानाधिकरणी विरुद्धौ धौ पक्षप्रतिपक्षावुक्तो तयोरेकतरपक्षस्थापनाहीनो जल्यो वितण्डा। तथा च। प्रमाणतर्कोपालम्भः सिद्धान्ताविरुद्धः पश्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहश्छलजातिनिग्रहस्थानोपालम्भो वितण्डेति पय्य वसीयते। वैतण्डिको हि स्वपक्षं न स्थापयति परपक्षप्रतिषेधेनैव प्रवर्तते । इति । अस्त्वेवं यद्वैतत्परपक्षप्रतिषेधवचनं तदेव वैतण्डिकस्य पक्ष इति न बसौ कश्चिदर्थ साध्यं निर्दिश्य स्थापयतीति बोध्यमिति ॥२३
दोषवचनमात्रमित्यनेन न स्वपअसाधनवचनं वैतण्डिकस्पेति दर्शयति। पूर्वमुक्ता दीर्घ-- श्रीवितीये ॥ २३ ॥
For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (रोगभिषाजितीयं विमानम् द्रव्यगुणकर्मसामान्यविशेषसमवायाः स्वलनणैः श्लोकस्थाने पूर्वमुक्ताः ॥ २४ ॥
गङ्गाधरः-वादमुक्त्वा वाद्यानाह-द्रव्येत्यादि। द्रव्यगुणकर्मसामान्यविशेषसमवायाः स्वलक्षणैः श्लोकस्थाने प्रथमाध्याये पूर्वमुक्ता इति व्याख्यातास्ते विस्तरेण तत्रैव। 'शिष्याणां व्यवसायाथ स्मरणार्थश्चात्र पुनद्रव्यादयः स्वलक्षणैः सङ्घ पेण व्याख्यायन्ते। तद् यथा-पूर्वमुक्तं द्रव्यगुणकर्मणां लक्षणम्। यत्राश्रिताः कम्मैगुणाः कारणं समवायि तत् । तद द्रव्यं समवायी तु निश्चेष्टः कारणं गुणः । संयोगेच विभागेच कारणं द्रव्यमाश्रितम्। कर्त्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते। इति। कारणमित्युक्त्या कार्य्यस्येत्युक्तं यस्य कार्यस्यारम्भे यत्समवायिकारणं विक्रियमाणं कायं वति तत्र विक्रियमाणे यत्र कारणे कायंवमापद्यमाने कर्मगुणा आश्रिताः स्युस्तदेव तस्य कार्यस्य समवायिकारणं तस्य कार्य्यस्य द्रव्यं भवति। यत्र तु कारणे कार्यारम्भे कर्मगुणा आश्रिता न भवन्ति तदयत् कारणं कार्ये स. वायिकाव्यरूपेण परिणमद एकीभवति तत् कारणं तस्य कार्यस्य न द्रव्यमिति। तद् यथा-पृथिव्यापस्तेजोवायुर्मनश्चेति पञ्च सक्रियाणि स्वरूपतः। स्वरूपतश्च निष्क्रियाणि चखारि आत्मा कालो दिगाकाशश्चेति । तत्र कतिधापुरुषीये शारीरे वक्ष्यते। आत्मा निष्क्रियस्तत्र प्रश्नः। निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथमिति। तत्रोत्तरमुक्तम्। अचेतनं क्रियावच्च चेतश्चेतयिता परः। युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः॥ इति । कार्यारम्भे पृथिव्यादिभिः सक्रियः इतरैश्वाक्रियैः सह संयोगेऽन्योन्यानुप्रवेशादन्योन्यानुग्रहात् पुनःपुनः संयोगविभागाभ्यामावर्त्तनादन्योन्यस्य क्रियागुणमेलनाद्विक्रियमाणान् क्रियागुणान् आश्रित्यात्मकालदिगाकाशवायुतेजोऽम्बुपृथिव्यः कार्ये समवयन्तीति क्रियागुणवत् समवायिकारणान्यात्मादीनि नवैव द्रव्याप्युच्यन्ते । तत्र च तदानीं तेषां क्रियागुणाश्च विक्रियमाणाः क्रियागुणान् विशेषरूपेण जायमानान् गुरुखादीन् गन्धादींश्च नाश्रित्यैव समवयन्तीति क्रियागुणाश्रयवाभावान्न द्रव्याण्युच्यन्ते। तदा हि सङ्ख्यापरिमाणपृथक्वगुणाश्रयः सन् समवाय्यपि रूपरसादि वो निश्चेष्टः क्रियाहीन एव रूपरसाधन्तरारम्भे कारणं रूपरसाधन्तरमारभमाणः समवैति कार्ये इति निश्चेष्टः समवायी सन् कारणं भवति स गुण उच्यते, न द्रव्यं द्रव्यस्य लक्षणे कर्मगुणा इति कर्मपदोपादानात्। महाभूतेषु पृथि
For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ]
विमानस्थानम् ।
१५७३
व्यादिषु पूर्व गुरुत्वादयो विंशतिगुणा अनभिव्यक्ताः पञ्चभूतस्थाः कार्यकाले संयोगात् तेभ्योऽभिव्यज्यन्ते। तद्गुणाश्रयः सन् रूपरसादिन कार्य समवायी भवति सयाविशेषपरिमाणविशेषपृथक्लाश्रयः संस्तु कार्य समवायी स्यादिति शापनार्थ निश्चेष्ट इत्युक्तं न निर्गुण इत्युक्तम्। कर्माणि च पृथिव्यादिष्ववक्षेपणोत्क्षेपणप्रसारणादीनि तत्कार्यारम्भे पुनःपुनः संयोगविभागे नवानां द्रव्याणां कृखा तानि द्रव्याणि तांश्च गुणान् परिणमय्य परिणम्यमानान्येकीभूय स्वस्वविरोधीनि कर्माणि भूत्वा तत्र तत्र कम्मणि समवयन्तीति विकृतिभूतकाश्रया कर्त्तव्यस्य क्रिया तषां कर्मणां कर्म यतोऽन्यत् कर्म कर्त्तव्यस्य क्रिया नापेक्षते स्वप्रकृतिकर्मभ्य एव जायते क्रियाहेतुकर्म कर्मवान तु तदा गुणवत्तया जायते। एकखपृथक्वपरिमाणगुणाः प्रकृतिभूता एव सर्वत्र वर्तन्ते न कार्यकाले विक्रियमाणाः कम्मैग्याश्रितास्तस्मान द्रव्यम् । न च गुणः सचेष्टवादिति। एतदभिप्रायेण कणादनाप्युक्तं वैशेषिकशास्त्रे। क्रियागुणवत्समवायकारणमिति द्रव्यलक्षणम् । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षो गुण इति। इह समवायिकारणमित्यनुवर्तते। उभयत्र गुणशब्देन काय्येकाले जायमानगुणो विवक्षित इति शापनार्थ पुनरुक्तं गुणोऽपि विभाव्यते गुणेनापीति। तेन षड़ रसास्त्रीणि रूपाणि पश्च कर्माणि। दुग्धादिक्षोर्मधरोऽधिकः। आम्रस्य रूपात् पृथग्रसः । इत्येवमादि। कर्म पुनद्रव्याणां संयोगविभागेषु कार्यकाले कान्तरमनपेक्ष्यैव कारणं सद यद्व्याश्रयि चागुणवत्समवायिकारणं तत् कर्म । तथा चोत्क्षेपणादीनि पञ्चकर्माणि तेजःप्रभृतिद्रव्याश्रयीणि। न च गुरुखादिगुणवन्ति न भूमिकायें समवायीनि भवन्ति सङ्खापरिमाणपृथक्लानि चाश्रित्यैवेति। त्रितो विरेचनात् कर्मणो राजवृक्षस्य विरेचनं कर्म न्यूनमिति मृदुविरेचनमुच्यते राजक्षस्य मृदुलात्। स्नुहोक्षीरस्य विरेचनमधिकमिति तीक्ष्णं. विरेचनमुच्यते स्नुह्यास्तीक्ष्णवात्। एवं त्रितो विरेचनात् पृथक् स्नुहीक्षीरविरेचनमिति। एतदर्थकं कर्मलक्षणमिह तन्त्रे पूर्वमुक्तम्। संयोगे च विभागे च कारणं द्रव्यमाश्रितम् । कत्र्तव्यस्य क्रिया कम्मे कम्मे नान्यदपेक्षते॥ इति । कर्त्तव्यस्य काय्र्यस्य द्रव्यमाश्रितं खल्वन्यत् कर्म नापेक्ष्य कार्यारम्भे द्रव्याणां संयोगे च विभागे च कारणं या क्रिया समवायिकारणं भवति तत् कर्म। इति। भ्रान्तास्वाहुगुणकर्मणी न समवायिकारणे भवतस्ते चासमवायिकारणे इति तदनार्षमयौक्तिकञ्च। द्रव्याणि हि सजातीयं
For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७४
चरक-संहिता। रोगभिपग्जितीय विमानम् द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरं न विजातीयम् । कम्मे तु न कर्मासाध्यं विद्यते। कचित् सजानीयं क्वचिद्विजातीयं स्वविरोधि कर्म यदारभते तत्कारणभूतक प्रकृतिकमेव कार्य्यभूतं कर्मा स्यात् । तत्र प्रकृतिभूतं करूंव समवेत्य कार्यभूतकर्मतया निष्पद्यते तथा प्रकृतिभूतद्रव्यस्था गुणाश्च प्रकृतिभूताः समवेत्य कार्यभूतस जातीयाणान्तररूपेण निष्पयन्त इति कथमसमवायिकारणे गुणकरगणी भवत इत्यतस्तदयौक्तिकमनार्षञ्चासाधु इति । सामान्यविशेषौ च पूर्वमुक्तौ। सर्वदा सर्वभावाणां सामान्यं वृद्धिकारणम्। हासहे विशेषश्च प्रत्तिरुभयस्य तु। सामान्योकलकरं विशेषश्च पृथक्वकृत । तुल्यार्थता हि सामान्यं विशेपस् विपय्येय इनि। परस्परतुल्यार्थता सामान्यं नछिपाययः परस्परमतुल्यार्थता विशेष इति सामान्यविशेपो परस्परबुद्ध पौ। सामान्य बुद्धापेक्षो विशेषो विशेषबुद्धापेक्ष्यं सामान्यम् । तत्र द्रव्यत्वं गुणवं कावञ्च सामान्यश्च विशेषश्चान्यत्रान्त्येभ्यो विशेपेभ्य इति। कार्येषु च द्रव्यंषु द्रव्यारब्धेषु द्रव्यश्च सामान्यं गुणश्च सामान्यं की च सामान्य विशेषश्च द्रव्यं गुणश्च कर्मा चेति। सत्ता चास्ति द्रव्यगुणकम्प्रेसु सामान्यञ्च विशेपश्च। सदिति यतः सा सत्ता द्रव्यगुणकम्मसु न समवाये। सत्ता हि भावो भावानामनुत्तेरेव हेतुखात् । भावानाम् आरम्भकद्रव्यसंयोगे यावदारम्भकद्रव्यगुणकर्मणां कार्यरूपेण परिणमतां सर्वेषां मेलनेनै कसकरोऽपृथग्भावः समवायः खल भावानां भावः सत्ता ततो ह्यनुवर्तते काय्यभूतो भावः । यावन्तं कालं स च समवायो वर्त्तते, तावन्तं कालमनुत्तरं कालं द्रव्यं गुणः कर्म च वर्तते। समवायस्य तु वर्त्तनं यत् कार्ये तदपि खरूपणैव न तु समवायेनेति समवायस्य सत्ता नास्ति। स्वयं हि सत्ता तस्मात् सामान्यविशेषौ न द्रव्यगुणकर्मसमवायेभ्यो•ऽतिरिक्तौ। यैस्वनृपिभिरतिरिक्तो सामान्यविशेषावुच्येते कथं तैव्यगुणकर्मस्वेव. सत्तास्ति न समवायेऽस्तीत्युच्यते। सदिति यतः सा सत्तेति चेत् तदा समवायोऽप्यस्नीति सदिति कुतश्चिदपि कारणाद्भवति सैव समवायस्यापि सत्ता सम्भवति । कथं द्रव्यगुणकर्मस्वेव सत्ता न समवायेऽस्तीति वक्तुमर्हन्ति । तस्मात् समवायः सत्ताद्रव्यगुणकर्मसु न समवाये, समवाये समवायाभावात् । इति । समवायस्नूक्तः समवायोऽपृथग्भाव इति । द्रव्यगुणकम्त्रणामारम्भकाणामपृथक्त्वं समवायस्तदपृथक्त्वकृच्च सामान्यं पृथक्त्वकृत् तु विशेषः। द्रव्यसामान्यं गुणसामान्यं कम्प्रेसामान्यश्च तेषां
For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम्।
१५७५ अथ प्रतिज्ञा। प्रतिज्ञा नाम साध्यवचनं, यथा-नित्यः पुरुष इति ॥ २५ ॥ मेलनं तु समवायः करोतीति सामान्यमेकखकरमित्युक्तम्। तत्रैकत्वमपृथक्त्वं, पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनकता न चकता। इति। तथा च समवायो नित्यश्चानित्यश्च। नित्ये द्रव्ये भूम्यादौ भूत गुणस्य समवायो नित्यः, द्रव्यारब्धद्रव्ये खनित्यो देवनरादो। तत्र समानानेकेषु सत्ता सामान्यं यथा गोखादिकं तत्तदेकेकेषु सत्ता जन्म सत्ता विशेषः। तत्राकृतिग्रहणा सत्ता जातिः । तत्तदेकै कस्मिन जन्म । तदुक्तं-जातिः सामान्यजन्मनोरिति । अनाकृतिग्रहणा तु सत्ता न जातिसंशया व्यवहियते, सत्तैवोच्यते सामान्यविशेषरूपेति तत्त्वम् ॥२४॥ ___ गङ्गाधरः-इति वादेन वाद्यानुक्त्या यादः कर्त्तव्यस्तान वक्त प्रथम प्रतिशामाह--अथ प्रतिज्ञ ति। वादे कत्तव्ये प्रथमं प्रतिज्ञायते। -सा प्रतिज्ञाऽभिधीयते। प्रतिज्ञा नाम साध्यवचन मिति। वादिनः प्रज्ञापनीयेन धर्मेण विशिष्टस्य धर्मिणः साध्यस्य परिग्रहवचनं साध्यनिर्देशः प्रतिज्ञा नामोच्यते । गौतमेनाप्युक्तम्। साध्यनिर्देशः प्रतिज्ञा इति । वात्स्यायनेन व्याख्यातमिदम् । प्रज्ञापनीयन धर्मेण धम्मिणो विशिष्टस्य परिग्रहवचनं प्रतिज्ञा साध्यनिर्देशः। अनित्यः शब्द इति। स्वयञ्चोदाहरति। यथा नित्यः पुरुष इति। अत्र नित्यत्वेन प्रज्ञापनीयन धर्मेण विशिष्टस्य धम्मिण आत्मनः परिग्रहोऽभ्युपगम्य व्यवस्थोक्तिः प्रतिज्ञा। न च निगमनं साध्यवचनम्। यतो हेवपदेशात् प्रतिज्ञायाः पुनवचनं निगमनम्। प्रथमं साध्यानतं प्रतिशे ति। भ्रान्तास्न व्याचक्षतेपक्षतावच्छेदकधर्म विशिष्ट पक्षे साध्यतावच्छेदकधम्पविशिष्टस्य वैशिष्ट्यबोधकः शब्दः प्रतिज्ञ ति। अत्र निगमनस्य प्रतिज्ञालप्रसङ्गवारणाय साध्यांशे साध्यतावच्छेदकातिरिक्तप्रकारकसं वक्तव्यम् । तेन साध्यतावच्छेदकप्रकारताविलक्षणप्रकारताशून्यसाध्यनिर्देशः प्रतिज्ञा। इति पर्यवसितम्। तेन पुरुषः प्रमेयवानित्यादौ पुरुष साध्यस्य प्रमेयस्य द्रव्यगुणादरवच्छेदकद्रव्यखगुणवादिप्रकारतातो विलक्षणनीलादिप्रकारता शून्यवेन निर्देशान्नाप्रसिद्धिः । उदासीनवाक्यस्य प्रतिज्ञाखवारणाय न्यायान्तगतले सतीति विशेषणीयम् । न्यायवन्तु पञ्चावयवाक्यात्मकतम् । तथा च । न्यायान्तगतले सति प्रकृतपक्षतावच्छेदकावच्छिन्न-पक्षक-प्रकृत-साध्यतावच्छेदकावच्छिन्न-साध्यविधेयता
For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। रोगभिषगजितीयं विमानम् अथ स्थापना। स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापना। पूर्व हि लोके प्रतिज्ञा, पश्चात् विलक्षणविषयतावबोधाजनकले च सति प्रकृतपक्षकप्रकृतसाध्यबोधजनकलं प्रतिक्षात्वम् । तच्च प्रतिशासमवयवत्वञ्च परिभाषाविशेषविषयवरूपं ताक्तिखरूपं वेति। तदसाध। प्रवृत्ते हि वादे वादिनोरन्यतरः पुमान् खल्वेकः पूर्वं पतिजानीते, न खप्रवृत्ते वादे प्रतिज्ञा भवति। ततो वादे प्रतिशास्थापनावाक्यस्यावयवत्वेन प्रतिज्ञाया लाभे कथमुदासीनवाक्यस्य प्रतिज्ञात्वं प्रसज्यते । निगमनश्च न साध्यनिर्देशः परन्तु हेलपदेशात् प्रतिज्ञायाः पुनव्वेचनमिति । एवं साध्यस्य निर्देशो वर्णात्मकेन वाक्येन क्रियते इति तद्वाक्यं न प्रतिज्ञा, तत् कथं तथाविधः शब्दः प्रतिज्ञा भवति। प्रतिशे ति पुनरन्वर्थसंज्ञा। प्रति इत्थम्भावेन जानीते यत् सा प्रतिज्ञा। पक्षश्च वात्स्यायनेनोक्तः। वादिनोः पक्षपतिपक्ष समानाधिकरणी विरुद्धौ धम्मो तयोरन्यतरः पक्षः स च किञ्चित् वस्तुनिष्ठः प्रज्ञापनीयो धर्म एव न तु तद्धर्मविशिष्टो धर्मी। अनित्यः पुरुष इत्येकस्य पक्षः। अपरस्य नित्यः पुरुष इति । उभयोः पक्षः किं पुरुषः । नैवं, प्रज्ञापनीयधम्मे विशिष्टः पुरुष इति । तहि नित्यवधर्मविशिष्टस्य पुरुषस्य वादिपक्षस्यावच्छेदको धम्मः किं नित्यखमथवा पुरुषत्वमनित्यवधर्म विशिष्टस्य तस्यैव पुरुषस्य प्रतिवादिपक्षस्यावच्छेदको धर्मः किमनित्यखमथवा पुरुषवम् ? तत्र पुरुषखमात्रं चेत् पक्षतावच्छेदको धर्मस्तदोभी पक्षो तुल्यौ भवतो न पक्षप्रतिपक्षौ भवत इति। यदि नित्यवं पुरुषस्य पक्षतावच्छेदकमनित्यत्वं प्रतिवादिपक्षस्य पक्षतावच्छेदकं तदा तनित्यखानित्यतावच्छेदकधर्मविशिष्टे पक्षे पुरुष साध्यतावच्छेदकधम्मविशिष्टं किं पुरुष नित्यत्वं वादिपक्षे, प्रतिवादिपक्षे खनित्यम् ; तत्र नित्यवस्यानित्यवस्य चावच्छेदको धम्मः को भवति । यद्धम्मविशिष्टस्य पक्षे पुरुषावच्छिन्ने वैशिष्ट्य बोधयेच्छब्दः। इति। नित्यत्वस्यानित्यवस्यावच्छेदकधम्मस्याप्रसिद्धखात्तल्लक्षणमसाधु । न ह्यनार्ष सर्व साध भवति । तथा च तयाख्यानं भ्रान्तकृतमसाधुवादग्राह्यम् ॥२५॥ __ गङ्गाधरः-वादी प्रतिक्षाय किं कुर्यादित्यत उक्तम्-अथ स्थापनेति । वादिना प्रतिज्ञाय स्थापना कार्या। का पुनः स्थापनेत्यत आह-स्थापना नामेत्यादि। तस्या एव पूर्वकृताया एव प्रतिक्षाया हेतुदृष्टान्तोपनयनिगमनैः चक्रपाणिः-स्थापयति सिद्धमर्थं परं प्रति साधयतीति स्थापना। तच्च साध्यं परं प्रति
For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७७
८म अध्यायः ) .. विमानस्थानम्। स्थापना, किं ह्यप्रतिज्ञातं स्थापयिष्यति ? यथा-नित्यः पुरुष इति प्रतिज्ञा, हेतुः-अकृतकत्वादिति । दृष्टान्तो यथाकाशमिति। उपनयो यथा चाकुतकमाकाशं तथा पुरुष इति; निगमनं तस्मानित्य इति ॥ २६ ॥ स्थापना स्थिरीकरणं स्थापना नामहोच्यते। सा द्विधा, दृष्टान्तसाधम्र्येण हेतुना वैधम्र्येण च हेतुना। तत्र तस्या एवं पूर्वकृतायाः प्रतिज्ञायाः प्रज्ञापनेन खलपलब्धिकारणेन प्रत्यक्ष्यानुमान तिह्यौपम्यान्यतमेन दृष्टान्तसामान्यात् साधयित्वा तत्प्रतिज्ञातार्थसामान्याच दृष्टान्तमुदाहृत्य तदृष्टान्तापेक्षेण तथेत्युपसंहारेणोपनीय हेलपदेशात् तत्प्रतिज्ञायाः पुनरुक्तिकरणं दृष्टान्तसाधम्म्योपदर्शनं स्थापना। एवं तस्या एव च प्रतिज्ञायाः प्रज्ञापनेनोपलब्धिकारणेन प्रत्यक्षानुमानै तिह्यौपम्यान्यतमेन दृष्टान्तविधर्मणा साधयित्वा साध्यवैधयेण दृष्टान्तमुदाहृत्य तददृष्टान्तापेक्षेण साध्यस्य न तथेत्युपसंहारेणोपनीयहेखपदेशात् तस्या एव प्रतिक्षायाः पुनरुक्तिकरणं दृष्टान्तवैधम्म्योपदर्शनं स्थापना। कस्मादेवं स्थापयेदित्यत आह-पूर्व हीत्यादि। हि यस्माल्लोके पूर्व प्रतिज्ञा क्रियते पश्चात् तस्याः प्रतिज्ञायाः स्थापना क्रियते, अन्यथा प्रतिज्ञाभ्रशेन निग्रहस्थाने पतेत् । तर्हि प्रतिज्ञां कृवैव स्थापयेत् । न चेत् स्थापयितुं शक्नोति निग्रहस्थाने च पतेदित्यत आह-किं हीत्यादि। हि यस्मात् । किमप्रतिज्ञातं स्थापयिष्यतीति परन्तु प्रतिज्ञातमेवार्थ स्थापयतीति। तत् स्थापनां दर्शयतियथेत्यादि। नित्यः पुरुष इति वादिनः प्रतिज्ञा। तत्र हेतुरकृतकलात् । अकृतकवं पुरुषस्य मातापितृकृतत्वेन दृष्टत्वेऽप्यैतिाप्रमाणेन प्रज्ञापितम् । ग एष एष पुरुषो देवनरादियोनिषु जायते स न केनापि कृत इत्याप्ता उपदिशन्ति। एष हेतुईष्टान्तसाधात् पुरुषनित्यवसाधकः। कः पुनरिह दृष्टान्त इत्यत आह - दृष्टान्त इत्यादि। यथाकाशमिति। आकाशसमानधर्मवत्त्वेन पुरुषस्य नित्यत्वसाधकोऽकृतकसमिति हेतुः। इति दृष्टान्तसाधादकृतकत्वेन हेतुना पुरुषस्य नित्यत्वं साधयित्वाकाशेन दृष्टान्तेन उदाहृत्य तदुपनयति-तत्रोपनय इति। दृष्टान्तापेक्षं साध्यसाधयेयुक्त दृष्टान्ते तदनुसारेण तथेत्युपप्तंहारो यथा। यथा चाकृतकमाकाशं नित्यं , हेत्वादिभिश्चतुर्भिः क्रियते, प्रतिज्ञापि परं प्रति स्थापना भवति । यतः पञ्चावयवमेवानुमान
For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७८
चरक-संहिता। रोगभिषजितीयं विमानम् अथ प्रतिष्ठापना। प्रतिष्ठापना नाम तस्या एव प्रतिज्ञायाः प्रति विपरीतार्थस्थापना। यथा-अनित्यः पुरुष इति विपरीतार्थप्रतिज्ञा, हेतुरैन्द्रियकत्वादिति । दृष्टान्तो यथा—घट इति, उपनयो यथा-घट ऐन्द्रियकः स चानित्यस्तथा चायमिति, निगमनं तस्मादनित्य इति ॥ २७॥ तथा पुरुषोऽकृतक इत्युपसंहारः। ततः किमित्यत आह-निगमनमिति । तत्र निगमनं हेतोरपदेशेनानेन कारणेनैवमित्येवमपदेशेन प्रतिशायाः पुनरुक्तिस्तस्मानित्य इति। तस्मादकृतकखदेखाकाशदृष्टान्ततदुपनया इति समुदायात् कारणानित्यः पुरुष इति स्थापना दृष्टान्तसाधम्म्योपदर्शना। दृष्टान्तवैधम्म्योपदर्शनस्थापना तु प्रदश्यते। नित्यः पुरुषोऽकृतकखाद्, यथा घटः सकृतकोऽनित्यः इति दृष्टान्तवैधयेणाकृतकसमिति हेतुः। तद्घटदृष्टान्तापेक्ष उपसंहारस्तूपनय इह । यथा घटः कृतकः स चानित्यो न तथा पुरुषः कृतकः तस्मानित्यः पुरुष इति निगमनं हेलपदेशात् प्रतिक्षायाः पुनरुक्तिरिति। इति स्थापना दर्शिता ॥२६॥
गङ्गाधरः-अथ प्रतिष्ठापनेति यदुक्तं तद् दय॑ते—अथ प्रतिष्ठापनेति । एवंवादिना प्रतिज्ञास्थापनायाः कृताया अनन्तरं प्रतिवादिनः प्रतिष्ठापना कार्या। का पुनः प्रतिष्ठापनेत्यत आह–प्रतिष्ठापना नामेत्यादि। तस्याः पूर्वकृताया एव वादिनः प्रतिशायाः प्रतीति विपरीतार्थस्य प्रतिवादिना स्थापना प्रतिष्ठापना नामोच्यते। सापि पूर्ववद द्विधा । तदुदाहरति-यथेत्यादि । अनित्यः पुरुष इति वादिकृताया नित्यः पुरुष इति प्रतिज्ञाया विपरीतार्थोऽनित्यः पुरुष इति प्रतिज्ञा प्रतिवादिनः। तस्याः स्थापना यथा हेखादिभिः क्रियते तदाह-हेतुरैन्द्रियकवादिति। ऐन्द्रियकखमिन्द्रियग्राह्यत्वमिति हेतुदृष्टान्तसाधात् । प्रत्यक्षः पुरुषानित्यत्वसाधकः। कः पुनरिह तथाविधो दृष्टान्त इत्यत आह-दृष्टान्त इति। यथा घट इति। अनित्यपुरुषस्य साध्यस्य साधात् तदनित्यत्वधर्मभावी दृष्टान्तो घटश्चेन्द्रियक इत्युदाहरणकरोति, सा विह स्थाप्यत्वेनैव लब्धेति न स्थापनायामिहोदाहृता। 'प्रतिष्ठापना'पदं प्रथम सम्प्रत्यक्सरप्राप्त्या प्रतिष्ठापना इति दर्शयति, द्वितीयन्तु प्रतिष्ठापना नामेति तस्या एवं इत्यादिना वक्ष्यमाणस्य लक्षणस्योपदर्शनार्थम् । एवं स्थापना नामेत्यादावपि पुनरुक्तस्य प्रयोजनं
For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः]
विमानस्थानम्।
१५७६ अथ हेतुः। हेतुर्नामोपलब्धिकारणं, तत्प्रत्यक्षमनुमानम् ऐतिह्यमौपम्यमित्येभिहेतुभिर्यदुपलभ्यते तत् तत्त्वम् ॥ २८॥ साधम्म्यण पुरुषानित्यत्वस्य साधकमैन्द्रियकत्वमिति। कथं साध्यस्य दृष्टान्तसाधयेमित्यत आह-उपनय इत्यादि। यथा घट ऐन्द्रियकः स चानित्यस्तथा चायं पुरुष इति। दृष्टान्तापेक्षस्तथेत्युपसंहारः पुरुषानित्यवस्योपनयः। ततः किमित्यत आह-निगमनमिति। किं निगमनमित्यत आह-तस्मादनित्यः पुरुष इति निगमनम्। तस्मादिति हेखपदेशात् ऐन्द्रियकलादिति हेतोरनेन कारणेनैवमिति यथा घट इति दृष्टान्तेन यथा घट ऐन्द्रियकः स चानित्यस्तथा पुरुष ऐन्द्रियक इत्येवमपदेशात् तस्या एव प्रतिशाया अनित्यस्य पुरुषस्य पुनरुक्तिरिति। इति दृष्टान्ते साध्यसाधम्योपदर्शनप्रतिष्ठापना। साध्यवैधम्योपदर्शनप्रतिष्ठापना तु दयते। अनित्यः पुरुष ऐन्द्रियकखात् यथा परमाणुरनै न्द्रियकः स च नित्यः ; यथा च परमाणुरन. न्द्रियकः स च नित्यो, न तथा पुरुषस्तस्मादनित्यः पुरुष इति । तहि तत्रकत्तः किं न्यूनतेति नाशङ्काम् । दृष्टान्तो हि द्विविधः साध्यसाधर्म्यवैधाभ्यां तद्धर्मभाववान्। इति वक्ष्यते ॥२७॥
गङ्गाधरः-ननु हेतुदृष्टान्तोपनयनिगमनस्तस्या एव प्रतिक्षायाः स्थापना स्थापनेति यदुक्तम्, तत्र को हेतुः को वा दृष्टान्तः क उपनयः किं निगमनम् इत्यतोऽभिहितं हेतुदृष्टान्त उपनयो निगमनमिति यत् तत् क्रमेणाहअथ हेतुरिति । अत्र स्थापनायां हेतुः। हेतुर्नामोपलब्धिकारणमिति प्रतिज्ञाया उपलब्धिकारणं हेतुर्नामोच्यते न तूत्पत्तिकारणम्। किं किं पुनरुपलब्धिकारणमित्यत आह-तत्प्रत्यक्षमित्यादि। अनुमाने तर्कार्थापत्तिसम्भवाभावानामन्तर्भावः कृतः। ऐतिहा लोके वेदे च पारम्पर्योपदेशः। औपम्यम् उपमा। प्रतिस्थापनायामुपनय-रूपावयव-विशेषत्वेनोपलब्धि-हेतुलादिह वादपकरणे पृथगुक्तम्। ननु किमेषामुपलब्धिकारणखमिति तदाहएभिहेतुभिर्यदुपलभ्यते तत् तत्त्वमिति। यदिति उपलब्धिक्रियाविशेषणम् । वाच्यम्। 'प्रतिष्ठापना' पदगतस्य प्रति'शब्दस्यार्थ ब्याकरोति-विपरीतार्थस्थापनेति 'प्रति'शब्दोऽयं विपरीतार्थ इत्यर्थः । इयञ्च प्रतिष्ठापना आन्वीक्षिक्या प्रकरणसमार्थ हेतुदूषणम् ॥ २४-२७ ॥
चक्रपाणिः-- हेतुश्चाविनामावलिङ्गवचनं यद्यपि तथापीह लिङ्गप्रग्राहकाणि प्रत्यक्षादिप्रमाणान्येव यथोक्तहेतुमूलत्वेन 'हेतु'शब्देनाहेति बोदव्यम्, अन्यथा पुनः प्रत्यक्षाघभिधानं पुनरुकं
For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८०
चरक-संहिता। । रोगभिषजितीयं विमानम् ... अथ दृष्टान्तः । दृष्टान्तो नाम स यत्र मूर्खविदुषां बुद्धिसाम्यं तेनैव यो वण्यं वर्णयतीति । यथासिरुष्णो द्रवमुदकं स्थिरा उपलभेरथस्तु प्रमाबुद्धानुकूलगुणदोषविचारादिव्यापारः। हानोपादानोपेक्षा बुद्धिः प्रमा, फलं तदुपलब्धिकारणं व्यवसायात्मिका निश्चयबुद्धिः प्रत्यक्षादिः । तस्या निश्चयात्मिकाया बुद्धेापारो वस्तूनां व्यवसातव्यानां गुणतो दोषतो विचारस्तव्यापारवत्त्वात् प्रत्यक्षादिव्यवसायात्मकबुद्धीनां करणत्वं तदेव व्यापारवत्त्वं प्रत्यक्षादीनामुपलब्धिकारणत्वमिति। तद्विचारादिजनकव्यापारवत्त्वादात्मा कर्ता। न तु प्रत्यक्षाद्यन्यतमत्वमुपलब्धिकारणवं प्रमाणवम् । सर्वप्रमाणेष्वसत्त्वात् सामान्यं हि तन्न भवति, प्रमाणवं हि सर्वप्रमाणनिष्ठ सामान्यं न तु विशेषः, प्रत्यक्षाद्यन्यतमत्वन्तु विशेष इति। यथा-वह्निमान् पर्वतो धूमादिति प्रत्यक्षो हेतुधूमः। अयमातुरो मन्दाग्निखादिति जरणशक्त्यानुमितो मन्दाग्निहेतुः। नित्यः पुरुषोऽकृतकलादित्यैतिह्यो हेतुरकृतकत्वम् । अस्य मुखं कान्ततमं चन्द्रोपमखादित्यौपम्येन हेतुरिति । एतदुपलब्धिकारणचतुष्टयं दृष्टान्तसाधर्म्यवैधाभ्यां साध्यसाधनमिति। तच्च गौतमेनाप्युक्तम्। उदाहरणसाधात् साध्यसाधनं हेतुस्तथा वैधात् । व्याख्यातञ्च वात्स्यायनेन । उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनं प्रज्ञापनं हेतुः। साध्ये प्रतिसन्धाय धम्म मुदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः। अनित्यः शब्द उत्पत्तिधर्मकखादिति। उत्पत्तिधर्मकमनित्यं दृष्टमिति। किमेतावद्धतुलक्षणमिति नेत्युच्यते। किं तहि तथा वैधात् । उदाहरणवैधाच्च साध्यसाधनं हेतुः। कथम् । अनित्यः शब्द उत्पत्तिधर्मकखात्। अनुत्पत्तिधर्मकं नित्यं यथात्मादिद्रव्यमिति ॥२८॥ .. गङ्गाधरः-अथ क्रमिकबाद दृष्टान्तं लक्षयति। अथ दृष्टान्त इत्यादि। यत्र मूर्ख विदुषां धुद्धिसाम्यं यो वर्ण वर्णयति स दृष्टान्तो नामोच्यते। यत्र स्यात्। उपलब्धिकारणमिति व्यापकस्य साध्यस्योपलब्धिकारणम्। तत्तत्त्वमिति तलिङ्गमित्यर्थः ॥ २८ ॥
चक्रपाणिः-मूर्खविदुषां बुद्धिसाम्यमित्यनेन लौकिकानां पण्डितानाञ्च योऽर्थोऽविवादसिद्धः, स दृष्टान्तो भवति, न पण्डितमात्रसिद्धः। योऽपि लोकप्रसिदो दृष्टान्त उच्यते, स यावन्न प्रतिपाद्यपुरुषं प्रतिः साध्यते, न तावत् दृष्टान्ततामासादयतीति
For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्।
१५८१ पृथिवी आदित्यः प्रकाशक इति, यथा आदित्यः प्रकाशकस्तथा साड्य ज्ञान प्रकाशकमिति ॥ २६ ॥ वर्णनीयेऽर्थे मूर्खा लोकसाम्यमनतीता नैसर्गिक वैनयिक बुद्धातिशयमप्राप्ता लौकिका उच्यन्ते तद्विपरीताः परीक्षकाः प्रमाणैरथं परीक्षितु प्रभवन्ति । ते तु विद्वांसः समं बुध्यन्ते तथाविधं वर्णा यो वर्णयति स दृष्टान्तः सर्वत्र गृह्यते। तत्र यो दृष्टान्तः साध्यसाधयंवैधाभ्यां तद्धम्प्रभावी स इह स्थापनाप्रतिष्ठापनयोग्राह्यः। तत्र च यः साध्यसाधात् तद्धर्मभावी स दृष्टान्तो, यस्तु साध्यवैधात् तद्धर्मभावी स व्यतिरेकी दृष्टान्त इति द्विविध एव दर्शितः। स्थापनाप्रतिष्ठापनाभ्यामन्यत्र यथा दृष्टान्तस्तमुदाहरति । यथाग्निरुष्णः। द्रवमुदकम् । स्थिरा पृथिवी। आदित्यः प्रकाशक इति मूर्खाश्च बुध्यन्ते विद्वांसश्च बुधयन्ते। तत्र यथादित्यः प्रकाशकस्तथा साङ्खा ज्ञानमिति। आदित्य इति मूर्ख विदुषां बुद्धिसाम्यविशिष्टं वर्णन साङ्क्षय ज्ञानं प्रकाशकमिति वर्णयतीति दृष्टान्त उच्यते। गौतमेनाप्युक्तम् । लोकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः। इति। व्याख्यातच वात्स्यायनेन । लोकसाम्यमनतीतालौकिकानैसर्गिकं वैनयिक बुद्धातिशयम् अप्राप्तास्तद्विपरीताः परीक्षकास्तकण प्रमाणैरथं परीक्षितुमर्हन्तीति । यथायमर्थ लौकिका बुध्यन्ते तथा तं परीक्षका अपि। सोऽर्यो दृष्टान्तः। दृष्टान्तविरोधेन हि प्रतिपक्षाः प्रतिषेद्धव्या भवन्तीति। दृष्टान्तसमाधिना च स्वपक्षाः स्थापनीया भवन्तीति। अवयवेषु चोदाहरणाय कल्पते इति। स यथोदाहरणायावयवेषु कल्पते तथोक्तं पुनस्तत्रैव। साध्यसाधात् तद्धर्मभावी दृष्टान्त उदाहरणम् तद्विपर्ययाद्वा विपरीतम्। व्याख्यातञ्चैतद्वात्स्यायनेन । साध्येन साधर्म्य समानधर्माता। साध्यसाधात् कारणात् तद्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धमः तस्य साध्यस्य। साध्यश्च द्विविधम् । धर्मिविशिष्टो वा धर्मों यथा शब्दस्यानित्यत्वम्। धर्म विशिष्टो वा धम्मी, यथा अनित्यः शब्द इति। इहोत्तरं तद्ग्रहणे न गृह्यते। कस्मात् ? पृथग्धर्मवचनात्। तस्य धर्मस्तद्धर्मस्तस्य भावस्तद्भावः, स यस्मिन् दृष्टान्ते वर्त्तते स दृष्टान्तः साध्यसाधात् तद्धर्मभावी भवति; स चोदाहरणम् भावः। अथ बुद्धिसाम्यमाने न साध्यसाधर्मावभावादिष्टत्वात् दृष्टान्तो भवतीत्याह-यो वयं वर्णयति यः साध्यं साधयतीत्यर्थः । प्रसिद्धसाध्यसाधनसम्बन्धश्च दृष्टान्तः साध्यं साधयतीति भावः ।
For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
१५८२
चरक संहिता |
[ रोगभिषग्जितीयं विमानम्
उपनयो निगमनञ्चोक्तं स्थापनाप्रतिष्ठापनाव्याख्यायाम् ॥३०
इष्यते । तत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् । तच्च भूखा न भवति, आत्मानं जहाति निरुध्यते इत्यनित्यम् । एवमुत्पत्तिधर्म्मकं साधनम्, अनित्यत्वं साध्यम् । मेकस्मिन् द्वयोर्धर्म्मयोः साध्यसाधनभावः साधम्र्म्यादिव्यवस्थितम् उपलभ्यते । तं दृष्टान्ते उपलभमानः शब्दऽप्यनुमिनोति । शब्दोऽप्युत्पत्तिधर्मकत्वादनित्यः स्थाल्यादिवदित्युदाहियते । तेन धर्म्मयोः साध्यसाधनभाव इति । उदाहरणं तद्विपर्ययाद्वा विपरीतम् । उदाहरणमिति प्रकृतम् । साध्यवैधम्र्म्यात् तद्धर्म्मभावी दृष्टान्तो वा विपरीतमुदाहरणमिति । अनित्यः शब्दः, उत्पत्तिधर्मकत्वात् । यथाऽनुत्पत्तिधर्मकं नित्यमात्मादि। सोऽयम् आत्मादिदृष्टान्तः साध्यवैधम्र्म्यादनुत्पत्तिधर्म्मकत्वात् तद्धर्म्मभावी । योऽसौ साध्यस्य धर्मोऽनित्यत्वं शब्दस्य स तस्मिन् भवतीति । अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्म्म कत्वस्याभावादनित्यत्वं न भवतीत्युपलभमानः शब्दे विपर्य्ययम् अनुमिनोति । उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इत्युदाहरणसाधम्म्यतस्य हेतोः साध्यसाधम्र्म्यात् तद्धर्म्मभावी दृष्टान्त उदाहरणम् । उदाहरणवैतस्य हेतोः साध्यवैधम्र्म्याच्च तद्धर्म्मभावी दृष्टान्त उदाहरणम् । पूर्व्वस्मिन् दृष्टान्ते यो धम्य साध्यसाधनभूतौ पश्यति, साध्येऽपि तयोः साध्यसाधनभावमनुमिनोति । उत्तरस्मिन् दृष्टान्ते ययोर्धर्म्मयोरेकस्याभावादितरस्याभावं पश्यति तयोरेकस्याभावादितरस्याभावं साध्येऽप्यनुमिनोति, तदेतद्धेखाभासेषु न सम्भवतीति । अहेतवो हेत्वाभासास्तदिदं तूदाहरणयोः सामर्थ्यं परममृक्ष्मं दुःखबोधं पण्डितैरुप वेदनीयमिति ।। २९ ।।
I
गङ्गाधरः–क्रमिकत्वादुपनयनिगमने आह - उपनय इत्यादि । स्थापनाव्याख्यायामुपनयो निगमनश्चोक्तम् । यथा नित्यः पुरुषोऽकृतकत्वात्, यथा.काशम् । उपनयो यथा चाकृतकमाकाशं तच्च नित्यं तथा पुरुष इति । निगमनं तस्मान्नित्य इति । प्रतिष्ठापनाव्याख्यायाञ्चोपनयो निगमनञ्चोक्तम् । यथा अनित्यः पुरुष ऐन्द्रियकत्वात् । दृष्टान्तो यथा घटः । उपनयो यथा घट ऐन्द्रियकः, स चानित्यस्तथाचायमिति । निगमनं तस्मादनित्य इति । इत्येवं व्याख्यानेन ज्ञापितमिदं साध्यसाधम्र्म्यात् तद्धर्म्मभाविदृष्टान्तापेक्षस्तथेत्युपसंहारः साध्यस्य अग्नादयश्च लोकप्रसिद्धत्वेनोदाहृताः । तेन एतेषामपि साध्यसाधनोदाहरणमादित्यादिवत् क्वचिद् द्वन्द्वे ऽयमयमिवेति दर्शयति ॥ २९/३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१५८३ उपनयः । साध्यवैधात् तद्धर्मभाविदृष्टान्तापेक्षो न तथेत्युपसंहारश्च साध्यस्योपनय इति। गौतमेनाप्युक्तम्। उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय इति व्याख्यातञ्च वात्स्यायनेन । उदारणापेक्ष उदाहरणतन्त्र उदाहरणवशः । वशः सामर्थ्यम् । साध्यसाधर्म्ययुक्त खलूदाहरण स्थाल्यादिद्रव्यम् उत्पत्तिधर्मकसमनित्यत्वञ्च दृष्टम् । तथा शब्द उत्पत्तिधम्मक इति साध्यस्य शब्दस्योत्पत्तिधम्मकलमुपसंहियते। साध्यवैधयेयुक्त पुनरुदाहरणे आत्मादिद्रव्येऽनुत्पत्तिधर्मकखम्। नित्यवञ्च दृष्टम्। न च तथा शब्द इति अनुत्पत्तिधर्मकवस्य प्रतिषेधेनोत्पत्तिधर्मकसमुपसंहियते। तदिदमुपसंहारद्वैतमुदाहरणद्वतं भवति। उपसंहियतेऽनेनेत्युपसंहारो वेदितव्य इति। द्विविधस्य हेतोद्वि विधस्योदाहरणस्योपसंहारद्वैतञ्च समानमिति । अथ निगमनञ्चोक्तं यत् तस्मानित्य इति स्थापनायां तस्मादनित्य इति प्रतिष्ठापनायां ताभ्यामेवं ज्ञापितम्। यद्धेखपदेशात् पतिशायाः पुनर्वचनं तनिगमन मिति। गौतमेनाप्येवमुक्तम्। हेलपदेशात् प्रतिक्षायाः पुनव्वेचनं निगमनमिति। व्याख्यातश्च वात्स्यायनेन । साधम्म्योक्ते वैधयोक्ते वा यथोदाहरणमुपसंहियते। तस्मादुत्पत्तिधर्मकलादनित्यः शब्द इति निगमनम्। निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनमिति । निगम्यन्ते समथ्येन्ते संबध्यन्ते। तत्र साधयोक्ते तावद्धतौ वाक्यम् । अनित्यः शब्दः इति प्रतिशा। उत्पत्तिधर्मकलादिति हेतुः। उत्पत्तिधर्माकं स्थाल्यादिद्रव्यमित्युदाहरणम्। तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः। तस्मादुत्पत्तिधर्मकखादनित्यः शब्द इति निगमनम्। वैधयोक्तेऽपि अनित्यः शब्द उत्पत्तिधर्म कखात् । अनुत्पत्तिधर्मकमात्मादिद्रव्यं नित्यं दृष्टं, न च तथानुत्पत्तिधर्मकः शब्द इत्युपनयः तस्मादुत्पत्तिधर्मकवादनित्यः शब्द इति। अवयवसमुदाये च वाक्ये सम्भूयेतरेतराभिसम्बन्धात् प्रमाणान्यर्थं साधयन्तीति । सम्भवस्तावत् शब्दविषया प्रतिज्ञा। आप्तोपदेशस्य प्रत्यक्षानुमानाभ्यां प्रतिसन्धानात् । अनृषेश्च खातन्त्रानुपपत्तेः अनुमानं हेतुः उदाहरणे सादृश्यप्रतिपत्तेः। तत्रोदाहरणं भाष्ये व्याख्यातम्। प्रत्यक्षविषयमुदाहणम्, दृष्टेनादृष्टसिद्धेः। उपमानमुपनयस्तथेत्युपसंहारात्, न च तथेत्युपमानधर्मप्रतिषेधे विपरीतधम्मोपसंहारसिद्धः। सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्यप्रदर्शनं निगमनमिति । इतरेतराभिसम्बन्धोऽपि । असत्यां हि प्रतिज्ञायामनाश्रया देखादयो न प्रवत्तेरन् । असति हेतौ कस्य साधनभावः प्रदर्श्यते । उदाहरणे साध्ये च कस्योपसंहारः
For Private and Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८४
चरक-संहिता। रोगभिषगजितीयं विमानम् स्यात्। कस्य चापदेशात् प्रतिज्ञायाः पुनव्वेचनं निगमनं स्यादिति । असत्युदाहरणे केन साधम्म्यं वैधयं वा साध्यसाधनमुपादीयेत । कस्य वा साधम्यवैधय॑वशादुपसंहारः प्रवर्त्तत। उपनयश्चान्तरेण साध्येऽनुपसंहृतः साधको धर्मो नार्थ साधयेत् । निगमनाभावे चानभिव्यक्तसन्धानानां प्रतिक्षादीनामेकार्थेन प्रवर्तनम् । तथेति प्रतिपादनं कस्येति। अथावयवार्थः साध्यस्य धर्मस्य धम्मेिणा सम्बन्धोपादानं प्रतिशाथः। उदाहरणेन समानस्य विपरीतस्य वा धम्मस्य साधकभाववचनं हेयर्थः। धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्र उदाहरणार्थः। साधनभूतस्य धर्मस्य साध्येन धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः। उदाहरणस्थयोधर्मयोः साध्यसाधनभावोपपत्तो साध्ये विपरीतप्रसङ्गप्रतिषेधार्थ निगमनम्। न चैतस्यां हेतूदाहरणविशुद्धौ सत्यां साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाच्च। इति निग्रहस्थानबहुख प्रक्रमते। अव्यवस्थाप्य खल साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते। व्यवस्थिते तु खल धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य धर्मस्य हेतुखेनोपमानं न साधर्म्यमात्रस्य न वैधय॑मात्रस्य वेति। प्रतिज्ञासाध्यवचनमित्युक्त्वा अथ स्थापना, स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापनेति वचनेन ज्ञापितं वादिनोर्वादवाक्यस्य प्रतिज्ञादयः पञ्चैवावयवा न त्वधिका इति। तत्रैके खाहुदिनोदिवाक्यस्य ते च प्रतिज्ञादयः पञ्च पञ्च चापरे जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयव्युदासा दशैतेऽवयवा भवन्ति। जिज्ञासा ह्यप्रतीयमानेऽर्थे संशयिते च प्रवर्तिका। योऽर्थस्वप्रतीयमानः संशयितो वा तमर्थ शातुमिच्छति तत्त्वतो हि शाखा तमर्थ हास्यति वोपादास्यति वोपेक्षिष्यते वेति। हानोपादानोपेक्षान्यतमा बुद्धिः तत्त्वज्ञानाद्भवति। तदर्थ जिज्ञासते। संशयश्च जिज्ञासाधिष्ठानम्। यत्रार्थ संशयः स्यात् तमर्थं जिज्ञासते। शक्यप्राप्तिश्च प्रमातुः प्रमेयार्थाधिगमार्थ प्रमाणानि । प्रयोजनं तत्त्वावधारणमधारणतो हि हेयं जहाति वोपादेयमुपादत्ते वोपेक्ष्यं वोपेक्षते। संशयव्युदासः प्रतिपक्षोपवर्णनं तत् प्रतिषेधार्थ भवति । इति। अत्र सिद्धान्त उक्तो वात्स्यायनेन। प्रतिज्ञादयः पञ्चैवार्थसाधकत्वाद् वादिनोर्वादे साधकवाक्यस्यावयवा भागा एकदेशा इत्यनन्तरम् । न तु जिज्ञासादयः साधकवाक्यस्यावयवाः अर्थसाधकखाभावात् । जिज्ञासा ह्यप्रतीय. मानस्यार्थस्य संशयितस्य च पदार्थस्य प्रत्ययार्थ प्रवर्तिका न तु साधिका। तस्मात् साधकवाक्यस्य नावयवः। संशयोऽपि व्याहतधर्मोपघातार्थ तत्त्व
For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
4म अध्यायः ] विमानस्थानम्। १५८५
__ अथोत्तरम् । उत्तरं नाम साधम्मोपदिष्टे हेतौ वैधमावचनम्, वधम्मोपदिष्टे वा हेतौ साधर्म्यवचनम् । यथा हेतुसधर्माणो विकाराः, शीतकस्य हि व्याधेहेतुभिः साधम्मा हिमशिशिरवातसंस्पर्शा इति ब्रुवतः परो ब्रूयात्-हेतुविधाणो विकाराः; ज्ञाने प्रत्यासन्नो न वर्थस्य साधक इति तस्मानावयवः । शक्यप्राप्ति प्रमाणानि प्रमातुः प्रमेयाधिगमार्थं न तु वादिनोर्वाद साधकस्य वाक्यस्य भागरूपेण युज्यते प्रतिज्ञादिवदिति तस्मात् शक्यप्राप्ति वयवः। प्रयोजनश्च तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलं नैकदेशस्तस्मात् साधकवाक्यस्य नावयव इति। संशयव्युदासश्च प्रतिपक्षोपवर्णनं वादिना तत्पतिषेधेन तत्त्वज्ञानाभ्यनुशाकरणार्थं न तु साधकवाक्यार्थसाधनार्थ तस्मान्न साधकवाक्यस्यैकदेश इत्यतः पञ्चैव प्रतिज्ञाहेतूदाहरणोपनय निगमनान्यवयवा इति गौतमेनोक्तमिति। इति स्थापना प्रतिष्ठापना च व्याख्याता भवति ॥३०॥
गङ्गाधरः-नन्वेवं वादिप्रतिवादिभ्यां हेलादिभिः स्वस्वप्रतिज्ञायां स्थापितायां सत्यां किं कार्यमित्यत उक्तम् उत्तरमिति यत् तदुच्यते--अथोत्तरमिति। वादिप्रतिवादिभ्यां स्वस्वपक्षं हेलादिभिः स्थापयिखा पुनरुत्तरं कार्यम् । तत् कीदृशमित्यत आह-उत्तरं नामेत्यादि। प्रतिवादिना साधम्म्योपदिष्टे हेतौ कार्यस्य साधणोपदिष्टे हेतौ सति वैधय॑वचनं कार्यवैधम्र्येण हेतोर्वचनमुत्तरं नाम । तथा वैधयोपदिष्टे वा हेतो कार्यस्य वैधर्मेणोपदिष्टे हेतौ सति साधर्म्यवचनं कार्यस्य साधर्मेण हेतोर्वचनमुत्तरं नामोच्यते। उदाहरति-यथेत्यादि। हेतुसधर्माणो विकारा इति वादिना साधम्म्योक्तो हेतुः प्रदश्यते। शीतकस्येत्यादि। हि यस्मात् । शीतकस्य शीतनिमित्तजस्य व्याधेः शीतलैहे तुभिः समानधर्मा हिमशिशिरवातसंस्पर्शा वृद्धिहेतव इति ब्रुवता वादिनः परः प्रतिवादी ब्रयात्
चक्रपाणिः-- उत्तरमित्यादि। 'उत्तर'शब्देनेह जात्युत्तरमुत्तराभासमीप्सितम्। यतोऽसाधकसाधम्म्यमात्रप्रत्यवस्थानमेवोत्तरविवरणे दर्शयिष्यति । उक्तञ्च न्याये-“साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः" इति, एतच्च साधर्म्यवैधम्र्योदाहरणार्थम् । तेन न्यायोक्ता जात्युत्तरा उत्कर्षापकर्षसमुदया अप्यनुक्ता इहैवानुबोव्याः । हेतुसघर्माण इति हेतुसदृशाः। शीतकः शीतम्. हिमशिशिरवातगताः संस्पर्शाः। शीतस्य हेतुभिः साधयमिति कृत्वा योजना। तेन हिमादीनां
१९९
For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..
.
१५८६
चरक-संहिता। रोगभिषगजितीय विमानम् यथा शरीरावयवानां दाहौष्ण्यकोथप्रपचने हेतुभिधम्मा हिम. शिशिरवातसंस्पर्शा इत्येतत् सविपर्ययमुत्तरम् ॥ ३१॥ ___ अथ सिद्धान्तः। सिद्धान्तो नाम स यः परीक्षकैर्बहुविधं परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते निर्णयः। स तु चतुर्विधः; हेतुविधाणो विकारा इति। कथमित्यत आह-यथेत्यादि। शरीरावयवानां दाहाणादौ ये हेतवस्तैहेतुभिधर्म्यमुष्णनिमित्तस्य व्याधे द्धेः प्रशमनहेतवो हिमशिशिरवातसंस्पर्शा इति। साधम्र्योक्ते हेतावुदाहृत्योत्तरं वैधयोक्ते हेतावुत्तरमुदाहरति। एतत् सविपर्ययमुत्तरमिति। हेतुविधर्माणो विकारा इत्युक्ते हेतुसघर्माणो विकारा इत्युत्तरं सविपर्ययमिति। तथा च वादे । नित्यः पुरुषोऽकृतकखादित्युक्त वादिना परो ब्रयात् यथा घटः। यथा घटः कृतकः स चानित्यो न तथा पुरुषस्तस्मानित्य इति ॥३१॥
गङ्गाधरः--इत्येवमुत्तरे प्रोक्त वादिभ्यां किं कार्यमित्यत उक्तम्-सिद्धान्त इति यत् तत् प्रोच्यते-अथ 'सिद्धान्त इति। उत्तरानन्तरं सिद्धान्तः कार्य इति। कः पुनः सिद्धान्त इत्यत आह-सिद्धान्तो नामेत्यादि। परीक्षकैर्हेतुभिर्बहुविध वाद्यमर्थं परीक्ष्य साधयितु यो निर्णयः स्थाप्यते स सिद्धान्तो नामोच्यते। निर्णयश्चोक्तो गौतमेन। विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः इति। स्थापनापतिषेधौ यौ तौ साधनोपालम्भावुच्येते तो पक्षप्रतिपक्षाश्रयो व्यतिषक्तो परस्परसंसक्तो खल्वनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षावुच्यते। ताभ्यामर्थावधारणं तयोरेकतरस्य निवृत्तिहेतुप्रदर्शनेनैकतरस्यावस्थानं यस्यावश्यम्भावि स्यादवस्थानं स निर्णय इति ।
हेतूनां ये शीतस्पर्शास्ते शीतकेऽपीति, संस्पर्शाः साधर्म्य हेतुविकारयोरिति । परो बयादिति प्रतिवादी वदेत्। दाहौष्ग्यकोथप्रपचने विकारे इति शेषः, हेतुपैसादृश्यं हेतुवैधर्म्यम् । हिमादिसंस्पर्शाः हिमादिजन्यशरीरावयवदाहादिविकारस्पर्शे उष्णे विसरशा इति वाक्यार्थः। एवं तावत् वैधोक्ते हेतौ विपर्ययाद यदा हेतुसाम्यमुत्तरं क्रियते, तदा विपर्ययो भवति । एवमेवोदाहरण. इयं सविपर्ययं सम्पूर्णमुत्तरं भवतीत्यर्थं ॥३॥
चक्रपाणिः-साध्यसाधनोदाहरणेन बहुविध परीक्षितं हेतुभिः साधयित्वा स्थाप्यत इत्यस्य विवरणम्-निर्णय इति। निर्णीयत इति निर्णयः। एतच्च सिद्धान्तलक्षणमभ्युपगमसिद्धान्ते नास्ति। तेन तत्र बुद्धिव्यवस्थितत्वेन चोक्तं सिद्धान्तं ज्ञेयम् । सिद्धान्तं विभजते-स चेत्यादि ।
For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१५८७ नन्वेष तर्हि कथं निर्णयः स्यात् । एको हि स्वप्रतिशातार्थ हेलादितः स्थापयति परपतिषिद्धश्चोद्धरति। तथैव प्रतिवादी च स्वप्रतिशतमर्थ हेखादिभिः स्थापयति वादिप्रतिषिद्धश्चोद्धरताति। तत्राह-विमृश्येति विमर्श कला पक्षप्रतिपक्षाभ्यामर्थावधारणं यद्भवति द्वयोरेकतरस्य निवृत्तिरन्यतरस्यावस्थानमथवोभयस्यावस्थानमथवौभयस्य निवृत्तिः स निर्णयः। तत्रेयं युक्तिः। एकस्य सम्भवोऽपरस्यासम्भवः प्रमाणैर्य उपपद्यते तौ सम्भवासम्भवौ विमर्श निवत्तयतः। सम्भवपक्षोऽवतिष्ठते, असम्भवपक्षो निवर्त्तते, इति भवति स च सिद्धान्तः। यत्रोभयस्य सम्भवोऽसम्भवो वा तत्र विमौ न निवर्तते । तत्र पुनर्विमर्शः पक्षप्रतिपक्षाभ्यां द्योत्यं न्यायं पुनः प्रवर्तयतीति तथा विमर्टेन थर्मिसामान्यगतौ विरुद्धौ धौ यथा पुरुषो नित्यश्चानित्यश्च हेतुतः सम्भवति। यः खलु पुरुषो जायते देवनरादिरूपेण स नित्यः । यश्च देवनरादिरूपः पुरुषः सोऽनित्य इति तत्र समुच्चयः। नित्यश्थानित्यच पुरुष इति निर्णयः सिद्धान्तः। यत्रैकधम्मिस्थौ विरुद्धौ धम्मौ सम्भवासम्भवौ यथा कश्चिदाह घटो नित्यस्तादूप्येण सिद्धलादिति। परश्चाह अनित्यो घटस्त सद्रूपेण जातवात्। तत्र विमर्शेन पक्षपतिपक्षाभ्यामवधाय्यते, योऽयं घटो जायते स पुनर्न जनिष्यते नश्यति च तस्माद नित्यो न नित्य इति। एवमेकस्य निवृत्तिरपरस्यावस्थितिनिर्णयः सिद्धान्तः। एवं क्रियावद् द्रव्यमिति लक्षणवचने कणादोक्ते क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणमिति वचने। यस्य द्रव्यस्य स्वभावसिद्धस्य पृथिव्यप्तेजोवायुमनसः क्रियायोगो हेतुतः सम्भवति तत् क्रियावद्भवति। यस्यात्मकालदिगाकाशस्य न सम्भवति क्रियायोगस्तदक्रियमिति द्रव्याख्यैकथर्मिस्थयोविरुद्धयोः सक्रियखनिष्क्रियखयोः अयुगपद्भाविनोः कालविकल्पः । स्वरूपः प्रसिद्धिकाले नवसु द्रव्येषु मनःपृथिव्यादिपश्चकं सक्रियमात्मादिचतुष्कमक्रियम् । कार्यारम्भकाले तु पश्चानां सक्रियाणां चतुर्भिरक्रियैः सह संयोगे तेषां क्रियाभिः पुनःपुनः संयोगविभागाभ्यां नवानामेव पञ्चानां भूतानामन्योन्यानुप्रवेशादन्योन्यानुग्रहादाकाशः सक्रियः स्यात् । नित्यमनोऽनुबन्ध आत्मा मनसः क्रिययोपचरितो रथो गच्छतीतिवत् सक्रियः स्यात् । दिक्कालौ च भूतानुमविष्टौ तेषां क्रियाभिरुपचरितौ सक्रियो भवत इति क्रियागुणवत्समवायिकारणं नवैव द्रव्याणि सम्भवन्तीति कालो विकल्प्यते। अथैक आहुः-वह्निर्मधुरः पाश्चभौतिकलात्, यथेक्षुः। यक्षुः पाञ्चभौतिको मधुरश्च तथा वह्निः पाश्चभौतिकस्तस्मान्मधर इति ।
For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८८
चरक-संहिता। रोगभिषगजितीयं विमानम् सर्व्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्त इति। . तत्र सर्वतन्त्र सिद्धान्तो नाम तस्मिंस्तस्मिन् सर्वस्मिरतन्त्रे प्रसिद्धम् । सन्ति निदानानि, सन्ति व्याधयः, सन्ति सिद्धापायाः
अपरस्वाह-वह्निरम्लस्तेजोऽम्बुबहुलपश्चभूतात्मकखात्, यथा तिन्तिड़ी। यथा च तिन्तिड़ी तेजोऽम्बुबहुलपञ्चभूतात्मिका सा चाम्ला तथा वह्निस्तेजोऽम्बुबहुलपश्चभूतात्मकस्तस्मादम्ल इति। इत्युभाभ्यां पक्षाभ्यां प्रमाणैर्विमृश्यावधाय्यते वहिर्न मधुरो नाम्लः इति स निणयः सिद्धान्तः। अत्रेदमवधातव्यं प्रत्यक्षेऽर्थावधारणं निर्णयः परीक्षाविषये तु विमृश्य पक्षपतिपक्षाभ्यामर्थावधारणं निर्णयः। शास्त्रवाद च विमर्शवज पक्षपतिपक्षाभ्यामर्थावधारणं निर्णय इति। सिद्वान्तः कतिविध इत्यत आह–स तु चतुर्विध इत्यादि । चातुर्विध्यं सिद्धान्तस्याह-सर्वेत्यादि। सव्र्वतत्रसिद्धान्तः प्रतितत्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्त इतीति। गौतमेनाप्युक्तम्तत्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्त इति । वात्स्यायनेन व्याख्यातञ्च । इदमित्थम्भूतञ्चेत्यभ्यनुज्ञाय मानमर्थजातं सिद्धम् सिद्धस्य संस्थितिः सिद्धान्तः संस्थितिरित्थम्भावव्यवस्था धर्मनियमः, स च पक्षप्रतिपक्षाभ्यामवधारणं स खल्वयं तत्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः। तत्रार्थसंस्थितिस्तत्रसंस्थितिः। तत्रमितरेतराभिसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम्। अधिकरणानुषक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहस्तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः। तत्रभेदात् तु. स खलु चतुर्विधः। सर्वतत्रप्रतितत्राधिकरणाभ्युपगमसंस्थित्यर्थान्तराभावात् इति । तत्रैताश्चतस्रः संस्थितयोऽनर्थान्तरभूता इति । . अथ क्रमेण तानाह-तत्र सव्वंतत्रसिद्धान्तो नामेत्यादि। तस्मिंस्तस्मिन् सर्वस्मिंस्तन्त्रे तत् तत् प्रसिद्धं यद् यत् स सर्वतत्रसिद्धान्तो न तु एकैकस्मिन् प्रसिद्धं यद् यदिति । गौतमेनाप्युक्तम्। सर्वतत्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सव्वंतत्रसिद्धान्त इति। व्याख्यातं वात्स्यायनेन। यथा घ्राणादीनीन्द्रियाणि गन्धादय इन्द्रियार्थाः पृथिव्यादीनि भूतानि प्रमाणैरथस्य ग्रहणमिति । स्वयमुदाहरति । सन्तीत्यादि। सन्ति निदानानि । इत्येवमादिः
For Private and Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ] विमानस्थानम् । १५८६ साध्यानां व्याधीनामिति। प्रतितन्त्रसिद्धान्तो नाम तस्मिन् तस्मिन्नैकैकस्मिंस्तन्त्रे तत्तत् प्रसिद्धम्। यथा अन्यत्राष्टौ रसाः षड्त्र रसाः, पञ्चेन्द्रियाण्यत्र अन्यत्र पड़िन्द्रियाणि तन्त्रे । वातादिकृताः सर्वे विकारा यथानान्यत्र वातादिकृता भूतकृताश्च प्रसिद्धाः। अधिकरणसिद्धान्तो नाम स यस्मिन्नधिकरणे प्रस्तूयमाने सिद्धान्यन्यान्यपि अधिकरणानि भवन्ति। यथा न सर्वस्मिन्नायुर्वेदतन्त्रे प्रसिद्धः। इति सर्वतत्रसिद्धान्तः। प्रतितत्रसिद्धान्तो नामेत्यादि। तस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रे यद् यत् प्रसिद्धं तत् तत् प्रतितन्त्रसिद्धान्तः । तदुदाहरति । अन्यत्रायुर्वेदतन्त्रेऽष्टौ रसा मधुराम्ललवणकटुतिक्तकषायाव्यक्तक्षारा इति तत्र सिद्धाः। अत्र तन्त्रे षड़ रसा मधुराम्ललवणकटुतिक्तकषाया इति सिद्धाः। गौतमेनाप्युक्तम्-समानतब्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्त इति। व्याख्यातञ्च वात्स्यायनेन। यथा नासत आत्मलाभः । न सत आत्महानम् निरतिशयाश्चेतनाः। देहेन्द्रियमनासु विषयेषु तत्तत्कारणेषु च विशेषा इति साङ्खानाम् । पुरुषकम्मे निमित्तो भूतसर्गः, कम्मेहेतवो दोषाः प्रवृत्तिश्च स्वगुणविशिष्टाश्चेतना असदुत्पद्यते उत्पन्न निरुध्यते इति योगिनामिति । एतच्चरकतन्त्रसमानतन्त्रसिद्वाः पड़ रसाः पञ्चेन्द्रियाणि वातादिकृताः सङ्घ रोगाः प्रसिद्धाः । परतत्रासिद्धास्तत्र तत्र परतन्त्रेऽष्टौ रसाः पड़िन्द्रियाणि वातादिकृता भूतकृताश्च सर्वे रोगा इति प्रतितत्रसिद्धान्तः । अथाधिकरणसिद्धान्तो नामेत्यादि। यस्मिन्नधिकरणे प्रस्तूयमानेऽन्यान्यप्यधिकरणानि सिद्धानि भवन्ति, सोऽधिकरणसिद्धान्तः। गौतमेनोक्तश्च-यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्त इति । व्याख्यातञ्च वात्स्यायनेन । यस्यार्थस्य सिद्धावन्यऽर्था अनुषज्यन्ते, न तैविना सोऽर्थः सिध्यति, तेऽर्था यदधिष्ठानाः सोऽधिकरणसिद्धान्तः। यथा देहेन्द्रियव्यतिरिक्तो शाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्रानुषङ्गिणोऽर्था इन्द्रियनानावं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्मानसाधनानि। गन्धादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम् नियतविषयाश्चेतना इति पूर्वाथसिद्धावेतेप्रतितन्त्रसिद्धान्ते पड़ रसा अष्टौ रसा इति परस्परविरुद्धेऽपि वादे स्वयुक्तिव्यवस्थापनबलात् तु सिद्धान्तत्वं ज्ञेयम् । यस्मिन्नित्यादौ अधिकरणे इत्यभिधेयप्रधानत्वे। अन्यान्यपीति साक्षादन
For Private and Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६०
| रोगभिषगजितीयं विमानम्
चरक संहिता | मुक्तः कम्र्मानुबन्धिकं कुरुते निःस्पृहत्वादिति प्रस्तुतै सिद्धाः कर्म्मफल मोक्ष पुरुषप्र त्यभावाः स्युः । प्रभ्युपगमसिद्धान्तो नाम स यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः । तद् यथा - द्रव्यं प्रधानमिति कृत्वा वक्ष्यामः । गुणः प्रधानमिति कृत्वा वक्ष्यामः कर्म्म प्रधानमिति कृत्वा वक्ष्यामः इत्येवमादिश्वतुर्व्विधः सिद्धान्तः ॥ ३२ ॥
Sथाः सिध्यन्ति । न तैर्विना सोऽर्थः सिध्यतीति । स्वयञ्श्वोदाहरति । यथेत्यादि । मुक्त आनुवन्धिकं कम्पं न कुरुते निःस्पृहत्वादिति पूर्व्वं प्रस्तुते अनुषङ्गिण एते कर्म्मफलमोक्षपुरुषप्रेत्यभावाः सिद्धा भवन्ति । न चैतैर्विना मुक्त आनुबन्धिकं कम् न कुरुते इत्येषोऽर्थो न सिध्यतीत्यत्यधिकरणसिद्धान्तः । अथाभ्युपगमसिद्धान्तो नामेत्यादि । यमर्थमसिद्धमपरीक्षितमनुपदिष्टं गुरुणाऽथाहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः सोऽर्थोऽभ्युपगमसिद्धान्तः । तद्यथेत्यादिनोदाहरति । द्रव्यं प्रधानं कृत्वा वक्ष्याम इत्यादि । गौतमेनाप्युक्तम् अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः । इति । व्याख्यातञ्च वात्स्यायनेन । यत्र किञ्चिदर्थजातमभ्युपगम्यते, अस्तु द्रव्यं शब्दः । स तु नित्योऽथानित्य इति । द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेषः परीक्ष्यते। सोऽभ्युपगमसिद्धान्तः । स्वबुद्धातिशयचिख्यापपिया परबुद्धवशानाच्च वादिना यदश्रुतादिकं तद्वक्तु प्रवर्त्तते इति । इति चतुर्व्विधः सिद्धान्त उक्तः ॥ ३२ ॥
,
भिधीयमानान्यपि । अनुबभ्रातीति अनुबन्धिकं जन्मान्तरेऽप्यनुगामीत्यर्थः । मुक्त इति प्रत्यासनमुक्तिः सर्व्वथा मुक्तस्त्वशरीरत्वात् कर्म न करोति । किंवा अनुबन्धिकं विशेषेणेति । सिद्धा इत्यादि । यदीह कर्म्मफलं न स्यात्, तदा मुमुक्षुणापि क्रियते कर्म्मफलोद विग्नो ह्ययं न तत् कर्म करोति । यदि च मोक्षो न स्यात् तदा 'मुक्तः' इति वचनं न स्यात्, तथा यदि च पुरुषो न स्यात्, तदा कस्य वा बन्धः कस्य वा मोक्षः स्यात्, तदा कर्म्मणो जन्मान्तरानुबन्धित्वमनुपपन्नं स्यादिति न युक्तमिति वदता अधिकरणबलादेव सिद्धाः सिद्धान्तत्वेन कर्मफलादयः स्वीकृता भवन्ति । असिद्धमित्यस्य विवरणम् - अपरीक्षितमित्यादि ॥ ३२ ॥
For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ।
विमानस्थानम् ।
१५६१ अथ शब्दः। शब्दो नाम वर्णसमानायः, स चतुर्विधः, गङ्गाधरः-ननु सिद्धान्ते सति वादिनोः किं कार्यमित्यतो वादो हि शब्दात्मकेन वाक्येन क्रियते शब्दस्तहि ज्ञातव्य इत्यतः शब्द इति. यदुक्त तदाह-अथ शब्द इति। अथ वाक्यज्ञानार्थ शब्दो ज्ञातव्यस्तत्र कः पुनः शब्दो ध्वन्यात्मको वर्णात्मको वेत्यत आह-शब्दो नाम वणेसमाम्नाय इति । शब्दस्तु कणादेनोक्तः। श्रोत्रग्रहणो योऽर्थः स शब्दः। अनित्यश्चायं कारणतः। अभिव्यक्तौ दोषादिति। अपरे खाहुः। नित्यः शब्दोऽनादिखात् भावस्वभावनित्यत्वात् स्वभावसंसिद्धलक्षणवात् इति। तद्यथा-प्राक्सर्गादिदमसदेवासीदेकमेवाद्वितीयम् स खलु सप्रभावगुणनिगूढा शक्तिरेव मूलं ब्रह्म। अतिपरममूक्ष्मातिसूक्ष्मध्वनिप्रभावादतिपरमसूक्ष्मातिसूक्ष्मव्योमरूपा शक्तिः स्वगुणप्रभावं परिणम्य तेजोऽबन्नानि लोहितशुक्लकृष्णवदाभासानि सृष्ट्वा लोहितशुक्लकृष्णवद्भासमाना इति सूक्ष्मध्वन्यवरुद्वातिपरमसूक्ष्मव्योमरूपा वाक् सम्बभूव, सा गायत्री भगवती दुर्गा। गायति च त्रायते चेति गायत्री, सा विद्याशान्तिनिवृत्तिप्रतिष्ठेति चतस्रः शक्तयो भूखा मिलिखैकीभूयानन्तशक्तिमान् परव्योमरूपः परमात्मा परः पुरुषः शिवो बभूव । स त्रिपात् पुरुषस्तस्य ज्योतिःस्वरूपा सा स्वयमजा स सविता नामादिः पुरुषस्तस्य प्रकाशनार्था सा सावित्री तस्यात्मा तुरीयः पाद इति चतुष्पाद्ब्रह्मगायत्रीदानौं सर्गे। सैव गायत्री तेनात्मना जीवेन शिवेन तेजोऽवन्नान्यनुभविश्य सर्च ससज्ज। तत्रादौ तेजोऽबन्नानि परिणम्य किश्चित्स्थूलमतिसूक्ष्ममतीन्द्रियं शब्दं सृजमाना तद्विशिष्टा सती परमा विद्या बभूव कारध्वनिरूपा। तस्माच्चाकारादयो मातृकावर्णा अतिपरमसूक्ष्मा अतीन्द्रिया बभूवुः सा परमा विद्या तद्विशिष्टः परव्योमैव सदाशिवाख्यः प्रथमो ब्रह्मपुरुषः। ब्रह्मविद्या शास्त्रमयः। ततस्तन्मातृकावर्णानाम् अनन्तयोगात् ऋगयजुःसामाथर्वात्मिका ' माया नाम कलाविद्या बभूव सैवाविद्या विद्याविपर्यायविद्या। तद्विशिष्टा ऋग्वेदयजुर्वेदसामवेदाथब्वेवेदाश्चवारो ब्रह्मपुरुषा अविद्या शास्त्रमया बभूवुः। तत्र सामविद्या तालरागमयध्वनिरूपा तालरागोपाहितवाक्यमयध्वनिरूपा च बभूव तद्विशिष्टः सामवेदः। स द्विविधः शब्दो नित्योऽनादिखात् स्वभावसंसिद्धलेक्षणवाद्भाव
चक्रपाणिः-'शब्द'शब्देनेह सङ्केतबलादर्थप्रतीकारवर्णमालोच्यते। आप्तोपदेशशब्दस्तु द्विविधः-परमाप्तप्रमादिप्रणीतस्तथा लौकिकाप्तप्रणीतश्च । 'ऐतिह्य'शब्देन परमाप्तप्रणीतो
For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६२
चरक-संहिता। [रोगभिषजितीय विमानम् स्वभावनित्यत्वात् । स एव द्विविधः शब्दः क्रमेण स्थूलो भूला खल्वव्यक्ते त्रिगुणसाम्यलक्षणेऽनभिव्यक्तरूपे स्थितः। अव्यक्तान्महत्तत्त्वे विद्यात्मक एव द्विविधो व्यवत्तेत। ततोऽहकारे जायमानेऽविद्यात्मको द्विविध एव स्थितः। ततोऽहङ्काराज्जायमाने खाकाशे स एव द्विविधः शब्दोऽनभिव्यक्त एव स्थितः सहजरूपेण स एवाकाशस्यात्मा तद्वियोगादाकाशो नश्यति आकाशस्य नित्यत्वं ततस्थशब्दस्य तदात्मनो नित्यखादिति नित्यः शब्दः। तच्छब्दवदाकाशस्यैकादशांशैकांशस्य स्पर्शमात्र वायावनुप्रवेशादाकाशवाय्वात्मको यात्मको वायुः शब्दस्पर्शयोयोनिर्वातकलाकलीये प्रोक्तः। यस्त्वाकाशस्यात्मा शब्दस्तस्याकाशतो निःसरणस्वभावाभावाद्वाय्वनुप्रविष्टस्य वायुतो निःसरणस्वभावात् । ततो वाय्यादीनां तेजोऽम्बुभूमिषु क्रमेण पूर्वपूर्वस्यानुप्रवेशे स द्विविधः शब्दः क्रमेण स्थूलोऽप्यनभिव्यक्तरूपेण स्थितः। ततः पञ्चभिस्तैभूतैरारब्धेषु द्रव्येष्वभिघातप्रयुक्ताभिव्यक्तिस्वभावः स्थूलः शब्दो यत्तेते। स एव द्विविधः शब्दस्तबीवीणाष्ठाङ्गल्याद्यभिघातकण्ठताल्वाधभिघातात् कारणतो वाय्वादिभूतेभ्य एव जायते न खाकाशाजायत इत्यतस्खनित्यः श्रोत्रणेन्द्रियेण च गृह्यते इत्येवमभिघातात् कारणादाकाशादभिव्यक्तावाकाशस्यानित्यवनश्वरखदोषात् । अथवा शब्दस्याभिव्यक्तिमते वक्ष्यमाणदोषात । इति कणादादीनां सर्वेषामभिप्रायः। अत एवाभिप्रायाद गौतमेनापि शब्दः परीक्षितः। विमर्शहेखनुयोगे च विप्रतिपत्तेः संशयः। आदिमत्त्वादैन्द्रियकखात् कृतकवदुपचाराच्च । न घटाभावसामान्यनित्यवान्नित्येष्वप्यनित्यवदुपचाराच्च। तत्त्वभाक्तयो नाखविभागादव्यभिचारः । सन्तानानुमानविशेषणात् । कारणद्रव्यस्य प्रदेशशब्देनाभिधानान्नित्येष्वप्यव्यभिचार इति । व्याख्यातश्च वात्स्यायनेनैतत् सर्वं तद यथा। आप्तोपदेशः शब्द इति प्रमाणभावे विशेषणमुक्त्वा तं प्रमाणशब्दम् । स च द्विविधो दृष्टाथोऽदृष्टार्थश्चति विभज्य पुनः शब्दो नानाप्रकार इति ज्ञाप्यते। तस्मिन् नानाप्रकारे सत्यानृतदृष्टार्थादृष्टार्थे सामान्येन विचारः क्रियते। शब्दः किं नित्योऽथानित्य इति। विमशेहेखनुयोगे च विप्रतिपत्तेः संशयः। आकाशगुणः शब्दोऽनभिव्यक्तोऽभिव्यक्तिधमेक इत्येके । गन्धादिसहत्तिव्येषु सन्निविष्टो गन्धादिवदवस्थितोऽभिव्यक्तिधम्मेक इत्यपरे शब्दस्य नित्यत्ववादिनः। आकाशगुणः शब्द उत्पत्तिनिरोधधम्मेको
ऽवरुद्धः, लौकिकातप्रणीतश्च शब्दैकदेशरूपः सत्यप्रकारविहितो ज्ञेयः। वर्गसमाम्नाय इति
For Private and Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१५६३ बुद्धिवदित्यपरे शब्दस्यानित्यत्ववादिनः। महाभूतसंक्षोभजः शब्दोऽनाश्रित उत्पत्तिधम्मैको निरोधधम्मक इत्यन्ये चानित्यवादिन आहुः। अतो विमर्शहेतोविरुद्धसमालोचनहे तोरनुयोगे च विप्रतिपत्तेविभिन्नप्रतिपत्तितः संशयः किं नित्यः शब्दोऽथानित्य इति। किमत्र तत्त्वमिति। तत्रोत्तरमनित्यः शब्द इति । कुतः ? आदिमत्त्वादैन्द्रियकलात् कृतकवदुपचाराच । आदियौनिः कारणम्। आदीयते यस्मादिति कारणवद नित्यं दृष्टम्। संयोगविभागजश्व शब्दः कारणवत्त्वादनित्यः। का पुनरियमर्थदेशना कारणवदिति। उत्पत्तिधम्मकवादनित्यः शब्द इत्यथदेशना। भूखा न भवति विनाशधरमेक इति । सांशयिकमेतत् । किमुत्पत्तिकारणं संयोगविभागौ शब्दस्य किमभिव्यक्तिकारणमिति। अत आह ऐन्द्रियकलादिति। इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियकः। किमयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत् । अथ संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यते इति। संयोगनिवृत्तौ दूरेऽपि शब्दग्रहणान्न व्यञ्जकेन समानदेशस्य ग्रहणं शब्दस्येति । दारुत्रश्चने दारुपरशुसंयोगनिवृत्ती दूरस्थेन शब्दो गृह्यते। न च व्यञ्जकाभावे व्यज्यस्य ग्रहणं भवति। तस्मान्न व्यञ्जकः संयोगः। उत्पादके तु संयोगे संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासनस्य शब्दस्य ग्रहणमिति युक्त संयोगनिवृत्तौ शब्दस्य दूरस्थेन ग्रहणमिति। इतश्च शब्द उत्पद्यते नाभिव्यज्यते। कृतकवदुपचारात्। तीव्र मन्दमिति कृतकमुपचर्यते। तीन सुखं मन्दं मुखं ती दुःखं मन्दं दुःख मिति तीव्रखादेरुपचारो यथा सुखादौ तथोपचयेते, तीव्रः शब्दो मन्दः शब्द इति शब्द तीव्रसादुरपचारः। अथ व्यञ्जकस्य तथाभावाद ग्रहणस्य तीवमन्दतारूपवदिति चेन्न। अभिभवोपपत्तेः। संयोगस्य व्यञ्जकस्य तीव्रमन्दतया शब्दग्रहणस्य तीवमन्दता भवति । न तु शब्दो भिद्यते। यथा प्रकाशस्य तीव्रमन्दतया रूपग्रहणस्येति। तच्च नैवम भिभवोपपत्तेः। तीव्रो भेरीशब्दो मन्दं तत्रीशब्दमभिभवति न मन्दस्तीव्रम् । न च शब्दग्रहणमभिभावकं शब्दश्च न भिद्यते। शब्द तु भिद्यमाने युक्तोऽभिभवः। तस्मादुत्पद्यते शब्दो नाभिव्यज्यते। अप्राप्तेऽभिभव इति चेत् शब्दमात्राभिभवप्रसङ्गः। अथ मन्यते, असत्यां प्राप्तावभिभवो भवतीति। एवं
वर्णमेलक इत्यर्थः। वर्णानां यद्यपि अत्र सहस्थायिनां मेलको नास्ति, तथाप्येकस्मृतिसमान. रूपित्वेन। किंवा, पूर्वपूर्वानुभवजनितसंस्कारसहितान्त्यवर्णानुभवारोहण मेलको ज्ञेयः ।
For Private and Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६४
चरक-संहिता। (रोगभिषगजितीयं विमानम् सति यथा भेरीशब्दः कश्चित् तत्रीशब्दमभिभवति । एवमन्तिकस्थोपादानमिव कि दवीयःस्थोपादानमपि तत्रीस्वनं नाभिभवेत् । अप्राप्तरविशेषात् । तत्र कैश्चिदेव भेट्यो प्रणादितायां सर्वलोकेषु समानकालास्तत्रीस्वना न श्रूयेरन्निति। नानाभूतेषु शब्दसन्तानेषु सत्सु श्रोत्रप्रत्यासत्तिभावेन कस्यचिच्छब्दस्य तीव्रखन मन्दस्याभिभवो युक्त इति। कः पुनरयमभिभवो नाम । ग्राह्यसमानजातीयग्रहणकृतमग्रहणमभिभवः। यथोल्काप्रकाशस्य ग्रहणाहेस्य आदित्यप्रकाशेनेति। तत्राह वादी। न घटाभावसामान्य नित्यखानित्येष्वप्यनित्यवदुपचाराच्च । न खल्वादिमत्त्वादनित्यः शब्दः। कस्मात् ? व्यभिचारात। आदिमतः खल घटाभावस्य दृष्टं नित्यवम् । कथमादिमान् । कारणविभागेभ्यो हि घटो न भवति। कथमस्य नित्यत्वम् ? योऽसौ शब्दकारणविभागेभ्यो न भवति तस्याभावो न कदाचिद्भावेन निर्वताते इति । यदप्यन्द्रियकखात् तदपि व्यभिचरति। ऐन्द्रियकलं सामान्यं नित्यञ्चेति । यदपि कृतकवदुपचारादिति तदपि व्यभिचरति। नित्येष्वप्यनित्यवदुपचारो दृष्टः । यथा हि भवति वृक्षस्य प्रदेशः कम्बलस्य प्रदेश एवमाकाशस्य प्रदेश आत्मनः प्रदेश इति भवतीति। तत्र नित्यवादिनं प्रत्याह। तत्त्वभाक्तयो
नाखविभागादव्यभिचारः। नित्यः शब्द इति तत्र नित्यवमित्यत्र किं तावनित्यखम्। आत्मान्तरस्यानुत्पत्तिधम्मकस्यात्महानानुपपत्तिनित्यत्वम् । तच्चाभावे नोपपद्यते। भाक्तन्तु भवति। यत् तत्रात्मा न महानासीत् । यदभूखा न भवति न जातु तत् पुनर्भवति। तत्रानित्य इव नित्यो घटाभाव इत्ययं पदार्थः। तत्र यथाजातीयः शब्दो न तथाजातीयक कार्य किश्चित् दृश्यते इति व्यभिचारः। यदपि सामान्यनित्यवादिति इन्द्रियप्रत्यासत्तिग्राह्यमै न्द्रियकमिति सन्तानानुमानविशेषणात्। नित्ये व्यभिचार इति प्रकृतम् । नेन्द्रियग्रहणसामर्थ्याच्छब्दस्यानित्यत्वं किं तर्हि ? इन्द्रियप्रत्यासत्तिग्राह्यखात् सन्तानानुमानम्, तेनानित्यवमिति । यदपि नित्येष्वप्यनित्यखवदुपचारादिति, न। कारणद्रव्यस्य प्रदेशशब्देनाभिधानान्नित्येष्वप्यव्यभिचार इति । एवमाकाशस्य प्रदेश आत्मनः प्रदेश इति नात्राकाशात्मनोः कारणद्रव्यमभिधीयते यथा कृतकस्य। कथं ह्यविद्यमानमभिधीयते। अविद्यमानता च प्रमाणतोऽनुपलब्धः। किं तहि तत्राभिधीयते। संयोगस्याव्याप्यवृत्तिलम् । परिच्छिन्नेन द्रव्येणाकाशस्य संयोगो नाकाशं व्यामोति। अव्याप्य हि वत्तेते इति। तदस्य कुतकेन द्रव्येण सामान्यम्। न ह्यामलकयोः संयोगः
For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१५६५ आश्रयं व्यामोति । सामान्यकृता च भक्तिराकाशस्य प्रकाश इति । अनेनात्मप्रदेशो व्याख्यातः। संयोगवच शब्दबुद्धग्रादीनामव्याप्यवृत्तिवमिति। एवमैन्द्रियकशब्दस्यानित्यत्वे सिद्ध पुनर्वादी भाषते। अथ तहि निरुपादानका शब्दः । कस्मात् ? प्रागुत्पत्तेरनुपलब्धः। शब्दस्योत्पपत्तेः पूर्वमुपलब्ध्यभावात् निरुपादानकवासङ्गः। नावरणादिभ्यः। आवरणादिभ्यः कारणेभ्यो न प्रागुत्पत्तेरुपलब्धिः। नैवम्, तेषामनुपलब्धेः। आवरणादीनामनुपलब्धिकारणानामुपलब्धर्नावरणादिभ्योऽनुपलब्धिः। आवरणसन्निकर्षव्यवधानादिकं शब्दानुपलब्धिकारणं नोपलभ्यते । तस्मात् प्राक् शब्दोत्पत्तेः शब्दारम्भकः शब्दो नास्ति। न हि विजातीयगुणेन विजातीयगुण आरभ्यते । तस्मादयं शब्दो निरुपादानक इति। तत्रोत्तरम् । तदनुपलब्धेरनुपलम्भादावरणोपपत्तिः। यदि शब्दस्यानुपलब्धिकारणानामावरणादीनामनुपलम्भानास्तिवम् आवरणाद्यनुपलब्धिरप्यनुपलम्भात् तहि नास्तीति। आवरणोपलब्ध्यभावप्रतिषेधादस्त्यावरणादिकं शब्दानुपलब्धिकारणमिति । तत्राह पुनर्वादी। अनुपलम्भादप्यनुपलब्धिसद्भाववन्नावरणानुपपत्तिरनुपलम्भात् । आवरणानुपलब्धिरनुपलभ्यमानापि यथास्ति तथानुपलभ्यमानमप्यावरणमस्तीति यद्यभ्यनुजानाति भवान् तदानुपलभ्यमानाप्यावरणानुपलब्धिरस्ति। तस्मानास्त्यावरणमनुपलम्भादिति। तर्हि च। अनुपलम्भात्मकखादनुपलब्धेरहेतुः । यदुपलभ्यते तदस्ति यत्नोपलभ्यते तन्नास्तीति। अनुपलम्भात्मकमसदिति व्यवस्थितम् । उपलब्ध्यभावश्चानुपलब्धिः, सा पुनरभावखानोपलभ्यते। सच खल्वावरणं तस्योपलब्ध्या भवितव्यम्। न चोपलभ्यते तदावरणमित्यतो नास्तीति तच्च यदुक्तं नावरणानुपपत्तिरनुपलम्भादिति तदयुक्तम् । तस्माद् अस्त्यस्य शब्दस्योपादानं नित्यः शब्दः। कस्मात् ? अस्पर्शवात्। यथा आकाशम्। यथा चाकाशमस्पर्श तच्च नित्यं तस्मानित्य इति। न कर्मानित्यखात्। अस्पर्शखादाकाशवन्न शब्दोऽस्य शब्दस्योपादानं नित्यः (शब्दः)। कस्मात् ? कानित्यत्वात्। कर्म चास्पर्शमनित्यम् । दृष्टं स्पर्शवांश्वाणुनित्य इत्युभयतः सव्यभिचारी हेतुश्च दृष्टान्तश्चेति 'साधम्म्यण दृष्टान्तो न साधुः। साध्यवैधम्म्येण दृष्टान्तश्च। नाणुर्नित्यखात् । नित्यः शब्दोऽस्पर्शखात्। यथा घटः। यथा च घटः स्पृश्यः स चनित्यो न तथास्पृश्यः । शब्दस्तस्मान्नित्य इति साध्यवैधयेण. दृष्टान्तोऽपि न भवति। कस्मात् ? अणुनित्यत्वात्। अणुर्हि स्पृश्यः स च नित्यः सर्वो हि स्पृश्यो
For Private and Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६६
चरक-संहिता। रोगभिषगजितीयं विमानम् नानित्यो न नित्य इति व्यभिचारादिति। एतेनोक्तं भवति। योऽसावस्य शब्दस्योपादानभूतः शब्दोऽनभिव्यक्त आकाशेऽस्मिन्नणुः नित्य इति, स एव वाय्वादिष्वनुपविश्य क्रमेण स्थूलः सन्नपि नेन्द्रियग्राह्यः स सोऽपि नित्यः। पाञ्चभौतिके द्रव्ये खभिव्यज्यते स इत्यत उत्पद्यते इत्युच्यते ततो नानुपादानो न नित्यः परन्खनित्य इति स्थिरखादिति नास्थिरः शब्दो वर्णात्मको हि शब्दः स्थिरः। कस्मात् ? सम्प्रदानात् । अध्यापकोऽध्याप्यमानाय शिष्याय यदध्ययनं ददाति तस्मात् वर्णात्मकः शब्दः स्थिरो न खस्थिरः। तत्रोच्यते। तदन्तरालानुपलब्धेरहेतुः। सम्प्रदानादित्ययं हेतुन हेतुः। अध्यापनाध्ययनयोरन्तराले शब्दोपलब्ध्यभावात् । तत्राह स्थिरखवादी। अध्यापनादप्रतिषेधः। असति सम्पदानेऽध्यापनं न स्यात् तदध्यापनलिङ्गेन तयोरध्यापनाध्ययनयोरन्तरालेऽवस्थानमुपलभ्यते। सम्पदातुः सम्पदीयमानो ह्यवस्थितः। तस्मात् स्थिरतस्याप्रतिषेधः । तत्राह प्रतिवादी। उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः। अध्यापकस्थः शब्दः शिष्यं प्रपद्यते यत् तदध्यापनम् ? अथ नृत्यस्योपदेशवत्। नृत्यशिक्षको यथा नृत्यति तथानुकरोति नत्तेक इत्येवमध्यापकोच्चारितशब्दानुकरणमध्यापनमित्येतयोरुभयोः पक्षयोरन्यतरस्याध्यापनखादन्तरालेऽनुपलब्धेरस्थिरत्वप्रतिषेधाभावः शब्दस्यास्थिरखमेव। अथाह-स्थिरः शब्दो नास्थिरः । अभ्यासात् । अभ्यस्यमानो हि शब्दः स्थिरो दृश्यते। पञ्चकृतः पठति दशकृतः पठतीति तद्रूप एवावस्थितो दृश्यते। तस्मादवस्थितस्य शब्दस्य पुनःपुनरुच्चारणमभ्यास इति । तत्राह-नान्यत्वेऽप्यभ्यासस्योपचारात् । अवस्थितादन्यत्वेऽपि खल्वनवस्थितेऽभ्यासाभिधानान स्थिरत्वं शब्दस्य । यथा द्विनृत्यतु भवान् त्रिनेत्यतु भवान् 'त्रिरनृत्यद्विरनृत्यदिति भविष्यदतीतयोनत्तेनयोरनवस्थितयोरात्यभिधानमिति। तत्राप्याह-अन्यदन्यस्मादनन्यवादनन्यदित्यन्यथाभावः। यदिदमेकस्मादन्यदित्युच्यते तत् पुनः स्वस्मादनन्यवादन्यन्न भवति। एवमन्यताया अभावः। तत्र यदुक्तमन्यत्वेऽप्यभ्यासस्योपचारादिति तदयुक्तमिति । तत्राह प्रतिवादी-तदभावेनास्त्यनन्यता तयोरितरेतरापेक्षसिद्धेः। अनन्यदिति। न अन्यदित्यनन्यत्। तत्रानन्यदिति कस्मात् ? अन्यशब्दस्य प्रतिषेधार्थकना सह समासः । यदि चात्रोत्तरपदं नास्ति कस्यायं प्रतिषेधेन सह समासः। यस्मादन्यो यः स खलु तदभावस्तत्रानन्यता नास्ति। तयोद्वयोः परस्परापेक्षान्यतायाः सिद्धेः। यो यस्मादन्यस्तस्मादन्यः स इति भवत्यनन्यः ।
For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दम अध्यायः !
विमानस्थानम् ।
१५६७ न तु या यस्मादन्यः सोऽनन्य इति । अत्रायमभिसन्धिः, एकस्माद्यस्मादन्योSपरस्तस्माद परस्मादन्यः स एकः । यथा घटशब्दादन्यः पटशब्दः पटशब्दादन्यो घटशब्दः खल्वनन्य इति चेत् तदाभ्यासो न स्यात् । घटो घटो घट इत्येवं हि भवत्यभ्यासस्तत्र पूर्वी यो घटशब्दः स द्वितीयादेरन्यों द्वितीयादिस्तस्मादन्य इत्यनन्य इत्यत्रान्यत्वं तावत् किमुच्यते । तत् तदानुपूर्वीकत्वेन तदनन्यत्वं न खन्यत्वं तर्हि किं द्वितीयकालादुच्चरितत्वम् । तथात्वे च येनैकविधगायत्रत्रादिमन्त्रेण पूर्वौच्चरितेनाचाय्येण दीक्षितस्तस्य गायत्रादेवस्य तथैव पुनरुच्चरितस्यान्यत्वे शिक्षितत्वदीक्षितत्वाभावप्रसङ्गः स्यात् स्वरवर्णव्यतिक्रमे तु न तत् तन्मन्त्रत्वं यथा स्यात् तथा ताद्र्ष्येणापि तन्मत्रत्वं न स्यादिति न मातृकावर्णव्यतिरिक्तानां वर्णानामुत्पादनेन शब्दान्तरं कथं कुर्य्यात् तस्मात् स्थिरो वर्णात्मकः शब्दोऽभिव्यक्तिनिरोधधर्म्मकः । कारणादभिव्यज्यते कारणात् तिरोधत्ते । न च कारणान्नश्यति । कस्मात् ? विनाशकारणानुपलब्धेः । यदनित्यं तस्य विनाशः कारणाद् भवति तच्चोपलभ्यते । यथा लोष्ट्रस्य कारणद्रव्यविभागाद्विनाशः स च विभाग उपलभ्यते शब्दश्चेदनित्यस्तदा तस्य विनाशो यस्मात् कारणाद्भवति तदुपलभ्येत न च पुनरुपलभ्यते तस्मान्नित्यः शब्द इति । तत्राह - अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः । यथा विनाशकारणानुपलब्धेरविनाशान्नित्यस्तथा खल्वश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गो न च सततं श्रूयते शब्द इति । व्यञ्जकाभावादश्रवणमिति चेत् प्रसिद्धं व्यञ्जकम् । अथ विद्यमानस्य शब्दस्य निर्निमित्तमश्रवणमिति विद्यमानस्य निर्निमित्तो विनाशश्चेति समानश्च दृष्टविरोधो निमित्तमन्तरेण विनाशे चाश्रवणे चेति । उपलभ्यमाने चानुपलब्धेरसत्त्वादपदेशः । अनुमानाच्चोपलभ्यमाने शब्दस्य बिनाशकारणे विनाशकारणानुपलब्धेरसत्त्वादित्यनपदेशः । अनेन कारणेनैवमित्यपदेशः । अथ यस्मादविषाणी तस्मादश्व इति किमनुमानमिति चेत् सन्तानोपपत्तिः । उपपादितः शब्दसन्तानः । संयोग विभागजाच्छन्दाच्छब्दान्तरं जायते ततोऽप्यन्यत् ततोऽप्यन्यदित्येवं हि शब्दसन्तानस्तेनानुमानमिति । तत्र काय्र्यशब्दः कारणशब्दं निरुणद्धि । प्रतिघातिद्रव्यसंयोगस्त्वन्तिकस्य शब्दस्य निरोधकः । दृष्टं हि तिरःप्रतिकुड्यमन्तिकस्थेनाप्यश्रवणं शब्दस्य श्रवणं दूरस्थेनाप्यसति व्यवधाने इति । घण्टायामभिहन्यमानायां तारस्तारतरो मन्दो मन्दर इति श्रुतिभेदान्नानाशब्दसन्तानोऽविच्छेदेन श्रूयते तन्न नित्ये
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६८
चरक संहिता |
[ रोगभिषगजितीयं विमानम्
शब्दे । घण्टास्थमन्यगतं वा अवस्थितं सन्ताननिवृत्तौ कारणं वाच्यम् । येन श्रतिसन्तानो भवतीति । शब्दभेदश्च सति श्रुतिभेदे उपपादयितव्य इति । अनित्ये तु शब्दे घण्टास्थं सन्ताननिवृत्तिसंयोगसहकारिकारणान्तरं संस्कारभूतं प्रतिघातजवेगाख्यं परमन्दमनुवर्त्तते । तस्यानुवृत्या शब्दसन्तानानुवृत्तिः पदुमन्दभावाच्च तीव्रमन्दता शब्दस्य तत्कृतश्च श्रुतिभेद इति । न वै निमित्तान्तरं संस्कार उपलभ्यते । अनुपलब्धेर्हेतोर्निमित्तान्तरं नास्तीति । तत्राह - पाणिनिमित्तप्रश्लेषा च्छन्दाभावेनानुपलब्धिः । पाणिकम्मैणा पाणिप्रश्लेषो भवति । तस्मिंश्च सति शब्दसन्तानो नोपलभ्यते । ततः श्रवणानुपपत्तिः । तत्प्रतिघातिद्रव्यसंयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं प्रतिघातजवेगाख्यं निरुणद्धीत्यतोऽनुमीयते । तस्य च निरोधाच्छन्दसन्तानो नोत्पद्यते । अनुत्पत्तौ श्रुतिविच्छेदः । यथा प्रतिघातिद्रव्यसंयोगादिषोः क्रियाहेतौ संस्कारे निरुद्धे गमनाभाव इति । कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः । कांस्यपात्रादिषु पाणिसंश्लेषो लिङ्गं संस्कारसन्तानस्येति । तस्मान्निमित्तान्तरस्य संस्कारभूतस्य प्रतिघातजवेगस्य नानुपलब्धिरिति । विनाशकारणानुपलब्धेश्वावस्थाने तन्नित्यत्वमसङ्गः । यदि यस्य विनाशकारणं नोपलभ्यते तदवतिष्ठते, अवस्थानाच्च तस्य नित्यत्वं प्रसज्यते । एवं यानि खल्विमानि शब्दश्रवणानि शब्दाभिव्यक्तय इति मतं न तेषां विनाशकारणं भवतोपलभ्यते । अनुपपादनादवस्थानमवस्थानान्नित्यत्वं प्रसज्यते । इति । अथ नैवं तर्हि विनाशकारणानुपलब्धेः शब्दस्यावस्थानान्नित्यत्वमिति । कम्पसमानाश्रयस्य नादस्य पाणिमश्लेषात् कम्पवत् कारणोपरमादभावः । वैयधिकरण्ये हि प्रतिघातिद्रव्यमश्लेपादसमानाधिकरणस्यैवोपरमः स्यादिति । अस्पर्शत्वादप्रतिषेधः । आकाशगुणः शब्द इतीदं यत् प्रतिषिध्यते अयमनुपपन्नः प्रतिषेधः । अस्पर्शत्वाच्छन्दाश्रयस्य । रूपादिसमानदेशस्य ग्रहणे शब्दसन्तानोपपत्तेः । स्पर्शव्यापिद्रव्याश्रयः शब्द इति ज्ञायते न च कम्पमानाश्रय इति । प्रतिद्रव्यं रूपादिभिः सह सन्निविष्टः शब्दः समानदेशो व्यज्यत इति नोपपद्यते इति । कथम् ? विभक्त्यन्तरोपपत्तेश्च समासे । सन्तानोपपत्तेश्वति चार्थः । तझाख्यातम् । यदि रूपादयः शब्दश्च प्रतिद्रव्यं समस्ताः समुदितास्तस्मिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टः तस्य तथाजातीयस्यैव ग्रहणं न भवितव्यं शब्दे रूपादिवत् । अत्र योऽयं विभागः एकद्रव्ये नानारूपा भिन्नश्रुतयो विधर्माणः शब्दा अभिव्यज्यमानाः
,
For Private and Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१५६४ दृष्टार्थश्चादृष्टार्थश्च सत्यश्चानृतश्चेति । तत्र दृष्टार्थो नाम त्रिभिहेतुभिदोषाः प्रकोपमापद्यन्तै छ, षड्भिरुपक्रमरुपशाम्यन्ति, श्रूयन्ते। यच्च विभागान्तरं सरूपाः समानश्रुतयः सधर्माणः शब्दास्तीत्रमन्दधर्मतया भिन्नाः श्रूयन्ते तदुभयं नोपपद्यते। नानाभूतानामुत्पद्यमानानामयं धम्मौ नैकस्य व्यज्यमानस्येति । अस्ति चायं विभागो विभागान्तरश्च। तेन विभागोपपत्तर्मन्यामहे । न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति। द्विविधश्चायं शब्दो वर्णात्मको ध्वनिमात्रश्च। तत्र वर्ण एव शब्दः किं वोपाहितः शब्दो वर्णात्मकः ? आदर वर्णस्यानित्यवप्रसङ्गः। वोपाधिको ध्वनिश्चेच्छब्दस्तहिं च वर्णः किं नित्योऽनित्यो वा ? न तावदध्वनिवदनित्यः अक्षराभिधानात् ; यन्न क्षरति तदक्षरं वर्णमित्य नर्थान्तरम् । न चाक्षरमित्ययं शब्दः परिभाषितोऽकारादिषु । मातृकावणेभ्योऽतिरिक्ता वर्णा न मातृकावणेभ्यो जायन्ते शब्दाच्छब्दान्तरवत् । कण्ठताल्वायभिघातादिप्रयत्न विशेषेण ध्वनिरेव सिद्धवर्णेनोपाहितः प्रव्यज्यतेऽकारादिरूपेण श्रूयते । तदकारोपाहितध्वनिरेव प्लतरूपेण श्रूयते, स खल्वकारोपाहितध्वनिसन्तानोन खकारसन्तानः। ढक्कादिध्वनिवन्न प्लुतादधिकोऽकारादिध्वनिसन्तानश्च श्रूयते। न च मातृकावर्णादधिकाश्च श्रूयन्ते तस्माद्वो नित्यः। तर्हि किं मातृकावर्णसमसङ्ख्यक एव वर्णात्मकः शब्दो नाधिक इत्यत आह-शब्दो नाम वर्णसमाम्नाय इति । ना अभ्यासे। वर्णानां समानासमानानाम् आ सम्यङ् नाय इति वर्णसमाम्नायः इति । सम्यगभ्यासो वर्णानां समानासमानानामनन्तयोगादनन्तः। स चैकः संपूय्यते वाक्यरूपेण। अकारादेवकैकवर्णस्तु न वाक्यरूपेण पूर्यते, तस्माद्वाक्यघटकानां पदानां पदघटकानां प्रकृतिप्रत्ययागमानाञ्च वर्णानां ध्वनिरूपेणाभिव्यक्तानां शब्दत्वेऽपि खल्विह वादमागेपदतया विवक्षाप्रवत्तेमाने हि वाद वादिनोरुक्तिप्रत्युक्तिभ्यामर्थबोधकवाभावात् । न हाकेन पदेन तद्घटकधातुपातिपदिकादिमात्रेण वा विवक्षितोऽथो वादिना शक्यते ज्ञापयितुम् इति, तस्मादवाक्यमेवार्थस्फोटः । इति ज्ञापयितुमाह-स चतुर्विध इति । तं विभजते। दृष्टार्थश्चेत्यादि। यस्यार्थ इह दृश्यते स दृष्टार्थों दृष्टफलः शब्दः । स दृष्टायो नाम यथा। ___ तदाहरति-तत्रेत्यादि। त्रिभिहेतुभिर्दोषाः प्रकोपमापद्यन्ते। इत्येक
* प्रकुप्यन्तीति बहुग्रन्थेषु पठ्यते ।
For Private and Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। । रोगभिषजितीयं विमानम् सति श्रोत्रादिसदभावे शब्दादिग्रहणमिति। अष्टार्थः पुनरस्ति प्रत्यभावोऽस्ति मोक्ष इति। सत्यो नाम यथार्थभूतः। सन्त्यायुवेदोपदेशाः, सन्ति सिद्धापायाः साध्यानां व्याधीनाम्, सन्त्यारम्भफलानीति । सत्यविपर्यायाचानृतः ॥३३॥ वाक्यं दृष्टफलम्। असात्मेन्द्रियार्थसंयोगादिभिस्त्रिभिहेतुभिः सर्वे वातादयो दोषाः प्रकुप्यन्तीति दृश्यते। । एवमुदाहरणान्तरं शिष्यहितार्थ दर्शयति। पड़ भिरुपक्रमैरुपशाम्यन्ति। लङ्घन हणीयादिभिः सर्वे कुपिता दोषाः प्रशाम्यन्तीति दृश्यते। अपरमुदाहरणमाह-श्रौत्रादिसम्भवे शब्दादिग्रहणमिति। एप हि प्रमाणशब्दः । अथादृष्टार्थमाह-अदृष्टार्थः पुनरस्ति प्रेत्यभावोऽस्ति मोक्ष इति । यस्याथ इह न दृश्यते सोऽदृष्टाः शब्दः, स खल्वदृष्टफलं वाक्यम्। अस्ति प्रेत्यभाव इत्येकमपरमस्ति मोक्ष इति । एषोऽपि प्रमाणशब्दः। यद्यपि दृष्टार्थादृष्टार्थी शब्दौ सत्याथों यथार्थभूतखात् तथापि दृष्टार्थादृष्टार्थव्यतिरिक्तोऽपि सत्यः शब्दोऽस्तीति पृथगुच्यते सत्यो नाम यथार्थभूत इति। स च यथार्थो द्विविधः-अलोके सत्यो लोके सत्यश्चानृत इति। अव्यक्तादृर्द्ध प्रधानं क्षेत्रज्ञः कालो विद्या विद्याविशिष्टपञ्च ब्रह्म पुरुषा ऋग्वेदादयः सत्याः परमार्थतः। लोके पुनरव्यक्तात्मादयश्चतुर्विंशतिस्तत्त्वानि तन्मयदेवनरादयश्च सङ्घाताः सत्यानृताः परमार्थेऽनृतखात् लोके सत्यखाच । तदुदाहरति-सन्त्यायुर्वेदोपदंशाः। इति परमार्थसत्यत्वात् सत्यशब्दः ; सन्ति . सिद्धापायाः साध्यानां विकाराणामिति लोके सत्यः परमार्थेऽनृत इति सत्यानृतार्थः सत्यशब्दः। एवं सन्त्यारम्भफलानीति सत्यानृतार्थशब्दः। एषोऽपि प्रमाणशब्दः । अथानृतशब्दमाह-सत्यविपर्ययाच्चानृत इति । यथा नास्तीश्वरः नास्त्यात्मा नास्ति कम्मैफलं नास्ति पुनर्भवः, एवं यावन्मिथ्यावाक्यमिति । मिथ्यार्थशब्दस्यापि वादं प्रयोगादुपदेश इति।।
वर्णसमाम्नायो वाक्यन्तु वशिष्ठाय अग्निनोक्तमाग्नेयपुराणेऽलङ्कारे । सङ्क्ष पाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली। तत्र च वर्णन्दं स्यात् पदं सुप्तिङप्रभेदवत् । सङ्क्षपात् समासत इष्टार्थव्यवच्छिन्ना पदावली वाक्यं दृष्टाथ इति प्रमाणान्तरोपलब्धियोग्यार्थः। विभिहेतुभिरिति प्रज्ञापराधादिभिः। षड़पक्रमा लकनादयो लङ्घनवृहणीयोक्ताः। एतेषां वाक्यानामिहैव दृश्यतेऽर्थ इति रष्टार्थस्वम् । सवि. पम्य॑यः-'न सन्त्यायुर्वेदोपदेशाः' इत्यादिज्ञेयः ॥ ३३ ॥
For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हम अध्यायः विमानस्थानम्।
१६०१ भवति। इष्टार्थेन व्यवच्छिन्ना पदावली सम्भवति नानार्थकवाक्यं यत्रार्थे विवक्षा प्रयोक्तुर्वर्तते तत्रार्थे यावत्पदाभिधानेन विवक्षणीयार्थसमाप्तिस्तावदोऽपीष्टः। सा पदावली वाक्यं न खविवक्षितेन अर्थेन । यथा हरिर्धावति वेगेन जिघांसनरिकुञ्जरमिति । येनार्थन व्यवच्छिद्यते स एवार्थ इह पदावल्यभिधीयते। हरिविष्णुर्वा सिंहो वान्यो वेति तदन्याथ तु न वाक्यम् । तत्र पदं वर्णद्वन्दं यत् सुबन्तं तिङन्तञ्च तत् पदम्। सुवन्तं देवो देवीत्यादि, तिङन्तं भवति गच्छतीत्यादि। ननु तत्र भवतीति भूधातुः ततस्तिप शप भुव उकारस्य गुण ओकारः संहितायामोकारस्यात् ततः सियाति इति। गच्छतीति गमेगच्छादेशे सिधातीति वर्णों विकारी किमादेशीति ? तत्रोक्तं गौतमेन। विकारादेशोपदेशात् संशयः। दथ्योति केचिदिकार - खं हिला यखमापद्यते इति वर्गस्य विकारं मन्यन्ते, केचित् तत्र पुनरिकारस्य प्रयोगे विषये यदिकारस्य स्थानमिकारस्तत्स्थानं जहाति यकारस्तत्स्थानमापद्यते इत्यादेशं ब्रु वते ; उभयमिदमुपदिश्यते, तत्र न ज्ञायते किं तत्त्वमिति संशयः। न तावद्वविकाराः सन्ति, प्रकृतिविद्धौ विकारवृद्धेः; न सन्ति वर्णविकाराः प्रकृतिविद्धौ हि विकारो विवद्धते। द्रव्यविकारेषु प्रकुत्यनुविधानं दृष्टम् । दध्यत्रेति यकारे वृद्धिदीर्घविधानं नास्ति प्रकृतौ पुनरिकारे द्धिश्च दीघेश्च विधीयते। वैकारिक इत्यादौ वृद्धिः, वीसर्प इत्यादौ दीर्घः । तदनुविधानाभावान्नानुमेयो वर्णविकार इति। तत्राह विकारवादी। न्यूनसमाधिकोपलब्धेविकाराणामहेतुः। वर्णविकारप्रतिषेधे प्रकृतिविद्धौ विकारविद्धेरिति हेतुरहेतुः। कस्मात् ? विकाराणां न्यूनसमाधिकोपलब्धेरिति । द्रव्यविकारः प्रकृतेन्यू नाश्च समाश्चाधिकाश्च दृश्यन्ते । द्रव्यविकारदृष्टान्तश्च । नातुल्यप्रकृतीनां विकारविकल्पात्। अतुल्यानां द्रव्याणां प्रकृतिभावो हि विकल्प्यते विकारश्च प्रकृतीरनुविधीयते। न विवर्णमनुविधीयते यकारस्तस्माद द्रव्यविकारो न दृष्टान्तः। तत्राह। द्रव्यविकारवैषम्यवद्वर्णविकारः। यथा द्रव्यखेन तुल्यायाः प्रकृतेविकारवैषम्यं पृथिवीविकार एक विधो जलविकारस्वन्यविधस्तथा वर्णखेन तुल्यायाः प्रकृतेर्विकारविकल्पः। इकारस्य यकारो यकारस्य पुनरिकार इति। न विकारधम्मानुपपत्तेः। नैवं सामान्येन विकारविकल्पः। विकारधर्मानुपपत्तेः। अयं हि विकारधम्मो द्रव्यसामान्येऽपि यदात्मकं द्रव्यं मृद्वा सुवर्ण वा तस्यात्मनोऽन्वये पूर्वव्यूहो निवर्तते व्यूहान्तरञ्चोपजायते, तं विकारमाचक्ष्महे ।
For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०२
चरक संहिता |
[ रोगभिषग्जितीयं विमानम्
यथा सुवर्ण कुण्डलं भवति मृत्तिका घटो भवति, न तथा विकारो यकारो कारो वा इकारः । तदात्मान्वयाभावात् । विकाराभावे हेत्वन्तरञ्चाह । विकारप्राप्तानामपुनरावृत्तेः । न वर्णविकाराः सन्ति विकारप्राप्तानाम् अपुनरावृत्तेः । यथा काष्ठस्य भस्मले पुनर्न काष्टरूपेणावृत्तिरिकारस्य यत्वे पुनयेकारस्येत्वं दृश्यते । दध्यत्र विव्यथे अथैषः । सुवर्णादीनां पुनरावृत्तेरहेतुः । विकारमाप्तानाम् अपुनरावृत्तेरिति हेतुरहेतुः । सुवर्णादीनां पुनरावृत्तेः । कटकः सुवर्णात्मकः कुण्डलं जायते कुण्डलत्वं विहाय पुनः कटकत्वं प्राप्नोति । कथं पुनरावृत्तिः ? तद्विकाराणां सुवर्णभावाव्यतिरेकात् । सुवर्णादीनां विकाराणां सुवर्णभावेनैव प्रकृत्यनुच्छेदेनेव विकारमाप्तानां पुनः आवृत्तेः । विकारप्राप्तानामपुनरावृत्तेरिति हेतुरहेतुः । नन्ववस्थितं सुवर्ण हीयमानेन कुण्डलत्वेन चोपजायमानेन च धम्मेण धर्मि भवति । नैवं कश्चिद्वर्ण इति । तस्मात् सुवर्णदृष्टान्तो नोपपद्यते । तत्राह विकारवादी । वर्ण खाव्यतिरेकाद् वर्णविकाराणामप्रतिषेधः । वर्णत्वेनावस्थित इकारादिः हीयमानेन खलु इकारत्वम्मेणोपजायमानेन च यत्वम्मेण धम्र्मी भवति, तस्माद्वर्ण विकाराः सन्ति न तेषां प्रतिषेधः । तत्राह प्रतिषेधवादी । सामान्यवतो धर्म्मयोगो न सामान्यस्य । सुवर्णख सामान्यवतो हि सुवर्णस्य कुण्डल कटकवयोगो न सुवर्णत्वस्य सामान्यस्य । न तथा वर्णख सामान्यवतो वर्णस्य निखिलस्य इकारत्वयकारत्वधर्म्मयोगः । न वा वर्णत्वस्य सामान्यस्य तद्धर्म्मयोग इति न वर्णविकाराः सन्ति । इतश्च वर्णविकारानुपपत्तिः । नित्यखे विकारात् अनित्यत्वे चानवस्थानात् नित्या वर्णा इति पक्षे इकारयकारौ वणौ तदुभयो-' नित्यत्वे विकारानुपपत्तिरनित्यत्वे च विनाशित्वात् कः कस्य विकार इति । अनित्या वर्णा इति पक्षेऽनवस्थानं वर्णानाम् । स चोत्पत्तिनिरोधः । उत्पद्यनिरुद्धे विकारे यकार उत्पद्यते । यकारे चोत्पद्यनिरुद्धे इकार उत्पद्यते । इति कः कस्य विकारः ? तदेतदवगृह्य सन्धाने सन्धाय चावग्रहे क्षयमिति । नास्ति च सुवर्णस्य स्वरूपं किमपि रूपं यद्रूपं सदुत्पद्यते तदेव विकारभूतं तदेव कटकः स्यात् कटकः पुनः कुण्डलं कुण्डलं पुनः कटक इति । एवं वर्णेऽपि स्वरूपं किमपि रूपं नास्ति यदिकारादिरूपेणोत्पद्यते स च विकारभूतस्तस्य विकारो कारस्तस्य पुनरिकार इति समाधिः । नित्यत्वपक्षे च समाधिः ।
नित्यानाम् अतीन्द्रियत्वात् तद्धर्म्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः । नित्या वर्णा न विक्रियन्ते इति प्रतिषेधो युक्तः । कस्मात् ? नित्यानामतीन्द्रिय
For Private and Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः !
विमानस्थानम् ।
१६०३
,
वात् तद्धम्मैविकल्पाच्च नित्यानां सव्वषामतीन्द्रियत्वात् । तत्र सव्वषां नित्यानाम् अतीन्द्रियत्वेऽपि द्वौ धम्मौ विकल्प्येते, परिणामी चैकोऽशोऽपरिणामी चारोऽशस्तयोः अपरिणामी योऽशः स मुख्यः, परिणामी तु योऽशस्तदंगे कारणतः प्रव्यक्तः सन् कार्य्य रूपेण जायते स तस्य विकारः । अन्यथा सन्नित्यमद्रव्यवत् कार्य्यं कारण सामान्य विशेषवदिति द्रव्यगुणकर्मणामविशेषः कथमुपपद्यते, यन्नित्यं तत् कथं कारण' स्यात् ? परिणाम्यंशो यदि न वत्र्त्तते परिणम्य हि कार्यमारभते । द्रव्यगुणयोः सजातीयारम्भकत्वञ्च कथं स्यात् ? आकाशः आकाशान्तरमारभते तथात्मात्मानं कालः कालान्तरं दिदिगन्तरं मनो मनोऽन्तरमिति । तस्मादेवं परिणामापरिणामौ द्वौ धम्र्मो विकल्प्येते । तद्विकल्पान्न दोषः । अन्यथाविकल्पे तु दोषः स्यात् । तद् यथा । नित्यं किञ्चिदतीन्द्रियं किञ्चिदैन्द्रियकम् । किञ्चिद्विक्रियते किञ्चिन्न विक्रियते, इत्येवं विकल्पो विरुद्धो वाभासो भवति । ऐन्द्रियकं चेन्नित्यं स्याद्विकारो न स्याद् विकारश्चेन्नित्यं न स्यादिति । तस्मान्नैवं विकल्प्यते ।
अनित्यत्वपक्षे तु समाधीयते । अनवस्थायित्वे वर्णोपलब्धिवद्विकारोपपत्तिः । perstaस्थायिनां वर्णानां श्रवण भवति, एवमेषां विकारो भवति । इत्यसम्बन्धादसमर्था । अर्थप्रतिपादिका वर्णोपलब्धिः न विकारेण सम्बन्धाद समर्था, या गृह्यमाणा वर्ण विकारमुपपादयेदिति । तत्र यादृगियं गन्धगुणा पृथिवी एवं शब्दस्पर्शादिगुणापि । ताहमेतद्भवतीति । न च वर्णोपलब्धिर्वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निवर्त्तिका योऽयमिवर्ण निवृत्तौ यकारस्य प्रयोगः यद्ययं वर्णोपला निवर्त्तते तदा तत्रोपलभ्यमान इवर्णो यत्वमापद्यत इति गृह्यते । तस्माद्वर्णोपलब्धिहेतुर्वर्णविकारस्येति । तत्राह - विकारधर्मित्वे नित्यलाभावात् कालान्तरे विकारोपपत्तेश्च अप्रतिषेधः । तद्धम्मै विकल्पादिति न युक्तः प्रतिषेधः । न खलु विकारधर्मकं किञ्चिन्नित्यमुपलभ्यते । इति वर्णोपलब्धिवत इति न युक्तः प्रतिषेधः । वर्णविघाते हि दधि अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते दध्यत्रेति चिरनिवृत्ते चायमिवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते । कारणाभावात् कार्य्याभाव इत्यनुयोगः प्रसज्यते इति । इतश्च वर्णविकारानुपपत्तिः । प्रकृत्यनियमाद्वर्ण विकाराणाम् । वर्ण विकाराभावप्रतिषेधो न युक्तः । वर्णविकाराणां प्रकृत्यनियमात् । इकारस्थाने यकारः श्रूयते यकारस्थाने चेकारो विधीयते। दृष्टो हि विकारधर्मित्वे प्रकृतिनियमः । अनियमे नियमान्नानियमः । योऽयं प्रकृतेरनियम उक्तः स नियतो यथाविषयं
For Private and Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०४
चरक संहिता |
| रोगभिषग्जितीयं विमानम्
व्यवस्थितः । नियतत्वान्नियम इति भवति । एवं सत्यनियमो नास्ति । तत्र यदुक्तं प्रकृत्यनियमादित्ययुक्तमिति । नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः । नियम इत्यत्राभ्यनुज्ञा । अनियम इति तस्य प्रतिषेधः । अनुज्ञातनिषिद्धयोश्च व्याघातादनर्थान्तरत्वं न भवति । अनियमच नियतखात् नियमो न भवतीति । यदेवं परिणामात् काय्र्यकारणभावाद्वा वर्णविकारोपपत्तिर्भवति तर्हि किं स्थान्यादेशाभावात् प्रयोगे विकारशब्दप्रयोग इति सच भिद्यते । गुणान्तरापत्युपमद्देहासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः । गुणान्तरापत्तिरुदात्तस्यानुदात्त इत्येवमादिः उपमर्दों नाम एकरूपनिवृत्तौ रूपान्तरोत्पत्तिः, हासो दीर्घस्य ह्रस्वः, वृद्धिर्हस्वस्य दीर्घः, गुणवृद्धिप्लता वा तयोः, लेशो लाघवम्, अस्तेः स्त इति, श्लेष आगमः प्रकृतेः प्रत्ययस्य वा । एत एव विशेषा विकाराः, एत एवादेशा इति । एते चेद्विकारा उपपद्यन्ते तर्हि वर्णविकारा इति । ते विभक्त्यन्ताः पदम् । यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति । विभक्तिद्वेयी सुप् च तिङ् च । सुप्नामिकी तिङाख्यातिकी । उपनिपाताव्ययास्तनि पदसंशाः स्युः १ नैवम्, अव्ययाल्लोप इति शिष्यते । पदसंज्ञाप्रयोजनं पदेनार्थसम्प्रत्ययः । ननु धातुनाम्नां प्रत्यययोगेन पदं भवति तेन एकेन पदेन कथमर्थसम्प्रत्ययो भवति, धातुनामप्रत्ययेभ्य एवार्थसम्प्रत्ययो भवति । यथा पचतीति पदम् । तत्र डुपचष् पाके लः कत्तेरीति । वत्तेमाने लड़िति लटस्तिप् । नाम्नि प्रथमो युष्मदि मध्यमोऽम्मदुत्तम इति, एकस्मिन् एकवचनमिति नाम्न्येकस्मिन्नेकवचनं तिप् । तथा च एकाश्रयो वर्त्तमानः पाक इति पचतीति पदार्थो न भवति, पचेः पाकार्थस्तिप् एकार्थो नाम योगी धातुयोगी तु वर्त्तमानोऽर्थः इति । वर्ण एवार्थस्फोट इति चेन्न । न ह्यन्तरेण पदावयवभाव प्रकृतिप्रत्ययौ मिथोऽन्वयमा पदे ते न चानापन्नान्वयौ स्वस्वार्थ सम्प्रत्याययतः । सर्व्वादेशाश्च वमसादयो न प्रकृतिप्रत्ययविभागनिर्देशाः सन्ति । तस्मात् पदमेवार्थस्फोट इति । नैवं पदमपि नान्तरेण वाक्यावयवभावं सम्पूर्णार्थ प्रत्याययति नान्तरेण च पदान्तरार्थसान्निध्यं सम्पूर्णार्थप्रत्यायने मिथोऽन्वयमापद्यते । न च पचतेऽयं ब्रूतेऽसावित्यादिषु यमिति साविति च पदम् । तत्र इदमदसोरर्थसम्प्रत्ययेनान्तरेण विहितसंहिताप्रतिसन्धानं पदशानं भवति न च वाक्यज्ञानमन्तरेण तथाविधपदशानं भवतीति वाक्यमेवार्थ - स्फोटः । तद्धि परस्परमन्वितानां स्वावयवभूतानां पदानामर्थसमुदायं स्फोटयति वर्णानामानुपूर्व्या वाक्यस्य श्रवणेन तदवयवस्मृत्या तत्तदवयवार्थबोधात् ततः
;
For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम्।
१६०५ पदानां सर्वेषामथान्वयं योग्यतयावधाय्य सव्वार्थानामेकपिण्डेन बोधो वाक्याद् भवति। तत्रान्वयो द्विविधः। प्रयोक्तरन्विताथपदप्रयोगे कर्तव्येऽन्वितार्थाभिधानं पदानां वाक्यार्थबोद्धः पदाभिहितार्थान्वय इति। वाक्यश्च उक्तम्, संक्षेपाद वाक्यमिष्टार्थ-व्यवच्छिन्ना पदावलीति । इष्टो ह्यथैः स भवति नानार्थानां योऽथों विवक्षितो यावद्भिः पदानामर्थश्च समाप्यतेऽभीष्टार्थशापनं तदिष्टार्थेन व्यवच्छिद्यते भिद्यते या पदानामावलिः स इष्टार्थव्यवच्छिन्ना पदावलिर्वाक्यं सङ्घ पात् सामान्याद्भवति। तस्य वाक्यस्य तद्वाक्यावयवानां पदानां तत्तत्पदावयवानाच धातुप्रातिपदिकप्रत्ययानामाभिधाने सामर्थ्यमुक्तमग्निपुराणेऽलङ्कारप्रकरणेऽग्निना वशिष्ठाय। तद् यथा शब्दार्थोभयालकारेषु प्रशस्तिकान्त्यौचित्यसंक्षेपयावदर्थताभिव्यक्तिभेदेन षड़ विधेषु मध्येऽभिव्यक्ति म योऽलङ्कारस्तल्लक्षणमुक्तम्। प्रकटखमभिव्यक्तिः श्रुतिराक्षेप इत्यपि। नस्या भेदौ श्रुतिस्तत्र शाब्दं स्वार्थसमर्पणम्। भवेन्नैमित्तिकी पारि-भाषिकी द्विविधैव सा। निमित्तं त्रिविधं तत्र स्यात् तु जातिगुणः क्रिया। सङ्कतः परिभाषेति ततः स्यात् पारिभाषिकी। मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा। स्वाभिधेयस्खलढत्तिरमुख्यार्थस्य वाचकः । यया शब्दो निमित्तेन केनचित् सौपचारिकी। सा च लाक्षणिकी गौणी लक्षणागुणयोगतः। अभिधेयाविनाभूत-प्रतीतिलेक्षणोच्यते। अभिधेयेन सम्बन्धात् सामीप्यात् समवायतः। वैपरीत्यात् क्रियायोगाल्लक्षणा पञ्चधा मता। गौणी गुणानामानन्त्यादनन्ता तद्विवक्षया। अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना। सम्यगाधीयते यत्र स समाधिरिह स्मृतः। श्रुतेरलभ्यमानोऽयो यस्माद्भाति सचेतनः। स आक्षेपो ध्वनिः स्याच ध्वनिना व्यज्यते यतः। शब्देनार्थेन यत्रार्थः कृला स्वयमुपार्जनम्। प्रतिषेध इवेष्टस्य यो विशेषोऽभिधित्सया। तमाक्षेपं ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः । अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः। यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणम् । सा समासोक्तिरुदिता सङ्ख पार्थतया बुधैः । अपह्न तिरपह्न त्य किश्चिदन्यार्थसूचनम्। पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते। एषामेकत्र संशा च समाख्या ध्वनिरित्यतः। इति । व्याख्यातञ्चैतत् सर्च तिस्रषणीये सङ्क्ष पेण पुनरिह विस्तरेण व्याख्यायते ।
तद यथा-प्रकटलमभिव्यक्तिः श्रुतिराक्षप इत्याप। तस्या भदो श्रुतिस्तत्र शान्दं स्वाथसमर्पणमिति । प्रकटत्वं स्फुटखमर्थस्य प्रव्यक्तीकरणसामथ्र्यमभि
For Private and Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०६
चरक-संहिता। रोगभिषगजितीयं विमानम् व्यक्तिरुच्यते। तस्या अभिव्यक्तः द्वौ भेदौ श्रुतिराक्षेप इत्यपि। तत्र तयोर्मध्ये श्रुतिर्नामाभिव्यक्तिः शाब्दं शब्दकृतं स्वस्यार्थस्य समर्पणमुच्यते । शब्देन योऽर्थः समर्प्यते तदर्थसमर्पणं श्रुतिर्नामाभिव्यक्तिरुच्यते । तत्-श्रुतिग्रहस्तु व्याकरणादिभ्यः स्यात् । तदुक्तम् । शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः । इति। तत्र नानाश्रुतीनामर्थभेदग्रहणमर्यादिभ्यो भवति । तदुक्तम् । अर्थात् प्रकरणाल्लिङ्गात् औचित्याद देशकालतः। शब्दार्थास्तु विभिद्यन्ते न रूपादेव केवलमिति । शब्दानां शक्तिर्व्याकरणाद गृह्यते। डु पच ए पाके। पचेः पाके श्रुतिः। लः कर्मणि च भावे चाकर्मकेभ्य इत्यादिना तिङां कत्तेरि कर्माणि भावे च श्रुविः तद्विशेषग्रहणं शपश्यनादि-यगादिभ्यः स्यादिति ।। उपमानात् । गौरिव गवय इति गोसादृश्यात् गवयज्ञानम् ।। कोषात्। अस्त्री पङ्क पुमान् पाप्मा पापं किल्विषकल्मषमित्यादि ।०। आप्तवाक्यादाप्तवचनात् । लोके यथायं घटोऽयं पट इत्येवमादिः ।। व्यवहारतस्तु। यवशब्देन याशिका याशिकदेशे शूकधान्य विशेष व्यवहरन्ति। म्लेच्छाः कङ्गम् ।। वाक्यशेषात् । विभक्त्यन्तं पदमिति वाक्ये विभक्तिशब्दस्य सुपतिविभक्तिरिति शेषवचनात् ।। विवृतेयथा । इहब श्रुतिस्तत्र शाब्दं स्वार्थसमर्पणमिति, तस्मान्नेह श्रुतिर्वेदः ।। सिद्धपदसान्निध्यात्। रामलक्ष्मणौ पश्येति लक्ष्मणसानिध्याद दाशरथौ रामशब्दग्रहः । रामकृष्णौ पश्येति कृष्णपदसान्निध्याद वासुदेवे रामशब्दग्रहः। इति । तथा शब्दार्थसंशये विशेषो गृह्यतेऽर्थात् ।। द्रव्याणां शक्तिरित्यत्रार्थात् सामर्थ्य न तु शक्तिर्देवता ।। प्रकरणात्। रामायणे रामशब्दो दाशरथौ ।। लिङ्गात् । मित्रं नास्ति ममात्र तु । इह क्लीवाद बान्धवे, मित्रो भातीति पुंलिङ्गात् मूर्ये ।। औचित्यात् । कृष्णो नमति देवकीमित्यत्र वासुदेवे कृष्णशब्दो न पाराशये ।। देशाद् यथा। गर्ने रौति हरिरिति भेके हरिशब्दः ।। कालतः। वर्षासु रौति हरिः इति भेके हरिशब्दग्रहः। इति ।
तां श्रति विभजते-भवेन्नैमित्तिकी पारि-भाषिकी द्विविधैव सा। इति । निमित्तेन विशिष्ट श्रुतिनैमित्तिकी, परिभाषया श्रतिः पारिभाषिकी, इति द्विधा श्रुतिः। तत्र निमित्तमाह-निमित्तं त्रिविधं तत्र स्यात् तु जातिगुणः क्रियेति । जातिः गुणश्च क्रिया चेति त्रिविधं शब्दार्थश्रुतौ निमित्तम् । प्राक्सर्गे यस्य वस्तुनो यन्नाम परमेश्वरेण बुद्धिशक्त्याध्यवस्य यदृच्छया शक्त्या नियमितम्, तत्र तत्र वस्तुनि तस्य तस्य शब्दरय प्रवृत्ति निमित्तं प्रसिद्धमिति। तच्च कस्यचित्
For Private and Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१६०७ . शब्दस्य जातौ कस्यचिद् गुणे कस्यचित् क्रियायां प्रसिद्धप्रहत्तेर्जातिशब्दो गौरित्यादिः, गुणशब्दो नील इत्यादिः, क्रियाशब्दश्चल इत्यादिः। पारिभाषिकीमाह-सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी। नामकृद्भिः कृतः सङ्केतः परिभाषा। इत्यतः परिभाषया शब्दस्य प्रवृत्तिः पारिभाषिकी नाम श्रुतिः। यथा शिवदुर्गाह रिप्रभृतिषु शिवादयः शब्दाः यदृच्छासङ्केताद यादृच्छिका इति ।
पातञ्जलभाष्ये चोक्तम् । जातिशब्दो गुणशब्दः क्रियाशब्दो यदृच्छाशब्दश्चतुर्थः। गौः शुक्लश्चलो डित्थ इति शब्दानां चतुष्टयी प्रवृत्तिरिति । सतस्तु द्विविधः-प्राक् प्रसिद्ध आधुनिकश्च। पित्रादिभिर्नामकरणं शास्त्रकारेण संशाकरणं प्रसिद्धः शिवादिः। ते द्वे विभजते । मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा। इति। मुख्या चौपचारिकी चेति सा श्रुतिः पुनद्विधा। सा च नैमित्तिकी सा च पारिभाषिकी द्विधा द्विधा भवति। मुख्या चौपचारिकी चेति। मुख्या नैमित्तिकी औपचारिकी नैमित्तिकी, मुख्या पारिभाषिकी औपचारिकी च पारिभाषिकीति। मुख्या प्रसिद्धा, यस्य योऽर्थः तस्यैवाभियोच्यते। इति। लोके वेदे च यस्य योऽर्थस्तस्य तस्मिन्नर्थेऽभिधानाम श्रुतिर्मुख्या प्रसिद्धा। यथा गौः शुक्लश्चल इत्यादिः। नैमित्तिकी। शिक्दुगोदिः पारिभाषिकी च इति मुख्या।
अथौपचारिकी लक्षयति। स्वाभिधेयस्खलदत्तिरमुख्यार्थस्य वाचकः । यया शब्दो निमित्तेन केनचित् सौपचारिकीति। शब्दः केनचिनिमित्तेन स्वाभिधेयादर्थात् स्खलन्ती वृत्तिर्यस्य स स्वाभिधेयस्खलवृत्तिः सन् अमुख्यार्थस्य वाचको यया श्रुत्या स्यात् सा श्रुतिः औपचारिकी नैमित्तिकी पारिभाषिकी च। नैमित्तिकी यथा। नदीषु वसतां श्रेष्ठो गगावासी नरः स्मृतः। गङ्गावासीति गङ्गासमीपे वासी लक्षणात्र पारिभाषिकी। गौमहिपीति गौणी नैमित्तिकी, यमुना गङ्गा गङ्गेवेति पारिभाषिकी गौणीति द्विधा औपचारिकी। औपचारिकी विभजते । सा च लाक्षणिकी गौणी लक्षणागुणयोगतः । इति। सा नैमित्तिकी पारिभाषिकी चौपचारिकी द्विधा, लाक्षणिकी च गौणी च। तत्र लाक्षणिकी लक्षणायोगतः, गौणी गुणयोगतः स्यात् । तत्र लक्षणां लक्षयति। अभिधेयाविनाभूत-प्रतीतिलेक्षणोच्यते । अभिधेयोऽभिधया योऽर्थः शब्दनाभिधीयते तस्याभिधेयस्याथेस्याविनाभूतस्तदर्थस्यापरित्यागेनामुख्यो योऽर्थस्तस्य प्रतीतिर्यया स्यात् सा लक्षणोच्यते इति। तत्राभिधेयार्थाविनाभावो यथा स्यात् तद्वचनेन
For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०८
चरक-संहिता। रोगभिषजितीयं विमानम् लक्षणां विभजते। अभिधेयेन सम्बन्धात् सामीप्यात् समवायतः । वैपरीत्यात् क्रियायोगाल्लक्षणा पश्चधा मता। इति । अभिधेयेन सम्बन्धादेका लक्षणा-कुन्ताः प्रविशन्ति, पुण्यतम आयुर्वेदः। अभिधेयेन सामीप्याद् द्वितीया लक्षणा–नयां ग्रामः, गङ्गायां घोषः। समवायतस्तृतीया-इमाः क्षत्रियजातयो दृषलत्वं गताः। इति। क्षत्रियजातिशब्दस्य तज्जातिमाक्तिषु लक्षणा। तच्छ्तः शश इति वैपरीत्यात् । असमवायतः यथा-मधुरो गुरुः स्निग्धः शीतश्च । मधुरे स्निग्धवादीनामसमवायात्। मधुरद्रव्ये लक्षणा चतुर्थी। क्रियायोगात् स्वाभिधेयाविनाभूतार्थप्रतीतिहेतुः पञ्चमी लक्षणा। अम्लो रुचिकृत, रुचिजननक्रियायोगादम्लशब्दस्याम्लद्रव्ये लक्षणेति। समवायस्य सम्बन्धरूपत्वेऽपि पृथग्वचनं तद्व परीत्याल्लक्षणाकरणार्थ सम्बन्धसामान्यवैपरीत्याल्लक्षणाप्रतिषेधार्थञ्चेति । तेनाभिधेयार्थसम्बन्धादेव ये लक्षणां वदन्ति तनिरस्तम् । .. लक्षणां विभज्य गौणी विभजते। गोणी गुणानामानन्त्यादनन्ता तद्विवक्षया। गौणी नामोपचारिकी नैमित्तिकपारिभाषिकाविनाभूतार्थप्रतीतिहेतुरनन्ता गुणानामानन्त्यात्। तत्तद्गुणविवक्षया . तत्तद्गौणी नामौपचारिकी। यथाग्निर्माणवक इत्यग्निवज्योतिष्मत्त्वादग्निः, पुरुषः सिंह इति सिंहवाद्विक्रमगुणवत्त्वात् सिंहः, पुरुषोऽयं गईभ इति गद्देभवदल्पबुद्धग्रादिगुणयोगाद गर्दभ इत्येवमादिः। अस्य संशान्तरमाह-अन्यधर्मस्ततोऽन्यत्र लोके साम्यानुरोधिना। सम्यगाधीयते यत्र स समाधिरिति स्मृतः। इति। अन्यस्यैकस्य धम्मौ यत् ततोऽन्यत्र यत्र लोके साम्यानुरोधिना पुसा सम्यगाधीयते स समाधिरुच्यते। अग्निर्माणवक इत्यग्निगुणसमाधानान्माणवकः समाधिरिति । अथात्र जिज्ञास्यम् ।-जातिनिमित्तेन यया धृत्यार्थ शब्दः प्रवर्तत सा श्रुतिर्ने मित्तिकीति, यथा गौरिति यदुक्तं तत्र कः पुनगौपदाथः ? किं गोवं गवाकृतिर्वा गोव्यक्तिर्वेति संशयान आहयत तद् गौतमेनोक्तम् । तदर्थे व्यक्तयाकृतिजातिसनिधावुपचारात् संशय इति । व्याख्यातं वात्स्यायनेन।-अविनाभाववृत्तिः सनिधिः। अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गोरिति प्रयुज्यते। तत्र न ज्ञायतेऽन्यसमः पदार्थः किम्, उस सर्च इति। शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणम् । तस्मात्-या-शब्दसमूहत्यागपरिग्रह-सह्याद्धापचयापचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद् व्यक्तिः। व्यक्तिः पदार्थः। कस्मात् ? याशब्दप्रभृतीनां व्यक्तावुपचारात् उपचारतः प्रयोगः। या गौस्तिष्ठति या गौनिषाणेति ।
For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६०६ नेदं वाक्यं जातेरभिधायकम् अभेदाद, भेदात् तु द्रव्याभिधायकम् । गवां समूह इति भेदाद द्रव्याभिधायकम्। न जातेरभेदात् । गोखनातिर्हि नानेका वैद्याय गां ददातीति द्रव्यस्य त्यागो न जातेरमूर्त्तवात् प्रतिक्रमानुक्रमानुपपत्तेश्च । दाने ग्रहीतुर्यः क्रमः स प्रतिक्रमः, दातुर्यो दानेतिकर्तव्यताक्रमः सोऽनुक्रमः । परिग्रहः स्वत्वेनाभिसम्बन्धः। कौण्डिन्यस्य गौाह्मणस्य गौरिति । द्रव्याभिधाने द्रव्यभेदात् सम्बन्धभेदः । कौण्डिन्यस्य या गौाह्मणस्यान्यस्यापरा गौन सा गौरिति परिग्रहे भवत्युपपन्नः। जातिस्वभिन्ना। या कौण्डिन्यस्य गौः सान्यस्य ब्राह्मणस्य गौरिति। सङ्ख्या दश गावो विंशतिर्गाव इति भिन्नं द्रव्यं सङ्खयायते न जातिरभेदादिति। वृद्धिः कारणतो द्रव्यस्योपचयः। अवर्द्धत गौरिति । निरवयवा तु जातिन वर्द्धते। एतेनापचयो व्याख्यातः। वर्णः शुक्ला गौः कपिला गौरिति, द्रव्यस्य गुणयोगो न सामान्यस्य जातेः। समासः गोहितं गोसुखमिति द्रव्यस्य हितसुखादियोगो न जातेरिति। अनुवन्धः सरूपप्रजननसन्तानः। गौगों जनयतीति तदुत्पत्तिधर्माबाद द्रव्ये युक्त न जातो विपर्ययादिति।
द्रव्यं व्यक्तिरिति ह्यनर्थान्तरम् । अस्य प्रतिषेधः । न तदनवस्थानात्। न व्यक्तिः पदार्थः। कस्मात् ? अनवस्थानात्। याशब्दप्रभृतिभिर्यो विशिष्यते स गोपदार्थः। या गौस्तिष्ठति या निषण्णेति न द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधीयते। किं तहि ? जातिविशिष्टं, तस्मान्न व्यक्तिः पदार्थः। एवं समूहादिषु द्रष्टव्यम् ।। यदि न व्यक्तिः पदार्थः, कथं तहि व्यक्तावुपचारः इति। निमित्तादतद्भावे तदुपचारो दृश्यते खलु । सहचरणस्थानतादर्थ्यतृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणपुरुषवीरणराजसक्तचन्दनदेशशाटकानपुरुषेष्वतद्भावेऽपि तदुपचारः। अतभावेऽपि तदुपचार इति, अतच्छब्दस्य तेन शब्देनाभिधानमिति। सहचरणात् । यष्टिका भोजयेति यष्टिकासहचरितो ब्राह्मणोऽभिधीयते । स्थानात् । मश्वाः क्रोशन्तीति मश्वस्थाः पुरुषा अभिधीयन्ते। तादात् । कटार्थ व्यूह्यमानेषु वीरणेषु कटं करोतीति। वृत्तात्। यमो राजा कुवेरो राजेति तद्वद् वर्त्तते इति राजशब्दे राजवद्वत्तोऽभिधीयते। मानात्। आढ़केन मिताः सक्तव इत्याढकसक्तवः । धारणात् । तुलया धृतं चन्दनं तुलाचन्दनमिति। सामीप्यात्। गङ्गायां गावश्चरन्तीति देशोऽभिधीयते सन्निकृष्ट इति। योगात् । कृष्णेन रागेण युक्तः शाटकः कृष्ण इति । साधनात् । अन्नं प्राणा इति । आधिपत्यात् ।
For Private and Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१०
चरक संहिता |
रोगभिपराजितीयं विमानम्
अयं पुरुषः कुलम्, अयं गोत्रमिति । इत्येवं व्यक्तौ 'तूपचारदर्शनाद् व्यक्तिः पदार्थः ।
तत्राह वादी - तत्रायं सहचरणाद् योगाद् वा जातिशब्दो व्यक्ताबुपचारात् प्रयुज्यते इति । तत्र चोत्तरमाह - यदि गौरित्यस्यार्थो न व्यक्तिरस्तु तहि आकृतिस्तदपेक्षयात् सत्त्वव्यवस्थानसिद्धेः । यदि व्यक्तिनस्तु पदार्थस्तर्हि चाकृतिः पदार्थः । कस्मात् ? तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः । सत्त्वावयवानां हस्तादीनां तदवयवानाश्च नियतो व्यूह आकृतिः । तस्यां गृह्यमाणायां सत्त्वस्य द्रव्यस्य व्यवस्थानं सिध्यति । इयं गौरयमश्व इति । नागृह्यमाणायाम् । यस्य ग्रहणात् सत्त्वव्यवस्थानं सिधाति, तं शब्दोऽभिधातुमर्हति सोऽस्यार्थः । नैतदुपपद्यते । यस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयते गौरिति । न चावयवव्यूहस्य जात्या योगः । कस्य तर्हि जात्या योगः ? नियतावयवस्य व्यूहस्य द्रव्यस्य जात्या योगः तस्मान्नाकृतिः पदार्थः । अस्तु तहिं जातिः पदार्थः । तत्राह - व्यक्त्याकृति - युक्ते मृद्भवकेऽपि जातिरस्ति सा किं तर्हि गोपदार्थ इति ? तत्राह । व्यक्तयाकृतियुक्तेऽयमसङ्गात् प्रोक्षणादीनां मृद्भवकेऽजातेः । जातिः पदार्थः । कस्मात् ? व्यक्त्याकृतियुक्तेऽपि मृद्भव के प्रोक्षणादीनामप्रसङ्गादिति । गां प्रोक्षय गामानय गां देहीत्येतानि न मृद्भवके प्रयुज्यन्ते । कस्मात् ? अजातेरिति जातेः अभावात् । अस्ति हि तत्र व्यक्तिरस्त्याकृतिर्यदभावात् तत्रासम्प्रत्ययः स पदार्थस्तस्माज्जातिः पदार्थ इति । तत्राह - नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तः । न जातिः पदार्थः । जातेाभिव्यक्तिराकृतिव्यक्ती अपेक्षते । नागृह्यमाणायामाकृतौ व्यक्तौ च शुद्धं जातिमात्रं गृह्यते । आकृतिग्रहणा हि जातिस्तस्मान्न जातिः पदार्थ इति । न वै चेदालु पदार्थेन भवितुं शक्यम् sahaniदान पदार्थ इत्यत आह- व्यक्ताकृतिजातयस्तु पदार्थः । तुशब्दt विशेषणार्थः । किं विशिष्यते ? प्रधानाङ्गभावस्यानियमेन पदार्थलम् इति । यदा हि भेदविवक्षा विशेषगतिश्च तदा प्रधानं व्यक्तिः, अङ्गन्तु जात्याकृती । यदा तु न भेदो विवक्षितः सामान्यगतिश्च तदा जातिः प्रधानमङ्गन्तु व्यक्त्याकृती स्वीकृते । तदेतद्बहुलं प्रयोगेषु । आकृतेस्तु प्रधानभाव उत्प्रेक्षितव्य इति । यथा सरूपाणामेकशेषे गावौ गाव इत्यादौ द्रव्यं प्रधानम जात्याकृती | जातिवचनात् स्त्रियां ङीप् ब्राह्मणी महिषीत्येवमादिः सामान्यगर्भेदाविवक्षया जातिः प्रधानमङ्गन्तु व्यक्त्याकृती । जात्याख्यायामेकस्मिन्
For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
विमानस्थानम् ।
१६११ बहुवचनमन्यतरस्यामिति सम्पन्ना यवाः सम्पन्नो यव इत्याकृतिर्जात्याख्या प्रधानं जातिव्यक्ती तु अङ्गमिति। अथ कथं विज्ञायते नानाव्यक्त्याकृतिजातय इति ? लक्षणभेदात् । तत्र तावत् । व्यक्तिगुणविशेषाश्रयो मूत्तिः । व्यज्यत इति व्यक्तिः इन्द्रियग्राह्या, इति न सर्च द्रव्यं व्यक्तिमूर्त्यभावात् । यो गुणविशेषाणां गन्धरसरूपस्पर्शशब्दानां गुरुखलघुलादीनामव्यापिनश्च परिमाणस्याश्रयो यथासम्भवं तद् द्रव्यम्, मृत्तिः मूच्छितावयवत्वात्। एतेन द्रव्यगुणकर्मणां लिङ्गस्य च संग्रहः कृतः। तत्र कचिद् द्रव्यं प्रधानम्, यथा डित्थो देवदत्तः शिवो दंगेत्यादिः । कचिद् गुणः प्रधानम् । उतो गुणवचनात् स्त्रियां ङीप् । पट्टी पटुः, मृद्री मृदुः, गुर्वी गुरुः, लवी लघुरिति । कचित् कम्म प्रधानम् ; करिष्ठः पुमान्। कचित् लिङ्गं प्रधानम्, कोरकः पुमान्। स्त्रियामप्सरसः। अस्त्री पङ्कमित्येवमादिः। कचित् परिमाणं प्रधानम् ; द्रोणः पयसः, आढ़को वीहेरित्यादि। कचित् सङ्ख्या प्रधानम् ; द्वौ ब्राह्मणौ, ब्राह्मणानां पञ्च। कचित् कर्तादिकारकं प्रधानम् ; गां नयति गोपः, गोर्गच्छतीत्येवमादिः। कचित् शब्दस्य स्वरूपमपि पदार्थः । सान्तमहतोर्दी? नुमि, महानित्येवमादि।
अथाकृतिलक्षणमाह-आकृति तिलिङ्गाख्या। जातिलिङ्गे आख्यायेते यया सा जातिलिङ्गाख्या। यया जातिश्च जातिलिङ्गानि च प्रख्यायन्ते तामाकृति विद्यात् । सा च नानासत्त्वानां तदवयवानाञ्च नियताद् व्यूहादिति। नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिङ्गम्। शिरसा पदेन गामनुमिन्वन्ति, नियते च सत्त्वावयवानां व्यूहे सति गोवं प्रख्यायते इति । अनाकृतिव्यङ्गवायां जाती मृत् सुवर्ण रजतमित्येवमादिष्वाकृतिनिवर्तते। जहाति पदार्थसमिति। समानप्रसवात्मिका जातिः। या समानां बुद्धिं जनयति भिन्नेष्वधिकरणेषु, यया बहूनीतरेतरतो न व्यावत्तन्ते, योऽथोऽनेकार्थप्रत्ययानुत्तिनिमित्तं तत् सामान्यम् ; यच्च केपाश्चिद् भेदं करोति तत् सामान्यविशेषो जातिरिति ।
अथ श्रुतिमभिव्यक्ति निरूप्याक्षपो नामाभिव्यक्तिनिरूप्यते। श्रुतेरलभ्यमानोऽयो यस्माद् भाति स चेतरः । य आक्षेपो ध्वनिः स्याच्च ध्वनिना व्यज्यते यतः। इति । श्रुतिनिरुक्ता या मुख्या नैमित्तिकी मुख्या पारिभाषिकी, औपचारिकी नैमित्तिकी औपचारिकी पारिभाषिकी, लाक्षणिकी गौणी च नैमित्तिकी लाक्षणिकी गौणी च पारिभाषिकी ; ततः श्रुतितोऽभिव्यक्तितो न लभ्यते योऽर्थः स श्रुतेरलभ्यमानोऽथौ यस्माद भाति प्रकाशते स तदर्थप्रकाशहेतुः श्रुतेरितर आक्षेपो नामाभिव्यक्तिर्भवति। सा व्यञ्जना नाम वृत्तिः, स
For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१२
चरक-संहिता। (रोगभिषग्जितीथं विमानम् चाक्षेपो ध्वनिश्च उच्यते। कस्मात् ? यतो ध्वनिना वर्णात्मकेन शब्देनाभिव्यज्यते ध्वनिव्यङ्गाखाद ध्वनिः। तया व्यञ्जनया योऽर्थोऽभिव्यज्यते स व्यङ्गयार्थः द्योत्योऽर्थ एव भवति। ननु श्रूयते हि भू सत्तायामित्यादिरों मुख्यया श्रुत्या धातूनाम्, कर्तरि कम्मणि भावे च लः श्रूयते, वर्तमानादिषु लड़ादयः श्रूयन्ते, तिबादीनि त्रीणि त्रीणि चैकादिषु श्रूयन्ते, तत्र प्रथममध्यमोत्तमानि त्रीणि त्रीणि नामयुष्मदस्मदन्वयीनि। तथा च पचति गच्छतीत्युक्ते, एकः कर्ता वर्तमानः पाकः, एकः कर्त्ता वर्तमानं गमनमिति श्रुतितो लभ्यते। कर्ता क्रियाश्रयः । एकाश्रयेण सह वत्तेमानपाकस्याभेदः किमाक्षेपेण व्यज्यते ? नैवं ; स हि पदस्यार्थः श्रुतितो लभ्यते । देवदत्तः पचतीति देवदत्तो नाम पुरुषः श्रुत्या लभ्यते पारिभाषिक्या, सु-विभत्त्या तिङर्थकसयान्वयो बोध्यते। तत्रैकसङ्खाकदेवदत्तपाकाश्रययोरभेदः कस्यार्थः ? एकदेवदत्ताभिन्नाश्रय इति बोधात् । सोऽभेदोऽथः किमाक्षेपेण लभ्यते इति ? नैवं ; स हि पदस्यार्थः । कथं तद्विज्ञानम् ? उच्यते। अर्थवदधातुरप्रत्ययः प्रातिपदिकमित्यनेन ज्ञापितम् । धातुरर्थवान् प्रत्ययश्चार्थवान् प्रातिपदिकश्चार्थवदिति। तर्हि विभक्त्यन्तं पदं नार्थवत् ? नैवम्, उक्तं हि। प्रत्ययः। पर इत्यनेन प्रकृत्युत्तरमन्तरेण प्रत्ययस्यासम्भवात्। प्रत्ययान्तावयवभूतः प्रत्ययोऽर्थवानिति ख्यापितम् । तथापि नार्थवत् पदं ज्ञापितं भवति ? नैवं, प्रकृतेः परो यः प्रत्ययो विहितः स न निरन्वयेन विहितः प्रकृत्यर्थान्वयेनैव हि विहितस्ततो यः प्रत्ययार्थी येन सम्बन्धेनान्वयी भवितुमर्हति तत्सम्बन्धेनान्वयितया स प्रत्ययस्तस्याः प्रकृतेः परो विहित इति प्रकृत्यर्थप्रत्ययाथों परस्परान्वितो प्रकृतिप्रत्ययौ ब्रूतः । तत्र प्रत्ययान्तेषु सुवन्तं तिङन्तञ्च प्रत्ययान्तं पदम् अप्रत्यय इति विशेषणेन व्यायत्तप्रातिपदिकसंज्ञ' भवतु। तत् प्रकृतिप्रत्ययार्थयोः सम्बन्धश्च पदस्यार्थी भवतु। कृत्तद्धितसमासानां यः प्रकृतिप्रत्ययार्थयोः सम्बन्धः स कस्यार्थः पदखाभावान्न पदस्यार्थो न वा प्रातिपदिकार्थो न धालों न प्रत्ययार्थ इति ; उच्यते, स प्रातिपदिकार्थः। कथं विज्ञायते ? कृत्तद्धितसमासश्चेति प्रातिपदिकसंविधानेन विज्ञायते । प्रत्ययान्तावयवप्रत्ययवर्जनात्। कृत्तद्धितसमासानां प्रातिपदिकखप्रतिषेधे प्राप्ते पुनः समुदायैकार्थवत्त्वात् समुदायस्य प्रातिपदिकसंशाविधानात्। अन्यथा नीलोत्पलादीनामसमासान्तप्रत्ययानां प्रातिपदिकसंज्ञायां पृथग्ग्रहणानर्थक्थात् समासावयवभूतानां पदानामर्थवत्वेन समुदायस्य धातुप्रत्ययवर्जखादर्थववाभावाच प्रातिपदिकसंज्ञाप्राप्तिनं स्यात्
For Private and Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्।
१६१३ तस्मात् समासग्रहणं कृतमाचाय्यण सूत्रे । नन्वेवं चेत् तहि काष्ठैः स्थाल्यां तण्डुलान् देवदत्तः पचतीत्यादिषु काष्ठाभिन्नकरणं स्थाल्यभिन्नाधिकरणं तण्डलाभिन्नं कर्म देवदत्ताभिन्नाश्रयः वर्तमानाभिन्नपाक इत्येवं बोधो भवति न च परस्परमन्वय एषां श्रतितो लभ्यते, तत्र तत्र यो यः सम्बन्धः स स किमाक्षेपेण व्यज्यते। भवत्याक्षिप्योऽर्थ इति चेन्न। स हि वाक्याथः । कथं विज्ञायते ? उच्यते। कारके इति मूत्रेण ज्ञापितम्। कथं शापितम् ? उच्यते, महाभाष्ये तत् मूत्रं व्याख्यातम् । करोतीति कारकं, तच्च क्रियासाधकं क्रियैव। द्विधा हि धालः, फलश्च तत्साधको व्यापारश्चेति। धाबर्थव्यापारः कारकं, स च व्यापारः षड़ विधः। षड़ विधव्यापाराश्रयाः षट् च कारकाणि भवन्ति, एतदभिप्रायेण महाभाष्ये प्रोक्तम् । अथवा कारक इति यावद्वक्ष्यति तावत् क्रियायामिति। ततो ध्रुवमपायेऽपादानमित्यादिषु वक्ष्यमाणेषु कारकेऽपाये यध्रुवं तदपादानं नाम कारकमित्येवं व्याख्यानं, तेन क्रियात्मकेषु षड़ विधेषु व्यापारेषु यथायथमन्वये पट कारकाणि विहितानि अपादानादीनि। तस्मात् स्वस्वव्यापारे कारकाणामन्वयो येन येन सम्बन्धेन भवति स स सम्बन्धो वाक्यार्थः श्रुत्यैव मुख्ययाऽभिव्यक्त्या भवतीति । नाक्षेपेण स सोऽर्थो व्यज्यते। तर्हि श्रुतेरलभ्यमानः कोऽर्थ आक्षेपात् प्रकाशत इति। उच्यते, स चाक्षेपः स्तुतं स्तोत्रं समासोक्तिरपद तिः। पर्यायोक्तं समाख्या च पड़ विधो ज्ञापितोऽग्निना। तद् यथा-शब्देनार्थेन यत्रार्थ कृता स्वयमुपाजनम्। प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया। तमाक्षेप ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः। अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिरिति। यत्राक्षेपे शब्देन स्वयं मुख्ययाभिधया श्रुत्सार्थेन द्वाराऽर्थमुपाजेनं कृला खल्विष्टस्याभिमतस्यार्थस्य विशेषमभिधातु वक्तुमिच्छया प्रतिषेध इव क्रियते, तमाक्षेपमत्र स्तुतं ब्रुवन्ति। यथा-निःशेषच्युतचन्दनं स्तनतट निम्लेिष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दृति बान्धवजनस्याज्ञातपीड़ागमे वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकमिति इह तावच्छब्दे मुख्यया श्रुत्या प्रत्येकशब्दार्थः समुदायश्लोकार्थमुपाजनं कृखा स्वकान्तस्यानयनाथं प्रेषितां दूती प्रति स्वाभीष्टस्य सम्भोगार्थ कान्तानयनाथ कान्तसन्निधाने गमनस्य विशेषं तस्य खकान्तस्य दृत्या सह सम्भोगमभिधातुमिच्छया सम्भोगचिह्नानि स्नानचिह्नतया दर्शयिता वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकमित्यनेन स्वेष्टस्य
For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१४
चरक संहिता |
| रोगभिषगजितीयं विमानम्
3
arrafone गमनस्य कृतस्यापि प्रतिषेध इव क्रियते इति स्तुतम् । एतेनेदं व्यञ्जितम् । २ दूति कान्तसम्भोगार्थिन्या मया मत्कान्तसमीपे आनयनार्थं प्रेपिता त्वमेव तेन सम्भुक्ता बान्धवजनस्य मम पीड़ां न जानासि खां किं वे स हि पुरुषोऽयम इति || अथ स्तोत्रं लक्षयति । स्तोत्रमिदं पुनः । अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । इति । इदन्तु स्तोत्रं नामाक्षेपः । यत्राक्षेऽधिकारादपेतस्य व्यपगतस्यान्यस्य वस्तुनो या स्तुतिः वर्त्तते तत्स्तुतिकरणमाक्षेपः स्तोत्रमिति । यथा - धन्यासि या कथयसि प्रियसङ्गमेषु विचाकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ।। इति । इह सुरतविद्याधिकारादपेताया अन्यस्या नायः स्तुतिरियं धन्यासीत्यादि । एतेनाक्षिप्यते; सुरतविद्याहीनासि न सुखानुभवनिपुणासि यतः प्रियसङ्गमेषु रतान्तरेषु तत्सुखानुभवभचाकशतानि कथयसि नैवमहमस्मि यतः किञ्चिदपि न स्मरामि नो नान्यत्र निवेशयामि, तस्मात् समधन्याहं धन्येति व्यज्यते । । अथ समासोक्तिं लक्षयति । यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः । सा समासोक्तिरुदिता स पार्थता बुधैरिति । यत्रार्थे खलक्ते सति यदि तत् समानविशेषणोsrisr गम्यते तदा स पार्थतया स आक्षेपो बुधैः समासोक्तिरुदिता । यथा- क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽशुकान्तं गृहम् केशे
9
पास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन योऽवधतत्रिपुरयुवतिभिः साश्रनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निरिति । इह कामीवार्द्रापराध इति शाम्भवशराग्निसमानविशेषणः क्षिप्तोहस्तावलग्न इत्यादिरूपः इति समासोक्तिराक्षेपः ।। अथापह्न तिमाक्षेपं लक्षयति । अपहु तिरपह्नुत्य किश्चिदन्यार्थसूचनम् । यत्राक्षेपे किञ्चित् वस्तु अपक्ष त्य चोरfया अन्यार्थसूचनं क्रियते स आक्षेपोऽपह्न तिर्नामोच्यते । तद्यथाकस्य न वा रोपः स्यात् सत्रणमधरं प्रियायाः समीक्ष्य । सभृङ्गपद्माघ्रायिणि वारितवामेऽधुना सहस्व । इति । अत्र नायकान्तरेणाधरदंशनमपह्न त्य सभ्रमरपद्याघ्राणे तद्भ्रमरकृतदंशोऽधरे दृश्यते इति सूचितं कयाचित् सख्या । इत्यवहुतिः || अथ पर्यायोक्तं लक्षयति । पर्य्यायोक्तं यदन्येन प्रकारेणाभिधीयते । यत्राक्षे एकविधेऽर्थे प्रस्तुतेऽन्येन प्रकारेणान्योऽर्थोऽभिधीयते स आक्षेपः पर्यायोक्ताख्य उच्यते । यथा - कान्ते कत्यपि वासराणि गमय सं मीलfear दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।
3
For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१६१५ अथ प्रत्यक्षम्। प्रत्यक्षं नाम तद् यदात्मना चेन्द्रियश्च आयाता वयमागमिष्यथ सुहृद्वर्गस्य भाग्योदये, सन्देशो वद कस्तवाभि- . लपितस्तीर्थेषु तोयाञ्जलिरिति। भर्चा प्रवासं गच्छता यदयदुक्तं तस्य तस्योत्तरमन्येन प्रकारेणोक्तं प्रियया। इति विपर्ययोक्तं पायोक्तम् उच्यते ।। अथ समाख्यामाक्षेपं लक्षयति। एषामेकत्र सङ्गे च समाख्या ध्वनिरित्यतः। यत्राक्षेपे खल्वेषां पञ्चानां स्तुतस्तोत्रसमासोक्त्यपह्न तिपर्यायोक्तानामेकत्र सङ्गः स्यात् तत्र सङ्गे सति स ध्वनिराक्षेपः, इत्यतः सर्वबनिसङ्गखात् समाख्यानामोच्यते। यथा-हन्तालि सन्तापनिवृत्तयेऽस्याः किं तालवृन्तं तरलीकरोषि। सन्ताप एषोऽन्तरदाहहेतुर्नतभ्र वो नव्यजनोपनोद्य इति। इह वैदेवन स्वेष्टस्य कामिन्याः कामजसन्तापकथनस्य तद्विशेषं विजने विज्ञापनीय इति विवक्षणा किं तालवृन्तं तरलीकरोषीति प्रतिषेध इच कृत इति स्तुतम् । कामिन्याः शान्त्यधिकारादपेतस्य कामोत्कण्ठितचित्तस्य स्तुतिः सन्ताप एषोऽन्तरदाहहेतुरिति वचनेन कृता, तत् एतत् स्तोत्रमाक्षेपः, न व्यजनोपनोद्य इति समासोक्तिः । व्यजनोपनोद्यो नैष सन्ताप इति तत्समानविशेषणोऽन्योऽर्थी नव्यजनोपनोद्यो युवजनेनोपनोद्य इति गम्यते, इति समासोक्तिः। अपन तिश्चात्र कामजमनोव्याकुलतां कामिन्या अपहृत्य अन्तरदाहज एष सन्ताप इति मूचितः। इत्यपह्न तिराक्षेपः । पर्यायोक्तश्चात्र एकविधोऽत्र प्रस्तुतः कोऽयमस्या व्याधिस्तत्रान्यप्रकारेण अन्तरदाहजसन्तापाभिधानमिति विपर्ययेणोक्तिः पर्यायोक्तिः। इत्येषां पञ्चानाम् एकत्र सङ्गखात् समाख्या नामाक्षेप इति । इत्येष पड्विध आक्षेपः खलु शब्दस्याभिव्यक्तिस्तयाक्षिप्योऽर्थः शाब्दोऽपि तद्बोधश्चदुपदेशाद्भवति तथापि नैष उपदेश आप्तोपदेशो नाम प्रमाणं वेदलोकयोरुपदेशरूपाभावात् । यस्तु वेदे स च नायं यश्च लोके पारम्पर्योपदेश ऐतिह्य तच्च नैष उपदंशस्तस्मादेष आक्षेपेणोपदेशोऽर्थापत्तिरनुमानेऽन्तभू तो गौतमादिभिः कृतः। तदर्थापत्तिव्याख्याने दर्शयिष्यते। इति शब्दो व्याख्यातः ॥३३॥
गङ्गाधरः--अथोद्देशक्रमात् प्रत्यक्ष लक्षयति। वादे शब्दत उक्तिप्रत्युक्तिवाक्यानन्तरं प्रत्यक्षेणोपलब्धिः कार्येत्यत आह, अथ प्रत्यक्षमिति। तच लक्षयति-प्रत्यक्षं नाम तदित्यादि। आत्मनेति सर्वत्रैवात्मानमन्तरेण
चक्रपाणिः-आत्मनेति मनसा, तेन, अनेन मानसप्रत्यक्षसुखाद्यमवरुध्यते, इन्द्रियैश्चेत्यनेन
For Private and Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१६
चरक-संहिता। रोगभिपगजितीय विमानम् स्वयमुपलभ्यते। तत्रात्मप्रत्यक्षाः सुखदुःखेच्छा षादयः, शब्दादयस्त्विन्द्रियप्रत्यक्षाः ॥ ३४ ॥ कोऽपि नेन्द्रियाणामन्यतमो भावः स्वस्वार्थ प्रवर्तने प्रभवति, तेनात्मनः साधारणहेतुखेन हेतूपदेशे पायो नाचार्येणात्मा निर्दिश्यते, तस्मादत्रात्मशब्दोपादानेनात्मभववेऽपि बुद्धः सुखादीनाश्चात्मनैव प्रत्यक्षं न मानसप्रत्यक्षं मनसा जाताया बुद्धमेनोबुद्धिग्राह्यवाभावादात्मप्रत्यक्षमिति ज्ञापितम्। त्रिविधंरोगविशेषविज्ञानीयेऽप्यात्मना चेन्द्रियरित्युक्तेः। इन्द्रियैरिति श्रोत्रादिभिः पञ्चभिर्बुद्धीन्द्रियैबुद्धापदेशे तेषां हेतुलात् ; न तु कर्मेन्द्रियैः पञ्चभिः । परतन्त्रसिद्धमतीन्द्रियं मनश्चेन्द्रियमनुमतं न प्रतिषिद्धम् । तेन मनश्चेन्द्रियं स्वयं जागरितस्थानस्वप्नस्थानश्वात्मा। मनसा च युक्तः पञ्चभिः श्रोत्रादिभिः इन्द्रियंरात्मना यदुपलभ्यते तत् प्रत्यक्षं पड़विध मानसञ्चैन्द्रियकञ्च। तन्त्रेऽस्मिन् पञ्चेन्द्रियाणीत्यादि पञ्चपञ्चकमुक्तं प्रमाणभूतप्रत्यक्षाभिप्रायेण। परमतसिद्धश्चातीन्द्रियं सत्त्वसंज्ञकं मनोऽप्यप्रतिषेधात् अनुमतं मानसप्रत्यक्षम्। आत्मप्रत्यक्षञ्चेह प्रत्यक्षमात्रस्योपदेशार्थमुक्तं ततो न पूण विरोधः। विस्तरेण पूर्व व्याख्यातम् । तान्युदाहरति-तत्रात्मेत्यादि । आत्मप्रत्यक्षा इति प्रत्यगात्मप्रत्यक्षज्ञानविषयाः सुखादयः। शब्दादयः पट् शब्दस्पर्शरूपरसगन्धचिन्त्यानीति पुनरिन्द्रियप्रत्यक्षज्ञानविषया इति। स्वयम् आत्मा बुद्धग्रा युक्तेन स्वेन यदुपलभते तत् स्वप्रत्यक्षमात्मप्रत्यक्ष मनोयुक्तैरिन्द्रियैः यदुपलभतेतदिन्द्रियप्रत्यक्षं तत्रात्मा केवलेन मनसा यत्किञ्चिदुपलभते तन्मानसप्रत्यक्षमुच्यते। भ्रान्ता आत्मप्रत्यक्ष म विदन्ति । वैशेषिके च कणादेनोक्तम् । परत्र समवायात् प्रत्यक्षखाच नात्मगुणा मनसो गुणाः। अप्रत्यक्षखात् इति । आत्मगुणा बुद्धीच्छा पसुखदुःखप्रयत्नाः। परत्र समवायात् । परस्मिन् अव्यक्तात्मनि ज्ञे समवायात् प्रत्यगात्मनि जागरितस्थानादौ तदात्मगुणानां तेषामभिव्यक्तः प्रत्यगात्मजागरितस्थानादेः प्रत्यक्षखाच । न तु मनसो गुणाः । अप्रत्यक्षलात्। मनसः प्रत्यक्षाभावाद बुद्धादीनामिति । गौतमेनाप्युक्तं फलपरीक्षायाम् पीतेरामाश्रयवादप्रतिषेध इति । सूत्रमिदं वात्स्यायनेन व्याख्यातं प्रीतिरात्मप्रत्यक्षवादात्माश्रयेति ॥३४॥ वाह्य प्रत्यक्षं गृह्यते। स्वयमुपलभ्यत इति साक्षादपलभ्यते इति चेन्द्रियव्यापारे सत्यपि यदनुमानविज्ञानम्, तदसाक्षात्कारित्वान्न प्रत्यक्षमिति दर्शयति ॥ ३४ ॥
For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्याय:
विमानस्थानम् ।
१६१७ अथानुमानम् । अनुमानं नाम तो युत्तयपेक्षः। यथोक्तम् अग्निं जरणशक्त्या, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दादिग्रहणेनेति ॥ ३५ ॥
अथैतिह्यम् । ऐतिह्य नाम आप्तोपदेशो वेदादिः॥ ३६॥ गङ्गाधरः--अत्रात्मप्रत्यक्षस्य तावन्मानसशानत्वे यदि प्रामाण्यं तहि किमेकमेव प्रत्यक्षं प्रमाणं, नान्तरेण मनो न किमपि ज्ञानमुत्पद्यते तत्रापि निर्देशार्थमिन्द्रियार्थसन्निकर्षजं पञ्चविधं शानमिति भेदकरणार्थमिन्द्रियार्थसन्निकर्षाधीनखज्ञापनार्थश्च पृथक् पञ्चविधं प्रत्यक्षमुक्तमित्याशयेन मानसेषु ज्ञानेषु यस्य यस्य प्रामाण्यं तदुपदेशार्थ मानसं पञ्चेन्द्रियशानं प्रत्यक्ष प्रमाणमुक्त्वा शेष यद यन्मानसं ज्ञानं प्रमाणं तत्तन्नामान्तरेणाह-अथानुमानम् । प्रत्यक्षानन्तरम् अनुमानं लोके भवति। तद् यथा। अनुमानं नामेत्यादि । युक्त्यपेक्षस्तों नाम युक्तिरेवानुमानं नामोच्यते। युक्तिः पूर्वमुक्ता। बुद्धिः पश्यति या भावान् बहुकारणयोगजान् । युक्ति स्त्रिकाला सा शे या त्रिवर्ग साध्यते ययेति। सैव युक्तिस्तके उक्तो गौतमेन। अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वशानार्थमूहस्तर्क इति। तथा च तापेक्षस्तोऽनुमानम्। तर्कस्यानुमानावान्तरीयकखादाप्तस्येव प्रामाण्यं न तु प्रमाणान्तरखमिति । व्याख्यातं विस्तरेण तिस्रषणीये। उदाहरति-यथेत्यादि। इहैव स्थाने पूर्वमुक्तं यथा अग्निं जरणशक्त्या बलं व्यायामशक्त्येत्येवमादि। इत्येवमनुमानमेकं मानसं प्रत्यक्षमानं प्रमाणम् ॥३५॥
गङ्गाधरः-तत्र कः पुनरग्निः का जरणशक्तिरित्येवमादिविज्ञानं नान्तरेणोपदेशं भवतीत्युक्तमैतिह्य मिति यत् तदाह-अथैतिह्य मिति । अनन्तरमै तिह्य वादप्रवृत्तौ ज्ञेयम् । किं पुनरैतिह्यमित्यत आह-ऐतिह्य नामाप्तोपदेशो वेदादिः। इहादिपदेन वेदार्थाविपरीतः परीक्षकैः प्रणीतः परीक्षकैश्च परीक्षितो यः कश्चिन्छास्त्रवादः सोऽप्याप्तोपदेशः। एवं लोकेऽपि यः कश्चित् पारम्पयोपदेशः सोऽप्याप्तोपदेशः। बालो यथा जानाति–एष ते पिता माता चैषा
चक्रपाणिः-तर्को युक्तापेक्ष इत्यनुमानलक्षणं विविधरोगविज्ञानीय एव व्याकृतम्। अनुमानोदाहरणमाह-'अग्निं जरणशक्तया' इत्यादिना। अलौकिकाप्तोपदेश 'ऐतिह्य'पदेनोच्यत इत्याह-वेदादिरिति ॥ ३५॥३६ ॥
For Private and Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१८
चरक-संहिता। (रोगभिषजितीयं विमानम् . अथौपम्यम् । औपभ्यं नाम तद् यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनम्। यथा दण्डेन दण्डकस्य, धनुषा धनुःस्तम्भस्य, इवासिनारोग्यदस्येति ॥ ३७॥ समेतद्गोत्र एतत्मवर एतद्वंशज इत्येवमादिनोपदेशेन बुध्यते इति। एतत अवान्तरीयकखेनाप्तोऽपि प्रमाणमिति द्वितीयं मानसं ज्ञानं प्रमाणमाप्तोपदेशः । यदाप्तेनोपदिश्यते वाक्येन स एवमिदमिदं नैवमित्येतद्रूपस्तदभिधायकवाक्यं श्रवणप्रत्यक्षं तद्वाक्यार्थादवगम्यते यत् तदवगमनं ज्ञानमेव मानसं न तु श्रावणम् इति प्रत्यक्षादन्य आप्तोपदेश इति ॥३६॥ - गङ्गाधरः-अथोदिष्टमौपम्यमिति यत् तदाह-अथौपम्यमिति। वादे प्रतिज्ञास्थापनायां दृष्टान्तकरणार्थमनन्तरमौपम्यं ज्ञेयमित्यतस्त्वनुमानेऽन्तर्भूतमषि केनचिद्विशेषेण पृथगिह वादमार्गपदक्षाने प्रोच्यते। तच्चौपम्यं लक्षयति
औपम्यं नामेत्यादि। यदन्येन वस्तुनान्यस्य वस्तुनः सादृश्यं साधर्म्य प्रत्यक्षानुमानाप्तोपदेशैः प्रमाणैः पूर्वं प्रमाय यत् प्रकाशते तत् प्रकाशनमौपम्यं नामोच्यते। यथा कश्विद्भिषक् कञ्च पुरुषं दण्डसमस्तब्धगात्रं पश्यन् मनसा तर्कयति दण्डतुल्यस्तब्धगात्रसादस्य दण्डको नाम वातव्याधिः, धनुस्तुल्यस्तब्धगात्रं पश्यन् मनसा तर्कयति धनुःस्तम्भोऽस्य वातव्याधिः। प्राणाभिसरं वैद्य पश्यन् मनसा तर्कयति यथा खल्विष्वासी धनुरादायेषु संयोज्य स्थूलेऽनतिविप्रकृष्टेऽनतिसनिकृष्टे लक्ष्ये क्षिपन कार्य साधयति तथायं भिषक साध्यरोगार्थमात्मवन्तं सोपचारकं सद्रव्यं चिकित्सन् तस्यारोग्यदो भवतीति मानसज्ञानविशेष औषम्यमनुमानविशेषः ततोऽनन्तरं तदनुव्यवस्यति । दण्ड मिव गात्रं स्तम्भयतीत्ययं दण्डकः। धनुर्वन्नमयेद् यद् गात्रं स धनुःस्तम्भसंशित इत्येवमादि। परीक्षितमिदं गौतमेन लक्षणमुक्त्वा, तद्यथा-प्रसिद्धसाधात् साध्यसाधनमुपमानम् । अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः। प्रसिद्धसाधादुपमानसिद्धेः यथोक्तदोषानुपपत्तिः। प्रत्यक्षेणाप्रत्यक्षसिद्धेः। नाप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्याम इति । तथेत्युपसंहारादुपमानसिद्धे विशषः । इति । व्याख्यातञ्चैतत् सर्व वात्स्यायनेन । प्रसिद्धसाधात् साध्यसाधनम्
चक्रपाणिः-यदन्येनेत्यादी अन्येनेति प्रसिद्धेन। अन्यस्येत्यप्रसिद्धस्य। सादृश्यमधि. कृत्येति सादृश्यं प्रतिपाद्य संज्ञासंज्ञिसम्बन्धं प्रति कारणतया अधिकृत्य, यदा तु भट्टनयेन
For Private and Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] विमानस्थानम्।
१६१६ उपमानमिति। प्रशातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति । यथा गोरेवं गवय इति। किं पुनरत्रोपमानेन क्रियते ? यदा खल्वयं गवा समानधम्म प्रतिपद्यते, तदा प्रत्यक्षतस्तमर्थ प्रतिपद्यत इति। समाख्यासम्बन्धपतिपत्तिरुपमानार्थ इत्याह, यथा गोरेवं गवय इत्युपमाने प्रयुक्त गवा समानधर्मम् अर्थमिन्द्रियार्थसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञे नि संज्ञासंशिसम्बन्ध प्रतिपद्यत इति। यथा मुद्गस्तथा मुद्गपर्णी, यथा मापस्तथा माषपर्णी इत्युपमाने प्रयुक्त उपमानात् संज्ञासंशिसम्बन्ध प्रतिपद्यमानस्तामोपधि भैषज्याय आहरति । एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति । ___ तत्राह वादी। अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिरिति, अत्यन्तसाधादुपमानं न सिधाति। न चैवं भवति यथा गोरेवं गौरिति । प्रायसाधादुपमानं न सिध्यति। न हि अवति यथानडानेवं महिप इति। एकदेशसाधादुपमानं न सिधयति । न हि सव्वेण सर्वमुपमीयते इति सर्वमेव हि खल्वेकदेशसाधर्म्ययुक्तं भवति सर्वत्र सर्वमुपमानं भवतु न हि तथा भवतीति, तस्मादुपमानासिद्धिरिति । तत्र सिद्धान्तमाह । प्रसिद्धसाधम्म्योदुपमानसिद्धः यथोक्तदोषानुपपत्तिरिति। न साध्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपमानं प्रवर्त्तते। किं तर्हि ? प्रसिद्धसाधात् साध्यसाधनभावमाश्रित्य प्रवर्तते । यत्र चैतदस्ति न तत्रोपमान प्रतिषेद्ध शक्यम्। तस्माद् यथोक्तदोषो नोपपद्यते इति। एवमुपमानसिद्धौ पुनराह वादी। अस्तु तहु अपमानं परन्तु तदनुमानं नातिरिक्तमिति। कस्मात् ? प्रत्यक्षेणाप्रत्यक्ष सिद्धेः। यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्न ग्रहणमनुमानमेवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणमिति नेदमनुमानाद्विशिष्यते। तत्राह सिद्धान्तम्। अनुमानाद्विशिष्यते उपमानं यया युक्त्या। नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति । यदा ह्ययमुपयुक्तोपमानो गोदर्शी गवयं समानमर्थ पश्यति तदायं गवय इत्यस्य संज्ञाशब्दस्य व्यवस्था प्रतिपद्यते। न चैवमनुमानमिति परार्थश्चोपमानम् । यस्य हुापमानमप्रसिद्धं तदर्थ प्रसिद्धोभयेन क्रियते इति। परार्थमुपमानमिति चेन स्वयमध्यवसायात् ? भवति च भोः स्वयमध्यवसायः। यथा गोरेवं गवय इति। नाध्यवसायः प्रतिषिध्यते। उपमाने तु तन्न भवति प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिति। न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनभावो उपमानं व्याख्येयम्, तदा सादृश्यं प्रतिपाद्यतया अधिकृत्येति योजनीयम्, तेषां 'सादृश्यप्रतिपत्तिः' उपमानार्थः । न्याय च 'संज्ञासंज्ञिसम्बन्धप्रतीतिः' उपमानफलम्, तच्च प्रथमव्याख्यानाद् भवति,
For Private and Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२०
चरक-संहिता। । रोगभिषगजितीयं विमानम् विद्यते। यथा बलिवासवयोयु द्धं बलिवासवयोरिवेति। एवमनुमानेऽन्तभूतमपि विशेषान्तरमस्ति तदाह। तथेत्युपसंहारादुपमानसिद्ध विशेषः । इति । वादे प्रतिशास्थापनायां दृष्टान्ते तथेत्युपसंहारात् तथेति शब्देन समानधम्मोपसंहारादुपमानं सिध्यति नानुमानम्, अयञ्चानयोविशेष इति । गौतममतेन कपिलपतञ्जलिप्रभृतीनामुपमानस्यानुमानेऽन्तर्भावमतं न विरुद्धम् अभिप्रायभेदात प्रामाण्यन्तूपमानस्थ सर्वेषां सम्मतमिति । __ अथौपम्यमिदं न सादृश्यमात्रमग्निपुराणेऽग्निनार्थालङ्कारे प्रोक्तम्-सादृश्यं धम्मसामान्यमुपमा रूपकं तथा। सहोत्यर्थान्तरन्यासाविति स्यात् तच्चतुर्विधमिति। तच्च विदृतं तत्रैव। उपमा नाम सा या स्यादुपमानोपमेययोः। सद्भावान्तरसामान्य-योगित्वेऽपि विवक्षितम् । सद्भावान्तरसामान्याभावाद् यथा गौस्तथा गौरिति न स्यात्। स्यात् तु तव गौरिव मम गौरिति, तावकलमामकलसद्भावान्तरवस्वात्-किञ्चिदादाय सारूप्यं लोकयात्रा प्रवत्तते। समासेनासमासेन सा द्विधा प्रतियोगिनः । पतियोगिन उपमेयस्य समासेनासमासेन सा द्विधा। विग्रहादभिधानस्य स समासोऽन्यथोत्तरा। उपमाद्योतकपदेनोपमेयपदेन च। ताभ्याश्च विग्रहात् अधा सा समासान्तिमा त्रिधा इति । यथा चन्द्रतुल्यमुखमिति । उपमाद्योतकन पदेन सह समासः। चन्द्रेण समकान्ति तवाननमित्युपमेयेन सह समासः चन्द्रसमानकान्ति। इहोभाभ्यां सह समास इति त्रिधा। चन्द्रेण तुल्यं मुखमिति, चन्द्रतुल्यं मुखमिति, चन्द्रेण तुल्यमुखमिति द्वयोः समासखमसमासखश्च इति। अथ धर्मभेदेनोपमा चाष्टादशधा। विशेष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः। यत्र साधारणो धर्मः कथ्यते गम्यतेऽपि वा। ते धर्मवस्तुप्राधान्याधर्मयोस्तूपमे उभे। इति धर्मप्रधाना वस्तुप्रधाना चेति द्वे धम्मोपमे भवतः। सत्यं वचोऽमृतमिव । इति धम्मोपमा धर्मप्रधाना। राजीवमिव ते वक्तमिति वस्तुप्रधाना धम्मोपमा । । अथ परस्परोपमा । तुल्यमेवोपमीयेते यथान्योन्येन धर्मिणौ। परस्परोपमा सा स्यात् प्रसिद्धरन्यथा तयोः।. विपरीतोपमा यस्माद्वात्तनियमोपमा। अन्यत्राप्यनुवृत्तेस्तु भवेच्च नियमोपमा। तवाननमिवाम्भोजमम्भोजमिव ते मुखम्। इति परस्परोपमा । तवाननमिवोनिद्रमरविन्दमभूदिदमिति विपरीतोपमा। पद्म सर्वत्रोपउक्तं हि तत्र-“प्रसिद्धसाधात् साध्यसाधनमुपमानम्" इति। दण्डेन दण्डकस्येति दण्डेन प्रसिद्धनाप्रसिद्धस्य दण्डकस्य साधर्म्यमाप्तात् श्रुतवान् कुम्भकारकदण्डवद् विकारदर्शने सत्ययम्
For Private and Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टम अध्यायः ।
विमानस्थानम् ।
१६२१
मानमिह तूपमेयमिति विपरीतम् । अन्यस्माद्वावृत्ते नियमोपमा यथा । स्तनौ faraneant स्थूल सुकठिनौ तव । न तु तालफलसमौ न पद्म कोरकोपमाविति काठिन्याभावात् । अन्यत्राप्यनुवृत्तेश्च भवेच्च नियमोपमा । यथाकमलेनैव तुल्यं ते मुखं तुल्यौ स्तनौ मम । इति नियमोपमा द्विधा । ० । असमुच्चयोपमा । समुच्चयोपमाऽतोऽन्य-धर्म्म बाहुल्यकीत्तनात् । स्तनावम्भोजसदृशौ मालूरफलसन्निभौ इति । ० । व्यतिरेकोपमा यथा । रहोधस्य साम्येऽपि वैलक्षण्यं विवक्षता । यदुच्यतेऽतिरिक्तलं व्यतिरेकोपमा तु सा । आहुर्मुख चन्द्रसममन्ये नाहं शशी क्षयात् इति || अथ बहूपमा । यत्रोपमा स्याद् बहुभिः सहसा बहूपमा । धर्माः प्रत्युपमानं चेदन्ये मालोपमैव सा । चन्दनोदकशीतांशु चन्द्रकान्तादिभिः समा । स्पर्शेन त्वं सरोजाक्षि वीणाकोकिलभाषिणि । इति बहूपमा || प्रत्युपमानं चेदन्ये धर्म्मीस्तदा सा मालोपमा । कुचौ लकुचसन्निभाः रुचिरविल्बतुल्यौ शुभौ सुदाड़िमफलाकृती ज्वलयतो मनः कामिनाम् इति || अथ विक्रियोपमा । उपमानविकारेण तुलना विक्रियोपमा । यथा । पक्कविम्बफलाभासावोष्ठौ ताम्बूलवर्ज्जितौ । इति 101 अथाद्भुतोपमा । त्रैकाल्यासम्भवि किमप्यारोप्य प्रतियोगिनि । कविनोपमीयते या प्रथ्यते साद्भुतोपमा । यथा - राकाचन्द्रमसो विधिः प्रतिदिनं कान्तां कलामुद्धरन्नैकैकां तव वक्तचावयवान् संघव्य संनिम्ममौ । इति ।। अथ मोहोपमा । प्रतियोगिन - मारोप्य तदभेदेन कीर्त्तनम् । उपमेयस्य सा मोहोपमाऽसौ भ्रान्तिमद्वचः । यथा - पूर्णचन्द्रानने पूर्ण चन्द्रं बुद्धा तवाननम् । चकोराः परिधावन्ति युवानः कामरूपिण इति । ० । अथ संशयोपमा । उभयोर्धर्म्मिणोस्तथ्यानिश्चयात् संशयोपमा । यथा - कर्णिकालग्नभृङ्गं किं चञ्चलेन्दीवरद्वयम् । किमीक्षणद्वयं लोलं तव वक्तसरोवरे । इति | ० | अथ निश्चयोपमा । उपमेयस्य संशय्य निश्चयान्निश्चयोपमा । यथा- पद्ममेव विधम्लानं फुल्लं कान्तोदये दिने । वितनोति तनोर्लक्ष्मी लीनभृङ्गयुगं मुखमिति || अथ वाक्यार्थोपमा । वाक्यार्थेनैव वाक्यार्थोपमाऽन्यस्योपमा मता । वाक्यार्थेनान्यस्योपमा वाक्यार्थोपमा । यथा - नैकस्मिन् कमले भृङ्ग-द्वयं पिबति माक्षिकम् । खञ्जरीटद्वयं नूनं नृत्यतीह- स्मितानने । इति । ० । अथात्मोपमा । स्वात्मनोपमात्मोपमा साधा
I
Acharya Shri Kailassagarsuri Gyanmandir
air दण्डसंज्ञो विकार इति प्रत्येति । किंवा भट्टनयेन, प्रसिद्धं दण्डगतं साधम्र्यमप्रसिद्धदण्डकाख्यविकारसम्बन्धितया प्रत्येतीत्येवमन्यत्राप्युदाहरणे ज्ञेयम् । इष्वासिनेति इषुमोक्षकेण यथा इषुमोक्षकेण लक्ष्ये ऽनतिविप्रकृष्टे नापराध्यते, तथाऽरोग्यदेन वैद्य न वैद्यगुणैरातुरं साधयता ॥ ३७ ॥
For Private and Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता ।
१६२२
( रोगभिषग्जितीयं विमानम्
I
रणातिशायिनी । यथा - रामरावणयोर्युद्धं रामरावणयोरिवेति ।। अथान्योपमा । उपमेयं यदन्यस्य तदन्यस्योपमा मता । यथा - दिवाकरेण संफुल्लमिव पद्म' मुखं तव । इति || अथ गमनोपमा । यदुत्तरोत्तरं याति तदासौ गमनोपमा । यथा-नखानि विशङ्कया विरहिणी करेणावृणोत् ततः किशलयभ्रमात् करमतोऽक्षिपद् दूरतः । ततो वलयशिञ्जितं भ्रमरगुञ्जितं शङ्कया उहूरिति कुहूकुहूध्वनिभियापतन्मूर्च्छिता । इति । ० । इत्यष्टादशधा स्फुटो
पमा व्याख्याताः ।
-
Acharya Shri Kailassagarsuri Gyanmandir
अथ स्फुटास्फुटपञ्चविधोपमामाह- प्रशंसा चंव निन्दा च कल्पिता सदृशी तथा । किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुनः । अन्यस्य प्रशंसया यदुपमीयते सा शंसोपमा । मृणालाङ्क रमत्तु यन्न त्यजन्ति सरो मृगाः । तत्राब्जकुसुमायार्थी गत्वा न स्यात् प्रवञ्चितः । एवमन्यस्य निन्दया यदुपमीयते सा निन्दोपमा । पद्म' बहुरजचन्द्र-क्षयवृद्धी दिने दिने । ताभ्यां समं तव मुखं न तत् तत्त्वविदो विदुरिति । । कविना या तूपमा कल्प्यते सा कल्पितोपमा । मुखाब्जं दन्तकिञ्जल्कमोष्टच्छदमलीक्षणम् । सौरभेणाकर्षति ते यूनां चित्तमलिं द्रुतमिति || उपमानस्य सव्वैधम्र्मेण यदुपमेये सादृश्यं सा सदृश्युपमा । यथापद्मात्मके तवाम्भोज - समं स्तनयुगं मुखम् । करद्वयं पादयुगं नेत्रयुग्मं मनोहरम् | इति । एषा पूर्णोपमा परैरुच्यते । या तूपमा पुनरुपमानगतानां धर्माणां किञ्चिधर्मेण सादृश्यं स्यात् सा किञ्चित्सदृशी उपमा परैस्त्वेषा लुप्तोपमाभिधीयते । कान्त्या चन्द्रमसंधाना सूर्य धैर्येण वारिधिम् । राजन्ननुकरोषि त्वं जवेन मनसा ध्रुवमिति । किञ्चिदंशेन सादृश्यात् किञ्चित्सदृशीति । एषा त्रयोविंशतिधाग्निनोपमा प्रोक्ता । तेनान्योपमा नास्ति । यत्र कचिदन्या चोक्ता साना वादग्राह्या । आभ्य उपमाभ्यो भिन्नं सादृश्यं रूपकादित्रयं नौपम्यमिति । तदुक्तञ्च । उपमानेन यत् तत्त्वमुपमेयस्य रूप्यते । गुणानां समतां दृष्ट्वा रूपकं नाम तद् विदुः । यथा - ताम्राङ्गुलिदलश्रेणि नखदीधीतिकेशरम् । धियते मूर्द्धि भूपाले भवच्चरणपङ्कजमिति । उपमेव तिरोभूतभेदा रूपकमेव वा । उपमानोपमेययोर्जातिमात्रभेदे गुणक्रियाभ्यामभेद इति तिरोभूतभेदा तूपमैव रूपकमिति तुल्यं लक्षणद्वयम् । सहोक्तिस्तु सादृश्यम् । सहोक्तिः सहभावेन कथनं तुल्यधर्म्मिणामिति । यथा - उभौ मध्वासवक्षीरावुभौ चन्दनरूषिताविति, कृष्णाज्जु नयोः समधर्म्मिणोः सहभावेन कथनं सहोक्तिः । अथ अर्थान्तरन्यासः सादृश्यम् । भवेदर्थान्तरन्यासः सादृश्ये -
।
For Private and Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• ८म अध्यायः
विमानस्थानम् ।
१६२३ अथ संशयः। संशयो नाम सन्दिग्धेष्वर्थेष्वनिश्चयः। यथा नोत्तरेण सः। इति। किंरूपाद विशिष्ट कार्य तत्राह-कारणसदृशं कार्यमिति। इति व्याख्यातमौपम्यमिति ॥३७॥
गङ्गाधरः-एवं वादे प्रवत्तिते यः संशेते इति संशय उद्दिष्टस्तमाहअथ संशय इति। कः पुनः संशयो नामोच्यत इत्यत आह-संशयो नामेत्यादि। सन्दिग्धेषु समानानेकधम्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्थ्यव्यवस्थातश्च विमृष्टेष्वर्थेषु अनिश्चयो विशेषापेक्षो विमर्शः संशयो नामाभिधीयते । उक्तञ्चैतद गौतमेन । समानेकधम्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय इति । व्याख्यातञ्चैतद वात्स्यायनेन । समानधम्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाही पश्यन् पूर्वदृष्टञ्च तयोविशेष बुभुत्समानः किंस्विदित्यन्यतरन्नावधारयति । तदनवधारणं ज्ञानं संशयः। समानमनयोधम्मम् उपलभे, विशेषमन्यतरस्य नोपलभे; इत्येषा बुद्धिरपेक्ष्या संशयस्य प्रवर्तिका वर्तते। तेन विशेपापेक्षो विमर्शः संशयः। अनेकथोपपत्तेरिति समानजातीयमसमानजातीयश्चानेकम्, तस्यानेकस्य धर्मास्योपपत्तेविशेषस्योभयथा दृष्टवात् । समानजातीयेभ्योऽसमानजातीयेभ्यश्चार्था विशिष्यन्ते । गन्धवत्त्वात् पृथिवी अबादिभ्यो विशिष्यते, गुणकर्मभ्यश्च । अस्ति च शब्द विभागजे खल संयोगजे खविशेषस्तस्मिन् द्रव्यं गुणः कम्मे वेति सन्देहः। न हि शब्दो वैशेषिके नवसु द्रव्येषु विभक्तः कृतो न रूपादिषु सप्तदशसु गुणेषु न पञ्चसु उत्क्षेपणादिषु कर्मसु। विशेषस्य चोभयथा दृष्टवात् । किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः ? आहोस्विद् गुणस्य सत इति, अथ कम्र्मणः सतः ? इति विशेषापेक्षान्यतमस्य व्यवस्थापकं धर्म नोपलभे इति बुद्धिरपेक्ष्या संशयस्य। विप्रतिपत्तेरिति। व्याहतमेकार्थदर्शनं विप्रतिपत्तिः। व्याघातो विरोधोऽसहभाव इति। अस्त्यात्मेत्येकं दर्शनम् नास्त्यात्मेत्यपरं, न च सद्भावाभावौ सहैकत्र सम्भवतः। न चान्यतरसाधको हेतुरुपलभ्यते। तत्र तत्त्वानव
चक्रपाणिः- सन्देहलक्षणानुसन्दिग्धेप्वर्थेवित्यनेन सन्देहयोग्यं विषयं दर्शयति, अनेन च, न्यायोक्तात् “समानानेकधर्मोपपत्तेः" इति वचनात् विषयं संशयस्य च दर्शयति। संशय
* सन्देहलक्षणानुसन्दिग्धेष्विति चक्रतः पाठः ।
For Private and Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२४
चरक-संहिता। (रोगभिषगजितीयं विमानम् धारणं संशयः। इति। उपलब्ध्यव्यवस्थातः खल्वपि सच्चोदकमुपलभ्यते तड़ागादिपु मरीचिषु वा अविद्यमानमुदकमिति । ततः कचिदुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यते उत असदिति संशयो भवति। अनुपलब्ध्यव्यवस्थातः सच्च नोपलभ्यते मूलकीलकोदकादि । असच्चानुपपन्नं विरुद्धं वा। ततः कचिदनुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सन्नोपलभ्यते उतासदिति संशयो भवति। विशेषापेक्षा अत्र पूर्ववत् । पूर्वः समानोऽनेकश्च धम्मो ज्ञ यस्थः। उपलब्ध्यनुपलब्धी पुनर्शातस्थे। एतावता विशेषेण पुनर्वचनम्। समानधर्माधिगमात् समानधम्मोपपत्तेविशेषस्मृत्यपेक्षो विमश इति। लक्षणमिदं परीक्षितं स्वयमेव । तद् यथा-समानानेकथाध्यवसायादन्यतरधर्माध्यवसायाद वा न संशयः । विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च। विप्रतिपत्तौ च सम्प्रतिपत्तेः। अव्यवस्थात्मनि व्यवस्थितखाच्चाव्यवस्थायाः। तथात्यन्तसंशयस्तधर्मसातत्योपपत्तेः। यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशयेनासंशयो नात्यन्तसंशयो वा। यत्र संशयस्तत्रैवोत्तरोत्तरप्रसङ्ग इति । व्याख्यातञ्चैतत् सर्वं वात्स्यायनेन। तद् यथा-समानानेकपाध्यवसायादन्यतरधर्माध्यवसायाद वा न संशय इति। समानस्य धर्मस्याध्यवसायात् संशयः स्यात् न धर्ममात्रात् । अथवा समानमनयोर्यदधर्ममुपलभते इति धम्मेधर्मिग्रहणे संशयाभावः। इति । अथवा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्न इति । न जातु रूपस्यार्थान्तरभूतस्याध्यवसायादर्थान्तरभूते स्पर्श संशय इति। अथवा नाध्यवसायादवधारणादनवधारणज्ञानं संशय उपपद्यते, कार्यकारणयोः सारूप्याभावादिति। एतेनानेकधम्मोध्यवसायादिति व्याख्यातम् । अन्यतरधर्माध्यवसायाच्च संशयो न भवति। ततो ह्यन्यतरावधारणमेवेति। विप्रतिपत्त्यव्यवस्थाध्यवसायाच न संशयः। विप्रतिपत्तिमात्रादव्यवस्थामावाद वा न संशयो भवति। किं तर्हि, विप्रतिपत्तिमुपलभमानस्य संशयः। एवमव्यवस्थायामपीति। अथवाऽस्त्यात्मेत्येके नास्त्यात्मेत्यपरे मन्यन्त इत्युपलब्धेः कथं संशयः स्यादिति। तथोपलब्धिः अव्यवस्थिताऽनुपलब्धिचाव्यवस्थितेति विभागेनाध्यवसिते संशयोऽतो. नोपपद्यत इति । विप्रतिपत्तौ च सम्प्रतिपत्तेः। याञ्च विप्रतिपत्तिं भवान् संशयहेतु मन्यते, सा सम्प्रतिपत्तिः। सा हि द्वयोः प्रत्यनीकधर्मविषया, तत्र यदि लक्षणम्- 'अनिश्चयः' इति ज्ञेयम् । अनिश्चयः पाक्षिकविरुद्धधर्मावमर्षकरं ज्ञानम्, यथा
For Private and Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ] विमानस्थानम्।
१६२५ विप्रतिपत्तेः संशयः, सम्प्रतिपत्तेरेव संशय इति। अव्यवस्थात्मनि व्यवस्थितखाच्चाव्यवस्थायाः न संशयः। यदि तावदियमव्यवस्थात्मन्येव व्यवस्थिता, व्यवस्थानादव्यवस्था न भवतीत्यनुपपन्नः संशय इति। अथ अव्यवस्थात्मनि न व्यवस्थिता । एवमतादात्म्यादव्यवस्था न भवतीति संशयाभाव इति। तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः। येन कल्पेन भवान् समानधम्मोपपत्तेः संशय इति मन्यते, तेन खल्वत्यन्तसंशयः प्रसज्यते । समानधोपपत्तेरनुच्छेदात् संशयानुच्छेदः। नायमतद्ध िधी विमृश्यमानो गृह्यते। सततन्तु तद्धा भवतीति ।। अस्य प्रतिषेधप्रपञ्चस्य सङ्ख पेणोद्धारः । यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा। संशयानुपपत्तिः संशयानुच्छेदश्च न प्रसज्यते। कथम् ? यत् तावत् समानधम्माध्यवसायः संशयहतुने समानधम्ममात्रमिति। एवमेतत् । कस्मादेवं नोच्यते इति ? विशेषापेक्ष इति वचनात् सिद्धः। विशेषस्यापेक्षाकाङ्क्षा, सा चानुपलभ्यमाने विशेषे समर्था। न चोक्तं समानधर्मापेक्ष इति । समाने च धर्मे कथमाकाङ्क्षा न भवेत् । यद्ययं प्रत्यक्षः स्यात्। एतेन सामर्थ्यन ज्ञायते समानधर्माध्यवसायादिति। उपपत्तिवचनाद वा समानधम्मोपपत्तेः इत्युच्यते । न चान्या सद्भावसंवेदनादृते समानधम्मोपपत्तिरस्ति । अनुपलभ्यमानसद्भावो हि विशेषो धम्मोऽविद्यमानवद् भवतीति। विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानम्। यथा लोके धूमेनाग्निरनुमीयते इत्युक्ते धूमदर्शनेनाग्निरनुमीयते इति ज्ञायते। कथम् ? दृष्ट्वा हि धूममग्निमनुमिनोति नादृष्ट्वा । न च वाक्ये दर्शनशब्दः श्रूयते। अनुजानाति च वाक्यार्थप्रत्यायकसम्। तेन मन्यामहे विषयशब्देन विषयिणः प्रत्ययाभिधानं बोद्धानुजानाति। एवमिहापि समानधर्मशब्देन समानधर्माध्यवसायम् आहेति। यदुक्तम् समानमनयोधर्ममुपलभत इति धर्माधम्मेिग्रहणे संशयाभाव इति। पूर्वदृष्टविषयमेतत् । यावहमी पूर्वमद्राक्षं तयोः समानं धर्ममुपलभे, विशेष नोपलभे इति। कथन्तु विशेषं पश्येयं येनान्यतरमवधारयेयमिति। न चैतत् समानधम्मोपलब्धौ धर्माधर्मिग्रहणमात्रेण निवर्तत इति। यच्चोक्तं नार्थान्तराध्यवसायादन्यत्र संशय इति। यो ह्यान्तराध्यवसायमानं संशयहेतुमुपाददीत स एवं वाच्य इति। यत् पुनरेतत् काय्यकारणयोः सारूप्याभावादिति। कारणस्य भावाभावयोः कार्यस्य भावाभावी काय्येकारणयोः सारूप्यम् । यस्योत्पादाद यदुत्पद्यते यस्य चानुत्पादाद् यत्नोत्पद्यते
२०४
For Private and Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। (रोगभिषगजिनीयं विमानम् किमकालमृत्युरस्ति नास्तीति। दृष्टाश्चायुष्मल्लक्षणेरुपेताश्च तत् कारणं, कार्यमितरत् इत्येतत् सारूप्यम् । अस्ति च संशयकारणे संशये चैतत् इति। एतेनानेकधाध्यवसायादिति प्रतिषेधः परिहत इति। यत् पुनरेतत् उक्तं विप्रतिपत्त्यव्यवस्थाध्यवसायाच न संशय इति। पृथक्सवादयोाहतम् अर्थमुपलभे विशेषश्च नोपलभे येनान्यतरमवधारयेयमिति। तत् कोत्र विशेषः स्याद् येनैकतरमवधारयेयमिति। संशयो विप्रतिपत्तिजनितोऽयं न शक्यो विप्रतिपत्तिसम्पतिपत्तिमात्रेण निवर्तयितुमिति। एवमुपलब्ध्यनुपलब्ध्यव्यवस्थाकृते वेदितव्यमिति । यत् पुनरेतत् विप्रतिपत्ताविति। विप्रतिपत्तिशब्दस्य योऽर्थस्तदध्यवसायो विशेषापेक्षःसंशयहेतुस्तस्य च समाख्यान्तरेण न निवृत्तिः। समानेऽधिकरणे व्याहताथी प्रवादी विप्रतिपत्तिशब्दस्यार्थः । तदध्यवसायश्च विशेषापेक्षः संशयहेतुर्न चास्य सम्प्रतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुखं निवर्त्तते। तदिदमकृतबुद्धिसम्मोहनमिति। यत् पुनरव्यवस्थात्मनि व्यवस्थितखाचाव्यवस्थाया इति। संशयहेतोरर्थस्य अप्रतिषेधादव्यवस्थाभ्यनुज्ञानाच निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था । अव्यवस्था खल व्यवस्था न भवति। अव्यवस्थात्मनि व्यवस्थितखादिति न। अनयोरुपलब्ध्यनुपलब्ध्योः सदसद्विषयवं विशेषापेक्षं संशयहेतुने भवतीति प्रतिषिध्यते। यावता चाव्यवस्थात्मनि व्यवस्थिता न तावदात्मानं जहाति। तावता ह्यनुज्ञाता भवत्यव्यवस्था। एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति । यत् पुनरेतत् । तथात्यन्तसंशयस्तद्धम्मसातत्योपपत्तेरिति। नायं समानधर्मादिभ्य एव संशयः । किं तर्हि ? तत्तद्विषयाध्यवसायाद विशेषस्मृतिसंहितादित्यतो नात्यन्तसंशय इति। अन्यतरधर्माध्यवसायाद्वा न संशय इति, यदुक्तं विशेषापेक्षो विमशेः संशय इति वचनात्। विशेषश्चान्यतरधर्माः, न च तस्मिन्नध्यवसीयमाने विशेषापेक्षा सम्भवतीति । यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः। यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा, तत्र तत्रैवं संशये परेण प्रतिषिद्ध समाधिर्वाच्यः इति। इति सव्र्वपरीक्षाव्यापिखात् संशयः परीक्षित इति। स्वयमुदाहरतियथेत्यादि। अकालमृत्युरस्ति किं नास्तीति संशयः। कथमित्यत आह
स्थाणुर्वा पुरुषो वा” इति। दृष्टा होत्यादिना संशयोत्पत्तिसामग्रीमाह, तत्रायुष्यलक्षणोपेतानाम्
For Private and Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्।
१६२७ अनुपेताश्च तथाक्रियाः सक्रियाश्च पुरुषार शीघ्रभङ्गाश्चिरजीविनश्च। तदुभयदृष्टत्वात् संशयः किमस्ति खल्वकालमृत्युरुतः नास्तीति ॥ ३८॥ ____ अथ प्रयोजनम् । प्रयोजनं नाम यदर्थमारभ्यन्ते आरम्भाः । तद् यथा यद्यकालमुत्युरस्ति ततोऽइमात्मानमायुष्यरुपचरिष्यामि, अनायुष्याणि च परिहरिष्यामि, कथं मामः अकालमृत्युः प्रसहेतेति प्रयोजनम् ॥ ३९ ॥
अथ सव्यभिचारम्। सव्यभिचारं नाम यद् व्यभि
दृष्टाश्चेत्यादि। तदुभयदृष्टवाद विप्रतिपत्तितोऽयं संशयः किमस्तीत्यादि ॥३८॥
गङ्गाधरः-अथ संशये सति वादे प्रवर्त्तते न चासंशयवानित्यतः पुनर्जयाद्यर्थ चासंशयवानपि वादे प्रवर्त्तते ततः प्रयोजनमित्युक्तं यत् तदाह--अथ प्रयोजनम्। वादे प्रवृत्तौ संशयवदपरमपि प्रयोजनमस्तीति तत् किमित्यत आह-प्रयोजनं नामेत्यादि। यदर्थ यत्फलायारम्भाः क्रिया आरभ्यन्ते तत् फलं प्रयोजनं नामोच्यते, तदुदाहरति-यद्यकालमृत्युरित्यादि । गौतमेनाप्युक्तम् । यमर्थमधिकृत्य प्रवर्तते तत् प्रयोननमिति । व्याख्यातञ्च वात्स्यायनेन। यमर्थमाप्तव्यं हातव्यं वाध्यवसाय तदाप्तिहानोपायमनुतिष्ठति तत् प्रयोजनं वेदितव्यम्, प्रवृत्तिहेतुखात्। इममर्थमाप्स्यामि हास्यामि वेति व्यवसायोऽर्थस्याधिकारः । एवं व्यवसीयमानोऽथोऽधिक्रियते इति ॥३९॥
गङ्गाधरः-अथ वादे प्रवर्त्तमाने यद् वाक्यं तस्य दोषविशेषात् सव्यभिचारं शेयं भवतीत्युद्दिष्टं सव्यभिचारमिति यत् तदाह-अथ सव्यभिचारमितिः। अनन्तरं सव्यभिचारं यत् किं नु खलु तदुच्यते इत्यत आह-सव्यभिचारं
अक्रियाणां शीघ्रभङ्गे तथा सक्रियाणाञ्च चिरजीवने दृष्टे अकालमृत्युरस्तीति बुद्धिः, एतद्विपर्यये चाकाले मृत्यु स्तीति बुद्धिः ॥३८॥
चक्रपाणिः- यदर्थमिति यक्षिमित्तम् । प्रसहेतेति मास्मेदित्यर्थः। सम्पभिचारम्मत्यनैकान्तिकम्..
For Private and Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२८
चरक-संहिता। रोगभिषगजितीयं विमानम् चरणम्। यथा भवेदिदमौषधं तस्मिन् व्याधौ यौगिकमथवा नेति ॥ ४०॥ ___ अथ जिज्ञासा। जिज्ञासा नाम परीक्षा । यथा भेषजपरीक्षोत्तरकालमुपदेच्यते ॥४१॥ नामेत्यादि। यळ्यभिचरणमनेकान्तवचनं कचित् तथा कचिदन्यथेति तत् सव्यभिचारं व्यभिचारेण सहितं वत्तमानम्। गौतमेनोक्तश्च। अनैकान्तिकः सव्यभिचारः। व्याख्यातञ्चैतत् व्यभिचार एकत्राव्यवस्था, सह व्यभिचारेण वर्त्तते इति सव्यभिचारः। नित्यः शब्दोऽस्पर्शवात्, स्पर्शवान कुम्भोऽनित्यो दृष्टः । न च तथा स्पर्शवान् शब्दस्तस्मादस्पर्शवानित्यः शब्द इति दृष्टान्ते स्पर्शवत्त्वमनित्यवश्च धम्मो न साध्यसाधनभूती दृश्येते स्पर्शवांश्वाणुनित्यश्चेति। सव्यभिचारस्वस्पर्शवनित्यखे। आत्मादौ च दृष्टान्ते उदाहरणसाधात् साध्यसाधनं हेतुरिति । अस्पर्शवादिति हेतुर्व्यभिचरति । अस्पर्शा बुद्धिरनित्या चेति। एवं द्विविधेऽपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति ते तु लक्षणलक्ष्यवाभावादहेतुरिति। नित्यत्वमप्येकोऽन्त इत्येकान्तः । अनित्यत्वमप्यनेकोऽन्तः। एकस्मिन्नन्ते विद्यते इत्यैकान्तिकः। विपर्ययादनकान्तिकः उभयान्तव्यापकलादिति। हेतोर्दोषतया गौतमेन हेखाभासेपूक्तः । इह तन्त्रे हेतुदोषवेऽपि हेतुमात्रदोषवाभावात् हेतुदोषववदन्यस्यापि दोष इत्यभिप्रायेण पृथगुक्त इति ख्यापनायोदाहरणं दर्शयति। यथेत्यादि । तस्मिन् व्याधौ ज्वरादौ खल्विदमौषधं भवेदथ न वा भवेदिति त्वेकान्तवाभावादनेकान्त मिति ॥४०॥
गङ्गाधरः-सव्यभिचारमानमुक्त्वा वाद कर्तव्ये जिज्ञासा कर्त्तव्येति पूर्वमुद्दिष्टं जिज्ञासेति, तामाह-अथ जिशासेति। अनन्तरं जिज्ञासा वादे कर्त्तव्या का पुनः सा जिज्ञासा इत्यत आह-जिज्ञासा नामेत्यादि । परीक्षा तु जिशासाभिधीयते। न हि प्रश्नमात्रे जिज्ञासा भवति प्रश्ने कृतेऽकृते वा प्रमाणैस्तदुत्तरं सदसद्रूपेण ज्ञातुमिच्छा परीक्षेव जिशासाशब्दस्यार्थः। यथा भेषजपरीक्षोत्तरकालमुपदेक्ष्यते इति ॥४१॥ इत्यर्थः। अथवा नेति न भवति। अनैकान्तिकञ्चानौषधं यौगिकत्वायौगिकरवाभ्यां संशय. जनकमेव। तेन, संशयेन सममेकता न शङ्कनीयाऽनैकान्तिकस्य। उत्तरकालमिति इहैव परीक्षा
For Private and Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८मअध्यायः
विमानस्थानम्।
१६२६ अथ व्यवसायः। व्यवसायो नाम निश्चयः। यथा वातिक एवायं व्याधिरिदमेवात्र भेषजञ्च ॥ ४२ ॥
अथार्थप्राप्तिः । अर्थप्राप्ति म यत्रैकेनार्थेनोक्तनापरस्य चार्थस्यानुक्तस्य सिद्धिः। यथा नायं सन्तर्पणसाध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्तिरपतर्पणसाध्योऽयमिति। नानेन दिवा भोक्तव्यम् इत्युक्ते भवत्यर्थप्राप्तिर्निशि भोक्तव्यमिति ॥४३॥
गङ्गाधरः-परीक्षानन्तरं व्यवसायः कार्य इत्यत उद्दिष्टं व्यवसाय इति । स उच्यते-अथ व्यवसाय इति। गुणतो दोषतो ज्ञातुमिच्छताऽनन्तरं व्यवसायः कर्त्तव्यः। कः पुनर्व्यवसाय इत्यत आह-व्यवसायो नाम निश्चय इति। गुणतो दोषतोऽथों निश्चीयते येन शानेन तनिश्चयो ज्ञानम्, तेन हि ज्ञानेन बोधपूर्वकं कत्तू वक्तु वा पुमान् व्यवस्यतीति सा व्यवसायात्मिका बुद्धिः । यथा-वानिक एवायं व्याधिरिति निश्चयः, इह तु व्याधाविदमेव भेषजमिति निश्चयो व्यवसायः॥४२॥ ___ गङ्गाधरः-अथैष निश्चयः प्रत्यक्षानुमानै तिह्यौपम्यैरेव किं स्यादित्यत उक्तम् -अर्थप्राप्तिरिति। न खलु प्रत्यक्षानुमानै तिह्यौपम्यमात्रेण निश्चयः स्यादर्थप्राप्तितश्च स्यात् तस्मादाह-अथार्थप्राप्तिरिति। अथानन्तरमर्थप्राप्तिः । सा च कीदृशीत्यत आह–अर्थप्राप्तिर्नामेत्यादि। यत्र वाक्ये खल्वेकेनार्थेन उक्तनापरस्यानुक्तस्य श्रुतिभिरनभिहितस्यार्थस्य सिद्धिर्भवति यया साऽर्थप्राप्ति म । तदुदाहरति—यथेत्यादि। तिस्रषणीये विस्तरेण व्याख्यातेयमर्थप्राप्तिरर्थापत्तिरित्युच्यतेऽन्यै रिति ॥४३॥
प्रकरणे। किंवा रसायने “भेषजं द्विविधम्" इत्यादिना। अर्थप्राप्तिरित्यर्थापत्तिरित्यर्थः । इह 'उक्तन' इति वचनात् श्रुतार्थापत्तिरेव विवक्षिता, दृष्टार्थापत्तिरपि तु एतत्सामान्यत्वेनैव ज्ञेया। इयञ्चार्थापत्तिरन्यथोपपत्त्या न प्रमाणमिति न प्रमाणप्रकरणे पठिता, या तु दोषरहिता साऽनुमानान्तर्गतैवेति भावः। यो ह्यपतर्पणसाध्योऽपि न स्यात्, तं प्रति 'नायं सन्तर्पणसाध्यः' इति वचनमेवासमर्थविशेषणतया न स्यादित्यर्थापत्तिर्नेत्यभिप्रायः, उभयासाध्यो हि 'असाध्यः' इत्येतावदेव वक्तव्यं स्यात्। एवमन्यत्राप्युदाहरणे ज्ञेयम् ॥ ३९-४३ ॥
For Private and Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३०
चरक-संहिता। (रोगभिषगजितीयं विमानम् । अथ सम्भवः। सम्भवो नाम यो यतः सम्भवति, स तस्य सम्भवः। यथा षड् धातवो हि गर्भस्य, व्याधेहितम्, हितमारोग्यस्य ॥४४॥
अथानुयोज्यम् । अनुयोज्यं नाम यद् वाक्यं वाक्यदोषयुक्त तदनुयोज्यमित्युच्यते। सामान्यव्याहृतेष्वर्थेषु वा विशेषग्रहणार्थ
गङ्गाधरः-ननु तर्हि प्रत्यक्षानुमानै तिह्यौपम्यार्थप्राप्तिभिरेव किं निश्चयः स्यादित्याकाङ्क्षायामुद्दिष्टं सम्भव इति। न खलु प्रत्यक्षादिभिरेव केवलैः निश्चयः स्यात् सम्भवेनापि निश्चयो भवतीत्यत आह-अथ सम्भव इति । कः पुनः सम्भव इत्यत आह-सम्भवो नामेत्यादि। यो यतः सम्भवति स तस्य' सम्भव उत्पत्तवादिषु सम्भावनाहेतुरिति। अविनाभाववृत्तवा संबद्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहणं सम्भवस्तदप्यनुमानमेव। यथा द्रोणस्य सम्भावना प्रस्थादिमन्तरेण न स्यादिति प्रस्थादिमानं द्रोणस्य सम्भवः। एवमेवाभिप्रेत्य स्वयमुदाहरति। यथा षड्. धातवो गर्भस्य, व्याधेरहितं हितमारोग्यस्येति । पड़ धातुः पुरुषः इह न केवलो गर्भस्य सम्भावनाहेतुः अदुष्टशुक्रशोणितगर्भाशयपुष्पकालाश्च हेतव इत्यतः षड़, धातव इति बहुवचनान्तमुक्तम्। इदं गर्भस्योत्पत्तिसम्भावनाहेतुसम्भवोदाहरणम् । अहिताचरणं व्याधिसम्भावनाहेतुहितसेवनमारोग्यसम्भावनाहेतुः तिस्रषणीयेऽस्य प्रामाण्यं व्याख्यातं विस्तरेण ॥४४॥
गङ्गाधरः-इत्येवं प्रत्यक्षादिभिः प्रमाणैः कृते निश्चये वादे यद्वाक्यं दुष्टं तदाह । अनुयोज्यमित्युद्दिष्टं यत् तदाह-अथानुयोज्यमिति। वादे यद्वाक्यमनुयोज्यं तज्ज्ञ यमित्यत आह–अनुयोज्यं नामेत्यादि। यद्वाक्यं वाक्यदोषयुक्तं तद्वाक्यमनुयोज्यमनुयोक्तुमर्हति शक्यते च वादिना। अनुयोगो हि दृषणवचनम्। वाक्यदोषा इहैव वक्ष्यन्ते न्यूनादयः। उदाहरिष्यन्ते च। द्वितीयमनुयोज्यमाह-सामान्येत्यादि। सामान्येनोक्तेषु खल्वर्थेषु
चक्रपाणिः-सम्भवति विद्यते अस्मिन्निति सम्भवः, कारणं हि अव्यक्तस्वजन्मकार्यमुक्तम् । यथा- सम्भवति खाय- द्रोण इत्यादि, तत्समानमेतदप्युदाहरणं भवति ॥ ४४ ॥
चक्रपाणिः-अनुयोज्यान्तरमाह-सामान्येनेत्यादि। अननुयोज्यमाह अतो विपश्येयेणेति ।
For Private and Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८. अध्यायः ।
विमानस्थानम् ।
.१६३१
तद्वाक्यमनुयोज्यम् । यथा संशोधनसाध्योऽयं व्याधिरित्युक्ते किं वमनसाध्योऽयं किं विरेचनसाध्य इत्यनुयुज्यते ॥ ४५ ॥
अथाननुयोज्यम् | अननुयोज्यं नाम तो विपर्य्ययेण । यथा अयमसाध्यः ॥ ४६ ॥
अथानुयोगः । अनुयोगो नाम स यत् तद्विद्यानां तद्विदैरेव सार्द्धं तन्त्र तन्त्रैकदेशे वा प्रश्नः प्रश्नैकदेशो वा ज्ञानविज्ञानवचनप्रतिवचनपरीचार्थमादिश्यते । अथवा नित्यः पुरुष इति प्रतिज्ञाने, परो यत् को हेतुरित्याह सोऽनुयोगः ॥ ४१ ॥ aarti विशेषार्थग्रहणार्थं तद्वाक्यमनुयोज्यमनुयोगार्थं भवति, तद् यथा-संशो धनसाध्योऽयं व्याधिरिति वाक्यं सामान्येन संशोधनेनोक्तं तदनुयोज्यं भवति । किमयं व्याधिर्वमनसाध्योऽथवा विरेचनसाध्य इति विशेषग्रहणार्थमनुयुज्यते । इति ॥ ४५ ॥
गङ्गाधरः- तर्हि कीदृशवाक्यमननुयोज्यमित्यत उद्दिष्टमननुयोज्यं दर्शयति, अथाननुयोज्यमिति । अननुयोज्यं नामेत्यादि । अतोऽनुयोज्याद्व्याक्याद् विपय्येयेण न्यूनादिदोषाभावेन सविशेषवचनेन युक्तं यह वाक्यं तदननुयोज्यं नाम । अनुयोगार्ह न भवति । यथा वमनसाध्योऽयं व्याधिरिति । वाक्यप्रशंसायाम् अननुयोज्यं दर्शयिष्यते ॥ ४६ ॥
गङ्गाधरः- हि कः पुनरनुयोग इत्यत उद्दिष्टमनुयोगमाह - अथानुयोग इति । अनुयोगः कीदृश इत्यत आह- अनुयोगो नामेत्यादि । तद्विद्यानां तत्तच्छास्त्रं विद्वांसो ये तेषां विदुषां तद्विदैरेव सार्द्धं तस्मिंस्तन्त्रे कृत्स्ने प्रश्नः । अथवा तत्तन्त्रैकदेशे कुत्रचित् स्थाने प्रश्नैकदेशो ज्ञानार्थं विधानार्थं वचनप्रतिवचनार्थं परीक्षार्थं वा यः पूर्व्वमादिश्यते स प्रश्नादेशः प्रश्नैकदेशस्यादेशो ऽनुयोगः । तत्रोत्तरं यद्वाक्यं न्यूनादिदोषयुक्तं सामान्योक्तं वा तत्र च यः प्रश्नः प्रश्नैकदेशो वादिश्यते सोऽप्यनुयोग इति । अथवा परेणोक्ते यत्परेण तत्र हेतुः पृच्छाते सोऽप्यनुयोगः । यथा नित्यः पुरुष इत्युक्ते परः पृच्छति को हेतुरिति ।। ४७ ।।
यथोक्तानुयोज्य प्रकरणस्योदाहरणविपर्ययेण ज्ञेयम् । अनुयोगमाह - प्रश्न इति, 'प्रश्न: 'इतिशब्देन
For Private and Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३२
चरक-संहिता। रोगभिषगजितीयं विमानम् अथ प्रत्यनुयोगः। प्रत्यनुयोगो नाम अनुयोगस्यानुयोगः। यथा अस्यानुयोगस्य पुनः को हेतुरिति ॥४८॥
अथ वाक्यदोषः। वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे नानमधिकमनर्थकमपार्थकं विरुद्धश्च । नतानि विना प्रकृतोऽर्थः प्रणश्येत् ॥ ४६॥
तत्र न्यूनम् । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानाम् अन्यतमेनापि न्यूनं न्यूनं भवतीति । यद्वा बहूपदिष्टहेतुकमेकेन हेतुना साध्यते तच्च नानम् ॥ ५० ॥
गङ्गाधरः-एवमनुयोक्ता यदि दुष्टं वाक्यं सामान्यार्थवाक्यं वा ब्रूते तदा पूर्वपक्षवादी किं कुर्यादित्यत उद्दिष्टं प्रत्यनुयोगमाह-अथ प्रत्यनुयोग इति। कः प्रत्यनुयोग इत्यत आह–प्रत्यनुयोगो नामेत्यादि। अनुयोगस्य अनुयोगः प्रत्यनुयोग उच्यते। यथास्यानुयोगस्य नित्यः पुरुष इति प्रतिशातेऽनयोगः को हेतुरिति प्रश्नः। तत्र पुनः कों हेतुरिति वचनं प्रति विपरीतप्रश्नः प्रत्यनयोगः। पुरुषनित्यसप्रतिज्ञायां यो भवान् पृच्छति को हेतुस्तत्प्रश्ने किं कारणं भवत इति ॥४८॥
गङ्गाधरः-ननु तत्र के वाक्यदोषा इत्यत उद्दिष्टो वाक्यदोष उच्यते-अथ वाक्यदोष इति। वाक्यदोषो नामेत्यादि। स वाक्यदोषो नाम यथा यद वाक्यमस्मिन्नर्थ न्यूनमस्मिन्नर्थेऽधिकमस्मिन्नर्थेऽनर्थकमस्मिन्नर्थेऽपार्थकमस्मिन्नथ बिरुद्धभित्येतन्न्यूनखादयो दोषाः। कस्मादंते दोषा इत्यत आहनैतानीत्यादि। हि यस्मादेतानि न्यूनखादीनि अन्तरेण वाक्यस्य प्रकृतोऽथों न प्रणश्येदंतैः प्रकृतार्थप्रणाशादते वाक्यस्य दोषा उच्यन्ते ॥४९॥
गङ्गाधरः-तत्र किं न्यूनमित्यत आह–प्रतिशे त्यादि। प्रतिशादीनां . पञ्चानां वाक्यावयवानामन्यतमेनापि न्यूनं वाक्यं न्यूनं भवति। गौतमेन यथोक्तशास्त्रेण पूर्णप्रश्नो गृह्यते, यथा अत्रैव "तत्र चेद् भिषक् भिषजं पृच्छेद्” इत्यादिना यावदुक्तम्, तत् संपूर्ण ज्ञेयम्, अत्रैव चैकदेशोऽपि प्रश्नस्य ज्ञेयः ॥ ४५-४८ ॥
चक्रपाणिः-वाक्यदोषानुदाहरति-वाक्येत्यादि। 'अस्मिन्नर्थ' इति वचनेन च्छल हेत्वाभासादिपदगृहीतानपि वाक्यदोषत्वेन दर्शयति । छलादयो हि वाक्यदोषा एव, परं पृथगगृहीत
For Private and Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् । १६३३ अथाधिकम् । अधिकं नाम नानविपरीतम्। यद्वायुधे दे भाष्यमाणे वार्हस्पत्यमोशनसमन्यद्वा यत्किञ्चिदप्रतिसम्बद्धार्थमुच्यते । यद्वा प्रतिसम्बद्धार्थमपि द्विरभिधीयते, तत् पुनरुक्तत्वादधिकम्। तच्च पुनरुक्तं द्विविधम् ; अर्थपुनरुक्तं शब्दपुनरुक्तञ्च । तत्रार्थपुनरुक्तं यथा भेषजमौषधं साधननिति। शब्दपुनरुक्तश्च भेषजं भेषजमिति ॥५१॥ चोक्तम् । होनमन्यतमेनाप्यवयवेन न्यूनमिति। प्रतिज्ञादीनामवयवानामन्यतमेन हीनं न्यूनं निग्रहस्थानं साधनाभावे साध्यासिद्धेरिति । अपरञ्चाहयद्वेत्यादि। बहूपदिष्टहेतुकमथं यदेकेन हेतुना साध्यते तदपि न्यनमिति ॥५०॥
गङ्गाधरः-अथाधिकं नाम न्यूनविपरीतमधिकम्, समन्तु प्रकृतमदोषं तता न न्यूनपर्यायेण गृह्यते साम्पमिति । गौतमेन चोक्तम्। हेर्दाहरणाधिकमधिकमिति। एकेन कृतकलादित्यनेन हेतुना सिद्धौ पुननित्यः पुरुषः कृतकलादुत्पत्तिधर्मकखात् इत्यादिषु द्वितीयहे खादरानथेक्यमिति। एवं यद्वक्तव्यं तत्रापतिसम्बद्धार्थवचनं प्रतिसम्बद्धार्थस्य वा द्विरभिधानं तदप्यधिकमिति त्रिविधमधिकम्। तदुदाहरति-यद्वायुर्वेद भाष्यमाणे तदपतिसम्बद्धार्थ वार्हस्पत्यमोशनसं वा शास्त्रोक्तमुच्यते तदधिकम् । यच्चायुर्वदं भाष्यमाणे यत् तत्र प्रतिसम्बद्धार्थ द्विरुच्यते तत् । पुनरुक्तं द्विविधम्। अर्थपुनरुक्तं शब्दपुनरुक्तश्च। तत्राथपुनरुक्तं भेषजमोषधं साधनमिति, शब्दपुनरुक्तश्च भेषजं भेषजमिति। एतच्चानुवादादन्यत्र दोषाख्यं भवति। गोतमेनोक्तमिदम्
स्वादिह नोच्यन्ते तथा शास्त्रान्तरोक्ताश्वापसिद्धान्तादयोऽनया भाषया सूच्यन्ते वाक्यदोषाः । यद्वत्यादौ यदा पुरुषस्य नित्यत्वेऽपि हेतव उक्ता अनादित्वादकृतकत्वानिर्विकारत्वादिति च, तेषु यदि सकलहेत्वभिधानं प्रतिज्ञाय एक हेतु ववते, तदा प्रतिज्ञातार्थस्य न्यूनार्थत्वात् न्यूनं भवतीति ज्ञेयम्, यदा हेतुर्वक्तव्यः, तदा एक एव वक्तव्यो युज्यते, एकस्यापि हेतोः साध्यसाधनसम्बन्धात् । तेन, तत्र बहुहेतुकथनमेवाधिकत्वाद्दोष एव भवतीति। प्रकृत इति साध्यत्वेन प्रतिज्ञातः । पार्हस्पत्यमोशनसञ्च नीतिशास्त्रम्। अप्रतिसम्बद्धार्थमित्यनेन, वार्हस्पत्यमपि यदि धनैषणाभिधानप्रसङ्गेन प्रसङ्गागतं भवति, तदा स्तोकक्रमेणोच्यमानमायुर्वदोपकारकत्वेन नाधिकमिति दर्शयति । पुनरुक्तदोषादिति दोषवतः पुनरुक्तादित्यर्थः । दोषयत्वञ्च यथा पुनरुक्तस्य, तथोक्तमेष ।
For Private and Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६३४
[ रोगभिषगजितीयं विमानम्
चरक संहिता | अथानर्थकम् | अनर्थकं नाम यद्वचनमक्षरग्राममात्र मेव स्यात् पञ्चवर्गवन्न चार्थतो गृह्यते ॥ ५२ ॥
1
थापार्थकम् । अपार्थकं नाम यदर्थवच्च परस्परे असंयुज्यमानार्थकम् । यथा तकचक्रवंशरक्तनिशाकरा इति ॥५३ अधिकात् पृथक् । शब्दार्थयोः पुनर्व्वचनं पुनरुक्तमन्यत्रानवादात् । इति व्याख्यातञ्चैतत् । अन्यत्रानुवादात् शब्दपुनरुक्तमर्थपुनरुक्तं वा नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् । अर्थपुनरुक्तन्तु अनित्यः शब्दो निरुद्धधम्मैको ध्वान इति । अनुवादं वपुनरुक्तं शब्दाभ्यासादथे विशेषोपपत्तेः । यथा देखपदेशात् प्रतिज्ञायाः पुनर्व्वचनं निगमनमिति । अर्थादापन्नस्य स्वशब्देन पुनव्र्वचनम् पुनरुक्तम् । उत्पत्तिधर्मकत्वादनित्यमनुत्पत्तिधम्मेकं नित्यमिति । इहोत्पत्तिधर्मकत्वादनित्य इत्युक्त्यार्थादापद्यतेऽनुत्पत्तिधर्मकं नित्यमिति तस्यार्थादापन्नस्यार्थस्याभिधायको योऽनुत्पत्तिधम्मक नित्यमिति शब्दस्तेन स्वेन शब्देन पुनस्तदर्थस्य वचनमनुत्पत्तिधम्मेकं नित्यमिति तच्च पुनरुक्तम् | अर्थसम्प्रत्ययार्थं शब्दप्रयोगे स ार्थोऽर्थापत्त्या प्रतीत इति ॥ ५१ ॥
गङ्गाधरः - अनर्थकन्तु वाक्यदोषमाह – अथानर्थकमिति । तदनर्थकं नाम वाक्यं यद्वाक्यं पञ्चवर्गवदक्षरग्राममात्रमेव स्यात् । कखगघङा इत्याद्यक्षरग्राममात्रमेव यथानर्थकं नाथेतो गृह्यते तथा भद कद सद लिद निदेत्येवमादिवाक्यमनर्थकं न चार्थतो गृह्यते । इति । गौतमेनाप्युक्तम् । वर्णक्रमनिर्देश
Acharya Shri Kailassagarsuri Gyanmandir
निरर्थकम् । यथा नित्यः शब्दः कचटतपा जड़गवदशत्वात् झभत्र घढप्वदिति । एवंप्रकारं निरर्थकम् । अभिधानाभिधेयानुपपत्तावर्थावगतेरभावाद् वर्णा एव क्रमेण निद्दिश्यन्त इति ॥ ५२ ॥
गङ्गाधरः- अपार्थकञ्च वाक्यदोषमाह - अथापार्थकमिति । अपार्थक नामेत्यादि । तद्वाक्यमपार्थकं नाम यद वाक्यमर्थवच्च परस्परेणासंयुज्यमानार्थकम्, परस्परेणान्वयहीनार्थकपदम् । यथा - तक्रचक्रवंश रक्तनिशाकरा इति । गौतमेनाप्युक्तम् । पौपयोगादमतिसम्बद्धार्थम पार्थकम् । यत्रानेकस्य पदस्य
पञ्चवर्गवदिति क ख ग घ ङादिवर्गसमुदयवत्, अत्र त्वभिधेयोऽर्थो न प्रतिभाति । अर्थवदिति प्रत्येक पदरूपतया प्रसिद्धार्थम् । परस्परेणासं युज्यमानमिति वाक्यरूपतयाऽर्थाप्रत्ययिकम् । चक्र
For Private and Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बम अध्यायः
विमानस्थानम्।
१६३५ .अथ विरुद्धम्। विरुद्धं नाम यद् दृष्टान्तसिद्धान्तसमयैविरुद्धम् । तत्र पूर्व दृष्टान्तसिद्धान्तायुक्तौ। समयः पुनस्त्रिधा भवति । यथायुर्वैदिकसमयो याज्ञिकसमयो मोक्षशास्त्रिकसमय
वाक्यस्य वा पौळपय्यणान्वययोगो नास्तीत्यसम्बद्धार्थवं गृह्यते तत्समुदायोऽर्थस्यापायादपार्थकमिति। यथा दशदाडिमं षड़पूपाः कुण्डमजिनं पललं पिण्डः। अथवा उरुकमेतत् कुमार्याः पायं तस्याः पिता अप्रतिशील इति ॥५३॥ __ गङ्गाधरः-विरुद्धश्च वाक्यमाह-अथ विरुद्धम्। विरुद्धं नामेत्यादि। तविरुद्धं नाम वाक्यं यद वाक्यं दृष्टान्तसिद्धान्तसमयविरुद्धं भवति । दृष्टान्तविरुद्धं सिद्धान्तविरुद्धं समयविरुद्धञ्चेति त्रिविधं विरुद्धवाक्यम् । तत्रेत्यादि। तत्र तेषु मध्ये दृष्टान्तसिद्धान्तायुक्ताविति इहैव पूर्वमुक्तौ यथा मूर्ख विदुषां बुद्धिसाम्यं यो वयं वर्णयति स दृष्टान्तः। यथाग्निरुष्ण इत्यादि। तद्दृष्टान्तविपरीतमुच्यमानं वाक्यं दृष्टान्तविरुद्धम्। यथा वह्निरुष्णः सलिलवदिति दृष्टान्तविरुद्धम्। सिद्धान्तश्चोक्तः-यः परीक्षकैबहुविध परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते निर्णयः स सिद्धान्तश्चतुर्विधः। सर्चतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । तच्चतुर्विधसिद्धान्तविपरीतवचनं यद वाक्यं तत् सिद्धान्तविरुद्धं वाक्यमिति । यथा नास्ति निदानं व्याधीनामिति सव्वंतत्रविरुद्धं वाक्यम् । सप्तेन्द्रियाणीति प्रतितत्रसिद्धान्तविरुद्धं न कापि तन्त्रे सप्तेन्द्रियाण्युक्तानि। यद्यपि सर्वतत्रविरुद्धं तथापि कचित् पञ्चेन्द्रियाणि कचित् पडिन्द्रियाणि तत्र तत्र स्वे स्वे तन्त्रे सिद्धानि न विरुद्धानि, सप्तेन्द्रियाणि न कापि प्रतितन्त्र सिद्धानि तस्मात् प्रतितत्रसिद्धान्त विरूद्धवेनेष्यते तदवाक्यमेवं नास्ति निदानं व्याधीनामित्यपि वोध्यम् । आनुबन्धिकं कम्मै मुक्तः कुरुते इति अधिकरणसिद्धान्तविरुद्धम्। कार्यद्रव्यं प्रधानमिति वाक्यमभ्युपगमसिद्धान्तविरुद्धम् । अथ समय विरुद्धमाह-समयः पुनरित्यादि। समयो नियमकरणम् । स च शास्त्रार्थवादे त्रिधा भवति। यथा आयुर्वेदिकादिभेदात् । तत्रायुर्वैदिकसमयो
इत्यादयो हि शब्दाः क्रिया विना वाक्यरूपार्थानभिधायका इत्यर्थः। विरुद्धे दृष्टान्तविरुद्धं यथा
For Private and Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३६
चरक-सहिता ।
इति । तत्रायुर्वैदिकसमयश्चतुष्पादं भेषजमिति । याज्ञिकसमयः आलभ्या यजमानैः पशव इति । मोजशास्त्रिकसमयः सर्व्वभूनेष्वहिंसेति । तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं भवति । इति वाक्यदोषाः ॥ ५४ ॥
रोगभिषगांजतीय विमानम्
1
यथा चतुष्पादं भेषजमिति । तत्राह दैवयुक्तिव्यपाश्रयमेव भेषजमिति । आयुर्वेदिक समयविरुद्धं यद्यप्यत्रापि पूर्व्वमुक्तम्- प्रशाम्यत्यौषधैः पृथ्व दैवयुक्तिव्यपाश्रयैरिति तन्न कृत्स्नभेषजवचनं वातादिशारीरदोषमशमनौषधवचनत्वात् । याज्ञिकसमयः - आलभ्याः पशव इति, तद्विरुद्धन्तु न यज्ञ े पशव आलभ्या इति । मोक्षशास्त्रिकसमयस्तु सव्वंभूतेष्वहिंसेति तत्र विरुद्धं यज्ञेषु हिंसा काय्यैति । स्वर्गादिसाधनत्वेन बन्धहेतुत्वात् इति । तत्र तत्र स्वसमयविपरीतमुच्यमानं समयविरुद्धं भवतीति । साधारणविरुद्धमिहोक्तं गौतमेन विरुद्धवं हेतुदोष उक्तः स चाभ्युपगमसिद्धान्तविरुद्धः । तद् यथासिद्धान्तमभ्युपेत्य तदूविरोधी विरुद्धः । इति यो हेतुः सिद्धान्तमभ्युपेत्य तं सिद्धान्तं विरुणद्धि स तद्विरोधी हेतुर्विरुद्ध उच्यते । अभ्युपेतं हि सिद्धान्तं व्याहन्तीति । यथा - सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतोऽप्यस्ति विनाशप्रतिषेधात् न नित्यो विकार इत्युपपद्यते । इत्येवं हेतुव्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते । कथम् ? व्यक्तिरात्मलाभः । अपायः प्रच्युतिः । यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधो नोपपद्यते । यद्व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेरुपपत्तिः । यदात्मलाभात् प्रच्यवते तदनित्यं दृष्टम् । यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वञ्चात्मलाभात् प्रच्युतिरिति विरुद्धावेतौ सह सम्भवतः । इति । सोऽयं हेतुर्य सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति विरुद्धो हेतुरिति । नैतद्विरुद्धलक्षणं साधारणविषयं केवलहेतु विषयतयैव हेखाभासे गौतमेनोक्तमिति । इति वाक्यदोषा व्याख्याताः ॥ ५४ ॥
For Private and Personal Use Only
यथा शीतं जलं तापकं तथा ज्वरोऽपीति । सिद्धान्तविरुद्धं यथा- - वैद्यो ब्रूतेन च भेषजं रोगहरमिति । तथा यद्यप्यायुर्वेदे चतुष्पादमेव भेषजमिति सिद्धान्त एव, तथापि 'चतुष्पाद'
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः विमानस्थानम् ।
१६३७ अथ वाक्यप्रशंसा। वाक्यप्रशंसा नाम यथा खल्वस्मिन्नर्थे त्वनानमनधिकमर्थदनपार्थकमविरुद्धमधिगतपदार्थञ्चेति यत् तद्वाक्यमननुयोज्यमिति प्रशस्यते ॥ ५५ ॥
अथ च्छलम्। छलं नाम परिशठमर्थाभासमनर्थकं * वाग्वस्तुमात्रमेव । तद् द्विविधं वाकछलं सामान्यच्छलञ्च। तत्र
गङ्गाधरः- अथ वाक्यं कीदृशमदुष्टमित्यत आह-अथ वाक्यप्रशंसेति । वाक्यप्रशंसा नामेत्यादि। अस्मिन्नर्थ खल्विदं वाक्यमन्यनं निरुक्तन्यूनखदोषरहितमस्मिन्नेवार्थेऽनधिकमधिकरदोषहीनम् अस्मिन्नेवार्थेऽथैवदानर्थक्य. हीनम् तथास्मिन्नेवार्थेऽनपाथेकमपार्थकलदोषहीनम् । तथैवास्मिन्नथेऽविरुद्धं दृष्टान्तविरुद्धादिविरुद्धदोषरहितम्। न त्वेतावन्मात्रं वाक्यं प्रशंसन्ति पण्डिताः । तहि कीदृशं वाक्यमित्यत आह-अधिगतपदार्थञ्चेति। अधिगताः सम्यग्ज्ञातुमर्हाः पदार्था यत्र वाक्ये तत् । वाक्यमननुयोज्यमित्यस्मात् प्रशस्यते कुशलैन खन्यूनादिकमपि गूढार्थकं वाक्यमननुयोज्यमपि प्रशस्यते दुर्बोधतात् ॥५५॥ __ गङ्गाधरः-तथा सति प्रशस्तवाक्येऽपि वादी च्छलं करोतीत्यतश्छलमुद्दिष्टं यत् तदाह-अथ च्छलमिति। किं पुनश्छलमुच्यते इत्यत आह-छलं नामेत्यादि। छलं नाम तद् यत् परिशठमर्थाभासमनथेकं वाग्वस्तुमात्रमेवेत्येतैः शब्दोऽर्थोऽभिधीयते। उक्तञ्च गौतमेन। वचनविघातोऽथेविकल्पोपपत्त्या च्छलमिति। व्याख्यातच वात्स्यायनेन-न सामान्यलक्षणे च्छलं शक्यमुदाहत्तम्, विभागे तूदाहरणानि भवन्ति । विभागश्च । तत् त्रिविधं वाकच्छलं सामान्यच्छलमुपचारच्छलञ्चेति। तेषां मध्ये—अविशेषाभिहितेऽथ वक्तरभिप्रायादर्थान्तरकल्पना वाक्छलम् । तद् यथेहापि विभज्योदाहरति । तद द्विविधमिति । वाक्छलं सामान्यच्छलञ्चेति । वाक्छले हुउपचारच्छलस्य अविशेषाद द्विविधं छलं वाक्छलं सामान्यच्छलञ्चेति। तत्र गौतमेनोक्तं संज्ञा समयकृता ज्ञेया। एवं याज्ञिकानाम् 'आलभ्य'संज्ञा समयकृता, तत्र यदि स्वसमयविपरीतमभिदधाति तदा समयविरुद्धो भवति । अननुयोज्यमिति नामुयोगाहम् ॥ ४९-५५ ॥
चक्रपाणिः-छलमित्यादि। परिशठमिति वचनाप्रवृत्तम्। अर्थवदिवाभासोऽर्थाभासः । एतदेव विवृणोति-अपार्थकमित्यादि। अपगतसमीचीनार्थत्वेन वाग्वस्तुमात्रमित्यर्थः। छलं
* अनर्थकमित्यत्र अपार्थकमिति चक्रः ।
For Private and Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३८
चरक-संहिता। रोगभिषगजितीयं विमानम् वाक्छलं नाम यथा कश्चिद् बयानवतन्त्रोऽयं भिषगिति । अथ भिषक् ब्रूयान्नाहं नवतन्त्र एकतन्त्रोऽहमिति। परो ब्रूयान्नाहं ब्रवीमि नव तन्त्राणि तवेति, अपि तु नवाभ्यस्तं ते तन्त्रमिति ।
वाक्छलमेवोपचारच्छलं तदविशेषात् । इति। न वाक्छलादुपचारच्छलं भिद्यते, तस्या अप्यर्थान्तरकल्पनाया अविशेषात्। यतः, धम्मे विकल्पनिर्देशेऽथेसद्भावप्रतिषेध उपचारच्छलम्। अभिधानस्य धम्मौ यथाथप्रयोगः । धम्मे विकल्पोऽन्यत्र दृष्टस्य धम्मैस्यान्यत्र प्रयोगः। तस्य निर्देशे धर्मविकल्पनिर्देशऽर्थसद्भावप्रतिषेध उपचारच्छलम् । यथा मश्चाः क्रोशन्तीति मञ्चस्थेषु पुरुषेषूपचारस्तेनार्थसद्भावेन प्रतिषेधः क्रियते। मञ्चस्थाः पुरुषाः क्रोशन्ति न मञ्चा इति। का पुनरत्रार्थविकल्पोपपत्तिः ? अन्यथाप्रयुक्तस्यान्यथार्थकल्पनं भक्त्या खलु लक्षणया प्रयोगे मञ्चाः क्रोशन्तीत्यत्र प्रधानेन मुख्यया वृत्त्याभिधया शक्त्या कल्पनं न मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषास्तु क्रोशन्तीति। उपचारविषयं छलमुपचारच्छलमुपचारान्नीतार्थः। सहचरणादिनिमित्तेनातद्भावे तद्वदभिधानमुपचार इति। इहापि खल्वविशेषाभिहितेऽर्थे वक्तरभिप्रायादर्थान्तरकल्पना भवतीति वाक्छलमेव। मञ्चाः क्रोशन्तीत्युक्ते वक्तरभिप्रेतोऽर्थी मञ्चस्थाः पुरुषाः क्रोशन्तीत्युपचारात् । तदविशेषेण पदेन मञ्चा इत्यनेनाभिहितेऽर्थं वक्तुरभिप्रायविषयमश्वस्थपुरुषात् अर्थान्तरकल्पना मुख्यार्थमञ्चकल्पना वाक्छलमेव भवतीत्युपचारच्छलं वाकछलमेव नातिरिक्तमिति।
तत्र वाक्छलमुदाहरति-तत्र वाक् छलं नामेत्यादि । कश्चिद् ब्रू यानवतत्रोऽयं भिषगिति । तत्र नवतन्त्र इति पदेन नवाभ्यस्तं तन्त्रं यस्येति वक्तरभिप्रायविषयार्थादर्थान्तरं कल्पयिखा भिषम् ब्रू यात्-नाहं नवतन्त्रः, एकतन्त्रोऽहमिति। एकमेव तन्त्रं ममेति । तत्रापि परः स्पष्टं तदर्थ ब्र यात्। नाई ब्रवीमि नव तत्राणि तवेति, अपि तु नवाभ्यस्तं ते तत्रमित्यव्रवम्। तत्रापि भिषक् अभिप्रेतादर्थादन्यार्थ कल्पयिता ब्रूयात्, न मया नवाभ्यस्तं यभिप्रेतादर्थादर्थान्तरं परिकल्प्य परवचनोपघाताय प्रतिकल्प्यते। यदुक्तं न्याये-"वचनविघातो. ऽर्थविकल्प उपचारच्छलम्" इति। अत्र वाक्छलमेवोपचारच्छरों न्यायोक्तं सम्भवति। सामान्यशब्दोक्ते ह्यर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाकलं, तेन, मञ्चाः क्रोशन्तीति अनापि 'मत्र'
For Private and Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः ]
विमानस्थानम् ।
१६३६
भिषग् ब्रूयान्न मया नवाभ्यस्तं तन्त्रम्, अनेकधाभ्यस्तं तन्त्रम् । इति वाक्छलम् । सामान्यच्छलं नाम यथा-व्याधिप्रशमनायौषधमित्युक्ते परो ब्रूयात् सत् सत्प्रशमनायेति किं नु भवानाह ? सद्रोगः सदौषधं यदि च सत् सत्प्रशमनाय भवति तत्र सत्कासः सत्यः सत्सामान्यात् कासः चयप्रशमनाय भविष्यतीति । एतत् सामान्यच्छलम् ॥ ५६ ॥
तत्रमनेकधाभ्यस्तं तत्रम् । इति वाक्छलम् । अत्र समासेन नार्थविशेषो विग्रहे तु भवति विशेषः । नवाभ्यस्ते उपचारो नवशब्दस्य, तेन नवं नूतनमभ्यस्तं तन्त्रं यस्येति विग्रहः । तत्रोपचरितेऽर्थेऽर्थान्तरकल्पना मुख्यया वृत्त्या नवशब्देन नवसङ्ख्या । तत आह- एकतत्रोऽहम् । इत्युपचारच्छलं वाक्छलमेवोदाहरणेनानेन ज्ञापितम् । तत्राप्युपचरितार्थे नवाभ्यस्ते नवशब्दस्यार्थान्तरं कल्पयित्वा भिषगब्रवीत् । न नवाभ्यस्तं मे तत्रमपि त्वनेकधाभ्यस्तमिति वाक्छलम विशेषे शब्दे वाचि च्छलं वाक्छलमिति । एवमिह विनोपचारादपि वाक्छलं विद्यते । नवतत्रोऽयं भिषगति नूतनतत्रोऽयमिति वक्तुरभिप्रायार्थः । तत्र भगर्थान्तरं कल्पयिलाह नाहं नवतन्त्र एकतत्रोऽहमेकसंहितामधीतवान् । तत्र परो ब्रूयात् नाहं नव ते तत्राणीत्यब्रवं नूतनतत्रो भवानिति त्वत्रवम् इति । तत्रापि भिवगर्थान्तरं कल्पयिवाह-न मे तन्त्रं नूतनं परत्वार्थं प्राचीनम् । इति वाक्छलम् ।
अथ सामान्यच्छलमाह - सामान्यच्छलं नामेत्यादि । सम्भवदर्थस्यातिसामान्ययोगादसम्भूतार्थ कल्पना । तद् यथा यथेत्यादि । व्याधिप्रशमनायोपधमित्युक्ते परः सम्भवदर्थस्यातिसामान्ययोगादसम्भूतार्थं कल्पयिला ब्रूयात् सत्सत्प्रशमनायेति भवानाहेति । सर्व्वं खल सत् सत्तावत्त्वादित्यतिसामान्यं सत्ता तत्र सत्पदार्थः सम्भवति व्याधिषु चौषधेषु च । तदाहसद्रोगः सदौषधमिति, तथाविधोऽर्थः खलु सत्प्रशमनाय सदित्येष चेदिष्ट - स्तदा सत्कासः सत्क्षयः सत्सामान्यात् । तहि किं कासस्ते क्षयप्रशमाय शब्दो मुख्यः सन् मनचे वर्त्तते, उपचारात् तु मञ्चस्थेषु पुरुषेषु, 'मञ्च' शब्दप्रयोगे सति कथमचेतना मञ्चाः क्रोशन्तीति आक्षेपो वाक्छल एव प्रविशतीति भावः । अत्र वाछलमित्यादि वाक्यं स्वामान्यच्छल लक्षणसंयुक्तं न्यायोक्तलक्षणमेव ज्ञेयम्, यथासम्भवं सामान्यशब्दोक्ते ऽर्थे ह्यर्थान्तरस्थापि
For Private and Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४०
चरक-संहिता। (रोगभिषजितीयं विमानम् अथ अहेतुः। अहेतुर्नाम प्रकरणसमः संशयसमो वर्णासमः
भविष्यतीत्यसम्भूताथकल्पना सामान्यच्छलमिति। गौतमेनाप्युक्तम् । सम्भवतो. ऽर्थस्याति सामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलमिति। व्याख्यात
चैतद वात्स्यायनेन। अहो खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह-सम्भवति हि ब्राह्मणे साधारणे विद्याचरणसम्पत इत्यस्य वचनस्य विघातोऽथे विकल्पापपत्त्या असम्भूतार्थकल्पनया क्रियते। यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति तदा ब्रात्येऽपि सम्भवेत् ; ब्रात्योऽपि ब्राह्मणो ब्राह्मणवस्यातिसामान्यस्य योगात। ततो ब्रात्योऽप्यस्त विद्याचरणसम्पन्न इति । यद्विवक्षितमथेमामोति चातिशयमेति च तदपि सामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसम्पदं कचिदामाति कचिदतिशयञ्चैति, तस्मात् सामान्यनिमित्तं छलं सामान्यच्छलमिति। एषां परिहारेण प्रत्यवस्थानमुन्नयमिति। इति च्छलं व्याख्यातम् ॥५६॥
गङ्गाधरः-एवं वाद च्छलवचने हेतुरप्यहेतुर्भवति ततोऽहेतुर्विज्ञेय इत्यत उद्दिष्टमहतुरिति यत् तदाह --अथाहेतुरिति। अहतुर्नामेत्यादि। हेतुलक्षणाभावात हेतुसामान्यात् हेतुवदाभासमानो हेतुरहतुरुच्यते। स च भिद्यते। अहेतुर्नामेत्यादि। प्रकरणसमः संशयसमो वयंसम इति त्रिविधोऽहेतुर्नाम। गौतमेन तु पञ्चविधो हखामास उक्तः। सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेलाभासाः इति । तेषां सव्यभिचारस्य हतुदोषत्ववदन्यत्र च दोषखातुमात्रदोषवाभावाच तथा विरुद्धस्य चातीतकालस्य च साधारणदोषखात् पृथगिहोक्तिः। वयंसमस्तु साध्यसम एव। इहोक्तः संशयसमस्तु न गौतमेनोक्त इति विरोधो नाशङ्काः प्रतिषेधहतुषु जातिसंज्ञेषु चतुविंशतौ संशयसमवय॑समयोगो तमेनाप्युक्तखात्। वात्स्यायनस्तु प्रकरणसमव्याख्याने प्रोवाच। यत्र समानो धम्मः संशयकारणं हेतुलेनोपादीयते स संशयसमः सव्यभिचार एवेति ततो न विरोधः। सव्वं तद्वग्राख्यातमुत्तरव्याख्याने।।
सामान्ययोगादर्थान्तरकल्पना सामान्यच्छलमिति। सत्सत्प्रशमायेति सता सतः प्रशमः क्रियते इति। त इति तव मत इति कृत्वा वादी पूर्वपक्षं करोति, तेन, अविवक्षितेन सत्त्वसामान्येन प्रत्यवस्थानात् सामान्यच्छलं भवति ॥ ५६ ॥
चक्रपाणिः-अहेतुरसाधकहेतुरित्यर्थः। प्रक्रियते साध्यस्वेनाधिक्रियत इति व्युत्पस्या प्रकरणं
For Private and Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१६४१ इति। तत्र प्रकरणसमो नामाहेतुः, यथान्यः शरीरादात्मा नित्य इति । परो याद यस्मादन्यः शरीरादात्मा तस्मान्नित्यः। शरीरं ह्यनित्यमतो विधर्मिणा चानेन भवितव्यमित्येष चाहेतुः, न हि य एव पक्षः स एव हेतुरिति । संशयतमो नामाहेतुः पुनर्य एव संशयहेतुः स एव संशयच्छेदहेतुः। यथाऽयमायुर्वेदकदेशम् अथ प्रकरणसमं हेतु दर्शयति । तत्र प्रकरणसमो नामाहेतुरिति । यस्माद्धेतुतः प्रकरणं चिन्त्यते निर्णयार्थमनेन कारणेनैवमिदमित्युपदिश्यते, हेतुः स प्रकरणसमो हेतुरहेतुरुच्यते साधकखाभावात्। उक्तश्च गौतमेन। यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः इति । व्याख्यातश्च वात्स्यायनेन। विमर्शाधिष्ठानौ पक्षप्रतिपक्षावनवसितो प्रकरणम्। तस्य चिन्ता विमर्शात् प्रभृति प्रा निर्णयात् यत् समीक्षणं सा जिज्ञासा यत्कृते स निणेयार्थ प्रयुक्त उभयसाम्यात् प्रकरणमतिवर्तमानः प्रकरणसमो निर्णयाय न प्रकल्पते । विशानन्तु अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति। अत्रानुपलभ्यमाननित्यधर्मकम नित्यं दृष्टं स्थाल्यादि। या तु विमर्शस्य विशेषापेक्षिता। उभयाविशेषानुपलब्धिश्च सा न प्रकरणं प्रवर्त्तयति। कथं ? विपर्यये हि प्रकरणनिवृत्तेः। यदि नित्यधर्मः शब्द गृह्यते न स्यात् प्रकरणसमम् । यदि चानित्यधर्मो गृह्य त एवमपि निवर्त्तत प्रकरणसमम्। सोऽयं हेतुरुभो पक्षौ प्रवत्तेयनन्यतरस्य निणेयाय न प्रकल्पते। इति । इह तूदाहरतियथेत्यादि। अन्यः शरीरादात्मा नित्य इति पक्षे परो ब्रूयात् । इह खलु अस्मात् प्रकरणं चिन्त्यते। यस्मादित्यादि। शरीरादन्यसान्नित्य आत्मा। तत्र प्रकरणमिदं शरीरं ह्यनित्यमतः शरीराद् वैधयेवानन्य इति शरीरान्यत्वं नित्यवमेव ततः प्रकरणसमो हेतुने हेतुर्भवति । कस्मादित्यत आह-न हीत्यादि। हि यतो य एव पक्षः स एव हेतुर्भवति । आत्मनित्यवं पक्षस्तदेव शरीरान्यवं हेतुरिति स्वस्थ स्थापनायां स्वस्य कारणत्वं न भवतीति ।। अथ संशयसममाह-संशयसमो नामाहेतुरिति । य एव संशयहेतुः स एव संशयच्छेद.. पक्षः, तेन समः प्रकरणसमः। अन्यः शरीरादात्मा नित्य इति प्रतिज्ञायां शरीरादन्यत्वं बोध्यम्, अतो विधर्मिणेति शरीरादनियाद विधर्मिगा नित्येनेत्यर्थः । य एवं पक्ष इत्यनेनान्यत्व शरीरादारमन इति सिमिति दर्शयति, सति हि नित्यत्वे चेतनाधारस्य शरीरादन्यत्वमपि
For Private and Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४२
चरक-संहिता। रोगभिषजितीयं विमानम् आह, किं वयं चिकित्सकः स्यान्न वेति संशये परो यात् यस्मादयमायुवेदैकदेशमाह तस्माञ्चिकित्सकोऽयमिति, न च संशयच्छेदहेतुं विशेषयति। एष चाहेतुर्न हि य एव संशयहेतुः स एव संशयच्छेदहेतुर्भवति।सवार्यसमोनामाहेतुर्यों हेतुर्वर्ण्याविशिष्टः, यथा कश्चिद्यादस्पर्शवाद बुद्धिरनित्या शब्दवदिति। हेतुरिति समानधम्म एव हेतुत्वेन यत्र गृह्यते स संशयसमो हेतुरहेतुर्भवति । तदुदाहरति-यथेत्यादि। कश्चिद्वदति अयमायुर्वेदैकदेशमाह किं स्वयं चिकित्सकः स्यान्न वेति संशयः । कस्मात् ? कोऽप्यचिकित्सक आयुव्वदैकदशं कियन्तमंशमायुव्वैदस्य जानाति चिकित्सकोऽपि जानातीत्यतः संशयः । तत्र परो ब्रयात् यस्मादित्यादि। आयुवदैकदेशवक्तखादयं चिकित्सक इति। एवं ब्रवाणः परस्तु संशयच्छेदहेतु न विशेषयति विशेषाभावात् संशयो नापैति। तस्मादेष हेतुरहे तुः। कस्मादित्यत आहन हीत्यादि। गौतमेनाप्युक्तं जातिषु। सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधात् संशयसमः इति । व्याख्यातञ्च वात्स्यायनेन । अनित्यः शब्दः प्रयत्नानन्तरीयकखात् घटवदित्युक्ते हेतौ संशये न प्रत्यवतिष्ठते। सति प्रयत्नानन्तरीयकत्वे अस्त्येवास्य नित्येन सामान्येन साधर्म्यम् ऐन्द्रियकत्वमस्ति च घटेनानित्येन। अतो नित्यानित्यसाधादनिवृत्तः संशय इति संशयसमस्योदाहरणं गौतमेन दर्शितं न तु संशयसमस्य लक्षणमिदम् उक्तम्। तस्मादिहोक्तोदाहरणेन सह विरोधो नाशङ्काः। एवं बहून्युदाहरणानि द्रष्टव्यानि समानानेकधर्मोपपत्त्यादिहेतुभ्यः संशये। इति।। नन्वन्यः शरीरादात्मा नित्य इति प्रकरणसमो हेतुः साध्यसम एव कथं पृथक् उक्त इत्यत आह---स वर्यसमो नामाहेतुरित्यादि। यो हेतुर्वया॑विशिष्टः सिध्यति । चार्वाकपले तु शरीरमेव चेतनमनित्यञ्च ति, तं प्रत्युभयमपि साध्यम्, न साध्यं साधनं भवति, असिद्धत्वादिति भावः। अयमायुइँदैकदेशमाहेति आयुर्वेदैकदेशाभिधानं चिकित्सकाचिकित्सकगमकत्वेन संशयहेतुः, एकदेशकथनं हि शास्त्रानभ्यासेऽपि कुतश्चित् श्रवणादपि भवतीति भावः। न विशेषयतीति न संशयच्छेदहेतु विशिष्टं दर्शयतीत्यर्थः, एष चाहेतुरिति यथोक्तो हेतुरहेतुः संशयाच्छेदक इत्यर्थः। वयेन साध्येन दृष्टान्तोऽप्यसिद्धत्वेन सम इति वर्ण्य
* संशयहेतुमिति चक्रः।
For Private and Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः विमानस्थानम्।
१६४३ तत्र वर्ण्यः शब्दो बुद्धिरपि वा, तदुभयवाविशिष्टत्वाद्वर्ण्यसमोऽप्यहेतुः ॥ ५७॥ ____ अथातीतकालम्। अतीतकालं नाम यत् पूर्व वाच्यं तत् पश्चात् उच्यते, तत्कालातीतत्वादग्राह्य भवतीति। परं वा निग्रहप्राप्तमनिह्य परिगृह्य पक्षान्तरितं पश्चान्निग्रहीते तत् तस्यातीतकालत्वान्निग्रवचनमसमर्थं भवतीति ॥८॥ स वण्यसमा नामाहेतुः। वय॑स्तु साध्यधम्र्मेण धर्मी दृष्टान्तश्च तयोरविशेषो हेतुर्वर्ण्यसमो हेतुरहे तुर्भवति । तदुदाहरति-यथेत्यादि। अस्पर्शबाद युद्धिरनित्या शब्दवदिति। इहानित्यवधर्मेण वण्र्यो दृष्टान्तः शब्दस्तथा नित्यत्वेनैव धम्मेण वर्ष्या बुद्धिश्च तदुभयवां विशिष्टत्वात् खल्वस्पर्शत्वं हेतुः वण्यसमः। अस्पर्श खमप्यनित्यमिति । गौतमेनाप्युक्तम्। साध्यदृष्टान्तयोः साधाद वर्ण्यसम इति। साध्यसमश्वोक्तः। खाद्यवयवसामर्थ्य योगी धर्मः साध्यः। तं दृष्टान्ते प्रसजतः साध्यसमः इति जातिषु, हेवाभासेष च साध्याविशिष्टः साध्यखात् साध्यसमः। द्रव्यं छायेति साध्यम् । गतिमत्त्वादिति हेतुः। साध्येनाविशिष्टः साधनीयखात् साध्यसमः । अयमप्यसिद्धसात् साध्यवत् प्रज्ञापयितव्यः। साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति आहोस्विदावरकद्रव्ये संसर्पति ? आवरणसन्तानादसनिधिसन्तानोऽयं तेजसो गृह्यते इति सर्पता खल द्रव्येण यो यस्तेजोभाग आब्रियते तस्य तस्य सन्निधिरेवावच्छन्नो गृह्यते इति। आवरणन्तु प्राप्तिप्रतिषेध इति । एष साध्यसमोऽपि वर्ण्यसम इत्य विरोधः । इति त्रयोऽहेतव एव हेतुमात्रदोषवाद हेखाभासा इष्यन्ते एभ्यस्खपरे दोषा न हेतुमात्रस्येति पृथगुच्यते ॥५७॥
गङ्गाधरः-अतीतकालमित्युद्दिष्टं यत् तदाह-अथातीतकालमिति । अतीतकाल नाम तत् यत् पूर्व वाच्यं तत्पश्चादुच्यते। तदुक्तं कालातीतखादग्राह्य भवतीति साधारणदोषः। एवं परं वा प्रतिवादिनं वादिनं वा निग्रहमाप्तं समः, वयः शब्द इति अस्पर्शत्वयोगादनित्यत्वेन शब्दोऽपि साध्यः । न च साध्यो दृष्टान्तो भवति। उभयवाविशिष्टत्वादित्युभयत्र दृष्टान्ते वय॑ च वय॑स्य साध्यस्य साध्यत्वेनाविशिष्टत्वादित्यर्थः ॥ ५७॥
चक्रपाणिः-यतू पूर्व वाच्यं तत् पश्चादच्यते इति, यथा-निगमनमभिधाय पश्चात् प्रतिज्ञा
For Private and Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४४
वरक-संहिता। (रोगभिषजितीयं विमानम् ___ अथोपालम्भः। उपालम्भो नाम हेतोर्दोषवचनम् । यथा पूर्वमहेतवो हेत्वाभासा व्याख्याताः॥५६॥ निग्रहस्थानप्राप्तं न निगृह्य पक्षान्तरितं परिगृह्य पश्चान्निगृहीते तस्मिन् परे तस्य कालातीतत्वात् तत् निग्रहवचनं न समर्थ भवतीति । गौतमेनाप्युक्तं हेखाभासेषु । कालात्ययापदिष्टः कालातीतः। इति । व्याख्यातञ्चैतद वात्स्यायनेन। कालात्ययेन युक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानस्य स कालात्ययापदिष्टः कालातीत उच्यते। निदर्शनश्च। नित्यः शब्दः संयोगव्यङ्गाखात् रूपवत् । प्राक अर्द्धश्च व्यक्तरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते। तथा च शब्दोऽप्यवस्थितो वीणादण्डसंयोगेन व्यज्यते, दारुपरशुसंयोगेन वा। तस्मात् संयोगव्यङ्गयखान्नित्यः शब्द इत्ययमहेतुः, कालात्ययापदेशात्। व्यञ्जकस्य संयोगस्य कालं न व्यङ्गयस्य रूपस्य व्यक्तिरत्येति। सति प्रदीपघटसंयोगे रूपस्य ग्रहणं भवति। न निवृत्ते संयोगे रूपं गृह्यते। निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दः श्रूयते। विभागकाले सेयं शब्दव्यक्तिः, संयोगकालमत्येति। न च संयोगनिमित्ता भवति। कस्मात् ? कारणाभावाद्धि का भाव इति । एवमुदाहरणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेखाभास इति। अवयवविपर्यासवचनं न सूत्रार्थः। कस्मात् ? विपर्यासेनोक्तो हेतुरुदाहरणसाधात् तथा वैधात् साधनं हेतुलक्षणं न जहाति। अजहद्धतुलक्षणं न हेवाभासो भवति। अवयवविपर्यासवचनमप्राप्तकालमिति निग्रहस्थानमुक्तम् । तदेवेदं किं पुनरुच्यते। इत्यतस्तन्न सूत्रार्थः। इति। हेतुमात्रविषयो यः कालातीतः स एवेह हेखाभासेऽभिहितः। साधारणविषयस्तु तन्त्रेऽस्मिन् पृथगुक्तं कालातीतमिति न विरोधः ॥ ५८॥
गङ्गाधरः-एवं कालातीतानन्तरमुपालम्भो शेय इति तदुद्देशः कृतः उपालम्भः। अथोपालम्भ इति । उपालम्भो नाम स यद्यत् खल देतोर्दोषवचनं प्रत्यक्षादिहेतुरुपलब्धिकारणमुक्तं हेतुदृष्टान्तोपनयनिगमनानि स्थापनायां यथावर्ण्यसमश्व विकल्पसमश्च साध्यसमश्च स चोपालम्भो बहुविधः । तद् यथाप्रकरणसमश्च संशयसमश्च वर्णप्रसमश्वावर्णप्रसमश्चोत्कर्षसमश्चापकर्षसमश्च
उच्यते। निग्रहप्राप्तमिति निग्रहणीयं ज्ञातम्। हेतोर्दोषवचनमित्यनेन कालात्ययापदिष्टासिद्धयोरपीहानुक्तयोर्ग्रहणं कर्त्तव्यम्। उदाहरणार्थन्तु अहेतव उक्ताः। हेतुवदाभासन्त इति
For Private and Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम्।
१६४५ ___ अथ परिहारः। परिहारो नाम तस्यैव दोषवचनस्य परिहरणम्। यथा नित्यमात्मनि शरीरस्थे जीवलिङ्गान्युपलभ्यन्ते तस्यापगमान्नोपलभ्यन्ते तस्मादन्यः शरीरादात्मा नित्यश्च ॥६०॥ विकल्पसमश्च साध्यसमश्च साधम्मासमश्च वैधम्मासमश्च प्राप्तिसमश्चाप्राप्तिसमश्च प्रसङ्गसमश्च प्रतिदृष्टान्तसमश्चानुत्पत्तिसमश्चाहेतुसमश्चार्थापत्तिसमश्चाविशेषसमश्चोपपत्तिसमश्चोपलब्धिसमश्चानुपलब्धिसमश्च नित्यसमश्चानित्यसमश्च कार्यसमश्चेति। तत्र यथा-पूर्व हेखाभासा अहेतवस्त्रयो व्याख्यातास्त इहोदाहर्त्तव्या अपरे च ॥५९॥
गङ्गाधरः-तेषां दोषाणाञ्च परिहारः कत्तव्य इति तदनन्तरं परिहार उद्दिष्टस्तमाह-अथ परिहार इति। परिहारो नामेति । तस्यैव दोषवचनस्य परिहरणमुद्धारः प्रत्यवस्थानमित्यनान्तरमिति। इत्युपालम्भपरिहारौ जातिशब्देन गौतमेनोक्तौ। तत्र परिहारश्चोत्तरविशेषः। तद् यथा-गौतमोक्ता जातिः। साधम्म्यवैधाभ्यां प्रत्यवस्थानं जातिरिति। प्रयुक्ते हि हेतो यः प्रसङ्गो जायते सा जातिः। स च प्रसङ्गः।साधम्म्यवैधयाभ्यां प्रत्यवस्थानम् उपालम्भः प्रतिषेधश्चेति द्वयी जातिः। उदाहरणसाधात् साध्यसाधनं हेतुरित्यस्योदाहरणसाधम्र्येण प्रत्यवस्थानम्। यत्रोदाहरणवैधात् साध्यसाधनं हेतुस्तस्योदाहरणवैधम्मप्रण प्रत्यवस्थानम् । प्रत्यनीकभावाज्जायमानोऽर्थ इत्यतो जातिरित्युच्यते। तद्विकल्पाजातिबहुखम् । तस्य साधम्र्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाजातिबहुखम् । तद विभज्यते । साधम्र्यवैधयोत्कर्षापकर्षवर्ध्यावर्ण्य विकल्पसाध्यप्राप्ताप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्ति संशय-प्रकरणहेलर्थापत्यविशेषोपपत्तापलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः। ताः खल्विमा जातयः स्थापनाहेती प्रयुक्त चतुर्विंशतिः प्रतिषेधहेतव उपालम्भाः। एषां क्रमेण लक्षणान्युक्तानि गौतमेन तानि प्रकरणसमादिक्रमेण दश्यन्ते। तद् यथा-उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमो हेतुरुपालभ्यते। उभयस्य पक्षद्वयस्य साधात् पक्षप्रतिपक्षयोः प्रवृत्ती प्रक्रियासिद्धेः प्रकरणसमो हेतुः। यथा पूर्वपक्षवादी भाषते। अन्यः शरीरादात्मा नित्य इति। तत्र प्रक्रिया यस्मादन्यः शरीरादात्मा तस्मान्नित्यः। शरीरं ह्यनित्यम् हेत्वाभासाः। यथा-'नित्यमात्मनि' इत्यादिना प्रकरणसमत्वेनोक्तहेतौ दोषमुद्धरति । नित्यम् इति सर्वदा। जीवलिङ्गानि प्रतिसन्धानस्मरणादीनि। तस्यापगमान्नोपलभ्यन्त इत्यनेन
For Private and Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४६
चरक-संहिता। (रोगभिप जितीयं विमानम् अतो विधम्मणा चानेन भवितव्यमित्येष प्रकरणसमहेतुरिति हेतौ दूषणवचनमाह प्रतिपक्षवादी। तत्र तं दोषं परिहरति पूर्वपक्षवादी। यथेत्यादि । नित्यं शरीरस्थे सत्यात्मनि जीवलिङ्गानि प्राणापानादीन्युपलभ्यन्ते। तस्यात्मनः शरीरादपगमान्न जीवलिङ्गान्युपलभ्यन्ते तस्माच्छरीरादन्य आत्मा नित्य इति, न तु यस्मादन्यः शरीरादात्मा तस्मानित्य इति प्रकरणसमखदोषो हेतोः परिहतः। इति । वात्स्यायनेनोदाहृतम् । उभयस्य पक्षद्वयस्य साधम्म्योत् पक्षप्रतिपक्षयोः प्रवृत्ती प्रक्रिया। अनित्यः शब्दः प्रयत्नानन्तरीयकवाद घटवदिति पूर्वपक्षवादी स्वपक्षं प्रवर्त्तयति। द्वितीयस्तु तत्राह अनित्यः शब्दः प्रयत्नानन्तरीयकवादिति प्रयत्नानन्तरीयकत्वं कण्ठायभिघातप्रयत्नानन्तरमभिव्यक्तत्वं शब्दस्य यस्य प्रयत्नानन्तरीयखाभावः स नित्यः। नित्यवैषम्यात अनित्य इति प्रकरणान तिवृत्त्या प्रत्यवस्थानम् । समानश्चैतद्वधम्म्यैऽपि उभयपक्षे साधादनित्यखसाधनप्रक्रियासिद्धः प्रकरणसम इति। तत्र प्रर्वपक्षवादी तं दोपं परिहरति । प्रतिपक्षात प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः। उभयसाधात् प्रक्रियासिद्धिं ब्रुवता प्रतिपक्षात् प्रक्रियासिद्धिरुक्ता भवति। यामयसाधम्यं तत्रैकतरः प्रतिपक्षः इत्येवं सत्युपपन्नः प्रतिपक्षो भवति। प्रतिपक्षोपपत्तेरनुपपन्नः प्रतिषेधो यतः प्रतिपक्षोपपत्तिः प्रतिषेधोपपत्तिश्चेति विप्रतिषिद्धमिति। तत्त्वानवधारणाच प्रक्रियासिद्धिविपर्यये प्रकरणावसानात्। तत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति परिहार उक्तः। अथ संशयसमस्तु पूर्व यो दर्शितः। अयमायुइँदैकदेशमाह किं वयं चिकित्सको न वेति संशये परो व्रयात्-यस्मात् अयमायुइँदैकदेशमाह तस्माचिकित्सक इति। अत्र हेतौ दृषणवचनमुक्त न हि य एव संशयहेतुः स एव संशयच्छेदहेतुर्भवतीति संशयसम इति । तत्रायं परिहारः उक्तो गौतमेन। साधात् संशये न संशयो वैधादुभयथा वा संशयोऽत्यन्तसंशयप्रसङ्गो नित्यखानभ्युपगमाच्च सामान्यस्याप्रतिषेध इति । विशेषाद्वैधादवधाय॑माणेऽर्थ पुरुष इति न स्थाणपुरुषसाधात् संशयोऽवकाशं लभते। एवं वैधाद्विशेषात् अनित्यः शब्दः प्रयत्नानन्तरीयकखात् अवधाय॑माणे शब्दस्यानित्यत्वे नित्यानित्यसाधात् संशयोऽवकाशं न लभते। यदि वै लभेत, ततः स्थाणपुरुषसाधानुच्छेदादत्यन्त संशयः प्रसज्यते। गृह्यमाणे च विशेषे नित्यसाधय संशयहेतुरिति नाभ्युपगम्यते । न हि गृह्यमाणे पुरुषस्य विशेषे स्थाणुपुरुषसाधर्म्य संशयहेतुर्भवतीति
For Private and Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६४७ वात्स्यायनेन व्याख्यातमिति। तथैवात्र यस्मादायुइँदैकदशमाह तस्मादयं चिकित्सक इति संशयसमो हेतुर्न भवति। नाचिकित्सको ह्यायुवेदैकदेशमाह यश्चापरः कश्चिदेक श्लोकादिकमाह स चायुइँदैकदेशोऽपि नाशेषविशेषेण तेन व्याख्यात शक्यते, तस्मात् स आयुइँदैकदेशमाहेति नेष्यते। यस्मादयमायुर्वेद कदेशमशेषविशेषण व्याख्यायाह तस्मादयमायुइँदैकदेशमाहेतीष्यते तस्मादयं चिचिताक इति नास्त्यत्र संशय इति कथं संशयसमः स्या तुरिति परिहारः। अथ वय॑समस्नु यो दर्शितः। अनित्या बुद्धिः अस्पशखाच्छन्दवदिति। वर्ण्यः शब्दोऽस्पर्शा बुद्धिश्च वा तयोः सम एव हेतुरिति वर्ण्यसमो हेतुरहेतुस्तत्रायमुपालम्भ उक्तो गौतमेन। साध्यदृष्टान्तयोः धर्म विकल्पादुभयसाध्यसाचोत्कर्षापकर्षवर्ध्यावण्य विकल्पसाध्यसमा इति । तत्र स्थापनीयो वॉ विपर्ययादवण्यः । तावेतौ साध्यदृष्टान्तधम्मौ विपर्ययस्य च तो वावर्ण्यसमौ भवत इति अनित्या बुद्धिरिति बुद्धिवर्ध्या तस्यास्तु धर्मोऽस्पर्शत्वं दृष्टान्तश्च शब्दो वर्ण्यस्तस्य धर्मोऽप्यस्पर्शत्वं तयोर्वर्ण्ययोः समो हेतुरस्पर्शवधर्मकमस्पर्शखमिति वाभ्यां समवाद्वर्ण्यसम इति। तत्र परिहारश्चायमुक्तो गौतमेन। किश्चित् साधादुपसंहारसिद्धेवधादप्रतिषेधः । इति । अनित्या बुद्धिरस्पर्शवाद यथा शब्द इत्यत्र यथा शब्दः स्पर्शाभावरूपेण स्पर्शनेन्द्रियग्राह्योऽप्यस्पो न तथा स्पर्शनेन्द्रियग्राह्या चास्पर्शा बुद्धिरित्यतस्त्वस्पशेखमात्रसाधाधादुपसंहारसिद्धर्न वयसमतया प्रतिपेधः स्यात् । किश्चित् साधाद्धापमानं यथा शब्द इति। अथावष्यसमश्च असाध्यदृष्टान्तयोधम्मविकल्पादुभयसाध्यखाच भवति । यथा अनित्या बुद्धिः अस्पर्शवाद यथा शब्द इति। अत्र बुद्धिरनित्यत्वेन वा शब्दश्चानित्यत्वेन वण्यः। तदुभयमस्पर्शमस्पर्शवश्चास्पर्श मिति वासमः। गन्धादिरिहावर्णाश्चास्पर्शश्च तथाचास्पर्शवमप्यस्पर्श दृष्टान्तश्चास्पशो रस इति। तदुभयसाध्यखादवर्ण्यसमो हेतुरस्पर्शवादिति। तस्य परिहारश्च । किञ्चित्साधादुपमानाद्वैधादुपसंहारसिद्धेरप्रतिषेध इति। अवर्ण्यस्त गन्धादिगुणस्तत्र दृष्टान्तो रसः केवलस्पर्शगुणाभावेन किश्चिद्धर्मेणोपमानं तत्र वैधादुपसंहारः। रसो रसनेन्द्रियग्राह्योऽस्पशो न तथा गन्ध इति सिधाति मृतशरीरे चेतनाद्यभावादन्यदेव तत्कारणमुन्नीयते, यदपगमान्न चेतयते मृतशरीरम् । तस्मात् अन्यत्वमात्मनः सिद्धम्। ततश्च शरीरादन्यत्वात् शरीरविधम्मत्वेन पूर्वव्युत्पादितेन नित्यत्वमपि सिध्यतीत्याह-नित्यश्चेति ॥ ५८ ६१ ॥
For Private and Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४८
चरक-संहिता। . रोगभिषगजितीयं विमानम् तस्मानावर्णासम इति। अथोत्कर्षसमस्तु साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यखाच भवति । दृष्टान्तधर्म साध्येन समासक्तं कुर्वन् हेतुरुत्कर्षसमो भवति । यथा क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवदिति। लोष्ट्रवदंव स्पशवानपि भवति। अथ न स्पर्शवानात्मा लोष्ट्रवत् । क्रियावानपि लोष्ट्रवत् स्पर्श न प्राप्नोतीति विपव्यये वा विशेषो वक्तव्यः। इत्युत्कर्षसमे क्रियाहेतुगुणयोगन्तु दृष्टान्तस्य लोष्ट्रस्यापकगुणगुरुवादिधर्म क्रियावदात्मना साध्येन सह समासक्तं कुर्वन् द्वयोः क्रियाहेतुगुणेष्वात्मगुणश्चैतन्यमुत्कर्षस्तद् योगसम इति। तस्य परिहारश्च किश्चित्साधादुपमाने वैधादुपसंहारसिद्धेर्न प्रतिषेध इति क्रियाहेतुगुणयोगे दृष्टान्तो लोष्ट्रवदिति किश्चित्साधर्म्यात् । पाञ्चभौतिकं हि लोष्ट्र तत्र वायवादीनि सक्रियाणि तद्वत्त्वात् सक्रियम् । आत्मा च सक्रियो मनसा सक्रियेण सह योगादिति वैधाद यथा लोष्ट्र क्रियाहेतुगुणयुक्तं न तथात्मेति उपसंहारसिद्धरुत्कर्षसमतया हेतोः प्रतिषेधो न युक्त इति। अथापकसमश्च साध्यदृष्टान्तयोधर्म विकल्पादुभयसाध्यत्वाच्च भवति। साध्ये हि धर्माभावं दृष्टान्तात् प्रसक्तं कुर्वन् हेतुरपकर्षसमो भवति । क्रियावान् आत्मा क्रियाहेतगुणयोगाल्लोष्ट्रवदिति लोष्ट्रः क्रियावान् न तु विभुष्टान्तः। आत्मा तु क्रियावान् विभुश्चाविभुर्भवतु। अपको ह्यविभुखं लोप्ट्रस्येति साध्ये क्रियाक्त्यात्मनि विभुखधाभावं दृष्टान्ताल्लोष्ट्रात् प्रसक्तं करोति क्रियाहेतगुणयोग इत्येष हेतस्तस्मादपकर्षसमः। तस्य परिहारश्च किश्चित् साधादुपमाने वैधादुपसंहारसिद्धेरपतिषेध इति। आत्मनः क्रियावत्वे किञ्चित्साधर्म्याल्लोष्ट्र उपमानं सिधाति गुरुखादिभिगुणाष्ट्रः इलेश्मवर्द्धनादिकर्मकृत् । आत्मा च चैतन्यादिगुणयोगाचेतनखादिकर्मकृदिति साधादुपमानात्। वैधादविभुखविभुत्वाद् यथा लोष्ट्रो न विभुन तथात्मा भवत्यविभुरित्यपसंहारसिद्धरपकर्षसमतया हेतोः प्रतिषेधो न युक्त इति। अथ विकल्पसमोऽपि साध्यदृष्टान्तयोधेम्मे विकल्पादुभयसाध्यखाच भवतीति। यथा-साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसक्तं कुर्वन् हेतुर्विकल्पसमो भवति। यथा क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवदिति। क्रियाहेतुगुणयुक्तं किञ्चिद् गुरुद्रव्यं यथा लोष्ट्रः । किञ्चिच्च लघुद्रव्यं यथा वायुः। एवं क्रियाहेतुगुणयुक्तं किञ्चित् क्रियावत् यथा लोष्ट्रः। किञ्चिद क्रियं यथात्मा। इति विकल्पसमवपरिहारे विशेषो वाच्यः। किञ्चित् साधादुपमाने वैधादुपसंहारसिद्धेरप्रतिषेध इति ।
For Private and Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः ]
विमानस्थानम् ।
१६४६
किञ्चित्साम्यदुपमाने वैधम्र्म्यादुपसंहारसिद्धेतिषध इति । क्रियावानात्मा क्रिया तुगुणयोगाल्लोष्ट्रवदिति । लोट्रो गुरुः क्रियाहेतु गुणवान् वायुलेघुः क्रियादेत गुणवान् भवतु । आत्मा मनसा युक्तत्वेन सक्रियस्तदंशे लोष्ट्रस्य गुरुत्वादिगुणयोगेन साधर्म्यादुपमानत्वे सिद्धे यथा लोष्ट्रो यद्गुणेन क्रियावान् न तथा तद्गुणेन क्रियावानात्मेति वैधम्र्यादुपसंहारसिद्धेविकल्पसमतया हेतोः प्रतिषेधो न युक्त इति परिहारः । एवं साध्यसमोsपि साध्यदृष्टान्तयोर्धम्मं विकल्पादुभयसाध्यत्वाच्च भवति । हेखाद्यवयव सामर्थ्ययोगी धम्मः पैः साध्यः । तं साध्यं दृष्टान्ते प्रसजन् हेतुः साध्यसमो भवति । यथा क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवदित्यत्र यदि यथा लोष्टस्तथा प्राप्तस्तर्हि यथात्मा तथा लोष्ट्र इति । साध्यश्चायं क्रियावानिति लोष्ट्रोऽपि साध्य इति । अथ नैवम् । न तर्हि यथा लोष्ट्रस्तथात्मेति साध्यसमो हेतुः । तत्र परिहारः । किञ्चित्साधम्र्यादुपमाने वैधम्र्म्यादुपसंहार सिद्धेः अप्रतिषेधः । साध्यातिदेशाच्च दृष्टान्तोपपत्तेः । यथा लोष्ट्र इति किञ्चित्साधर्म्यादुपमानं क्रिया हेतु गुरुत्वादिगुणवत्त्वेन क्रियावत्त्वात् । न तथा आत्मा गुरुत्वादिगुणयोगात् क्रियावान् परन्तु मनसा संयुक्तत्वात् क्रियावानिति वैधम्र्म्यादुपसंहारसिद्धेः । एवं यथा लोष्टस्तथात्मेति साध्यातिदेशेन यथात्मा तथा लोष्ट्र इत्यनेन दृष्टान्तेऽप्युपपद्यमाने साध्यवमनुपपन्नं लोष्ट्रस्य प्रतिशाभावादित्यतो न साध्यसमत्वं दोषो हेतोरिति । साधर्म्यवैधम्र्म्याभ्यामुपसंहारे तद्धर्म्मविपर्य्ययोपपत्तेः साधम्म्येवैधम्र्म्यसमौ । साधर्मेणोपसंहारे साध्यधर्म्मविपय्ययोपपत्तेः साधम्र्मेणैव प्रत्यवस्थानमविशेष्यमाणं स्थापनाहेतुतः साम्समो हेतुः प्रतिषेधः । यथा- क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्ट्रवत् । क्रियाहेतुगुणयुक्तो लोष्ट्रो यथा क्रियावान् तथा चात्मा तस्मात् क्रियावान् । एवमुपसंहृते परः साधम्र्मेणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् । यथाकाशम् । यथा विभु चाकाशं निष्क्रियश्च तथा चात्मा विधुस्तस्मा निष्क्रियः । न चास्ति विशेषहेतुः । क्रियावत् साधर्म्यात् क्रियावता भवितव्यम्, न पुनरक्रियसाधम्र्म्यान्निष्क्रियेण भवितव्यमिति विशेषहेत्वभावात् साधर्म्मसमो हेतुः प्रतिषेधः उपालम्भः । इति । एवं वैधम्र्मेणोपसंहारे साध्यधर्म्मविपर्य्ययोपपत्तेर्वधर्मेणैव प्रत्यवस्थानमविशेष्यमाणं प्रतिष्ठापनाहेततो वैधम्र्म्यसमः प्रतिषेध उपालम्भः । यथा- क्रियावानात्मा क्रियाहेतुगुणयोगालोष्टवदिति । इह क्रियादेतु
For Private and Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
1
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
lililin
१६५०
चरक-संहिता। । रोगभिषगजितीयं विमानम् गुणयुक्तो लोष्ट्रः परिच्छिन्नो दृष्टः, न च तथात्मा परिच्छिन्नः क्रियाहेतगुणयुक्तस्तस्मान्न लोष्ट्रवत् क्रियावानिति। न चास्ति विशेषो हेतुः। क्रियावत्साधात् क्रियावता भवितव्यं, न क्रियावद्व धर्येण निष्क्रियेण भवितव्यं विशेषहेत्त्वभावाद्वैधय॑समः। वैधम्र्येण चोपसंहारे निष्क्रिय आत्मा विभुखात्। यथा लोष्ट्रः। क्रियावद् द्रव्यमविभु दृष्टम् न च तथात्मा भवत्यविभुस्तस्मानिष्क्रिय इति वैधय॑ण प्रत्यवस्थानम्। निष्क्रियं द्रव्यम् आकाशं क्रियाहेतुगुणरहितं दृष्टं तथात्मा तस्मानिष्क्रिय इति। न चास्ति विशेषहेतुः। क्रियावद्वधर्मेण निष्क्रियेण भवितव्यम्, न पुनरक्रियवैधर्मेण क्रियावता भवितव्यमात्मनेति विशेषहेखभावाद्वधर्माप्रसमः । अनयोः परिहारः। गोखाद गोसिद्धिवत् तत्सिद्धिः। साधम्मेत्रमात्रेण वैधम्मामात्रेण च साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धम्म विशेषेणोपपद्यते। गोसाधाद् गोवाज्जातिविशेषाद् गौः सिधाति न तु सास्नादिसम्बन्धात् । ततो न साधर्मसमो हेतुरिति, न च वैधर्मप्रसमोऽपि । निष्क्रिय आत्मा विभुखात् क्रियावद् द्रव्यमविभु दृष्ट यथा लोष्ट्र इति वैधम्मप्रमात्रेण साध्यसाधने प्रतिज्ञायमाने स्यादव्यवस्था सा तु धर्मविशेषेणोपपद्यते गोवाद् गोसिद्धिवत् । अश्वादिवैधाद् गोखादेव गोसिद्धिः, न तु गुणादिभेदात् । इति । ___ अथ प्राप्त्यप्राप्तिसमौ । प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टवादप्राप्त्या असाधकखाच प्राप्त्यप्राप्तिसमौ। हेतुः प्राप्य वा साध्य साधयेदप्राप्य वा साधयेदिति। न तावत् साध्यं प्राप्य साधयेत् । हेतोः प्राप्त्यामविशिष्टवादसाधकः स्यात् । द्वयोविद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा भवति। अथाप्राप्य साध्यं साधको न भवति नाप्राप्तः प्रदीपः प्रकाशयतीति। प्राप्त्याः प्रत्यवस्थान प्राप्तिसमः । अमाप्त्याः प्रत्यवस्थानमप्राप्तिसमः। यथायं ज्वरः सन्तापादिति । सन्तापो हतुवरं प्राप्य न साधको भवति द्वयोरविशिष्टतात्। द्वावपि हि वर्तमानत्वेनाविशिष्टौ किं ज्वरः साध्यः सन्तापः साधकः किं सन्तापः साध्यो ज्वरः साधकः। अयं सन्तापो ज्वरवादयं ज्वरो वा सन्तापादिति प्राप्तिसमः । अप्राप्तिसमस्तु पूर्वरूपेण ज्वरो भविष्यतीति साध्यते। तत्र ज्वरमप्राप्य पूर्वरूपाणि कथं भाविज्वरं साधयन्ति। न ह्यप्राप्तो दीपस्तमो हन्ति। ततोप्राप्तिसमो हेतुर्चरो भविष्यति श्रमारतिप्रभृतिभ्य इति । अथानयोः परिहारः ।
For Private and Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम्।
१६५१ घटादिनिष्पत्तिदशनात् पीड़ने चाभिचारादप्रतिषेधः। हेतुदूषणमुभयथा न युक्तम्। कत्तु करणाधिकरणानि प्राप्य मृदं घटादिकार्य निष्पादयन्ति । तथा हेतुः साध्यं प्राप्य साधयति। तस्मात् प्राप्तिसमतया हेतोदूषणमसाधु । एवमप्राप्य साधकत्वेऽपि दूषणमसाधु । आभिचारिककर्मणा पीड़ने सति दृष्टमप्राप्य साधकसमिति तस्मादप्राप्तिसमतया हेतोदूषणमसाधु । अथ प्रसङ्गसमप्रतिदृष्टान्तसमौ तु। दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ। साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गे प्रत्यवस्थानं हेतौ दृषणं प्रसङ्गसमः। क्रियाहेतुगुणयोगी क्रियावान् लोष्ट्र इति हेतु पदिश्यते। अनेन कारणेनैवमिति नोपदिश्यते। इति दृष्टान्तस्य कारणानपदेशात् प्रसक्तिसमो हेतुः । न च हेतुमन्तरेण सिद्धिरस्तीति ।। प्रतिदृष्टान्तेन प्रत्यवस्थानाच प्रतिदृष्टान्तसमः। क्रियावानात्मा क्रियाहेतगुणयोगात् लोष्ट्रवदित्युक्ते प्रतिदृष्टान्त उपादीयते। क्रियाहेतगुणयुक्तमाकाशं निष्क्रियम् इति। कः पुनराकाशस्य क्रियाहेतगुणः। वायुना संयोगः संस्कारापेक्षः । वायुवनस्पतिसंयोगवदिति प्रतिदृष्टान्तसमः ।। तत्राद्यस्य परिहारः। प्रदीपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः। तयोः प्रसङ्गसम-प्रतिदृष्टान्तसमयोविनिवृत्तिः प्रदीपादानप्रसङ्गनित्तिवत् । अथ के प्रदीपमुपाददते किमर्थं वेति पृष्टः खल्वयं वक्तुम् अर्हति । दिदृक्षमाणाः प्रदीपमुपाददते दृश्यदर्शनार्थमिति। कस्मात् ते प्रदीपान्तरं नोपाददते अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः। तत्र यथा प्रदीपदर्शनार्थ प्रदीपान्तरग्रहणं निरर्थक तथा क्रियाहेतुगुणयोगी क्रियावान् लोष्ट्र इत्यत्र दृष्टान्तस्य कारणापदेशो व्यर्थः । इति ।। अथ दृष्टान्तः किमर्थमुच्यते। अप्रज्ञातस्य शापनार्थमिति । अथ दृष्टान्ते कारणापदेशः किमर्थं दृश्यते। यदि प्रज्ञापनार्थ प्रज्ञातो दृष्टान्तः स खलु लौकिकपरीक्षकाणां यस्मिन्नथें बुद्धिसाम्यं स दृष्टान्त इति । तस्य प्रज्ञापनार्थः कारणापदंशो निरर्थक इति प्रसङ्गसमतया हेतुदूषणमयुक्तमिति ।। प्रतिदृष्टान्तसमस्य परिहारोऽयम्। प्रतिदृष्टान्तहेतुत्वे च नाहेतुदृष्टान्तः। प्रतिदृष्टान्तं ब्रुवता न विशेषहेतुरुपदिश्यते। अनेन प्रकारेण प्रतिदृष्टान्तः साधको न दृष्टान्त इति। एवं प्रतिदृष्टान्तहेतुत्वे सति नाहेतुदृष्टान्त इत्युपपद्यते। स च कथमहेतुन स्यात् ? यद्यप्रतिषिद्धः साधकः स्यादिति। इति प्रतिदृष्टान्तसमतया हेतुदूषणमयुक्तम् ।। अथानुत्पत्तिसमः । प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसम इति । उत्पत्तेः पूर्व कारणाभावादनुत्पत्तिसमः । अनित्यः शब्दः प्रयत्नानन्तरीयकवाद घटवदित्युक्तेऽपर आह-प्रागुत्पत्तेः
For Private and Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५२
चरक-संहिता। (रोगभिषगजितीयं विमानम् अनुत्पन्ने शब्द प्रयत्नानन्तरीयकलमनित्यवे कारणं नास्ति। तदभावान्नित्यत्वं प्राप्तं नित्यस्य चोत्पत्ति स्ति। इत्यनुत्पत्त्या प्रत्यवस्थानं हेतोदोषवचनम् उपालम्भोऽनुत्पत्तिसम इति ।। अस्य परिहारस्तु। तथाभावादुत्पन्नस्य कारणोपपत्तेने कारणप्रतिषेध इति। तथाभावादुत्पन्नस्येति। उत्पन्नः खल्वयं शब्द इति भवति । प्रागुत्पत्तेः शब्द एव नास्ति । उत्पन्नस्य शब्दभावात्, शब्दस्य सतः प्रयत्नानन्तरीयकलमनित्यसकारणमुपपद्यते कारणोपपत्तेश्चायुक्तोऽयं दोषः, मागुत्पत्तेः कारणाभावादिति ।। अथाहतुसमः। काल्यासिद्धेहेतोरहेतुसमः । इति। हेतुः साधनं, तत् साध्यात् पूर्व पश्चात् सह वा भवेत् ; यदि पूर्व साधनम् असति साध्ये कस्य साधनं स्यात्, अथ पश्चात् तदा चासति साधने कस्येदं साध्यमिति, अथ युगपत् साध्यसाधने द्वयोविद्यमानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते। अहेतुना साधर्म्यात् प्रत्यवस्थानमुपालम्भः खलु हेतोदोषवचनमिदमहेतुसमाख्यं भवति । अस्य परिहारः। न हेतुतः साध्यसिद्धेस्त्रकाल्यासिद्धिः । इति । न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धरिति। निर्वत्तेनीयस्य नि→ त्तिः। विज्ञ यस्य विज्ञानम् । उभयं कारणतो दृश्यते। सोऽयं महान् प्रत्यक्षविषय इति । हेतुतो हि साध्यसिद्धिने हि हेतमन्तरेण किमपि सिधाति। यसिद्धौ यस्य साधनयोग्यता यस्य साध्ययोग्यता तत्तस्य साधनेन तत्साध्यं साध्यते । यदा येन यत् साध्यते तदा तत् तस्य साध्यमुच्यते तत् तस्य साधनञ्च । द्वयन्तु विद्यमानमपि स्वरूपेणैव वर्त्तते। न तु प्राक् साधनारम्भात् साध्यसाधनरूपेण द्वयं गृह्यते। यदा साधयितुमारभते तदा यत् साध्यते तत् साध्यत्वेन गृह्यते येन साध्यते तत् साधनत्वेन गृह्यते, इति हेततः साध्यसिद्धिस्ततस्त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरिति। यत् तु खलूक्तमसति साध्ये किं कस्य साधन मिति । यत् त निवर्तते यच्च विज्ञायते तस्येति । प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्यापतिषेधः। पूर्व पश्चाद् युगपदा प्रतिषेध इति नोपपद्यते। प्रतिषेधानुपपत्तेः स्थापनाहतुः सिद्ध इति ।। अथार्थापत्तिसमः। अर्थापत्तितः प्रतिपक्षसिद्धेः अर्थापत्तिसम इति। अनित्यः शब्दः प्रयत्नानन्तरीयकवाद घटवदिति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः स्यात् । यदि प्रयत्नानन्तरीयकखादनित्यसाधादनित्यः शब्द इति, अत्रार्थादापद्यते नित्यसाधर्म्यात् नित्य इति। अस्ति ह्यस्य नित्येन साधर्म्यमस्पर्शखमिति। अथास्य परिहारः। अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तवादन कान्तिकखाचार्था
For Private and Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१६५३ पत्तेः। इति। अनुपपाद्यसामर्थ्यमनुक्तमदापद्यते इति ब्रुवतः पक्षहानेः उपपत्तिरनुक्तवात्। अनित्यपक्षसिद्धावादापन्नस्य नित्यपक्षस्य हानिरिति । अनैकान्तिकखाचार्थापत्तेः, उभयपक्षसमा चेयमापत्तिः। यदि नित्यसाधात् अस्पर्शखादाकाशवच्च नित्यः शब्दः अर्थादापन्नमनित्यसाधात् प्रयत्नानन्तरीयकवादनित्य इति। न चेयं विपर्ययमात्रादेकान्तेनापत्तिः। न खलु वै घनस्य ग्राव्णः पतनमित्यर्थादापद्यते द्रवाणामपां पतनाभाव इति ।। अथाविशेषसमः। एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसम इति। एको धर्मः प्रयत्नान्तरीयकत्वं शब्दघटयोरुपपद्यते। इत्यविशेषे उभयोरनित्यत्वे सर्वस्याविशेषः प्रसज्यते। कथम् ? सद्भावोपपत्तेः। एको धर्मः सद्भावः सर्वस्योपपद्यते, सद्भावोपपत्तेः सव्वैस्याविशेषप्रसङ्गात् प्रत्यवस्थानमविशेषसमः। इत्युपालम्भः। तस्य परिहारः। कचित् धर्मानुपपत्तेः कचिच्चोपपत्तेः प्रतिषेधाभावः। इति । यथा साध्यदृष्टान्तयोः एकधम्मस्य प्रयत्नानन्तरीयकखस्योपपत्तेरनित्यवधर्मान्तरमविशेषः, एवं सवभावाणां सद्भावोपपत्तिनिमित्तधर्मान्तरमस्ति येनाविशेषः स्यात्। तथा अनित्यत्वमेव धर्मान्तरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्यादित्येवं खल्वेव कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेरिति पक्षः प्रामोति । तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति, अनुदाहरणश्च हेतुर्नास्ति इति प्रतिज्ञ कदेशस्योदाहरणवमुपपन्नम्। न हि साध्यमुदाहरणं भवति। ततश्च नित्यानित्यभावादनित्यखानुपपत्तिः। तस्मात् सद्भावोपपत्तेः सर्वाविशेषप्रसङ्ग इति निरभिधेयमेतद्वाक्यमिति। सर्वभावाणां सद्भावोपपत्तेरनित्यत्वमिति ब्रुवताऽनुज्ञातं शब्दस्यानित्यत्वं तत्रानुपपन्नप्रतिषेध उपालम्भ इति । अथोपपत्तिसमः। उभयकारणोपपत्तेरुपपत्तिसमः। यद्यनित्यसकारणवं प्रयत्नानन्तरीयकसमुपपद्यते शब्दस्येत्यनित्यः शब्द इति, नित्यखकारणमप्युपपद्यतेऽस्यास्पशखमिति नित्यः शब्द इत्युपपद्यते। उभयस्य अनित्यत्खनित्यत्वस्य कारणोपपत्त्या प्रत्यवस्थानं दूपणवचनमुपपत्तिसम इति । तस्य परिहारः। उपपत्तिकारणाभ्यनुशानादप्रतिषेधः । इति । उभयकारणोपपत्तेरिति ब्रवता नानित्यसकारणोपपत्तेरनित्यवं प्रतिषिध्यते। यदि पतिविध्यते, नोभयकारणोपपत्तिः स्यात्। उभयकारणोपपत्तिवचनादनित्यखकारणोपपत्तिरभ्यनुज्ञायते। तदभ्यनुज्ञानादनुपपन्नः प्रतिषेधः। व्याघातात् प्रतिषेध इति चेत् ? समानो व्याघातः। एकस्य नित्यखानित्यत्वप्रसङ्गं व्याहतं
For Private and Personal Use Only
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५४
चरक-संहिता। (रोगभिषगजितीयं विमानम् ब्रवतोक्तः प्रतिषेध इति चेत् स्वपक्षपरपक्षयोः समानो व्याघातः। स च नैकतरस्य साधक इति ।। अथोपलब्धिसमः। निद्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः। इति। निर्दिष्टस्य प्रयत्नानन्तरीयकवस्यानित्यखकारणस्याभावेऽपि वायुनोदनाद वृक्षशाखाभङ्गजस्य शब्दस्यानित्यवमुपलभ्यते । निर्दिष्टस्य साधनस्याभावेऽपि साध्यधम्मोपलब्ध्या प्रत्यवस्थानमुपालम्भ उपलब्धिसमः इति। तस्य परिहारः। कारणान्तरादपि तद्धोपपत्तेरप्रतिषेध इति। प्रयत्नानन्तरीयकवादिति अवता कारणत उपपत्तिरभिधीयते। न कार्यस्य कारणनियमः। यदि च कारणान्तरादप्युपपद्यमानस्य शब्दस्य तदनित्यत्वमुपपद्यते। किमत्र प्रतिषिध्यते ? न प्रागुच्चारणाद विद्यमानस्य शब्दस्यानुपलब्धिः। कस्मात् ? आवरणाद्यनुपलब्धः। यथा विद्यमानस्योदकादेरर्थस्यावरणादेरनुपलब्धिः। नैवं शब्दस्याग्रहण कारणेनावरणादिनानुपलब्धिः । गृह्यते चैतदस्याग्रहणकारणमुदकादिवन्न गृह्यते । तस्मादुदकादिविपरीतः शब्दोऽनुपलभ्यमान इति ।। अथानुपलब्धिसमः। तदनुपलब्धेरनुपलम्भाद अभावसिद्धौ तविपरीतोपपत्तेरनुपलब्धिसमः इति। तेषामावरणादीनामनुपलब्धि!पलभ्यते । अनुपलम्भान्नास्तीत्यभावोऽस्याः सिधाति । अभावसिद्धौ हेखभावात् तविपरीतमस्तिखमावरणादीनामवधाय्यते। तद्विपरीतोपपत्तेर्यत् प्रतिज्ञातं न प्रागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिरित्येतन्न सिधाति । सोऽयं हेतुरावरणानुपलब्धेरित्यावरणादिषु चावरणाद्यनुपलब्धौ च समयानुपलथ्या प्रत्यवस्थितोऽनुपलब्धिसमो भवति। तस्य परिहारः। अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः। आवरणाद्यनुपलब्धेरुपलब्धि स्ति, अनुपलम्भादित्यहेतुः। कस्मात् ? अनुपलम्भात्मकखादनुपलब्धेः। उपलम्भाभावमात्रखादनुपलब्धः। यदस्ति तदुपलब्धेविषयः। अनुपलभ्यमानं नास्तीति प्रतिशायते। सोऽयमावरणाद्यनुपलब्धेरुपलम्भाभावोऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वविषयं प्रतिषेधति । अप्रतिषिद्धा चावरणादुरपलब्धिहतुखाय कल्प्यते। आवरणादीनि तु विद्यमानखादुपलब्धेविषयास्तेषामुपलब्ध्या भवितव्यमिति। यत् तानि नोपलभ्यन्ते तदुपलब्धेः स्वविषयप्रतिपादिकाया अभावादनुपलम्भादनुपलब्धेविषयो गम्यते। न सन्त्यावरणादीनि शब्दस्य अग्रहणकारणानि । इति अनुपलम्भादनुपलब्धिः सिधपति, विषयः स तस्येति । कथं तर्हप्रवस्तु स्याद्विषय इति ? शानविकल्पानाच भावाभावसंवेदनादध्यात्मम्। अहेतुरित्यनुवर्तते। शारीरे शरीरिणां शानविकल्पानां भावाभावी संवेदनीयो।
For Private and Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः] . विमानस्थानम् ।
१६५५ अस्ति मे संशयज्ञानं नास्ति मे संशयज्ञानमिति। एवं प्रत्यक्षानुमानागमस्मृतिशानेषु सेयमावरणाद्यनुपलब्धिरुपलब्ध्यभावः स्वसंवेद्यः, नास्ति मे शब्दस्य आवरणाप्रपलब्धिरिति नोपलभ्यन्ते शब्दस्याग्रहणकारणान्यावरणादीनीति। तत्र यदुक्तं तदुपलब्धेरनुपलम्भादभावसिद्धिरिति, एतन्नोपपद्यते। इति ।। अथ नित्यसमः । नित्यमनित्यभावादनित्ये नित्यखोपपत्तेनित्यसमः । अनित्यः शब्द इति प्रतिज्ञायते । तदनित्यवं किं शब्दे नित्यम् अथानित्यम् ? यदि तावत् सदा भवति धर्मस्य सदाभावाद्धर्मिणोऽपि सदाभाव इति नित्यः स्याच्छब्द इति । अथ न सव्वेदा भवति, अनित्यवस्याभावान्नित्यः शब्दः । एवं नित्यवेन प्रत्यवस्थानान्नित्यसम इति। तस्य परिहारः। प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यलोपपत्तेः प्रतिषेधाभावः। इति। प्रतिषेध्ये शब्द नित्यम् अनित्यभावादित्युच्यमानेऽनुज्ञातं शब्दस्यानित्यत्वम् । अनित्ये चानित्यवोप. पत्तेश्च नानित्यः शब्द इति प्रतिषेधो नोपपद्यते। अथ नाभ्युपगम्यते। नित्यमनित्यभावादिति हेतुन भवति । इति हेत्वभावात् प्रतिषेधानुपपत्तिरिति । उत्पन्नस्य निरोधादभावः शब्दस्यानित्यवं तत्र परिप्रश्नानुपपत्तिः। सोऽयं प्रश्न:-तदा नित्यत्वं किं शब्दे सव्वदा भवति अथ न ? इत्यनुपपन्नः । कस्मात् ? उत्पन्नस्य यो निरोधादभावः शब्दस्य तदनित्यवम् । एवं सत्यधिकरणाधेयविभागो व्याघातान्नास्तीत्यभावो वस्तुभूतः। नित्यमिति विरोधाचानित्यवम् अनित्यतालञ्चैकस्य धर्मिणो धम्मो विरुध्येते। न सम्भवतः। तत्र यदुक्तं नित्यमनित्यभावानित्य एव, तदवर्तमानार्थमुक्तमिति || अथानित्यसमः । साधात् तुल्यधम्मोपपत्तेः स नित्यवप्रसङ्गादनित्यसम इति। अनित्येन घटेन साधादनित्यः शब्द इति ब्रुवतोऽस्ति घटेनानित्येन सर्वभावाणां साधर्म्यमिति सर्वस्यानित्यवमनिष्टं सम्पद्यते। सोऽयमनित्येन प्रत्यवस्थानादुपलम्भादनित्यसम इति। तस्य परिहारः। साधादसिद्धः प्रतिषेधासिद्धिः प्रतिषेध्यसाधम्मैत्रात् । इति। प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्त्तकम्। प्रतिपक्षलक्षणः प्रतिषेधः। तस्य पक्षण प्रतिषेध्येन साधर्मग्र प्रतिक्षायोगः। तद् यद्यनित्यसाधर्मवादनित्यवस्यासिद्धिः, साधर्मादसिद्धेः । प्रतिषेधस्याप्यसिद्धिः प्रतिषेध्येन साधर्मवादिति। दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुखात् तस्य चोभयथाभावान्नाविशेषः इति । दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते ; स चोभयथा भवति। केनचित् समानः कुतश्चिद्विशिष्टः। सामान्यात् साधमा विशेषाच
For Private and Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५६
चरक-संहिता। (रोगभिषगजितीयं विमानम् वैधम्माम् । एवं साधम्माविशेषो हेतु विशेषण साधर्मामात्र वैधर्मात्रमात्रं वा, साधर्म्यमात्रं वैधम्मामात्रश्चाश्रित्य भवानाह-साधर्मप्रात् तुल्यधम्मोपपत्तेः सावित्यत्र प्रसङ्गादनित्यसमः इति । एतदयुक्तमिति । अविशेषसमप्रतिषेधे च यदुक्तं तदपि वेदितव्यमिति ।। अथ कार्यसमः। प्रयत्नकार्यानेकखात् कार्यसमः इति। प्रयत्नानन्तरीयकवादनित्यः शब्द इति, यस्य प्रयत्नानन्तरम् आत्मलाभस्तत् खल्वभूखा भवति । यथा-घटादिकार्यम, अनित्यमिति न भूखा भवतीत्येतद् विज्ञायते । एवं व्यवस्थिते प्रयत्नकार्यानेकलादिति प्रतिषेध उच्यते । प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् । व्यवधानापोहाचाभिव्यक्तिः व्यवहितानाम् । तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्याहो अभिव्यक्तिः ? इति विशेषो नास्ति। कार्याविशेषेण प्रत्यवस्थानमुपालम्भः कार्यसम इति । तस्य परिहारः। कार्यान्यत्वे प्रयत्नाहेतुसमनुपलब्धिकारणोपलब्धः। सति कार्यान्यत्वे अनुपलब्धिकारणोपपत्तेः प्रयत्नस्याहेतुलं शब्दस्याभिव्यक्तौ । यत्र प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धेः कारणं व्यवधानमुपपद्यते, व्यवधानापोहाच्च प्रयत्नानन्तरभाविणोऽर्थस्योपलब्धिलक्षणाभिव्यक्तिर्भवतीति। न तु शब्दस्यानुपलब्धिकारणं किञ्चिदुपपद्यते। यस्य प्रयत्नानन्तरं व्यवधानापोहाच्छब्दस्योपलब्धिलक्षणाभिव्यक्तिर्भवतीति, तस्मादुत्पद्यते शब्दो नाभिव्यज्यते। हेतोश्चेदन कान्तिकसमुपपद्यते अनैकान्तिकबादसाधकः स्यादिति । यदि चानैकान्तिकबादसाधकम्, प्रतिषेधेऽपि समानो दोषः। प्रतिषेधोऽप्यनैकान्तिकः, किञ्चित् प्रतिषेधति किञ्चिन्न प्रतिषेधति। तदनैकान्तिकखान्न साधकः प्रतिषेधः। अथवा शब्दस्यानित्यवपक्षे प्रयत्नानन्तरमुत्पादः, नाभिव्यक्तिरिति विशेषहेखभावः। नित्यत्वपक्षेऽपि प्रयत्नानन्तरमभिव्यक्तिः, नोत्पाद इति विशेषहेखभावः । सोऽयमुभयपक्षसमो विशेषहे खभाव इत्युभयमप्यनैकान्तिकमिति। सर्वत्रैवम्। सर्वत्र प्रकरणसमादिषु प्रतिषेधहेतुषु यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यते इति । प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः। योऽयं प्रतिषेधेऽपि समानो दोषो ऽनकान्तिकलमापद्यते, सोऽयं विप्रतिषेधे प्रतिषेधस्य प्रतिषेधे प्रतिषेधवत् समानो दोषोऽनकान्तिकसमापद्यते । तत्रानित्यः शब्दः प्रयत्नान्तरीयकखादिति साधनवादिनः स्थापना प्रथमः पक्षः। प्रयत्नकार्यानेककार्यखात् कार्यसम इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः, स च प्रतिषेध इत्युच्यते। तस्मिन् प्रतिषेधे पुनस्तस्य प्रतिषेधेऽपि समानो दोषोऽनैकान्तिकलं
For Private and Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६५७ अथ प्रतिज्ञाहानिः । प्रतिज्ञाहानिर्नाम सा प्राक् परिगृहीतां प्रतिज्ञां पर्यनुयुक्तो यत् परित्यजति। यथा प्राक् प्रतिज्ञां कृत्वा नित्यः पुरुष इति, पर्य्यनुयुक्तस्त्वाह अनित्य इति ॥६१॥
तृतीयः पक्ष इति। एपा मतानुशा वक्ष्यते। इति चतुर्विशतिधा सपरिहारा उपालम्भा व्याख्याताः॥६०॥ ___ गङ्गाधरः-नन्वेवं वादे वर्तमाने कस्य जयः कस्य पराजयो वा कथं भवतीत्यत आह-अथ प्रतिज्ञाहानिरित्यादि। यस्य प्रतिज्ञाहान्यादयो भवन्ति स पराजितो भवन निग्रहं प्राप्नोतीति प्रतिज्ञाहान्यादीनि निग्रहस्थानानि भवन्ति । तानि बहून्यपि कतिचित् प्रतिज्ञाहान्यादीनि निर्दिश्य शेषाणि निग्रहस्थानपदेनोच्यन्ते । तत्र का पुनः प्रतिज्ञाहानिरित्यत उच्यते--प्रतिज्ञाहानिः नामेत्यादि। यत् पूर्व परिगृहीतां प्रतिज्ञां साध्यवचनं पर्यनुयुक्तः खलु प्रत्यनुयुक्तः स्वानुयुक्तेन वादिना पुनरनुयुक्तः सन् परित्यजति स पूर्वप्रतिज्ञातार्थपरित्यागः प्रतिज्ञाहानिर्गम भवति। तामुदाहरति--यथेत्यादि । प्राक् प्रतिज्ञा कृता नित्यः पुरुष इति । तस्याः स्थापनायां वादिना पर्यनुयोगेनानुत्तरसमर्थः संस्तां प्रतिज्ञां परित्यजन्नाहानित्यः पुरुष इति। इति पूव्वेप्रतिज्ञात्यागात् विरोधिप्रतिज्ञान्तरप्रदर्शनेन शापितम्। प्रतिज्ञाहानिरेव चतुर्द्धति-प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिक्षाविरोधः प्रतिज्ञासंन्यासश्चेति । उक्तश्च गौतमेन। प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिरिति । साध्यधर्मप्रत्यनीकेन धम्मण प्रत्यवस्थिते खलूपालम्भे सति प्रतिदृष्टान्तधम्म स्वदृष्टान्तेऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः। यथा-ऐन्द्रियकखादनित्यः शब्दो घटवदिति प्रतिज्ञातेऽथापर आह---दृष्टमेन्द्रियकवं नित्ये सामान्ये खाकृती, कस्माच्छन्दो न नित्यः स्यादिति प्रत्यवस्थिते पूव्वेवादी पुनराह, यदि नित्यं सामान्यमैन्द्रियकं तयस्तु घटो नित्य इति प्रतिदृष्टान्तधम्मं नित्यसामान्यस्य नित्यत्वं स्वदृष्टान्ते घटेऽभ्यनुज्ञां कृखा साधकस्य दृष्टान्तस्य नित्यत्वं प्रसक्तं कुर्वन्ननित्यः शब्द ऐन्द्रियकखाद् यथा घटः। यथा घट ऐन्द्रियंकस्तथा शब्दस्तस्मादनित्य इत्यन्तं पक्षं जहत् प्रतिशां जहातीति प्रतिशाहानिमात्रमुच्यते पक्षस्य प्रतिज्ञाश्रयखात् ।। स एवं प्रतिज्ञां हिला यद्यपरां प्रतिज्ञां करोति तदा प्रतिक्षान्तरमुच्यते। तदुक्तं गौतमेन ।
२०८
For Private and Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५८
चरक-संहिता। रोगभिषजितीयं विमानम् अथाभ्यनुज्ञा। अभ्यनुज्ञा नाम सा य इष्टानिष्टाभ्युपगमः॥ ६२॥ प्रतिज्ञातार्थप्रतिषधे धर्म विकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरमिति । प्रतिज्ञातार्थोऽनित्यः शब्द ऐन्द्रियकवाद घटवदिति। तत्र यः प्रतिषेधः प्रतिदृष्टान्तन हेतुव्यभिचारो यथा-सामान्यं नित्यमैन्द्रियकमिति तस्मिंश्च प्रतिशातार्थे प्रतिषिद्धे धर्मविकल्पादिति दृष्टान्तप्रतिदृष्टान्तयोः साधम्म्ययोगे धम्म भेदात् सामान्यमै न्द्रियकं सर्वगतम्, ऐन्द्रियकस्वसवंगतो घट इति धम्मेविकल्पात्। तदर्थ निर्देश इति साध्यसिद्धाथम् । यथा घटोऽसवंगत एवं शब्दोऽप्यसर्वगतो घटवदेवा नित्य इति ; तत्रानित्यः शब्द इति पूर्वप्रतिज्ञा। असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरमेतदपि प्रतिज्ञाहानिविशेषः। अनित्यः शब्द इतिमात्रप्रतिज्ञात्यागो हि शब्दोऽसव्वंगतोऽनित्य इत्युक्ते भवति। तहिं कथं निग्रहस्थानमिदं प्रतिज्ञान्तरमिति ? प्रतिज्ञायाः साधनं न प्रतिज्ञान्तरं, किन्तु हेतुदृष्टान्तौ प्रतिज्ञायाः साधनम् । तदेतदसाधनोपादानमनर्थकमित्यानर्थक्यान्निग्रहस्थानमिति। अथ हेतुप्रतिशयोविरोधे सति प्रतिक्षायाः स्थापना न भवतीति तां प्रतिज्ञां जहातीति प्रतिज्ञा. विरोधोऽपि प्रतिज्ञाहानिविशेषः। उक्तश्च गौतमेन। प्रतिज्ञाहेखोर्विरोधः प्रतिज्ञाविरोध इति। गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा। रूपादितोऽर्थान्तरस्य अनुपलब्धेरिति हेतुः। द्वयोः परस्पर विरोधः। गुणव्यतिरिक्तं द्रव्यं तचोपलभ्यते कथं रूपादिव्यतिरिक्तस्यानुपलब्धिरिति रूपादिगुणव्यतिरिक्तस्यानुपलब्धिश्चेत् तहिं कथं गुणव्यतिरिक्तं द्रव्यं भवतीति विरोधाद गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञां जहातीति प्रतिज्ञाहानिविशेष एव। तत्र यदि प्रतिज्ञाता) निह्न ते तदा प्रतिशानिह्नवात् प्रतिक्षात्यागो भवतीति प्रतिज्ञासन्नग्रास उच्यते । उक्तश्च गौतमेन। पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यास इति। अनित्यः शब्द ऐन्द्रियकवादित्युक्ते परो ब्रूयात् सामान्यमै न्द्रियकं न चानित्यम्, एवं शब्दोऽप्यन्द्रियको न चानित्य इत्येवं प्रतिषिद्धेऽनित्यत्वपक्षे यदि ब्रूयात् कः खल्वाहानित्यः शब्द इति। सोऽयं प्रतिज्ञातार्थनिर्वः। प्रतिज्ञासंन्यास इति प्रतिक्षात्यागविशेषः प्रतिज्ञाहानिरेवेति न विरोधः ॥६१॥
गङ्गाधरः-नन्वेवं वादः क उच्यते इत्यत उद्दिष्टमभ्यनुशे ति। अथाभ्यनुत्यादि। का पुनरभ्यनुज्ञे त्यत आह-अभ्यनुज्ञा नाम सेत्यादि। य
For Private and Personal Use Only
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५६
८म अध्यायः ]
विमानस्थानम् । अथ हेत्वन्तरम्। हेत्वन्तरं नाम प्रकृतिहेतौ वक्तव्ये यद्विकृतिहेतुमाह ॥ ६३ ॥
इष्टानिष्टाभ्युपगमः साभ्यनुज्ञा नामोच्यते। य इष्टं स्वपक्षं परेण प्रदर्शितदोषखादनिष्टं कृत्वा परमतमभ्युपगच्छति साभ्यनुज्ञा मतानुज्ञा। तदुक्तं गौतमेन। स्वपक्षदोपाभ्युपगमात् परपक्षदोपप्रसङ्गो मतानुज्ञा। प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधप्रतिषेधे समानो दोषप्रसङ्गो मतानुशा। यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्य नोद्धत्य वदति भवत्पक्षे समानो दोष इति, स स्वपक्षदोषाभ्युपगमात् परपक्षदोषं प्रसक्तं कुर्वन् परमतमनुजानातीति मतानुज्ञा नाम निग्रहस्थानमापद्यते इति ॥६२॥
गङ्गाधरः-ततो हेवन्तरमाश्रयेदित्युक्तम् । हेवन्तरमिति तत् कीदृशमित्यत आह--अथ हेवन्तरमिति। हेवन्तरं नामेत्यादि। प्रकृतिहेतौ वाच्ये यद्विकृतिहेतुमाह त खन्तरं नामोच्यते। उक्तश्च गौतमेन। अविशेषोक्त हेतौ प्रतिपिद्धे विशेषमिच्छतो हे खन्तरमिति। एकप्रकृतीदं व्यक्तमिति प्रतिज्ञा। कस्मात् ? एकप्रकृतीनां विकाराणां परिमाणात्, मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणं यावान् प्रकृतव्य हो भवति तावान् विकार इति । दृष्टश्च प्रतिविकारं परिमाणम् । अस्ति चेदं परिमाणं प्रव्यक्तम् । तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तमिदमेकप्रकृतीति। अस्य व्यभिचारेण परिहारः। नानाप्रकृतीनामेकप्रकृतीनाश्च विकाराणां दृष्टं परिमाणमिति ; एवं प्रत्यवस्थिते स आह-एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात्। सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते। तत्र प्रकृत्यन्तरसमन्वयाभावे सत्येकप्रकृतिलमिति। तदिदमविशेषोक्ते हेतौ प्रतिपिद्धे विशेषं ब्रुवतो हेखन्तरं भवतीति। सति च हेवन्तराभावे पूर्वस्य हेतोरसाधकलान्निग्रहस्थानम्। हेवन्तरवचने सति यदि हेवर्थनिदर्शनो दृष्टान्त उपादीयते, नेदं व्यक्तमेकप्रकृतिकं भवति प्रकृत्यन्तरोपादानात् । अथ नोपादीयते हे खर्थस्यानिदशितस्य साधकभावानुपपत्तेरानर्थक्याखेतोरनिवृत्तं निग्रहस्थानमिति ॥ ६३॥
चक्रपाणिः-इष्टानिष्टाभ्युपगमः, यथा--भवान् चौर इत्युक्त्या दोषं न परिहृत्य; भवानपि
For Private and Personal Use Only
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६०
चरक-संहिता। रोगभिषगजितीयं विमानम् अथार्थान्तरम्। अर्थान्तरं नाम एकस्मिन् वक्तव्येऽपरं यदाह। यथा ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह ॥ ६४ ॥ __ अथ निग्रहस्थानम्। निग्रहस्थानं नाम पराजयप्राप्तिः, तच्च त्रिरुक्तस्य वाक्यस्याविज्ञान परिषदि विज्ञान
गङ्गाधरः-अर्थान्तरमुद्दिष्टं तदाह-अथार्थान्तरमिति। अर्थान्तरं नाम इत्यादि । एकस्मिन् वक्तव्येऽपरं यदाह तदर्थान्तरम्। यथा ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाहेति। गौतमेनाप्युक्तम् । प्रकृतादादप्रतिसम्बद्धार्थमर्थान्तरम् इति। यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रू यात्। नित्यः शब्दोऽस्पर्शखादिति हेतुः। हेतुर्नाम हिनोतर्धातोस्तुनिप्रत्यये कृदन्तपदम्। पदश्च नामाख्यातोपसर्गनिपाताः। अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम क्रियाकारकसमुदायः, कारकसङ्ख्या विशिष्ट क्रियाकालयोगाभिधायि आख्यातम्। धाखथेमात्रञ्च कालाभिधानविशिष्टम्। योगेष्वर्थादभिद्यमानरूपा निपाताः। उपसृज्यमानाः क्रियावद्योतका उपसर्गा इत्येवमादि यत्, तदर्थान्तरं वेदितव्यमिति ॥६४॥ ___ गङ्गाधरः-यदुद्दिष्टं निग्रहस्थानं तदाह-अथ निग्रहस्थानमिति। किं पुननिग्रहस्थानमुच्यते तत् आह-निग्रहस्थानं नामेत्यादि। पराजयः पाप्यते येन सा पराजयप्राप्तिनिग्रहस्थानं नामोच्यते। तस्य विभागोऽविज्ञातार्थादिकम् । तदन्वाह त्रिरुक्तस्येत्यादि। उक्तञ्च गौतमेन सामान्यलक्षणम् । विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति । विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः। विप्रतिपद्यमानः पराजयमामोति, निग्रहस्थानं खलु पराजयप्राप्तिः। अप्रतिपत्तिस्वारम्भविषये न प्रारम्भः। परेण स्थापितं वा न प्रतिषेधति, प्रतिषेधं वा नोद्धरति। असमासाच्च नेता एव निग्रहस्थाने इति ।। तद्विकल्पान्निग्रहस्थानबहुखमिति । तयो विप्रतिपत्त्यप्रतिपत्त्योः विकल्पान्निग्रहस्थानबहुसमिति । नानाकल्पो विकल्पो विविधो वा कल्पो
चौर इति। एतद्धि वचनं स्वीयमनिष्टचौरत्वं परस्य चेष्टचौरत्वमप्यभ्यनुजानाति। तदेवं वचनं न्याये 'मतानुज्ञा'शब्देनोच्यते ॥ ६१-६४ ॥
चक्रपाणिः-निग्रहस्याभिभवस्य स्थानमिव स्थानं कारणमिति निग्रहस्थानम्, परिषदि विज्ञान
For Private and Personal Use Only
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः !
विमानस्थानम् ।
१६६१
3
वत्याम् । यद्वा अननुयोज्यस्यानुयोगोऽनुयोज्यस्य चाननुयोगः । प्रतिज्ञाहानिरभ्यनुज्ञा कालातीतवचनमहेतु न्यू नमधिकं व्यर्थम् अनर्थकं पुनरुक्तं विरुद्धं हेत्वन्तरमर्थान्तरं निग्रहस्थानम् । विकल्प इति । तत्राविज्ञानमननुभाषणमप्रतिभाविक्षेपो मतानुज्ञा पर्य्यनुयोज्योपेक्षणमित्येतदप्रतिपत्तिनिग्रहस्थानम् । शेषस्तु विप्रतिपत्तिरिति । तद् विमतिपचिविकल्पान्निग्रहस्थानमविभागोऽयं त्रिरुक्तस्येत्यादिकमर्थान्तरान्तम् । तत्र त्रिरुक्तस्येति । विज्ञानवत्यां परिषदि न तु मूढायां वादे प्रवत्तमानयोई योरेकेण वादिना पारिषदैन वा श्लिष्टशब्दगूढार्थशब्दाप्रतीतप्रयोगदुब्बधार्थातिद्रतोचारितादिशब्दै स्त्रिरुक्तस्य वाक्यस्यार्थतोऽपरस्य वादिनो यन्न विज्ञानं भवति तत् खल्वविज्ञातार्थमुच्यते निग्रहस्थानम् । गौतमेन चोक्तम् । परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थमिति । यद्वाक्यं परिषदा प्रतिवादिना च त्रिरभिहितमपि न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतितोच्चारितमित्येवमादिना कारणेन, तदविज्ञातमविज्ञातार्थमसामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति । अन्यच्चाह - यद्वेत्यादि । अननुयोज्यानुयोगः । प्रागुक्तं यद्वाक्यं वाक्यदोषयुक्तं तदनुयोज्यमननुयोज्यं नामातो विपर्ययेण तस्यानुयोगस्त द्विदेवः सह दोषवत्तया भाषणमित्यननुयोज्यानुयोगः । गौतमेन चोक्तम् । निरनुयोज्यानुयोग इति । अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोग इति । निग्रहस्थानलक्षणस्य मिथ्या अध्यवसायादनिग्रहस्थाने निगृहीतोऽसीति परो ब्रुवन् निरनुयोज्यानुयोगात् निगृहीतो वेदितव्य इति । अनुयोज्यस्याननुयोगः । सदोषवाक्यं ब्रुवन्ननुयोज्यो यो भवति तस्याननुयोगो दोपवद्वाक्यवादितयानुयोगोपेक्षाकरणं तत्कत्तों निग्राह्यो भवति । गौतमेन चोक्तम् । गौतमेन चोक्तम् । निग्रहस्थानमाप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणमिति । पर्य्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, तस्य उपेक्षणं निग्रहस्थानं प्राप्तोऽसीति अननुयोगः । एतच्च कस्य पराजयः ? इत्यनुयुक्तया परिषदा वचनीयमिति || प्रतिज्ञाहानिश्चतुर्व्विधा व्याख्याता | कालातीतवचनं व्याख्यातम् । अहेतवो हेत्वाभासा व्याख्याताः । न्यूनादयः वत्यामित्यनेन, यदि परिषत् तस्य त्रिरभिहितस्यार्थं विजानाति, प्रतिवादी च न जानाति, तदा तस्य निग्रहस्थानं भवति । अन्यानयुक्तानेव निग्रहस्थानत्वेनाह - अननुयोज्य स्यानुयोग इत्यादि । एते च व्याकृता एव । अत्र चाप्रतिभादयो न्यायोक्ता अन्तर्भावनीया बुद्धिमद्भिः, आयुर्वेदे
For Private and Personal Use Only
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६२
चरक-संहिता। रोगभिषजितीय विमानम् षड्दोषा वाक्यस्य व्याख्याताः। हेवन्तरं व्याख्यातमर्थान्तरश्च। निग्रहस्थानमिति। शेषश्च निग्रहस्थानं वेदितव्यम्। तद् यथा। अप्राप्तकालमपसिद्धान्तोऽननुभाषणमज्ञानमप्रतिभाविक्षेपो मतानुशा चेति। तत्राप्राप्तकालादिकमुक्तं गौतमेन। अवयव विपर्यासवचनमप्राप्तकालमिति। प्रतिशादीनाम् अवयवानां यथालक्षणमर्थवशात् क्रमः। तत्रावयव विपर्यासेन व्यतिक्रमण वचनमप्राप्तकालम् । असम्बद्धार्थकालं निग्रहस्थानमिति। सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः। कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययादनियमात् कथां प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः । यथा न सदात्मानं जहाति न सतो विनाशो नासदात्मानं लभते नासत् उत्पद्यत इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति । इति। अथाननुभापणमिति । विशातस्य परिपदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणमिति । विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना च त्रिरभिहितस्य यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानम् । अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रू यात्। इति। अविज्ञातश्चाशानम्। विज्ञातार्थस्य परिषदा प्रतिवादिना च त्रिरभिहितस्य यदविज्ञानं तदज्ञानं निग्रहस्थान मिति, यन्न विज्ञातं तस्य प्रतिषेधं कथं कुर्यादिति। इत्यनुभाषणश्चाज्ञानश्चाविज्ञातार्थञ्चेति त्रयं त्रिरुक्तस्येत्यादिना प्रथमोक्तं निग्रहस्थाने न संगृहीतं बोध्यम् ।। उत्तरस्याप्रतिपत्तिः अप्रतिभा इति । प्रतिपक्षप्रतिषेध उत्तरम् । तद यदा न प्रतिपद्यते तदा न गृहीतो भवति। मतानुज्ञा चोक्ताभ्यनुज्ञा नाम। इति निग्रहस्थानम्। विक्षेपश्च । काय्यव्यासङ्गात् कथाविच्छेदो विक्षेप इति । यत्र कर्त्तव्यं व्यासज्य कथा व्यवच्छिनत्ति-इदं मे करणीयं विद्यात् तस्मिन्नवसिते करिष्यामीति विक्षेपो नाम निग्रहस्थानम्। एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यत इति ।०। अयं वादस्तद्विद्यसम्भाषा नाम गौतमेन चोक्ता। ज्ञानग्रहणाभ्यासस्तद्विदेशः सह संवादः इति। तदर्थमिति। प्रकृतं ज्ञायतेऽनेन इति ज्ञानमात्मविद्याशास्त्रं, तस्य ग्रहणमध्ययनधारणे, अभ्यासः सततक्रिया अध्ययनश्रवणचिन्तनानि। तद्विदौश्व सह संवाद इति प्रज्ञापरिपाकाथम्। परिपाकस्तु संशयच्छेदनमविज्ञातार्थावबोधोऽध्यवसिताभ्यनुज्ञानमिति। सन्धाय वादः संवादः। तद्विदाः सह यैः संलापः कार्य्यस्तदुच्यते। तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनमूयिभिरभ्युपेयात् । एतन्निगदेनैव नीतार्थम् इति। एष संवादः सन्धायसम्भाषा प्रागिहै वाध्याये व्याख्याता। यदिदं
| HARIHITHHTHHHEL
For Private and Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः )
विमानस्थानम् ।
१६६३
इति वाद मार्गपदानि यथोद्देशमभि निर्दिष्टानि भवन्ति ॥ ६५ ॥ वादस्तु खलु भिषजां वर्त्तमानो वर्त्ततायुर्वेद एव न त्वन्यत्र । तत्र हि वाक्यप्रतिवाक्यविस्तराः केवलाश्वोपपत्तयः सर्वाधिकरणेषु च । ताः सर्व्वाः सम्यगवेच्यावेक्ष्य सव्वं वाक्यं ब्रूयात् । नाप्रकृतकमशास्त्रमपरीचितमसाधकमाकुलमज्ञापकं वा । सर्व्वञ्च हेतुमद् ब्रूयात्, हेतुमन्तो ह्यकलुषाः सर्व्व एव
मन्येत | पक्षप्रतिपक्ष परिग्रहः प्रतिकूलः परस्येति । तत्राह । प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थिखे इति । तमभ्युपेयादित्यनुवर्त्तते । परतः प्रणामुपादित्समानस्तत्त्वबुभुत्सा प्रकाशनेन स्वपक्षमनवस्थापयन् स्वदर्शनं परिशोधयेदिति । अन्योन्यप्रत्यनीकानि च प्रावादुकानां दर्शनानि, स्वपक्षरागेण चैके न्याय्यमति
वर्त्तन्ते । तत्र । तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् इति । अनुत्पन्नतत्त्वज्ञानानामप्रहीणदोषाणां तदर्थं घटमानानामेतदिति । विद्यानिर्वेदादिभिश्च परेणाविज्ञायमानस्य ताभ्यां विगृह्य कथनम् । विगृहेप्रति विजिगीषया न तवबुभुत्सयेति । तदेतत् विद्यापालनार्थं, न लाभपूजाख्यात्यर्थमिति । उद्दिष्टानां व्याख्यानं समापयति । इति वादमार्गपदानि यथोद्दिष्टमभि लक्षीकृत्य निर्दिष्टानि भवन्तीति ।। ६५ ।।
गङ्गाधरः- ननु य एव वाद उक्तः स खलु भिषजां किं सव्र्व्वस्मिन्नेव शास्त्रे वर्त्तते न वेति, तत्राह - वादस्त्वित्यादि । भिषनामायुर्वेदशास्त्र एव वत्तंमानो वर्त्तेत नान्यत्र वर्त्ततेति । कस्मात् ? तत्र हीत्यादि । तत्रायुर्वेदे भिषजां चिकित्सा क्रियासिद्धिप्रयोजनाय वाक्यप्रतिवाक्यविस्तरा वादमार्गपदार्थ: कृत्स्ना चोपपत्तयो भवन्ति न चान्यत्र शास्त्रे । कुतः १ सर्वाधिकरणेष्वायुर्वेदो भिषक् । ताः सर्व्वाः प्रतिपत्ती: समीक्ष्य वाक्यं ब्रूयात् । न चाप्रकृतम् अशास्त्रमपरीक्षितमसाधक माकुलमापकं वा ब्रूयादिति । सव्र्व्वश्च हेतुमद् ब्रूयात् ।
तथाविधोपकारकत्वाभावात् तत्प्रपञ्चविषयमपि न प्रपञ्चितम् न्यायविदान्तु एतदनुक्तमपि सुगममेव, तत्त्ववेदिनाञ्च मनाक् प्रपञ्चोक्तमपि नालं ज्ञानायेत्यलं प्रपञ्चेनेति ॥ ६५ ॥
चक्रपाणिः - इदानीं यथोक्तवाद एवायुर्वेद आयुर्वेदाध्यायिभिः कर्त्तव्यः, एवम्भूतस्यैव वादस्य विवक्षितत्वं सम्यग्ज्ञानजनकत्वादित्याह - वाद इत्यादि । अथ किमत्र वादविषयाः सन्तीत्याह* अध्यापकमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६४
चरक-संहिता। रोगभिपगजितीयं विमानम् वादविग्रहाश्चिकित्सिते कारणभूताः, प्रशस्तबुद्धिवर्द्धकत्वात् सारम्भसिद्धिं ह्यावहत्यनुपहता बुद्धिः॥ ६६६६७॥
इमानि खलु तावदिह कानिचित् प्रकरणानि भिषजां ज्ञानार्थमुपदेक्ष्यामः । ज्ञानपूर्वकं कर्मणां समारम्भं प्रशंसन्ति कुशलाः। ज्ञात्वा हि कारणकरणकार्ययोनिकायंकार्यफलानुबन्धदेशकालप्रवृत्त्युपायान् सम्यगभिनिवर्तमानः कार्याभिनिर्वृत्ताविष्टफलानुबन्धं कार्यमभिनिवर्तयत्यनतिमहता यत्नेन कर्ता ॥ ६८६६ ॥ हेतुमन्तो ह्यकलपा विशदाः। चिकित्सिते सर्व एव वादविग्रहाः कारणभूताः। सारम्भसिद्धिमित्यादि। हि यस्मादनुपहता प्रशस्ता बुद्धिः सर्वारम्भसिद्धिमावहति तस्मात् प्रशस्तबुद्धिवर्द्धकखाद हेतुमन्तोऽकलषा वादविग्रहाश्चिकित्सिते कारणभूता भवन्तीत्यर्थः। इति तदविद्यसम्भाषा प्रदशिता ॥६६।६७॥
गङ्गाधरः-अथानुपहतबुद्धेः सारम्भसिद्धिहेतुवप्रसङ्गात् ज्ञानपूर्वककारम्भाथं प्रकरणमाह-इमानीत्यादि। खल पुनरिमानि तावदिह कानिचित् कारणादीनां ज्ञानप्रकरणानि कम्र्मणां चिकित्सादीनां सर्वेषामेव ज्ञानपूर्वक समारम्भं कुशलाः प्रशंसन्ति । कुत इत्यत आह-शाला हीत्यादि। हि यस्मात् कर्ता कारणादीन शाखा सभ्यगभिनिवत्तेमानः कार्याभिनित्तौ सम्यक्रियमाणकानिष्पत्तो इष्टफलानुवन्धं कार्यमनतिमहता मध्यमाअत्र हीत्यादि। सर्वाधिकरणेषु सन्तीति शेषः। अव्यापकं ब्र यादिति पूर्वेण सम्बन्धः । वादो विग्रहः शरीरमेव येषां ते वादविग्रहाः - जल्पभेदा वितण्डाभेदाश्च । प्रशस्तबुद्धिकर्तत्वेन कथं वादश्चिकित्सायां भवतीत्याह-सर्वेत्यादिना । न केवलं चिकित्सासिद्धिं करोत्यनुपहता बुद्धिः, किन्तु सर्वारम्भसिद्धिं करोतीत्यर्थः ॥ ६६६७ ॥
चक्रपाणिः-सम्प्रति बुद्धर्बर्द्धनकारणतद्विद्यसम्भाषाविध्यभिधानप्रसङ्गेनायुर्वेदोपयुक्तकारणकरणाद्यभिधायकान्यपि प्रकरणानि बुद्धिवर्द्धनान्यभिधातु प्रतिजानीते-इमानीत्यादि। ज्ञानपूर्वकमिति कर्तृकार्यानुगुणपदार्थज्ञानपूर्वकमित्यर्थः। यानि ज्ञात्वा क्रियमाणं कार्य साधु भवति, तान्याह-ज्ञात्वेति। अभिनिवर्तमान इत्याभिमुख्येन वर्तमानः। इष्टमतादात्विकं फलमनुबन्धश्च यस्य तदिष्टफलानुबन्धम् ।। ६८।६९ ॥
For Private and Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः ]
विमानस्थानम् ।
१६६५
I
तत्र कारणं नाम तद् यः करोति स एव हेतुः स कर्त्ता ऽल्पान्यतरेण प्रयत्नेनाभिनिर्व्वत्र्त्तयति सम्पादयति, तस्मात् ज्ञानपूव्वकं कर्म्मणां समारम्भं प्रशंसन्ति कुशलाः ।। ६८।६९ ।।
गङ्गाधरः - ननु कारणादिकं किं तावदित्यत आह तत्रेत्यादि । तत्र कारणादिषु मध्ये कारणं नाम तत् यः करोति स एव हेतुः स कत्तति पर्यायः । कारकं प्रयोजक इत्यपि पर्यायान्तरं वाच्यम् । भगवान् पाणिनिरप्युवाच – कारके स्वतंत्रः कर्त्ता प्रयोजको हेतुश्चेति । करोतीति तत्क्रियां फलरूपां निष्पादयति या क्रिया तत् कारकं, तदाश्रयो मुख्यं यत् तत् कारणं, स एव हेतुः स कर्त्ता । क्रिया पुनः प्रयोजनहेतवः फलं व्यापारश्च प्रयोजनं मुख्यं चरमफलं तच्च न धातुनोच्यते गम्यमानत्वात् । फलन्तु प्रयोजन सुर्व्यापारनिष्पादं धातुनोच्यते । व्यापारस्तु प्रयत्नजनिता चेष्टा, सा च धातुनोच्यते पञ्चविधा सम्भवत्यतो न हि सव्र्वेण धातुना पञ्चधा व्यापारोऽभिधातु सम्भाव्यते । पञ्चधातिरिक्तस्तु व्यापारो नास्ति । चेतने तु प्रयत्नोऽपि व्यापारेणोपलक्ष्यते । उक्त हि - आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः । कृतिजन्या भवेच्चेष्टा चेष्टाजन्यं भवेत् फलमिति । तदा प्रयत्नच्छाप्युपलक्ष्यते व्यापारपदेन तस्मात् साधारणत्वादिच्छाप्रयत्नौ न धातुना अभिधातुमिते परन्तु कारणत्वात् गम्येते । तथा च एपिता यदिच्छन् क्रियायां प्रवर्त्तते तदीप्सिततमं कर्म्म, तच व्यापारनिष्पादन, पचनादौ विक्लित्यादि, फलं तदाश्रयः । एपिता प्रयतमानस्तत् क्रियायां प्रवत्तेमानस्तत्फलमव्यवधानेन ये व्यापारेण साधयति तत् साधकतमं करणं, पाकादौ काष्ठान्नप्रादिव्यापारः । यस्तु तत्क्रियेपितृप्रयतमानप्रवत्तेमानकत्तु कर्मादिक येन व्यापारेण आधारयति व्यापारवान् स आधारोऽधिकरणम्, पाकादौ स्थाल्यादिस्तण्डुलादेः धारणाण्यापारेणाधारः । एषिता प्रयतमानस्तत् क्रिया कम्मेणा यदव्यापारेण यमभिप्रैति तदनुमतिप्रकाशस्वीकारादिव्यापारवत् सम्प्रदानम्, दानादी विप्रादेरनुमतिप्रकाश स्वीकारादिव्यापारः । यद्यव्यापारेण भ्रवमपायें तदव्यापारवत् तदपादानम्, पतनाद । पर्णादे क्षादिवधिखव्यापारवानपादानम् ।
चक्रपाणिः – उक्तानि कारणादीनि व्याकरोति तत्रत्यादिना । 'यद्' इति 'कारण' प्रत्यवमर्षात् पुंसकं भवतीति करोति । तेन इह 'कारण' शब्देन स्वतन्त्रकारणं 'कर्त्तृ' लक्षणं ब्रुवते ।
* 'यत्' इति चक्रः ।
For Private and Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६६
चरक-संहिता। रोगभिषगजितीयं विमानम् करणं पुनस्तद् यदुपकरणायोपकल्पते कर्तः कार्याभिनिवृत्तौ प्रयतमानस्य।
कार्ययोनिस्तु सा या विक्रियमाणा कार्य्यत्वमेवापद्यते।
कार्यन्तु तद् यस्याभिनिवृत्तिं कर्त्ताभिसन्धाय प्रवर्तते। इत्येवमुक्तकलादिपञ्चविधधावावशिष्टव्यापारवान् कर्तृ संज्ञ एव नान्यसंशः । एतेन निष्पत्तिमात्रे कर्त्तवं सर्वत्रैवास्ति कारके- व्यापारभेदापेक्षायां करणवादिसम्भवः-इति ख्यापितम्। इति कारणषटकमपि करणादेः पृथग्ग्रहणादत्र कारणं कर्त्तव न करणादिकम् ।
क्रमिकं करणं लक्षयति—करणं पुनस्तदित्यादि। कार्याभिनित्तो प्रयतमानस्य कर्तुं स्तत्कार्याभिनित्तौ यदुपकरणाय उपकाराय कल्पते तत् करणं साधकतमम् । वातादावुपयुक्तस्य मधुरायचेतनद्रव्यस्य वातादिहरणे तद्रव्यसम्पत्तिरुपकरणायोपकल्पते तस्याः करणखवारणाय प्रयतमानस्येति । प्रयत्नस्तु चेतनाधातुलिङ्ग नाचेतने वर्तते, तेन भिषगादेः कर्तु चिकित्साभिनित्तौ प्रयतमानस्य भेषजशस्त्रादिकमुपकरणायोपकल्पते, इति भेषजशस्त्रादिकं करणम् । __क्रमिकलात् काय्ययोनिं लक्षयति-कार्ययोनिस्वित्यादि। या विक्रियमाणा विकृतिमापद्यमाना कार्यखमापद्यते सा कार्ययोनिः। यथामधुरादिरसद्रव्याणि भुक्तानि पकानि रसरक्तादिरूपमापद्यन्ते, इति रसरक्तादिकार्याणां योनिमधुरादिः। एवं वातादिज्वरादिकार्याणां योनिः इत्येवमादि। ___ क्रमिक कार्यमाह-कार्यन्तु तदित्यादि। यस्याभिनि→ त्तिमुत्पत्तिं बुद्रादिसमविषमयोगैरभिसन्धाय कर्ता प्रवर्तते, वाचा मनसा वा
___ करणं विवृणोति-करणं पुनरित्यादि । उपकरणायेति कत्तु : सम्पायकायें सन्निहितं सहकारितया व्याप्रियते। कार्याभिनिर्वृत्ताविति कार्यनिर्वृत्तिमुद्दिश्य। यतमानस्येति यत्नं कुर्वतः । एतेन यः कार्य कारणान्तरप्रेरकः, स चात्र कर्ता कारण'शब्देनोच्यते, यत् तु कर्तधीनव्यापार साधकतमम्, तत् करणम् । कर्तृत्वञ्च वै तस्यैव मुख्यम्, यो हि बुद्धिप्रयत्नयुक्तत्वादितरकारणप्रेरको भवति, अचेतने तु कर्तृत्वव्यपदेशः स्वातन्त्र्यविवक्षया भाक्तः ।
कार्यस्य योनिः समवायिकारणं कार्ययोनिः। येत्यादि। या योनिः कारणत्वेऽपि विक्रिया
For Private and Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः) विमानस्थानम् ।
१६६७ शरीरेण वा चेष्टते तत् कार्यम्, कर्तुरीप्सिततमम्। यथा तण्डलान् ओदनं पचति देवदत्त इत्यादि। अत्र तण्डलाः काय्येयोनय ओदनस्तु कार्य तस्य ह्य भिनित्तिमवयवशैथिल्यरूपामभिसन्धाय देवदत्तः काष्ठाग्निस्थाल्यारोपणादिषु प्रवत्तेते। ननु ग्रामं गच्छति देवदत्त इत्यादौ न ग्रामो विक्रियमाणः किश्चित् कायेत्वमापद्यते तेन न कार्ययोनिः न वा ग्रामस्याभिनि→ तिमभिसन्धाय देवदत्तः पादस्पन्दनादौ प्रवर्तते तेन ग्रामः कार्य नास्तु, काय हि कर्मकारकम्, तत्र द्वितीया स्यात् ; तत् कथं ग्रामस्य कर्मत्वमिति चेन देवदत्तो हि पूव्वदेशसंयोगध्वंसपूव्वेकोत्तरदेशसंयोगस्याभिनि→ त्तिमभिसन्धाय पादस्पन्दनादौ प्रवर्त्तते, इति स ग्रामसंयोगः कार्य तदाश्रयखात् तु ग्रामस्य कर्मत्वमिति । पथि तु यः संयोगस्तस्याभिनिष्ट त्तावपि सिद्धायां तदाश्रयत्वान्न पथः कर्मत्वं न ह्यभिसन्धिदेवदत्तस्य पथिसंयोगे परन्तु ग्रामसंयोगे एव ; अभिसन्धिर्हि प्रयोजनसिद्धौ चरमहेतुतया तवस्तज्ञानम् । तण्डुलानोदनं पचति देवदत्त इत्यादौ तु तण्डुलानां शिथिलावयवरूपस्यौदनस्याभिनि तिम् अवयवशैथिल्यस्य चाभिनिन्छे तिमभिसन्धाय कर्ता पचने प्रवत्तेते इत्योदनः कार्यमवयवशैथिल्यञ्च काय्य मिति कार्यद्वयं तेन शिथिलावयवत्त्वात् तु तण्डुलानां कम्मत्वमवयवशैथिल्यवत्त्वादोदनस्य च कर्मत्वमिति काय्यद्वयं बोध्यम् । विकार्यस्थले विकृतिद्विधा । प्रकृत्युच्छेदसम्भवरूपान्तरं गुणान्तरोत्पत्तिनिमित्तरूपान्तरश्च। यथा-काष्ठं भस्म करोति। सुवर्ण कुण्डलं करोति । निर्वी चैकमेव कार्य यथा पुत्रं प्रसूते । तेन रूपान्तरवं विकार्यत्वं धातुवैषम्य विकार इति च स्वयमुक्तम्। निव्वतन्तु तद् यन्नित्तते पूर्वमसज्जन्मना च प्रकाशते यत् तदित्यर्थः। आभ्यां परं प्राप्य ग्राम गच्छति चन्द्रं पश्यतीत्यादि। न च निव्वतापाप्ययोः कार्ययो?निरस्ति विकायेखाभावात्। परन्तु विकार्यस्यैव कार्यस्य योनिरस्तीति निष्कर्षः। ननु पयसान्नं भुङ्क्ते इत्यादौ पयसोऽपि गलाधःकरणरूपामभिनि तिमभिसन्धाय कर्ता जिह्वादिस्पन्दनाधःकरणजनकाकर्षणादिव्यापारे प्रवर्तते कथं पयसो न काय्येसमिति चेन्न कर्त्त हि तदन्नाधःकरणस्याभिनि→त्तावभिसन्धिर्न पयोऽधःकरणाभिनित्तौ परन्वन्नाधःकरणाभिनित्त्युपकरणायोपकल्पते पयःसाहित्यमिति पयः करणमिति । माणा रूपान्तरमापद्यमाना कार्यात्वमापद्यते कार्यरूपा भवतीत्यर्थः। तत्र घटस्य मृत्तिका कार्ययोनिः मृदेव ह्यवस्थान्तरप्राप्स्या घटो भवति ।
For Private and Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६८
[ रोगभिषगजितीयं विमानम्
-
,
चरक संहिता | कार्य्यफलं पुनस्तद् यत्प्रयोजनकार्य्याभिनिव्वॄ त्तिरिष्यते । क्रमिकखात् काय्र्य फलमाह - काय्यफलमित्यादि । यत्प्रयोजन काय्र्याभि निष्ट तिः । यत् प्रयोजनं यस्य तत् यत्प्रयोजनम् । यत् प्रयोजनञ्च तत् काय्र्यञ्चेति, यत्प्रयोजनकार्यं तस्याभिनिवृत्तिः यत्प्रयोजन कायभि निष्ट तिरिष्यते कर्त्रा तत्प्रयोजनन्तु तत् काय्ये फलम् । प्रयोजनन्तु स्वयमुक्तमग्रे । यथा काय धातुसाम्यं तस्य फलं सुखावाप्तिः प्रयोजनम् । एतदुदाहरणप्रदर्शनमात्र न तु कृत्स्नफलनिर्देशः । तेन शुभकार्य बुद्धयादिसमयोगनिमित्तसमप्रवृत्तिजनितं धातुसाम्यं धम्मेञ्च शुभम् एवमशुभका बुद्धादिविषमयोगनिमित्तविषमप्रवृत्तिजनितं धातुवैषम्यमधर्म्मञ्चाशुभमिति । प्रयोजनन्तु तयोः फलं सुखदुःखावाप्तिः । उक्तञ्च गौतमेन । प्रवृत्तिदोषजनितोऽर्थः फलमिति । सुखदुःखसंवेदनं फलं सुखविपार्क कम्मे दुःखविपाकञ्च कर्म्म । तत् पुनदेहे न्द्रियविषयबुद्धिषु सतीषु भवति ततो देहादिभिः सहानुबद्धं फलं भवति । तथा हि प्रवृत्तिदोषजनितोऽर्थः फलमेतत् सर्व्व भवति । तदेतत् फलमुपात्तं देय' त्यक्तमुपादेयमिति । नास्याहानोपादानयोनिष्ठापय्र्यवसानं वास्ति । न खल्वयं फलस्य हानोपादानस्रोतसो ह्यन्ते लोकोऽस्ति । तदात्वेऽपवर्गप्राप्तेरिति । तदेतत् सुखदुःखं दुःखसंशयैव मन्यमान आह-बाधनालक्षणं दुःखमिति । बाधना पीड़ा ताप इति । तयानुविद्धमनुषक्तमविनिर्भागेण वर्त्तमानं दुःखयोगाद् दुःखं जन्म । सोऽयं जन्मवान् सव्वं लोकं दुःखेनानुविद्धं दृहन्तमिति पश्यन् दुःखं जिहासुः जन्मनि दुःखदर्शी निर्व्विद्यते, निर्व्विण्णो विरज्यते, विरक्तो विमुच्यते । इति । प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः । मनोऽत्र बुद्धिरित्यभिप्रेतं बुध्यतेऽनेनेति बुद्धिः । सोऽयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । सेयं प्रवृत्तिः कम्र्मोच्यते । तदुक्तं तिस्रं षणीये । कर्म्म वाङ्मनः शरीरमवृत्तिरिति । तस्या हेतवस्तु प्रवर्त्तनालक्षणा दोषाः । प्रवर्त्तना प्रवृत्तिहेतुत्वम् । ज्ञातारं हि रागादयः वर्त्तयन्ति पुण्ये पापे वा यत्र मिथ्या । तत् त्रैराश्यं रागद्वे षमोहार्थान्तरभावात् । तेषां दोषाणां त्रयो राशयः, त्रयः पक्षाः रागो रजोगुणात्मकस्तस्य पक्षाः कामो मत्सरः स्पृहा लोभ इति । द्वेषश्च रजोगुणात्मकस्तस्य पक्षाः क्रोध ईर्ष्यासूया द्रोहोऽमर्ष इति । मोहस्तमोगुणात्मकस्तस्य पक्षा मिथ्याज्ञानं
अभिनवृत्तिमभिसन्धायेति कर्त्तव्यताबुद्धिं स्थिरीकृत्य । . 'काफल 'शब्देनेह तादात्विकं
For Private and Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः ]
विमानस्थानम् ।
१६६६
विचिकित्सा मानः प्रमाद इति त्रैराश्यानोपसङ्ख्यायन्ते । लक्षणस्य तत्रभेदात् त्रिखमनुपपन्नं नानुपपन्नं रागद्र पमोहार्थान्तरभावात् । आसक्तिलक्षणो रागः, अमर्षलक्षणो द्वेषः, मिथ्याप्रवृत्तिलक्षणो मोह इत्यर्थान्तरत्वात् । यत्र राग मोहास्तत्र कामादय उपनिपतन्ति तस्मान्नोपसंयायन्ते ।
तत्राह वादी । नैकप्रत्यनीकभावात् । न खल्वर्थान्तरं रागादिकम् । कस्मात् १ एकप्रत्यनीकभावात् । तत्त्वज्ञानं सम्यङ्मतिराय्यमज्ञा सम्बोध इत्येकमिदं त्रयाणां प्रत्यनीकं स्यात् । तत्रोत्तरम् । व्यभिचारादहेतुः । सति ह्यर्थान्तरभावे पृथिव्यां श्यामलोहितादय एकप्रत्यनीका एकेनैवाग्निसंयोगेन रूपकयोनयः पाकजा इति व्यभिचारदर्शनादेकप्रत्यनीकभावादित्यहेतुः । तेषां मोहः पापीयान् नानूढस्येतरोत्पत्तेरिति । मोहः पापः पापतरो वेति द्वावभिप्रेत्य पापीयानित्युक्तम् । कस्मात् ? नामूढस्येतरोत्पत्तेः । अमूढस्य रागद्वेषौ नोत्पदे । मूढस्य यथासङ्करूपं तयोस्त्पत्तिः । विषयेषु रञ्जनीयाः सङ्कल्पा रागहेतवः । कोपनीयाः सङ्कल्पा हो पहेतवः । उभये च सङ्कल्पा न मिथ्याप्रतिपत्तिलक्षणवान्मोहादन्ये । ताविमौ मोहयोनी रागद्वे पाविति । तत्वशनाच्च मोहनिवृत्तौ रागद्वे पादुत्पत्तिरित्येकमत्यनीकभावानुपपत्तिः । एवं कृत्वा तत्त्वज्ञानाद् दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदन्तरापायादपवर्ग इति गौतमेनोक्तं व्याख्यातमिति । प्राप्तस्तहि निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्य इति । अन्यच्च निमित्तम् अन्यच्च नैमित्तिकमिति दोषनिमित्तत्वाददोषो मोह इति प्राप्यते । न दोपलक्षणावरोधान्मोहस्य | प्रवर्त्तनालक्षणा दोषा इत्यनेन दोपलक्षणेनावरुध्यते दोषेषु मोहः । मृन्निमित्तो घटो मार्त्तिके मृदेवेतिवत् तस्मान्नादोषो मोह इति । निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः । द्रव्याणां गुणानां वा अनेकविधविकल्पो निमित्तनैमित्तिकभावे तुल्यजातीयानां दृष्ट इति । तत्र तत्त्वज्ञानं तस्मिंस्तज्ज्ञानम् । तच्च द्विविधं सत्यं सत्यानृतञ्च । तत्र सत्यं सव्वं सदनुप्रविष्टत्वात् सत्यमपि तदेकं सदेव सत् सव्वैमिदमसदिति ज्ञानं सत्यं तत्त्वज्ञानम् । अव्यक्ताख्यात्मादेतदन्तं प्रमेयं सर्व्वं सत्यञ्चानृतञ्चेति सत्यानृतं तत्त्वज्ञानम् अपि मिथ्याज्ञानं चरमफले मिथ्यात्वात्। आत्मन्यात्मबुद्धिर्घटे घटबुद्धिरित्येवमादिबुद्धिस्तत्त्वबुद्धिलोके न तु परमार्थतः । एतल्लोकविषये तत्त्वज्ञानस्य कारणं रजोऽनुबन्धं सत्त्वम् । तथाविधा बुद्धिर्विषये समयोगेन प्रवर्त्तयति मनः शरीरं वाचञ्च । तया लौकिकतत्त्वबुद्धया प्रवर्त्तमानं मनः समयोगात्
I
For Private and Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७०
चरक-संहिता। रोगभिपग्जितीयं विमानम् श्रद्धां दयामस्पृहाञ्चाशुभे कुव्वत् सदवृत्ते पुरुषं प्रवर्त्तयति। वाक् च प्रवर्त्तमाना समयोगात् सत्यं हितं प्रियं स्वाध्यायश्च कुवैती तथाविधं वाक्यं प्रवत्तयति वक्तुपुरुषमिति। शरीरञ्च तया समयोगयुक्तया प्रवत्तैमानं दानं परित्राणं तीथादिपरिचरणादिकं करोति । इत्येवं वाङ्मनःशरीरप्रवृत्तिभिर्यजनयाजनादिभिः सदवृत्तकम्मभिर्धातुसाम्यमुत्पद्यते धर्मश्च। सत्त्वानुबन्धमन्तरेण या बुद्धिस्तामसी राजसी वा भवति सा मिथ्याबुद्धिरतत्त्वज्ञानं अतस्मिंस्तदबुद्धिः। स्थाणौ पुरुषः शुक्तौ रजतं रज्ज्वां सर्प इत्येवमादिस्तया बुद्धया मिथ्यायोगायोगातियोगयुक्तया वाङ्मनःशरीराणि मिथ्यायोगायोगातियोगैः प्रवर्तन्ते काय्यषु। ततस्तु मनः परद्रोह परद्रव्याभिलाषं नास्तिक्यञ्च एक्मादीनि कार्याणि करोति । वाक् च परुपानृतसूचनासम्बन्धवचनादीनि करोति । शरीरं हिंसास्तेयप्रतिपिद्धमैथुनादीनि करोति इत्येवमसत्तकर्मभिर्धातुवैषम्यमधर्मश्चोत्पद्यते। तदिदं शुभश्च धातुसाम्यं पुण्यश्च अशुभं पुनर्धातवैपम्यं पापञ्चेति द्विविधं द्वयमभिसन्धाय कत्तां तदभिनित्तये वाङ्मनःशरीरैः प्रवर्तत इत्यस्मात् कायं तदुभयं द्विविधमुच्यते। एतद्वयं द्विविधं प्रवृत्तिरूपक्रियानिष्पन्नयज्ञादि काव्यजातधर्माधर्मजनितं फलमुवाच गौतमः। प्रत्तिदोषजनितोऽथेः फल मिति । इह तु तत् कार्यमुच्यते। तत् तु वाङ्मनःशरीरप्रतिनिमित्तं शुभञ्चाशुभञ्च कम्मै द्विविधं-सद्यःफलं कालान्तरफलञ्च । तत्र सद्यःफलं शुभं पानाशनं क्षुत्पिपासाहरं स्वस्थस्य धातुसाम्यकरं परिणामेन, न तत् कालान्तरमुच्यते । अशुभन्तु शस्त्रास्त्राद्यभिघातादिकं कम्मे सद्यःफलं धात्वैपम्यकरं सद्य एव धातुवैषम्यं भवतीति। तथा यागादिकं प्रतिनिमित्तं कर्म शुभ कालान्तरेण धर्म फलति । दुष्प्रवृत्तिनिमित्तं नित्यने मित्तिककाम्यक्रियात्यागादवैधकम्मे कालान्तरेण पापं फलतीति व्यवस्थितौ । गौतम उवाच। सद्यः कालान्तरे च फलनिष्पत्तेः संशयः। पचति दोग्धीति साफले ओदनपयसी। कर्षति वपतीति कालान्तरफलं शरयाधिगम इति। अस्ति चेयं क्रिया अग्निहोत्रं जुहुयात् स्वर्गकाम इति । एतस्याः फले संशयः। किं सद्यः फलति कालान्तरे वेति ? तत्रोत्तरम् । न सद्यः, कालान्तरोपभोग्यत्वात् । अग्निहोत्रादिकार्य न सद्यः फलति, कालान्तरोपभोग्यत्वात् । स्वर्गः फलं श्रूयते, तच्चालिन् देहे भिन्ने देहभेदादुत्पद्यते इति, न सद्यः फलति । ग्रामादिकामानामारम्भफलमिवेति। तत्राह वादी। कालान्तरेणानिष्पत्तिहेतुनाशात् । ध्वस्तायां प्रवृत्तौ प्रत्तेः फलं न कारणम्
For Private and Personal Use Only
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१६७१ अन्तरेणोत्पत्तुमर्ह ति। न खलु वै विनष्टात् कारणात् किञ्चिदुत्पयत इति । तत्रोत्तरम् । पानिष्पत्तेट क्षफलवत् तत् स्यात्। यथा फलार्थिना वृक्षमूले सेवादिपरिकर्म क्रियते, तस्मिंश्च प्रध्वस्ते पृथिवीधातुरब्धातुना संगृहीत आभ्यन्तरेण तेजसा पच्यमानो रसद्रव्य निवत्यति। स द्रव्यभूतो रसो शक्षानुगतः पाकविशिष्टो व्यूह विशेषण सन्निविशमानः पर्णादिकले निवर्त्तयति । एवं परिपेकादिकर्म चार्थवत्। न च विनष्टात् फलनिष्पत्तिः। तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यते। स जातो निमित्तान्तरानुसंगृहीतः कालान्तरे फलं मुखदुःखं निष्पादयतीति । उक्तञ्चैतत् पूर्वकृतफलानुबन्धात् तदुत्पत्तिरिति। तथा च पचतोत्यादौ व्यापाररूपपाकेश विक्लित्तिमानोदनः फलं निष्पाद्यते तत्रौदनस्थविक्त दः फलरूपः पाकः पाककाय्यः। तथा यागादौ ततदितिकत्र्तव्यतारूपव्यापारेण जन्यते परमपुरुषाराधनं स्वेष्ट फलसाधिनी सिद्धिः पुरुपदेह संस्कारविशेषो धम्मो वैधक्रियाकलं कार्याख्य धावर्थः फलमवैधक्रियाफलमपि परमपुरुषानाराधनमनिष्टसाधिनी सिद्धिः पुरुषदेह संस्कारविशेष एवाधर्मः कार्याख्यं धालर्थः फलमिति तद्वर्त्तत एव विक्लित्तिवदोदने यजमानदेहे। तत्कलरूपं कायं कालान्तरे सुखदुःखं प्रकृतं फलं परलोके जनयति। यथा खल्बोदनस्था विक्लितिरोदनभोक्तुस्तृप्तिं जनयति सुखरूपाम् । एवमुक्तं पुष्पदन्तेन-क कर्म प्रवस्तं फलति पुरुषाराधनमृते इति पुरुषाराधनमेव स्वर्गादिसुखासुखं फलति न तु प्रवस्तं कर्मति। अत्र जिज्ञास्यम् । तदिदं धम्माधर्माख्यं फलं प्रानिष्पत्ते निष्पद्यमानं किमसदेव निष्पद्यतेऽथ प्राक् सत् ? तदेव निष्पयतेऽथवा प्राक् सदसत् । तदेव निष्पद्यते प्रवृत्तित इत्यत उक्तं गौतमेन। नासन्न सन्न सदसत् सदसतोवैधादिति । प्राङनिष्पत्तनिष्पत्तिधर्मकं धर्माधर्मरूपेण यत्तन्नासत ; उपादाननियमात् । कस्यचिदप्युत्पत्तये किञ्चिदेवोपादेयं नानुपादाय किश्चित्। न वा सर्च सर्वस्येति । प्रागसद्भावे नियमो नोपपद्यते। न हुापादानमनुपमृद्य प्रादुर्भावः कस्यचिद्भवति। तहिं किं सत् ? न सत्, प्रागुत्पत्तेविद्यमानस्योत्पत्तिः अनुपपन्ना। तद्धास्त्येवेति । तहि प्रागुत्पत्तेः सदसत् ? न सदसत्, सदसतोवैधात्। सदित्यर्थाभ्यनुज्ञा। असदित्यर्थप्रतिषेधः। एतयोाघातो वैधम्यं यदस्ति तन्नास्तीति विभिन्नधर्म तस्माद्वयाघातादव्यतिरेकानुपपत्तिरेकभावासम्भव इति। तहि किमित्यत आह-उत्पादव्ययदर्शनादबुद्धिसिद्धन्तु तदसत। इति । यत् खलूक्तं प्रागुत्पत्तेः कार्य नासदुपादाननियमात्
For Private and Personal Use Only
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७२
चरक-संहिता। रोगभिषगजितीयं विमानम् इति तस्यादुपादानभूतं किमप्यस्ति प्रागुत्पत्तेः कार्य्यस्योत्पादव्ययदर्शनात् । तहि तत् किं सदित्यत उक्तं-बुद्धिसिद्धन्तु तदसदिति। इदमस्योत्पत्तये समर्थ न सापति प्राशुत्पत्तेनियतकारणं काय्यं बुद्धया सिद्धमुत्पत्तिनियमदर्शनात् । तस्मादुपादाननियमस्योपपत्तिः। तस्मादुपादानं यद् यस्य तत् प्राक् कायोत्पत्तेः स्वेन रूपेण सदपि कार्यरूपेणासदिति भाष्यते तत्तत्कार्योयक्रियागुणव्यपदेशाभावात्। यथा मृदेव घटो भवति प्राग् घटोत्पत्तेघंटीयक्रियागुणव्यपदेशाभावान्मृदः। सती च मृन्मुद्रूपेण घटरूपेणासदिति । तच्च धर्माधर्मरूपेण वेदा एव नियतिबंधावधकम्मभिनिष्पद्यते। भाग्यं हि तस्मानियतिरुच्यते। इति। तत्राह वादी। आश्रयव्यतिरेका वृक्षफलोत्पत्तिवदित्यहेतुः इति। वृक्षस्य मूलसेकादिपरिकर्म तज्जातश्च रसरूपद्रव्यं तत्काय्यफलं पत्रादिकमित्युभयमेव वृक्षाश्रयम् । कम्मै चेह शरीरे फलश्च स्वर्गादिकममुत्रेत्याश्रयस्य व्यतिरेकाद भेदादहेतु दृष्टान्त इति । तत्राह सिद्धान्तम्। प्रीतेरात्माश्रयत्वादप्रतिषेध इति। प्रीतिरात्मप्रत्यक्षवाद आत्माश्रया तदाश्रयमेव कर्मा धर्माधर्मसंज्ञकं धमाधम॑स्यात्मगुणवात् तस्मादाश्रयव्यतिरेकानुपपत्तिरिति। अत्रेदं प्रतिसन्धेयं यदिहात्माश्रया प्रीतिरुक्ता तदात्माश्रयमेव कर्म धर्माधर्मसंशितमुक्तं स खल्वात्मा न खलु केवलः क्षेत्रः क्षेत्रशाधिष्ठितमव्यक्तं वा महदुपाहितं प्रज्ञाख्यं सुषुप्तिस्थानं वा स्वमस्थानं वा सूक्ष्मपञ्चमहाभूतोपाहितस्तैजसाख्यः। स्थूलपञ्चभूतोपाहितो वा वैश्वानराख्यः। दृहदारण्यके च्छान्दोग्योपनिषदि च खल्विष्टापूर्तादिकम्मे कृत. वतो मृतस्य शरीरादिष्टपुरुषस्य भास्वररूपेणोत्थाय धूमादिक्रमेण सोमलोके सोमभावापन्नखश्रुतेः शरीराश्रयखाद्धर्माधर्मस्य । तस्मादात्मानमयः स्थूलपुरुप इष्यते। प्रीतिश्च स्थूलपुरुष धर्माधर्मरूपं कर्म च स्थूलपुरुष । मुक्ष्मशरीरी हि पुरुषो म्रियमाणो देहान्तरमातिवाहिकमादाय शरीरमिदं त्यक्त्वा परलोकं गच्छति। तदुक्तं शारीरे। मूक्ष्मश्चतभिः सहितः स आत्मा मनोजवो देहमुपति देहादिति। ततः पूर्वदेहवदेहं प्राप्य तथैव स्थूलदेही भूखा परलोके सुखं वा दुःखं वा भुङक्त। तत्रास्ति सोमलोकस्थस्य दिष्टस्य सम्बन्धप्रवाहः ज्योतिवत् । पुत्रादिषु सम्बन्धवत् । स्थूले हि पुरुषे सर्व प्रतिष्ठितमुक्तमग्रे। शक्तिब्रह्म गायत्रीरूपेण तथा परमपुरुषः परमात्मा पञ्च ब्रह्मपुरुषा विद्या विद्यारूपेण धर्माधर्मरूपेण परिणामिनियतिरूपेण कालश्च परिणामरूपेण क्षेत्रज्ञाव्यक्त्यादिपञ्चविंशतिस्तत्त्वानि च सर्वमतो वैधावधकर्मणा सैव शरीरस्थान
For Private and Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६७३ भिव्यक्ता नियतिदेवसंक्षकदिष्टरूपेणाभिनिवर्त्तते शरीर इति नानुपादानो धर्माधाविति। ननु तर्हि कार्य्यस्य धातुसाम्यस्य फलं सुखावाप्तिरारोग्यम्, धातुवैषम्यस्य फलं दुःखावाप्तिरनारोग्यं विकारः। तदुक्तं प्राक् । विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते। सुखसंशकमारोग्यं विकारो दुःखमेव तु । इति। एवं वैधकर्मजकार्यस्य धर्मस्य फलं स्वर्गादिसुखावाप्तिः। अवैधकम्मे नकार्य्यस्याधम्मस्य फलं दुःखावाप्तिः। कथं तर्हि धर्माधर्मकृतपुत्रादिधनवान्धवादैश्वर्यानैश्वर्य शोकादिलाभः स्यादिति। तत्राहानुबन्धस्वित्यादि। यो भावः कार्यानिमित्त एव कार्यवशात् कार्यादुत्तरकालम् अवश्यम्भावितया तत्कार्यस्य कतारमनुवनाति शुभो वाप्यशुभो वा सोऽनुवन्धः । उदाहरिप्यते । अनुवन्धस्तु खल्वायुरिति । धातुसाम्यस्य कार्यस्य फलं मुखावाप्तिस्तकलानुबन्धस्तधातुसाम्यनिमित्तमेव धातुसाम्यादुत्तरकालम् अवश्यम्भावितया तं पुरुष दीर्घायुरनुवनाति। तथा धातुवैषम्यस्य कार्यस्य फलं दुःखावाप्तिस्तत्फलानुबन्धस्तु तद्धातुवैषम्यनिमित्तमेव धातुवैषम्यात् उत्तरकालमवश्यम्भावितया तं पुरुषमयथावदायुरनुवन्नातीत्यनुवन्ध आयुः शुभं दीर्घ सुखञ्च। अशुभमयथावत्प्रमाणमायुर्दु खञ्चेति । तथेह कृतकर्माजनितधर्माधम्मस्य कार्यस्य फलं परलोके सुखदुःखावाप्तिस्तदुत्तरकालमवश्यम्भावितया तद्वधिम्मेनिमित्तानि शुभपुत्रदारादैश्वर्याद्यशुभपुत्रदाराधनैश्वर्यादीनि भवन्त्यनुबन्धा इति। एतदुक्तं गौतमेन। आश्रय व्यतिरेका वृक्षालयदिति दृष्टान्तोऽहेतुरिति प्रतिषधो न भवति प्रीतेरात्माश्रयलादिति यदुक्तं तत्। न पुत्रशास्त्रीपरिच्छदहिरण्यानादिकलनिर्देशादिति । स्वर्गादिप्रीनिवत् पुत्रादिकामनया यागादिकरणे स्वर्गादिवत् फलनिर्देशान आश्रयवाभावात् फलस्य तन्न युक्तमिति। तत्राह सिद्धान्तम् । तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचार इति । पुत्रादिसम्बन्धात् फलं प्रीत्यमीतिलक्षणमुत्पद्यते ततः पुत्रादिषु फलवदुपचारः। यथान्ने प्राणशब्दोऽन्नं वै प्राणा इति। तद्धर्माधर्मनिमित्तमेव प्रवरावरमध्यजातिकुलादिषु पुनर्जन्म सदसत्पुत्रशबुदारादोश्वर्यानश्वर्यादिकलाभादिकश्च फलवदुपचारः फलानुवन्ध उक्तः। पूव्वेकृतफलानुबन्धात् तदुत्पत्तिरिति-पूर्वकृतधर्माधर्म निमित्तात् तत्फलसुखदुःखयोरनुबन्धान तदुत्पत्तिरित्यनुवन्ध एव पुत्रादिफलमुच्यते इति।
२१.
For Private and Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७४
चरक-संहिता। (रोगभिषगजितीयं विमानम् अनुबन्धः खलु सः, यः करिमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनिमित्तः शुभो वाप्यशुभो वा भावः ।
देशस्त्वधिष्ठानम् । कालः पुनः परिणामः।
प्रवृत्तिस्तु खलु चेष्टा कार्यार्था, सैव क्रिया कर्म यत्नः कार्यसमारम्भश्च।
तथा च कः पुनरनुवन्ध इत्यत आह-अनुबन्धः खल्वित्यादि। दृष्टाथकम्मेणः कार्यस्य फलमिह लोके भोग्यमनुबन्धश्चेह लोके भोग्यः, अदृष्टार्थकर्मणस्तु कार्यस्य फलं परलोके भोगावसानमनुबन्धस्तु जन्मान्तरभोग्यः । अथ वैद्यानां व्यारत्त्यर्थमृतिगादीनाश्च व्यायत्त्यर्थ कर्तारमिति पदम् । व्यभिचारमतिषेधार्थमवश्यमिति पदम्। कार्यादुत्तरकालमित्यनेनावैगुण्येन समाप्तस्य काय्यस्येत्यर्थात्। व्यभिचारिकारणं व्यवच्छिन्नम् । अवलीयांसो निदानादयो यदि परस्परमप्रकर्षादनुवनन्ति न तदा विकाराभिनि→ त्तिः भवतोत्युक्तेः। काय्येनिमित्त इत्यनेन कार्यजन्यो फलानुबन्धाविति शापितम्, न तु फलजन्योऽनुबन्ध इति। ..
देशं निरूपयति-देशस्वित्यादि। अधिष्ठानमिति । अधितिष्ठत्यस्मिन् इत्यर्थेऽधिष्ठीयते यत् तद धिष्ठानं स देशः कर्मणि ल्युट्। स चातुर आतुरशरीरप्रदेशमनोरूपः । भूमिश्च । सा चानू पजाङ्गलसाधारणभेदात् त्रिधा। .. ___ क्रमिक कालमाह-कालः पुनः परिणामः। परिणामो व्याख्यातस्तिस्रपणीये।
क्रमिकलात् प्रत्तिं लक्षयति -प्रवृत्तिरित्यादि। चेष्टेति वाङ्मनःशरीराणां प्रवर्तनम्। कार्यार्थति कार्यमर्थः फलं यस्याः सा कार्यार्था । कार्यफलं ज्ञेयम्, यथा--कुम्भकारस्य घटकरणे तन्मूल्यप्राप्तिः। अनुबन्धस्त्वायतीयं फलम् , यथा-घटमूल्येन विनियोगः कुटुम्बपोपणादौ। अनुबनातीत्युत्तरकालं कर्तारमुपतिष्ठते शुभो वाप्यशुभो वेति, शुभस्य कार्यस्य शुभः, अशुभस्य कार्य्यस्याशुभः।
देशस्त्वधिष्टानमिति कार्यानुगुणोऽननुगुणो वा आधाररूपो देशः। परिणाम इति परिणामी ऋत्वादिरूपः कालः। तेनं नित्यगं कालं निरस्यति, अस्य पूर्वमसाधारणं कार्य प्रत्यनपेक्षणीयस्वान। प्रवृत्तेश्चेष्टादिशब्दाः पर्याया एव लक्षणम् ।
For Private and Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६७५ उपायः पुनस्त्रयाणां कारणादीनां सौष्ठवमभिसन्धानश्च ॐ सम्यक कार्यकार्यफलानुबन्धोपायर्जानां तेषां। तद्धि कार्यमुक्तम् । सैव क्रियेति भावकृदन्तखात् करणम्, कम्मे ति च भावकृदन्तखात्। उक्तश्च पूर्वाध्याये संयोगे च विभागे चेत्यादिना। यन इति यतनं न प्रयनः। स इच्छासमयोगान्मनस्यात्मप्रत्तिरूपः, तस्य समयोगात् तु वाङ्मनःशरीरपत्तिरूपोऽयं यत्नः। अतएवोक्तं पूर्वाध्याये। प्रयत्नादि कर्म चेष्टितमुच्यते इति। कार्यसमारम्भश्चेति कार्याणां समारम्भः । गौतमेनाप्युक्तम्। प्रवृत्तिर्वागबुद्धिशरीरारम्भः इति । व्याख्यातञ्चेदम् । __ क्रमिकवादुपागं लक्षयति--उपायः पुनरित्यादि। कारणादीनां कारणकरणकार्ययोनीनां सौप्उवं सुष्टुवं साधुखमित्यर्थः। तेषामभिसन्धानश्च । ननु कुन एतद्वयमुपाय उच्यते इत्यत आह---काय्येत्यादि। कारणादीनां कार्यकारयेफलानुवन्धोपायवर्जानां सौष्ठवं सम्यगभिसन्धानश्च । कार्याणां धातुसाम्यानां सम्यगभिनिवर्तक इत्यतोऽपि। कार्यस्य सम्यगभिनिवर्त्तकखादुपाय उच्यते। कारणं हि भिषग धातुसाम्यं काय्येमभिनिव्वत्यति न सव्यें। यस्य तु सौष्ठवं स्वगुणसम्पत्तिर्नास्ति स कथं व्याधि सम्यक् प्रशमयेत्। इति भिपजः सौष्ठवमुपायः। एवंसम्पदुपेतो भिषम् यद्यभिसन्धानं न कुरुते व्याधिप्रशमनाय, तत् कथं सुष्ठ वैद्योऽपि धातुसाम्यं कुर्यादिति भिपजस्तत्तत्कर्मकरणेऽभिसन्धानमुपायः। करणन्तु भेषनं शस्त्रादिकम् । तच्च कार्य कार्यफल मनुबन्धश्च। धातुसाम्यं सुखावाप्ति जीवितश्च निवर्तयति। यदि तु तत् सौष्ठवं स्वगुणसम्पत्तिने वर्तते तदा कथमातुरस्यालेशपूर्वकं धातुसाम्यादिकं कुर्यात्। यथा शस्त्रस्य सुधारखाभावे च्छेदनमुखाभावः सुधारखे च्छेदनमुखमित्येवमादि। एवं भेषजानामभिसन्धानं बोध्यम्। वातादिवैषम्पाणां कार्याणां योनिश्चायोगातियोगमिथ्यायोगयुक्तकदादिः, ज्वरादीनां कार्याणां योनिर्धातुवैषम्यम्, धातुसाम्यादि
उपायमाह-उपायः पुनरित्यादि। सौष्ठवमिति सुष्ठुत्वं कर्तादीनां कार्यानुगुणयोगित्वमित्यर्थः । अभिविधानञ्च सम्यगिति कारणादीनां कार्यानुगुण्येनावस्थानम्, यथा--भेषजस्य शिरोविरेचनकारकस्य, तस्य पुनर्नसि च दानं कस्यचित्, कस्यचित् पुनः शिरसि च दानमित्यादि, यथा च-पटकारणानां तन्त्वादीनां पटवापनयोग्यतयावस्थानम् । एतच्चोपायरूपं सौष्ठवमभिविधानञ्च कार्यादित्रिकरहिता. • अभिविधान चेति चक्रः।
For Private and Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७६
चरक-संहिता। रोगभिषजितीय विमानम् कार्याणामभिनिवर्तकमित्यतस्तृपायः। कृते नोपायार्थोऽस्ति, न च विद्यते तदात्वे, कृताच्चोत्तरकालं फलम्, फलाचानुबन्ध इति । कार्यादिकं नाभिनिव्वत्तयति। धातुवैषम्यस्य सौष्ठवमदारुणवादिकं तदभिसन्धानञ्च। सुखसाध्यखेन व्याधेः प्रशमने कर्तव्ये तथावेनाभिसन्धानमुपायः, नच्च भिषगादीनामभिसन्धानं भिषजा कार्य न कार्ययोनेः। चिकित्सायान्तु भिषजां कार्यस्य धातुसाम्यस्य योनिहतुसाम्यं तस्य सौष्ठवं तदभिसन्धानश्च । तदव्याधेहेतु विपरीतसेवनम्, स्वस्थवृत्तसेवनश्च धातुसाम्यादिकमभिनिवत्तयति। इति काय॑स्य धातुसाम्यस्य सौष्ठवं विकारप्रशान्त्यादि। कार्यफलस्य सुखावाप्तेः सौष्ठवं मनोबुद्धयादितुष्टिः। अनुबन्धस्यायुपः सौष्ठवं प्राणसंयोग इत्यतोऽप्युपायः । अनुबन्धस्यायुषः सौष्ठवमभिसन्धानश्च। चिरव्याधेश्विरचिकित्सया शान्तिं नि त्यतीत्यायुषः सौष्ठवमभिसन्धानश्चोपायः। एवं देशकालक्रियाणां सौष्ठवं तदभिसन्धानश्च सुखेनारोग्यमभिनिर्वत्यतीत्युपायः । उपायानामपि सौष्ठवमभिसन्धानचारोग्यसुखमभिनिव्वत्तयति। न चोपायसौष्टवस्योपायखेन तत्सौष्ठवरूपस्योपायस्यापि सौष्ठवमुपायः स्यात्। तथा तत्सौष्ठवमप्युपायः स्यादित्येवमनवस्थानं वाच्यम् । सर्वत्र सौपायसौष्ठवस्यानुपायखात्। यथासम्भवं हि कारणादीनां सौष्ठवाभिसन्धानयोरुपायखमिति ने यम् । ननु उपायविषयः क इत्यत आह-कृत इत्यादि । कृते निष्पादिते सति नोपायार्थ उपायस्य प्रयोजनं नास्ति। ननु तदाखे क उपायोऽस्तीत्यत आह-न च विद्यते तदाले इति। तदाखे तक्रियानिष्पत्त्यत्ययकाले तु नोपायाथों विद्यते। निष्पद्यते हि क्रिया तदुपायपूचकमेव । ननु कृते सति कुतो नोपायार्थीऽस्ति ? कृतादुत्तरकालं फलमभिनित्तं भवति, वर्तते चानुबन्धद्वयमुपायार्थी हि दृश्यते सिद्ध इत्यत आह-कृताच्चोत्तरकालमित्यादि। कृताच्चोत्तरकालं फलञ्चानुबन्धश्चोपायार्थी विद्यते। कार्यकार्यफलानुवन्धवर्जानां कारणादीनां त्रयाणां कार्याभिनिव्वर्तकभावो हापायः, कार्यफलानुबन्धाभिनिवर्तकानि कारणादीनि न तूपाय इति। ननु कार्यफलानुवन्धयोः सौष्ठवमभिसन्धानश्च
नाच कारणादीनां ज्ञेयमित्याह-कार्यत्यादि। उपायस्य स्वरूपान्तरमाह-कार्याणामभिनिवर्तक इत्यतस्तूपाय इति । असत्युपाये कारणादीनि कार्य न कुन्तीत्यर्थः । अथ कथं कार्यादिषु उपायस्वं न सम्भवतीत्याह-कृत इत्यादि। उपायो हि कायंकारकः, तत्र कृते कार्य उत्पन्ने नोपायार्थी
For Private and Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१६७७ एतद्दविधमग्रं परीक्ष्यं परीक्ष्य, ततोऽनन्तरं कार्यार्था प्रवृत्तिरिष्टा। तस्माद्भिषक् काय चिकीर्षः प्राक् कार्यसमारम्भात् परीक्षया केवलं परीच्या परीक्ष्य कर्म समारभेत कत्तम् ॥ ७॥
उपाय उक्तस्तत् कथं कृत सति नोपायार्थोऽस्तीति चन्न काव्यफलानुवन्धयोः सौष्ठवाभिसन्धाने हि पुनर्भवाभावरूपं कार्यमभिनियतस्ते च कृते सति कायें न वत्तेने, वर्तते च कर्तव्यात पूर्वमेव, प्रयोगकाले हि यदि प्रत्तिसौष्ठवं भवति तदैव कार्यफलानुबन्धयोः सौष्ठवं भवतीति क्रियायाः पूर्वमेवोपायाथ इति ख्यापितम्। शाखा होत्यादि सूत्रार्थ कारणादिकमुपदिश्य तेषां ज्ञानपूर्वक क्रियाकर्तव्यतायां सम्यगभिनिवर्तमानकार्याभिनित्तो चेष्टफलानुवन्ध कार्यमभिनिळनयत्यनतिमहता प्रयत्नेन कत्तत्युक्तम् ।। ___ यत् फलमुक्तं तथा कर्त्तव्यतां व्याकरोति--एतद्दशविधेत्यादि इष्टत्यन्तं यावत्-शास्त्रीयकम्मकरणविषयमिदं वचनम्। तथाविधा प्रवृत्तिस्विष्टा । सम्यगभिनिर्वय॑मानकााभिनित्तौ कतरनतिमहता प्रयत्नेनेष्टफलानुवन्धकार्याभिनित्तकखात्। तत्रायुर्वेदीयकर्मकरणे विधिमाह--तस्मादित्यादि। तस्मादुक्तभकारेण प्रवृत्तेरिष्टवात्। कायं चिकित्साथ वमनादिकार्य चिकीर्षुः कर्तुमिच्छभिषक् कार्यसमारम्भात् तद्वमनादिकाय्यसमारम्भात् पूर्व परीक्षया आप्तोपदेशेन प्रत्यक्षानुमानाभ्यां केवलं कृत्स्नं परीक्ष्य परीक्षणीय भावं परीक्ष्याथानन्तरं कर्म वमनादिकार्यनिष्पादन व्यापार कत्त समारभेतेति ॥ ७० ॥
ऽस्ति, न हि कृतं पुनः क्रियते, तेन कार्यगतमप्युपायत्वं न पुनः कार्योत्पादे स्वीकुर्मः। तथा अनुत्पन्ने कार्य नोपायरूपता भविष्यतीत्याहन च विद्यते तदात्वे इति, तदात्वे कार्यमिति शेषः, तदात्वे कार्योत्पत्तेः पूर्व कार्यमेव नास्ति. तेन न तदात्वेऽप्युपायत्वं कार्य्यस्यास्ति इति । यदा च कार्य एवोपायत्वम् उपायेऽपि उत्तरकालीनत्वेन नास्ति, तदा कार्योत्तरकालजयोः फलानुबन्धयोरपि उपायार्थी नास्तीत्याह--कृताच्चोत्तरकालमित्यादि। उपसंहरति-एतदित्यादि ॥ ७० ॥
For Private and Personal Use Only
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६७८
चरक-संहिता। रोगभिपग्जितीयं विमानम् ___ तत्र चंद्भिषग अभिषग् वा निषजं कश्चिदेवं खलु पृच्छेत् । वमनविरेचनास्थापनानुवासनशिरोविरेचनानि प्रयोक्तुकामेन भिषजा कतिविधया परीचया कतिविधमेव परीक्ष्यम् ; कश्चात्र परीच्यविशेषः, कथञ्च परीनितव्यं, किंप्रयोजना च परीक्षा, क च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः, प्रवृत्तिनिवृत्तिसंयोगेन 8 च किं नैष्ठिकं, कानि च वमनादीनां भेषजद्रव्याण्युपयोगं गच्छन्तीति।
स एवं पृष्टो यदि मोहयितुमिच्छेत्, बयादेनं बहुविधा हि परीक्षा तथा परीक्ष्यविधिभेदः। कतमेन विधि
गङ्गाधरः-परीक्षया केवलं परीक्ष्य परीक्ष्येति यदुक्तं तत्र प्रष्टव्यान्याहतत्रेत्यादि। तत्रेत्युक्तविधौ, चेद यदि। वमनादीनि कायचिकित्सादिसाधारणत्वादुक्तानि। शल्यादिपु प्रानियतकाणि खनया दिशैव उन्नेयानि। परीक्ष्यविशेषः परीक्षणीयानां प्रभेदः। कथञ्च केन प्रकारेण परीक्ष्यं परीक्षितव्यं परीक्ष्येत। किंप्रयोजना किं प्रयोजनमस्याः सा, परीक्षायाः किं प्रयोजनमित्यर्थः। क च कस्मिन वस्तु नि वमनादीनां प्रवृत्तिः कर्तव्यता । क च वमनादीनां नित्तिरकर्त्तव्यता। वमनादीनां प्रतिनित्तिसंयोगेन वमनादीनां क च कर्तव्यता चाकर्तव्यता चेति। तत्र कि नैष्ठिक किं कर्त्तव्यं व्यवस्थितं स्यात् । कानि च वमनादीनां भेषजद्रव्याणि उपयोगश्च गच्छन्तीति चेद्भिषक अभिपग वा भिपजं पृच्छेत् तदा। ___ स एवमित्यादि-एवमुक्तप्रकारेण पृष्टः स भिषक् यदि प्रष्टार मोहयितु मुग्धं कत्तु मिच्छेत, तदैनं प्रष्टारं ब्रू यात्। किं वयादित्यत आह-बहुविधेत्यादि । तथंति बहुविधः परीक्ष्यभेदः । भवानाख्यायमानं मां कतमेन विधिभेद-.
चक्रपाणिः-सम्प्रत्युक्तं कारणादिदशकं वैद्योपयुक्तं भिपगादिदृष्टान्तेन दर्शयितु तत्र चेद्' इत्यादि प्रकरणमारभते । अभिपग्वेति किञ्चिद्भिपगित्यर्थः। कतिविधं परीक्ष्यमिति कतिप्रकारं परीक्षणीयम्। प्रवृत्तिनिवृत्तिलक्षणसंयोग इति प्रवृत्यनुगुणनिवृत्यनुगुणयोर्लक्षणयोरेकर मेलके। नैष्टिकमिति निष्टा निश्चयस्तद्भवं नैष्टिकं निश्चयेन कर्त्तव्यमित्यर्थः ।
* प्रवृत्तिनिवृत्तिलक्षणसंयोगे इति चक्रभृतः पाठः ।
For Private and Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६७६ भेदप्रकृत्यन्तरेण भिन्नया परीक्ष्य केन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदाय वा पृच्छति भवान्, आख्यायमानम्। वेदानी भवतोऽन्येन विधिभेदप्रत्यन्तरेण भिन्नया परीक्षया अन्येन वा विधिभेदप्रकुत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थ श्रोतुरहमन्येन परीनाविधिभेदेनान्येन वा विधिभेदप्रत्यन्तरेण परीक्ष्यं नित्त्वार्थमाचनाण इच्छाश्च प्रपूरयेयमिति। स यदुत्तरं
प्रकृत्यन्तरेण प्रकारविशेषाणां प्रकृतिविशेपेण भिन्नस्य खलु परीक्ष्यस्य भेदा पृच्छति, केन वा प्रकारभेदानां प्रकृत्यन्तरेण भेदकधर्मान्तरेण भिन्नस्य परीक्ष्यस्य भेदार भेदसङ्ख्यापरिच्छेदं पृच्छति। इदानी वा अन्येन एकप्रकारेण विधिभेदप्रकृत्यन्तरण प्रकारविशेपाणां योनिविशेषण भिन्नया परीक्षया परीक्ष्यस्याभिलपिनमर्थ श्रोतुर्भवतोऽहमिच्छां पूरयेयमिति । अन्येन वा अपरेण वा विधिभेदप्रकृत्यन्तरेण प्रकारविशेषाणां योनिविशेषेण भिन्नस्य परीक्ष्यस्य वस्तुनोऽभिलपितमर्थ श्रोतुर्भवत इच्छामहं पूरयेयमिति । अथवान्येन तद्भिन्नेन एकेन परीक्षाविधिभेदेन परीक्षाप्रकारविशेषाणां योनिविशपेण अन्येन वा भवदीयां अपरप्रकारेण विपरीतेनापरेण वा विधिभेदप्रकृत्यन्तरेण प्रकारविशपाणां योनिविशेपेण परीक्ष्यं वस्तु भित्त्वा भेदं कृतार्थ परीक्ष्यस्यार्थम् आचक्षाणो व वन भवत इच्छाञ्च पूरयेयमिति ब यादेनमिति पूर्वेण सम्बन्धः ।
यदि मोहयितुमिच्छेदिनि यदि विगृह्य पम्भापाप्रवृत्तत्वेन माहयितुमिच्छदित्यर्थः। तथेति बहुविध इत्यर्थः। विधिरूपो भेदो विधिभेदः, तस्य प्रकृत्यन्तरमिति कारणान्तरम् । भेदाग्रमिति भेदपरिमाणम् । भेदपरिमागचेति भेदसंख्यापरिच्छेद एव ज्ञेयः। आख्यायमानम् इति च्छेदः। किन पुनः पृच्छतोत्याकाडायामाइ-नेदानोमित्यादि। भवतोऽन्यथा श्रोतुम् अभिलपितमर्थमहमन्यथाचक्षागो न भवत इच्छा पूरयेयम्। तेन त्वमेव तावत् विशेषयित्वा पृच्छेति वाक्यार्थः। यदा तु वेदानीं न पूरयेयम्' इति च पाठः, तदा वेदानीमित्यग्रे आचक्षाण इच्छां न पूरयेयमिति योजना। किंवा वेति पूर्वेण युज्यते। तेन कतमेन विधिभेदप्रकृप्यन्तरेणाख्यायमानं भवानिच्छति, केन वा विधिभेदनकृत्यन्तरेणाख्यायमानमिच्छतीति योज्यम् । इदानीमित्यादि तु पूर्ववदाशङ्कायां वचनम्, एतद्विशेषप्रच्छकोऽधिकव्याकुलो भवतीति
... *. नेदानीमिति वा पाठः।
For Private and Personal Use Only
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८०
रोगभिषग्जितीयं विमानम्
-
चरक संहिता | ब्रूयात् तत् परीच्योत्तरं वाच्यं स्याद यथोक्तञ्च प्रतिवचन विधिमवेच्य सम्यक् । यदि तु न चैनं मोहयितुमिच्छेत् प्राप्तन्तु वचनकालं मन्येत काममस्मै व यादाप्तमेव निखिलेन ॥ ७१ ॥
द्विविधा तु खलु परीक्षा ज्ञानवतां प्रत्यचमनुमानञ्च । एतत् तु खलु द्वयमुपदेशश्च परीक्षा स्यात् एवमेषा द्विविधा परीक्षा, त्रिविधा वा सहोपदेशेन । दशविधन्तु परीच्यं, कारणादि यदुक्तमय,
एवं मोहवचनेनेोक्तः स मष्टा यदुत्तरं ब्रूयात् तदुत्तरं वाक्यं परीक्ष्य यथोक्तश्च प्रतिवचनविधिं प्रत्युत्तरप्रकारं सम्यगवेक्ष्य विविच्य उत्तरं वाच्यं स्याद भिषजा | यदीत्यादि - यदि तु भिपक् तथापूर्वं पृष्ट एनं प्रष्टारं मोहयितुं न चेच्छेत् । वचनकालमुत्तरवचनकालन्तु प्राप्तं यदि च मन्येत तदा काम यथाभिलपितं पृष्टार्थमाप्तमेवाप्तवचनमेवाखिलेन कृत्स्नेनास्मै प्रष्ट्र भिषजे वाप्य भिषजे ब्रूयात् स्पष्टम् ॥ ७१ ॥
गङ्गाधरः- तत्रोक्त प्रश्नस्योत्तरमाप्तमेव निखिलेन दर्शयितुमाह-द्विविधे त्यादि । कतिविधया परीक्षया कतिविधं परीक्ष्यमित्यन्तर्गततया भाषितं कतिविधा परीक्षेत्येतं प्रश्नमुत्तरयति -- द्विविधातु खलु परीक्षा । ननु किं दैविव्यमित्यत आह- ज्ञानवनामित्यादि । ज्ञानत्रतामाप्तोपदेशेन वस्तुषु ज्ञानवतां प्रत्यक्षमनुमानं वा । कस्यचित् प्रत्यक्षं कस्यचिदनुमानमुपमानादीनामनयोरन्तर्भावात् । तदर्शितं तिस्रपणीये । ननु अज्ञानवतां कतिधा परीक्षेत्यत आह-- एतत् खित्यादि । एतत् तु द्वयमिति प्रत्यक्षमनुमानमुपदेशञ्च इति परीक्षात्रयम् । एवमनेन प्रकारेण एपा द्विविधा परीक्षा सहोपदेशेन त्रिविधा
भावः । परीक्ष्यस्यार्थे भवतः श्रोतुमभिलपितमन्यथा आचक्षाण इति योजना । तत् समीक्ष्येति तद वचनं समीक्ष्य दौपाधिकं भवति, तद् यथोक्तं प्रतिवचनमित्यत्रैवाध्याये विगृह्यसम्भापाविधायुक्तम् । अवेक्ष्योत्तरं वाक्यं पक्षान्तरवाक्यम् | पक्षान्तरमाह - सम्यगित्यादि । सम्यग् यदि तु यादिति यदि सन्धाय सम्भाषां यात । प्राप्तमित्युचितम्, अनुचिते तु वचनकाले सन्ध्यादी न वक्तव्यमेव । आप्तमेवेति यथार्थमेवेत्यर्थः ॥ ७५ ॥
।
चक्रपाणि: - तदेव यथार्थमुत्तरं पूर्वश्लेषेण यथाक्रमेणाह - द्विविधेत्यादि । ज्ञानचतामित्याप्तोपदेशरूपशास्त्रजनितज्ञानवताम् । पक्षान्तरं परीक्षा त्रैविध्यमाह - एतद्वीत्यादि । सतह परीक्षाया हैविध्यं त्रैविध्यन्न त्रिविधरोग विशेषविज्ञानीय एष व्याख्यातम् ।
For Private and Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६८१ तदिह भिषगादिषु संसायं सन्दर्शयिष्यामः। इह कार्यप्राप्ती कारणं भिषक, करणं पुनर्भेषजं, कार्ययोनिर्धातुवैषम्यम्, कार्य धातुसाम्यम्, कार्यफलं सुखावाप्तिः,अनुबन्धस्तु खल्वायुः, देशो
वा परीक्षा। इति कतिविधा परीक्षेत्यस्य प्रश्नस्योत्तरम् । ०। कतिविधं परीक्ष्यमिति प्रश्नस्योत्तरमाह-दशविधन्तु परीक्ष्यमिति । वमनादिकं प्रयोक्तकामस्य दशविध परीक्ष्यं न तु जगति दशविधमेवेति। ननु चिकित्सायां किं किं तद्दशविधं परीक्ष्यमित्यतस्तत्तद् दर्शयितुमाह-कारणादीत्यादि। कारणकरणकार्ययोनिकार्यकार्यफलानुवन्धदेशकालप्रवृत्त्युपाया इति दशकं यदने उक्तं जगति सावंशास्त्रिककार्यारम्भेऽभिहितं तद् दविधं परीक्ष्यम् । ननु तद् दशविधमायुर्वेद चिकित्सायां किंवा किं भवतीत्याकाङ्क्षायामाहतदिहेत्यादि। तत् कारणादिदशकं इहायुव्वेदशास्त्रे चिकित्सासमारम्भे भिषगादिषु संसायं संसरणं कृता सन्दर्शयिष्यामः। इहेत्यादि। इहायुवेंदशास्त्र कार्यप्राप्तौ चिकित्स्यप्राप्ती कारणं चिकित्साकर्ता भिषक, करणं पुनर्भेषजमिति युक्तियुक्तं गुणवच्चतुष्पादं भेषजं यद्यप्युक्तं तथाप्यत्र भिषजः कारणत्वेन पृथगुक्त्या भिषगितरद द्रव्यातुरोपस्थातार इति गुणवत् त्रिपादम् । कार्ययोनिरिह धातुवैषम्यम्, ज्वरादीनां कार्याणां योनिखात्। वातादिधातुवैषम्यं हि कार्यत्वं ज्वरादित्वमापद्यते। सव्वत्रैव हेतुवैषम्यं कार्ययोनिः। कालबुद्धीन्द्रियार्थानां वैषम्यमयोगातियोगमिथ्यायोगास्तैर्वातादिवैषम्यं कार्यं भवति। धातुसाम्यकरणन्तु ज्वरादिषु चिकित्सायाः काय्र्यम् । मुखावाप्तिः फलं कार्यस्य धातुसाम्यस्य निष्पादं फलं सुखावाप्तिः। स्वस्थस्य धातुसाम्यमेव कार्यस्य रक्षणस्य योनिः कायं धातुसाम्यरक्षणं फलं सुखानुवृत्तिः। कार्यस्य धातुसाम्यरक्षणस्य फलं निष्पादं सुखस्यानुवर्त्तनम् इति। अनुबन्धस्तु खल्वायुर्नी वितमित्यर्थः। भूमिरानूपादिरूपा आतुरः भिपगादिषु संसायेति भिषगादीनि चोपयुक्तान्युदाहरणानि कृत्वा। धातुवैषम्यमिति, विषमतां गता धातव एव हि विषमामवस्थां परित्यज्य समावस्थामापद्यमाना आरोग्याख्यस्य धातुसाम्यस्य समवायिकारणतया कार्ययोनितामापद्यन्ते। सुखावाप्तिरित्यारोग्यावाप्तिः । उक्तञ्च"सुखसंज्ञकमारोग्यम्" इति। आयुश्चानुबन्धरूपम् । यद्यप्येतद् रोगिगतम् न वैद्यगतम्, तथापि वैदेपन काशितत्वाद् वैद्यगतमेव तद्विज्ञेयम्। तेनानुबन्धलक्षणं कर्तारमभिप्रेतीति
le silli
२११
For Private and Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८२
चरक-संहिता। रोगभिषगजितीयं विमानम् भूमिरातुरश्च, कालः पुनः संवत्सरश्चातुरावस्था च, प्रवृत्तिः प्रतिकर्मसमारम्भः, उपायस्तु भिषगादीनां सौष्ठवमभिसन्धानञ्चसम्यक्।इहाप्यस्योपायस्य विषयः पूर्वेणैवोपायविषयेण व्याख्यातः। इति कारणादीनि दशसु भिषगादिषु संसायं सन्दर्शितानि, तथैवानुपू । एतद्दशविध परीक्ष्यमुक्तञ्च ॥७२
चेति व्याधितः स्वस्थश्च पुरुषः। संवत्सर इत्यनेन तदन्तर्गतक्षणमुहूर्त्तदिनपक्षमासानां ग्रहणं वोध्यम्। आतुरावस्था चेति। आतुरस्यावस्था नानाविधा, स्वाभाविकी वैकारिकी च। तत्र स्वाभाविकी शैशववाल्यपोगण्डकैशोरयौवनमध्यमस्थाविया॑तिस्थाविर्य्यरूपा। तत्रापि स्वाभाविकी दौर्बल्यादौर्बल्यसत्त्वबहुलरजोबहुलतमोबहुलब्राह्मसत्त्वादिवातलादिसमवातादिवरूपा च, वैकारिकी तु साध्यासाध्यकृच्छ साध्यदारुणातुर्यबलमांसादिक्षयादिरूपा प्रवृत्तिः। प्रतिकर्मसमारम्भ इति तत्तव्याधिप्रतिकारारम्भो भिषजः। उपायं दर्शयति-उपाय इत्यादि। भिषगादीनां सौष्ठवं सुष्टुवं सम्यगभिसन्धानञ्च। ननपायस्य भिषगादीनां सौष्टवस्य सम्यगभिसन्धानस्य च वमनादिकार्यप्राप्तौ विषयः क इत्यत आह-इहाप्यस्येत्यादि। इह वमनादिकार्यप्राप्ती अस्य भिषगादीनां सौष्ठवस्याभिसन्धानस्य चोपायस्य विषयः पूर्वणैवोपायविषयण कार्यकार्यफलानुबन्धेत्यादिना व्याख्यातः। तथा च धातुसाम्ये काये कृतवमनादौ कर्मणि नोपायार्थोऽस्ति वमनादिकर्मकरणकालेऽपि नोपायार्थोऽस्ति । कृताच वमनादित उत्तरकालं सुखावाप्तिः आयुश्च नोपायाथोऽस्ति परन्तु कर्तव्ये सति वमनादिकर्मणि भिपगादीनां सौष्ठवं सम्यगभिसन्धिश्चास्ति इति कर्मणः प्राक्कालो विषय इत्यर्थः । उपसंहरति। इति कारणादीनीत्यादि। तथैवानुपूर्वोति कारणाद्यानुपूा। परीक्ष्यं समापयति-एतदित्यादि । इति कतिविध परीक्ष्यमिति प्रश्नस्योत्तरम् ॥७२॥
यदुक्तम्, तदुपपन्नम्। कर्ता ह्यत्र भिषक् । तेनातुरगतमप्यायुर्भिषगपेक्षितत्वेन भिषज एवं फलमिति ज्ञेयम् । प्रतिकर्म चिकित्सा। इहाप्यस्य इत्यादि, अत्रापि कार्य्यफलानुबन्धव्यतिरिक्तानां सौष्ठवमभिविधानञ्च यथोक्तन्यायेनोपाय इति दर्शयति ॥ ७२ ॥
For Private and Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१६८३ तस्य यो यः परोक्ष्यविशेषो यथा यथा च परीक्षितव्यः, स तथा तथा च व्याख्यास्यते।
कारणं भिषगित्युक्तमने, तस्य परीक्षा, भिषा नाम स यो भेषति यः सूत्रार्थप्रयोगकुशलो यस्य चायुः सर्वथा विदितं यथावत्। स च सर्वधातुसाम्यं चिकीर्षन्
गङ्गाधरः-अथ कश्चात्र परीक्षाविशेषः कथञ्च परीक्षितव्य इति प्रश्नद्वयस्योत्तरं दर्शयितुमाह-तस्येत्यादि। तस्य दशविधस्य परीक्ष्यस्य यो यः कारणादिः प्रत्येक परीक्ष्यविशेषः स व्याख्यास्यतेऽत ऊद्धं तस्य च यो यः कारणादिर्यथा यथा परीक्षितव्यः स तथा तथा च व्याख्यास्यते । यागादो चेदं दशविधं यथा-यजमानः कर्ता कारणम्। करणमृतिग याज्ञिकद्रव्यादिकम् । कार्ययोनिर्यजमानशरीरस्थनियतिरूपः परमात्मा पुरुषः। कार्य धर्मः । नियतिरूपः पुरुष एव यागादिक्रियाभिर्विक्रियमाणो धर्मरूपेण निष्पद्यते। धर्मस्य कार्य्यस्य फलं स्वर्गप्राप्तिः। अनुबन्धः पुनर्जन्मपुत्रदारधनवान्धवादिप्राप्तिः। देशो याज्ञिकदेशः। कालः स स तत्तद् यागादिक्रियारम्भः। उपायस्तु यजमानादीनां सौष्ठवं तदभिसन्धानञ्चेति । एवं वैधेतरकर्मणि चाधर्मकार्य काम्यकर्मफलत्यागो मोक्षः इति । ___ कारणमित्यादिना भिषगादीनां परीक्षा। भिषङ्नामेत्यादि।यो भेषतीति भिष रुग्जये सौत्रधातुरोणादिकपत्ययेन व्युत्पन्नार्थः यः सूत्रार्थप्रयोगकुशलः प्रकरणात आयुर्वेदीयसूत्रार्थप्रयोगयोर्दक्षः यस्य चायुर्यथावत् सर्वथा विदितं, पूर्वत्रा सिद्धीयविधेरनित्यखात् क्तान्तप्रयोगेऽपि कर्तरि पष्ठी, स भिषक् नाम भवति। स च भिषक् चिकित्साकार्यप्राप्ती कारणं सति धातुवैषम्ये सर्वधातुसाम्यं
- चक्रपाणिः--कश्च परीक्ष्यविशेषः कथञ्च परीक्षितव्य इति प्रश्नद्वयोत्तरं दातुमाह-तस्येत्यादि । यो यो विशेष इति कारणादीनां यो यः कर्तृत्वादिः सजातीयाद्रेत्वादेः तथा विजातीयाच्च भेषजादेविशेष इत्यर्थः। यथा परीक्षितव्य इत्यस्योदाहरणम्, “कच्चिदहमस्य" इत्येवंग्रन्थवक्ष्यमाणं ज्ञेयम् । भिषज्यति चिकित्सति। सर्वथेति हिताहितसुखदुःखतया। यथावत् सर्वधातुसाम्यमित्यादिना, धातुसाम्यस्य चात्र कारणं भिषक न केवलं परेण परीक्षणीयः, किन्त्वात्मना
For Private and Personal Use Only
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८४
चरक-संहिता। रोगभिषगजितीयं विमानम् आत्मानमेवादितः परीक्षेत। तद् यथा—गुणिषु गुणतः कार्याभिनिर्वृत्तिं पश्यन् कच्चिदहमस्य कार्यस्याभिनिवर्त्तने समर्थोऽस्मि न वेति। तत्रत भिषगगुणाः, यैरुपपन्नो भिषग् धातुसाम्याभिनिवर्त्तने समर्थो भवति। तद् यथा-पर्यवदातश्रुतता परिदृष्टकर्मता दाक्ष्यं शौचं जितहस्तता उपकरणवत्ता सर्वेन्द्रियोपपन्नता प्रकृतिज्ञता प्रतिपत्ताभिज्ञता चेति ॥ ७३ ॥ ___ करणं पुनर्भेषजम्।भषजं नाम तद् यदुपकरणायोपकल्प्यते, चिकीपन कत्तु मिच्छन् आदितः प्रथमत आत्मानं स्वं परीक्षेत। ननु कथं भिषगात्मानं परीक्षतेत्यतस्तद्यथेत्युक्त्वाह-गुणिष्विति । गुणिषु पुरुषेषु धातुवैषम्यव्याधिषु साम्यरक्षणेषु वा वैद्यः स्वस्य गुणतः कार्याभिनिष्ट त्तावस्य काय्यस्य व्याधिनित्तिरूपस्याभिनिवर्त्तने कच्चिदहं समर्थो भविष्यामि न वेत्येवं पश्यन्नात्मानमादौ परीक्षेत। एतदातुरीयैतद्व्याधिरूपधातुवैषम्यनिवृत्तिरूपस्य कार्य्यस्याभिनिव्वर्त्तनेऽहं समर्थो भवामि वा न वेति रूपेण स्वं परीक्षेत । ननु के वैद्यगुणा इत्यत आह-तत्रेत्यादि। यैरिति गुणैः। एतेन वक्ष्यमाणगुणवत्तायां भिषजोऽवश्यं साध्यव्याधिनिवृत्तिकरणे सामर्थ्य मिति ख्यापितम् । गुणानाह-तद् यथेत्यादि। पर्यवदातश्रुततादयो गुणा दशप्राणायतनिके व्याख्याताः॥७३॥
गङ्गाधरः-चिकित्सायां करणस्य भेषजस्य परीक्ष्यविशेषस्य यथा परीक्षितव्यवं तद्वक्त करणं भेषजं लक्षयति-करणमित्यादि। करणं पुनभेषजमित्यत्र इत्युक्तमग्रे तस्य परीक्षेति पूर्ववचनस्यान्वयः । एवं परत्रापि सर्वत्र बोध्यम् । भेषजं नाम तदित्यादि। यत् विषमधातूनां धातुसाम्याभिनिर्वृत्तौ प्रयतमानस्य भिषज उपकरणायोपकल्प्यते तद् भेषजं नाम। न चात्र युक्तिप्यात्मानं स च परीनयेदिति दर्शयति । अथ कथमात्मानं परीक्षयेदित्याह-गुणेष्विति, आत्मानं गुणयोगतया परीक्षयेदित्यर्थः । गुणत इति हेतौ पञ्चमी। कच्चिदितीच्छाप्रकाशने। प्रतिपत्तिरूपन्नायामापदि झटिति कर्त्तव्यकरणम् ॥ ७३ ॥
चक्रपाणिः-विशेषतश्चोपायान्तेभ्य इत्यनेन, कार्ययोनिप्रवृत्तिदेशकालोपायेभ्योऽन्यद यद यत् * गुणेविति चक्रः ।
For Private and Personal Use Only
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हम अध्यायः
विमानस्थानम्।
१६८५ भिषजो धातुसाम्याभिनिवृत्तौ प्रयतमानस्य विशेषतश्चोषायान्तेभ्यः । तद् द्विविधं व्यपाश्रयभेदात्, दैवव्यपाश्रयं युक्तिव्यपाश्रयञ्चेति। तत्र देवव्यपाश्रयं मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासदानस्वस्त्ययनप्रणिपातगमनादि । युक्तिव्यपाश्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः। एतच्चैव भेषजमङ्गभेदादपि द्विविधमेव भवति, अद्रव्यभूतं द्रव्यभूतं
युक्तं पोडशगुणं चतुष्पादं भेषजमिति यदुक्तं तत् । भिषजः कतृ बेन पृथगुक्तावपि स्वस्य सामर्थ्यासामर्थ्याभ्यामनुपकरणखात् । ननु योन्यादिभ्यो भेदाच यभिषजः कार्याभिनित्तौ प्रयतमानस्योपकरणायोपकल्प्यते तद् भेषजं नामेति कारणादीनां सौष्ठवं सम्यगभिसन्धानञ्चेति भिषज उपकरणायोपकल्प्यते तेनोपायान्ता अपि करणं भवखिति मनसि कृखाह-विशेषतश्चेत्यादि। उपायान्तेभ्यो विशेषतश्च । उपायान्तेभ्योऽष्टभ्यः कार्यकत्तु यदुपकरणायोपपद्यते तत् पुनभेषजं करणमभिधीयते। कार्ययोनिहि काय्यत्वेनाभिनित्तते, तेन कार्याभिनित्ताविति कार्यपदेन व्यवच्छिद्यते। कार्यफलमपि च कार्यमेव कार्यानुवन्धश्व कार्यजन्यः शुभाशुभरूपः कार्यान्तर एवेति। तदभेषजं विभजते--तदित्यादि स्फुटम् चेष्टाश्च दृष्टफला इत्यनेनादृष्टफलं चेष्टा दैवव्यपाश्रयरूपा। एतच्चैवेत्यादि। एतच्छन्दैन संशोधनोपशमनचेष्टानां परामर्शवारणायाह-भेषजमिति । तेन एतदैवयुक्तिव्यपाश्रयं द्विविधं भेषजमङ्गभेदादपि द्विविधमेव। तद्विटणोति-अद्रव्यभूतमित्यादि। सूचीकटाहन्यायेनाल्पलात्
कत्तुंरुपकरणं भवतीति तत् करणम् इति दर्शयति । कार्ययोनिर्हि लोके विचार्य कर्मतया साधकतमात् करणात् पृथगुच्यते। प्रवृत्त्युपाययोश्च कर्तृ करणादिधर्मत्वेन न करणसंज्ञा। देशकालौ तु न साधकतमौ। तेन उपायान्तेभ्यो यथोक्तविशेषेण यत् कर्तुं रुपकरणं भवति, तत् करणम् । अत्र व्यपाश्रय विध्ये च सत्वावजयोऽपि भेषजमवरुद्धं ज्ञेयम् - सत्वावजयो हि इष्टद्वारोपकारी युक्तिव्यपाश्रये, तथा अदृष्टद्वारोपकारी तु दैवव्यपाश्रये प्रविशति । अत एवोक्तं युक्तिव्यपाश्रयव्याकरणे-“चेष्टाश्च दृष्टफलाः” इति। चेष्टाशब्देन मनश्चेष्टापि सत्त्वावजयलक्षणा गृह्यते। पुनरौषधस्य प्रकारान्तरद्वविध्यमाह-अङ्गभेदादित्यादि। अझं शरीररूपं स्वरूपमिति यावत् । तेन स्वरूपभेदादित्यर्थः । द्रव्यभूतं द्रव्यरूपम्, एवमद्रव्यरूपम् । उपायाभि
For Private and Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८६
चरक-संहिता। रोगभिषगजितीयं विमानम् चेति। तत्र अद्रव्यभूतं तद् यदुपायाभिप्लुतम् । उपायो नाम भयदर्शनविस्मापनक्षोभणहर्षणभसन-बन्धनस्वप्नसंवाहनादिः अमत्यो भावविशषो यथोक्ताः सिद्धापायाश्चेति। यत् तु द्रव्यभूतं वमनादिषु योगमुपैति तस्याप्येषा परीक्षा। इदमेवंप्रकृति एवंगुणमेवंप्रभावमस्मिन् देशे जातमस्मिन् ऋतावेवं. प्रतिलोमतन्त्रयुक्त्या खद्रव्यभूतं लक्षयति । तत्रेत्यादि। यदुपायाभिप्लुतम् उपायोपेतं यत् तदद्रव्यभूतम्। यथा लङ्घनादिकं भयप्रदर्शनाद्यर्थम्। दण्डोतोलनादिकरणादिकं कर्स। प्रसङ्गसङ्गत्यात्रैवोपायं निर्दिशति। लक्षणन्तु पूर्वमुक्तम् उपायो नामेत्यादि । अमोऽमानुपिको व्यापारः। यथोक्ता यस्मिन् व्याधौ ये सिद्धापायास्ते च इति एतदुपायाभिप्लुतं भयप्रदर्शनादिनिमित्तं दण्डोत्तोलनादिकं कर्म अद्रव्यभूतं भेषजं भवति, तस्य च परीक्षा नोपपद्यते इत्यतः प्रागद्रव्यभूतादिदं निर्दिष्टमल्पखात् । ० । परीक्ष्यवाद द्रव्यभूतमाह-यत् खित्यादि। तस्य संशमनस्य द्रव्यभूतस्यापिशब्दात् वमनादिपु यौगिकस्य द्रव्यभूतस्य च एपातः परं वक्ष्यमाणा परीक्षा। का परीक्षेत्यत आह–इदमेवमित्यादि। एवंप्रकृति ईदृशयोनिकम्। एवंप्रभावमीदृशाचिन्त्यक्रियम् । प्लुतमिति उपायव्याप्तम् उपायग्रहणगृहीतमिति यावत्। एवमन्ये भयादयोऽमूर्तभावा न साक्षादारोग्यकारणानि भवन्ति, किं तर्हि शरीरस्थितानेव वातादीन् तथा कुर्वन्ति समत्वेनोत्पाद्यमानान् । न ह्यमूर्त्तानि मूर्त्तानां शरीरधातूनामुत्पत्तौ समवायिकारणानि भवन्ति, भेषजन्तु द्रव्यमृतं समशरीरोत्पादे समवायिकारणं भवत्येव । तेन द्रव्यस्यारोग्यं प्रति साधकतमत्वं साधु, अमूर्त्तानाम् उपायादीनां न भेषजवत् साधकतमत्वमिति कृत्वा द्रव्यजन्य एव धातुसाम्ये तेषामुपायत्वं युक्तम् । एवं सूक्ष्मया बुया भयादीनामुपायत्वम्, स्थूलया तु बुद्ध्या भेपजव्यवहारश्च आचा-भिमतो द्विविधभेषजेऽर्थेऽद्रव्यभूतभयादिग्रहणादुन्नीयते। न केवलमद्रव्यभूतं भेषजमुपायव्याप्तम्, किन्तु अन्येऽपि परिचारकग्रहणगृहीता एवेत्याह --यथोक्ताः सिद्धपपायाश्चेति । यथोक्ताः सिद्धापायाश्च परिचारकादयोऽत्र दशविधपरीक्ष्ये तु साक्षादनुक्ता उपायाभिप्लुता एवेत्यर्थः । किंवा उपायाभिप्लुतमिति उपायमिश्रितम् । तत्र भयाद्यमूर्तभेषज एव यथोक्ताश्वोपायाः कारणादिसौष्ठवसम्यगभिविधानरूपा अद्रव्यभूतभेषजपक्षगृहीता इत्यर्थः। तेन भयादिषु च तथा उपायशब्दाभिधेयेषु च अव्यभूतभेषजशब्दप्रयोगो भवतीति दर्शयति। ये तु, उपायान्ताभिप्लुतम् इति पटन्ति, ते देशकालावेव अद्रव्यभूतभेषजम् इति वदन्ति। वदन्ति च-द्रव्य
अमूर्त इति चक्रः ।
For Private and Personal Use Only
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८७
हम अध्यायः
विमानस्थानम् । गृहीतमेवंनिहितमेवमुपस्कृतमनया च मात्रया युक्तमस्मिन् व्याधावेवंविधस्य च पुरुषस्यैतावन्तं दोषमपकर्षत्युपशमयति वा। यदन्यदपि चैवंविधं भेषजं भवेत् तच्चानेनान्येन वा विशेषेण युक्तमिति ॥ ७४॥
कार्ययोनिर्धातुवैषम्यम् , तस्य लक्षणं विकारागमः, परीक्षा त्वस्य विकारप्रकृतेश्चोनातिरिक्तलिङ्गावेक्षणं विकारस्य च साध्यासाध्यमृदुदारुणलिङ्गविशेषावेनणमिति ॥ ७५ ॥
एवं निहितम् ईदृशरूपेण ईदृशस्थाने स्थापितम् । एवमुपस्कृतमीदृशप्रयत्ने न भूषितम्। वमनादुरपयोगगतसंशमनोपगतभेषजेभ्योऽन्येषां परीक्षार्थमाहयदन्यदपीत्यादि। शस्त्रक्षारादिकं यदन्यदपि भेषजं तदनेनोक्तेनान्येन सुधारदुर्धारवादिरूपेण वा एपा भेषजपरीक्षा ॥७४॥ ___ गङ्गाधरः-क्रमिकलात् कार्ययोनिपरीक्षार्थमाह-कार्ययोनिर्धातुवैधम्यम्, अत्रापि इत्युक्तमग्र इत्यस्यान्वयः। तस्य धातुवैषम्यस्य विकारागम इति विकारो धातुवैषम्यमिति यदुक्तं तदत्र न विवक्षितं, परन्तु तस्य कार्य ज्वरादिरूपं तस्यागम उत्पत्तिः। परीक्षेत्यादि। अस्य धातुवैषम्यतो विकारागमस्य परीक्षा तु विकारस्य ज्वरादेः प्रकृतेयोनेर्वातादिशारीरमलस्य रसादिधातूपधातोश्च रजस्तमसोर्मानसमलयोः सत्त्वस्य च दृष्यस्य ऊनातिरिक्तलिङ्गावेक्षणम्। ऊनलक्षणावेक्षणेन धातूनां हासतो व्याधिजन्म, अतिरिक्तलक्षणावेक्षणेन धातूनां द्धितो व्याध्यागमोऽनुमीयते। विकारस्य च धातुवैपम्यजनितस्य ज्वरादेः साध्यवादिलिङ्गविशेषावेक्षणञ्चेति प्रकारेण कार्ययोनिपरीक्षा कार्यो । ७५॥
शब्देन क्वाथकल्कादुरपयोजनीयं द्रव्यं 'द्रव्यम्' उच्यते इति । एतच्च मनोहारि। अनेन चान्येनेति साधनमूतेन च एवंप्रकृत्या इत्यादिनोक्तेन तथा साध्येन च एवंविधस्य पुरुषस्य इत्यादिनोक्तेन विशेषेण युक्तममूदित्यर्थः ॥ ७४ ॥
चक्रपाणिः- तस्य लक्षणं धातुवैषम्यं प्रत्युपपन्नमित्यर्थः। विकारप्रकृतेरिति विकारस्य प्रकृतेर्दोषस्येत्यर्थः ॥ ७५ ॥
For Private and Personal Use Only
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८८
चरक-संहिता। (रोगभिषाजितोयं विमानम् कायं धातुसाम्यं, तस्य लक्षणं विकारोपशमः, परीक्षा त्वस्य रुगुपशमनं स्वरवर्णयोगः शरीरोपचयो बलवृद्धिरभ्यवहार्याभिलाषो रुचिराहारकाले कालेऽभ्यवहृतस्य चाहारस्य सम्यगजरणं, निद्रालाभो यथाकालं वैकारिकाणां स्वप्नानाम् अदर्शनं सुखेन च प्रबोधनं वातमूत्रपुरीषरेतसां मुक्तिः सर्वाकारैर्मनोबुद्धीन्द्रियाणाश्चाव्यापत्तिरिति ॥७६॥ ___ कार्यफलं सुखावाप्तिः, तस्य लक्षणं मनोबुद्धीन्द्रियशरीरतुष्टिः॥७७॥
अनुबन्धस्तु खल्वायुः, तस्य लक्षणं प्राणः सह संयोगः ॥ ७८॥
गङ्गाधरः-कायमित्यादि। कर्तुः कार्य्यमत्र धातुसाम्यमिति यदुक्तमग्रे तस्य लक्षणं विकारोपशमः ज्वरादुरपशमः। तस्य ज्वरादिविकारोपशमस्य परीक्षा तु रुगुपशमनमित्यादि रुगुपशमनं यातनोपशमनं, यातनोपशमनादिना ज्वरादुरपशमोऽनुमीयते, ज्वरादुरपशमनेन धातुसाम्यं धातुवैषम्याभावोऽनुमीयते । सुखेन प्रबोधनं शेयेष्वर्थेषु सुखेन ज्ञानं भवति सुखेन च वातादीनाम् अधोवातादीनां मुक्तिस्त्यागः। अव्यापत्तिः सम्पत् । इत्येवं प्रकारेण कार्यपरीक्षा कार्या॥ ७६ ॥
गङ्गाधरः-परीक्ष्यविशेषश्च कार्यफलं कथं परीक्षितव्यमित्यत आह–काय्यफलमित्यादि। इत्युक्तमग्रे इत्यप्यत्र योज्यम् । तस्याः सुखायाप्नेलक्षणम् अनुमानकरणं मनसश्च बुद्धीन्द्रियाणाश्च शरीरस्य च तुष्टिः परितोषः। शरीरान्तर्गतत्वेन कर्मेन्द्रियाणामनुपादानान्न न्यूनता। इत्थं काय्र्यफलं परीक्षितव्यम् ॥ ७७॥
गङ्गाधरः-नन्वनुबन्धः कथं परीक्षितव्य इत्यत आह-अनुबन्ध इत्यादि । अत्रापि इत्युक्तमग्र इति योज्यम्। तस्यायुषो लक्षणं प्राणैः संयोगः। प्राणाः
चक्रपाणिः-साकारैरिति सर्वशुभलक्षणैः। सुखावाप्तिरित्यात्मगुणसुखप्राप्तिः। प्राणैः सह संयोग इति प्राणलक्षणवायुना योग इत्यर्थः । तेन प्राणशब्दस्यायुषो भिन्नार्थत्वालक्ष्यलक्षणयोभैदः ॥ ७६-७८॥
For Private and Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्। १६८६ . देशो भूमिरातुरश्च। तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतोर्वा स्यात् औषधपरिज्ञानहेतोर्वा । तत्र तावदियं खलु आतुरपरिज्ञानहेतोः। तद् यथा-अयं कस्मिन् भूमिदेशे जातः संवृद्धो व्याधितो वा, तस्मिंश्च भूमिदेशे मनुष्याणामिदमाहारजातमिदं विहारजातमिदमाचारजातमेतावच्च बलमेवंविधं सत्त्वमेवंविधं सात्म्यम् एवंविधो दोषः भक्तिरियमिमे व्याधयो हितमिदमहितमिदमिति ।। औषधपरिज्ञानहेतोस्तु कल्पेषु भूमिपरीक्षा वक्ष्यते ॥ ७९ ॥ पञ्च प्राणाख्यादयो वायवस्तैः सह संयोगस्तस्य लिङ्गं श्वासोच्छासस्पन्दनवचनादिकं श्वासादिना प्राणैः संयोगोऽनुमीयते तेन चायुरनुमीयते। आयुषोभावमात्रं हि म्रियते मृत्युश्च प्राणवियोगेनानुमीयते प्राणवियोगश्च श्वासाद्यभावेनानुमीयते इत्थमायुः परीक्षितव्यम् ॥ ७८॥
गङ्गाधरः-ननु परीक्ष्यविशेषश्च देशः कः कथश्च परीक्षितव्य इत्यत आहदेश इत्यादि। ननु भूमिस्तु देशः किमर्थं परीक्ष्यते इत्यत आह-तत्रेत्यादि । सत्र भूम्यातुरयोमध्ये भूमिपरीक्षा आतुरपरिज्ञानहेतोः स्यात् । औषधपरिज्ञानहेतोश्च स्यात् । वा-द्वयं प्रत्येकप्राधान्यार्थम् । नन्वातुरपरिशानहेतो मिपरीक्षा कथं कार्य्या इत्यत आह-तत्रेत्यादि। आतुरपरिज्ञानहेतोभूमिपरीक्षेत्यर्थाल्लभ्यते। परीक्षा परीक्षणचिह्नम्। तद् यथेत्यादि। अयमातुरो योऽयं दृश्यते कस्मिन्नित्यस्य संदृद्ध इत्यनेन व्याधित इत्यनेन च सम्बन्धः । आहारादिक्षानेन रोगाणां कारणानं व्याधितानां क्रियासहवासहखादिपरिज्ञानश्च भवति । विहारः परिस्पन्दनव्यापारः । आचारो वैधावैधक्रियाहेतूप
चक्रपाणि:-क्रमप्राप्तं देशमाह--देश इत्यादि ।--आतुरशब्देनेह शङ्कपमानातुर्य्यतया स्वस्थवृसोपदर्शनीयः स्वस्थोऽपि ग्राह्यः। सोऽपि हि परीक्ष्यत एव स्वस्थवृत्तप्रयोगार्थम्। परि. शब्दो विशेषार्थः। तेन आतुरस्य सकलदेशकृतविशेषेण ज्ञानमातुरपरिज्ञानम्। एवं भेषजपरिज्ञानेऽपि देशकृतविशेषज्ञानं परिज्ञानं बोद्धव्यम्। समृद्ध इति वर्द्धितः। एवंविधं सात्म्यमित्योकसात्म्यमित्यर्थः । इदं हितमित्यनेन च देशापेक्षया विपरीतगुणसात्म्यं ब्रूते। प्रायो. * समृद्ध इति चक्रः। । इतः परं "प्रायोग्रहणेन" इति चक्रेणाधिकं पठ्यते ।
२१२
For Private and Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६०
चरक-संहिता। (रोगभिषगजितीयं बिमानम् आतुरस्तु खलु कार्यादेशः, तस्य परीक्षा आयुषः प्रमाणज्ञानहेतोर्वा भवति बलदोषप्रमाणज्ञानहेतो;। तत्र तादिय बलदोषप्रमाणज्ञानहेतोः, दोषप्रमाणानुरूपो हि भैषज्यप्रमाणविशेषो बलप्रमाणविशेषापेक्षो भवति। सहसा ह्यति
वासादिव्यापारः। भक्तिरियं भजनशीलता। इत्यातुरपरिक्षानहेतोभूमिपरीक्षा। शेषस्याह-औषधेत्यादि। कल्पेषु कल्पस्थानेषु ॥ ७९ ॥
गङ्गाधरः-इति भूमिदेशपरीक्षामुक्त्वातुरदेशपरीक्षामाह-आतुरस्वित्यादि । नन्वातुरः कथं देशोभवति, कस्य देशवादित्यत आह-कायंदेश इति । काय्यस्य धातुसाम्यस्य देशः स्थानं तस्मादातुरो देश उच्यते । आतुरस्य परीक्षापि द्विधा, तदाह-तस्येत्यादि । तस्यातुरस्य परीक्षा एका आयुषः प्रमाणशानहेतोः स्यात्, द्वितीया आतुरस्य बलदोषप्रमाणशानहेतोः स्यात्। वा-द्वयं प्रत्येकपाधान्यार्थम्। प्रतिलोमतन्त्रयुक्त्यातुरस्य बलदोषप्रमाणशानहेतोः परीक्षामाह-तत्र तावत् इत्यादि । वलदोषप्रमाणशानहेतोरातुरस्य परीक्षेत्यर्थात् लभ्यते । ननु कुतो हतोरातुरस्य बलदोषप्रमाणं शायते इत्यत आह-दोपेत्यादि । हि यस्मात् कर्तभिषजः कार्याभिनित्तौ भैषज्ये प्रयोक्तव्ये भैषज्यस्य प्रमाणविशेषो दोषप्रमाणानुरूप आतुरबलप्रमाणापेक्ष एव युक्तः कार्याभिनिछे त्तिकरो भवति न तु दोषाननुरूपो व्याधितस्य बलानपेक्षो वा। कुत इत्यत आह-सहसेत्यादि । हि
ग्रहणेनेति च्छेदः, प्रायोग्रहणेन न एकान्ततः परीक्षेत इति योजना, प्रायःशब्देन च, देशेनाहाराद्यनुमानं निश्चितं किन्तु प्रायो भवतीति दर्शयति । कल्पेष्विति मदनादिकल्पेषु, तत्र यद्यपि प्रथम एव तु कल्पे भूमिपरीक्षा वक्तव्या, तथाप्यत्र कल्पेष्विति यदप्यतिदेशेन कथनाढ बहुवचनं कृतम्, तत्तरकल्पवक्तव्यान्यपि हि द्रव्याण्यपि यथोक्त एव देशे ग्राह्याणीति दर्शनार्थम् ॥ ७९ ॥
चक्रपाणिः-भूमिरूपं देशमभिधायातुरमाह-आतुरस्तु खल्वित्यादि। कार्यादेश इति कर्तव्यधातुसाम्याधार इत्यर्थः, बलस्य दोषस्य च प्रमाणं बलदोषप्रमाणम् । इयमित्यप्रे "तस्मादातुरं परीक्षेत," इत्यादिग्रन्थवक्ष्यमाणा। अथ किमर्थ बलदोषपरीक्षा शरीरस्य कर्तव्येति प्रकरणार्थः। बलप्रमाणविशेषापेक्ष इति ;-यदि बलवच्छरीरं भवति, तदैव दोषप्रमाणापेक्षया
For Private and Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दम अध्यायः
१६६१
विमानस्थानम् । बलमौषधमपरीक्षकप्रयुक्तमल्पबलमा तुरमतिपातयेत् । न हि अतिबलान्याग्नेयसौम्यवायवीयान्यौषधान्यग्निचारशस्त्रकम्र्माणि वा शक्यन्तेऽल्पबलैः सोम, असातितीक्ष्णवेगित्वाद्धि सद्यः प्राणहराणि स्युः । एतच्चैव कारणमवेक्षमाणा हीनबलमातुरमविषादकरैः मृदुसुकुमारप्रायैरुत्तरोत्तर गुरुभिर विभ्रमैर नात्ययिकैश्चोपचरन्ति
Acharya Shri Kailassagarsuri Gyanmandir
यस्मात् अतिवलमातुरस्य बलमतिक्रान्तमतिशयबलवदीपधमपरीक्षकप्रयुक्तम् आतुरस्य बलं न परीक्ष्य भिषजा मूढेन प्रयुक्तमल्पवलमातुरमतिपातयेत् मारयेद वामृतकल्पं वा कारयेत् । अल्पबलमौषधन्व तिबलमातुरं न पातयेत् न वा व्याधिसाधकं भवति इत्यतोऽनात्ययिकखात् तन्नादावुदाहृत्याचार्य आदौ आत्ययिकत्वात् तु अतिबलभेषजस्याल्पवलातुरे प्रयोगदोषं प्रदर्शितवान् । नन्वाग्नेयः पुरुषोऽल्पवलोsपि सौम्यमौषधमतिबलमपि सोढ़ शक्नोतीति कुतोऽल्पवलमातुरम् अतिबलमौषधमतिपातयेदित्यत अतिवलोपधस्याल्पवलातुरे प्रयोगोदाहरणमाह-न ह्यतीत्यादि । हि यस्मात् आग्नेयानि वा सौम्यानि वा वायवीयानि artisarfararaarन भवन्ति तदा तानि कानिचिदप्यतिबलान्योधानि नापवलः पुरुषः सोहू शक्यन्ते, न चामिक्षारशस्त्रकर्माणि वाल्पबलैः सोढुं शक्यन्ते । अल्पबलानाम् अग्न्याद्य सहत्वप्रदर्शनन्तु प्रसङ्गात् शिष्टज्ञानार्थं बोद्धव्यं न तेनासङ्गतम् । ननु तानि कानिचिदपि कुतो न सोढ़ शक्यन्ते अल्पवलैरित्यत आह- असह्यातीत्यादि । असह्यत्वादतिबलान्योपधानि अल्पबलेषूपयोजितानि तेषां सद्यःप्राणहराणि स्युरतितीक्ष्णवे गित्वाद निक्षारशस्त्रकर्माणि चाल्पवलेपयुक्तानि तेषां सद्यःप्राणहराणि स्युरित्यर्थः । तस्मादातुरस्य वलदोषप्रमाणं ज्ञातव्यम् । आतुरस्य बलदोषप्रमाणज्ञानफलमाह - एतच्चैवेत्यादि । एतच्चैव उक्तं तावत् कारणमवेक्षमाणा भिषजः हीनबलमातुरं तदातुराणाम् अविषादक रेंमृ दुसुकुमारमायैम् दुवीर्य्यसेवन सौख्यवाहुल्यैश्च पूर्व वीय्येतः स कु
भवति । विपर्ययेण व्याकरोति- अल्पबले रोगिणि अपरीक्षकप्रयुक्तमेवातिमात्रं भवतीत्युक्तम्, न तु परीक्षकप्रयुक्तम् । प्राणहराणि स्युरिति अल्पबल इत्यर्थः । अविषादकरं शरीरमनसोरग्लानिकरम् उत्तरोत्तरं प्रमाणलक्षणगुरुत्वं येषां तैः । 1 तेन दुबले यदि महादोषः, स च भूममात्रभेषजसाध्यस्तथापि तदात्वव्यापत्तिभयान्न सहसा भेषजभूयस्त्वं कर्त्तव्यम्, किन्तूत्तरोत्तरमभ्यासवाट बलमपेक्ष्य भेषजभूयस्त्वं कर्त्तव्यमिति दर्शयति । अविभ्रमैरिति
For Private and Personal Use Only
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६२
चरक-संहिता। रोगभिषगजितीयं विमानम् औषधेः, विशेषतश्च नारीः; ता ह्यनवस्थितमृदुविवृतकविक्लवहृदयाःप्रायःसुकुमारा अबलाः परमसंस्तभ्याश्च । तथा बलवति बलवद्वयाधिपरिगते स्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेव भवति। तस्मादातुरं परीक्षेत प्रकृतितश्च विकृतितश्च सारतश्च माय्यतश्च लघुभिरारभ्योत्तरोत्तरं गुरुभिर्वीर्यतः सौकुमाय्यतश्च गुरुभिरविभ्रमैः देहमनसोविशिष्टभ्रमकरखाभावैरनात्ययिकैरत्ययकरखाभावैश्वौषधैः उपचरन्ति, न खतिवलैराग्नेयादिभिरौषधैरग्निक्षारशस्त्रकर्म भिश्च। अल्पबलेषु अविषादकराद्यौपधोपचरणप्रसङ्गात् जातिमात्रेणाल्पवलखाद्वा स्त्रीणां तदौषधोपचरणमाह-विशेषतश्चेत्यादि। विशेषतो नारीश्चाविषादकरैम दुसुकुमारपायैरुत्तरोत्तरं गुरुभिरविभ्रमैरनात्ययिकश्चौषधैरुपचरन्त्येतच्चैव कारणमवेक्षमाणा भिषजः। कुत इत्यत आह-ता इत्यादि। हि यस्मात् ता नायौंऽनवस्थितमृदुवित्र्तविलवहृदयाः अनवस्थितं न क्षणमप्येकरूपेणावस्थितं मृदु च विकृतं न संवृतं गोपनबुद्धया नाटतं विक्लवं विशिष्टभयशीलं हृदयं षड़नाङ्गविज्ञानेन्द्रियतदर्थसगुणात्ममनसां स्थानं यासां तास्तथा। क्लव ष भये इति क्लव्धातो रूपं विक्लवम् । प्रायः बाहुल्येन सुकुमाराः प्रायोऽबलाश्च अल्पबलाः परमसंस्तभ्याः परमस्तम्भनीयाः न तु संशोधनीयास्तस्मादबलास्तु नारीः विशेषतोऽविषादकराद्यौपधैरुपचरन्ति एतत् कारणमवेक्षमाणा भिषज इति । ननु हीनवलं बलवदौषधं प्रयुक्तमेवं व्यापत्तिं करोतु बलवन्तञ्चाल्पबलमौषध किं युक्तं न वेत्यत आह-तथेत्यादि। बलवति पुरुषेऽल्पवलव्याधिमति बलवद्ववाधिपरिगते चाल्पबले वा असाधकं व्याधिनिवृत्तेरसाधकम् । तस्मात् उक्तकारणात् आतुरं बलदोषप्रमाणशानहेतोः प्रकृतितश्चेत्यादितो पाककालेऽप्यविकारिकैः। अनात्ययिय रिति न महाविपत्तिकरैः। यथोक्तगुणभेषजं विशेषेण स्त्रीणां कर्त्तव्यमित्याह-विशेषत इत्यादि। हृदयशब्देन हृदयस्थं मन इति ज्ञेयम्। मृवृत्तम् अगम्भीरम्। विक्लवं स्तोकक्ल शाभिभवनीयम्। अनेन च दुर्बलचेतस्त्वमुक्तम् । परसंस्तम्भ्याः न स्वयमात्मानं सवचनात् स्तम्भयन्ति। तथेत्यादिनाऽल्पप्रमाणभेषजदोषमाह- बलवव्याधिपरिगते इति वचनेन:य एव बलवान् व्याधिर्बलवतः, स रवाल्पभेषजासाध्यः, यस्तु बलवतोऽप्यबलः, सोऽल्पभेषजसाध्य एव परीक्षाहेतुमभिधाय यथा शरीरं परीक्षणीयं तदाह* वृत्तेति चक्रः ।
- 1 परसंस्तभ्याश्व इति चक्रः।
For Private and Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् । १६६३ संहननतश्च प्रमाणतश्च सात्म्यतश्च सत्त्वतश्चाहारशक्तितश्च व्यायामशक्तितश्च वयस्तश्चेति बलप्रमाणविशेषग्रहणहेतोः॥८॥ ___ तत्रेमान् प्रकृत्यादीन् भावाननुव्याख्यास्यामः। तद् यथा-शुक्रशोणितप्रकृति कालगर्भाशयप्रकृति मातुराहारविहारप्रकृति महाभूतविकारप्रकृतिश्च गर्भशरीरमपेक्षते। एता दशकतः परीक्षेत। प्रकृत्यादिज्ञानेनातुरस्य बलप्रमाणशानं भवति, बलदोषप्रमाणशानेनातुरखलप्रमाणापेक्षो दोषप्रमाणानुरूपो भेषजप्रमाणविशेषः कल्पयितुं शक्यते भिषजेति बोध्यम् ॥८॥
गङ्गाधरः-ननु प्रकृत्यादयः कीदृशा इत्यत आह-तत्रेमानित्यादि । तत्रादौ पुरुषाणां प्रकृति वितृणोति-तद् यथेत्यादि । शुक्रेत्यादि । मनुष्याणामित्यर्थात् बोध्यम् । तेन मनुष्याणां गर्भशरीरं शुक्रशोणितप्रकृति यादृशपुरुषस्य यादृशशुक्रं यादृशनार्या यादृशशोणितं तयोर्या प्रकृतिः। मातुः कालगर्भाशयप्रकृतिं मातुः कैशोरयौवनतारुण्यप्रौढ्याद्यावस्थिककाले गर्भाशयस्य या प्रकृतिः। मातुराहारविहारप्रकृतिं गर्भाधाने सति मातुर्यद्यदाहारोऽभ्यवहरणं यथा यथा च विहारस्तयोर्या प्रकृतिः। महाभूतविकाराः शोक्रा आत्तवा आहारद्रव्यरसजा आत्मजाश्च वातादयश्चवारश्चतुर्विधास्तेषामाकाशस्य च या या प्रकृतिः, तां तां प्रकृतिमपेक्षते। यथाशुक्रं यथातवं यथाकालगर्भाशयानुरूपं मातुराहारविहारानुरूपश्च महाभूतविकारानुरूपञ्च गर्भशरीरम् तस्मादित्यादि। बलप्रमाणविशेषग्रहणहेतोरित्यत्र देहबलं दोषबलञ्च सामान्येन गृह्यते। येन विकृतितः शरीरज्ञानं दोपबलज्ञानहेतोर्भवति, तदेव "प्रकृत्यादीनां विकृतिवर्जानाम्" इत्यादिना वक्ष्यति। किंवा बलं शारीरं बलमेवोच्यते, तत्र च विकृतिबलेनापि शरीरबलं बुध्यत इति कृत्वा इह सामान्येनोक्तम्, उत्तरत्र तु विकृत्या दोषप्रमाणं प्रायो विज्ञायत इति कृत्वा "विकृतिबलत्रैविध्येन दोषबलत्रैविध्यमनुमीयते" इत्युक्तम् । प्रकृतिमिति स्वभावम् । एतानि तु शुक्रादीनि शुक्रशोणिते वा। यादृगवस्थो दोषस्तादृगगर्भ प्रकृतिर्भवति, यथा शुक्रशोणितमेलककाले यो दोष उत्कटो भवति स प्रकृतिमारभते, एवं गर्भाशयस्थश्च दोषः। मातुराहारविहारौ तत्कालीनौ यद्दोषकरणम्वभावौ, सा च प्रकृतिर्गर्भशरीरे भवति। एषु च प्रकृत्यारम्भकेषु कारणेषु यद्बलवद्भवति कारणान्तरवृहितञ्च, तदेव प्रकृत्यारम्भकं भवति । कालादयश्च शुक्रशोणितमेव कुर्वन्तः प्रकृतिजनका
For Private and Personal Use Only
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६४
चरक-संहिता। (रोगभिषगजितीयं विमानम् हि येन येन दोषेण एकेन अधिकेन समेन वा अनुबध्यन्ते तेन तेन दोषेण गर्भोऽनुबध्यते। सा सा दोषप्रकृतिरुच्यते सर्वमनुष्याणां गर्भादिप्रवृत्ता। तस्मात् श्लेष्मलाः प्रकत्या के.चत् पित्तलाः केचिद्वातलाः केचित् समधातवः केचिद् भवन्ति। तेषां लक्षणानि व्याख्यास्यामः॥८१॥
श्लेष्मा हि स्निग्धश्लदणमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविजलाच्छः। तस्य स्नेहात् श्लेष्मलाः स्नि-धागाः, श्लथए त्वात् श्लदणाङ्गाः, मृदुत्वाद् दृष्टिसुखसुकुमारावदाताङ्गाः,
अपेक्षते। हि यस्मात् गर्भशरीरापेक्षणीयास्तु एताः शुक्रशोणितप्रकृतिकालगर्भाशयप्रकृतिमात्राहारविहारप्रकृतिमहाभूतविकारप्रकृतयो भवन्ति । येन येन एकेनाधिकेन समेन वा दोषेण वातपित्तकफरूपेणानुवध्यन्ते, तेन तेनैकेनाधिकेन समेन वा दोषेण गौऽनुबध्यते तदारब्धत्वात् तदाकरखाच। तस्मात् स्वप्रकृतिशुक्रशोणिताधनुबन्धकदोषानुबन्धखात् सा सा स्वप्रकृतिशुक्रशोणिताउनुबन्धकदोषप्रकृतिमनुष्याणां गर्भादिप्रवृत्ता उच्यते, तस्मात् तेन तेन दोषण प्रकृतिव्यपदेशात् केचित् प्रकृत्या श्लेष्मलाः केचित् प्रकृत्या पित्तलाः केचित् प्रकृत्या वातलाः केचित् समधातवः प्रकृत्या भवन्ति। एषां स्वस्थवम् आतुरतश्च स्वास्थ्यचतुष्के व्याख्यातं तथा रोगानीकविमाने व्याख्यातम् ॥८१
गङ्गाधरः-श्लेष्मा हीत्यादि। सारं प्रसादरूपं, विज्जलः पिच्छिलः, अच्छः वैमल्यवान्। श्लेष्मणः प्रतिगुणतः श्लेष्मलानां लक्षणान्याह-तस्य स्नेहादित्यादि । तस्य श्लेष्मणः। तस्येत्यस्य सवेत्रवान्वयः। श्लक्ष्णाङ्गा अकर्कशाङ्गाः, दृष्टिसुखसुकुमारावदाताङ्गाः दशने मुखजनक सुकुमार मृदुभूतमवदातं
भवन्तीति। तन्त्रान्तरे शुक्रशोणितगतदोषेणैव प्रकृत्युत्पादो दर्शितः। गर्भादिप्रवृत्तेति गर्भस्यादि. मेलके प्रवृत्ता। समैर्दोष'बैर्गर्भजन्मैव न भवति इति विकृतदोषत्रयं प्रकृतेरारम्भकमिति ज्ञेयम्। प्रकृतिविकारश्च सूत्रस्थान एव व्याकृतः ॥ ८०८५ ॥
चक्रपाणिः-मृदुत्वं जलकृतम्, जलश्चावदातमिति मृदुत्वादेवावदासत्वम्। अशीघ्रशब्दः
For Private and Personal Use Only
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम्।
१६६५ माधुर्य्यात् प्रभूतशुक्रव्यवायापत्याः, सारत्वात् सारसंहतस्थिरशरीराः, सान्द्रत्वादुरचिापरिपूर्णसर्लाङ्गाः, मन्दत्वान्मन्द
चेष्टाहारव्याहाराः, स्तमित्यादशीघ्रारम्भक्षोभविकाराः, गुरुत्वात् साराधिष्ठितगतयः, शैत्यादलपक्षुत्तृष्णासन्तापस्वेददोषाः, विज्जलत्वात् सुश्लिष्टसारसन्धिबन्धनाः, तथाच्छत्वात् प्रसन्नदर्शनाननाः प्रसन्ननि-धवर्णस्वराश्च भवन्ति । त एवंगुणयोगात् श्लेष्मला बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति ॥२॥ निर्मलमॉ येषां ते तथा। प्रभूतानि बहूनि शुक्रव्यवायापत्यानि येषां ते तथा। सारसंहतस्थिरशरीराः सारं बहुसारात्मकं संहतं निविड़ स्थिरम् अचलं शरीरं येषां ते तथा। उपचितपरिपूर्णसर्वाङ्गाः उपचितानि समृद्धानि परिपूर्णानि अहीनानि सर्वाणि अङ्गानि येषां ते तथा। मन्दचेष्टाहारव्याहाराः मन्दा अल्पाश्चेष्टा क्रियाश्चाहाराश्च व्याहाराः वाचश्च येषां ते तथा ।अशीघ्रारम्भक्षोभविकाराः अशीघ्र चिरेण कालेन आरम्भः शरीरवाक्मनःप्रवृत्तिः क्षोभो मनसोऽकस्मात् क्षुब्धता विकारो मनसो वा शरीरस्य वा वैषम्यं येषां ते तथा। साराधिष्ठितगतयः सारेणाधिष्ठिताः प्रमत्तगजेन्द्राणामिव गतयो येषां ते तथा। अल्पक्षुत्तृष्णासन्तापस्वेददोषा इति दोषपदेन दोपजव्याधावपि तृष्णादीनामल्पत्त्वमिति ख्यापितम्। विजलखात् पैच्छिल्यात् । सुश्लिष्टसारसन्धिबन्धनाः सुष्ठ श्लिष्टानि संयुक्तानि साररूपेण सन्धीनां बन्धनानि येषां ते तथा। प्रसन्नदर्शनाननाः प्रसादरूपेण दर्शनं वस्तूनां दृष्टिराननञ्च येषां ते तथा। प्रसन्नस्निग्धवर्णस्वराः प्रसन्नौ च स्निग्धौ वर्णस्वरौ येषां ते तथा। वर्णप्रसादः स्निग्धवर्णत्वं प्रसन्नस्वरता श्रुतमधुरस्वरता चेत्यर्थः। त एवंगुणयोगादिति ते श्लेष्मलाः पुरुषा एवमुक्तगुणयोगात्। बलवन्त इति बलं विपुलतया वत्तेते येषां ते बलवन्तः । आरम्भादिभिः प्रत्येकमभिसम्बध्यते। सारगतयो न स्खलन्ति, अधिष्ठितगतयः सर्वेण पादेन महीमाक्रमन्ति। अवस्थितगतयः अवस्थितत्वेन पादगतिर्भवति। प्रसन्ने दर्शनानने यस्य स तथा। वसुमत्वादि प्रकृतिरूपं यद भवति, तत् प्रकृतिभावाज ज्ञेयम् ॥ ८२ ॥
For Private and Personal Use Only
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६६
चरक संहिता । | रोगभिषग्जितीयं विमानम्
पित्तमुष्णं तीक्ष्णं द्रुतं विभ्रमम्लं कटुकञ्च । तस्योष्यात् पित्तला भवन्त्युष्णा सहाः, शुष्कसुकुमारावदातगात्राः, प्रभूतपिप्लुव्यङ्गतिलकपिडकाः, क्षुत्पिपासावन्तः चिप्रबलिपलितखालित्यदोषाः, प्रायो मृदुकपिलाल्पश्मश्रुलोमकेशाः ; तैच्ण्यात् तीक्ष्णपराक्रमास्तीक्ष्णाग्नयः प्रभूताशनपानाः क्लेशा सहिष्णवः दन्दशूकाः ; द्रवत्वाच्छिथिलमृदुसन्धिबन्धमांसाः प्रभूतसृष्टस्वेदमूत्रपुरीषाः ; विस्रत्वात् प्रभूतपूति- कक्षास्यशिरः शरीरगन्धाः ; कटुम्लत्वादल्पशुक्र व्यवायापत्याः । त एवंगुणयोगात् पित्तला मध्यबला मध्यायुषो मध्यज्ञानविज्ञानवित्तोपकरणवन्तश्च भवन्ति ॥ ८३ ॥
ओजस्विन इति ओजो बलहेतुधातुविशेषस्तद्वन्तः | आयुष्मन्त इति दीर्घायुष्मन्तः, एतेनायुः प्रमाणज्ञानहेतोरातुरपरीक्षायामातुरस्य बलदोषप्रमाणज्ञानेषु प्रकृतितः परीक्षापेक्षत्वात् पूर्व बलदोषममाणज्ञानहेतोरातुरपरीक्षा उच्यते इति ज्ञापितम् ।। ८२ ।।
गङ्गाधरः - पित्तप्रकृतिकानां लक्षणार्थमाह- पित्तमित्यादि । तं द्रवम्, विस्रमामगन्धि । तस्येति पित्तस्य, उष्णासहाः उष्णं सोढुमशक्ताः, शुष्कसुकुमारावदातगात्राः शुष्कं निःस्नेहमथच सुकुमारमवदातञ्च निर्मलं गात्रं येषां ते तथा । प्रभूतपिप्लुव्यङ्गतिलकपिडकाः प्रभूता बहुलाः मुखव्यङ्गाः पिप्लवः शरीरदेशे व्यङ्गास्तिलकास्तिलकालका पिड़काश्च येषां ते तथा । क्षुत्पिपासावन्तः अधिकक्षुत्तृष्णावन्तः । तैक्ष्ण्यादित्यादि स्पष्टम् । द्रबखाद् इत्यादि च स्पष्टम् । विस्रत्वादित्यादि । प्रभूतपूतयो दुष्टाः कक्षादीनां गन्धा येषां ते तथा । कलवादित्यादि स्पष्टम् । त एवमित्यादि मध्यानि ज्ञानं शास्त्रज्ञानं विज्ञानं तदर्थेनिश्चयः वित्तं धनम् उपकरणं दोलाश्वगजादि, तानि सन्ति येषां तेषाम् ॥ ८३ ॥
चक्रपाणिः - दंदशूकाः पुनः पुनर्भक्षणशीलाः ; प्रभूताशनस्तु बहुभक्षणत्वेन । पूतिर्वक्ष:* प्रभूतपूतिवक्षःकक्षेत्यादि पाठः चक्रसम्मतः ।
For Private and Personal Use Only
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हम अध्यायः विमानस्थानम् ।
१६६७ वातस्तु खलु रुक्षलघुचलबहुशीघ्रशीतपरुषविशदः। तस्य रौक्ष्याद्वातला रुतापचिताल्पशरीराः प्रततरुक्षक्षामभिन्न सक्तजर्जरखरा जागरूकाश्च भवन्ति । लघुत्वाल्लघुचपलगतिचेष्टाहारविहाराः, चलत्वादनवस्थितसन्ध्यक्षिघ्र हन्धोष्ठजिह्वाशिरःरकन्धपाणिपादाः, बहुत्वाद् बहुप्रलापकण्डराशिराप्रतानाः, शीघ्रत्वात् शीघ्रसमारम्भदोभविकाराः शीघ्रवासरागविरागाः श्रुतग्राहिणः अल्पस्मृतयश्च, शीतत्वाच्छीतासहिष्णवः प्रततशीतकोद्वपकस्तम्भाः, पारुष्यात् परुषकेशश्मश्रुलोमनखदन्तवदनपाणिपादाः, वैशद्यात् स्फुटताङ्गावयवाः सततसन्धिशब्द गामिनश्च भवन्ति। त एवंगुणयोगाद्वातलाः प्रायोऽल्पबलाश्चाल्पायुषश्वाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्च भवन्ति ॥८४॥
गङ्गाधरः-वातप्रकृतिलक्षणार्थमाह-वातस्वित्यादि। रुक्षादिविशदान्तो द्वन्द्वस्ततः परं मत्वर्थीयोऽचप्रत्ययः। तस्येति वातस्य । रुक्षमपचितं कृशमल्पं इस्वं शरीरं येषां ते तथा। प्रततेत्यादि। प्रततं निरन्तरं विस्तरेण वा रुक्षः कर्कशः क्षामः क्षीणः भिन्नो भङ्गरूपः सक्तोऽव्यक्तः जर्जरः असंहतः स्वरो येषां ते तथा, जागरूकाश्च भवन्ति । लघुखात् लाघवात् लघु शीघ्र चपला चञ्चलरूपा गतिश्च चेष्टा चाहारश्च विहारश्च येषां ते तथा, लघुचपलयोः सर्वत्रान्वयः। अनवस्थिताः अस्थिराः सन्ध्यादयो येषां ते तथा, बहुलादिति विच्छेदस्वभावात्, शीघ्रखात् शीघ्रकरखात् शीघ्रसमारम्भादयः अचिरात् समारम्भादयस्त्रासादयश्च, श्रुतग्राहिणः श्रुतमानं ग्रहीतु धारयितु शीलं येषां ते तथा, अल्पस्मृतयश्चेत्यचिरस्थायिस्मृतयः, शीतासहिष्णवः शीतं सोढमशीलाः, प्रततं शीतकं शैत्यम् उद्वेपक उत्कम्पता स्तम्भश्च येषां ते तथा, परुषाः निःस्नेहत्वेन खराः केशादयो येषां ते तथा, स्फुटिताः पाटिता अङ्गावयवा येषां ते तथा, सततं गमने प्रभृतिषु गम्धो येषां ते तथा। प्रततः प्रसृतः। भिन्नो भग्नपात्रध्वनिसमः। मन्दो हीनः । सक्तो पद्धः । सततसन्धिशब्दगामिन इति सन्धिस्फुटनशब्दवन्तः ॥ ८३१८४ ॥ • इतः परं मन्द इत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोगभिपगजितीय विमानम्
१६६८
चरक-संहिता। रोगभिपग्जितीयं विमानम् संसर्गात् संस्कृष्टलनणाः, सर्वगुणसमुदितास्तु समधातवः। इत्येवं प्रकृतितः परीक्षत ॥८५॥ ___ विकृतितश्चेति । विकृतिरुच्यते विकारः। तत्र विकारं हेतुदोषदृष्यप्रकृतिदेशकालवलविशेषैर्लिङ्गतश्च परीक्षेत। न ह्यन्तरेण हेत्वादीनां बलविशेषं व्याधिवलविशेषोपलब्धिः। यस्य हि व्याधेदोषदृष्यप्रकृतिदेशकालसाम्यं भवति महच्च हेतुलिङ्गबलम्, स व्याधिर्बलवान्। तद्विपर्ययश्चाल्पबलः, मध्यबलस्तु दोषदृष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते ॥८६॥ सन्धयः शब्दायन्ते येषां तथाविधं गन्तु शीलं येषां ते सततसन्धिशब्दगामिनः, प्रायेणाल्पबलाः कचिन्मध्यमबला अपि भवन्ति। शेषमेवं स्पष्टम् ॥ ८४॥ __ गङ्गाधरः-संसृष्टखात् कफादीनां द्विकाः संसर्गात् संसृष्टलक्षणा उक्तकफादीनां लक्षणानां तत्तदोषप्राकृतलक्षणाः। सर्वगुणसमुदितास्तु सर्वेषां वातपित्तकफानां प्रकृतिस्थानां सर्वं गुणाः समुदिता येषां ते तथा॥८५॥
गङ्गाधरः-क्रमिकखात् विकृतितश्चातुरस्य परीक्षां दर्शयति--विकृतित३चेत्यादि। विकृतिरुच्यते विकार इति। विकारोऽत्र धातुवैषम्यनिमित्तो ज्वरादिः। न तु धातुवैषम्यं ज्वरादितोऽनुमेयत्वेनाप्रत्यक्षवात् । हेतुना दोषेण दृष्येण प्रकुत्या देशेन कालेन बलेन लिङ्गतश्च परीक्षेत । कुतो हेखादिविशेषैः लिङ्गतश्च परीक्षेत विकृतिमिति ? अत आह-न हीत्यादि। हेखादीनां बलविशेषमन्तरेण यस्मायाधिवलविशेषोपलब्धिर्न भवति । कुत इत्यत आहयस्येत्यादि। तद्विपर्ययः दोषदृष्यादीनामसाम्यम् । दोषदृष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलखाच। हेतुरसात्म्येन्द्रियार्थसंयोगादिः॥८६॥ .
चक्रपाणिः-सर्वगुणसमुदिता इति सर्वप्रकृतियुक्ताः प्रशस्तगुणयुक्ताः,- यदुक्तं वागभटे"समधातुः समस्तासु श्रेष्ठः" इति। यदि च प्रशस्तगुणता न स्यात, न तदा श्रेष्ठत्वं स्यात् । साम्यस्थिताश्च दोषाः साम्यप्रभावादेव गुणान् परान् कुर्वते, न दोषान् इति ज्ञेयम्। साम्यं भवतीति परस्परतुल्यगुणता भवति। महञ्च हेतुलिङ्गबलमिति हेतवो लिङ्गानि च बलवन्ति
* बल इत्यधिकः पाठः क्वचिट दृश्यते ।
For Private and Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ अध्यायः
विमानस्थानम् ।
१६६६ सारतश्चेति । साराण्यष्टौ पुरुषाणां वलमानविशेषज्ञानार्थम् उपदिश्यन्ते त्वगरक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति।
तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रभेव च त्वक त्वकसाराणाम् । सा सारता सुखसौभाग्यश्वर्योपभोगबुद्धिविद्यारो-यप्रहर्षणान्यायुश्चानित्वरमाचष्टे ॥७॥ ___कर्णानिमुख-जिह्वानासौष्ठपाणिपादतल-नख-ललाट-मेहनं स्निग्धरक्तवर्णं श्रीमद् भ्राजिष्णु रक्तसाराणाम्। सा सारता सुखमुद्धतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमुष्णासहिष्णुतां चाचष्टे ॥८॥
शङ्खललाटकृकाटिकानिगण्डहनुग्रीवास्कन्धोदर-कक्ष-वक्षःपाणिपादसन्धयस्तु स्थिरगुस्शुभमांसोपचिता मांससाराणाम् । सा सारता नमां धृतिमलौल्यं वित्तं विद्यां सुखमाजवं बलमारोग्यमायुश्च दीर्घमाचष्टे ॥ ८ ॥
गङ्गाधरः-सारतः परीक्षामाह-सारतश्चेत्यादि। सत्त्वं मनः, न तु सत्त्वगुणः तदाश्रयखात्। तत्रेत्यादि स्पष्टम्। सा सारतेत्यादि स्पष्टाथम् । आयुवानिवरम् अगवरमायुश्चाचष्टे व्यनक्ति ॥८७॥
गङ्गाधरः-रक्तसाराणां पुसां स्निग्धरक्तं श्रीमद् भ्राजिष्णु च कर्णादिकम्। उद्धतां विपुलां मेधाम्। अनतिवलं मध्यबलम् ॥ ८८॥ - गङ्गाधरः--शङ्खो ललाटैकदेशः, ललाटो ललाटस्य मध्यमदेशः। कृकाटिका घाटा। एते शङ्खादयः स्थिरा गुरवश्व शुभाश्च मांसोपचिताश्च भवन्ति । बलं दीर्घम् अतुलम्, आयुश्च दीर्घम् ।। ८९ ॥ मूयांसि च। अन्यतमसामान्यादिति दोषादीनां सामान्य केनचित् केनचिदसामान्ये सति इत्यर्थः ॥ ८५८६॥
चक्रपाणिः ---सारतश्चेत्यादौ सारशब्देन विशुद्धनरो धातुरुच्यते। सप्रभेति प्रभायुक्ता । त्वकसाराणामिति च्छेदः। तथेयं सारता किं करोतीत्याह--सा सारतेत्यादि । एवमन्यत्रापि सारतेति व्याख्यातव्यम् ॥ ८७ ॥
For Private and Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। . रोगभिपराजितीय विमानम् वर्णस्वरनेत्रकेशलोमनखदन्तोष्ठमूत्रपुरीषेषु विशेषेण स्नेहः मेदःसाराणाम् सा सारता वित्तैश्वर्यसुखोपभोगदैन्याजवं सुकुमारोपचारताश्चाचष्टे ॥ १० ॥
पाणिगुल्फजान्वरनिजत्रुचिवुकशिरम्पवस्थूलाः स्थूलास्थिनखदन्ताश्चास्थिसाराः। ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्यायुष्मन्तश्च ॥ १॥
मृदङ्गा बलवन्तश्च स्निग्धवर्णखराः स्थूल दीर्घवृत्तसन्धयश्च मजसाराः। ते दीर्घायुषो बलवन्तः श्रुतविज्ञानवित्तापत्यसम्मानभाजश्च भवन्ति ॥ १२ ॥
सौम्याः सौम्यप्रेनिणः क्षीरपूर्णलोचना इव प्रहर्षबहलाः स्निग्धवृत्तसारसमसंहतशिखरदशनाः प्रसन्नस्निग्धवर्णस्वराः भ्राजिष्णवो महास्फिचश्च शुक्रसाराः।तेस्त्रीप्रियाःप्रियोपभोगाः बलवन्तः सुखारोग्यवित्तैश्वर्यसम्मानापत्यभाजश्च भवन्ति ॥३॥
गङ्गाधरः-मेदःसाराणां वर्णादिषु स्नेहः, वित्तं धनादि, ऐश्वर्य प्रभुता ॥९॥
गङ्गाधरः-अस्थिसाराः स्थूलपाादयः स्थूलास्थिदन्ताश्च । तेऽस्थिसारा महोत्साहादिमदादयः सारस्थिरशरीराः साररूपेण स्थिरमचलं शरीरं येषां ते तथा ॥९१॥
गङ्गाधरः-मज्जसारास्तु मृङ्गादयः। स्थूलाश्च दीर्घाश्च वृत्ताश्च सन्धयो येषां ते तथा। ते मज्जसाराः श्रुतमधीतं विज्ञानादिकञ्च भजन्ते ॥९२॥ - गङ्गाधरः-शुक्रसारास्तु सौम्या इत्यादयः । प्रहर्षबहुला मैथुनबहुलाः। स्निग्धाश्च वृत्ताश्च सारभूताश्च समाश्च संहताश्च शिखरदशना येषां ते तथा। स्त्रीप्रियाः स्त्रीणां प्रियाः ॥९३॥
चक्रपाणिः-श्रीमदिति शोभायुक्तम् । अरनिः कफोणिका। शिखरदशना शोभनदशनाः । * स्त्रीप्रियोपभोगा इति चक्रः ।
For Private and Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हम अध्यायः विमानस्थानम् ।
१७०१ स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्राज्ञाः शुचयो महोत्साहा दक्षा धीराः समरविक्रान्तयोधिनस्त्यक्तविषादाःसुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः कल्पनाभिनिवेशिनश्च ॐ सत्त्वसाराः, तेषां स्खलक्षणेर्गणा व्याख्याताः॥१४॥
तत्र सवैः सारैरुपेताः पुरुषा भवन्त्यतिबलाः परमसुखयुक्ताः क्लेशसहाः सारम्भेष्वात्मनि जातप्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितशरीराः सुसमाहितगतयः सानुनादस्निग्धगम्भीरमहानिस्वनाः सुखैश्वय्यवित्तोपभोगसम्मानभाजो मन्दजरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च ॥ ५ ॥
गङ्गाधरः-स्मृतिमन्त इत्यादि। समरविक्रान्तयोधिनः समरे मल्लयुद्धे वा शस्त्रास्त्रयुद्धे वा वाग्युद्धे वा व्यवहारयुद्धे वा विक्रान्ताः सन्तो योद्ध' शीलं येषां ते तथा। सुव्यवस्थिता गतिर्गम्भीरा बुद्धिश्चेष्टा च येषां ते सुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः। कल्पनाभिनिवेशिनः कल्पनायां क्लृप्तीकरणेऽभिनिवेशशीलाः। तेषां स्वलक्षणैः स्मृतिमत्तादिभिगुणाः कर्माणि व्याख्याताः। स्मृतिमत्तादिकार्याणि स्मृत्यादीनि भवन्तीत्यर्थः ॥ ९४॥
गङ्गाधरः-एतैः सारैर्बलभेदान् दर्शयति-तत्रेत्यादि। सारम्भेष सासु क्रियासु समर्थवेनात्मनि प्रत्ययशालिनः। कल्याणे शुभेऽभिनिवेशिनः । स्थिरं समाहितं संहतं शरीरं येषां ते तथा। सुसमाहितगतयः सुष्ठ समाहिता गतिर्येषां ते तथा। सानुनादस्निग्धगम्भीरमहानिस्वनाः अनुनादेन सह वर्तमानः स्निग्धो गम्भीरश्च महान् निस्खनो येषां ते तथा, प्रतिध्वनिजनकस्निग्धगम्भीरमहानादा इत्यर्थः। मन्दा अल्पा जरा येषां ते तथा। मन्दविकारा अल्परोगवन्तः। प्रायस्तुल्यगुणा विस्तीर्णा येषां तान्यपत्यानि येषां ते तथा॥९५॥ स्त्रीप्रिय उपभोगः संभोगो येषां ते तथा। समरे विक्रम्य योधयन्तीति समरविक्रान्तयोधिनः । अवस्थिता इति परिस्थिताः। तुल्यगुणविस्तीर्णापत्या इति जनितात्मसदृशापत्याः। प्रायः.
• कल्याणाभिनिवेशिनश्च इति पाठान्तरम् ।
For Private and Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०२
चरक-संहिता। रोगभिषजितीयं विमानम् __ अतो विपरीतास्त्वसाराः। मध्यानां मध्यः सारविशेषर्गणविशेषा व्याख्याताः। इति साराण्यष्टौ पुरुषाणां बलप्रमाणविशेषज्ञानार्थमुपदिष्टानि भवन्ति ॥६६॥ ___ कथं नु शरीरमात्रदर्शनादेव भिषगत्र मुह्य दयमुपचितत्वाद् बलवानयमल्पबलः कृशत्वादयं महाबलवान् महाशरीरत्वादयमल्पशरीरत्वाद् दुर्बल इति। दृश्यन्ने ह्यल्पशरीराः कृशाश्चैके बलवन्तः, तत्र पिपीलिकाभारवहनवत् सिद्धिः। अतश्च सारतः परीना इत्युक्तमेव ॥ १७॥
संहननतश्चेति । संहननं संहतिः संयोजनमित्येकोऽर्थः । तत्र समसुविभक्तास्थि सुबद्धसन्धिसुनिविष्टमांसशोणितं सुसंहतं
गङ्गाधरः-अतोऽटसारेभ्यो विपरीता भिन्नलक्षणयुक्ता असाराः। मध्यैः सारविशेषैरेकद्विसारलक्षणेतरसारलक्षणेमध्यानां मध्यसाराणां गुणविशेषाः तदेकद्विसारगुणेतरगुणविशेषा व्याख्याताः। एतेन असारा अल्पबला अल्पायुषश्च भवन्ति। मध्यसारा मध्यवला मध्यायुषश्च भवन्ति इति बोध्यम् ॥ ९६ ॥
गङ्गाधरः- एतदष्टसारादीनामतिबलादिवचने संशयमाह--कथमित्यादि। बलवानिति उपचितबलवान्, महावलोऽतिशयबलवान्, दुर्बलः क्षीणबलः, अल्पवलस्तु स्वाभाविकाल्पखात् भेदः। मोहं दर्शयितुमुत्तरमाह-दृश्यन्ते ह्यल्पेत्यादि। अतश्च शरीरमात्रदर्शनादेवातिवलादीनां ज्ञानाभावात् सिद्धिभवति सारतः परीक्षा इत्युक्तम्। सारतः परीक्षां विना पिपीलिकामारवहनं न हि शरीरमात्रदर्शनात् महावलज्ञानेन भवति ॥९७॥ __ गङ्गाधरः-अथ संहननतश्चातुरपरीक्षामाह-संहननतश्चेत्यादि। संहननं विवरीतु तत्पर्यायमाह-संहननमिति । समसुविभक्तेत्यादि। समं यथायोग्य सुष्ठ विभक्तमस्थि यत्र तत्, सुष्ट्र बद्धाः सन्धयो यत्र तत्, सुष्ठ निविष्टे शब्देन नियमनं निषेधयति । मध्यानामिति स्तोकसाराणाम् । मध्यैः सारविशेषैरिति ये यत्र सम्भवन्ति सारास्तथा सारभूतैरित्यर्थः। उपचितत्वादिति स्थूलत्वात्। महाशरीरत्वादिति * सङ्घात इति वा पाठः।
For Private and Personal Use Only
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः । विमानस्थानम् ।
१७०३ शरीरमित्युच्यते। तत्र सुसंहतशरीराः पुरुषा बलवन्तो विपर्ययेणाल्पबलाः प्रवरावरमध्यत्वात् संहननस्य मध्यबला भवन्ति ॥८॥ __ प्रमाणतश्चति। शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलिप्रमाणेन उपदिश्यते, उत्सेधविस्तारायामर्यथाक्रमम् । तत्र पादौ चतुईशाङ्गुलौ, जङ्घ त्वष्टादशाङ्गले षोड़शाङ्गुलिपरिक्षिपे च, जानुनी चतुरङ्गुले षोड़शाङ्गुलिपरिचिपे च, त्रिंदशगुलिपरिक्षिपावष्टा
मांसशोणिते यत्र तत् सुसंहतं शरीरम्। सुसंहतशरीरगुणमाह-तत्रेत्यादि । बलवन्त इति अल्पमध्यवलभिन्नवलाः। विपर्ययण असुसंहतशरीरा असुसंहननन्तु सुसंहननभिन्नरूपं किश्चित्संहतशरीरवात्। प्रवरावरमध्यखात् संहननस्य प्रवरः सुसंहननलक्षणवत्ता, अवरस्तद्विपय्येयलक्षणवत्ता न सुसंहननलक्षणवत्ता नासुसंहननलक्षणवत्ता ताभ्याश्च मध्यखात् मध्यमबला भवन्ति इति युक्तिः ॥९८ ॥
गङ्गाधरः-अथ प्रमाणतः परीक्षामाह-प्रमाणतश्चेत्यादि । यथास्वेन स्वस्वालिप्रमाणेन। उत्सेध इत्युच्चतः, विस्तार इति विस्तीर्णलात्, आयाम इति दैर्ध्यात्। स्वेन स्वेनाङ्गुलीमानेन पादौ चतुर्दशाङ्गुलौ। सुश्रुते तु स्त्रैरङ्गालमानैः पादाङ्गष्टप्रदेशिन्यौ द्वाङ्गलायते। प्रदेशिन्यास्तु मध्यमानामिकाकनिष्ठाः यथोत्तरं पञ्चमभागहीनाः। चतुरङ्गलायते पञ्चाङ्गुल विस्तृते प्रपदपादतले । पञ्चचतुरङ्ग लायतविस्तृता पार्णिश्चतुद्देशाङ्गुलायतः पाद इति सुश्रुतः। जङ्घ खष्टादशाङ्गुले, पोड़शाङ्गलिपरिक्षिपे षोड़शाङ्गुलिपरिणाहे। अष्टादशाङ्गुला जङ्घा इति सुश्रुतः। किन्तु चतुद्देशाङ्कलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानीति वचनेन विरोधेऽपि दीर्घायुष्ट्रव्याघाताभावो बोध्यः। जानुनी चतुरङ्गले
अतिप्रमाणशरीरत्वात् । पिपीलिकाभारहरणवदिति स्वल्पा पिपीलिका यथा सारशरीरत्वेन महान्तं भारं नयन्ति, तथान्ये कृशशरीराश्चेत्यर्थः। सङ्घात इति निविड़सन्धान इत्यर्थः ॥ ८८-९८ ॥
चक्रपाणिः-प्रमाणतश्चेत्यादिना प्रशस्तं प्रमाणमङ्गावग्रवानामित्याह। पादौ उत्सेधेन चत्वारि, विस्तारेण पट, दैयण चतुर्दशाङ्गुलानीति यथाक्रमं भवतः। जङ्घा जान्वध उच्यते ।
For Private and Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०४
चरक संहिता। रोगभिपग्जितीयं विमानम् दशाङ्गुलावूरू, षड़ङ्गुलिदीघों वृषणावष्टाङ्गुलिपरिणाहौ, शेफः षडङ्गुलिदीर्घ पञ्चाङ्गुलिपरिणाहम्, द्वादशाङ्गुलिपरिणाहो भगः, षोड़शाङ्गुलिविस्तारा कटी, दशाङ्गुलं वस्तिशिरः, द्वादशाङ्गुलमुदरं दशाङ्गुलिविस्तीर्ण च, दशाङ्गुलिविस्तीर्णे द्वादशाङ्गुलायामे पाश्र्वे, द्वादशाङ्गलं स्तनान्तरम्, द्वगुलं स्तनपर्य्यन्तम्, चतुविशत्यङ्ग लविशालं द्वादशाङ्गलोत्सेधमुरः, त्राङ्गलं ® हृदयम्,
अष्टाङ्गुलो स्कन्धौ, षड़ङ्ग लावंसौ, षोड़शाङ्ग लो बाहू, पञ्चदशाषोड़शाङ्गलपरिणाहे । त्रिंशदङ्गलिपरिक्षिपो त्रिंशदङ्गलिपरिणाही ऊरू, अष्टादशाङ्गुलो दैर्ये ऊरू भवतः । द्वात्रिंशदङ्ग लपरिणाहावूरू इति सुश्रुतो मिलितोरुद्वयाभिप्रायेण जङ्घायामसमावूरू इति सुश्रुतः। षड़ङ्गुलिदीघौ वृषणो अष्टाङ्ग लपरिणाहो। द्वाङ्गलानि वृषणचिवुकदशननासापुटभगकर्णमूलनयनान्तराणि। शेफः षडङ्गुलिदीर्घ पञ्चाङ्गुलिपरिणाहम् । शेफः शिश्नः। चतुरङ्गुलाान मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छायदृष्टान्तराणि इति सुश्रुतः। द्वादशाङ्गुलिपरिणाहो भगः। भग इति स्त्रीलिङ्गम् । द्वादशाङ्गलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धकोष्ठस्थौल्यानीति सुश्रुतः। षोड़शाङ्गुलिविस्तारा कटी, (अष्टादशाङ्गुलमाना) तत्प्रमाणा स्त्रीश्रोणिरिति । दशाङ्गुलं वस्तिशिरः। वस्तिशिर इन्द्रवस्तिः। इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायामः षोड़शाङ्गुल इति सुश्रुतः। द्वादशाङ्गुलमुदरं दशाङ्गुलिविस्तारम् । दशाङ्गलिविस्तीर्णे द्वादशाङ्गुलायामे पाश्वें। पाश्र्व इति द्वे पावें प्रतिपार्श्वम् उक्तमानं बोध्यम् । द्वादशाङ्गुलं स्तनान्तरम् । स्तनान्तरं स्तनतटम्। द्वाङ्गुलं स्तनपर्यन्तम् स्तनान्तदेशः। चतुविंशत्यङ्गुलविशालं द्वादशाङ्गुलोत्सेधमुर इति वक्षः। तत्र त्राङ्गुलं हृदयम्, हृदयं जीवात्मधारणस्थानम्। सुश्रुतश्च अष्टादशाङ्गुलविस्तीर्णमुर इत्याह । अष्टाङ्गुलौ स्कन्धौ। प्रतिस्कन्धमष्टाङ्गुलम् । परिक्षेपः परिणाहः। जानुजङ्घोरुसन्धिपरिणाहपरिमाणञ्च यदुच्यते, तन्मध्यस्थानस्य, तेन सह परिणाहमानेषु जवादिषु मध्यस्थानमेतत् ज्ञेयम्। कन्या उत्सेधपरिमाणं नोक्तम्, तस्या उत्सेधस्य अर्वादिसन्धित्वेन तस्याः पृथगुत्सेधप्रमाणस्य अविद्यमानत्वात्। प्रबाहुरंसादाक् कफोणि.
* द्वरङ्गुलमिति चक्रः।
For Private and Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१७०५ ङ्ग लौ पाणी, हस्तौ द्वादशाङ्ग लौ ४, कनावष्टाङ्ग लौ, त्रिक द्वादशाङ्ग लोत्सेधम्, अष्टादशाङ्ग लोत्सेधं पृष्ठम्, चतुरङ्ग लोत्सेधा द्वाविंशत्यङ्ग लिपरिणाहा शिरोधरा, चतुविंशत्यङ्ग लिपरिणाहमाननम्, पञ्चाङ्ग लमास्यम्, चिवकोष्ठकानिमध्यनासिकाललाटं चतुरङ्ग लम्, षडङ्ग लोत्सेधं + द्वात्रिंशदङ्ग लपरिणाहं शिर इति पृथक्वेनाङ्गावयवमानमुक्तम् । पहङ्गलावंसौ। अंसो भुजस्योपरिभागः, स च प्रत्येकं षड़गुलः। पोड़शाङ्गलो वाहू। प्रतिबाहु षोड़शाङ्गुलमानम्, तेन द्वात्रिंशदङ्गलिमानौ भुनाविति सुश्रुतो द्विबाहुमान मिलितं लिखितवान्। पञ्चदशाङ्ग लौ पाणी। पाण्योः प्रत्येक पञ्चदशाङ्गुलिमानम् । हप्ता द्वादशाङ्गुलौ। पाणिं वज्जयिखा हस्तः द्वादशाङ्गुल इति सपाणिः सप्तविंशत्यङ्गलः, स च सबाहुस्त्रयश्चवारिंशदङ्गुलः । सुश्रुतस्तु सपाणिहस्ताभिप्रायेण चतुविंशत्यङ्गलो हस्त इत्युक्त्वा तत्र मणिबन्धकूपरान्तरं षोड़शाङ्गलम् । तलं पङ्गुलदीर्घ चतुरङ्गुल विस्तारम् । अर्द्धपश्चाङ्गुले प्रदेशिन्यनामिके। इति. मध्यमावधितलदेशतोऽधस्तात् अङ्गुिलावधि प्रदेशिनीति प्रदेशिनीदेशे तलमद्धेषडङ्गुल अङ्गुष्ठान्मूलादेशिन्यन्तरालं द्विपञ्चाङ्गलमङ्गुष्ठमूलश्च मणिबन्धादूद्ध म ङ्गुलमिति प्रदेशिन्यग्रपयन्तं कूपरावधिहस्तश्चतुर्विशत्यङ्गुल इति सुश्रुताभिप्रायः । तत्र सार्द्धनाङ्गलौ कनिष्ठाङ्गुष्ठौ । मध्यमाङ्गुली पञ्चाङ्गुलेति चोक्तम् । कक्षावष्टाङ्गलौ। प्रतिकक्षमष्टाङ्गुलमानम्। कक्षोऽसाधोभागः । त्रिकं द्वादशाङ्गुलोत्सेयम् । त्रिकं कयास्त्रास्थिकस्थानम् । अष्टादशाङ्गुलोत्सेधं पृष्ठम्। चतुरङ्गलोत्सेधा द्वाविंशत्यङ्गलिपरिणाहा शिरोधरा । अत्र शिरोधरा ग्रीवा। चतुविंशत्यङ्गुलिविस्तारपरिणाहं मुखग्रीवमिति सुश्रुतः। अतएव चतुर्विंशत्यलिविस्तारपरिणाहमाननमिति बोध्यम् । तत्र पञ्चाङ्गुलमास्यम् । चिचुकेत्यादि । चिबुकं चतुरङ्गुलम्, ओष्ठौ चतुश्चतुरङ्ग लौ, कणौ चतुश्चतुरङ्गलौ, अक्षिमध्यदेशौ चतुश्चतुरङ्गुलौ, नासिका चतुरङ्गुला, ललाटं चतुरङ्गुलमित्यर्थः। तत्र पर्यन्तः। प्रपाणिः कफोग्यधस्तात् । त्रिकमिति गुदस्फिक्कटीकपालाईपर्यन्तम् । चिवुकञ्च ओष्टश्च की च अक्षिमध्यञ्च नासिका च ललाटञ्च प्रति प्रति चतुरङ्गुलम् । षडङ्गुलोत्सेधं शिर • दशाङ्गुलावित्यन्यः पाठः ।
..। पोड़शाङ्गुलोत्सेधमिति चक्रः ।
20"
For Private and Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०६
चरक संहिता 1
रोगभिषग्जितीयं विमानम्
केवलं पुनः शरीरमङ्ग, लिपर्व्वाणि चतुरशीतिस्तदायामविस्तारसमं सममुच्यते । तत्रायुर्वल मोजः सुखमैश्वय्यं वित्तानीष्टाश्चापरे भावा भवन्त्यायत्ताः प्रमाणवति शरीरे, विपर्ययस्त्वतो हीनेऽधिके वा ॥ ६६ ॥
श्रवणापाङ्गान्तरं पञ्चाङ्गुलम् । त्रिभागाङ्गुलिविस्तारा नासापुटमय्र्यादा । नयनत्रिभागपरिणाहा तारका | नवमस्तारकांशो दृष्टिः । पङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणादं शिरः । तत्र सुश्रुत उवाच । केशान्तमस्तकान्तरमेकादशाङ्गुलम् । मस्तकादवडुकेशान्तो दशाङ्गलः । कर्णावद्वन्तरं चतुर्द्दशाङ्गुलमिति ।
अङ्गप्रमाणमुपसंहरति — केवलं पुनरिति । एकीकृत्य कृत्स्नं शरीरं पुनरङ्गलिपर्व्वाणि चतुरशीतिः । सुश्रुते तु सविंशमङ्ग लिशतं पुरुषायाम इतीति । तत्राङ्गलितोऽत्र पर्व्वणो वैयविभेदोऽस्तीति न विरोधः । तदायामविस्तारसममिति तचतुरशीतिपर्व्वमितं शरीरमायामविस्ताराभ्यां समं तुल्यं सममुच्यते, दैध्ये च चतुरशीतिपर्व्वमितं प्रसारे च चतुरशीतिपव्वंमितमिति भावः । तत्र प्रमाणवति समसंज्ञ शरीरे आयुदीर्घायुः इष्टाश्चापरेऽशोकादयो भावा आयत्ता अधीना भवन्तीत्यर्थः । विपर्य्ययस्तु हीने उक्तप्रत्यङ्गप्रमाणतो हीनप्रमाणे अधिकप्रमाणे च शरीरेऽल्पायुरादयो भवन्ति । प्रत्यङ्गप्रमाणं यस्य नोक्तरूपं किन्तु केषाञ्चिदङ्गानामुक्तमानं केषाञ्चिदङ्गानां नोक्तमानं हीनमधिकं बा तादृशशरीरे मध्यायुरादयः स्युः । सुश्रुतेऽप्युक्तं - पञ्चत्रिंशे ततो वर्षं पुमान् नारी तु षोड़शे । समखागतवीय्यो" तो जानीयात् कुशलो भिषक् । देहः स्वैरङ्गलैरेव यथावदनुकीर्त्तितः । युक्तः प्रमाणेनानेन पुमान् वा यदि वाङ्गना । दीर्घमायुरवाप्रोति वित्तञ्च महदृच्छति । मध्यमं मध्यमैरायुर्व्वित्तं हीनस्तथावरम् । इति । अत्र हीनैरिति उक्तममाणत्यागैन्य नैरधिकैर्वोत्यर्थो लभ्यते । एवम् इति पृष्टमनु श्रीवाया उपरि ज्ञेयम् । केवलमिति पादतलात् प्रभृति शिरःपर्य्यन्तं चतुरशीत्यङ्गुलं भवति, एवं सार्द्धत्रिहस्तप्रमाणशरीरत्वं स्वहस्तेन शरीरस्य भवति । अत्र च प्रत्यवयवोत्सेधेन चतुरशीत्यङ्गुलादधिकं यत् शरीरं भवति, तदवयवानामवयवान्तरदै यनुप्रविष्टानां ग्रहणात् । तेन प्रत्यवयवदैर्घ्यमानेन न चतुरशीत्यङ्गुलं गणनीयं किन्तु समुदितमेव शरीरम् । तत्र पादस्याङ्गुलानि चत्वारि, जङ्घाया अष्टादश, जानुनश्चत्वारि, शिरसः षट्, एवं चतुरशीत्यङ्गुलानि घटन्ते । सुश्रुतेन समं योऽत्र मानविरोधः, सोऽत्राङ्गुलिमानभेदात् शमयितव्यः । तत्र हि सविंशमङ्गुलिशतं पुरुषमानमुक्तम् । तेन तत्राङ्गुलिमानमेवाल्पं ज्ञेयम् । आयामविस्तारसममिति यथोक्तप्रत्यवय घायाम
For Private and Personal Use Only
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ।
विमानस्थानम् ।
१७०७ साम्यतश्चेति । सात्म्यं नाम तद् यत् सातत्येनोपयुज्यमानमुपशेते। तत्र ये घृतक्षीरतैलमांसरससाम्याः सर्वरससात्म्याश्च, ते बलवन्तः क्लेशसहाश्चिरजीविनश्च भवन्ति । अन्यदप्यायुष्मनां लक्षणमुक्तं सुश्रुतेन। तद यथा। महापाणिपादपाश्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गलिपाच्छासप्रेक्षणबाहु विस्तीर्णभ्र स्तनान्तरोरस्क इस्वजङ्घामेढग्रीवं गम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनमुपचितमहारोमशकणं पश्चान्मस्तिष्क स्नातानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद् दीर्घायुः खल्वयमिति । तमेकान्तेनोपक्रमेन। एभिलक्षणैविपरीतैरल्पायुर्मित्रैर्मध्यमायुरिति । भवन्ति चात्र। गृढ़सन्धिसिराम्नायुः संहताङ्गः स्थिरेन्द्रियः। उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते॥ गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते। शरीरशानविज्ञानः स दीर्घायुः समासतः॥ मध्यमस्यायुषो ज्ञानमत ऊद्ध निबोध मे। अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः। द्वे वा तिस्रोऽधिका वापि पादौ कौ च मांसलौ। नासाग्रमूर्द्धश्च भवेदूर्द्ध लेखाश्च पृष्ठतः। यस्य स्युस्तस्य परममायुर्भवति सप्ततिः॥ जघन्यस्यायुषो ज्ञानमत ऊद्ध निबोध मे। हूस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम्। तथोरस्यवलीढानि न च स्यात् पृष्ठमायतम् । उद्धश्च श्रवणे स्थानान्नासा चोचा शरीरिणः। हसतो जल्पतो वापि दन्तमांसं प्रदृश्यते। प्रेक्षते यश्च विभ्रान्तं स जीवेत् पञ्चविंशतिम् ।। इति। एतानि च लक्षणानि न चानेनाचायणोक्तानि अङ्गप्रमाणतः परीक्षाप्रकरणवात् ॥९॥
गङ्गाधरः-क्रमिकलात् परीक्षामाह-सात्म्यतश्चेत्यादि । सात्म्यं नामत्यादि। सातत्येन सततोपयोगेन यदुपशेते उत्तरकालानुबन्धेन सुखावहति तत् सात्म्यम् । द्रव्यविशेषसात्म्यात् बलविशेष दर्शयति-तत्रेत्यादि । घृतादिसात्म्याः पुरुषाः सात्म्यनिमित्तत इति वक्ष्यमाणेनान्वयात् बलवन्त इत्यादयो विस्तारयुक्तम्। किंवा, यावदायामेन चतुरशीत्यङ्गुलम्, तावद् यदि विस्तृतबाहुद्वयप्रमाणेन विस्तारेण च शरीरं भवति, तदा आयामविस्तारसम भवति । तत्रेति यथोक्तप्रमाणवति शरीर इति योजनीयम् । हीन इति हीनप्रमाणे। एवमधिक इति अधिकप्रमाणे ॥ ९९ ॥
चक्रपाणिः--सात्म्यतश्चेत्यत्र 'सात्म्य'शब्देन औकिकसात्म्यमुच्यते, प्रकृतिसात्म्यादीनां
For Private and Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०८
चरक-संहिता। रोगभिषगजितीयं विमानम् रुक्षसात्म्याः पुनरेकरससात्म्याश्च ते प्रायेणाल्पबलाश्चाक्लशसहाश्चाल्पायुषोऽल्पसाधनाश्च भवन्ति । व्यामिश्रसारम्याश्च ये, ते मध्यबलाः सास्यनिमित्ततो भवन्ति ॥ १०० ॥
सत्त्वतश्चेति। सत्त्वमुच्यते मनः। तच्छरीरस्य तन्त्रकमात्मसंयोगात् । तत् त्रिविधंबलभेदेन प्रवरं मध्यममवरमिति । अतश्च प्रवरमध्यावरसत्त्वाश्च पुरुषा भवन्ति। तत्र प्रवरसत्त्वाः सत्त्वसाराः सारेषूपदिष्टाः; स्वल्पशरीरा ह्यपि ते निजागन्तुनिमित्तासु
भवन्ति इत्यर्थः । सात्म्यनिमित्तत इत्यनेन संहननादिनिमित्ततो बलं व्यवच्छिद्यते। रुक्षसात्म्याः पुनरित्यनेन ये इत्यनुवर्तते। ये रुक्षसात्म्या ये चैकरससात्म्यास्ते प्रायेणाल्पबलादयः स्युः, सात्म्यनिमित्तत इत्यप्यत्र योज्यम् । प्रायेणेत्यनेन कदाचिदपि मध्यवलादयोऽपि भवन्ति, अल्पसाश्ना अल्पक्रियानिर्वाहकाः सुतरामल्पवलादिसात् । व्यामिश्रसात्म्याश्चेति च-शब्दः पुनरर्थे । व्यामिश्रसात्म्याः मिश्रितघृताद्यन्यतमसात्म्या रुक्षसात्म्याश्चैकरससात्म्या वा ते मध्यबला मध्यक्लेशसहा मध्यायुषो मध्यसाधना इत्यर्थादेव शेयम् ॥१०॥
गङ्गाधरः-क्रमिकखात् सत्त्वतश्चातुरपरीक्षां दर्शयति-सत्त्वतश्चेत्यादि । सत्त्वमुच्यते मन इत्यादि। तदिति मनः शरीरस्य तन्त्रकं नियामकं, कुत इत्यत आह-आत्मसंयोगात्, आत्मना सह मनसो नित्यसंयोगात्। तन्मनस्त्रिविधं बलभेदेनेति। बलभेदमाह-प्रवरमित्यादि। प्रवरबलं मनः, मध्यमबलं मनः, अवरबलं मन इति त्रिविधम् । अतः प्रवरादिमनस्तः प्रवरसत्त्वा मध्यसत्त्वा अबरसत्त्वाश्च पुरुषा भवन्ति । प्रवरसत्त्वादीन क्रमेण लक्षयति-तत्रेत्यादि। प्रवरसत्त्वाः प्रवरं प्रवरबलं सत्त्वं येषां ते तथा, ते सत्त्वसाराः सारेष्वष्टसु मध्ये स्मृतिमन्तः इत्यादिनोपदिष्टाः । ननु ते ज्ञायन्ते च कैः कर्मभिरित्यत आह–स्वल्पेत्यादि। हि यस्मात् स्वल्पशरीरा अपि ते प्रवरसत्त्वाः पुरुषा महतीष्वपि पीड़ासु
भेपजादिपरीक्षयैव परीक्षितत्वादिति ज्ञेयम् । अल्पसाधना इत्यल्पभेषजाः; एकरससान्म्यानां पञ्च रसा असात्म्यत्वेनापथ्या इति भावः ॥ १०॥
चक्रपाणिः-तन्त्रकमिति प्रेरकं धारकञ्च। ते सारेषूपदिष्टा इति- य एव सत्वसारास्त एव
For Private and Personal Use Only
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१७०६ महतीष्वपि पीडास्वव्यथा दृश्यन्ते सत्वगुणवैशेष्यात् । मध्यसत्त्वास्तु अपरानात्मन्युपनिधाय उष्टम्भयन्त्यात्मनात्मानं परैवापि संस्तभ्यन्ते। हीनसत्त्वास्तु नात्मना न च परैः सत्त्वबलं प्रतिगृह्यन्ते उपष्टम्भयितुम् । महाशरीरा ह्यपि ते स्वल्यानामपि वेदनानामसहा दृश्यन्ते, सन्निहितभयशोकलोभमोहमाना रौद्रभैरवद्विष्टबीभत्सविकृतसंकथास्वपि च पशमानुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्यमूच्र्योन्मादभ्रमप्रपतनानामन्यतममवाप्नुवन्त्यथवा मरणमिति ॥ १०१॥ अव्यथा नातिपीडावन्तो दृश्यन्ते । निजागन्तुनिमित्तास्थितिपदेन मानसपीड़ासु सव्यथा दृश्यन्ते इति ख्यापितम्। ननु कुतस्तथा दृश्यन्ते इत्यत आह–सत्त्वगुणवैशेष्यादिति। सत्त्वस्य मनसः सारखे गुणविशेषवत्त्वात् । अन्यथा तत्सारखं न स्यात् । मध्यसत्त्वानां लक्षणान्याह-मध्यसत्त्वास्वित्यादि। अपरान् स्वेतरान् पुरुषान् आत्मनि स्वस्मिन् उपनिधाय आत्मीकृत्यात्मना मनसात्मानं स्वमुपष्टम्भयन्ति अवरोधयन्ति मध्यसत्त्वाः पुरुषा अथवा परैः स्वेतरैः पुरुषैस्तदात्मनि उपनिधायात्मीभूय वा संस्तभ्यन्ते अवरुध्यन्ते। हीनसत्त्वास्तु पुरुषा आत्मना न स्वेनापि न वा परैर्थात् स्वमन कल्पितप्रबोधनव्यापारैः प्रबोधनव्यापारवद्भिः परैर्वा सह वलं मनोवलम् उपष्टम्भयितुमात्मन्यवरोद्धं न प्रतिगृह्यन्ते प्रबोधदानेन न स्वीकार्यन्ते। ननु कैस्ते ज्ञायन्ते इत्यत आह-महाशरीरा ह्यपीत्यादि। हि यस्मात् महाशरीरा अपि हीनसत्त्वाः पुरुषास्तास्वपि निजागन्तुनिमित्तास्वल्पासु पीड़ासु च मध्ये अल्पानामपि वेदनानामसहा असहनशीला दृश्यन्ते, तथा हीनसत्त्वाः पुरुषाः सन्निहितभयादयः स्युः। तथा रौद्रभैरवादिषु विषादाद्यन्यतममवाप्नुवन्ति । तथा पशुमानुषाणां मांसशोणितानि चावेक्ष्य विषादाद्यन्यतममवाप्नुवन्ति ; अथवा रौद्रादिषु मरणं पशुमानुषमांसाद्यवेक्ष्य च मरणं प्राप्नुवन्ति । ननु सत्त्वसारतः प्रवरा इति ज्ञेया इत्यर्थः। सत्त्वगुणवैशेष्यादिति सत्त्वगुणेन संस्तम्भितवेदनाविकारत्वादव्यथा इव दृश्यन्त इत्यर्थः। परात्मन्युपनिधायेति परं वेदनासहं दृष्ट्वा, 'चेदयं वेदनासहस्तदाहमपि * परात्मनि उपनिधाय इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #533
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१०
चरक-संहिता। रोगभिषगजितीयं विमानम् . आहारशक्तितश्चेति।आहारशक्तिरभ्यवहरणशत्तया जरणशत्तया च परीक्ष्या, बलायुषी ह्याहारायत्ते ॥ १०२॥ ___व्यायामशक्तितश्चेति। व्यायामशक्तिरपि कर्मशत्त्या परीक्ष्या, कर्मशत्त्या ह्यनुमीयते बलं त्रिविधम् ॥ १०३॥ - वयस्तश्चेति । कालप्रमाणापेक्षिणी हि शरीरावस्था क्योऽभिधीयते। तद्वयो यथावस्थानभेदेन त्रिविधम् -बालं मध्यं एवातुरपरीक्षया सत्त्वसाराभावे सत्त्वसारलक्षणाल्पखेन मध्यमसखरवे सत्त्वतः परीक्षा सिध्यति कथं पुनः सत्त्वतः परीक्षा विहिता इति चेन्न सत्त्वस्य सहजप्रवरावरमध्यखानां सारवचनेनैव लाभेऽपि जातोत्तरकाल प्रवरावरमध्यमबलवज्ञानस्यापि बलदोषप्रमाणज्ञानहेतुखलाभायोक्तश्च । इति सत्त्वतः परीक्षा व्याधितस्य ॥१०१॥
गङ्गाधरः--अथ क्रमिकखादाहारशक्तित आतुरपरीक्षामाह-आहारशक्तितश्चेति । आहारशक्तिरभ्यवहरणशक्ति जनशक्तिस्तया, जरणशक्त्या च परीक्ष्या परीक्षितव्यानुमेया तथा चाधिकाभ्यवहरणशक्त्याधिकवलायुषी अनुमेये, मध्यमाभ्यवहारशक्त्या मध्यमवलायुपी अनुमेये, अल्पाहारशक्त्या अल्पबलायुषी चानुमेये भवतः ; इत्यभिप्रायेणाह-बलायुषी इत्यादि। बलं त्रिविधं प्रवरं मध्यममवरच, आयुश्च त्रिविधं दीर्घ मध्यममल्पश्च बोध्यम् ॥१०२॥ ___ गङ्गाधरः--क्रमिकखाद व्यायामशक्तितश्चातुरपरीक्षामाह-व्यायामशक्तितचेति। कर्मशक्त्या क्रियानिष्पादनव्यापारेण व्यायामशक्तिरपि परीक्ष्या, कम्मशक्त्या हि यस्मात् त्रिविधं प्रवरमध्यमावरभेदेन त्रिविधं बलमनुमीयते न खायुरादिकमिति मन्तव्यम् ॥१०३ ॥
गङ्गाधरः---क्रमिकखाद्वयस्तश्चातुरपरीक्षामाह--वयस्तश्चेत्यादि। शरीरावस्था वयोऽभिधीयते चेत् तदातुविस्थापि वयो भवतीति तदवारणायाह वेदनासहो भवामि' इति कृत्वा वेदनां सहत इत्यर्थः। जरणशक्तया च इतिवचनात् यो बहु भुङक्त परिणमति च, असावाहारशक्तिमानिहोच्यते, न तु गुणपरिमाणोऽत्र गृहीतः। कर्म भारवहनादि, तत्र शक्तिः कर्मशक्तिः ॥ १०५---१०३ ॥
चक्रपाणिः- वयःस्वरूपमाह-कालेत्यादि। कालप्रमाणविशेषापेक्षिणीति कालप्रमाणविशेषण * कालप्रमाणापेक्षिणी इत्यत्र कालप्रमाणविशेषापेक्षिणी इति चक्रः ।
For Private and Personal Use Only
Page #534
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१७११ जीर्णमिति। तत्र बालमपरिपक्वधातुमजातव्यञ्जनं सुकुमारम् अक्ल शसहमसम्पूर्णवलं श्लेष्मधातुप्रायमाषोडशवर्ष, विवर्द्धमानधातुगुणं पुनः प्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टम् । मध्यं पुनः समत्वागतबलवीर्यपौरुपपराक्रमग्रहणधारणस्मरणवचनविज्ञानसबंधातुगुणं बलस्थितमवस्थितसत्त्वमविशीय॑माणधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम् । अतः परं हीयमानधात्विन्द्रियबलवीर्य-पौरुषपराक्रमग्रहणधारण-स्मरणवचनविज्ञानं भ्रश्यमानधातुगुणं वातधातुप्रायं क्रमेण जीर्णमुच्यते आवर्षकालप्रमाणापेक्षिणीति विशेषणम् । त्रिविधं व्याकरोति--बालमित्यादि। तत्र बालं वयो द्विविधमित्यभिप्रायेणाह-तत्रेत्यादि। अपरिपक्वधातु सव्वतोभावेन अपकरसरक्तमांसादिधातु तथा अनातव्यञ्जनं जातोत्तरकालजव्यञ्जनानि श्मश्रुप्रभृतीनि न जातानि यत्र तदजातव्यञ्जनम्। सुकुमारं सुष्टुकौमार्यशालि। श्लेष्मधातुपायं श्लेष्मप्रधानशरीरम्। ईदृशमाषोडशवर्ष बालं वय एकं, ततः षोड़शाब्दमारभ्य त्रिंशद्वर्षपश्यन्तं विवर्द्धमानधातुगुणं प्रायेणानवस्थितसत्त्वं बालं वयस्तरुणं यौवनमुपदिष्टम् । तच न श्लेष्मप्रायं न वा पित्तप्रायम् । मध्यवय आह-मध्यमित्यादि। समखागतं विवर्द्धमानबलादिधातुगुणपरित्यागेन समलं स्थिरखमागता वलादयो यत्र तत् तथा। ग्रहणमर्थतो ग्रहणं, धारणं शब्दतः, बलस्थितं वलेन स्थितं न हीयमानवलम् । अवस्थितसत्त्वं न बनवस्थितं मनः। अविशीर्यमाणधातुगुणम् अक्षीयमाणधातुगुणं पित्तधातुप्रायं पित्तबहुलम् एवंभूतं त्रिंशद्वर्षाद्ध पष्टिवत्सरपर्यन्तं मध्यं वय उपदिष्टम् । अतः परं षष्टिवर्पत ऊद्ध हीयमाना धाखादयो यत्र तत् तथा। भ्रश्यमानधातुगुणं धातूनां क्रमेण वर्द्धमानबलादिखादयो गुणा भ्रश्यमाना भवद्भशा यत्र तत् तथा। धातवः क्षीयन्ते विवर्द्धमानगुणींनाश्च भवन्तीति हीय. या गतिर्भवतीत्यर्थः। यथास्थूलभेदेनेतिवचनात् बालबालतराद्यवस्थाभेदादधिकमपि क्यो भवतीति दर्शयति। बालो द्विविधः-- अपरिपक्वधातुः आ पोडशवर्षात् , तथा वर्द्धमानधातुः आ त्रिंशत्तमात् । तदेतयोर्बालयोरुपयुक्तत्वेन भेदमाह-तत्रेत्यादि। षोडशवर्षीयबालोऽल्पभेषजमृद्भेषजत्वादिना शास्त्रे वक्तव्यः, तदृद्ध बालोऽपि नाल्पभेषजत्वादिना तथोपचर्यते। क्रमेणेति
For Private and Personal Use Only
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१२
चरक संहिता। रोगभिपग्जितीयं विमानम् शतम्। वर्षशतं खल्वायुषः प्रमाणमेतस्मिन् काले सन्ति चाधिकोनवर्षशतजीविनो मनुष्याः। तेषां विकृतिवज्जैः प्रकृत्यादिबलविशेषैरायुषो लक्षणतश्च प्रमाणमुपलभ्य वयस्त्रित्वं
मानधालित्यनेन न पौनरुक्ताम् । वायुपायं वायुबहुलं क्रमेण जीर्ण वय उच्यते आवर्षशतम्। ननु वर्षशतादूर्द्ध किं न वय इत्यत आह-वर्षशतमित्यादि। आयुषः प्रमाणं खलु वर्षशतमेवास्मिन् काले कलियुगे इत्यन्ये तन्न शतायुर्वे पुरुषः, शतायुषः पुत्रपौत्रान् वृणीष्वेत्यादिश्रुतीनां सर्वयुगायुर्विषयखात् । अस्मिन् काले इत्यस्मिन् कल्पे, कालोऽल्परूपः इत्यपरे। वस्तुतस्तु आयुषः प्रमाणं खलु वर्षशतम् । तस्य प्रत्यक्षतः प्रमाणमाह-अस्मिन् काले सन्तीत्यादि। अस्मिन् काले चरकाधिष्ठितकालो यस्तस्मिन् कालेऽधिका वर्षशतजीविनो मनुष्याः सन्तीति चरकस्य प्रत्यक्षदृष्टं प्रमाणं बोध्यम् । विस्तरेण सत्तफलव्याख्यानेनैतद व्याख्यातम् । ननु येषां न वर्षशतमायुस्तेषां वयसस्त्रैविध्यं कथं विभक्तव्यमित्यत आह -तेषामित्यादि। तेषां परीक्ष्याणां मनुष्याणां विकृतिवर्जः प्रकृत्यादिबलविशेषैः प्रकृतिसारसंहननप्रमाणसात्म्यसत्त्वाहारशक्तिव्यायामशक्तिवयोभिः पूर्वोक्तबलविशेषेरायुषः प्रमाणमुपलभ्य लक्षणतश्च जातिसूत्रीयोक्तलक्षणतश्चायुषः प्रमाणं यस्य यत् तदुपलभ्य वयस्त्रिखं वयसः
मैकदैव षष्ठिवर्षादूद्ध धात्वादिहानिरिति दर्शयति । अस्मिन् काल इति कलौ। अथाधिकवर्षजीविनां कथं वयस्त्रित्वं विभक्तव्यमित्याह-तेषामित्यादि। प्रकृत्याद्या दश परीक्ष्या अत्रैव "प्रकृतिसार” इत्यादिनोक्ताः। तत्र "विकृतिवज्जैः” इत्यनेन विकृतेः परित्यागः कृतः। तेन प्रकृतिसारादीनां बलविशेषैः प्रवरावरमध्यभेदभिन्नप्रकृत्यादिभेदेन कृतैः प्रवरावरमध्यरुपैरायुषः प्रमाणं प्रवरावरायपलभ्य वयस्त्रित्वं विभजनीयम् । एतेन यस्य प्रकृतिबलमुत्तमं श्लेष्मप्रकृतेः समप्रकृतेर्वा, तस्यायुर्दीर्घ भवति, हीने तु प्रकृतिबले हीनम् । एवं सारादावपि ज्ञेयम् । एवज्ञ यः प्रकृत्यादीनां सर्वेषामेवोत्तमेन बलेन युक्तः, स शताधिकं जीवति। तेन तस्य विंशतिवर्षाधिकं शतं यद्यायुरुपलभ्यते, तदा पूर्वोक्तवयोविभागानुमानादापत्रिंशद्वर्षाणि स बालो भवति, द्विसप्ततिवर्षश्च स मध्यः, शेषे तु वृद्धः। यस्तु प्रकृत्यादीनां मध्यमत्वेनाल्पायुरशीतिवर्षोऽवधार्यते, स पञ्चविंशतिवर्षाणि बालः, पञ्चाशतं मध्यः, अतो वृद्ध इत्यादि विभजनीयम् । न केवलं प्रकृत्यादिना आयुरवधार्यम्, किन्तु आयुर्लक्षणैरपि शरीरप्रतिबद्धैः शारीरे वक्तव्यरित्याहआयुषो लक्षणतश्चेति। आयुर्लक्षणेनापि वयोऽवधार्य बाल्यादिविभागः कर्तव्यः इत्यर्थः,
For Private and Personal Use Only
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्याय
म अध्यायः । विमानस्थानम्।
१७१३ विभजेत्। एवं प्रकृत्यादीनां विकृतिवर्जानां भावानां प्रवरावरमध्यविभागेन बलविशेषं विभजेत्। विकृतिबलत्रैविध्येन दोषवलं त्रिविधमनुमिमीते। ततो भैषज्यस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यमेव विभज्य यथादोषं भैषज्यमवचारयेत् ।
आयुषः प्रमाणज्ञानहेतोः पुनरिन्द्रियस्थाने जातिसूत्रीये च लक्षणान्युपदेक्ष्यन्ते ॥ १०४॥ वैविध्यं विभजेत् । विकृत्या तु नायुषः प्रमाणमुपलभ्यते स्वाभाविकं, परन्खरिष्टलक्षणेनासाध्यसमुपलभ्यते । एवंप्रकारेण वयस्तश्चातुरं परीक्ष्यातुरस्य बलप्रमाणविज्ञानं दर्शयति-एवमित्यादि। एवमुक्तपकारेण विकृतिवर्जानां प्रकृत्यादीनां प्रकृतिसारसंहननप्रमाणसाम्ये सत्त्वाहारशक्तिव्यायामशक्तिवयसां भावानां प्रवरावरमध्यविभागेनातुरस्य बलविशेष प्रवरावरमध्यरूपं बलं विभजेत्। इत्यातुरस्य बलप्रमाणविज्ञानहेतोः परीक्षा दर्शिता ।। दोषप्रमाणविज्ञानहेतोरातुरपरीक्षा दर्शयति-विकृतीत्यादि। विकृतेर्विकारस्य धातुवैषम्यनिमित्तस्य ज्वरादेर्बलत्रैविध्येन त्रिविधवलेन तत्र विकारं हेतुदोषदृष्येत्यादौ पूवोक्तेन यस्य हीत्यादिनोक्तेन त्रिविधं प्रवरावरमध्यभेदेन त्रिधा दोषबलं वातपित्तकफानां प्रवरावरमध्यबलमनुमिमीते भिषगिति शेषः। ततो दोषाणां प्रवरावरमध्यबलानुमानात् भेषजस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यं विभज्य यथादोषं प्रबरबलदोषे तीक्ष्णभैषज्यम् अवरवलदोषे मृदुभैषज्यं मध्यबलदोषे मध्यभैषज्यमवचारयेत् । इत्यातुरस्य बलदोपप्रमाणविज्ञानहेतोः परीक्षा दर्शिता ।। अथातुरस्यायुःप्रमाणविशानहेतोः परीक्षां दशयति-आयुष इत्यादि। अत्रातुरस्य परीक्षेत्यनुवर्तते। तेनायुषः प्रमाणविज्ञानहेतोरातुरस्य अयञ्च स्तोकन्यूनाधिकशतायुषां बाल्यादिविभागः कर्तव्यः । येपान्तु विंशतिवर्षादि परमायुषो मानम्, न तेषां तदनुमानेन वयोभेदः, ते ह्यप्राप्तमध्यावस्था एव नियन्ते। प्रकृत्यादिविभागेन शरीरबलपरीक्षामुक्तामुपसंहरति-एवमित्यादि। दोषबलन्तु यथा शरीररूपदेशपरीक्षया परीक्ष्यम्, तदाह-विकृतिबलेत्यादि। शरीरबलदोषवलपरीक्षार्थ शरीरपरीक्षां प्रति ज्ञानमभिधाय पुनरायुःप्रमाणशानाथ शरीरपरीक्षामतिदिशति-आयुष इत्यादि। इन्द्रियेष्धिति इन्द्रियस्थानाध्यायेषु। तन्द्रिये वर्णादिविकृत्या रिष्टरूपहसितमायुर्ज्ञातव्यम्, जातिसूत्रीये शारीरे च जन्म. प्रतिबद्धः लक्षणैर्दीर्घायुष्य ज्ञातव्यम् ॥ १०४ ॥
२१५
For Private and Personal Use Only
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१४
चरक-संहिता। (रोगभिषगजितीयं विमानम् कालः पुनः संवत्सरश्चातुरावस्था च द्विधा। तत्र संवत्सरो द्विधा त्रिधा षोढ़ा द्वादशधा। भूयश्चातः प्रविभव्यते तत्तत्कार्यमभिप्तमीक्ष्य । तत्र खलु तावत् षोढ़ा प्रविभज्य कार्यमुपदेक्ष्यते। हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रय
तको भवन्ति। तेषामन्तरेष्वितरे साधारणलक्षणास्त्रयः ऋतवः प्रावृटशद्वसन्ता इति। प्रावृडिति प्रथमः प्रवृष्टः कालपरीक्षा पुनरिन्द्रियेषु इन्द्रियस्थानेऽरिष्टेषु जातिसूत्रीये चाध्याये लक्षणान्युपदक्ष्यन्ते । इत्यातुरस्य परीक्ष्यविशेषस्य यथा परीक्षितव्यखं तदुक्तं भवति ॥१०४
गङ्गाधरः-अथ कारणादिषु परीक्ष्येषु मध्ये देशानन्तर्यात् परीक्ष्यविशेषकालो यथा परीक्षितव्यस्तदाह-कालः पुनरित्यादि। चशब्दः समुच्चये। द्विधेति अयनभेदात्। तयोः प्रयोजनाभावात् तस्याशितीये चोक्तखात् प्रतिनियतफलोक्तखाचात्र द्विविधत्वं न विकृत्य त्रिधाखादिकं विवृणोति-भूयश्चात इत्यादि। भूय इति तस्याशितीये सव्वमुक्तं भूयो बहुलञ्चार प्रविभज्यते। त्रिधादिप्रतिनियतकायं वक्ष्यमाणं षोढ़ालपविभागे । त्रिधा धर्मस्यावान्तरखात् साधारणवाद वा त्रिधावं दर्शयति-हेमन्त इत्यादि। हेमन्तादयस्त्रयो योगरूढाः, यौगिकत्वं दर्शयति-शीतोष्णेत्यादि। अत्र क्रमान्वयो बोध्यः। शीतलक्षणो हेमन्तः उष्णलक्षणो ग्रीष्मः वषलक्षणा वर्षा इति त्रयः ऋतवः। नेपां हेमन्तग्रोप्मवाणामन्तरेष्वभ्यन्तरेषु-इतरे संज्ञान्तराः साधारणलक्षणा मन्दशीतलक्षणा शरत्, मन्दोष्णलक्षणो वसन्तः, मन्दवर्ष लक्षणा प्राट् इति त्रय ऋतब इति। त्रिषु च मन्दशीतोष्णवर्षलक्षणखम् । ननु ते के इत्यतः प्रतिलोमतत्रयुक्त्याह-प्राट्शरद्वसन्ता इति। एतेन कार्त्तिकादयश्चखारो मासा हेमन्तः शीतलक्षणः। फाल्गुनादयश्चखारो मासा ग्रीष्म उष्णलक्षणः। आपाढ़ादयश्चखारो मासा वर्षा वर्षलक्षणाः। तेषामन्तर्गता साधारणलक्षणा नातिशीतनात्युषणरूपा हेमन्तान्तर्गता शरत् कार्तिका
चक्रपाणिः-देशपरीक्षां समाप्य काल-परीक्षामाह-काल इत्यादि। संवत्सरोऽयनभेदेन द्विविधः, शीतोष्णवर्षभेदेन विविधः, ऋतुभेदेन षोड़ा, मासभेदेन द्वादशधा, पक्षभेदाच्चतुर्विंश. तिभा, प्रहरादिनाऽनेकधेति शेयम्। तत्तत् कार्यमित्ययनादिना सम्पाद्य कार्यमित्यर्थः ।
For Private and Personal Use Only
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः |
१७१५
;
विमानस्थानम् । स्तस्यानुबन्धो हि वर्षाः । एवमेते संशोधनमधिकृत्य पड़ ग्रहायणौ द्वौ मासौ मन्दशीतोष्णौ । एवं साधारणलक्षणो नातिशीतनात्युष्णरूपी ग्रोष्मान्तर्गतो वसन्तः फाल्गुनचैत्रमासौ मन्दोष्णशीतलक्षणौ । एवं नातिशीतनात्युष्णरूपा वर्षान्तर्गता माहृद् आषाढ़ श्रावणौ द्वौ मासौ मन्दवर्षलक्षणौ । तदितरे च द्विशो मासा हेमन्तग्रीष्मवषसंज्ञा एव न त्वन्यसंज्ञाः । तेषामन्तरेष्विति वचनेन कार्त्तिकाग्रहायणयोर्देमन्तसंज्ञावत् शरतुसंशा, फाल्गुन चैत्रयो ग्रीष्मसंज्ञावद् वसन्तसंज्ञा, आषाढ श्रावणयोर्वषसंज्ञावत् प्रावृट्संज्ञा, न तु शरदादिसंभव न हेमन्तादिसंज्ञति शरदादिसंख्या हेमन्तादिसंानां बाधितत्ववचनाभावात् । ननु कथं प्रावृढच्यते इत्यत आह- प्राडितीत्यादि । माक हृट् हृष्टेः काल इति पृषोदरादित्वात् प्राट् इत्यभिप्रायेणाह प्रथम इति अथवा प्रः प्रकृष्टो दृष्टेः काल इति पृषोदरादित्वाद् आकारागमेऽपि प्रावृट्; इत्यभिप्रायेणाह मवृष्टेः काल इति । नन्वत्र प्रावृषि साधारणत्वं किमित्यत आह-- तस्येत्यादि । तस्य प्रवृष्टेः कालस्यानुबन्धोऽनुरूपेण बन्धो वर्षा इति । नातिशीतनात्युष्णवात् साधारणतं ख्यापितम् । न तस्याशितीये पूर्व्वमुक्तं हेमन्त शिशिरवसन्त ग्रीष्मवर्षाशरद इति षडुतव उक्ता अत्र खन्यथा कथमुच्यते इत्यत आह- एवमेते इत्यादि । एवमनयोक्तरीत्या एते शरद्धेमन्तवसन्तग्रीष्णप्रावर्षाख्या ये पतवो विभज्यन्ते ते संशोधनमधिकृत्यैव नतु चर्य्यामधिकृत्य चर्य्यामधिकृत्य पुनरुक्तास्तस्याशितीये हिमशिशिरादयः षड़िति भावः । ननु संशोधनं यदेवमुक्तेषु षट्स्वेव पु विधीयते तदा तदात्मकत्वादेव हिमशिशिरादिरूपेण विभक्तेष्वपि तत् संशोधनं सम्पद्यते न ह्येवं विभक्ताः षडुतवस्तथाविभक्तपयतिरिक्तः कालो हि न साधारण इति अनतिशीतोष्णवर्पः । प्रावृषं विभजते-- प्रावृडित्यादि । 'प्रथमप्रवृष्टः शब्देन आषादश्रावणादुच्येते । एतच्च द्विमासत्वमृतुभेदकमादि कृत्वा शेषमासद्विकेन वर्षादयो यथाक्रमं ज्ञेयाः । अयञ्च ऋतुक्रमो न रसोत्पत्त्यादौ, किन्तु शरीरशोधने प्रवृत्तावेवेति दर्शयता 'संशोधनमधिकृत्य' इत्युक्तम्, एवमेव च क्रमं सिद्धौ वक्ष्यति - "प्रावृट् शुक्रनभौ ज्ञेयौ शरटूर्जसहौ पुनः । तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति" । अस्मिन्नृतुक्रमे शिशिरो नास्ति । ये तु — गङ्गाया दक्षिणे कूले वर्षा बहु भवति, तेन तत्र प्रावृड्रादिक्रमः । गङ्गोत्तर कूले शीतं बहु भवति, तेन, तत्र हेमन्त शिशिरौ भवतः । उक्तं हि काश्मपेन यत्- "भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे जलम् । तेन प्रावृड़-वर्षाख्यौ ऋतु तेषां प्रकल्पितौ । गङ्गाया उत्तर कूले हिमचदम्बुसङ्गमे । भूयः शीतमतस्तेषां वसन्तशिशिरावृत्" इति । एतच्च न, अत्र 'संशोधनमधिकृत्य' इति वचनात् ।
1
;
For Private and Personal Use Only
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१६
चरक संहिता |
| रोग भिषगजितीयं विमानम्
विभज्यन्तै ऋतवः । तत्र साधारणलक्षणेष्वृतुषु वमनादीनां प्रवृत्तिर्विधीयते निवृत्तिरितरेषु च । साधारणलचणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्ति अविकल्पकाश्च शरीरौषधानाम् । इतरे पुनरत्यर्थशीतोष्णवर्षत्वाद दुःखतमाश्च भवन्ति विकल्पकाश्च शरीरौषधानाम् ॥ १०५ ॥
संवत्सरातिरिक्तोऽस्तीति चन्न तेषु षट्सु ऋतुषु न संशोधनविधिरेव चर्य्याविधिनिषेधो सम्भवतः । ननु किं हेमन्त शिशिरादितया विभक्तेषु संशोधनविधिनिषेधौ न सम्भवत इत्यत आह-तत्रेत्यादि । साधारणलक्षणेष्वृतुषु अर्थात् त्रिषु शरद् सन्तमानुसंशकेषु इतरेषु हेमन्तमात्रसंग्रीष्म मात्र संशवर्षामात्रसंज्ञकेषु निरृत्तिर्निषेधो विधीयते इत्यन्वयः । एतौ तु न हेमन्त शिशिरादिवया विभक्तेषु त्रिषु त्रिषु सम्पदेते। तथा विभागो हि सहःसहस्यौ हेमन्तः, तपस्तपस्यौ शिशिरः, मधुमाधवौ वसन्तः स्यात्; शुक्रशुची तु ग्रीष्मः, नभोनभस्यौ वर्षाः, अश्वयुककार्त्तिकौ शरदिति त्वयनादिनावधि बोध्यम् । तथा विभक्तानामन्त्यान्त्यानामृतूनामादिमादिममास - सहितादिमादिमत्त्व न्तिमान्तिम- मासरूपद्विमासात्मको ह्येवं विभक्त ऋतुरिति । ननु कथं साधारणलक्षणेषु वमनादीनां प्रवृत्तिर्विधीयते निवृत्तिस्थितरेष्वित्यत आह- साधारणेत्यादि । मन्दत्यादि । मन्दशब्दोऽल्पवचनः, शीतादिषु प्रत्येकमन्चीयते । सुखतमाः सुखअनकतमाः प्राणिनां सम्बन्धे भवन्ति । शरीरौषधानां प्राणिनां शरीराणाम् अविकल्पका भावान्तराकल्पकाः औषधानाञ्चाविकल्पकाः संशोधनार्थ कृतौषधानां गुणान्तराकल्पकाः । हि यस्मात् तस्मात् साधारणलक्षणेषु वमनादीनां प्रवृत्तिर्विधीयते । इतरे पुनरिति हेमन्तमात्रादिसंज्ञकास्तु त्रय ऋतवोऽत्यर्थशीतोष्ण वर्ष खात् । पौषमाघात्मक हेमन्तो ऽत्यर्थ शीतखाद् दुःखतमः, वैशाख जेष्ठरूपो ग्रीष्मस्त्वत्यर्थौष्णखाद् दुःखतमः, भाद्राश्विनरूपास्तु वर्षा अतिवर्षखाद् दुःखतमा भवन्तीति । तथावाच्च शरीरौषधानां विकल्पकाr ते भवन्ति । प्राणिनां शरीराणां भावान्तरकल्पकाः औषधानां संशोधनार्थ
।
यदि देशकृतोऽयं भेदः स्यात्, तदा तमेव भेदकं ब्रूयात् न संशोधनम् । सेन, काश्यपोकवेसभेदेन प्रावृड़ादिक्रमो न तावदिहाभिमतः । अविकल्पकाश्च शरीरौषधानामिति, न शरीरस्म कृत्रिमता आपतितगुणेन भेदकास्तथैौषधस्य व न प्रमाणोत्कर्षापकर्षभेदकारका इत्यर्थः, विकल्पका
For Private and Personal Use Only
Page #540
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्।
१७१७ तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूतमवरुद्धदोषञ्च छ । भेषजं पुनः संशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्य्यत्वम् आपद्यते। तस्मात् तयोः योगे संशोधनमयोगायोपपद्यते शरीरमपि च वातोपद्रवाय ॥ १०६ ॥ ___ ग्रीष्मे पुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नं भवत्युषणकृतौषधानां गुणान्तरकल्पफाश्च भवन्तीति यस्मात् तस्माद्वमनादीनां निवृत्तिरितरेषु विधीयते इति ॥१०५॥ - गङ्गाधरः-ननु कथं हेमन्तादयो दुःखतमा विकल्पकाश्च शरीरौषधानां भवन्तीत्यत आह-तत्रेत्यादि। तेषु हेमन्तग्रीष्मवर्षाख्येषु त्रिपु ऋतुषु मध्ये हेमन्ते पौषमाधरूपे हि यस्मात् शरीरमतिमात्रशीतोपहतखात् असुखोपपन्नम् अतिशीतवाताध्मातमतिमात्रशीतवाताभ्यां युतम् अतिदारुणीभूतमतिरौक्ष्यककेशादिमत्सया कठिनीभूतम् वरुद्धदोषम् अवरुद्धवातकफादिकं भवति इत्यतिमात्रशीतोपहतसादिकं शरीरविकल्पकखोपदर्शनं तैश्चासुखोपपन्नत्वं दुःखतमलोपदर्शनम् । औषधानां विकल्पकत्वं दर्शयति-भेषजं पुनरित्यादि। संशोधनार्थमित्यनेन संशमनार्थमपि भेषजम् अतिशीतोपहतं मन्दवीर्य स्यादिति सूच्यते । न तु तत् प्रतिषिध्यते। ननु मन्दवीयत्वे खौषधानां का हानिरित्यत आहतस्मादित्यादि। तस्मात् शरीरस्य शीतवाताध्मातखातिदारुणीभूतलावरुद्धदोषखादौषधस्य शीतोपहतत्वेन मन्दवीर्यखापन्नवाच्च तयोः प्राणिनां शरीरोषधयोः संयोगे उपसेवनेन संयोगे संशोधनं वमनादिक्रिया अयोगाय अप्रवृत्तये उपपद्यते। नन्वयोगे का हानिरित्यत आह-शरीरमपि चेत्यादि। वातोपद्रवो वातजनित उपद्रवः ॥१०६॥
गङ्गाधरः-हैमन्तिकसंशोधने दोषं दर्शयिता प्रैष्मिकसंशोधने दोष दर्शयति-ग्रीष्मे पुनरित्यादि। भृशोष्णखोपहतखात्। शरीरं ग्रीष्मात्मका• शरीरौषधानामिति यदात्ययिकरवेनावश्यकर्त्तव्या भवन्ति वमनादयः, तदोषधस्य कृत्रिमगुणोपधानेन यथावक्ष्यमाणेन, तथा शरीरस्य च विकरुपका भवन्ति ॥ १०५ ॥
चक्रपाणिः-यथा हेमन्तादिषु दुःखमत्त्वं भवति, तदाह-तत्र हेमन्त इत्यादि। आवद्ध* भावदोषमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #541
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१८
चरक-संहिता। रोगभिषगजितीयं विमानम् वातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषम्। भेषजं पुनः संशोधनार्थमुष्ए स्वभावमेवात्युष्णानुगमनात् तीक्ष्णतरत्वम्
आपद्यते । तस्मात् तयोः संयोगे संशोधनमतियोगायोपपद्यते शरीरमपि पिपासोपद्रवाय ॥ १०७॥ __ वर्षासु तु मेघजालावतते गूढार्कचन्द्रतारे धाराकुले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषु भूतेषु विहतस्वभावेषु च केवलेष्वौषधग्रामेषु तोयानुगतमारुतोपहतेषु ऽसुखोपपन्नम् उष्णवातातपाध्मातम् उष्णाभ्यां वाता भ्य युक्तम् अतिशिथिलम् अत्यर्थ प्रविलीनदोषं प्रकर्षेण विलयनवन्तो द्रवाभावमापन्ना दोषा यत्र तत् तथा भवति। इति ग्रीष्मस्थासुखतमखप्रदर्शनं शरीर विकल्पकलोपदर्शनश्च। भेषजविकल्पकवं दर्शयति-भेषजं पुनरित्यादि। संशोधनार्थमित्यनेन संशमनाथेञ्चोक्तमौषधं तीक्ष्णं भवतीति बोध्यम् । ननु कुतः इत्यत आह-उष्णस्वभावमिति। संशोधनार्थ भेषजमुष्णस्वभावं न हि तत्स्वभावं विना संशोधनसमर्थ भवति तस्मात् तीक्ष्णतरखमुष्णानुगमनादापद्यते उष्णं तभेपनमिति भावः। तीक्ष्णतरखापन्नत्वे भेषजात् का हानिरित्यत आहतस्मादित्यादि। तस्मात् ग्रीष्मे उष्णाधिकस्वभावे शरीरस्योष्णवातातपाध्मातखातिशैथिल्यात्यथेविलीनदोषखात् उष्णस्वभावेन संशोधनाथेभषजस्य तदुष्णानुगमनेन तीक्ष्ण तर खापन्नवाच। तयोः शरीरसंशोधनाथौषधयोः संयोगे उपसेवनेन संयोगे संशोधनं वमनादिक्रिया अतियोगायातिप्रवृत्तये उपपद्यते । नन्वतियोगात् का हानिरित्यत आह- शरीरमपीत्यादि। पिपासया सहोपद्रवो वक्ष्यमाणस्तस्यै उपपद्यते इत्यन्वयः ॥१०७॥
गङ्गाधरः- पारिशेष्यात् वर्षासु संशोधनदोषमाह-वर्षासु खित्यादि। मेघानां जालैः समूहरवतते व्याऽत एव गूढ़ा अव्यक्ता दिवार्को निशि चन्द्रस्ताराश्च यत्र तस्मिन् धार! कुले मेघवर्षण जलानां धाराभिराकुले व्याप्त च वियति नभोमण्डले सति सत्याश्च भूमौ पङ्कजलानां पटलेः संवृतायां सुतरां तत एव सत्सु च भूतेषु प्राणिषु अत्र थोपालन शरीरेषु विहतस्वभावेषु च । दोषमिति प्रतिबद्ध दोषम्। (योरिति यथोत क्रमशरीरमेषजयोः। तोरस्य तोयदानुगतमारतस्य
For Private and Personal Use Only
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८म अध्यायः ।
संसर्गाद् गुरुप्रवृत्तानि तम. नि च शरीराणि । वन दान कर्म्म ॥ १०८ ॥
विमानस्थानम् ।
*
Acharya Shri Kailassagarsuri Gyanmandir
१७१६
वमनादीनि भवन्ति गुरुसमुत्थानतस्माद्वमनादीनां निवृत्तिर्विधीयते
आत्ययिके पुनः कर्मणि काममृतुं विकल्प्य कृत्रिम - गुगोपधानेन यथर्त्तगु विपरीतेन भेषजं संयोगसंस्कार प्रमाणकेवलेषु कृत्स्नेषु औषधग्रामेष औषधसमूहेषु तोयानुगतमारुतोपहतेषु मेघेष्टं तोयमनुगतेन मारुतेन उपहतेषु सत्सु संसर्गादुपसेवनंन तथाभूतप्राणिशरीरे तथाभूतोप संयोगात् गुरुप्रवृत्तानि वमनाद्यौषधानि भवन्ति तेषां शरीरलाघवकरी प्रवृत्तिन भवति वमनादीनामिति भावः । तेन तु का हानिरित्यत आह— गुरुसमुत्थानतमानि चेत्यादि । गुरोगौ स्वगुणस्य समुत्थानं यत्र तद् गुरुसमुत्थानम् अतिशयेन तथेति गुरुसमुत्थानतमानि शरीराणि । तस्मादुक्तात् ऋतुये दोषात् वर्षाभागान्तेषु वर्षासु पूर्व्वभागं प्राकालं विहायोत्तरभागरूपवर्षान्तेषु त्रिष्टषु तेन हेमन्तमात्रग्रीष्ममात्रवर्षामात्रेषु ऋतुषु त्रिषु वमनादीनां निवृत्तिर्विधीयते । नन्वेतेषु वर्षाभागान्तेष्टतुषु त्रिषु यद्यात्ययिको व्याधिरुत्पद्यते संशोधनसाध्यश्च भवति तत्र तदापि किं वमनादिप्रवृत्ति विधीयते इत्यत आह-न चेदात्ययिके कम्र्मेति । आत्ययिके हठादत्यय करे अलसकादिके चेद्यदि वमनादिकर्म न स्यात् तदा तेषु त्रिषु वर्षान्तेषु ऋतुषु मनादीनां निवृत्तिर्विधीयते ॥ १०८ ॥
गङ्गाधरः- ननु तर्हि यद्यात्ययिके व्याधौ वमनादिकम्म विधीयते तेषु त्रिपृतुषु तदा ततदृतुषु प्रवृत्तमनादीनामयोगादयो दोपा भवन्तु तैश्व वातोपद्रवादियुक्तं शरीरं भवतु इत्याशङ्कायामाह - - आत्ययिके पुनरित्यादि । आत्ययिके तु कर्म्मण्यपि वर्षाभागान्तेषु त्रिष्टतुषु न साधारणलक्षणेषु त्रिष्टतुfore संशोधनार्थं भेषजं प्रयोजयेत् । परन्तु वर्षाभागान्तं तं तमात्ययिककम्पनम् ऋतु कामं यथाभिलाषं यत संशोधनमभिमतं युक्तत्वेन भवति तथाविधरूपेण विकल्प्य विशेषेण तदातुरव्याधिवलदेहवलाद्यनुसारेण विविच्य संशोधनार्थं प्रयोक्तव्यं भेषजं तद्घटकद्रव्याणां संयोगस्य संस्कारस्य च श्च संसर्गः । तस्नाद् गुरुप्रवृत्तीनीति गुरोर्यथा न सुखकारिणी प्रवृत्तिर्भवति, तथात्रापीत्यर्थः तोय तोयदानुगतमारुतसंसर्गाद गुरुप्रवृत्तीनीति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। रोगभिषजितीयं विमानम् विकल्पेनोपपाद्य प्रमाणवीर्यसमं कृत्वा ततः प्रयोजयेदुत्तमेन यत्ने नावहितः ॥ १०६॥
आतुरावस्थास्वपि च कार्याकार्य प्रति कालाकालसंज्ञा, तद् यथा-अस्यामवस्थायामस्य भेषजस्याकालः कालः पुनरस्य इति । एतदपि हि भवत्यवस्थाविशेषेण, तस्मादातुरावस्थास्वपि कालाकालसंज्ञा। तस्य परीक्षा मुहम्मुहुरातुरस्य सर्वावस्थाप्रमाणस्य च विशेषतो यथत्तु गुणविपरीतेन हेमन्ते उष्णगुणेन ग्रीष्मे शीतगुणेन वर्षासु लाघवगुणेन कृत्रिमगुणोपाधानेन कल्पनेन उपपाद्य निर्माय प्रमाणवीर्यसम तदौषधं तत्तदृतुना सह प्रमाणवीर्याभ्यां समं कृत्वाऽवहितोऽवधानवान् भिषक् उत्तमेन यत्नेन न खवहेलया प्रयोजयेत् । इत्येवंप्रकारेणातुरस्य परीक्षा संवत्सरकालतः कार्या॥ १०९ ॥
गङ्गाधरः-अथातुराणामवस्था च काल इति यदुक्तं ततश्चातुरपरीक्षां दर्शयति-आतुरावस्थास्वपीत्यादि। आतुरस्यावस्थासु ज्वरादौ सामखनिरामखजीर्णसवैषम्याद्याख्यासु कार्य प्रति भेषजविशेषस्य कालाकालसंज्ञा अकार्य प्रति च कालाकालसंशा। तां तां विवृणोति-तद् यथेत्यादि । अस्यामवस्थाया यथा ज्वरादौ व्याधौ सामवावस्थायाम् अस्य भेषजस्य मुख्यभेषजस्याकालः, कालः पुनरस्य तोयपेयादिसंस्कारकतया गौणभेषजस्य । इत्येवं चिकित्सितादिषु यस्यां यस्यामवस्थायां यद् यद् भैषज्यं विधातव्यं तस्यां तस्यामवस्थायां तस्य तस्य भेषजस्य कालोऽकालस्तु तदितरेषाम् इत्युन्नेयम् । निगमयति प्रतिज्ञां-तस्मादित्यादि । तस्य कालाकालस्य परीक्षा । किंवा बहुप्रतिविधेयप्रवृत्तीनि गुरुप्रवृत्तीनि। गुरुसमुत्थानानीति संशोधनक्लिष्टानि शरीराणि । तदा महता प्रयत्नेन चिरेण कालेन प्रकृति प्राप्नुवन्तीत्यर्थः। वर्षाभागान्तेष्विति हेमन्तग्रीष्मवर्षासु। हेमन्तादिध्वन्यात्ययिकव्याधौ संशोधनं दर्शयन्नाह-न चेदित्यादि। विकल्प्येति अल्पगुणयुक्तं कृत्वा। कृत्रिमगुणोपधानं यथा-शीते शीतप्रतीकारार्थमुष्णकरणम् । उक्तञ्च अन्यत्र-"शीते शीतप्रतीकारमुष्णे चोष्णनिवारणम्। कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं महापयेत्"। ऋतौ प्रतीकारं दर्शयित्वा भेपजप्रतीकारमाह-भेषजमित्यादि। संयोगविकल्पः यथा-शीते त्रिवृताया उष्णेन गोमूत्रेणालोड़नम् । प्रमाणविकल्पः यथा-अयोगप्रतीकारार्थम् अतिमात्रत्रिवृहानमित्यादिकः। अत्र च प्रमाणविकल्पस्तथा कर्तव्यः यथा विरुद्धप्रमाणभेषज
For Private and Personal Use Only
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१७२१ विशेषावेक्षणं यथावभेषजप्रयोगार्थम्। न ह्यतिपतितकालमप्राप्तकालं वौषधमुपयुज्यमानं यौगिकं भवति। कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिवर्त्तयत्येव ॥ ११०॥
प्रवृत्तिस्तु प्रतिकर्मसमारम्भः। तस्य लक्षणं भिषगौषधातुरपरिचारकाणां क्रियासमायोगः ॥ १११ ॥
मुहुर्मुहुरित्यादि स्पष्टम् । कुत आतुरस्य सर्वावस्थावेक्षणं यथावदभेषजप्रयोगार्थम् । मुहुर्मुहुः कार्य तदवेक्षणं विनापि किं भेषजप्रयोगो यथावन्न युज्यते इत्यत आह-न ह्यतीत्यादि। अतिपतितकालमतीतकालमप्राप्तकालं वा भेषजमुपयुज्यमानं न यस्माद यौगिक सम्यग् योगाय भवति परन्तु कालात्ययेऽप्राप्तकाले वा उपयोगाभेषजमयोगातियोगमिथ्यायोगेभ्यो भवतीति भावः । ननु कस्मात् कालात्ययेऽप्राप्तकाले वाप्युपयुज्यमानं भेषजं न योगिकं भवतीत्यत आह-कालो हीत्यादि। भैषज्येत्युपलक्षणमायुर्वेदशास्त्रखात् तेन सर्वेषामपि प्रयोगस्य पर्याप्तिं सर्वतोभावेनाप्तिं योगमभिनिव्वत्तेयति जनयति युक्त्या भूतानां परिणामकारणवादित्युन्नेयम् । इति कालपरीक्षा दर्शिता ॥११॥ __गङ्गाधरः-अथ कारणादिषु दशसु परीक्ष्यविशेषेषु कालावन्तर्यात् परीक्ष्यविशेषः प्रदश्यते। प्रवृत्तियेथा परीक्षितव्या तथा दर्शयति-प्रवृत्तिस्वित्यादि । प्रतिकर्मणो व्याधिप्रतिकारस्य लङ्घनादुरपक्रमादेः समारम्भः सम्यक् वाङ्मनःशरीराणां प्रवृत्तिभिरुपक्रमः। तस्य विज्ञानार्थमाह-तस्य लक्षणमित्यादि। भिषगादीनां चतुणां पादानां क्रियाणां समायोगः समवायः । भिषगाद्यन्यतमक्रियायोगाभावे प्रवृत्तिहानिः इत्यवगम्यते चतुष्पादोपादानेन। इत्युक्तं यथा परीक्ष्यविशेषः प्रत्तिः परीक्षितव्या तत् ॥१११ ॥ मेलकः कालः स्यात्, तथा, संयोगविकल्पश्च कर्तव्यः, यथा विरुद्ध वीर्यभेषजमेलकः कालः स्यादिति दर्शयन्नाह-प्रमाणवीर्यसमं कृत्वेति। आतुरावस्थालक्षणकालमाह- आतुरेत्यादि । तम्रोदाहरणम् - नवज्वरे न कपायकालः, अतिकान्तषड़हे च कपायकाल इत्यादि। भैषज्यप्रयोगपर्याप्तिमिति भेषजप्रयोगसाध्यसिद्धिमित्यर्थः ॥ १०६-११०॥
चक्रपाणिः-कालमभिधाय क्रमेण प्राप्तां प्रवृत्तिमाह-प्रवृत्तिस्त्वित्यादि। प्रतिकम्म चिकित्सा ॥ १११॥
For Private and Personal Use Only
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२२
चरक-संहिता। रोगभिषजितीय विमानम् उपायस्तु भिषगादीनां सौष्ठवमभिसन्धानञ्च सम्यक । तस्य लक्षणं भिषगादीनां यथोक्तगुणसम्पद्भिर्देशकालप्रमाणसात्म्यक्रियादिभिश्च सिद्धिकारणैः सम्यगुपपादितस्यौषधस्यावचारणमिति ॥ ११२॥
एवमेते दश परीक्ष्यविशेषाः पृथक पृथक परीक्षितव्या भवन्ति। परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम्। प्रतिपत्तिर्नाम यस्तु विकारो यथा प्रतिपत्तव्यस्तस्य तथानुष्ठानज्ञानम् ।
गङ्गाधरः-अथ परीक्ष्यविशेषश्चोषायो यथा परीक्षितव्यस्तथा दर्शयति--- उपायस्वित्यादि । भिषगादीनां कारणादीनां चतुर्णाम् । तस्येत्यादि । भिषगादीनां भिषगौषधातुरपरिचारकाणां यथोक्तगुणसम्पद्भिः खुड्डाकचतुष्पादोक्तानां गुणानां सम्पद्भिः। आदिपदेन प्रकृत्यादिपरीक्षणानां ग्रहणम् । सम्यगुपपादितस्य सम्यगुपकल्पितस्योपयुज्यमानस्य चौषधस्यावचारणमुपसेवनम्। तेन चानुमीयते भिषगादीनां सौष्ठवम भिसन्धानञ्चेति ॥११२॥
गङ्गाधरः-अथ कश्चात्र परीक्ष्यविशेषः कथञ्च परीक्षितव्य इति प्रश्नद्वयस्य उत्तरार्थ कृतां, तस्य यो यः परीक्ष्यविशेषो यथा यथा परीक्षितव्यः स तथा तथा व्याख्यास्यते इति प्रतिज्ञां, समाप्तुमुपसंहरति- एवमित्यादि। एते दश कारणादिरूपा भिपगादयो दश परीक्ष्यविशेषाः, इति कश्चात्र परीक्ष्यविशेष इति प्रश्नस्योत्तरसमाप्तिवचनम् । पृथक पृथक् परीक्षितव्या इति कथञ्च परीक्षितव्या इति प्रश्नस्योत्तरवचनसमाप्तिवचनमिति । ०। अथ किंप्रयोजना च परीक्षेति प्रशस्योत्तरमाह- परीक्षायारिखत्यादि। प्रतिपत्तिज्ञानमिति । ननुका प्रतिपत्तिरित्यत आह ---प्रतिपत्तिर्नामेत्यादि । प्रतिपद्यतेऽनेनेति प्रतिपत्तिः शास्त्र, तदिह विवक्ष्यते-- य इत्यादि। यो विकारो यथा प्रतिपत्तव्यः शास्त्रतो वा प्रत्यक्षानुमानाभ्यां विज्ञातव्यस्तस्य विकारस्य तथानुष्ठानं तदुपयोगिभिरुपक्रमादिभिरुपाचरणं ज्ञायतेऽनेनेति तथानुष्ठानज्ञानं शास्त्रं, तच्छास्त्रस्य ज्ञान प्रयोजनं संशोधनं कामयमाना भिषजः परीक्ष्य परीक्षायामिति याख्यानं
चक्रपाणिः-परिशिष्टमुपायमाह-उपाय इत्यादि। यथोक्तगुणसम्पद्भिरित्यनेन सौष्ठवमुक्तम् ॥ ११२॥
चक्रपाणिः-दशेत्यादिना तु सम्यगभिविधानं आते। किम्प्रयोजना परीभेत्यस्योत्तरम्
For Private and Personal Use Only
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१७२३ यत्र खलु वमनादीनां प्रवृत्तिर्यत्र च निवृत्तिस्तद्वग्रासतः सिद्धिषु उत्तरकालमुपदेच्यते सर्वम् । प्रवृत्तिनिवृत्तिलक्षणसंयोगे खलु गुरुलाघवं संप्रधा- सम्यगध्यवस्येदन्यतरनिष्ठायाम् । सन्ति हि व्याधयः शास्त्रेषत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः । तस्माद् गुरुलाघवं सम्प्रधार्य सम्यगध्यवस्येदित्युक्तम् ॥ ११३ तन्न यौक्तिकं तच्छास्त्रज्ञानेन हि संशोधनकाले यदि कारणादीनां ज्ञानं न फलति तदा कथं संशोधयेदिति। तस्मात् कर्माणि कृता प्रतिपाद्यप्रतिपत्तिः प्रतिपत्तव्योऽर्थस्तस्य ज्ञानं तदिह प्रसङ्गात् आयुर्वेदै यो विकारो यथा प्रतिपत्तव्यस्तस्य व्याधेस्तथानुष्ठानस्य ज्ञान प्रतिपत्तिज्ञानमिति किंप्रयोजना परीक्षेति प्रश्नस्योत्तरम्।
अथ क च वमनादीनां प्रवृत्तिः क च निवृत्तिरिति प्रश्नद्वयस्योत्तरमाह-यत्र खल्वित्यादि। सिद्धिषु सिद्धिस्थाने। इति क च वमनादीनां प्रवृत्तिः क च नित्तिरिति प्रश्नद्वयस्योत्तरम् ।। अथ प्रवृत्तिनिवृत्तिसंयोगेन किं नैष्ठिकमिति प्रश्नस्य उत्तरमाह--प्रवृत्तीत्यादि। एकस्मिन् पुरुष वमनादीनां प्रवृत्तिलक्षणं वमनादिसाध्यरोगो निवर्त्तते वर्तते चापरो वमनानहरोगोऽतस्तु वमनादीनां तत्र प्रवृत्तिनिवृत्त्योर्लक्षणयोः संयोगो मिश्रस्तदा तत्र गुरुलाघवं प्रवृत्तिलक्षणस्य किं गौरवं निवृत्तिलक्षणस्य लाघवम्, किं निवृत्तिलक्षणस्य गौरवं प्रवृत्तिलक्षणस्य . लाघव मिति सम्प्रधाऱ्या प्रवृत्तिलक्षणस्य गौरवं नित्तिलक्षणस्य लाघवं यदि सम्प्रधाय्यते तदा, यदि वा निवृत्तिलक्षणस्य गौरवं प्रवृत्तिलक्षणस्य लाघवं सम्प्रधाय्यते तदा, तदन्यतरनिष्ठायां गुरुलक्षणस्यैकस्य निश्चये सम्यग् लघुलक्षणाही प्रवृत्तिमुत्सृज्य गुरुलक्षणाही प्रत्तिमवधाय्य व्यवस्येत् । ननु लघुलक्षणाही प्रवृत्तिं यदुत्सृजेत् तत् कथं विज्ञ यं तत आह–सन्ति हीत्यादि। हि यस्मात् शास्त्रेषु व्याधय उपक्रमं प्रति उत्सर्गापवादैस्त्यागोपादानै निर्दिष्टाः । सम्पधायेत्यादिवाक्याथ द्रढ़यति तस्मादित्यादि ॥ ११३॥ परीक्षायास्त्वित्यादि । प्रतिपत्तिशब्दार्थ विभजते- यथेत्यादि। प्रतिपत्तव्य इत्यनुष्टानेन योजयितव्यः। 'क्व च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः' इत्यस्योत्तरमतिदेशेनाह-यत्र स्वित्यादि । 'प्रवृत्तिनिवृत्तिलक्षणसंयोगे किं नैष्टिकम्' इत्यस्योत्तरम्-प्रवृत्तीत्यादि । अध्यवस्येदित्यध्यवसायं कुर्यादि. त्यर्थः। अन्यतरनिष्ठायाम् इत्यन्यतररूपावस्थायाम् । अत्र गुरुलाघवे ज्ञाते गुरुप्रतिक्रियानिश्चयो.
For Private and Personal Use Only
Page #547
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२४
चरक-संहिता। (रोगभिषजितीयं विमानम् - यानि तु खलु वमनादिषु भेषजद्रव्याण्युपयोगं गच्छन्ति तान्यनुव्याख्यास्यामः। तद् यथा—फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामागवपुष्पपत्राणि, आरग्वध-वृक्षक-मदन-स्वादुकण्टकपाठा पाटला-शार्ङ्गष्टा:मूर्खासप्तपर्ण-नक्तमालपिचुमईपटोल-सुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपिशिग्र मूलकषायैश्च, मधुकमधूककोविदारकर्बुदार-नीप-निचुलविम्बीशणपुष्पीप्रत्यकपुष्पी-सदापुष्पीकषायैश्च।
गङ्गाधरः- कानि च वमनादीनां भेजद्रव्याणि उपयोगं गच्छन्तीति प्रश्नस्योत्तरमाह--यानि वित्यादि। फलेत्यादि । फलं मदनफलम् । जीमूतक घोषकभेदः। इक्ष्वाकुस्तिक्तालाबुः। धामागवः पीतघोषकभेदो वामकखान्नेहापामार्गः। कुटजः स्वनामप्रसिद्धः। कृतवेधनं जोस्निका.श्वेतघोषकस्तेषां फलानि। फलं मदनं । जीमूतकः क्षुद्रघोषकः । इक्ष्वाकुस्तिक्तालाबुः । धामार्गवो घोषक: पीत एषां पुष्पपत्राणि । एतेन फलजीमूतकेक्ष्वाकुधामार्गवाणां फलपुष्पपत्राणि, कुटजकृतवेधनयोः फलानि। आरगवधः शोनालुः । वृक्षकः कुटजः । मदनं मदनक्षः। खादुकण्टकः वैकङ्कतः। पाठा आकनादिः। पाटला पाटलिमूलम् । शाङ्गष्टा रक्तगुञ्जा। मूर्वा मूचिमुखी। सप्तपर्णः सप्तच्छदः। नक्तमालो नाटाकरञ्जः। पिचुमो निम्बः। पटोलम् । सुषवी पर्णासभेदः । गुडूची च्छिन्नरूहा। चित्रकं स्वनामख्यातम् । सोमवल्कः श्वेतखदिरः। शतावरी शतमूली। द्वीपि व्याघ्री। शिग्रुः शोभाञ्जनस्तस्य मूलम् । एषां कषायैः तानि। मधुकं यष्टीमधु । मधूकं गुड़पुष्पम् । कोविदारः श्वेतकाञ्चनः। कव्वु दारो रक्तकाञ्चनः। नीपः कदम्बः। निचुल इज्जलः। विम्बी विम्बफलम् ओष्ठोपमाफलमिति यावत् । शणपुप्पी घण्टारवा। प्रत्यक पुष्पी अपामार्गः। ऽनुक्तोऽपि ज्ञायते । तेन शास्त्रान्तरे गुरुप्याधिप्रतीकारनिष्टायामध्यवसायं कुर्यादिति साक्षान्न कृतः । एतमेव गुरुव्याधिप्रतीकारं लघुव्याधिव्युत्पादकवचनभङ्ग यन्तरेणाह-सन्ति हीत्यादि । सम्यगट.व. स्येदिति, उत्सर्गलघु परित्यज्यापवादगुरुमुपक्रम्यतयाध्यवरयेत्। "बलवन्तमुपद्रवम्" इत्यादिना हि दुर्बलं परित्यज्य बलवञ्चिकित्सामभिधास्यति ॥ ११३ ॥
चक्रपाणिः-सम्प्रति कानि च वमनादिषु भेषजव्याणि संयोगं गच्छन्तीत्यस्योत्तर-- यानीत्यादि। शाष्टिा गुजा। सोमवल्कः खदिरः। द्वीपी कण्टकारी, द्वीपिशररिति पाठे
For Private and Personal Use Only
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
१७२५
विमानस्थानम् । एलाहरेणुप्रियङ्ग -पृथ्वीकाकुस्तुम्बुरुतगरनलदहीबेरतालीशोशीरकषायैश्च, इक्षुकाण्डेक्ष्विक्षुबालिकादर्भपोटगलतगरकालकृत - कषायैश्च, सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहानुद्रसहाकषायैश्च, शाल्मलीशाल्मलकभद्रपण्यैरापर्यपोदिकोदाल-धन्वन-राजादनोपचित्रागोपी-शृङ्गाटिका-कषायैश्च, पिप्पली-पिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षप-फाणित-क्षीर-क्षारलवणोदकैश्च, यथालाभं यथेष्टं वाप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान् मोदकान् सदापुष्पी रक्तार्कः। एला स्थूलैला। हरेणः रेणका। प्रियङ्गुः स्वनामा । पृथ्वीका सूक्ष्मैला । कुस्तुम्बुरुः स्वनामख्यातस्तदभावे धनीयकम् । तगरं तगरपादिकम् । नलदं जटामांसी। हीबेरं वालकम् । तालीशं तालीशपत्रम् । उशीरं वीरणमूलम्। एषां कपायैश्च । इक्षुकाण्डं काण्डेक्षुर्नटा इति लोके । इक्षुवालिका खागड़िका। दर्भ उलयामूलम् । पोटगलो होगलः । तगरं तगरपादुका। कालः कृष्णागुरु। एतैः कृतकषायैः। एषां यथालाभं कषायैश्च । सुमना मालतीपुष्पम् । हरिद्रा । दारुहरिद्रा । दृश्चीरः श्वेतपुनर्नवा। पुनर्नवा रक्तपुनर्नवा। महासहा माषपर्णी । क्षद्रसहा मुद्गपर्णी। एषां यथालाभं कपायैश्च। शाल्मली शाल्मलवृक्षः। भद्रपर्णी गाम्भारी। ऐरापर्णी हस्तिपर्णी हस्तिकर्णपलाश इति लोके । उपोदिका कलम्बी। उद्दालः काञ्चनः । धन्वनः धाउनीक्षः । राजादनं पियालभेदः। उपचित्रा भाण्डी दन्ती वा। गोपी श्यामालता। शृङ्गाटिका शिङ्गड़ा। एषां कषायैश्च । पिप्पल्यादीनामुदकैश्च यथालाभं यथेष्टं यथाभिलषितं वा एतैः कषायैः फलजीमूतकादीनां फलपुष्पपत्राणि कुटजकृतवेधनयोः फलानि च उपसंस्कृत्य भावयिला पक्ता वा वर्तिक्रियांचूर्ण वा अवलेहं वा स्नेहं वा घृतादिकं कषायं वा मांसरसं वा यवागू वा यूषं वा काम्बलिकं वा क्षीरोपधेयं वा शतावरी देया। विदुलो वेतसः, शणपुष्पी घन्टारवा, सदापुप्पी रक्तार्कः। कालङ्कृतो कासमईः । पोटगलो होगलः। सुषवी कारवेल्लकः। सुमना जाती। सौमनस्यायनी जातिकलिका जातिकोषो वा। शाल्मलिको रोहड़कः, स्वल्पशाल्मलिर्वा। भद्रपर्णी भादाली। एलापर्णी रास्ना। - कालङ्कत इति चक्रः ।
For Private and Personal Use Only
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२६
चरक संहिता |
[ रोगभिषग्जितीयं विमानम
अन्यांश्च भक्ष्यप्रकाराननुविधाय यथाहं वमनार्हाय दद्याद्विधिमनम् । इति कल्पसंग्रहो वमनद्रव्याणाम् । कल्पस्त्येषां विस्तरेणोत्तरकालमुपदेच्यते ॥ ११४ ॥
विरेचनद्रव्याणि तु श्यामात्रिवृच्चतुरङ्ग, लतिल्वकमहावृनसप्तलाशङ्खिनीदन्तीद्रवन्तीनां नीरमूलत्वक्पत्रपुष्प फलानि यथायोगं तैस्तैः चीरमूलत्वकपत्रपुष्पफलैर्विक्लिप्साविलिप्तैः, अज - गन्धाश्व- गन्धाजशृङ्गी- नीरिणी-नीलिनी-नीतक - कषायैश्च, प्रकीर्थोदकी मसूर विदलाकम्पिल्व कविडङ्ग- गवाक्षीकषायैश्च, पीलुपियालमृद्वीका - काश्मर्य्यपरुषबदर दाडिमामलक - हरीतकीमोदकान् वा अन्यांश्च भक्ष्यविशेषपूपादिप्रकारान् अनुविधाय । कल्पसंग्रहः वर्त्तक्रियादिरूपाणां कल्पानां संग्रहः संक्षेपः । उत्तरकालं कल्पस्थाने ।। ११४ ॥
गङ्गाधरः वमनानन्तर्याद्विरेचनद्रव्याणि यानि उपयोगं यान्ति तान्याह -- विरेचनेत्यादि । श्यामा श्याममूला त्रिवृत् । त्रिवृत् रक्तमूला त्रिवृत् । चतुरङ्गुलः शोनालुः । तिल्वको लोध्रः । महावृक्षः स्नुही । सप्तला शङ्खिनीभेदः । शङ्खिनी शङ्खपुष्पी । दन्ती नागदन्ती । द्रवन्ती क्षुद्रदन्ती । एषां क्षीरमूलादीनि यथायोगं तैस्तैरजगन्धादिकपायैखिदादीनां क्षीरमूलादिषु विलिप्ताविक्तिर्यस्य यत् किप्तं यच्चाक्लितं कल्पनेनायुक्तं तैरुपसंस्कृत्य वतिक्रियादीन् विविधान् योगान् यथाह मनुविधाय विरेचनार्हाय विरेचनं दद्यादिति पिण्डार्थः । तत्र विक्लिप्तानाह अजगन्धेत्यादि । अजगन्धा यमानी । अश्वगन्धा स्वनामख्याता । अजशृङ्गी मेषशृङ्गी । क्षीरिणी स्वनाम - ख्यातवृक्षः । नीलिनी नीलवुहा । क्लीतकं यष्टीमधु । एषां यथालाभं कषायैः । प्रकीर्या नाटाकरञ्जः । उदकीय करञ्जः । ममूरविदला श्याममूला त्रित् । कम्पिल्कः कमलागुड़ीति लोके । विडङ्गं क्रिमिशत्रः । गवाक्षी गोरक्षकर्कटी । एषां कषायैर्यथालाभम् | पीलुपियालेत्यादि । वृवीरः श्वेतपुनर्नवा | पुनर्नवा उलो बहुवारः । गोपी शारिवा । वर्त्तिक्रिया वर्त्तिरूपदीर्घभक्ष्यकरणम् । तत्र 'आरग्वधादि' 'वाद' पृथग्वर्गकरणं प्रायः समानगुणतां विच्छेदपाठेन दर्शयितुं कृतम् । कल्पनं कल्पः प्रयोग इत्यर्थः । उत्तरकालमिति कल्पस्थाने ॥ ११४ ॥
चक्रपाणि: - विक्लिप्तिर्द्रव्यान्तरसंयोगः । भविक्लिप्तिः केवलप्रयोगः । तेन विलिप्ताषिक्कितैः
For Private and Personal Use Only
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः ]
विमानस्थानम् ।
१७२७
सीधुसुरा
विभीतकवृश्चीर पुनर्नवाविदारिगन्धादिकषायैश्च, सौवीरक- तुषोदक- मैरेय मेदकमदिरामधुमधूलकधान्याम्ल कुबलबदरखज्जू र कर्कन्धुभिश्च दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनाञ्च नीरमूत्रैर्यथालाभं यथेष्टं वाप्युसंस्कृत्य वर्त्तिक्रियाचूर्णावलेहस्नेह कषाय-मांसरसयूषकाम्बलिकयवागूनीरोपधेयान् मोदकानन्यांश्च भचयविकारान् विविधांश्च योगाननुविधाय यथाहं विरेचनाय दद्याद् विरेचनम् । इति कल्पसंग्रहो विरेचनद्रव्याणाम् । कल्पस्त्येषां विस्तरेणोत्तरकालमुपदेदयते ॥ ११५ ॥
आस्थापनेषु तु भूयिष्ठकल्पानि द्रव्याणि यानि योगमुपयान्ति तेषु तेष्ववस्थान्तरेष्वातुराणां तानि द्रव्याणि नामतो विस्तरेणोपदिश्यमानान्यपरिसङ्ख्यं यानि भवन्त्यतिबहुत्वात्, इष्टश्चानतिसंक्षेपविस्तरोपदेशस्तन्त्रे, तत्रैवैष्टञ्च केवलं ज्ञानम्, तस्माद्रसत एव तान्यनुव्याख्यास्यामः ॥ ११६ ॥
रक्ता । विदारिगन्धादिर्दशकः । एषां कपायैर्यथालाभम् । सीधुसुरेत्यादि । कुवलं दरम् । इति विरेचनद्रव्याणां कल्पसंग्रहः । उत्तरकालं कल्पस्थाने ।।११५ ।। गङ्गाधरः - - अथ क्रमिकत्वादास्थापनस्य यानि द्रव्याण्युपयोगमृच्छन्ति तान्याह - आस्थापनेष्वित्यादि स्पष्टम् । ननु नामतो विस्तरेणोपदेशेऽपरिसंख्येयानि भवन्त्तास्थापनद्रव्याणि तेन किमित्यत आह - इष्टश्चेत्यादि । अनतिसंक्षेपविस्तरोपदेशो हि सर्व्वाभीष्टः । नामतो विस्तरेणास्थापनद्रव्याणां यौगिकानामुपदेशेऽतिविस्तरोपदेशः स्यादिति भावः । नन्वतिविस्तरेण किं भयम्, शानार्थी हुपदेशः स चानतिसंक्षेपविस्तरतश्चेत्तदा कथं कृत्स्नं ज्ञानं स्यादित्यत इति संयुक्तायुक्तैरित्यर्थः । क्षीरिणी दुग्धिका । क्लीतकं यष्टीमधु । मसूरविदला श्यामलता । प्रथमन्तु श्यामा श्याममूला त्रिवृदेवोक्ता ॥ ११५ ॥
चक्रपाणिः -- भूयिष्ठ कल्पानीति बहुप्रयोगान्यभिप्रायप्रयोज्यानि च । इष्टश्वानतिसंक्षेपविस्तरोपदेश इत्यनतिसङ्घ पविस्तरतः शास्त्रे कथनमिष्टम्, इष्टञ्च केवलं ज्ञानमनतिसंक्षेप विस्ताराभिधामेऽपि यटुक्तम्- “तस्यापि यथा सामान्येनावस्थाज्ञानं भवति, तदपीष्टम् " ग्रन्थकर्त्तुः श्रोतुश्च
For Private and Personal Use Only
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२८
चरक-संहिता। (रोगभिषगजितीयं विमानम् रससंसर्गसमवायविकल्पविस्तरो ह्यषामपरिसङ्घा यः, समवेतानां रसानामंशांशबलविकल्पातिबहत्वात् । तस्माद् द्रव्याणाञ्चैकदेशसमुदाहरणार्थं रसेष्वनुविभज्य रसैकैकत्वेन च नामलक्षणार्थषड़ास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्यास्यन्ते।यतः आह-तत्रैवेत्यादि। तत्र नामतो विस्तरोपदेशे इष्टं केवलं कृत्स्नं ज्ञानमास्थापनीययोगिकद्रव्यज्ञानम्, तदेवानतिसंक्षेपविस्तरोपदेशेनापि यथा भवति तथोपदेशे का हानिः इत्यभिप्रेत्याह- तम्मादित्यादि। नामतो विस्तरोपदेशेऽतिबहुत्वेनास्थापन-द्रव्याणामपरिसंख्येयतयातिविस्तरोपदेशस्यानभीष्टलाद्रसत एव तदतिविस्तरोपदेशफलकृतस्नास्थापनद्रव्यज्ञानजनकरसोपदेशादेव तानि
आस्थापने यौगिकानि कृत्स्नानि द्रव्याण्यनुव्याख्यास्यामः ॥११६ ॥ ___ गङ्गाधरः-रससंसर्गसमवायेत्यादि। तत्रापि हि यस्मात् तेषां द्रव्याणां रससंसर्गसमवायविकल्पविस्तरोऽपरिसंवय यः समवेतानां संसृष्टानां रसानाम् अंशांशानां हीनहीनतरहीनतममध्यमध्यतरमध्यतमाधिकाधिकतराधिकतमादत्रशतो बलविकल्पेनातिबहुखात्। तस्मात् रससंसर्गसमवायविकल्पविस्तरस्याप्यपरिसंझे प्रयवाद् द्रव्याणाञ्चैकदेशसमुदाहरणार्थ यौगिकास्थापनीयकृत्स्नद्रव्याणां ज्ञानजनककतिचिद्रव्योदाहरणार्थं रसेषु मधुरादिषु षट्स्वनुविभज्य अनुरसं विभज्य रसैकैकत्वेन प्रधानतमैकेन रसेन नामलक्षणार्थ नामार्थ लक्षणार्थश्च पड़ास्थापनस्कन्धा रसत आस्थापनस्य वृक्षस्येव स्कन्धा वृहच्छाखाः पडसास्ततस्तेभ्योऽनुविभज्य व्याख्यास्यन्तेऽर्थात् आस्थापनोपयोगीनि इत्यर्थः। तस्मादसत एवेति रसं प्राधान्येनोद्दिश्य रसाश्रयद्रव्यस्यानतिसंक्षेपविस्तारापदेशेन इत्यर्थः । तानीत्यास्थापनोपयोगीनि द्रव्याणि। अत्र च रसद्वारा निर्देशेऽपि रससंसर्गस्यातिबहुत्वेन च कृत्स्नद्रव्यनिर्देशवद रससंक्षेपता स्यादिति कृत्वा षडभी रसैनिर्देशः कर्तव्यः ॥ ११६ ॥
चक्रपाणिः-आस्थापनोपयोगीनि च्याणि दर्शयन्नाह--रसेत्यादि । उदाहरणार्थमिति मधुरादिरसस्याधारभूतस्य द्रव्यस्योदाहरणार्थम्, रसेप्वनुविभज्येति रसेपु मधुरादिषु द्रव्याणामेकदेशमाधारतयोपदिश्येत्यर्थः। रसकैवल्येनेति रससंसर्गत्वेन। नामलक्षणार्थ षड़ास्थापनस्कन्धा इति साक्षादुक्तानां जीवकादीनां नामार्थम्, तथा अनूक्तानां मधुरादिद्व्याणां तज्जातीयत्वेन लक्षणे. नास्थापनयोगिद्रव्यसमूहा व्याख्यास्यन्त इति । किंवा नामलक्षणार्थमिति नामज्ञानार्थम् । समूहरसतोऽनुविभज्येति अनुक्तञ्च मधुरादिरसतया निहिश्येत्यर्थः ।
* रस कैवल्येन इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१७२६ षड़ विधमास्थापनमेकरसमित्याचक्षते भिषजस्तद् दुर्लभतमं संस्कृष्टरसभूयिष्ठत्वाद् द्रव्याणाम्। तस्मान्मधुराणि मधुरप्रायाणि मयुरप्रभावप्रायाण्यपि च मधुरस्कन्धे मधुराण्येव कृत्वोपदेक्ष्यन्ते। तथेतराणि द्रव्याण्यपि। तद् यथा—जीवकर्षभको जीवन्ती वीरा तामलकी .काकोली क्षीरकाकोली 8 मुद्गपर्णी माषपर्णी
द्रव्याणि। ननु कुतस्तथा व्याख्यास्यन्ते इत्यत आह ---यत इत्यादि। एको रसो यत्र तदेकरसम्। तत्त्विति एकरसमास्थापनं दुर्लभतमं कुत इत्यत आह-संसृष्टेत्यादि । तस्मादित्यादि । तस्मात् द्रव्याणां संसृष्टरसभूयिष्ठत्वेन एकरसद्रव्याणां दुर्लभतमत्वेन एकरसास्थापनस्य दुर्लभतमसात् । मधुराणि यानि द्रव्याणि मधरप्रायाणि च यानि द्रव्याणि मधुरमभावप्रायाण्यपि च यानि द्रव्याणि तानि सर्वाणि मधुराणि कृत्वा मधरस्कन्धे आस्थापने उपदेक्ष्यन्ते । तथेतराणि अम्लादीनि द्रव्याणि उपदेश्यन्ते, अम्लानि च यानि द्रव्याणि अम्लवहुलानि च यानि द्रव्याणि अम्लप्रभावप्रायाण्यपि च यानि द्रव्याणि तानि सवाणि द्रव्याणि अम्लानि कृत्वा अम्लस्कन्धे आस्थापने उपदेक्ष्यन्ते। एवं लवणानि लवणबहुलानि लवणप्रभावप्रायाणि लवणस्कन्धे लवणानि कृत्वा, कटुकानि कटुकबहुलानि कटुकप्रभावबहुलानि च कटुकस्कन्धे कटुकानि कृत्वा, तिक्तानि तिक्तबहुलानि तिक्तप्रभावबहुलानि तिक्तस्कन्धे तिक्तानि कृत्वा, कषायाणि कषायवहुलानि कपायप्रभावबहुलानि कपायस्कन्धे कपायाणि कृखोपदेश्यन्ते इति प्रतिशा । । तथोपदिशति-तद् यथेत्यादि। जीवकर्षभकावित्यादि । वीरा क्षीरकाकोली।
अयञ्च मधुरादिरसेन द्रव्यगणनिर्देशः-मधुरादिरसेन मधुरादिरसद्व्यगणनिर्देशो मधुरादेवकरसस्यैव द्रव्यस्य संग्रहो यथा परैराख्यायते, तथास्माभिरपीष्यते, किन्तु यदपि रसान्तरे सत्यपि मधुरादिप्रधानम्, यद्वा द्रव्यं मधुरादिकार्यकारि विपाकप्रभावात्, तदपि मधुरादिगण एवास्माभिः पठनीयमिति दर्शयन्नाह-यत् वित्यादि। आस्थाप्यतेऽनेनेति आस्थापनं जीवकादि द्रव्यम् । एकरसमिति शुद्धैकरसम्। मधुरप्रायाणीत्युत्कृष्टमधुररसानीति। एवमम्लस्कन्धादिष्वम्लादीन्यपि बोध्यानीति तथेतराणि' इतिपदेन दर्शयति । भीरु जालान्धरं
* इतः परं भीरु इत्यधिकः पाठः ।
For Private and Personal Use Only
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७३०
चरक-संहिता। रोगभिषगजितीयं विमानम् शालपर्णी पृश्निी शणपर्णी ® मेदा महामेदा कर्कटशृङ्गी शृङ्गाटिका च्छिन्नरुहा च्छनातिच्छत्राश्रावणी महाश्रावणी सहदेवा विश्वदेवा शुक्का क्षीरशुक्ला बलातिवला विदारी क्षीरविदारी महासहा क्षुद्रसहर्ण्यगन्धा अश्वगन्धा पयस्या वृश्चीरपुनर्नवावृहतीकण्टकारिकरण्डमोरटश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पी - यष्टीमधुमधूलिकाः, मृद्वीका-खजूरपरूषकात्मगुप्ता-पुष्करवीजकशेरुकराजकशेरुकराजादन-कतककाश्मर्यशीतपाक्योदनपाकीतालखजरमस्तकेविनुबालिकादर्भकुशकाशशालिगुन्द्र कटकशरमूल-राजक्षवकर्ण्यप्रोक्ताः, द्वारदा भारद्वाजी वनत्रपुष्यभीरुपत्री कर्कटीशृङ्गी काकड़ाशृङ्गी। शृङ्गाटिका शृङ्गाटकः। छत्रातिच्छत्रे प्रसिद्ध, शताहा-मधुरिके इति परे। श्रावणी श्वेतमुण्डेरी। महाश्रावणी रक्तमुण्डेरी । सहदेवा पीतपुष्पदण्डोत्पला। विश्वदेवाऽरुणपुष्पदण्डोत्पला। शुक्ला शुक्लवर्णा निःक्षीरा विदारी । क्षीरशुक्ला स्वल्पक्षीरा विदारी। वला श्वेतवला । अतिवला गोरक्षतण्डुला। विदारी निःक्षीरभूमिकुष्माण्डः। क्षीरविदारी बहुक्षीरभूमिकुष्माण्डः । महासहा श्वेतकुरुवकः । क्षुद्रसहा रक्तकुरुवकः। ऋष्यगन्धा वृद्धदारकः ऋषिजाङ्गलिकी वा । अश्वगन्धा स्वनामख्याता। पयस्या अपुष्पी। वृश्वीरः श्वेतपुनर्नवा। पुनर्नवा रक्तपुननेवा। मोस्टः कर्णमोरटः। संहर्षा वन्दाकः । मधूकपुष्पी मधुकभेदः । मधूलिका मर्कटहस्ततृण इति ख्यातः। कशेरुकश्चिश्चाइकः । राजकशेरुः कशेरुरेव ! राजादनं पियालः । कतको निम्मेलः । शीतपाकी काकोलीप्रभेदः। ओदनपाकी नीलझिण्टी। तालमस्तकं खजूं रमस्तकञ्च इत्यन्वयः। दर्भ उलुमूलम् । शालिः हैमन्तिकधान्यमूलम्। गुन्द्रा गुडूची। राजक्षवकः क्षवक्षः। ऋष्यमोक्ता पीतवला। द्वारदा पालङ्कशाकः। भारद्वाजी शाकम् । असनपर्णी अपराजिता। मधुपर्णा विककृतम्। छत्रा कोकिलाक्षः । अतिच्छत्रा अरुणकोकिलाक्षः। महाश्रावण्यलम्बुपा। शुक्ला शर्करा। क्षीरशुक्ला त्रिवृत। क्षुद्रसहा कुमारी। ऋष्यगन्धा ऋष्यजाङ्गलकी, वलाभेदो वा। मोरटं मूळ । संहर्षा वन्दाकः । मधूकपुष्पी मधूकभेदः । मधूलिका मर्कटहस्ततृणम् । राजादनं घेन्चुलिकति ख्यातम्। कशेरुः चिञ्चोड़कः। राजकशेरुः कशेरुभेदः। शीतपाकी शीतला। ओदनपाकी नीलझिण्टी। ऋष्य
.शणपर्णीत्यत्र असनपर्णीति, ततः परं मधुपर्णीति, दारु च, इत्यधिकं क्वचिढ दृश्यते ।
For Private and Personal Use Only
Page #554
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः . विमानस्थानम् ।
१७३१ हंसपादी काकनासिका कुलिङ्गानी चोरवल्ली कपोतवल्ली गोपवल्ली मधुवल्ली सोमवल्ली चेति । एषामेवंविधानाञ्चान्येषां मधुरवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य पयसाझेदकेनाभ्यासच्य साधयेद दा सततमवघट्टयेत्। तदुपयुक्तं भूयिष्ऽम्भसि गतरसेष्वौषधेषु पयसि चानुपदग्धे स्थालीमपहृत्य परिचुतं पूतं पयः सुखोष्णं घृततैलवसामजलवणफाणितोपहितं वस्तिं वातविकारिणे विधिज्ञो विधिवद् दद्यात्। सुशीतन्तु मधुसर्पिामुपसंस्कृत्य पित्तविकारिणे दद्यात् । इति मधुरस्कन्धः ॥ ११७॥ वनकार्पासी। वनत्रपुषी वन्यस्वल्पत्रपुषः। अभीरुपत्री स्वल्पशतावरी । हंसपादी थुलकुड़ी। काकनासा के उठुटी। कुलिङ्गाक्षी पेटिका। क्षीरवल्ली क्षीरलता। कपोतवल्ली सूक्षला। गोपवल्ल अनन्तमूलम्। मधुवल्ली यष्टीमधभेदः। सोमवल्ली सोमलता। एपामेवं विधानामन्येषाञ्च मधुरवगेपरिसंख्यातानाम् आस्थापनस्यौपधस्य द्रण्याणां मध्ये यानि च्छद्यानि च्छेत्तमहा॑णि तानि खण्डशश्छेदयित्वा। भेद्यानि यानि च भेत्तुमर्हाणि तानि अणुशो भेदयिखा पानीयेन प्रक्षाल्याद्धोदकेन पयसाष्टगुणेन काथवादासिच्य साधयेत् पचेत् । गतरसेषु
औषधेषु-चतुर्भागावशिष्टे तु द्रव्यं गतरसं भवेत् इति चतुर्थावशेष पयसि गतजलदुग्धे चानुपदग्धे तदुपयुक्त स्थालीमपहृत्य सुपरिस्र तं वस्त्रेण पूतं तत् मुखोष्णं पयो दुग्धं घृतादिभिरनुरूपैरुपहितं वस्तिं वस्तिमध्ये पूरयिखा वातविकारिणे दद्यात् । सुशीतन्तु तद् दुग्धं घृतादुरपहितं न कृता मधुसपिभ्या॑मुपसंस्कृत्य पित्तविकारिणे वस्तिं दद्यात् । इति मधुरस्कन्ध आस्थापनवस्तिः॥११७ प्रोक्ता बलाभेदः। द्वारदा शाकतरुः। भारद्वाजी वनकार्पासी। वनत्रपुषी वृहत्फला गोडुम्बा । अभीरुपत्री शतावरीभेदः। कुलिङ्गाक्षी पेटिका, कुलिङ्गापाठपक्षे उच्चटा। क्षीरवल्ली क्षीरलता। कपोलवल्ली कवड़झेजु इति ख्याता। कपोतवल्ली सूक्ष्मैला। सोमवल्ली सोमलता। गोपवल्ली अनन्तमूलम्। मधुवल्ली यष्टीमधुभेदः ॥ ११७ ॥ ४. कपोलवल्लीत्यधिकः पाठः क्वचिट।
For Private and Personal Use Only
Page #555
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। रोगभिपराजितीयं विमानम् आम्राम्रातकलकुचकरमईवृनाग्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गकरीरका-8-मलक + तिन्तिडीकशीतकदन्तशठरावतककोशाम्रधन्वनानां फलान, पत्राणि चाश्मन्तकचाङ्गरीणां चतुविधानाञ्च अम्लिकानां द्वयोश्च कोलयोश्चामशुष्कयो योश्च शुष्काम्लिकयोम्यारण्ययोः। पासवद्रव्याणि च सुरासौवीरकतुषोदकमैरेय-मेदकमदिरामधुशक्त-सीधुदधिमण्डोदश्विद्धान्याग्लादीनि च । एषामेवंविधानाञ्चान्येषामम्लवर्गपरिसङ्ख्यातानाम् अषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा द्रवः स्थितानि + अवसिच्य साधयित्वोपसंस्कृत्य यथावत् तैलवसा-8-मज्जलवणफाणितोपहितं सुखोष्णं वस्तिं वातविकारिणे विधिज्ञो विधिवटु दद्यात् । इत्यम्लस्कन्धः ॥११८
गङ्गाधरः-अथ क्रमिकबादम्लस्कन्धास्थापनद्रव्याण्याह-आम्रत्यादि। वृक्षाम्लं किञ्चिन्मघरमांसलफलं तिन्तिड़ीकम् । करीरो मरुजद्रुमः । तिन्तिड़ीकमम्लाधिकं तिन्तिड़ीकम् । शीतकं चालित्रफलम् । दन्तशठो जम्बीरः। ऐरावतकः अम्लनागरङ्गः । कोशाम्रः उड़िआम्रः। धन्वनः धन्वनक्षः । एषां फलानि। अश्मान्तकानां चाङ्गेरीणां पत्राणि चतुर्विधानामम्लिकानाश्च पत्राणि द्वयोश्च कोलयोः शुष्कयो योश्च शुष्काम्लिकयोम्यारण्ययोः पत्राणि। आसवद्रव्याणि च मुरादीनि यान्युक्तानि। एषामेवं विधानामन्येषाञ्चाम्लवर्गपरिसंख्यातानामौषधद्रव्याणां मध्ये च्छेद्यानि खण्डशश्छेदयिता भेद्यान्यणुशो भेदयिला सुरादिषु द्रवेषु स्थितानि तैः सुरादिभिः साधयिखा पक्त्वा
चक्रपाणिः- अम्लस्कन्धे नन्दीतकः कर्परनन्दी। शीतकोऽम्बुलोठकः। ऐरावतो नागरङ्गम् । अम्लिका कन्दप्रधाना कामरूपे प्रसिद्धा, अम्लिकाभेद एवेत्याहुः। द्वयोश्चेत्यादि। दवैः स्थिराणीति द्ववमजनात् स्थिरमूतानीत्यर्थः ॥ ११८ ॥
* करीरक इत्यत्र गण्डीर इत्यन्यः पाठः । । इतः परं नन्दीतक इत्यधिकः पाठः केषुचिद् ग्रन्थेषु दृश्यते। र स्थिराणीति चक्रः । ___ इतः परं मस्तु इत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only
Page #556
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
१७३३
८म अध्यायः विमानस्थानम् ।
सैन्धवसौवर्चलकालविरुपाक्यकुप्यवालकैलमौलकसामुद्ररोमकौद्भिदौषरपाटेयकपांशुजान्येवंप्रकाराणि चान्यानि लवणवर्गपरिसंख्यातानि । एतान्यम्लोपहितान्युष्णोदकोपहितानि वा स्नेहवन्ति सुखोष्णं वस्तिं वातविकारिणे विधिज्ञो विधिवद् दद्यात् । इति लवणरकन्धः ॥ ११६ ॥
पिप लीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदाई कविडङ्गकुस्तुम्बुरुपीलुतेजखिन्येलाकुष्ठभल्लातकास्थिहिङ्गुद्रु किलिममूलकसपणाणाम्, लसुनकरञ्जशिग्रु शिग्र कखरपुष्पभूस्तृण -सुमुखसुरसार्जककाण्डीरकालमालकपर्णासनवकफणिजझकनारमूत्रपित्तानाश्च। एवंविधानाञ्चान्येषां कटुकचतुर्भागशिष्टमुपसंस्कृत्य यथावद् यथायोग्यं तैलादुरपहितं सुखोष्णं वस्तिं वातविकारिणे दद्यात् । इत्यम्लस्कन्ध आस्थापनवस्तिः ॥११८ ।।
गङ्गाधरः----अथ क्रमिकखाल्लवणस्कन्धास्थापनद्रव्याण्याह-सैन्धवेत्यादि। सैन्धवादीनि लवणानि देशविशेषे प्रसिद्धानि एतानि एवं विधान्यन्यानि लवणवर्गपरिसंख्यातानि अम्लोपहितानि उष्णोदकोपहितानि वा स्नेहवन्ति घृततैलादियुक्तानि सुखोष्णं तद्रवरूपं वस्तिं वातविकारिणे दद्यात्। इति लवणस्कन्ध आस्थापनवस्तिः ॥११९ ॥ - गङ्गाधरः-अथ क्रमिकखात् कटुकस्कन्धास्थापनद्रव्याण्याह-पिप्पलीत्यादि। शृङ्गवेरं शुष्कं शुण्ठीति यावत्, आईकस्य पुनः पाठात्। तेजस्विनी तेजिनी। द्रकिलिमो देवदारुः । मूलकं सर्पपं सर्पपद्वयं शिग्रुत्रयम् । खरपुष्पं खराशिनी अपामार्गो वा। भूस्तृणं गन्धतृणम् । सुमुखः पर्णासभदः । सुरसस्तुलसीभेदः। अर्जकः श्वेततुलसी। काण्डीरः मञ्जिष्ठा । कालमालः कृष्णतुलसी। पर्णासः क्षुद्रपर्णासः। शवको राजक्षवकः। फणिज्झको गन्धपर्णासः। क्षारो दग्धभस्मकृतः क्षारः। मूत्रं गवादिमूत्रम् । पित्तं मत्स्यादिपित्तम् । एषामेवंचक्रपाणिः-कूप्यादयो लवणभेदा देशान्तरप्रसिद्धाः। तेन देशान्तरीयात् तदर्था ज्ञातव्याः। * पाक्येत्यनन्तरम् आनूप इत्यधिकः पाठः ।
For Private and Personal Use Only
Page #557
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७३४
चरक-संहिता। रोगभिजितीयं विमानम् वर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भंद्यानि चाणशी भेदयित्वा गोमूत्रेण साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद दद्यात् । इति कटुकस्कन्धः ॥ १२० ॥
चन्दननलद-कृतमालनक्तमाल-निम्बतुम्बुरु-कुटजहरिद्रादारुहरिद्रामुस्त-मू किराततिक्तक-कटुरोहिणी-त्रायमाणाकरीराणाम्, करवीरकेवुककठिल्लकवृषमधुपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकारवल्लकाकोडुम्बरिकासुषव्यतिविषा-पटोल-कूणकपाठागुडूची-वेत्रायवेतसविकङ्कत-वकुल- सोमवल्कसप्तपर्णसुमनोऽर्कावल्गुजवरा-8-तगरागुरुहीवरीशीराणाम्। एवंविधानाञ्चान्येषां
विधानाश्चान्येषां कटुकवर्गपरिसङ्ख्यातानाम् अष्टगुणेन क्वाथत्वात् गोमूत्रेण साधयिखा चतुर्भागशिष्टं काथं मधुतैलसैन्धवोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे दद्यात्। इति कटुकस्कन्ध आस्थापनवस्तिः ।। १२० ।।
गङ्गाधरः क्रमिकखात् तिक्तकस्कन्धास्थापनद्रव्याण्याह-चन्दनेत्यादि। चन्दनं रक्तचन्दनम् । नलदमुशीरं जटामांसीत्यन्ये । कृतमालः शोनालुः। नक्तमालो नाटाकरञ्चः। तुम्बुरु स्वनामख्यातं तदभावे धन्याकम् । करीरो मरुजद्रमः। केवकः के उ इति लोके। कठिल्लकः कारवेल्वः । मधुपर्णी लतापुटकी गुडूची वा। कर्कोटकः काकरोल इति लोके। वार्ताकुः स्वनामख्यातः। कर्कशः कम्पिल्लः। काकमाची स्वनामख्याता। कारवेल्ल इति वृहत्कारवेलः । काकोडम्बरिका कोठोडम्बरः । सुषवी वन्यकारवेल्वः । अतिविषा आतइष इति लोके। पटोलं दीर्घपटोलम्। कूणकं पटोलम्। पाठा अम्बष्ठा । वेतसः स्वनामा। विकतः वइच इति लोके । वकुलं स्वनाम। सोमवल्कः श्वेतखदिरः। सुमनो मालती। अर्कः। अवल्गुजः सोमराजी । वरा त्रिफला। एषामेवंविधानाच
रोमका रुमानदीभवा। (कटुकवग) तेजस्विनी तेजोवती। किलिमं देवदारु। तिक्तवर्गे कर्वशः
* वचति पाठान्तरम् ।
For Private and Personal Use Only
Page #558
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
विमानस्थानम् । १७३५ तिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि च खण्डशः छेदयित्वा भेयानि चाणशो भेदयित्वा प्रनाल्य पानीयेनाभ्यासिच्य साधयित्वोसंस्कृत्य यथावन्मधुर्तेललवणोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद् दद्यात् । शीतन्तु मधुसर्पिामुयसंसृज्य पित्तविकारिणे विधिज्ञो विधिवद दद्यात् । इति तिक्तस्कन्धः ॥ १२१ ॥
प्रियङ्गनन्ताम्रास्थ्यम्बष्ठकीकटुङ्गलोधमोचरससमङ्गाधातकी. पुष्पपद्माध्यमकेशरजम्ब्बाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीष शिंशयासोमवल्कतिन्दुकानाम्, पियालबदरखदिर-सप्तपर्णाश्वकर्णस्यन्दनार्जनासनारिदैलवालुकपरपेलवकदम्ब-शल्लकीजिङ्गिनीकाशकशेरुकाराजकशेरुकाकट्फलवंशपद्मकाशोकानाम्, शालधवसर्जभूर्जासनखरपुष्पाशमअन्येषां तिक्तवर्गपरिसयातानाम्। पानीयेनेति अष्टगुणेन साधयिखा चतुभांगावशिष्टं मधुतैलसैन्धवोपहितं सुखोष्णं कफविकारिणे, शीतन्तु मधुसर्पिभ्यां युक्तं पित्तविकारिणे वस्तिं दद्यात्। इति तिक्तस्कन्ध आस्थापनवस्तिः ॥ १२१ ॥ ___ गङ्गाधरः- अथ क्रमिकलात् पारिशेष्याच कपायस्कन्धास्थापनद्रव्याण्याहप्रियनित्यादि। पियङ्ग रनन्तमूलम् । आम्रफलास्थि । अम्बष्ठकी पाठा। कटङ्ग श्योनाकः। धातकीपुष्पम् । पद्मा पद्मचारिणी ब्राह्मणयष्टी। पद्मकेशरं पद्मकिञ्जल्कः । अश्वको लताशालः । स्यन्दनो नेमिस्तिनिश इति ख्यातः । असनः पीतशालः। अरिमेदो विखदिरः । एलबालुकः तेजबलः । परिपेलवः कैवर्त्तमुस्तकः । शल्लकी शल्लकीवृक्षः। जिङ्गिनी मञ्जिष्ठा। काशः । कोरुश्विञ्चया। राजकशेरुः कशेरुरेव। कट्फलम्। वंशो वेणुः। पद्मकं पनकाष्ठ। अशोकः पटोलभेदः । कपायवर्गे सप्तपर्णः पियालसालः । परिपेलवं कैवर्त्तमुस्तकम् । जिङ्गिनी स्वनामख्याता । ४. पद्मा इत्यत्र पद्मति चक्रः ।
+ शिरीषपुष्णेति चकः ।
For Private and Personal Use Only
Page #559
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। रोगभिषाजितोयं विमानम् माठीकवरकतुङ्गाजकर्णाश्वकर्णस्फूर्जकविभीतककुम्भीक-पुष्करवीजविसमृणालतालखजूरतरुणी-8-नाम् । एवंविधानाच्चान्येषां कषायवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि च खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रनाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद दद्यात्। शीतन्तु मधुसपिामुपसंसृज्य वित्तविकारिणे विधिवत् दद्यात्। इात कषायस्कन्धः ॥ १२२॥
तत्र श्लोकाः। षड़ वर्गाः परिसङ्ख्याता य एते रसभेदतः । आस्थापनमभिप्रेत्य तान् विद्यात् सार्बयोगकान् ॥
स्वनामख्यातः। शालः शालकाष्ठम् । धवः । सो धूनकः। भू| भूजग्रन्थिः । असनः कृष्णासनः । खरपुष्पा खरमञ्जरी अपामार्ग इति ख्यातः । शमी गाइकाटा। माठीको देवदारुः। वरको वोरधान्यम् । तुङ्गः पुन्नागटक्षः । अजकर्णोऽसनभेदः। अश्वको गृहश्छालकाष्ठम्। स्फूर्जकस्तिन्दुकः । कुम्भीकः कटफलः । तरुणी घृतकुमारी। एषामेवं विधानामन्येषाञ्च कषायवर्गपरिसङ्ख्यातानाम् । इति कपायस्कन्ध आस्थापनवस्तिः ॥१२२ ॥
गङ्गाधरः-उपसंहरति-तत्र श्लोका इत्यादि। पड़ वर्गा इति। सार्च
माठीको देवदारुः। अजकर्णः शालभेदः। कुम्भी कुम्भीक इति ख्याता। विसं करहाटः । मृणालं मृणालनाडिका। तालखज्जू रतरूणामिति तालखजूं रवृक्षाणामित्यर्थः । तत्र च स्कन्धेषु यद् द्रव्यं स्कन्धद्वये पठ्यते, तडुभययुक्तत्वेन उभयत्रापि योगीति ज्ञेयम् ॥ ११९-१२२ ॥
चक्रपाणिः-साम्यौगिकानिति सप्वास्थापनसाध्येषु रोगेषु वातव्याधिज्वरगुल्मादिषु
* तरुणीत्यत्र तरुः इति पठ्यते चक्रेण ।
For Private and Personal Use Only
Page #560
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१७३७ सर्वशो हि प्रणिहिताः सर्वरोगेषु जानता। सर्वान् रोगान् नियछन्ति येभ्य आस्थापनं हितम् ॥ . येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिताः। द्रव्यवर्गा विकाराणां तेषां ते परिकोपकाः॥
इत्येते षड़ास्थापनस्कन्धा रसेनानुविभज्य व्याख्याता भवन्ति ॥ १२२ ॥
एभ्यो भिषग् बुद्धिमान् परिसङ्ख्यातमपि यद् द्रव्यम् अयोगिकं मन्येत, तत्तदपकर्षयेच्च। यद् यच्चानुक्तमपि च यौगिक
यौगिकान् सर्वरोगहरास्थापनयोगोपगान् । ननु कुनः सान्वयौगिकांस्तान् विद्यादित्यत आह-सव्व शो हीत्यादि। येभ्यो रोगेभ्य आस्थापनं हितं हि यस्मात् तान् सर्वान् रोगान् जानता वैदेन सर्वरोगेष सव्वशः सर्वे सर्वे एते षड़वर्गाः प्रणिहिता नियच्छन्ति, तस्मात् तान् षड्वर्गानास्थापनम् अभिप्रेत्य सार्चयौगिकान विद्यात् । मधरादिस्कन्धादोनां वातादिविकारेषु यद्विधानमुक्तं तदितरेष्वविधिमाह-येषां येषामित्यादि। इत्येते पड़ित्युपसंहारः ॥ १२२॥
गङ्गाधरः-अथ परिसङ्ख्यातमधुरादिवर्गाणां मध्ये यद् द्रव्यं यद्रोगविशेषे
यथोक्तदोषसम्बन्धे सति यौगिकानित्यर्थः। एतदेव विवृणोति-सर्वशो हीत्यादि। सर्वश इति समस्तवर्गणार्द्धवर्गेण यथालाभेन वा। इदानीं सर्ववर्गाणां सर्वास्थापनसाध्यरोगेषु यौगिकत्वं यदुक्तम्, तत्र ज्वरे कटुकवर्गेणास्थापनं पित्तकरत्वात् ज्वरं वर्द्धयति, कफमेव हरति । तेन दोषविशेषेणास्थापनविशेषार्थ सर्चगणानां यौगिकत्वमेतदुक्तम्, किन्तु सामान्येन सर्वास्थापनरोगहितत्वम् , दोपविशेषेषु तु तत्राननुगुणवर्गस्य प्रयोगस्य निषेध एवेति दर्शयन्नाह-येपामित्यादि। येपामिति वातादिविकाराणामुक्तानामिह । तत्र वात हरस्कन्धः न कफप्रशान्त्यर्थमुक्तः, तेन कफवर्धकः। एवमम्लादिवर्गष्वपि ज्ञेयम्। किंवा सार्वयौगिकानित्यनेनोक्तानां वर्गाणां समासव्यासयोगेन सकलास्थापनसाध्यरोगहरत्वमुच्यते, न प्रत्येकम् । प्रत्येकन्तु वर्गाणां साध्यत्वेन अनुक्तरोगकर्मत्वमुच्यते 'तेषाम्' इत्यादिना ॥ १२२ ॥
चक्रपाणिः-सम्प्रत्युक्तवर्गेषु व्याध्यादिपालोचनया यौगिकत्वमपेक्ष्य यौगिकप्रक्षेपमयौगिकोदरणच दर्शयमाहे-तेभ्य इत्यादि। 'बुद्धिमान्' इति पदेन, बुद्रिमतैव प्रक्षेपोदारी गणे कर्तव्यो,
For Private and Personal Use Only
Page #561
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७३८
चरक-संहिता। रोगभिजितीय विमानम् मन्येत, तत् तद् दद्याद्। वर्गमपि वर्गणोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्य। प्रचरणमिव भिक्षुकस्य वीजमिव च कर्षकस्य सूत्रं बुद्धिमतामल्पमपि चानल्पज्ञानाय भवति। तस्माद बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धस्तु यथोक्तानुगमनमेव श्रेयः। यथोक्तं हि मार्गमनुगच्छन् भिषक संसाधयति कार्य्यमनतिमहत्त्वात् + अनतिहस्वत्वादुदाहरणस्येति ॥१२३॥ यौगिकं न भवति, तदवजनमपरिसङ्ख्यानामन्येषाश्च यौगिकानामुपादानं वर्गान्तरस्य तत्तद्रोगयौगिकत्वे वर्गान्तरसंसर्जनश्च विधातुमाह-एभ्य इत्यादि। बुद्धिमतां सूत्रानुसारेणोहस्तर्कः अपोहस्तकणैकं निश्चित्यान्यस्य वजनमाभ्यां वितर्क इदं युक्तमिदमयुक्तमिति तत्त्वातत्त्वबुद्धिः। एते श्रेय इत्यस्य वचनविपरिणामेन श्रेयांस इत्यर्थः । मन्दबुद्धस्तु यथोक्तानुगमनमेव श्रेय इत्यन्वयः । कुतस्ते श्रेयांसस्तच्च श्रेय इत्यत आह-यथोक्तं हीत्यादि। हि यस्मात् यथोक्तं मागं भिषगनुगच्छन् उदाहरणस्यानतिमहत्त्वादनतिहस्वखात् कार्य संसाधयति ।। १२३॥ माल्पबुद्धीनां तदूहापोहकरणे सामर्थ्यमिति दर्शयति । युक्तिं प्रमाणीकृत्येति उहं प्रमाणीकृत्येत्यर्थः । प्रचरणं भिक्षामूलं तण्डुलादि पात्रस्थम्। ननु मन्दबुद्धः कथं यथोक्तानुगमनम् ? यथोक्तम् भयौगिकाहेन बुद्धिमन्तः प्रपद्यन्ते, तत्रैव तन्मन्दधीः प्रयुञ्जानो न कथमनर्थमावहेदित्याहयथोक्तं होत्यादि। अनतिमहत्त्वाद् वा निपातयतीत्यनेन, मन्दबुद्भिर्यथोक्तमाचरति अहं विना में चातिव्यापद् भवतीति दर्शयति । यतः शास्त्रे हि यो विधियंत्रोक्तः, स प्रायो यौगिक एव भवति, तत्र तत्रापि शरीरादिभेदेन यौगिकः, तत्रापि स्तोकमात्रेण यौगिक इत्यर्थः । अनतिहस्व स्वाददाहरणस्येति शास्त्रे उदाहरणस्य विधेरनतिसङ्ख पादित्यर्थः । एतेन स्तोकं रोगसाधनोदाहरणं स्थात्, उहामेव वा भवतु, तदा मन्दबुद्धिः साक्षादुदाहरणविषयाज्ञानात् स्वयम् ऊहाक्षमत्वाच्च न रोगशान्तिलक्षणं कार्य कत्तु क्षमः स्यात् । यतो हुपदाहरणानि बहूनि । तेन तैरेवोदाहरणात्मकप्रयोगैस्तत्साध्यत्वेनोक्तव्याधीन साधयतीति युनम्। इमौ चावापोद्धारौ गणेषु मध्ये गणोक्तद्रव्ये प्रायो ज्ञेयौ। यदुक्तं सुश्रुते-"गणोक्तमपि यद् द्रव्यं भवेद व्याधावयौगिकम्। तद्धरेत् प्रक्षिपेत् तु यन्मन्येद् यौगिकन्तु तद” इति। ये तु संयोगमहिम्ना कार्यकारकाः प्रयोगा अगस्स्यहरीतक्यादयः, तेघावापोद्धारौ न कर्त्तव्यो। एवमेव चार्थमभिप्रेत्योक्तं सुश्रुते-"एष चागमसिद्धत्वात् तथंध फलदर्शनात् । मन्त्रवत् संप्रयोक्तव्यो न मीमांस्यः कथञ्चन" ॥ १२३ ॥
* भगतिमहत्वाद्वा निपातयतीति चक्रष्टतः पाठः ।
For Private and Personal Use Only
Page #562
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१७३६ अतः परमनुवासनद्रव्याण्यनुव्याख्यास्यन्त। तच्चानुवासनन्तु स्नेह एव। स्नेहस्तु द्विविधः, स्थावरात्मको जङ्गमात्मकश्च । तत्र स्थावरस्नेहस्तैलमतैलञ्च। तदद्वयं तैलमेव कृत्वोपदेक्ष्यते सव्वं तैलप्राधान्यात्। जङ्गमात्मकस्तु वसा मजा सपिरिति । तेषां तैलवसामजसर्षिषाश्च यथापूर्व श्रेष्ठम्। वातश्लेष्म. विकारेष्वनुवासनीयेषु, यथोत्तरं पित्तविकारेषु, सर्व एव वा सर्वेष्वपि च योगमायान्ति संस्कारविधिविशेषादिति ॥ १२४ ॥
शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रु-शिरीषकुस्तुम्बुरु-विल्वाजमोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च, सुरससुमुखकुठेरकगण्डीरककालमालकपर्णासत्वकफणिज्झकहरिद्राशृङ्गवेरमूलकलसुनतारीसर्षपपत्राणि च, अर्कालर्ककुष्ठ-नागदन्तीवचापामार्ग-श्वेता-ज्योतिष्मती-गवादी
। गङ्गाधरः-अथ क्रमिकबादनुवासनस्य यानि द्रव्याणि योगमृच्छन्ति तान्याह-अतः परमित्यादि। तैलं तिलप्रभवरनेहः। अतैलं सर्षपादिप्रभवः स्नेहः। तत्र तैलातैले स्नेहद्वये उपदेष्टव्ये सर्व तैलमतैलञ्च तैलप्राधान्यात तैलमेव कृखोपदेश्यते। सर्व स्पष्टम् ॥ १२४ ॥
गङ्गाधरः-पारिशेष्यात् शिरोविरेचनस्य यानि द्रव्याणि योगमृच्छन्ति तान्याह-शिरोविरेचनेत्यादि। गण्डीरः समठः। तर्कारी जयन्ती। अलर्फः
चक्रपाणिः-क्रमप्राप्तमनुवासनद्रव्यमाह-अतः परमित्यादि। तत्र तैलमिति तैलभूतं सर्षपस्नेहादि । तैलप्राधान्यादिति स्थावरस्नेहेषु तिलतैलस्यैव प्राधान्यात्। एतेन तैले यो विधिः, स सार्षपादौ बोद्धव्यः, 'तैल शब्देन तु सार्षपादीनामिह ग्रहणम्। तिलभवस्नेहस्य प्राधान्य. प्रख्यापनार्थ 'तैल'शब्डेन सार्पपादीनां ग्रहणं भवत्येव। यदुक्तं सुश्रुते-"निष्पत्तेस्तद्गुणत्वाचा तैलस्वमितरेप्वपि" इति ॥ १२४ ॥
चक्रपाणिः-पारिशेष्याच्छिरोविरेचनान्याह-शिरोविरेचनेत्यादि। फलानि चेति 'च'कारण - तमुक्त द्रव्यमङ्गोपयोगञ्च दर्शयति । तेन शिग्रोवक्ष्यमाणे त्वगुपयोगश्च भवति। एषमन्यत्रापि
For Private and Personal Use Only
Page #563
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। रोगभिषगजितीयं विमानम
१७४०
चरक-संहिता। रोगभिपराजितीयं विमानम् गण्डीरावाकपुष्पीवृश्चिकालीवयःस्थातिविषामूलानि च, हरिद्राशृङ्गवेरमूलकलशनकन्दाः, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणि च, देवदावगुरु-सरल-शल्लकी-जिङ्गिन्यसन-हिङ्ग-
निर्यासाश्च, तेजस्विनीवराङ्गङ्गदीशोभाञ्जनवृहतीकण्टकारिकावगिति । शिरोविरेचनं सप्तविधं फलपत्रमूलकन्दपुष्पनि-सत्वगाश्रयभेदात् । लवणकटुतिक्तकषायाणि चेन्द्रियोपशयानि तथापराण्यनुक्तान्यपि द्रध्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिशन्ति इति ॥ १२५ ॥
तत्र श्लोकाः। लक्षणाचार्यशिष्याणां परीक्षाकारणञ्च यत् । अध्येयाध्यापनविधिः सम्भाषाविधिरेव च ॥
श्वेतार्कः। श्वेता स्वेतापराजिता। ज्योतिष्मती घोषकः। गण्डीरपुष्पी वृहत्समटः। दृश्चिकाली विछातिः। हरिद्राशृङ्गवेरमूलकलसुनानां मूलवत् कन्दाश्चेति पुनरुक्तम्। लोध्रादीनां पुष्पाणि देवदावादीनां निर्यासश्च, तेजस्विनी लतापुटकी इत्यादीनां वक्। इति फलपत्रमूलकन्दपुष्पनिय्यासखगाश्रयभेदतः सप्तविधं शिरोविरेचनं लवणादीनि चखारि न मधुराम्लानि इन्द्रियोपशयानि ॥ १२५ ॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि। लक्षणं तन्त्रं, बुद्धिमानित्यादिना तन्त्रपरीक्षाकारणं चिह्नम्। ततोऽनन्तरमाचार्य
उदाहार्यम् । सुमुखादयः पर्णासभेदाः। गण्डीरपुष्पी शमठः। वयःस्था ब्राह्मी। वराङ्गं गुड़त्वक् । इन्द्रियोपशयानीत्यनेन यानि लवणादीनि नेन्द्रियोपघातकानि, तान्येव शिरोविरचने योज्यानि। तथापराणीति मधुराम्लकषायाणि शिरोविरेचने यौगिकानि ॥ १२५ ॥ . चक्रपाणिः-संग्रहे लक्षणाचार्यशिष्याणामिति शास्त्राचार्यशिष्याणां परीक्षा। लक्षणं हि शास्त्रमुच्यते। कारणञ्च यदिति शास्त्रादिपरीक्षाकारणञ्च यदित्यर्थः, --"एतदेवम्भूतं शास्त्रम्
For Private and Personal Use Only
Page #564
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८मभध्यायः । विमानस्थानम् ।
१७४१ पड़ नानि च पञ्चाशद वादमार्गपदानि च। पदानि दश चान्यानि कारणादीनि तत्त्वतः ॥ सम्प्रश्नश्च परीक्षादेवको वमनादिषु। भिषगजितीये रोगाणामध्याये सम्प्रकीर्तितः ॥ १२६॥ बहुविधमिदमुक्तमर्थजातं बहुविधवाक्यविचित्रमर्थकान्तम् । बहुविधशुभशब्दसन्धियुक्तं बहुविधवादनिषदनं परेषाम् ॥ इममिति बहुविधहेतुसंश्रयां विजज्ञिवान् परमतवादसूदनीम्। निलीयते परवचनावमईने न शक्यते परवचनैश्च मर्दितुम् ॥
परीक्षेतेत्यादिनाचार्यपरीक्षाकारणम् । अध्यापने कृतबुद्धिरित्यादिनाध्यापनविध्यन्तर्गतं शिष्याणां परीक्षाकारणम्। तत्रायमध्ययनविधिरित्यादिना अध्येयस्याध्ययनस्य विधिः । भावे कृत् । अथाध्यापनविधिरित्यादिनादौ शिष्यपरीक्षावचनानन्तरमेवं विधमध्ययाथिनमित्यादिनाध्यापन विधिः। सम्भाषाविधिमत ऊद्ध मित्यादिना सम्भाषाविधिः। इमानि तु खल्वित्यादिना षडु.. नानि पञ्चाशत्, चतुश्चत्वारिंशद्वादमागेपदानि। कारणादीनि दशपदानि तत्त्वनः। वमनादिष परीक्ष्यादेवकः संप्रश्नश्च ॥१२६ ॥
गङ्गाधरः-अध्यायं प्रशंसति। बहुविधमित्यादि। इदमेतदध्यायातया यबहुविधमर्थजातमुक्तं तदबहुविधवाक्यविचित्रम् । अर्थकान्तमर्थतो मनोरमम् । बहुविधशुभशब्दसन्धियुक्तं परेषां बहुविधवादनिसदनं किं फलमित्यत आहइमामित्यादि। इमामेतदध्यायार्थस्याध्ययनतो जातां मतिं बहुविधहेतुसंश्रयां परमतवादसूदनों विजशिवान् भिषक् परवचनावमद्देने निलीयते। परवचनैश्च
अमल इवादित्यः” इत्यादि शास्त्रपरीक्षाकारणम्। आचार्थपरीक्षाकारणम् "एवंविधो ह्याचार्य" इत्यादि ; शिष्यपरीक्षाकारणन्तु "अध्याप्यमध्यापयन् ह्याचार्यः" इत्यादि। अध्येयमध्येतन्यम्, तस्य विधिरध्ययनविधिरेव ॥ १२६ ॥
चक्रपाणिः- इदमुक्तमर्थजातमिति लक्षणाचार्याशिष्यपरीक्षारूपमर्थजातमुक्तम् । अर्थकान्तमिति यथासम्बद्धार्थतादिना गुणेन कमनीयार्थं भवति तथोक्तमित्यर्थः। शब्दस्य वाक्ययोजनं
For Private and Personal Use Only
Page #565
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४२
चरक-संहिता। रोगभिपगजितीयं विमानम् दोषादीनान्तु भावानां सव्वेषामेव हेतुना । मानात् समस्तमानानि निरुक्तानि विभागशः ॥ १२७॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते रोगभिषग
जितीयं विमानं नामाष्टमोऽध्यायः॥८॥ मदितु न शक्यते इति । अध्यायं प्रशस्य स्थानार्थमाह। दोषार्थमाह-दोषादीनामित्यादि ॥१२७॥
अध्यायं समापयति-अग्निवेशेत्यादि। विमानस्थानग्रन्थसया त्रयोविंशत्यधिकं श्लोकानां सहस्रम् । । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रोगभिषगजितीय
विमानजल्पाख्याष्टमी शाखा ॥८॥
शब्दसन्धिः। दोपादीनामित्यादिना विमानस्थानार्थसंग्रहं करोति । हेतुमदित्युपपत्तिमत् यथा भवति, तथा दोषादिमानादित्यर्थः, निरुक्तानीति निरह्योक्तानि। निरुक्तिश्व-दोषादयो विशेषेण मीयत्त एभिरिति विमानानिः॥ १२७ ॥
हति चरकचतुराननश्रीमच्चक्रपाणिदत्तप्रणीतायुर्वेददीपिकायां चरकतात्पर्यटीकायां
रोगभिषगजितीयविमानव्याख्या नाम अष्टमोऽध्यायः ॥ ८ ॥
समाप्तमिदं विमानस्थानम् ।
॥ श्रीः ॥
इत्यत्र हेतुमत तथा समस्तमानानीत्यत्र सम्यगविमानानी चक्रसम्मतः पाठः।
For Private and Personal Use Only
Page #566
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता
शारीरस्थानम् |
प्रथमोऽध्यायः। अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ गाधरः-अथ खलु हेतुलिङ्गोषधज्ञानं स्वस्थातुरपरायणमायुर्वेदं धातुवषम्यनित्तिधातुसाम्यरक्षणार्थमुक्तवान्। तत्र धातुवैषम्यज्ञानार्थ निदानस्थानं धातुवैषम्यनित्तिधातुसाम्यरक्षणार्थ विमानस्थानं रसादिविमानशानार्थमुक्त्वा चिकित्साधिकरणशरीरीयतावद्भावज्ञानस्य तत्र हेतुखात् तावत शरीरीयभावज्ञानार्थमधुना शारीरस्थानमारभते। तत्र वेदाधिकरणतया पूर्वाध्याये पुरुष उक्तः सत्त्वमात्मेत्यादिना। तस्य पुरुषस्य सर्वभावप्रतिष्ठानस्य शारीरमानसोभयव्याधिचिकित्साविषयलेन शारीरेष भावेष माधान्यात् प्रथमतस्तद्भदादिशानहेतु कतिधापुरुषीयं शारीरमध्यायमार
चक्रपाणिः-निदानस्थाने ज्ञातहेत्यादिना तथा विमाने प्रतीतरसदोषमानेन कर्त्तव्यचिकित्साधित करणं शरीरं ज्ञातव्यं भवति । यतोऽप्रतिपन्नेऽशेषविशेषतः शरीरे न शरीरविज्ञानाधीना चिकित्सा साध्वी भवति, अतः शरीरं कारणोत्पत्तिस्थितिवृद्धयादिविशेषैः प्रतिपादयितु शारीरं स्थानम् उच्यते। अत्रापि चात्यन्तदःखोपरममोक्षकारणचिकित्सोपयुक्तपुरुषभेदादिप्रतिपादकतया प्रधानाधेने
For Private and Personal Use Only
Page #567
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. १७४४
चरक-संहिता। । कतिधापुरुषीयं शारीरम् कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते। पुरुषः कारणं कस्मात् प्रभवः पुरुषस्य कः॥ किमज्ञो ज्ञः स नित्यः किं किमनित्यो निदर्शितः। प्रकृतिः का विकाराः के किं लिङ्ग पुरुषस्य च ॥ निष्क्रियश्च स्वतन्त्रश्च वशिनं सर्वगं विभुम् । वदन्त्यात्मानमात्मज्ञाः क्षेत्रज्ञ साक्षिणं तथा ॥ निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम् । स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते ॥ वशी यद्यसुखैः करमाद् भावैराक्रम्यते बलात् । सर्वाः सर्वगतत्वाच्च वेदनाः किं न वेत्ति सः॥ न पश्यति विभुः कस्माच्छैल कुड्यतिरस्कृतम् ।
क्षेत्रज्ञः क्षेत्रमथवा किं पूर्वमिति संशयः॥ अथात इत्यादि। अथात इत्येतयोः पूर्वोक्तं व्याख्यानं शेयम् । कतिधापुरुषीयमिति। एतदध्यायादौ कतिधा पुरुषो धीमनित्यादिवाक्यस्थकतिधा पुरुष इत्यर्थमधिकृत्य कृतोऽध्याय इति, तं कतिधापुरुषीयमध्यायम् । शारीरमिति। शरीरं पञ्चमहाभूतविकारसमुदायात्मक चेतनाधिष्ठानभूतमुक्तं तस्य इदमिति शारीरं, शरीरवृत्तं यावद्वस्तु तदेवाधीयते यत्रेत्यध्यायखेन व्यपदिश्यते। अत्र षष्ठी आधाराधेयतासम्बन्धे समवायसम्बन्धे वा। आत्मादिसव्वंतत्त्वसमवायोऽपि पुरुष इति सव्वषां परस्परं तत्त्वानां समवायात् ॥१॥ कतिधापुरुषीयोऽध्यायोऽभिधीयते। कतिधेति कतिप्रकारः। पुरुष इत्यनेन चाविशेषण पुरुषशब्दाभिधेयोऽर्थोऽभिधीयते। यतः खादयश्चेतनापष्टाः इत्यादिना, तथा चतुर्विशतिकभेदभिन्नश्च कर्मपुरुष एव शरीरी वाच्यः । चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः इत्यनेनात्मैव शरीररहितः पुरुषशब्दार्थवेन वाच्यः। पुरुषधारणाद्वातुः। तेन, धातुभेदेनेति पुरुषधारणार्थभेदेन । धीमन्निति विशेषेण य एव धीमान् स एव पुरुषभेदादिकमिमं वक्ष्यभाणं सुसूक्ष्मं वक्तु समर्थ इति दर्शयति । पुरुषः कारणं कस्मादिति कस्माद्वतोः पुरुषः संसारे प्रधानं स्थायिकारणम् इत्यर्थः। प्रभवत्यादिति प्रभवः कारणम्। योनिश्चिति जातिषु । स; इति परपुरुष
For Private and Personal Use Only
Page #568
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् ।
१७४५ ज्ञयात् क्षेत्राटु विना पूर्व क्षेत्रज्ञो हि न युज्यते । क्षेत्रश्च यदि पूर्व स्यात् क्षेत्रज्ञः स्यादशाश्वतः॥ सानिभूतश्च कस्यायं कर्ता ह्यन्यो न विद्यते । स्यात् कथं वा विकारस्य विशेषो वेदनाकृतः ॥ अथ चार्तस्य भगवस्तिमृणां कां चिकित्सति । अतीतां वेदनां वेद्यो वर्तमानां भविष्यतीम् ॥ भविष्यन्या असम्प्राप्तिरतीताया अनागमः । साम्प्रतिक्या अपि स्थानं नास्त्यत्तेः संशयो ह्यतः ॥ कारणं वेदनानां किं किमधिष्ठानमुच्यते । क चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः॥ सर्ववित् सर्वसन्न्यासी सर्वसंयोगनिःस्मृतः । एकः प्रशान्तो भूतात्मा कलिङ्गरूपलभ्यते ॥२॥ इत्यग्निवेशस्य वचः श्रुत्वा मतिमतां वरः । सव्वं यथावत् प्रोवाच प्रशान्तात्मा पुनव्वसुः॥३॥ गङ्गाधरः-तत्र प्रश्नाः। कतिधा पुरुष इत्यादयस्त्रयोविंशतिः प्रश्ना यथास्वम् उत्तरवचनव्याख्यानात् प्राक् व्याख्यास्यन्ते ॥२॥
गङ्गाधरः-इतीत्यादि। इति त्रयोविंशतिप्रश्नबोधकमग्निवेशस्य शिष्यवरस्य वचः श्रवा मतिमतां वरः प्रशान्तात्मा शान्तमना जीवन्मुक्तः पुनर्वसुर्नाम मुनिर्गुरुः सर्व त्रयोविंशतिकं प्रश्न यथावत् यथाविधि याथार्थ्येन प्रोवाच उत्तरवचनेन व्याख्यातवान् ॥३॥ गता अपि । क्षेत्रज्ञ आत्मा। क्षेत्रमध्यक्तवज्जितं सर्च वक्ष्यमाणम् । ज्ञेयमित्यादि-असति क्षेत्रे क्षेत्रज्ञानाभावान्न क्षेत्रज्ञत्वमुपपद्यते इति भावः। साक्षिभूत इति साक्षिसरशः। विशेषो वेदनाकृत इति पुत्रादिज्ञानरूपवेदनाजनितो हर्षादिविशेष इत्यर्थः। तिसृणामिति अतीतानागतवर्तमानानां दुःखरूपाणां मध्ये कां चिकित्सति । अतीतामित्यादौ किशब्दोऽध्याहार्यः । तेन किमतीतां चिकित्सति, किं वर्तमानाम्, किंवा भविष्यन्तीमिति याज्यम्। स्थानं नास्तीति
* ज्ञेयं क्षेत्रमिति चक्रः।
For Private and Personal Use Only
Page #569
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४६
चरक-संहिता। कतिधापुरुषीयं शारीरम् खादयश्चेतनाधातु-षष्ठास्तु पुरुषः स्मृतः।
चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञकः॥ गङ्गाधरः-ननु कस्य प्रश्नस्योत्तरतया किं व्याख्यातवानित्यतः प्रथमप्रश्नस्योत्तस्माह-खादय इत्यादि। अत्राग्निवेशः प्रथमाध्याये सर्वाधिष्ठानतया सव्व क्रियाधिकरणतया च पुरुष उक्तः स खलु धातुभेदेन कतिधा भवतीत्यभिप्रेत्य प्रथममिदं पृष्टवान् । कतिधा पुरुषो धीमन् धातुभेदेन भिद्यत इति अस्यार्थः ;-हे धीमन् गुरो महर्षे ! पुरुषः कतिधा भिद्यते एतावन्मात्रप्रश्ने पुरि शरीरे वासिखादात्मा पुरुषः कतिधा धातुभेदेन भिद्यते इत्येवं गम्यते। तथा पूर्वाध्यायोक्तः--सत्त्वमात्मा शरीरश्च त्रयमेतत् त्रिदण्डवत् । लोकस्तिष्ठति संयोगात् तत्र सर्च प्रतिष्ठितम् ॥ स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम् । वेदस्यास्येत्यनेन–यः पुरुषः स धातुभेदेन कतिधा भिद्यते इत्यपि गम्यते। तत्र कतिधा पुरुष एतावन्मात्रप्रश्ने नरसुरासुरपशुपक्षिकीटपतङ्गक्षतृणाद्यशीतिलक्षयोनिप्राणिनां प्रत्येकशो विधा प्रश्नः स्यात् तद्वारणायोक्तं धातुभेदेनेति । एतादृशप्रश्ने होकैकपुरुषस्य धातुभेदेन कतिधावमिति शापितम्। अथात्र धातुर्धारणपोषणोपादानहेतुरारम्भकोऽर्थः । पुरीषमूत्रवातादयो धारणहेतवो धातवः। रसादयः पोषणहेतवो धातवः। ओजःप्रभृतयो धारणपोषणयोर्हे तवोधातवः, सर्वं ते चोभयार्थकराः परस्परान्वयादिति धातवः सर्वेषामिति न तत्प्रश्नः। मिथः संयुक्तसत्त्वात्मशरीरसमुदायात्मकः पुरुषो धातुभेदेन कतिधेति प्रश्नमभिप्रेत्योत्तरयति-खादय इत्यादि। पड़धातुक एकधातुकश्चतुविंशतिधातुकश्चेति धातुभेदेन त्रिविधः पुरुषो भवतीति ज्ञापयितुं प्रथमं पड़ धातुकं विवृणोति । खादयश्चेतनाधातु-पष्ठास्तु पुरुषः स्मृत इति, पड़ धातुक एकविधः पुरुषः। खमाकाशं शब्दतन्मात्ररूपं तदादियेषां वाय्वादीनां स्पर्शतन्मात्रादिरूपाणां न पूर्वपूर्वभूतानुपविष्टरूपाणाञ्च ते भणिकत्वेन चिकित्सायाः प्रवृत्तियोग्यकालावस्थानं नास्ति। वेदनानां कारणमधिष्टानश्च यद्यपि दीघञ्जीवितीयेऽप्युक्तम्, तथापीह प्रकरणवशाद्विशेषप्रतीत्याकाङ्क्ष या ध विशिष्टाः पुनः प्रश्नाः । प्रश्नार्थाश्चामी उत्तरतन्त्रेणाचार्येण प्रपञ्चनीया इति तव व्याकरणीयाः ॥ १-- ३ ।।
चक्रपाणिः-खादय इत्यादि। खादयः खं वायुरग्निरापः क्षितिस्तथा इति वक्ष्यमाणाः । चेतनाषष्ठा इत्यत्रैव चेतनाशब्देन चेतनाधारः समनस्क आत्मा गृह्यते। खादिग्रहणेन ___ * चेतनाषष्ठा धातवः इति पाठान्तरम् ।
For Private and Personal Use Only
Page #570
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१७४७ खादयः किं पञ्च खं वायुज्योतिरापो भूरिति किं वा खादीनि नव द्रव्याणीत्यत उक्तं चेतनाधातुषष्ठा इति तद्विशेषणं पष्ठेतिपदम्। चेतनाधातुः पष्ठो यत्र ते तथा चेतनाधातुषष्ठाः खादयः समस्तरूपेण स्मृतो न तु व्यस्तरूपेणेति पड़ धातुक एकविधः पुरुषः। चेतना खलु सा महानिर्वाणाख्यपलये यदवशिष्यते शक्तिब्रह्म। सा चेतनाशक्तिमूलप्रकृतिः सर्वात्मा चैतन्यकारिणी तचेतनाधातुरव्यक्ताख्य आत्मा, खादयः पञ्च महाभूतानि, शब्दमात्राकाशः स्पर्शमात्रवायू रूपमात्रज्योती रसमात्रा आपो गन्धमात्रा पृथिवीति पड़ धातुकः पुरुषो लोके विश्वरूपः सप्ताङ्ग एकोनविंशतिमुखः प्राणिनामन्तरात्मा स्वामस्थानः। उक्तं मुण्डकोपनिषदि। अग्निमूर्द्धा चक्षुपी चन्द्रमूयो दिशः श्रोत्रे वागवितताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पयां पृथिवी हेोष सर्वभूतान्तरात्मा। इति । एष मूक्ष्मरूपः सव्र्वभूतानां स्वमस्थानो भूतात्मा लोके। वृहन्माण्डक्योपनिपदि चोक्तः। तद् यथा-स्वमस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः। इति । अस्य सप्ताङ्गानि पञ्चमहाभूतानि तेजो द्विधाभूतमेकं मूर्धापरं चक्षुः श्रोत्रमाकाशं वायुः प्राण आपो वस्तिः पृथिवी देह आत्मा चाव्यक्तं स्वप्ने प्रविविक्तभोगे चास्य खल्वेकोनविंशतिमुखानि। तद् यथा-पञ्च प्राणाः पञ्च बुद्धीन्द्रियाणि मूक्ष्माणि श्रोत्रादीनि पञ्च कर्मेन्द्रियाणि च मूक्ष्माणि पायवादीनि। सूक्ष्मञ्च मनोऽहकारो महांश्चित्तञ्चेति। एतत्समुदायात्मकः पड़धातुकः पुरुषः प्राणिनां स्वमस्थानस्तैजसो नाम भूतात्मा। नन्वेते षड़ धातवः किं प्रसिद्धा एवानुपादाना एतत्पड़ धातुक एवैकविधः किं पुरुषो नान्योऽस्तीत्यत आहचेतनाधातुरप्येकः स्मृतः पुरुषसंशकः। इति। यस्य धारणपोषणोपादानहेतुर्यः स तस्य धातुः। चेतना सर्वचैतन्यहेतुरचिन्त्यानन्तप्रभाववती मूलप्रकृतिः शक्तिः ब्रह्म, या महानिर्वाणेऽवशिष्यते। तच्चेतनाशक्त्युपादानः चेतनाधातुर्य एकः खल्वद्वितीयः सोऽपि पुरुषसंज्ञकः स्मृतः । पुरि व्याकृताव्याकृतशरीरे वसतीति वसेरोणादिकः कच्प्रत्ययः पुरुषः। कथमेनं चेतनाशक्तिरुपाददाविति चेत् तदुक्तं तैत्तिरीयोपनिषदि। असद वा इदमग्र आसीत् ततो वै सदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते ॥ इति । चेन्द्रियाणि खादिमयान्यवरुद्धानि। अयञ्च वैशेषिकदर्शनपरिगृहीतः चिकित्साशास्त्रविषयः पुरुषः। अयमेव पञ्चमहाभूतशरीरिसमवायः पुरुषः इत्यनेन सुश्रुतेनाप्युक्तः। स्मृत इति परिभाषया पूर्वाचार्याणामप्ययं पुरुषशब्दवाच्योऽभिप्रेतो नास्मत्कल्पित इति दर्शयति । पुरि
For Private and Personal Use Only
Page #571
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४८
चरक-संहिता। कतिधापुरुषीयं शारीरम् अस्य मन्त्रस्यानुवाकः । यद वै तत्सुकृतं रसो वै सः। रसं हेवायं लब्ध्वानन्दी भवति ॥ उ सोऽकामयत बहु स्यां प्रजायेयेति, स तपोऽतप्यत । स तपस्तप्त्वेदं सन्वेमस.जत यदिदं किञ्च। नत् सृष्ट्वा तदेवानुमाविशत् तदनुप्रविश्य सञ्च त्यच्चाभवत् ॥ ( यदिदं किञ्च ) निरुक्तश्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च विज्ञानश्चाविज्ञानश्च सत्यञ्च अनृतश्च। सत्यमभवत् । यदिदं किञ्च तत् सव्वं सत्यमित्याचक्षते ॥ इति। अस्य ब्राह्मणश्छान्दोग्योपनिषदि। तद् यथाअसदंवेदमग्र आसीत् तत् सदासीत् तत् सदभवदित्युक्त्वा चाब्रवीत्। सदंव सौम्येदमग्र आसीदकमेवाद्वितीयं तद्वैक आहुः ॥ असदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायतेति कुतस्तु खलु सौम्यैवं स्यात् ॥ इति होवाच कथमसतः सदजायतेति सत् त्वेव सौम्येदमग्र आसीदेकमेवाद्वितीयम् इति। तदैक्षत बहु स्यां प्रजायेयेति तत् तेजोऽस्जत तत् तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृज्यत॥ तस्माद यत्र क च शोचति स्विद्यति च पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ता आप ऐक्षन्त बहु स्याम प्रजायेमहीति ता अन्नमसृजन्त ॥ तस्माद यत्र क च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भा एव तदध्यन्नाद्य जायते॥ सेयं देवतैक्षत हन्ताह मिमास्तिस्रो देवता अनेन जीवेन आत्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ तासां त्रिसृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनानुपविश्य ॥ नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामप्यकरोत् ॥ इति। अत्रासद्वा इदमग्र आसीत् ततो वै सदजायतेति यदुक्तं तत्रासत्पदेन सदेवोक्तं छान्दोग्योपनिषदि। तत्र प्रावादुका विप्रतिपद्यन्ते। असद्वा इदमित्यसत्पदेनासदेव शून्यमेव तस्मादसतः सज्जायतेति कथमसत्पदेन सदुच्यते इति। तत्र सिद्धान्त उक्तश्छान्दोग्योपनिषदि। कुतस्तु खलु सौम्यैवं स्यात्। कथमसतः शून्यतः खल्ववस्तुतः सद्वस्तु जायेतेति। न हि खपुष्पात् फलं जायते इति । एतच्च कपिलेन साङ्खो परीक्षितम् । तद् यथा। शुन्यं तत्वं भावो विनश्यति । विनाशस्य वस्तुधर्मखादिति, तदपवादमात्रमबुद्धानाम्। असद वै शून्यं तत्त्वं यथार्थ न तु सत् । स हि भावो विनश्यति विनाशस्य वस्तुधर्मसात् । तस्मात् अवस्तु खल्वसत् तन्न विनश्यति न हि ब्रह्म विनाशीति यदुच्यते तदबुद्धानामपवादमात्रमिति । तत्राहुः प्रावादुकाः। उभयपक्षसमानक्षेमवादयमपीति । सत् शरीरे शेते इति व्युत्पत्त्या य आत्मा पुरुषशब्ढे नोच्यते, तमाह-चेतनेत्यादि। अत्र पुरुषः इति कर्त्तव्ये यत् पुरुषसंज्ञकः इति करोति, तेन चेतनाधातुरूपः पुरुषश्चिकित्सायामनभितः,
For Private and Personal Use Only
Page #572
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम् ।
१७४६ एवाग्र आसीदिति पक्षे तत् सद् ब्रह्मज्ञाने प्रयोजनं निर्वाणं मुक्तिः प्रदीपनिर्वाणवदसद्भावः क्षेमः। असदेवाग्र आसीदिति पक्षेऽपि तथेति समानक्षेमखादयम अप्यसत्पक्षोऽस्माकं कथमबुद्धानामपवादमात्रमिति। तत्राह सद्वादी। अपुरुषार्थवमुभयथा । सत्पक्षे यदि निर्वाणं मुक्तिर्दीपनिर्वाणमिष्यते तदा न पुरुषार्थो भवति । अर्थो हि वस्तु। तथैवासत्पक्षेऽपि । तथा निर्वाणं मुक्तिः अपुरुषार्थो भवतीत्युभयथा न निर्वाणं पुरुषार्थो भवति। पुरुषस्य मुख्यः प्रयोजनीभूतोऽर्थो वस्तु पुरुषार्थो न खवस्तु पुरुषार्थो भवतीति। प्रकृतवस्तुरूपेणाभिनिष्पत्तिनिर्वाणम्। तस्माद यदि शून्यमसदेव तत्त्वं भवति तस्मात् अवस्तुतो न वस्तुसिद्धिः स्यात्, असतः खल्ववस्तुतः सदजायतेति न सिधाति॥ भावे तदयोगेन तसिद्धिरभावे तदभावात् कुतस्तरां तत्सिद्धिः। भावे खलु सहमणि वस्तु नि तदयोगेन वस्तुसिद्धियथा मृदयोगेन घटादिनिष्पत्तिः। अभाव खल्वस ति ब्रह्मण्यवस्तुनि तदयोगाभावात् कुतस्तरां वस्तु निष्पत्तिः स्यात् उपादाननियमादिति कपिलः । __ अक्षपादनाप्युक्तम् । अभावाद भावोत्पत्तिर्नाऽनुपमृद्य प्रादुर्भावात् । असतः सदुत्पत्तिने भवति अनुपमृद्य कारणं प्रादुर्भावप्रसङ्गात्। उपमृदैव वीजमकर उत्पद्यते। ननु नष्टाद्वीजाद रो जायते तस्मान्न सतः सदुत्पत्तिरिति। तत्र सिद्धान्तः-क्रमनिर्देशादप्रतिषेध इति। नष्टाद वीजादङ्कुरो जायत इति हेतोः सतः सदुत्पत्तेः प्रतिषेधो न। कस्मात् ? क्रमनिर्देशात् । उपमईप्रादुर्भावयोः पौपिय॑नियमः क्रमः। तनिर्देशाद् अभावाद् भावानामुत्पत्तिरेव तत्प्रतिषेधो न भवति । क्रमश्चायम् । व्याहतव्यूहानाम् अवयवानां पूर्व निवृत्ती व्यूहान्तराद द्रव्यनिष्पत्ति भावात्। वीजावयवाः कुतश्चिनिमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूह जहति व्यूहान्तरश्चापद्यन्ते । इति व्यूहान्तरादङ्गु र उत्पद्यते।, इति । तत्राहुः पावादुकाः। असदिति अस्तीति सत् न सदसदिति वस्तूनामभाव एव प्रतिपद्यते। नासदभावः सद्भवतीति। तत्राह गौतमः-समभावो भावेष्वितरेतराभावसिद्धेरिति। गोरभावोऽश्वो भावः तथाश्वाभावो गोभाव इति भावेष मध्येऽन्योन्याभावसिद्धेः सर्च वस्तु ह्यभावः। न चावस्तुरूपोऽभाव उपपद्यते। भावादन्य इत्यभाव इति चेत् तत्रापि अन्यशब्देन भावादन्यखाश्रयः खलु भावमन्तरेण न सम्भवति न ह्यवस्तु भावादन्यवं नाम पृथक्त्वं गुणमाश्रयितुमहति । किन्तु शास्त्रान्तरव्यवहारानुरोधादिहाप्ययं पुरुषशब्देन संज्ञित इति दर्शयति, चिकित्साविषयस्तु षड़धातुक एव पुरुषः। अत एव तत्र 'संजित ग्रहणं न कृतम्। अयञ्च पुरुपशब्दो
For Private and Personal Use Only
Page #573
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५०
चरक-संहिता। कतिधापुरुषीयं शारीरम् एवञ्च भावानामसत्ता यधभाव उच्यते तदपि भावावत्तनमवस्तु चाभाव इत्यभिप्रायेणोक्तमभावाभावोत्पत्तिर्नेति गौतमेन । तत्र वस्तुन्यभावशब्दप्रयोगः कृत इति । तथा च द्विविधो भवति अभावो वस्तुभूतश्चावस्तुभूतश्च । तत्रासत्पदस्थना नावस्तुभूताभाव उच्यते उपादानोपम(नासम्भवेन सदुत्पत्त्यनुपपत्तेः। तस्माद वस्तुभूत एव अभाव इह नत्रा प्रतिपद्यते।
तत्रोक्तं कणादैन वैशेषिके शास्त्रे असता इदमग्र आसीदिति स्मृखा। क्रियागुणव्यपदेशाभावात् प्रागसत्। सदसत्। सतः क्रियागुणव्यपदेशाभावादर्थान्तरभावात्। सच्चासत्। यच्चान्यदसदतः तदसदिति पूर्वाध्याये दर्शितं व्याख्यातश्च। तस्मात् तेजोऽवन्नादिभ्यः सयोऽन्यदसदिति । वस्तु विशेषः। तद् यथोक्तं श्वेताश्वतरोपनिषदि। कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुषेति चिन्ता। संयोग एषां न तु आत्मभावादात्माप्यनीशः सुखदुःखहेतोरिति। कालादीनामेकैकस्मादेषां जन्माद्यभावान्न कालादन्यतमं ब्रह्मेति चिन्ता, तथैपां संयोगः संघातो न ब्रह्म। आत्मभावात्। आत्मा हि नेशः सुखदुःखहेतोरिति। तहिं किं कारणं ब्रह्मेत्यत उक्तम् । ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्। यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येक इति। ते ब्रह्मवादिनो ध्यानयोगानुगता देवस्यात्मा या शक्तिः प्राक् सर्गात् स्वगुणः प्रभावैः निगूढ़ा क्रियागुणव्यपदेशरहिता आसीत् तां ब्रह्म अपश्यन् । तस्या होकस्या एव सर्वेषां जन्मजीवनप्रतिष्ठानाधिष्ठानसुखासुखवर्तनानि भवन्ति नान्यस्मात् एकस्मात् कस्माचिदपीति। देवस्तु स यः एकः कालादीनि कारणान्यधितिष्ठति तस्य देवस्यात्मा शक्तिब्रह्म। नान्यदेवस्य न वा तस्य देवस्यात्मनः स्वस्य शक्तिब्रह्म । शानबलक्रियाशक्त्यादिव्यवच्छेदार्थमात्मेति । तस्माद देवस्य शक्तिरिति नोक्तम्। वायुरिव प्रभावाख्या शक्तिस्तद्विशिष्टाऽतिसूक्ष्मपरमव्योमरूपा शक्तिश्चेति द्वयमपि शक्तिरूपेणैकमेवासीत् न तु विजातीयद्वैतं वह्यादेः आलोककृत प्रभावस्तद्विशिष्टरूपञ्चेति द्वयं यथा रूपखेनैकमेव वस्तु न तु विजातीयद्वैतं न हि रूपादन्य आलोककृत प्रभावस्तथा शक्तेने प्रथक प्रभावाख्या शक्तिरित्यत उक्तमेकमेवाद्वितीयमिति। तदद्वितीयमेकमसत् क्षीरवत् । क्षीरं यथा स्नेहांशे भवत्यपरिणामि चाविकारि स्नेहातिरिक्तद्रवांशे गवादावपि पदधातुसमुदाये यद्यपि वर्त्तते, तथापि सर्वप्रधाने नर एव विशेषेण वर्तते। तेन नातिप्रसिद्धो गवादौ पुरुषशब्दः ।
For Private and Personal Use Only
Page #574
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१७५१ तु परिणामि तत् विक्रियमाण दधितक्रादि भवति स्नेहस्तु धृतनवनीतरूप एव वर्तते न तु विवर्त्तते, तद्वदतिसूक्ष्मपरमव्योमरूपा मुख्यांशशक्तिने परिणामिनी न च विक्रियते। प्रभावाख्या तु गुणांशभूता शक्तिः परिणामिनी ततो विक्रियते। इत्येवमेका शक्तिरेव सत् खल्वसद्ब्रह्म। ततो वै सदजायतेति ।
यथा तदसत एव सतः सदजायत तदुक्तं छान्दोग्योपनिषदि । तदैक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजतेत्यादि। तत् सदेवासद्ब्रह्म खलु शक्तिः सवेकालनया प्रभावाख्यया शक्तया महानिर्वाणाख्यं प्रलयं कृवैकवाद्वितीया स्वप्रभावगुणनिगूढ़ा सती क्रियागुणव्यपदेशरहितैव प्रसप्तेवासीत्। तन्महानिर्वाणे सर्वकालनाशक्तेश्चक्रवद भ्रमणस्वरूपखात् क्रमेण तदत्यये सव्वसज्जनाशक्ताटेके प्रथमतो रञ्जनाशक्तिरुद्रिक्ता भवति यदा तदा निशावसाने प्रसुप्तोत्थितपुरुष इव सा शक्तिब्रह्म प्रसुप्तोत्थितेव सती अहं बहु स्याम् । कथमिति प्रजायेयाहं प्रजाः प्रसूयेयेति ऐक्षतालोचयत। तथालोच्य रञ्जनाशक्तिपरिणामरूपं तेजोऽसृजत। लोहितमिवाभासमानं लोहितवर्णस्याकररूपं न तु लोहितं तेजः सर्वेषां ज्योतिषामाकररूपं ज्योतिश्चक्षुरिव चक्षुरस्जत । अथ तत् तेज ऐक्षत बहु स्यां प्रजायेयेति । तदपोऽमृजतेति । तत् तेजोऽहं बहु स्यां प्रजायेयेत्यालोच्य स्वस्यैकादशांशैकांशं विकुवेदपोऽसृजत । ता आपः शुक्ला इवाभासाः शुक्लवणस्य आकररूपा न तु शुक्लाः। तथा रसरूपाः सवरसानामाकररूपा अमृतरूपा आप इवापः सासामपामाकररूपा न खापः। तत्रेयं युक्तिः। तस्मात् इत्यादि। यस्मात् तेजस एवादौ जाता आपस्तस्मादिदानी यत्रकुचित पुरुषः शोचति शोकात् तेज उद्रिक्तं भवति। तदुडेकात् पुरुषः विद्यति घम्मेवान् भवतीति तेजस एवापोऽधिजायन्ते इति। अथ ता आप ऐक्षन्त बहु स्याम प्रजायेमहीति। तदन्नमसृजन्तेति ता आपो वयं बहु स्याम प्रजायेमहीत्यालोच्य स्वैकादशांशैकांशं विकुव्वेत्योऽन्नमसृजन्त । तदन्नं कृष्णमिवाभासं कृष्णवर्णस्याकरभूतं न तु कृष्णवर्ण गन्धवदाभासं सर्वगन्धाकरभूतं न तु गन्धवती पृथिवी। तच्चाद्यमाद्यमिवाद्यानां सव्वेषामाकररूपं न खाद्यमिति। तेषामेषां तेजोऽवन्नानां मेलने सति लोहितशुक्लकृष्णवदाभासमाना हिरण्यवर्णवदाभासा सेवाजा शक्तिब्रह्मातिपरमसूक्ष्मध्वनिमती परममूक्ष्मव्योमरूपा गायत्री वागेव देवताविरभूत्। सा शक्तिप्रभावतेजोऽबन्नानीति पश्चात्मिकाऽनन्ताचिन्त्यप्रभाववती। एवमुक्तं वायवीये। शक्तिः प्रथमसम्भूता गायत्री सा पदोत्तमेति। इत्येतत् तेजोऽवन्नतन्मय
For Private and Personal Use Only
Page #575
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५२
चरक-संहिता। । कतिधापुरुषायं शारारम् गायत्रीति चतुष्कं सदजायत तस्मादसत एव सतः शक्तिब्रह्मतः। इत्येतत् तु यत् सत् गायत्रयाख्यं तदात्मानं स्वयमकुरुतेत्यतः स्वयम्भूर्नामेषः ; सुष्ठ अयः शुभावहो विधियस्मात् स स्वयः, तत् स्वयं तस्मात् स्वयत्वात् सुकृतं पुण्यमुच्यते। अत एव शिव इत्याख्यायते। यथैनं परमात्मानमकुरुत तत् सत् छान्दोग्येऽप्युक्तम्। गायत्री वा इदं सर्व भूतं यदिदं किश्च । वाग्वै गायत्री । वाग्वै सवं भूतं गायति च त्रायते चेति। तद् व्याख्यातं कूम्मरूपिणा भगवता विष्णुना नारदादिभिः पृष्टेन। तद् यथा-या सा माहेश्वरी मूर्तिीनरूपातिलालसा। अनन्या निष्कले तत्त्वे संस्थिता तु स्वतेजसा। व्योमसंज्ञा पराकाष्ठा सेयं हेमवती सती। शिवा सव्वंगताऽनन्ता गुणातीता सुनिष्कला। एकानक विभागस्था ज्ञानरूपातिलालसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला। सेयं करोति सकलं तस्याः काय्यमिदं जगत्। चतस्रः शक्तयो देव्या स्वरूपत्वेन निम्मिताः। शान्तिविद्या प्रतिष्ठा च निवृत्तिरिति ताः स्मृताः। चतु! हस्ततो देवः प्रोच्यते परमेश्वरः ॥ इति । एवं परमव्योमरूपं चतुव्यूह परमात्मानं शिवं कृखा यथा वभूव तदुक्तमुपमन्युना। तच्छिवस्य शिवायाश्च साम्यञ्चैतत् स्वभावतः। यथा शिवस्तथा देवी यथा देवी तथा शिवः। नानयोरन्तरं विद्याचन्द्रचन्द्रिकयोयथा। चन्द्रो न खलु भात्येष यथा चन्द्रिकया विना। न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः। शक्तो यया शिवो नित्यं शक्तो मुक्तौ च देहिनाम्। आधा सैका परा शक्तिश्चिन्मयी शिवसंश्रया। यामाहुरखिलस्तस्य तैस्तैरनुगुणगुणैः। समानधम्मेिणीमेव शिवस्य परमात्मनः। शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता। ततः परिस्फुरत्यादौ सर्ग तैलतिलादिवत् ॥ इति । इत्येवं हिरण्यवदाभासमानया गायत्रया सहकीभावादेष परमव्योमपरमात्मा स्वयः सुकृतं शिवो हिरण्मयकोषः पुरुषः। गायत्री ह्यस्य ज्योतीरूपेण भाति तथास्य हृदये परव्योमरूपे पश्च देवमृषयः सन्ति । पूर्वदक्षिणपश्चिमोत्तरोद्ध देशे तदभ्यन्तरे हृदये चात्मा भूखा वत्तते ॥ तदुक्तं मुण्डकोपनिपदि । हिरण्मये परे कोषे विरजं ब्रह्म निष्कलम् । तच्छभ्र ज्योतिषां ज्योतिस्तद् यदात्मविदो विदुरिति। आपो हि रसस्तद्वत्त्वाद गायत्री च रसस्तदेकीभावाच शिवोऽपि रसस्तदाह-यद्वैतत् सुकृतं रसो वै स इत्यादि। यदेव सुकृताख्य एष आत्मा स्वयः पुरुषः स गायत्रयाख्यरसवत्त्वाद्रस उच्यते। रसत्वेन किं करोति, तदाह-रसं हवायमित्यादि । लोके योगी सुषुप्तश्चायं पुरुषः समाधो सुषप्तो च सर्वेषां पृथिव्यादीनां
For Private and Personal Use Only
Page #576
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१मे अध्यायः
शारीरस्थानम् ।
१७५३
मनसि लये मनसश्च विज्ञान आत्मनि लये शुद्धसत्त्वरूपेण महत्तत्त्वेन चेतसा विशिष्ट आत्मा खल्वेनं रसं तुरीयं परमात्मानं शिवं लब्ध्वा नन्दी भवति ।
Acharya Shri Kailassagarsuri Gyanmandir
अत्र जिज्ञासा | को वान्यात कः प्राण्यादानन्दो न स्याद् यदेष आकाश इति । रस एक आनन्दीभवत्यवर इति द्वयोर्मध्ये क एवान्यात् प्रीतः स्यात् कः प्रीणनः स्यादिति यह यस्मादेष रस आकाशः परमव्योम तत्र प्रीत्यसम्भवादानन्दो न स्यादिति । तत्रोत्तरम् । एप होवानन्दयतीति आनन्दहेतुत्वस्य प्रयोजकत्वस्य व्यपदेशादानन्दो रस एव परमात्मा परव्योम ब्रह्मेति व्यजानादित्युक्तमिति । इत्येष परमात्मा हिरण्मयकोष आत्मषट्क आदिपुरुषो ब्रह्मयोनित्वाद् ब्रह्म चेतनाधातुरेकः पुरुषस्त्रिपात् । तत्र शिरोग्रीवं दशाङ्गुलं स्वः पादः, तज्जातानां पञ्चब्रह्मपुरुष महाविष्णुक्षेत्र प्रधानानां चेतनाधानाञ्चानेकेषां पुरुषाणां निलयनं कष्टादधस्ताच्चतु विंशत्यङ्गलं परव्योम को द्वितीयः पादः । ततोऽधस्तात् पञ्चाशदङ्ग लपरव्योम्नि तेषां मेलनेनकीभूतः संहतरूपश्चेतनाधातुव्यक्तनामापि पुरुषसंज्ञकः स्मृतः इति । सर्व्वभूतमयस्तृतीयः पादो भूलकः । ननु के तेऽनेके चेतनाधातुकाः पुरुषाः कथमुदपद्यन्तेति ? उच्यते । उक्त छान्द (ग्योपनिषदि । यग्दर्शित सेयं देवनैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । तासां त्रिवृतं त्रितमेकैकां करवाणीति । इति सा तदसदेव सब्रह्मशक्तिरियं तेजोऽवनोपाहिता गायत्रीदेवता हन्त खल्विमास्तेजोsaनाख्यास्तिस्रो देवता अनेन परव्योम्ना परमात्मना जीवेन पुरुषेणाहम् अनुप्रविश्य सव्वषां नामरूपे व्याकरवाणीतैक्षत । कथमिति चेत् ? तदोच्यते । तासां तेजोऽवन्नाख्यानां तिसृणां देवतानामेकैकां देवतां ताभिस्तिसृभिर्देवताभिः मिलिताभिन्य नादं शतां तां यात्मिकां नात्मिकाञ्च करवाणीति चैक्षत आलोचयत् । ततस्तथा चकार । यथा चकार तदुक्तं तैत्तिरीयोपनिषदि । उ सोऽकामयत बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा इदं सर्व्वसृजत यदिदं किञ्च । तत्सृष्ट्रा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवत् । निरुक्तश्चानिरुक्तञ्च निलयनञ्चानिलयनञ्च विज्ञानचाविज्ञानञ्च सत्यञ्चानृतञ्च । सत्यमभवत् । यदिदं किञ्च तत् सत्यम् इत्याचक्षत इति । उभो य आत्मा स्वयः सुकृतं रस आकाश आनन्द इत्येतैर्नामभिर्य उक्तः परमव्योमपुरुषः शिवः शिवया परमया शक्त्यैकीभूतः
।
For Private and Personal Use Only
Page #577
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५४
चरक-संहिता। कतिधापुरुषीयं शारीरम् सोऽहं बहु स्यां प्रजायेयेत्यकामयत। तथा कामयित्वा तपोऽतप्यत । ज्ञानमयं तपोऽकुरुत। स तपस्तप्खा सर्वमिदमस नत्। कथम् ? यदिदं किश्च भूर्भुवौकस्थं तत्सृष्ट्वा परावरं मृज्यमानस्वनुप्राविशत् । तच्च सृज्यमानं सर्वमनुपविश्य सच त्यचाभवत्। सत् कल्याणं वस्तु, त्यत् कल्याणविपरीतं, कल्याणमेव तदिति द्विविधमभवत् । तत् सञ्च त्यच्च निरुक्ताऽनिरुक्तादिद्वन्द्वरूपम् । एतदुक्तं मुण्डकोपनिषदि। यः सबैज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नामरूपमन्नश्च जायत इति । यः स परमध्योम परमात्मा स सर्वज्ञ, सव्वं ह वै जानाति, स सर्व वित् सव्वविद्यावान् । तस्य ज्ञानं सा परा गायत्री तन्मयमेव तपः। तत् तपः कुव्वतस्तस्मात् परमात्मत एतत् पश्चब्रह्म सर्वेषां नाम च रूपञ्चान्नञ्चादा जायते । तद् यथा निरुक्तादिकमभवत् तद् व्याख्यातमुपमन्युना वायवीये ; श्वेताश्वतरोपनिषाक्तम् । न तस्य कार्य करणञ्च विद्यते न तत्समश्चाप्यधिकश्च दृश्यते। परास्य शक्ति विविधैव श्रूयते स्वाभाविकी ज्ञानवल क्रिया चेति मन्त्रं स्मृखा, तद् यथा-ज्ञानक्रियाचिकिर्षाभिस्तिमृभिः स्वीयशक्तिभिः । शक्तिमानीश्वरः शश्वविश्वं व्याप्यावतिष्ठते। ज्ञानशक्तिस्तु कार्य तत्कारणं करणं तथा। प्रयोजनञ्च तत्त्वेन बुद्धिरूपाध्यवस्यति। इदमित्थमिदं नेत्थं भवेदित्यभिमानिका। इच्छाशक्तिमहेशस्य नित्या कार्य नियामिका। अथेच्छया क्रियाशक्तियथाध्यवसितं धिया। कल्पयत्यखिलं काय क्षणात् सङ्कल्परूपिणी। यया शक्तिसमुत्थाना शक्तिः प्रसवधर्मिणी। शक्तया परमया नित्या प्रमूते सकलं जगत्। एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः। शक्तिशक्तिमदुत्थन्तु शाक्तं शैवमिदं जगत । यथा न जायते पुत्रः पितरं मातरं विना। तथा भवं भवानीश्च विना नैव चराचरम् । परमात्मा शिवः प्रोक्तः शिवा चैव प्रकीर्तिता। पिता महेश्वरो शेयः शिवा मातेति कीत्यते। तस्माच्छक्तिमयं सव्वं जगत् स्थावरजङ्गमम् । शिवायवनिपथ्येन्तं यया ततमिदं जगत्। ततः शिवाख्या या शक्तिः शक्तया शक्तिसमुत्थया। तस्यां वै क्षोभ्यमाणायामादौ नादः समुद्गतः। नादाद विनिःमृतो विन्दुविन्दोरोमित्यभूद् ध्वनिः। सा तु माहेश्वरी जाता शुद्धविद्या महोदया। सा वाचामीश्वरी शक्तिर्वागीशाख्या तु शूलिनः। या सा वर्णस्वरूपेण मातृकेति विजृम्भते। तत्तद्वर्णमयो देवो बभूवादौ सदाशिवः । अथानन्तसमायोगात कलां मायामवासृजत् । नियतिञ्च कलाविद्याकालञ्च
For Private and Personal Use Only
Page #578
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् ।
१७५५ गुणपूरुषौ । मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् । त्रिगुणाततोऽव्यक्ताद् विविक्ताः स्युस्त्रयो गुणाः। सत्वं रजस्तमश्चेति यैाप्तमखिलं जगत् । गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशात् तु त्रिशूलिनः। अभवन् महदादीनि तत्त्वानि च यथाक्रमम् । तेभ्यः स्युरण्ड पिण्डानि ह्यसङ्ख्यानि शिवाशयेति ॥
व्याख्यानम् इदश्चानुव्याख्यातम्। योऽसौ स्वयः सुकृतमानन्दः परमव्योम परमात्मा शिवः स्वयम्भूब्रह्मयोनिः स ईश्वरस्तिमृभिर्ज्ञानशक्तिश्चिकीर्षाशक्तिर्नाम यदृच्छाशक्तिः क्रियाशक्तिरित्येताभिः शक्तिभिर्विशिष्टः शश्वच्छक्तिमान् ताभिः विश्व व्याप्यावतिष्ठते। कथमित्यत आह-ज्ञानशक्तिस्वित्यादि। तस्य ज्ञानशक्तिः सा या यत्कार्यमिदं निखिलं कत्तव्यं यावनिर्माणाख्यं प्रलयमस्मिन् सर्गे भविष्यत् तत् सर्वं तथा तत्प्रयोजनं यत् तथा तस्य यत् कारणं तथा तस्य यत् करणं तत् सर्वमेकदवाध्यवस्थतीत्यध्यवसायात्मकबुद्धिरूपा। न च सा पुनःपुनरिदं सव्वेमध्यवस्यति ; तस्मात् सा नित्या। नेयं गुणरूपा सत्त्वादिगुणयोगाभावात् । १ । अधास्य महेशस्य सा चिकीर्षाशक्तिर्या खल्विदभित्थं भवेदिदं नेत्थं भवेदित्येवमभिमानिका कार्यनियामिकैवेच्छाशक्तिरेकदैवैवं नियमयति न पुनःपुनरित्यतो नित्या नैषा गुणविशेषः सत्त्वादिगुणयोगाभावादिति । अथास्य महेशस्य सा क्रियाशक्तिर्या खलु धिया तया ज्ञानशक्तया यद् यथाऽभ्यवसितं तदेवेच्छया शक्तया यथा नियमितं तत् कार्यमखिलं क्षणात् कल्पयति निष्पादयतीति सङ्कल्परूपिणीति । क्षणात् कल्पयति न तु पुनःपुनस्तस्मात् नित्या। नेयं क्रियाख्यः पदार्थो रजोयोगाभावात् प्रवृत्तेः। रजो हि लोके प्रवत्तयति । यया परमया शक्तया गायत्रया खलु तद्गायत्रीशक्तिसमुत्थाना नित्या क्रियाशक्तिः प्रसवधर्मिणी सकलं जगत् प्रसूते सा परमाशक्तिः नित्यैवोच्यते । एवंप्रकारेण शक्तिसमायोगाच्छिवः परमात्मा शक्तिमानुच्यते न तु क्रियावान्। तस्मात् तच्छक्तिशक्तिमदीश्वरसमुत्थमिदं जगत् शाक्तञ्च शैवञ्चोच्यते। मातापितरो विना यथा पुत्रो न जायते तथा भवं भवानीच विना चराचरं न भवतीति। शिवश्च सव्वपामात्मनामात्मेति परमात्माभिधीयते शिवा चैव सर्वेषामात्मनामात्मा परमात्मनश्चात्मेति परमात्मा प्रकीर्तिता। निखिलस्य पिता महेश्वरो ज्ञयः, शिवा तु मातेति कीर्यते । तस्मात् स्थावरजङ्गमं सब जगच्छक्तिमयम्, यतः शिवायवनिपर्यन्तमिदं जगत् यया शक्तया ततं व्याप्तम्, नास्ति हि जगति किश्चिच्छक्तिहीनमिति। एवं तिसृभिः शक्तिभिर्यथा मूयते जगत् तदाह-ततः शिवाख्येत्यादि। या शिवाख्या
For Private and Personal Use Only
Page #579
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HTH
१७५६
चरक-संहिता। । कतिधापुरुषीयं शारीरम् गायत्री नाम परमाशक्तिस्तेजोऽवनोपाहिता तस्यां गायत्रयां तदगायत्रीसमुत्थया क्रियाशक्तया नेजोऽवन्नांशेन क्षोभ्यमाणायां सञ्चाल्यमानायां सत्यां नद्गायत्रीस्थानि नजोऽयन्नानि परस्परं प्रवेश्यमानानि त्रिन्ति त्रिन्ति भूखा गायत्रयाः परमव्योमरूपायाः कियदंशे स्थितानि परममूक्ष्मध्वनिरूपाण्यभिव्यक्तानि भूखा किञ्चित् स्थूलो नादो ध्वनिरादो समुद्गतोऽभूत्। ततस्तया शक्तिसमुत्थयैव क्रियाशक्तया क्षोभ्यमाणान्नादात परिणमतस्तु बिन्दुरेकबिन्दुरूपो नादो विनिःसृतोऽभूत् । इति नादः सद्धिन्दुस्त्यत्। तच्च द्वयमनिरुक्तं निर्वचनरहितम्। ततस्तयैव क्रियाशक्तया क्षोभ्यमाणाद्विन्दोः परिणमत मिति ध्वनिरभूत्। तत सत। निरुक्तञ्चाकारोकारमकारैयोगाद्विन्दुनादाभ्यां युक्तम्। सा खल्वियं नादविन्दुयुक्ताकारादिवणत्रयध्वनिरूपा माहेश्वरी शिवसम्बन्धिनी महोदया शुद्धविद्या परमा विद्या ब्रह्मविद्या नाम जाता। सा च लिनः शिवस्य परमात्मनो वागीशाख्या शक्तियेतो वाचामीश्वरी। सा या पुनरकारादिवर्णस्वरूपेण मातृकेति विज़म्भते अभिव्यज्यत इति। तन्मातृकावर्ण सर्व त्यदेवानिरुक्तश्च निव्वेचनाभावात् । इत्येवमेषा शुद्धविद्या वागीश्वरी देवी लोके नारायणस्य दक्षिणपार्थाच्चतुम्मुखेन ब्रह्मणा सह मूर्तिमती सरस्वती नाम्नाविबभूव। तथा चाभिधीयते । पञ्चाशल्लिपिभिर्विभक्तमुखदो पन्मध्यवक्षःस्थलाम्, भास्वन्मौलिनिवद्धचन्द्रशकलामापीनवक्षोरुहाम्। मुद्रामक्षगुणं सुधाट्यकलसं विद्याञ्च हस्ताम्बुजैविभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥ इति । इत्येतत् परमविद्याद्यवनिपर्यन्तानां निरुक्तानामनिरुक्तानाञ्च निलयनश्चानिलयनश्च तस्यैव परमव्योम्नः परमात्मनश्चतुरशीतिभागकल्पनया त्रिधा भागः कल्पितः क्रियाशक्तया। तत्रोद्ध दशभागा मध्यं चतुर्विशतिर्भागा अधस्तात् पञ्चाशद्भागा इति । तत्रोद्ध दशभागं शिरोग्रीवमनुत्तमतमः स्खलौको निरुपाधिप्रसिद्धः केवलज्योतिः स्वरूपस्य परमामृतस्य गायत्रया निलयनमितरेषामनिलयनं क्लुप्तं प्रसिद्धं तद्दशभागतोऽधस्तादेतत् परमविद्याद्यवनिपर्यन्तानां निलयनं क्रियाशक्तया कल्पितमनिलयनश्च यस्य यदिति । तत्र परमव्योम्नि दशभागादधस्ताद हृदयरूपे पञ्चदेवसुषयो ये सन्ति तेषामूद्ध सुषिद्वाराद्वहिस्तत्परमविद्या विशिष्टं परमव्योम सदाशिवो नाम प्रसिद्धः प्रथमो ब्रह्मपुरुषः। तद्विशानं नाम सत् । ततः सा शुद्धविद्या क्रियाशक्तया क्षोभ्यमाणा तेजोऽबन्नविकारपरिणामेन तत् परमविद्याविपरीता लविद्या नाम कला माया विद्या तदकारादिवर्णसंयोगाद
For Private and Personal Use Only
Page #580
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
शारीरस्थानम् ।
१७५७ ऋविद्या धातुप्रातिपदिकप्रत्ययागमादिरूपध्वनिरूपा बभूवेति, सा परमा विद्या कलां मायामविद्यामवासृजदित्युच्यते। तदाश्रयश्च परमव्योम पूर्वसुषिद्वाराद्वहिर गवेदो नामाभूदिति द्वितीयो ब्रह्मपुरुषः। ततः सुप्तिङन्तपदरूपध्वनिये जुविद्या वभूव। तद्विद्याश्रयः परमव्योमैव यजुवेंदो नाम दक्षिणसुषिद्वाराद्वहिर्बभूव, स तृतीयो ब्रह्मपुरुषः। ततः सङ्गीतभूतवाक्यरूपध्वनिः सामविद्या बभूव, तदाश्रयश्च परमव्योम पश्चिमसुषिद्वाराद्वहिः सामवेदो नाम चतुर्थों ब्रह्मपुरुषो बभूव । ततो वाक्यभूतध्वनिरूपाऽथ विद्या सेतिहासपुराणा बभूव। तदाश्रयश्च परमव्योमैवोत्तरसुषिद्वाराद्वहिः सेतिहासपुराणोऽथर्ववेदो बभूव, स पञ्चमो ब्रह्मपुरुष इति। इत्येते चखार ऋगवेदादयस्व विद्या ब्रह्मपुरुषा अविदैव विधिभिनियमकरणानियतिनामानः सह षड़ भिरङ्गरुच्यन्ते। एतत् साङ्गचतुर्वेदविद्या खविद्या तदाश्रयाश्चखारो वेदाश्च विज्ञानविपरीतविशानरूपा अविज्ञानमुच्यन्ते । तच्च त्यदेवाभिधीयते। इति कलाविद्या माया नियतिञ्चावासृजदित्युक्तम् । इत्येवं परमामृतरूपं तेजोऽबन्नमेलनेन मधुररसवदाभासमानं रसमाश्रिता गायत्री विद्याविद्यावाचो बभूव। तद्विद्याविद्यावागाश्रयाः पञ्च ब्रह्मपुरुषा ये, तेषां य ऊर्त सुषिद्वारपालः सदाशिवः सोऽस्य शिवस्य परमात्मन उदानो नाम प्राणः। स एव लोके त्रिगुणविशेषयोगादेष आकाशोऽभूदयश्च वायुरभूत्। पुरुषेऽपि यद्धदयं तस्योर्द्ध सुषिद्वारे उदानो नाम प्राणोऽभूदिति । पूच्वंसुषिद्वारपालोऽस्य प्राणः। लोके स एष आदित्यः। पुरुषे च स प्राणश्च चक्षश्च । दक्षिणसुषिद्वारपालो यजुर्वेदः शिवस्य व्यानो नाम प्राणः, स लोके चन्द्रमाः पुरुषे व्यानश्च श्रोत्रञ्चेति। अथ पश्चिमसुषिद्वारपालः सामवेदः शिवस्यापानो नाम प्राणः। स लोकेऽग्निः पुरुषेऽपानश्च वाक्चेति । अथोत्तरसुषिद्वारपालोऽथर्ववेदः शिवस्य समानो नाम प्राणः। लोके पर्जन्यः पुरुषे समानश्च मनश्चेति। अथैषामेवं वीर्यादीनि यथाभवंस्तद्यथाछान्दोग्योपनिषदि मधुब्राह्मणे। असौ वा आदित्यो देवमधु इत्यादिनोक्तं तत् प्रतिसंस्कृत्य लिख्यते। असौ परमात्मा शिव आदिभूतखादादित्यः खलु देवानां साध्यवसुरुद्रादित्यमरुद्गणानामुपजीवनपश्चामृतमयार्कमण्डलाकरामृतरूपरसाश्रय इत्यतो देवमधु । तस्य परमव्योन्नः परमात्मनः शिवस्य ऊोङ्ग शिरोग्रीवं दशाङ्गु लं द्यौरनुत्तमतमः स्वीक एव मधुकोषालम्बनतिथ्यग्भूतो वंशः। तस्मादधस्ताच्चतुर्विंशत्यङ्ग लिमितं परमव्योमैवान्तरीक्षं
For Private and Personal Use Only
Page #581
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५८
चरक-संहिता। कतिधापुरुपीयं शारीरम् भुवोकरत्वपूपाकारो मधुकोपः पञ्चच्छिद्रवत्त्वात् । तस्य मरीचयस्तु पुत्राः पञ्च ब्रह्मपुरुषास्तत्र पञ्चदिश्या रश्मयो मधुक्षरणार्थ नाड्यः। तेषां पञ्चानां ब्रह्मपुरुषाणां यशस्तेज इन्द्रियवीर्यान्नानि खल्वेवं बभूवुः। तत्र। ये ते ऊो रश्मयस्ता एवास्योर्दा मधुनाड्यः। गुह्या एवादेशा विद्याद्याः शक्तयो मधुकय्यः। ब्रह्म व सदाशिवः पुष्पम् । ता गायत्रीस्था आपोऽमृता रसः । ता वात्र ते गुह्या आदेशभूता एतद्ब्रह्म सदाशिवमभिलक्ष्यीकृत्यातपन । अभितप्तस्य तस्य सदाशिवस्य यशस्तेन इन्द्रियं वीर्यमभवत् । अद्भाश्च रसः परिणमन्नम्ल इव रसोऽन्नमाद्यमजायत। तद य? मधुनाड़ीभिव हिरक्षरत् तत् तदादित्यं शिवमभितोऽश्रयत् मण्डलरूपेणाणोत् तद्वात्र तत् । यदेतद् आदित्यस्य मण्डलमध्ये समत्रिगुणयोगात् क्षोभत इव लक्ष्यते इति ।१। एवं येऽस्य पाश्चो रश्मयस्ता एवास्य प्राच्यो मधुक्षरणनाड्यः। ऋचो मधुकये ऋग्वेद एव पुष्पम्, ता गायत्रीस्थास्तेजोऽबनान्तर्गता आपोऽमृता रस एव पुष्पस्य रसः। ता एवैता ऋचो मधुकय्ये एनमृग्वेदमभि लक्ष्यीकृत्यातपन् । अभितप्तस्य तस्य ऋग्वेदस्य यशस्तेज इन्द्रियं वीर्यमभवत् । रसश्च परिणमन् लवण इवानमाद्यमजायत । तद् यत् प्राचीभिर्नाडीभिरक्षरत् तत्तदादित्यं शिवमभितो मण्डलरूपेणाश्रयत्। तदेतदादित्यस्य मण्डले रजोगुणयोगाल्लोहितं रूपं सद वर्त्तते । २। एवं येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधक्षरणनाड्यः। यष्येव मधुकश्यों यजर्वेद एव पुष्पम्, ता अमृता आपः । तान्येव यष्येत यजुर्वेदमभि लक्ष्यीकृत्यातपन्। अभितप्तस्य तस्य यजुर्वेदस्य यशस्तेज इन्द्रियं वीय्यमभवत् । रसश्चापां परिणमन् कटुक इवान्नमाद्यम् अजायत। तद् यदक्षिणमधुनाड़ीभिरक्षरत् तत्तदादित्यं शिवमभितो मण्डलरूपेणाश्रयत् । तदेव सत्वगुणयोगाच्छक्लं रूपं सत् एतदादित्यस्य मण्डले वत्तते इति । ३। अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुक्षरणनाड्यः । सामान्येव मधुकय्यः सामवेदः पुष्पम् । ता अमृता आपः। तान्येवैतानि सामानि, एतं सामवेदमभि लक्ष्यीकृत्यातपन् । अभितप्तस्य तस्य सामवेदस्य यशस्तेज इन्द्रियं वीर्यमभवदपाश्च रसः परिणमन् तिक्त रस इवानमाद्यम् अजायत । तद् यत् प्रतीचीभिर्नाडीभिरक्षरत् तत्तदादित्यं शिवमभितोऽश्रयत् । तदेवैतदादित्यस्य मण्डले तमोगुणबहुलरजोगुणयोगाच्छयामरूपं सद्वर्तते । ४ । अथ येऽस्योदश्चो रश्मयस्ता एवास्योदीच्यो मधुक्षरणनाड्यः। अथर्वाङ्गिरसा मधुकर्य इतिहासपुराणं पुष्पम् । ता अमृता आपः। ते वा एते
For Private and Personal Use Only
Page #582
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१७५६ ऽथाङ्गिरसा एतदितिहासपुराणमभि लक्ष्यीकृत्यातपन् । - अभितप्तस्य तस्येतिहासपुराणस्य यशस्तेज इन्द्रियं वीर्यमभवदपाश्च रसः परिणमन् कषाय इवान्नमाद्यमजायत। तद् यदुदीचीभिर्नाडीभिरक्षरत् तत्तदादित्यं शिवमभितो मण्डलरूपेणाश्रयत् । तदेतदादित्यस्य मण्डले तमोगुणयोगात् परमकृष्णरूपं सद् वर्तत इति । ५। पञ्चामृतज्योतिर्म यमण्डलं तस्य स्वयम्भुवः परमात्मन आद्यस्यादित्यस्य। ___ एवं सदाशिवाख्यमहाभूतादीन् पञ्च ब्रह्मपुरुषान मृष्ट्वासौ स्वयम्भूः परमात्मा वृत्तौजाः सन् महानिर्वाणप्रलये यत्तमस्तत्तमोनुदोऽभूत् । तदुक्तं मनुना। ततः स्वयम्भूभगवान् अव्यक्तो व्यञ्जयनिदम्। महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुद इति। परमव्योम्नः शिवस्य दशभागादधरताचतुर्विंशतिभागमध्ये खेप्रकारेण मण्डलवानसावादिरादित्योऽनुत्तमतमो भुवौक उच्यते। ततस्तदधस्तात् पञ्चाशद्भागे सत्यञ्चानृतञ्च सत्यम् अभवदिति । तदाख्यातं वायवीये। कलाविद्या कालञ्च गुणपुरुषाविति । कलाविद्या माया न तु महामाया। कालं महाविष्णुम्। गुणं प्रधानाख्यं ब्रह्माणं पुरुषं क्षत्रज्ञ विष्णु कलाविद्याऽवासजत् । तद् यथा। तत्परमब्योनोऽधस्तात् परमव्योम्नि विद्याविद्यामयपञ्चब्रह्मपुरुषाहते सा क्रियाशक्तिरेषां पञ्चब्रह्मपुरुषाणां परमविद्या पुरुष त्रिधा कृखा ऋगयजुःसामवेदेषु प्रवेशयाश्चक्रे तथाथव्ववेदस्य शान्तिपौष्टिकाभिचारिकानंशान् क्रमेण ।' ततस्त्रयी बभूव । ततस्त्रयी चैकीभूय सदेकं बभूव। सच्चार्द्धन महाविष्णुः नाम कालो बभूवापरार्द्धन चिरभूव। स खलु चेततीति चेतनावान् स च प्रसादांशेन क्षेत्र आत्मा विष्णुर्बभूव स चानन्दतीत्यानन्द इत्यादौ सत् ततः चित् तत आनन्द इति सच्चिदानन्दो विष्णुः क्षेत्रज्ञः परमव्यान्नोऽधोऽले जातखात अधोक्षनः। चित्प्रसादो गुणांशस्तु प्रधानं नाम ब्रह्मा। एवमेतत् सत्यं नाम सत्। इति पञ्चब्रह्मपुरुषादिसत्यान्तं न चेतनाधातुपरमपुरुपादतिरिच्यते तास्थ्यादेष भुवलौको द्वितीयः पादः । इत्यस्मादधस्तात् पञ्चाशदङ्ग लपरव्योमास्मकश्चेतनाधातुस्तत् प्रधानं क्षत्रशाधिष्ठितं कालेन संक्षोभ्य सञ्चाल्य सङ्कोच्य परिणमयन् सत्त्वरजस्तमोगुणान पृथक् कृखानुपविश्य समसत्त्वरजस्तम इति लक्षणमव्यक्तं नाम बभूव । तच्च चेतनाधातुपुरुषानुप्रविष्टलाचेतनाधातुरुच्यते। क्षेत्रवाधिष्ठितखाच क्षेत्रज्ञ उच्यते। एतस्माच सप्ताङ्ग एकोनविंशतिमुखः षड़ धातुकः पुरुषो विश्वरूपो बभूव । यजःपुरुषीये प्राग् दर्शितम् ।
For Private and Personal Use Only
Page #583
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६०
चरक-संहिता। । कतिधापुरुषीयं शारीरम गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशात् तु त्रिलिनः। अभवन महदादीनि तत्त्वानि च यथाक्रमम् ।। इति । तद् यथा-त्रिगुणलक्षणादव्यक्तान्महान् महतोऽहङ्कारोऽहङ्काराद् भूतादेस्तामसात् क्रमेण शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रञ्च महाभूतं बभूव। एते शब्दमात्रखादयः पञ्च धातवश्चेतना षष्ठधातुरिति षड़ धातुः पुरुषस्तस्य मुखानि राजसादहङ्कारात् तैजसाख्याद् दशेन्द्रियाण्युत्पद्यन्ते। सात्त्विकादहकारावकारिकाख्यान्मनोऽजायताधिदेवताश्चैषामित्येवश्चाकाशः कियदंशो दिकालयुक्तः स्थूलो बभूव । तस्य स्पर्शमात्रे वायावनुप्रवेशाद् द्विगुणो वायुर्वभूव । शब्दश्च शीतस्पर्शश्च। तस्य द्विगुणस्य वायो रूपमात्र तेजस्यनुप्रवेशात् तेजस्त्रिगुणं बभूव । तस्य रूपश्च लोहितम् । स्पर्शश्चोष्णोऽभूत्। अथ तत् तेजो रसतन्मात्रमनुप्राविशत्, तेनापः शब्दशीतस्पर्शशुक्लवर्णद्रवरसगुणा जाताः। ता आपो गन्धतन्मात्रं प्राविशन। तेन शब्दखरस्पर्शकृष्णवर्णसाधारणरसगन्धगुणा पृथिवी बभूव। इति पञ्चभूतानि स्थूलानि दशेन्द्रियाणि मनोऽहङ्कारो महांश्चित्तञ्चेत्येकोनविंशतिर्मुखानि। उक्तञ्च मनुना। योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः। सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्भभौ ॥ इति । एष चतुविंशतितत्त्वमयलोकात्मकः पड़ धातुः पुरुषः पुनलौके द्विविधः शरीरी पुरुषो बभूव समस्तश्च व्यस्तश्च। तत्र समस्तो नारायणो महाब्रह्मा व्यस्ताः सूक्ष्मशरीरिणोऽपरिसङ्ख प्रयाः। तदुक्तं मनुना। सोऽभिध्याय शरीरात् खात् सिमुक्षुविविधाः प्रजाः। अप एव ससर्जादौ तासु वीजमवासृजत् । तदण्डमभवढेमं सहस्रांशुसमप्रभम्। तस्मिन् जो स्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्ता आपो वै नरमूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः। यत् तत् कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्तते। तस्मिन्नण्डे स भगवानुषिखा परिवत्सरम्। स्वयमेवात्मनो ध्यानात् तदण्डमकरोद द्विधा । ताभ्यां स शकलाभ्याञ्च दिवं भूमिञ्च निर्ममे। मध्ये व्योम दिशश्चाष्टावपां स्थानञ्च शाश्वतम् । उद्ववत्मिनश्चैव मनः सदसदात्मकम्। मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् । महान्तमपि चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतृणि शनैः पञ्चेन्द्रियाणि च। तेषान्ववयवान् सूक्ष्मान पण्णामप्यमितौजसाम् । सनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे। यन्मूर्त्यवयवाः मूक्ष्मास्तस्येमान्याश्रयन्ति षट्। तस्माच्छरीरमित्याहुस्तस्य मूर्ति
For Private and Personal Use Only
Page #584
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
१मअध्यायः
IIHTA
शारीरस्थानम् ।
१७६१ मनीषिणः। तदा विशन्ति भूतानि महान्ति सह कर्मभिः। मनचावयवैः मुभिः सर्वभूतकृत व्ययम् । तेषामिदन्तु सप्तानां पुरुषाणां महोजसाम् । मूक्ष्माभ्यो मूर्त्तिमात्राभ्यः सम्भवत्यव्ययाद् व्ययम्। आद्यायस्य गुणन्त्वेषामवाप्नोति परः परः। यो यो यावतियश्चैषां स स ताबद्गुणः स्मृतः। सव्वषान्तु स नामानि कर्माणि च पृथक पृथक् । वेदशब्दभ्य एवादो पृथक् संस्थाश्च निर्ममे। कत्मिनाञ्च देवानां सोऽमृजत् प्राणिनां प्रभुः । साध्यानाश्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम् । अग्निवायुरविभ्यस्तु त्रयं ब्रम सनातनम्। दुदोह यशसिद्धार्थमृग्यजःसायलक्षणम्। कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा। सरितः सागरान् शैलान् समानि विषमाणि च। तपो वाचं रतिञ्चैव कामांश्च क्रोधमेव च। सृष्टिं चकार चैवनां स्रष्टुमिच्छन्निमाः प्रजाः। कर्मणाञ्च विवेकार्थ धाधनों व्यवंचयत्। द्वन्द्वरयो नयच्चमाः सुखदुःखादिभिः प्रजाः। अव्यो मात्रा विनाशिन्यो दशा नान्तु याः स्मृताः। ताभिः साद्धमिदं सव्वं सम्भवत्यनुपूर्वशः। यन्तु कर्मण यस्मिन् स न्ययुक्त प्रथमं प्रभुः। स तदेव स्वयं भेजे सृज्यमानः पुनःपुनः। हिंसाहिंस्र मृदुक्ररे धर्माधर्माटतानृते। यद् यस्य योऽदधात् सग तत् तस्य स्वयमाविशत् । यथषु लिङ्गानातवः स्वयमेवत्त पर्यये। स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः। लोकानान्तु विद्धार्थ मुखबाहरुपादतः। ब्राह्मणं क्षत्रियं वैश्यं शूद्रश्च निरवतयत् ।। इत्यवं मूक्ष्मसगं कृखा स्थूलसर्ग यथा कृतवांस्तथा दर्शयिष्यते । इति गायत्रयादातत्पश्चात्मकपृथिव्यन्तं चतुष्पाद ब्रह्म।
तत्र परमव्योमपरमात्मादप्रतत्पश्चात्मकपृथिव्यन्तः पुरुषत्रिपात्। तत्रैतत्पश्चात्मकपृथिव्यादिमहाविष्णुलोकान्तोऽष्टलोकी अनुत्तमतमा भूः प्रथमः पादः। तत्र भूर्भुवःस्वमहजननपःसत्या इति सप्त लोकाः। तत्र द्विविधः सत्यलोकः-अनृतसत्यः ऋतसत्यश्च। तत्रतत्तपोलोकादद्ध ब्रह्मलोकवैकुण्ठकैलासाद्यव्यक्तात्मलोकपर्यन्तः सत्यलोकोऽनृतसत्यलोकः प्राकृतप्रलय नाशात् । तत ऊर्द्ध प्रधानक्षेत्रशकालानां लोक ऋतसत्यः प्राकृतमलये स्थायित्वात् इत्येवमभिप्रायेण लिङ्गपुराणेऽष्टलोकी भूपाद उक्तः। भूलोकः प्रथमे पाद भुवलौकस्ततः परम् । स्खलौकश्च महर्जनतःसत्यास्ततः परम्। विष्णुलोकस्ततश्चोड़ पुनरावृत्तिदुलभः। ऊर्द्ध कोमारलोकश्च सव्वऋद्धिसमन्वितः। रुद्रलोकस्ततश्वोद्ध कैवल्यस्थानमुत्तमम्। इति विष्णुलोकाद्ध पञ्चब्रह्मपुरुषस्थानं कोमारलोकोऽनुत्तमतमो भुनलौको
२२१
For Private and Personal Use Only
Page #585
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६२
चरक-संहिता। । कतिधापुरुषीयं शारीरम् ततश्च धातुभेदेन चतुर्विंशतिकः स्मृतः।
मनो दशेन्द्रियाण्याः प्रकृतिश्चाष्टधातुकी ॥४॥ द्वितीयः पादः। ततो रुद्रलोकोऽनुत्तमतमः स्वौक इति महाव्याहृतिवाच्यः त्रिपात् पुरुषः। सहस्रशीर्षः सहस्राक्षः सहस्रपात् । तस्य स्वाङ्ग लीमानेन चतुरशीत्यङ्गलं परमव्योमरूपमव्याकृतं वपुरधस्तात् पञ्चाशदङ्ग लिमितभूमिलोकसहितं तत ऊद्ध चतुविंशत्यङ्ग लिमितभुवलोकं सर्वतोऽध ऊर्द्ध पूर्वतो दक्षिणतः पश्चिमत उत्तरतोऽभ्यन्तरतो वाह्यतश्चात्य तत ऊद्ध दशाङ्गलं स्खलौकः शिरोग्रीवमत्य तिष्ठदतिशयेनावरणाभावेन केवलरूपतया श्रेष्ठत्वेन अतिष्ठदिति । एतावांश्चतुरशीत्यङ्ग लिमात्रं महिमा महत्त्वं ततो ज्यायान् सदाशिवादातदन्तेभ्यः सर्वेभ्यो वृहत्तया वृद्धतमः । यतोऽस्य त्रिपादस्य पुरुषस्य द्वौ पादौ विश्वा भूतानि भूभु वोको स्वयं स्योकरूपे तृतीयपाद अमृतमयी गायत्री ज्योतिःस्वरूपा चतुर्थः पाद इति। श्वेताश्वतरोपनिषदि पुरुषसूक्ते चोक्तम् । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमि सर्वतो खा अत्यतिष्ठद दशाङ्ग लम् । एतावानस्य महिमा ततो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीति । अथास्य नारायणस्य दक्षिणपायद रजोगुणमाश्रित्य प्रधानं चतुम्मुखो ब्रह्मा भूखा सरस्वत्या सहाबिरभूत्। वामपाश्चात् तु क्षेत्रज्ञः पुरुषः सत्त्वगुणमाश्रित्य चतुर्भुजो विष्णुभूखा लक्ष्म्या सहाविरभूत् ।
नन्विमे यावन्तः स्थूल शरीरिणो दृश्यन्त किमते न पुरुषा इत्यत आह - ततश्चेत्यादि । यो योऽसो पड़ धातुकः मूक्ष्मशरीरी पुरुपस्ततः पड़ धातुकात मूक्ष्मशरीरिपुरुषाच्चतुविंशतितत्त्वमयात् तच्चविंशतिधातुभेदेन चतुविशतिकः चतुविंशत्या तत्त्वैनिट तः पुरुषः स्मृतः । स चतुविधो जरायुजोऽण्डजः स्वेदन उद्भिज्जश्चेति, ते पुनस्त्रिविधा देवनरतिय्यगयोनिजभेदात् । तेषां सगे उक्तो मनुना। द्विधा कृखात्मनो दहमद्धेन पुरुषोऽभवत्। अद्धन नारी तस्यां स विराजमसजत् प्रभुः। तपस्तत्वाऽस्जद यन्तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सव्वस्य स्रष्टारं द्विजसत्तमाः। इत्यादिना देवनरतिय्यंगयोनिजस्थूल
पड़ धातुरूपमेव पुरुपं पुनः सांख्यदर्शनभेदाच्चतुर्विंशतिकभेदेनाह---पुनश्चेत्यादि । चतुम्चिशतिकमेव विभजते ---मन इत्यादि। यद्यपि पञ्चविंशतितत्त्वमयोऽयं पुरुषः सांख्येरुच्यते, यदाह----- "मूलप्रकृातरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। पोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः” इति । तथापीह प्रकृतिव्यतिरिक्तञ्चोदासीनं पुरुषमव्यक्तत्वसाधात् अव्यक्तायां प्रकृतावेव
For Private and Personal Use Only
Page #586
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 अध्यायः
शारीरस्थानम् । लनणं मनसो ज्ञानस्याभावो भाव एव च।
ति ह्यात्मेन्द्रियार्थानां सन्निकर्षे न वर्त्तते ॥ शरीरिपनासर्ग उक्तः । इति त्रिविधः पुरुषः स्मृतः। कानि तानि चतुविंशतिस्तत्वानीत्यत आह मनो दशेन्द्रियाण्याः प्रकृतिश्चाष्टातुकीति । तत्सूक्ष्मदेहे यदाहङ्गारिक मनो यान्याहङ्कारिकाणि दशेन्द्रियाणि ये च खादिगुणाः पञ्च शब्दादयः पश्चभूताहकारमहदव्यक्तानीत्यष्टो चेति चतविंशतिनिष्पन्नस्थूलदही पुरुषः । तत्र क्रमेण मनःप्रभृतीनां लक्षणानि-लक्षणं मनस इत्यादिभिवक्ष्यन्त । अष्टधातुकीति अष्टभिर्धातभिः निष्पन्ना प्रकृतिरष्टधातुकी। वक्ष्यते चात्रैव। खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाष्टमः । भूतप्रकृतिरुद्दिष्टा विकाराउचैव षोडशेति ॥ ४॥ ___ गङ्गाधरः- तत्र क्रमेण मनःप्रभृतीनि लक्षयति---लक्षणं मनस इत्यादि। पूर्वमिन्द्रियोपक्रमणीय यदुन्नम्। तत्रातीन्द्रियं पुनर्मनः सत्त्वसंज्ञक चेत इत्याहुरके तदर्थात्मसम्पदायत्तचेष्टं चेष्टापत्ययभूतमिन्द्रियाणामिति। तत् पुनरदृश्यमतोऽनुमानार्थ लिङ्गमाह --लक्षणमिति। लक्षणमनुमितिकरणम् । च-शब्दो योगपद्यार्थम्। युगपजज्ञानस्याभावो भाव एवं मनसो लक्षणम् । तेन ह्यात्मना स्वाभिमतार्थ ग्रहीतु प्रवर्तितं मनस्तदर्थग्रहणार्थ तदर्थग्राहकम् इन्द्रियं यदानुधावति तदा तदिन्द्रिय मनोयुक्तं तदर्थ गृह्णाति न चेतरार्थ ग्रहीतुमिन्द्रियान्तरं प्रवत्तेते। इति तदितरेन्द्रियार्थजज्ञानस्यामावस्तदैव भवतीति मनसो युगपज्ञानस्याभावो भावश्च लिङ्गम् । यदि ज्ञानस्याभावो मनसो लक्षणं नोच्यते तदा चाक्षुषशानसद्भावकाले यथा मनोऽस्तीत्यनुमीयते तथा तदैव मनो नारतीत्यनुमितिप्रसङ्गः श्रावणादिज्ञानानां तदैवाभावात् । इति । यदि ज्ञानस्य भावो मनसो लक्षणं नोच्यते तदा मनो नास्तीत्येव सदानुमितिः स्यात् । ज्ञानस्य भावाभावयोयुगपदावे मनोऽस्तीति सदैवानुमितिः सिध्यनि। नन्वात्मेन्द्रियार्थसन्निकर्ष विना न तथा ज्ञानमुत्पद्यते मनोप्रक्षिप्य अव्यक्तशब्देनैव गृह्णाति । तेन चतुर्विशतिकपुरुष इत्यविरुद्धम् । उदासीनस्य हि सूक्ष्मस्य भेदप्रतिपादनमिहानतिप्रयोजनमिति न कृतम्। दशेन्द्रियाणीति पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रि• याणि। अष्टधातुकीति खादिपञ्चकबुद्धयव्यक्ताहङ्काररूपा। वक्ष्यति हि-वादीनि बुद्धिरव्यक्तमहङ्कारस्तथाऽष्टमः । इति ॥ ४ ॥
चक्रपाणिः- अत्र चतुर्विशतिके प्रथमोद्दिष्टं मनो लक्षयितुमाह-लक्षणमित्यादि। यथा
For Private and Personal Use Only
Page #587
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६४
चरक-संहिता। कीपापुरीयं शारीरम् वैश्त्यात् छ मनसो ज्ञानं सान्निध्यात तु प्रवर्तते । अणत्वमथ चैकत्वं द्वौ गुणौ मनतः स्मृती॥
मात्रात्, कथं ज्ञानस्याभावो भाव एव च मनसो लक्षणं भवतीत्यत आहसतीत्यादि । हि यस्मादात्मेन्द्रियार्थसनिक सति मनमो वैधृत्याद् व्यासक्तीभावान ज्ञानं प्रवर्त्तने मनसः सान्निध्यात् तु ज्ञानं प्रवर्तते तस्माज ज्ञानस्याभावो भाव एव च मनसो लक्षणमिति। नन्वस्ति मनः सन्ति चेन्द्रियाणि पश्च सन्ति च पञ्चार्था एषां सान्निध्येऽपि तान पञ्चैवार्थान यद्यात्मा लिप्सनि न कथं पञ्चैवेन्द्रियाणि युगपत् तान गृह्णन्तीत्यत आह---अणुखमित्यादि। मनसोऽणुत्वेऽप्यनेकलं चेत् तदा युगपन्मनःपुरःसराणीन्द्रियाण्यर्थान् पञ्च ग्रहीतु प्रभवन्ति, यथा सुमनःपरमाणवो बहुषु पन्तो युगपत् सौरभं कुर्वन्ति तहदित्यत आह- अथ चैकत्वमिति । अणुवं सूक्ष्मवं परिमाणमेकवं सङ्के प्रति द्वौ गुणो मनसः प्रसिद्धौ स्मृतौ। द्वाभ्यामाभ्यां गुणाभ्यां मनसोऽनकेन्द्रियेषु युगपत् प्रवृत्तिन सम्भवति। महदंकन्तु युगपदनेकेषु सूर्य इव प्रवर्तित प्रभवति न चाणु चैकमिति। सर्वमिदमुक्तमिन्द्रियोपक्रमणीये पूर्वम्-न चानकत्वं, ना व धककालमनकेषु प्रवर्तते, तस्मान्नककाला सर्वेन्द्रियप्रत्तिरिति । ननूक्तं रिसरणीये-तत्रै स्पर्शनेन्द्रियं सव्वन्द्रियाणामिन्द्रियव्यापक चेतःसमवाय, स्पर्शनव्यानव्यापकमपि चत इति। तत कथं न पञ्चस्विन्द्रिय षु युगपत् प्रवत्तते मन इति चेन्न, तद्धि व्यापकत्वं मनसोऽणत्वैक खाम्यां क्रमेण सव्वेगामित्वं न योगपदान। तस्मात् न शानानि
ज्ञानस्याभावो ज्ञानस्य भावश्च मनोगाम को भवति, तदाह-सतीत्यादि। वैवृत्त्यान्मनस इति इन्द्रियेण संयोगात्, सानिध्यादिति इन्द्रियेण मनसः सम्बन्धात्। एवं मन्यते-यदा युगपदिन्द्रियार्था इन्द्रिः संयुज्यन्ते तदा क्वचिदिन्द्रियार्थ ज्ञानं भवति, कचिन्न भवतीति दृष्टम् । तेन, इमो ज्ञानभावाभावो ज्ञानकारणान्तरं दर्शयतः, यच्च तत्कारणान्सरम्, तन्मनः। तत्कारणं मनोरूपं यद्यामवत् युगपत् सर्वेन्द्रियध्यापकं स्वीमियते. किंवा, भनेकसंख्यमिन्द्रियवत् स्वीक्रियते, तदा दुनरपि युगपदिद्रिया सम्बन्ध पञ्चभिः निविताएं दिनुमा या मनसा, बनेकी मनोभियुगपदधिटित.स्वादिद्रियाणाम् । न च भवन्ति युगपज्जाकानि । सम्मान युगपज. ज्ञानानुदयालिमानोऽणुरूपमंकच सिध्यतीत्याह-अणुस्वमित्यादि ।
* वैवृत्त्यादिति चक्रः।
For Private and Personal Use Only
Page #588
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१मध्यायः
शारीरस्थानम् ।
१७६५ चिन्त्यं विचार्यमूह्यञ्च ध्येयं सङ्कल्प्यमेव च । यत्किञ्चिन्मनसो ज्ञयं तत् सव्वं ह्यर्थसंज्ञकम् ॥ इन्द्रियाभिग्रहः कर्म मनसस्त्वस्य छ निग्रहः ।
ऊहो विचारश्च ततः परं बुद्धिः प्रवर्त्तते ॥ युगपद् भवन्ति । नन्वात्मा शब्दादीन् पञ्चैवार्थान् न चेल्लिप्सति, तर्हि मनस इन्द्रियेषु प्रवृत्त्यभावाज ज्ञानं किं न प्रवर्तत इत्यत आह-चिन्त्यमित्यादि । चिन्तया यज् ज्ञायते तच्चिन्त्यम् । विचाय्यं विचारेण विविधतर्कण यज् ज्ञायते तद्विचार्य वितर्यम् । अहेन तर्केण यज् ज्ञायते तदृह्यतर्यम्। ध्येयमर्थेभ्यो वहिरिन्द्रियाणि निवत्त्ये मनो यच्चिन्तयति तत् ध्येयं ध्यानीयं। चिन्त्यन्तु सेन्द्रियेण मनसा ध्येयम्। सङ्कल्प्यं मनो यत् सम्यक् कल्पयति विचारेण तत् सङ्कल्प्यम् । एवमन्यत् यत्किञ्चिदिन्द्रियानपेक्षं मनसो शयं सुखदुःखेच्छाद्वषप्रयत्नशानचेतनाधृतिस्मृत्यहङ्कारभिन्नं तत् सर्च मनसोऽर्थसंक्षक न तु केवलमर्थसंक्षकमिति शब्दादीनां तत्संज्ञवात्। ननु च कथं मनसोत्पद्यते शानमित्यत आह-इन्द्रियाभिग्रह इत्यादि। इन्द्रियाभिग्रह इन्द्रियमभिमुखीभूय तदिन्द्रियग्रहणम् आत्मना बुद्धप्राध्यवसितमभीप्सितमर्थ ग्राहयितु प्रेरितस्य मनसस्तदर्थग्राहकमिन्द्रियमभिसुखीभूय यद ग्रहणं तदिन्द्रियस्य तदेकं मनसः कर्म ।
मनोगुणमभिधाय मनांविषयमाह - चिन्त्यमित्यादि। चिन्त्यं कर्त्तव्यतया अकर्त्तव्यसया यन्मनसा चिन्त्यते। विचार्यमुपपत्त्यनुपपत्तिभ्यां यद् विमृश्यते। जह्यञ्च यत् सम्भावनया ऊह्मते 'एवमेतद् भवति' इति । ध्येयं भावनाज्ञानविषयम् । सङ्करुष्यं गुणवत्तया दोषवत्तया वावधारणविषयम्। यत्किञ्चिदित्यनेन सुखायनुक्तविषयावरोधः। मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम् । एते च मनोऽर्थाः शब्दादिरूपा एव । तेन षष्टार्थकल्प. नया न चतुर्विशतिसंख्यातिरेकः, सुखादयस्तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः। मनोविषयमभिधाग मनःकर्माह-इन्द्रियेत्यादि। इन्द्रियाभिग्रह इन्द्रियाधिष्ठानं मनसः कर्म, तथा स्वस्य निग्रहो मनसः कर्म। मनो ह्यनिष्टविषयप्रसृतं मनसैव मियाम्यते । मनश्च गुणान्तरयुक्तं सद् विषयान्तरान्नियमयतीत्याहुरेके। यदुतम्- "विषयप्रवणं चित्तं एति. भ्रंशान शक्यते । निगन्तुमहितादाद तिहि नियमात्मिका ॥” इति । तेन पृत्या कारणमूतया मन आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः। मनःकर्मान्तरमाह-अहो विधारश्चेति । अग्रोह आलोचनज्ञानं निर्विकल्पम्, विचारः सङ्कल्पनं हेयोपादेयतया विकल्पनम् । चतुर्विधं हि विकल्पकारणं सांख्या मन्यन्ते। तत्र वाह्यमिन्द्रियरूपम्, आभ्यन्तरन्तु मनोऽहक्कारो बुद्धिश्चेति
- मनसः स्वस्येति चक्रः।
For Private and Personal Use Only
Page #589
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकाता
१७६६
चरक-संहिता। कतिधापुरुषीयं शारीरम् इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते । कल्प्यते मनसाप्यूई गुणतो दोषतो यथा ॥ जायने विषये तत्र या बुद्धिर्लियात्मिका ।
व्यवस्यते तया वक्तु कत्तुं वा बुद्धिपूर्वकम् ॥५॥ ततोऽथ गृहीखा खस्य तदर्थग्रहणान्नित्तिर्निग्रहः कर्म। ततोऽनन्तरमात्मना कृतो मनसैवोह इदमिदं वाऽथ नेदं वा भवतीत्येवं वितर्कः। ततोऽनन्तरं तदर्थस्य विचारः। यदावं स्यात् तदेदं स्यान्नेदमेवम्, यत इदमेवं तत इदन्विदमित्येवं विचारात् परं बुद्धिः प्रवत्ततेऽयं खलु घट इति। कथमिन्द्रियाभिग्रहः स्यादित्यत आह-इन्द्रियेणेत्यादि। हि यस्मात् समनस्केनात्मप्रेरितमनसा सहैवेन्द्रियेण तदिन्द्रियार्थी गृह्यतेऽतः स इन्द्रियाभिग्रहः न तु मनोऽनपेक्षेण। अद्ध तदर्थग्रहादृद्ध ततो नित्य स एवार्थो गुणतो दोषतो वा यत् कल्प्यते उहपूर्वक विचारः क्रियते। इदमेवमिदं ग्राह्यमिदं नैवमतो हेयमिदञ्चैव मित्यत उपेक्ष्यमित्येवं कल्पयित्सा विचार्यानन्तरं यो निश्चयः स्यादिदं ग्राह्यमिदं हेयमिदमुपेक्ष्यमित्येवं निश्चयलक्षणा या बुद्धिर्जायते सा निश्चयात्मिका बुद्धिरुच्यते। येयं तत्र विषये निश्चयात्मिका बुद्धिर्जायते, तया बुद्धया वक्तु वा कत्तुं वा यद् व्यवस्यते गृह्यते वा त्यज्यते वाप्युपेक्ष्यते वा तद बुद्धिपूर्वकं व्यवस्यते इति निश्चयात्मकबुद्धिपूर्वकव्यवसायकरणबुद्धिः निश्चयबुद्धेः फलं प्रमाबुद्धिस्तदव्यवसायकरणबुद्धिलक्षणं यस्याः सा बुद्धिः त्रितयम् । तन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः, मनस्तु सङ्कल्पयति हेयोपादेयतया सङ्कल्पयतीत्यर्थः, अहङ्कारोऽभिमन्यते ‘ममेदमहमत्राधिकृतः' इति मन्यत इत्यर्थः, बुद्धिः अध्यवस्यति त्यजाम्येनं दोपवन्तमुपाददाम्येनं गुणवन्तमित्यध्यवसायं करोतीत्यर्थः। उहस्तु यद्यपि वाह्यचक्षुरादिकर्म, तथापि मनोऽधिष्ठानमस्तीति मनःकर्मतयोक्तः। वचनं हि "सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि" ॥ इति। ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिरध्यवसायं करोतीत्यर्थः। अहङ्कारव्यापारश्च अभिमननमिहानुक्तोऽपि बुद्विव्यापारेणैव सूचितो ज्ञेयः। बुद्धिहि त्यजाम्येनमुपाददामीति वाध्यवसायं कुर्वती अहङ्काराभिमत एय विषये भवति । तेन बुद्धिव्यापारेणैव अहङ्कारव्यापारी गृह्यते। बुद्धौ हि सर्वकरणव्यापारार्पणं भवति। यदुक्तम् -- "एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥"
एतदेवोहविचारपूर्वकत्वं बुद्रेविवृणोति- इन्द्रियेणेत्यादि। गृह्यते इति ऊहमात्रण निविन गृह ते। नत इ.सु.८१६.८.२.या, दोपत इति हेर.तया। दुइयायसायं
For Private and Personal Use Only
Page #590
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम् ।
१७६७ व्यवसायात्मिका प्रमाणमुच्यते। इत्येव ज्ञानस्य भाव एतद्विपथ्य येण ज्ञानस्य अभाव एव च मनसो लक्षणं तेनानुमेयं मन एकम् । ननु येयं बुद्विरात्मेन्द्रियार्थ. मनःसनिकषादुत्पद्यते सा किमुपादाना मनश्चेदं किमुपादानमिति चेत् सत्यम् । योऽसौ पड़ धातुः पुरुष उक्तः स खल्वेवमुक्तः। यदव्यक्तं नामात्मा महान् नाम जीवश्चाहङ्कारश्च तत् सात्त्विकाइबाराद्वैकारिकाभिधानाजातं मनस्तैजसाख्यराजसाहङ्कारसहायात् सात्त्विकाच्याहङ्काराजातानि दशेन्द्रियाणि भूतादिनामतामसाहकारजानि शब्दतन्मात्राकाश-स्पर्शतन्मात्रवायु-रूपतन्मात्रतेजो-रसतन्मात्रजल-गन्धतन्मात्रभूमय इत्येतानि महाभूतानि पञ्चेत्येतदहङ्कारादिसप्तदशक महांश्चेत्यष्टादशतत्त्वविशिष्टोऽव्यक्ताख्य आत्मा चेतनाधातुस्तत्र च दिक्कालाभ्यां विशिष्ट आकाशस्तदाकाशानुप्रविष्टवायुर्वाय्वनुमविष्टतेजस्तत्तेजोऽनुप्रविष्टजलं तजलानुपविष्टभूमिरिति खादयः पञ्च चेति पड़ धातवः, एकीभूतः पड़ यातुः पुरुषः प्रत्यगात्मा भूतात्मा चोच्यते । मूक्ष्मदेही वीजधर्मा स एव परलोकादवक्रम्य गभाशयगतं शुक्रशोणितसंयोगं प्राप्याव्यक्तात् आत्मनः सत्त्वादिगुणान् विकुणि आत्मान्तरं सजतीत्यव्यक्तमात्मात्मान्तरमारभते। तथा महान स्वगतसत्त्वादीन विकुर्वाणो निश्चयात्मिकां बुद्धिमारभते । अहङ्कारश्च स्वगतसत्त्वादीन विकुर्वाणोऽविद्याधुद्धियारभते। आकाशादयश्च पश्च पञ्चाकाशादीनारभन्ते। इत्यष्टप्रकृतिधातुभ्योऽष्टो जायन्ते। तथा मनः स्वारम्भकसत्त्वादीन गुणान् विकुाणं विशिष्टमपरं सत्त्वगुणबहुलत्रिगुणं सत्त्वसंज्ञकं मन आरभते। आहङ्कारिकाणि पञ्च बुद्धीन्द्रियाणि तान्यात्मकुना कैकाधिकपञ्चभूतान्यनुप्रविश्य पञ्च श्रोत्रादीनि बुद्धीन्द्रियाण्यारभन्ते । तानि पञ्च कम्मे न्द्रियाणि चात्मकृतानि पञ्चाकाशादीन्यनुप्रविश्य पञ्च कर्मेन्द्रियाणि हस्तादीन्यारभन्ते । पञ्चार्थाश्च शब्दादयः शब्दादीनारभन्ते । इत्येवं चतुविंशत्या धातुभिनिष्पन्नः पुरुषोऽन्नमयो देवनरादियोनिषु जायत इति। तदिदं मनःप्रकृतिकं मनो ह्यभौतिक चिन्त्याद्यनियतविषयं भौतिकानीन्द्रियाणि शब्दादिनियतविषयाणि । हस्तपादादिशरीरञ्च भौतिकमिति दशेन्द्रियाणि शरीरञ्च खादिषु पञ्चमु द्रव्येषु संगृहीतानि तत् सेन्द्रिय शरीरं शरीरमुक्तं मनस्तु पृथक् द्रव्यमुक्तं सूक्ष्मदेही खात्मा द्रव्यमुक्तमिति सत्त्वमात्मा शरीरञ्चेति त्रयं संयुक्तं पुरुषश्चतुविंशतिक उक्तः क्रियाधिकरणश्च इति। विवृणोति--जायत इत्यादि । विषये तोति मनसा कल्पिते विषये। निश्चयात्मिकेति स्थिर.
For Private and Personal Use Only
Page #591
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। कतिधापुरुषीयं शारीरम् ननु द्रव्यगुणकम्मसमवायसामान्यविशेषा इति पड़ेव पदार्था उक्ताः, के पुनः पदार्था महदहङ्काराहकारिकदशेन्द्रियाणीति चन् ? सत्यम् । द्रव्यादयस्तु ये पर पदार्था उक्ताः, न ते षड़ेव पदार्थाः न बन्ये पदार्थाः सन्तीत्येवं नियमेनोक्ताः, तज्ज्ञासा तन्त्रोक्तविधिमाश्रिता इत्येतन्मात्रमुक्तं शास्त्रोक्तलोकिकविध्याश्रयणं तत्पदपदार्थशानन भवतीति च ख्यापितम् । वैशेषिके कणादन च तत्षट्पदार्थतत्त्वज्ञानान्निःश्रेयसमुक्तमन्य पदार्था न सन्तीति नोक्तम्। निःश्रेयसवचननाप्रमेयपदार्थाः सन्तीति शापितम्। गोतमेनाक्षपादनापि प्रमाणादिषोड़शपदार्थतत्त्वज्ञानात् निःश्रेयसाधिगमवचनन अप्रमेयपदार्थाश्च सन्तात्यतज्शापितं, न तु प्रमाणादिभ्योऽभ्य पदार्था न सन्तीत्युक्तमत एवं कपिलेन साय चोक्तं न षट्पदार्थनियमस्तबोधाच्च मुक्तिः। षोड़शादिष्वप्येवम् । न वयं वैशेषिकादिवत् षट्पदार्थवादिन इत्यवमुक्तमिति प्रमेयातिरिक्ता अप्रमेयपदार्था अपि सन्ताति तत्त्वम् । ननु तहि किं महदादिकमप्रमेयमिति चन्न। षट्सु यन्नवद्रव्यमुक्तं तत्कारणभूतम्, कारणभूतद्रव्यग्रहणेन काय्यभूतस्यापि देहेन्द्रिय विषयात्मकादग्रहणम्. तत्रागा कारणभूतः काय्यभूतश्च। कारणभूतमव्यक्तमात्मा, काय्यभूतः मूक्ष्मदहो। तत्राव्यक्तं सूक्ष्मदहनः परम इति परात्मा ततः प्रत्यगात्मा सूक्ष्मदहो तद्ग्रहणेन महदादीनां ग्रहणात् प्रमेयत्वं न खप्रमेयत्वमुक्तम् । अव्यक्तात् परमस्वात्मपटकः परमव्योम पुरुषः सवपरमात्मा। तथा चाक्तं कठोपनिषदि। इन्द्रियभ्यः परा ह्या अथभ्यश्च परं मनः । मनसश्च परा बुद्धिबुद्धरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न पर किञ्चित् सा काष्ठा सा परा गतिरिनि। मनस्तु गातमेनाप्युक्तम्। युगपन् ज्ञानानतपत्तिः मनसो लिङ्गमिति। व्याख्यानञ्च वात्स्यायनन। मनसः स्मृत्यादिषु लिङ्गः सत्सु खल्विदं युगपज्ञानानुत्पत्तिलिङ्गं भवति। अतीन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरांनमित्ता भवितुमर्हन्ताति। युगपच्च खल घ्राणादीनामिन्द्रियाणां गन्धादीनाञ्चार्थानामात्मनश्च सनिकर्षेषु सत्सु युगपज ज्ञानानि नोत्पद्यन्ते। तेनानुमीयते, अस्ति तदिन्द्रियसंयोगिसहकारिनिमित्तान्तरमव्यापि। यस्यासन्निधे!त्पद्यते ज्ञानं, सनिधश्चोत्पद्यत इति । मनःसंयोगानपेक्षस्य होन्द्रियार्थसन्निकर्षस्य शानहेतुत्वे युगपदुत्पदेवरन् स्वरूपा अध्यवसायरूपेत्यर्थः । व्यवस्थतीत्यनुष्टानं करोति उद्युक्तो भवतीत्यर्थः, बुद्धपध्यवसितमर्थ वक्तु कत्तुं वाऽनुतिष्टतीति यावत् । बुद्धिपूर्वकमित्यनेन, यदेव बुद्धिपूर्वकमनुष्ठानम्, तवैवंविधं भवति, नोन्मत्तारानुष्टानमिति दर्शयति ॥ ५ ॥
For Private and Personal Use Only
Page #592
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१७६६ शानानीति। इदश्च भाष्यं व्याचक्ष्महे। अतीन्द्रियाणि मनोबुद्धवादीनि । तन्निमित्ताः स्मृत्यादयः स्मृतिधृतिप्रभृतय उत्पद्यन्ते। तस्मात् मनोव्यतिरिक्तकरणान्तरबुद्धिनिमित्ता अपि सम्भवन्ति तस्मात् तत्रातिप्रसङ्गवारणाय युगपदिति लक्षणमिति। न हि युगपजज्ञानोत्पत्त्यनुत्पत्ति करणान्तरनिमित्तं सम्भवति, सम्भवति च मनस एवेति। कथमिति चेत् तद् दर्शयति-युगपत् चेत्यादि । चकारः पुनरर्थे । तेन घ्राणादीनां पश्चानामिन्द्रियाणां गन्धादीनाश्च पश्चानां तेषां ग्राह्याणामर्थानाञ्च युगपत् तु सन्निकर्षेषु सान्निध्येषु सत्सु अपि युगपदेककालं घ्राणजरासन चाक्षुषखाचश्रावणानि ज्ञानानि नात्पद्यन्ते, तेन युगपत्पञ्चवित्रज्ञानानुत्पादनानुमोयते। ततघ्राणादीन्द्रियसंयोगि तत्तदिन्द्रियाणां स्वस्वाथेग्रहणे स्वस्वायं प्रतिधावने च सहकारि किमपि नियन्तृ वस्तु खल्वेकमण च सर्बेन्द्रियव्यापकस्पर्शनन्द्रियसमवेतत्वेन व्यापकमपि युगपत् पश्चस्वव्यापकं निमित्तान्तरमस्तीति खनुमीयत इत्यन्वयः। कथमनुनीयत इत्यत आह-यस्येत्यादि । यस्य निमित्तान्तरस्यासन्निधानात् तत्तदिन्द्रियार्थसन्निकर्षऽपि सति तत्तदिन्द्रियजं तत्तदर्थज्ञानं नोत्पद्यते। यस्यैव निमित्तान्तरस्य सन्निधानात् तु तत्तदिन्द्रियार्थसन्निकर्षे च सति तत्तदिन्द्रिय तदर्थशानमुत्पद्यते। तदेवकमणपरिमाणञ्च तदिन्द्रियसंयोगि सहकारि नियन्तु चाव्यापि च निमित्तान्तरं मन एवोच्यते । कस्मादेवमित्यतो हे दशति - मनःसंयोगेत्यादि। यदि तु तथाविधं तदिन्द्रियसंयोगि मनो नावत्तियत मनःसंयोगानपेक्षमेवेन्द्रियमग्रहीष्यदर्थ ग्रहीतुञ्चाविष्यदिति तदिन्द्रियार्थसन्निकर्षों मनःसंयोगानपेक्ष एव तत्तदर्थशानमजनयिष्यदिति ज्ञानस्य हेतुः तत्तदिन्द्रियसन्निको न मनःसंयोगापेक्ष इति चेत् तदा युगपदुत्पदारन् ज्ञानानि पञ्चेति। तस्मात् तदिन्द्रियसंयोगिसहकारिनिमित्तान्तरं तत्तदिन्द्रियाणां तत्तदर्थे धावनग्रहणयोनियन्तप्रेरकमणपरिमाणमेकमेवासव्र्वव्यापि सव्वत्रगामि मनोऽस्तीत्यनुमीयते । तस्य खलु मनस एकखाणखाभ्यां युगपदनकेप गन्तुमसामादव्यापिखात् इन्द्रियाणां युगपदर्थष धावनग्रहणे च सहकारितया संयोगिप्रयोजकाभावान्न युगपदिन्द्रियाणां सन्निधाने सत्स्वप्यथष धावनाथ ग्रहणाथेञ्च प्रवृत्तिभवति। तस्मान्न युगपज्ज्ञानोत्पत्तिर्भवतीति ज्ञानयोगपद्यानुत्पत्तिमनसो लिङ्गं भवति । नैवं बुद्धमा सम्भवति निष्क्रियखात् तदिन्द्रियसंयोगाय गन्तुमसामर्थ्यात्। न चात्मतश्चैवं भवति मनःक्रिययोपचारतक्रियया स्पर्शने. न्द्रियं गन्तुमात्मनोऽसम्भवात् । यत्र ह्यात्मा वर्तते तत्र तु नास्ति स्पर्शनेन्द्रिय
For Private and Personal Use Only
Page #593
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७०
चरक-संहिता। कतिधापुरुषीयं शारीरम् स्थानं वक् खलु मनःपर्यन्तमेवास्ति। खगिति मनोमयकोषे हि मनो मनोऽभ्यन्तरे विज्ञानमयः कोषस्तत्र विज्ञानं तन्मध्ये खानन्दमय आत्मा क्षेत्राधिष्ठिताऽव्यक्ताख्यः। इति वात्स्यायनव्याख्या। . चरकवचनैकवाक्यखेनापरो व्याचष्टे। ज्ञानं ज्ञानोत्पत्तिरनुत्पत्तिानानुत्पत्तिद्वयमेतद् युगपदिति युगपज्ज्ञानस्याभावभावौ मनसो लिङ्गमिति । अस्मिन मूत्रे स्वयमक्षपादो मनसः परीक्षार्थ सूत्राण्युवाच। ज्ञानायोगपयादेकं मनः। न युगपदनेकक्रियोपलब्धेः। अलातचक्रदर्शनवत् तदुपलब्धिराशुसञ्चारात् । यथोक्तहेतुखाच्चाणु। इति । व्याख्यातानि च वात्स्यायनेन। अस्ति खलु ज्ञानायोगपद्यमेकेकस्येन्द्रियस्य यथाविषयं करणस्यैकप्रत्ययनितो सामर्थ्यान्न तदेकत्वे मनसो लिङ्गम् । यत् तु खल्विदमिन्द्रियान्तराणां विषयान्तरेषु शानायौगपद्यमिति तल्लिङ्गम् । कस्मात् ? सम्भवति खलु वै बहुषु मनःसु इन्द्रियमनःसंयोगयोगपद्यमिति ज्ञानयोगपद्यं स्यात्. न तद्भवति । तस्माद्विषयप्रत्ययपर्यायादेकं मन इति ।
तत्राह वादी - न युगपदनेकक्रियोपलब्धेरिति। अयं खल्बध्यापकोऽधीते प्रजति कमण्डलु धारयति पन्थानं पश्यति शृणोत्यरण्यजान शब्दान विभ्यद्ध्याललिङ्गानि बुभुत्सते स्मरति च गन्तव्यं स्थानीयमिति क्रमस्याज्ञानाद युगपदताः क्रिया इति प्राप्तं मनोवहुवमिति। तत्रोत्तरम्। अलातचक्रदर्शनवत् तदुपलब्धिगशुसञ्चारादिति । आशुसञ्चारादलातचक्रस्य सम्भ्रमतो विद्यमानक्रमो न गृह्यने । क्रमस्याग्रहणादविच्छेदबुद्धया चक्रवदबुद्धिर्भवति । तथा बुद्धीनां क्रियाणाञ्चाशत्तिखाद् विद्यमानक्रमो न गृह्यते, क्रमस्याग्रहणाद युगपत् क्रिया भवन्तीत्यभिमानो भवति। किं नु क्रमस्याग्रहणाद् युगपत् - क्रियाभिमानः ? किमथ युगपदभावादव युगपदनेकक्रियोपलब्धिरिति ? नात्र विशेषप्रतिपत्तेः कारणमुच्यते। इत्युक्तमिन्द्रियान्तगणां विषयान्तरेप पर्यायेण बुद्धयो भवन्तीति, तच्चाप्रत्याख्येयमात्मप्रत्यक्षखात्। अथापि दृष्टश्रुतार्थान चिन्तयतां क्रमेण बुद्धयो वतन्ते न युगपन्, अनेनानुमातव्यमिति। वर्णपदवाक्यबुद्धीनां तदर्थबुद्धीनाञ्चाशुत्तिवान् क्रमस्याग्रहणम् । कथम् ? वाक्यस्थेषु वर्णेषु खलुच्चार्यमाणेषु प्रतिवर्ण तावच्छ वर्ण भवति। श्रुतं वर्णमेकमनक वा पदभावेन स प्रतिसन्धत्ते, प्रतिसन्धाय पदं व्यवस्यति, पदव्यवसायेन स्मृखा पदार्थ प्रतिपद्यते, पदसमूहप्रतिसन्धानाच्च वाक्यं व्यवस्थति, सम्बन्धांश्च पदार्थान गृहीखा पाक्यार्थ प्रतिपद्यते, न चासां क्रमेण वर्तमानानां
For Private and Personal Use Only
Page #594
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः
शारीरस्थानम्।
१७७१ बुद्धीनामाशुत्तिवान् क्रमो गृह्यते। तदेतदनुमानमतन्त्रं बुद्धिक्रियायोगपद्याभिमानस्येति । न चास्ति मुक्तसंशया युगपदुत्पत्तियुद्धीनाम्, यया मनसो बहुलमेकशरीरेऽनुमीयेतेनि। . एकञ्च महदेकदा बहुन व्याप्तुमर्हनि मूर्यवदिति। तत्राह --यथोकहेतुवाचाणु। इति। अण मन एकञ्चेति धर्मसमुच्चयो ज्ञानायौगपद्यात् । महत्त्वे मनसः सर्वन्द्रियसंयोगाद युगपद्विषयग्रहणं स्यात् तस्मादकमण च मन इति तत्त्वम् । कणादेनापि वैशेषिकन्याये प्रोक्तम् । आत्मेन्द्रियार्थसनिक ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् । सत्यप्यात्मेन्द्रियार्थानां सन्निकर्षे यस्य संयोगाद इन्द्रियेण ज्ञानस्य भाव उत्पत्तिः स्याद् यस्य वियोगादिन्द्रियेण ज्ञानस्याभावोऽनुत्पत्तिः स्यात्, तन्मन इति, आत्मेन्द्रियार्थसन्निकर्षसद्भावसमकाल. ज्ञानोत्पत्त्यनुत्पत्ती मनसो लक्षणमित्यर्थः। . नन्वेवं लिङ्गं मनः कथं द्रव्यं भवति, तनित्यमनित्यं वयत आह-तस्य द्रव्यखनित्यवे वायुना व्याख्याते। वायुर्यथा व्याख्यातः खल्याहङ्कारिकलाद द्रव्यवत्वेन द्रव्यं क्रियावत्त्वाद् गुणवत्त्वाच मूक्ष्मस्तथाहकारिकखान्मनोऽप्यद्रव्यवत्त्वेन क्रियागुणवत्त्वाच्च द्रव्यं मूक्ष्मञ्च व्याख्यातम् । एवं वायोर्यथा चाद्रव्यवत्त्वेन नित्यवं व्याख्यातं तथा मनसोऽप्यद्रव्यवत्त्वान्नित्यवं व्याख्यातमिति । गुणक्रियावत्समवायिकारणं द्रव्यमिति हुक्तं तद्र्व्यवदनित्यं तत्कायमिदं मनः । तद् द्रव्यरहिनवं नित्यत्वम्। क्रियागुणवत्समपायिकारणाभावानित्यं मन इत्यर्थः। अणुत्वं प्रसिद्धमाशुसञ्चारात्। ननु मनो द्रव्यं नित्यमणु च भवतु प्रतिक्षणं सात्त्विकादिविभिन्नरूपदर्शनात् किमेकैकस्मिन पुरुपेऽनेकमित्यत आह-प्रयत्नायोगपद्याज् ज्ञानायोगपद्याच्चैकम् । मन एकैकैस्मिन् पुरुष खल्वेकमेव भवति। कस्मात् ? प्रयत्नायौगपद्याज ज्ञानायौगपद्याच । ननु एक चेन्मनः स्यात् तथापि युगपदेव तस्य बहवः प्रयत्नाः सम्भवन्ति। यथाके एक एव सर्वं यदा प्रकाशयति तदैव तापयति तदैव जगतः स्नेहान् शोषयति । तथा किञ्चिद्वस्तु स्मरतु किञ्चिजानातु कचिन्मुह्यतु चेति। इत्यत आह-तदभावादणु मनः, तस्य मनसो विभुत्वेऽपि अणत्वं मूक्ष्मत्वं, कस्मात् ? तदभावात् । प्रयत्नशानयोः योगपद्याभावात् । यदि प्रयत्नयोगपद्य ज्ञानयोगपद्य वा प्रत्यक्षमज्ञायिष्यत तदा महन्मनोऽभविष्यत् इति ।०। कपिलेनाप्युक्तं सारसंहितायाम् । उभयात्मकञ्च मनः। बुद्धिकोभयात्मकमेकं मनः स्याद बुद्धीन्द्रियश्च कर्मेन्द्रियञ्चेति । तत्रायं संशयः। किं नु खलु मन एकमनेकं वेति ? तत्राह-गुणपरिणाम
For Private and Personal Use Only
Page #595
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७२
चरक-संहिता। कतिधापुरुषीयं शारीरम् भेदान्नानासमवस्थावत् । अस्मिन्नेकैकस्मिन् खलु पुरुषे प्रयत्नशानयोरयोगपद्यान्मनस एकत्वेऽपि गुणपरिणामभेदात् सत्यादिगुणानां परिणामविशेषेणेकैकस्य नानात्वेन नानासमवस्थावत् । प्रतिक्षणं ह्यस्मिन्नस्मिन् पुरुषे. ऽवस्था यथा परिणमति तदवस्थादन स स एकैकः पुरुषस्तत्तदावस्थिको नाना भवति । यथा वालपोगण्डयुवकिशोरमध्यस्थविररूपः। तथा प्रतिक्षणं मनः सत्त्वादिपरिणामे सात्विकं ब्राह्मसत्त्वं देवसत्त्वमाषसत्त्वमित्यवमादिकं, राजसश्च तामसञ्चैवं बोध्यम् ।। __ ननु ज्ञानक्रिययोरयोगपद्यान्मनस एकत्वं नानुमीयते व्यभिचारात् । एकं ह्यपि महद् बहूनि वस्तूनि व्यानोति यथाः । एवमेवैकमपि मनोऽनकेविन्द्रियेषु व्याप्य प्रवत्तितु प्रसज्यत इत्यत आह-न व्यापकत्वं मनसः करणखादिन्द्रि र वा। मनसो न व्यापकत्वं सम्वन्द्रियव्यापकस्पर्शनेन्द्रियसमवायेन चेतस्तु व्यापकमपि क्रमेण स्पशेनेन्द्रियवर्मना सर्वदंहगाम्यपि न युगपत् सव्वंटेहगामि व्यापक म्। कस्मात् ? करणखात्। करणं हि कशीनं नानककम्मे युगपत् कत्तु मेकं प्रभवति, कत्तु रेकखात् । नन्वेकोऽपि कर्ता दीर्घदा डेनानकान् युगपत् कर्तुं प्रभवत्यवेत्यत आह-इन्द्रियखाद्वा। इन्द्र लिङ्गमित्यर्थे निपातनादिन्द्रियम् । इन्द्रस्यात्मनो लिङ्गमित्यतो मनो न व्यापकम्। तेन सर्वन्द्रियव्यापकत्वेऽपि स्पर्शनेन्द्रियस्य तत्समवायन मनसो न सर्वव्यापकमिति। एतेनैवं शापितम्-अणखादकत्वाच्च मनो न व्यापकं, न ह्यण चैकमेककालमनेकेषु प्रवर्तितु प्रभवतीति भावः । ननु मनोऽभ्यन्तरेन्द्रियं कथमस्य वहिरिन्द्रियेषु योगः स्यादित्यत आहसक्रियखादगतिश्रुतेः। अव्यापकमपि मनः सम्बन्द्रियव्यापकस्पर्शनेन्द्रियसमवायेन सचेष्विन्द्रियेषु स्वाभिमतार्थग्रहणायात्मना प्रेरितं गन्तु प्रभवति सक्रियत्वात्। मनसः सक्रियत्वञ्च गतिश्रतः। छान्दोग्योपनिषाद हुक्तम् । उद्दालको हारुणिः श्वेतकेतुपुत्रमुवाच। स्वमान्तं मे सौम्य विजानीहि । यत्रतत्पुरुषः स्वपिति नाम स सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादनं स्वपितीत्याचक्षते। स्वं ह्यपीतो भवति । स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतिखान्यत्र नायतनं लब्ध्वा बन्धनमेवोपश्रयते । एवमेव खलु सौम्य तन्मनो दिशं दिशं पतिखान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते पाणवन्धनं हि सौम्य मन इति । पतित्वेत्युक्त्या गतिमेनसः श्रूयते। ननु मनसोऽणत्वेन सक्रियत्वं कथमुपपद्यते ? क्रिया ह्यवयविनां दृश्यते मनस्वणु
For Private and Personal Use Only
Page #596
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम्।
१७७३ निरवयवमित्यत आह --न निर्भागत्वं तदयोगाद् घटवत् । मनसो निर्मागत्वं निरवयवत्वं नास्ति । कस्मात् ? घटवत् तदयोगात्। यथा खल्वेकस्या एव मृत्तिकायाः कपालमालाद्वययोगान्न निभोगत्वं तथा मनसोऽप्येकस्याहङ्कारस्य तैजससहितसात्त्विकाहकारस्याणद्वयस्य योगात् तदुभयात्मकत्वेन न निर्भागवम्, अणुवश्च सक्रियत्वञ्च वत्तेत एव। नन्वेवमहङ्कारभेदद्वययोगाद यदि सावयवाणुवं तदा नित्यत्वं नास्तीत्यत आह-- नाणनित्यता तत्काय॑वश्रुतेः । अणुपरिमाणस्य परमाणुयोगान्न नित्यता तत्कायेवश्रुतेः। परमाणुद्वयकाय्यं ह्यण शास्त्रे श्रूयते। तत्र वादी-न निर्भागवं काय्येवात्। परमाणकाय्यवादणपरिमितस्य न निभागवमपि सभागवमेव । अणपरिमितस्य अनित्यतायामुपपत्त्यन्तरमाह - तद्रूपनिवन्धनात् प्रत्यक्षनियमः। तेषामणूनां परमाणुघटितानां रूपनिवन्धनं हि प्रत्यक्षं भवति न हि परमाण(टताणपरिमितरूपं विना प्रत्यक्षं भवति, परमाणरूपस्य प्रत्यक्षयोग्यखाभावात् । ननु न भवतु परमाणपरिमाणं चतुविधपरिमाणमध्ये तदभावादित्यत आहन परिमाणचातुविध्यं द्वाभ्यां तदद्योगात्। अण दीर्घ महत् इमिति चतुर्विधं परिमाणं न। द्वाभ्यां परमाणभ्यां योगात् तदण भवति। तच्च परमाणपरिमाणमधिकं परिमण्डलम् । नद्ययोगादण च दोघञ्च महच्च हस्वञ्चति पञ्चविध मानम्। नन्वणपारमितस्य चंदनित्यता स्यात् नदा स्थिरखाभावात् कथं प्रत्यभिज्ञानं भवतीत्यत आह-अनित्यत्वेऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य। पार्थिवाद्यणूनामनित्यत्वेऽपि कतिकालं स्थिरखयोगात सामान्यस्य घटाघारम्भकस्य पार्थिवाद्यणोः प्रत्यभिज्ञानं भवति । यो योऽसौ तव मात्तिकघटारम्भकः परमाणद्वयरूपोऽणः स स एवायं मात्तिकघटारम्भकः पार्थिवः परमाणुरिति सामान्यस्य प्रत्यभिज्ञानं भवति। नन्वेवं कतिकालस्थिरतायामणूनां परमाणुद्वयप्रत्यभिज्ञानं शब्दप्रत्यभिज्ञानवदपलपितं भवति वस्तुतोऽस्थिरखात इत्यत आह-न तदपलापस्तस्मात् । तस्मात इत्यनित्यत्वेऽप्यणूनां कतिकालावस्थानाद वस्तुतोऽस्थिरत्वपि चिरस्थिरतयोगात् तत्प्रत्यभिज्ञानस्यापलापो न भवति। ननु प्रत्यभिशा खलु तादात्म्यरूपण भवात कथं सामान्यस्य प्रत्यभिज्ञा स्यात् ? यो हि पूर्वानुभूतः स एवान्यास्मन् काले तद्रपेण प्रत्यभिज्ञायत इति ? तत्राह --नान्यनित्तिरूपत्वं भावप्रतोतेः। सामान्यन्तु तत्तद्भिन्नस्य तद्गतबर्मरूपं न तत्रान्यनिवृत्तिरूपखं तदभिन्नरूपवं न सामान्यम्। कस्मात् ? भावप्रनीतेः। तस्य भावेन धम्मेणान्यस्य
For Private and Personal Use Only
Page #597
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७४
चरक-संहिता। कतिधापुरुषीयं शारीरम् प्रत्ययात्। यैः पार्थिवपरमाणभिरारब्धाणुभिरारब्धस्तव घटस्तैः पार्थिवपरमाणुभिरारब्धाभिरारब्धोऽयं घट इति द्विपरमाणुरूपस्य सामान्यस्य धम्मस्या भिन्नस्यैव प्रत्ययादन्यनित्तिरूपत्वं सामान्यं नेति बोध्यम् । ननु यदि सामान्यं समानखं तदा भेदाभावादेकस्य तद्घटादेः प्रत्यभिज्ञानं नास्तु, यथा सोऽयं घट इति सादृश्यश्च न सामान्यं भवतु ; योऽसौ चन्द्रस्तदिदं मुखम इति प्रत्यभिज्ञानापत्तेरित्याकालायामाह--न तत्त्वान्तरं सादृश्यं प्रत्यक्षोपलब्धेः । तत्त्वान्तरं सादृश्यं न सामान्यम् । तद्भावस्तत्त्वं तत्त्वान्तरं तद्धर्मान्तरं यत् सादृश्यं तन्न सामान्यम्। कस्मात् ? प्रत्यक्षोपलब्धेः। दृश्यते हि प्रत्यक्ष न गोगनयोः सादृश्य, सादृश्यं पुनोगवययोरिति । तद्धन्तिरं गोलगवयनभिन्नं तदाकाररूपं धर्मान्तर मिह सादृश्यं न सामान्यम् । तच्च न प्रत्यभिज्ञायत इति। योऽसौ चन्द्रस्तदिदं मुखमित्येवं प्रत्यभिज्ञानं न भवति, सोऽयं घट इत्येवं प्रत्यभिज्ञानन्तु भवत्येवेति। अथ निजशत्यभिव्यक्तिर्वा वैशिष्टयान तदुपलब्धः। न सामान्यमित्यनुवर्तते। निजशत्यभिव्यक्तिर्वा सामान्यं नाभिधीयते किन्तु तद्भिन्नस्य तदगतधर्मवत्त्वमिति । निजस्य स्वस्य स्वस्य गुणकर्मप्रभावरूपायाः फलसाधनहेतुभूतायाः शक्तरभिव्यक्तिने सामान्यम्। शक्त्या हि कार्यवमापद्यते। यथा घटाद्यारम्भकद्वाणुकैः स्वस्वशक्त्या घटादित्वेन परिणम्यते। न तु शक्तिं विनेति शत्यभिव्यक्तिन सामान्यम्। कस्मात ? तद्वशिष्टयात् तदुपलम्भात् । स्वस्वशक्तेविशिष्टरूपतयैव कार्येष्व भिव्यक्तरुपलम्भात् कार्येषु घटादिषु न स्वरूपेण शक्तिरुपलभ्यते। ननु तहि प्रत्यभिज्ञानं किं संज्ञासंशिसम्बन्धरूपस्य सामान्यस्य भवतीत्याशङ्कायामाह-न संज्ञासंझिसम्बन्धोऽपि। यत् सामान्यस्य प्रत्यभिज्ञानमुक्तं तत् सामान्यं संज्ञासंशिसम्बन्धोऽपि न। कस्मात् ? अपिशब्दात् पूर्चहेतोः । वैशिष्ट्यात् तदुपलब्धेरिति । घटादिः संज्ञा तद्वाच्यघटादिवस्तुसंशितयोः सम्बन्धो वाच्यवाचकभावः । स च न प्रत्यभिज्ञायां सामान्यम् । घटायारम्भकाणां परमाणुसमाधाणुकानां विशेषरूपेण घटादिसंशाया उपलम्भात्। ननु घटादिसंज्ञानां घटादिवस्तुवाचिवसम्बन्धो नित्य एव ततः सोऽयं घट इति प्रत्यभिज्ञानं भवति कथं न संज्ञासंशिसम्बन्धस्य सामान्यस्य प्रत्यभिज्ञानं स्यादित्यत आह-न सम्बन्धनित्यतोभयानित्यत्वात्। संशया सह संशिनः सम्बन्धस्य वाच्यवाचकभावस्य न नित्यतास्ति कस्मादित्यत आह---उभयानित्यखात् । उभयं हि संज्ञा च संशि च न नित्यं कथं तयोः
For Private and Personal Use Only
Page #598
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१७७५ सम्बन्धो नित्यः स्यात् ? किन्तु यत्पदन यद्वाच्यं तद्वाच्यवाचकवं प्रसिद्ध यावत् सगं स्थितिः पुनः सर्गेऽपि तथैव वाच्यवाचकत्वं भविष्यतीत्येवं नित्यत्वेऽपि महाप्रलये वाच्यासद्भावाद वाचकस्य चासद्भावात तयोः सम्बन्धस्यापि नाशात् । एवं सम्बन्धानित्यवे सम्बन्धस्य सामान्यस्य न प्रत्यभिज्ञानं स्यादितिखाह-नातः सम्बन्धो धम्भिग्राहकमानाभावात् । अतः संशासंझ्युभयानित्यखेन संशासंशिनोः सम्बन्धस्यानित्यखात् संज्ञासंशिसम्बन्धो न प्रत्यभिज्ञायां सामान्यम्। कस्मात् ? धर्मिग्राहकमानाभावात् । सम्बन्धस्य धम्मिवाचकखे तद्ग्राहकमानाभावात्। न हि घटादिपदवाच्यघटादिवस्तुनो घटवादिधर्मवाचकः सम्बन्धः प्रमाणसिद्ध इति । ननु यदयत्परमाणुसमारब्धप्रणयदयघटादिकं वस्तु समारभ्यते तत्समवायिकारणसंयोगात् समवाय एव स आरम्भ उच्यते । सैव समानप्रसवात्मिका जातिः सामान्यम्, असमानप्रसवात्मिका जातिश्चोच्यते विशेष इति धम्मिणो घटादेधर्मावाचक एव सम्बन्धोऽस्तीत्यत आह-न समवायोऽस्ति प्रमाणाभावात् । वस्तूनां समवायिकारणसंयोगात् कार्यवमापद्यमानखे योऽवयवावयविभावः समवायः सा जातिः समानप्रसवात्मिका चासमानप्रसवात्मिका चेति द्विधा, जन्म सामान्य विशेषश्चास्ति न च स समवायः, संज्ञासंशिनोर्वाच्यवाचकभावः समवायः सम्बन्धोऽस्ति। कस्मात् ? प्रमाणाभावात्। नन्वस्ति प्रत्यक्षम् अनुमानञ्च प्रमाणमित्यत आह -उभयत्राप्यन्यथासिद्धेन प्रत्यक्षमनमानं वा। वह्निरिति शन्द तद्वाच्यवस्तु न दृश्यते। नवा वह्निशब्दे दहनादि लिङ्गेन वहिग्नुमीयते, इत्युभयथाप्यन्यथासिद्धेः प्रकारान्तरेण संज्ञासंज्ञिनोः समवायासिद्धेने प्रत्यक्षं नानुमानश्च नाप्तोपदेशश्च। बोधस्तु तत्र सामयिकः । इत्युक्तम् । ननु भो देवदत्त इत्युक्ते स एवाभिमुखीभूय प्रत्युत्तरं दत्ते इत्यतोऽनुमीयते समवायेन स शब्दस्तत्रास्तीत्यत आह-नानुमेयत्वमेव क्रियया नदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतः। भो देवदत्त इत्युक्ते प्रत्युत्तरदातृपुरुषे देवदत्तशब्दोऽस्तीति तस्य नानुमेयत्वमेव । कस्मात् ? नदिष्ठस्यान्तिकस्थस्य तज्जन्यस्य क्रियया तत्तद्वतोघंटादिपदतत्पदवद्वस्तुनोरपरोक्षपतीतेः प्रत्यक्षप्रतीतः। घटादिवस्तुनि च घटादिपददर्शनाभावात् । प्रत्येकमपि नास्ति । इत्यतो मनसो निर्भागवं नास्ति । वैकारिकाहङ्कारारब्धाणकमानात् तु सभागस्वेऽपि न तद्भागद्वयविश्लेषोऽस्ति यावत् प्राकृतप्रलयं तयोविश्लेषे परमाणभावे द्वाणकनाशः स्यादित्यतस्तदाहङ्कारिकं मनो नित्यमिति कणादकपिलाभ्याम् आहङ्कारिकं कारणभूतं मनः परीक्षितं नित्यमेकमणु च मन इति ।
For Private and Personal Use Only
Page #599
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७६
चरक-संहिता। कतिधापुरुषीयं शारीरम् द्रव्येषु यन्मनः कणादेनोक्तं तत्कारणद्रव्याणामुद्दशे न तु कार्यद्रव्येषु । तद्रव्याणां सजातीयारम्भकखञ्चोक्तं तेन तदाहङ्कारिकमनसः कार्यमिदं मन इह तन्त्र पुनव्वेसुनात्रेयेणोपदिष्टं चतुविंशतिके पुरुष। तदुत्पत्युपदेशे खुड्डीकागर्भावक्रान्तिशारीरे वक्ष्यते। आत्मजानि यानि तानि यथा-तासु तासु योनिषत्सत्तिरायुरालशानं मन इन्द्रियाणि प्राणापानावित्यादि। तत्रात्मा पधातुः पुरुषस्तस्माज्जातं मन इदं तत्स्थमाहङ्कारिकं मनः शुक्रशोणितसंयोगं .. गर्भाशयगतमवक्रम्य तेन षड्धातुकेनात्मना प्रथमं यानि पञ्च महाभूतानि सृज्यन्ते तत्र या पृथिवी गन्धमात्रा तस्या अणिष्ठभागनैकीभूय मन इदमारभते। ततो भौतिकं किन्तु भूतांशत आहङ्कारिकमनोऽशवाहुल्याच मनःसंज्ञ द्रव्यम् । तदुक्तं छान्दोग्योपनिषदि । त्रित्करणश्रुतौ। अन्नमशितं त्रेधा विधीयते। तस्य यः स्थविष्ठो धातुस्तत् पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन इति अन्नभयं हि सौम्यं मन इति। (तन्न भूतात् पृथग् द्रव्यवचनात् । त्रिकरणश्रुतौ हुक्तम् येनान्नमशितं तस्य मनो जातोत्तरकालमन्नन पुष्यति न तु गभस्य जायमानस्य मन आरभ्यते इति । गर्भारम्भे ह्याला गर्भाशयमवक्रम्य शुक्रशोणितसंयोगमनुपविश्य सत्त्वकरणो मनो विकुाणो यथा पश्च महाभूतानि सृजति तथा सत्त्वरजस्तमांसि तांस्त्रीन् सत्त्वबहुलान् गुणांस्वाहङ्कारिकमनोऽनुप्रविश्येदं स्थूलं मनः सृजति इत्यात्मजं मनः। ) सत्त्वं तदिदं मनोऽपि मनसारब्धवान्मनोमयखान्मनःसंशमुक्तं काय्यद्रव्यं देहेन्द्रियविषयरूपपृथिव्यादिकाय्यद्रव्यवत्। ( वक्ष्यते ह्यतुल्यगोत्रीये। रूपाद्विरूपप्रभवः प्रसिद्धः कत्मिकानां मनसो मनस्त इति ।) तथैकमण चानित्यं ज्ञानायोगपद्यलिई न तु नित्यं मृतस्य बुद्धिमनइन्द्रियादीनां नाशात् पश्चानामात्तस्थानां भूतानामवशेषतात् । तद्वक्ष्यति चातुल्यगोत्रीये। भूतानि चत्वारि च कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम्। स वीजयां ह्यपरापराणि देहान्तराण्यात्मनि याति याति। इति। तथात्रापि वक्ष्यते । शरीरं हि गते तस्मिन् शून्यागारमचेतनम्। पञ्चभूतावशेषत्वात् पञ्चवं गतमुच्यते। इति। ये तु मनो नित्यमाहुस्ते सूक्ष्मदेहिस्थमाहङ्कारिकमनोऽभिप्रेत्य ये चानित्यमाहुस्ते तन्मनोजातं चतुव्विंशतिकपुरुषस्थं मनोऽभिप्रेत्यैवेत्येवं न विदिखा प्रमत्ता विवदन्ते। इति । उभयमेवेदं मन एकमणु च शानायोगपद्यलिङ्गमभोनिकञ्च। गौतमेनाक्षपादेनोक्तं प्रथममत्रस्य भाष्ये वात्स्यायनेन व्याख्यातम् । इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदंशो
MAHARMATHA
For Private and Personal Use Only
Page #600
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् । एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु।
पञ्च कानुमेयानि येभ्यो बुद्धिः प्रवर्तते ॥ धर्मभेदात्। भौतिकानीन्द्रियाणि नियतविषयाणि सगुणानाञ्चैषामिन्द्रियभाव इति मनस्वभौतिक सर्व विषयञ्च नास्य सगुणस्येन्द्रियभाव इति । सति चेन्द्रियार्थसनिकर्षे सन्निधिमसनिधिञ्चास्य युगपज्ञानानुत्पत्तिकारणमिति। परीक्षितञ्च पूर्वमुपदर्शितम् ॥५॥ ___ गङ्गाधरः-ननु मनो दशेन्द्रियाणीति यदुक्तं तत्र मन इदमुक्तं, दशेन्द्रियाणि पुनः कानीत्यत आह-एकैकाधिकयुक्तानीत्यादि। येभ्य इन्द्रियेभ्यः पञ्चभ्यो बुद्धिः प्रवर्तते तान्याहङ्कारिकाणि चेतनाधातुपुरुषस्थानि पञ्च बुद्धेरिन्द्रियाणि खादीनामात्मजानामाकाशादीनामेकैक भूताधिकपञ्चभूतयुक्तानि भूतप्राधान्याद्भौतिकानि चतुविंशतिके पुरुषे भवन्ति । तान्यप्रत्यक्षाणि कर्मानुमेयानि स्वस्थ कम्मणा शब्दग्रहणादिनाऽनुमेयानि भवन्ति। यतः शब्द शृणोमि श्रोत्रण शब्दं गृहन्नित्यतोऽनुमीयतेऽस्ति मे श्रवणेन्द्रियमित्येवमादिरूपेणानुमेयानि। एकैकाधिकयुक्तानीति वचनेन पड़धात पुरुषस्थानामाहारिकाणां पञ्चानां बुद्धीन्द्रियाणां चतुर्विशतिके पुरुषे खात्मजाकाशादेशकैकाधिकपञ्चभूतयोगेन विशिष्टापूर्वपाञ्चभौतिकखमुक्तं तेन पञ्चानां सक्रियतमुपपन्नमात्मजाकाशादाकैकभूतयुक्तखे हि श्रोत्रस्य निष्क्रियत्वं प्रसज्यते । खादीनामित्यात्मजानामिति मनइन्द्रियादीनामात्मजववचनात् । न तु पितृजमातृजरसजानामिति । तथात्वे हि शरीरावयवानां पितृजादीनामिव श्रोत्रेन्द्रियादीनां स्वस्वकर्माबुद्धानुपपत्तिप्रसङ्गः स्यात्। यच्च सङ्खा कपिलेनोक्तम्-न भौतिकानीन्द्रियाण्याहङ्कारिकखश्रुतेरिति, तत्पड़धातुपुरुषस्थानामिन्द्रियाणां भौतिकवसंशयमभिप्रेत्योक्तं न तु चतुर्विशतिकराशिपुरुषस्थेन्द्रियाण्यभिप्रेत्य। चतुर्विंशतिकपुरुषस्येन्द्रियाभिप्रायेण तु पुनरुक्तम्। न भूतप्रकृतिसमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः। श्रुतिर्हि-एतस्माजायते प्राणो मनः सर्बेन्द्रियाणि च। खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणीति। तद्रूपनिबन्धनात् प्रत्यक्षनियमः। तदाहकारिकेन्द्रियाणां
चक्रपाणिः- मनोऽभिधायेन्द्रियाण्यभिधत्ते, अत्रापि ज्यायस्त्वाद् बुद्धीन्द्रियाणि प्रागाहएकैकेत्यादि। खादीनां मध्ये एकैकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि। एकैकाधिक
For Private and Personal Use Only
Page #601
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७७८
चरक-संहिता। कतिधापुरुषीयं शारीरम् श्रोत्रादीनां रूपनिवन्धनाद आकाशादाकैकाधिकपश्चभूतमयरूपनिबन्धनात् प्रत्यक्षनियमः, श्रवणेन शब्दप्रत्यक्षं बचा स्पर्शप्रत्यक्षं चक्षषा रूपप्रत्यक्षं रसनेन रसप्रत्यक्षं घ्राणेन गन्धप्रत्यक्ष नवन्येनान्यस्येति नियमः। इति। न तेजोऽपसर्पणातैजसं चक्षुत्तितस्तसिद्धरिति। प्राप्तार्थप्रकाशलिङ्गाद वृत्तिसिद्धिः। भागगुणाभ्यां तत्तान्तरवृत्तिः किन्तु तत्ता तदकशोभूता सम्बद्धार्थ सर्पतीति। नक्तश्वराणां रात्रौ चक्षुषस्तेजोऽपसर्पणात् तैजसं चक्षुर्न भवति वृत्तितो रूपग्रहणात तत्सिद्धेस्तै जसलसिद्धः। दृत्तिसिद्धिस्तु प्राप्तार्थप्रकाशलिङ्गात् न खातार्थस्य । चक्षुर्हि रूपं प्राप्त प्रकाशयति न रसं गन्धं वान्यमिति। कथमेवं वृत्तिः ? भागगुणाभ्यां तत्तान्तरत्तिः। आरम्भकाणां भूतानां भागेनैकैकाधिकेन तद्गुणेनापरेषां गुणाभिभवाच्च तदभूतगुणेन तत्तान्तरत्तिः पृथक् पृथगर्थो गृत्तिः। किन्तु तता तस्य भावस्तदेकशोभूता तत्तदकैकभूताधिकपश्चभूतारब्धतासम्बन्धार्थ यो गुणो यस्मिन्निन्द्रिये सम्बन्धस्तं गुणमर्थ ग्रहीतु सर्पतीति। इति सायमतेन तुल्यम्। सुश्रुतेऽपि । भौतिकानि चेन्द्रियाण्यायुइँदे वर्ण्यन्ते तथेन्द्रियार्थाः। भवति चात्र। इन्द्रियेणेन्द्रियार्थन्तु स्वं स्वं गृह्णाति मानवः। नियमात् तुल्ययोनिखान्नान्ये नान्यमिति स्थितिः ॥ इति। गौतमेनाप्युक्तम् । घ्राणरसनचक्षुस्तकश्रोत्राणीन्द्रियाणि भूतेभ्यः । पृथिव्यापस्तेनो वायुराकामिति भूनानीति। व्याख्यातच वात्स्यायनेन । जिघ्रत्यनेनेति घ्राणं गन्धं गृहातीति। रस यत्यनेनेति रसनं रसं गृहातीति । चष्टऽनेनेति चक्षुः रूपं गृहातीति। स्पृशत्यनेनेति स्पशेनं खक तदुपचारः स्थानादिति। शृणोत्यनेनेति श्रोत्रं शब्दं गृहातीति। एवं समाख्यानिव्वेचनसामर्थ्याद बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति। भूतेभ्य इति । नानाप्रकृतीनामेषां सतां विषयनियमो नैकप्रकृतीनाम् । सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवति। कानि पुनरिन्द्रियकारणानि भूतानीति ? पृथिव्यापस्तेजो वायुराकाशमिति भूनानीनि संज्ञाशन्दः पृथगुपदेशो भूतानां मुवचं कार्य भविष्यति । इति । तत्र । कृष्णसार सत्युपलम्भाद् व्यतिग्च्यि चोपलम्मान संशयः । किमाव्यक्तिकानीन्द्रियाणि आहोखिद्भौतिकानीनि ? कृष्णसारं हि भौनिक तस्मिन्ननुपहते रूपोपलब्धिव्यतिरिच्य चोप
पदेन, पञ्चापि पाञ्चभौतिकानि, परन्तु चक्षुपि तेजोऽधिकमित्याद्य तं सूचयति । कर्मानुमेयानीति कार्यानुमे यानि ! कार्य च भुव॑यादि। येभ्यो वुद्धिः प्रवर्तत इति, यानि बुद्रोन्द्रियाणि,
For Private and Personal Use Only
Page #602
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
शारीरस्थानम् ।
१७७६ लब्धिरिति। व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्योपालम्भो न कृष्णसारप्राप्तस्य। न चापाप्यकारिखमिन्द्रियाणामिति। तदिदमभौतिकत्वे विभुखात् सम्भवति। एवमुभयधर्मोपलब्धेः संशयः। तत्राभौतिकानीन्द्रियाणीत्याह। कस्मात ? महदणग्रहणात्। महदिति महत्तरं महत्तमञ्चोपलभ्यते ; यथा न्यग्रोधपर्वतादि । अण्वित्यणतरमणतमञ्च गृह्यते : यथा-- मृच्यग्रधानादि । तदुभयमुपलभ्यमानं चक्षुपो भौतिकत्वं वाधते। भौतिक हि यावत् तावद व्यामोति। अभौतिकन्तु विभुखात् सव्वव्यापकमिनि । न महदणग्रहणमात्राद अभौतिकत्वं विभुत्वञ्चेन्द्रियाणां शक्यं प्रतिपत्तम्। इदं खलु-रसम्यर्थसन्निकर्षात् तद्ग्रहणम्। तयोम हदण्वोहणम् चक्षरश्मेरर्थस्य च सन्निकर्षविशेषाद भवति ; यथा--प्रदीपरश्मेरर्थस्य चेति । रम्यर्थसन्निकर्षश्वानावरणलिङ्गः। चाक्षुषो हि रश्मिः कुड्यादिभिरातमर्थ न प्रकाशयति : यथा-प्रदीपरश्मिरिति । अनावरणानुमेयत्वे सतीदमाह। तदनुपलब्धेरहेतुः । रूपस्पर्शशब्दवद्धि तेजो महत्त्वादनेकद्रव्यवत्त्वाद रूपवत्त्वाच्च तदुपलब्धिरिति । प्रदीपवत् प्रत्यक्षत उपलभ्येत ; चक्षुषो रश्मियदि स्यादिति। नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः। सन्निकर्षप्रतिषेधार्थनावरणेन लिङ्गेनानुमीयमानस्य रश्मेर्या प्रत्यक्षतोऽनुपलब्धिः नासावभावं प्रतिपादयति ; यथा चन्द्रमसः परभागस्य, पृथिव्याश्चाधोभागस्येति। द्रव्यगुणधर्मभेदात् चोपलब्धिनियमः। भिन्नः खल्वयं द्रव्यधम्मो गुणधर्मश्च। महदनेकद्रव्यवच्च विभक्तावयवमाप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते, स्पर्शस्तु शीतो गृह्यते । तस्य द्रव्यस्यानुबन्धात् हेमन्तशिशिरौ कल्प्येते। तथाविधमेव च तैजसं द्रव्यमनुभूतरूपं सह रूपेण नोपलभ्यत, स्पर्शस्वस्योष्मा चोपलभ्यते, तस्य द्रव्यस्यानुबन्धात् ग्रीष्मवसन्तौ कल्प्येते। यत्र त्वेषा भवति। अनेकद्रव्यसमवायाद रूपविशेषाच्च रूपोपलब्धिः। यत्र रूपश्च द्रव्यञ्च तदाश्रयः प्रत्यक्षत उपलभ्यते रूपविशेषस्तु यद्भावात् कचिद्रपोपलब्धिः यदभावाच्च द्रव्यस्य कचिदनुपलब्धिः, स रूपधम्मोऽयमुद्भवानुद्भवः समाख्यात इति। अनुदभूतरूपश्चायं नायनो रश्मिः, तस्मात् प्रत्यक्षतो नोपलभ्यत इति । दृष्टश्च तेजसो धर्मभेदः। उद्भूतरूपस्पशवत् प्रत्यक्षं तेजः, यथा आदित्यरश्मयः ।
तानीमानि पञ्चेति दर्शयति । यद्यपि च सांख्ये आहङ्कारिकाणीन्द्रियाणि, यदुक्तम्- "सात्त्विक एकादशकः प्रवर्तते वैकृतादहकारात्" इति, तथापि मतभेदाढ भौतिकत्वमिन्द्रियाणां ज्ञेयम् ।
For Private and Personal Use Only
Page #603
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८०
चरक-संहिता। कतिधापुरुपीयं शारीरम् उद्भूतरूपमनुभूतस्पशञ्च प्रत्यक्षम्। यथा प्रदीपरमय इति । उदभूतस्पशेमनुभूतरूपमप्रत्यक्षं यथा अबादिसंयुक्तं तेजः। अनुभूतरूपस्पशोऽप्रत्यक्षश्चाक्षुषो रश्मि रिति। कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः । यथा चेतनस्यार्थी विषयोपलब्धिभूतः सुख दुःखोपलब्धिभूतश्च कल्प्यते, तथेन्द्रियाणि व्यढ़ानि । विषयप्राप्ताथेश्च रश्मेश्चाक्षुषस्य व्यूहः। रूपस्पर्शानाभिव्यक्तिश्च व्यवहारप्रक्लप्तार्था। द्रव्यविशेषे च प्रतिघातादावरणोपपत्तिव्र्यवहारार्था। सव्वेंद्रयाणां विश्वरूपो व्यहः। इन्द्रियवत् कर्मकारितः पुरुषार्थतन्त्रः। कर्म तु धमाधम्म भूतं चेतनस्योपभोगार्थमिति। अव्यभिचाराच्च प्रतीघातो भौतिकधर्मः। यश्चावरणोपलम्भादिन्द्रियस्य द्रव्यविशेषे प्रतीघातः, स भौतिकधर्मो न भूतानि व्यभिचरति । नाभौतिक प्रतिघातधम्मक दृष्टमिति । अप्रतिघातस्तु व्यभिचारी। भौतिकाभौतिकयोः समानखादिति। यदपि मन्यते प्रतिघाताझौतिकानीन्द्रियाण्यप्रतिघातादभौतिकानीति प्राप्तम्। दृष्टश्चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः । तन्न युक्तम्, क स्मात् ? यस्माद् भौतिकमपि न प्रतिहन्यते। काचाब्भ्रपटलस्फटिकान्तरितप्रकाशात् प्रदीपरदमीनाम्। स्थाल्यादिषु पाचकस्य तेजसोऽप्रतिघातः। उपपद्यते चानुपलब्धिः कारणभेदादिति ।। मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः । इति। यथानेकद्रव्येण समवायाद रूपविशेषाञ्च रूपोपलब्धिरिति, सत्यप्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यतेआदित्यप्रकाशेनाभिभूतः। एवं महदनेकद्रव्यवत्त्वाद् रूपविशेषाच्चोपलब्धिरिति, सत्यप्युपलब्धिकारणे चाक्षुषो रश्मिनोपलभ्यते निमित्तान्तरतः। तच्च व्याख्यातम् अनुभूतरूपस्पशेद्रव्यस्य प्रत्यक्षतोऽनुपलब्धिरिति । अत्यन्तानुपलब्धिश्चाभावकारणात् । ___ यो हि ब्रवीति-लोष्ट्रप्रकाशो मध्यन्दिन आदित्यप्रकाशाभिभवान्नोपलभ्येतेति तस्यैतत् स्यात् । न रात्रावप्यनुपलब्धः। अप्यनुमानतोऽनुपलब्धि. रिति । एवमत्यन्तानुपलब्धेलौष्ट्रप्रकाशो नास्ति, न त्वेवं चक्षुषो रदिमरिति । उपपन्नरूपा चेयम् वाह्यप्रकाशानुग्रहाद्विषयोपलब्धेः अनभिव्यक्तितोऽनुपलब्धिः। वाह्य न प्रकाशनानुगृहीतं चक्षुविषयग्राहकम्, तदभावेऽनुप
किंवा औपचारिकमेतद भौतिकत्वमिन्द्रियाणां ज्ञेयम्। उपचारवीजञ्च यद्गुणभूयिष्टं यदिन्दिर गृह्णाति, तप्तटिष्टमुच्यते। चक्षुरतेजो गृह्णाति, तेन तैजसमुच्यते इत्यादि ज्ञेयम् ।
For Private and Personal Use Only
Page #604
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१७८१ हस्तपादं गुदोपस्थं जिह्वन्द्रियमथापि च।
कम्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ॥ लब्धिः। सति च वाह्यप्रकाशानुग्रहे शीतस्पर्शीपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षषा न ग्रहणं रूपस्यानुभूतत्वात् । सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिर्ट टा। तत्र यदुक्तं तदनुपलब्धेरहेतुरिति, तदयुक्तम्, कस्मात ? पुनरभिभवोऽनुपलब्धिकारणं चाक्षषस्य रश्मेनौच्यते इति । अनभिव्यक्तौ चाभिभवात्। वाद्यप्रकाशानुग्रह निरपेक्षायाञ्चेति चार्थः । यद्रूपमभिव्यक्तमुद्भूतं वाह्यप्रकाशानुग्रहश्च नापेक्षते तद्विषयो. ऽभिभवः, विपर्ययेऽभिभवाभावात् अनुभूतरूपखाचानुपलभ्यमानं वाह्यपकाशानुग्रहाच्चोपलभ्यमानं नाभिभूयत इति। एवमुपपन्नश्वास्ति चाक्षषो रश्मिरिति । नक्तं नक्तञ्चरनयनरश्मिदर्शनात् । दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां दृषदंशप्रभृतीनाम्, तेन शेपस्यानुमानमिति । जातिभेदवदिन्द्रियभेद इति चेत् ? धर्षमात्रञ्चानुपपन्नम्, आवरणस्यार्थप्राप्तिप्रतिषेधार्थस्य दर्शनादिति। प्राप्तार्थग्रहणमप्राप्यग्रहणनिरासश्च पूर्वमिन्द्रियोपक्रमणीये दर्शितमिति । भौतिकवमिन्द्रियाणां स्थूलशरीरे सर्वसम्मतं दर्शितमिति ।
नन्वेवं भवन्तु पञ्च बुद्धीन्द्रियाणि कानि पुनरपराणि पश्च यत उक्तं दशेन्द्रियाणीति ; तत आह-हस्तपादमित्यादि। हस्तपादगुदोपस्थजिह्वमिति पश्च कर्मेन्द्रियाणि। एवशब्देन वाह्यतो दृष्टानां हस्तपदादीनाम् अनेकत्वं व्याहत्तम् । हस्तादीनि हि पञ्चैवाहकारिकाणीन्द्रियाणि तेषामेकैकमेव स्थलशरीरारम्भे प्रथमत आत्मकृतानि पञ्चभूतांशविशेषमनुप्रविश्यकैकहस्तपादादिकं भवदेव शुक्रशोणितादिकारणान्तरसहयोगेन योनिविशेषधर्मनियमाद् विपाणिपादादिरूपेणैवाङ्गविशेषो जायते तस्मात् पञ्चैव कर्मेन्द्रियाणि न खतिरिक्तानि। वक्ष्यन्ते चात्रात्मकार्याणि तासु तासु योनिषु उत्पत्तिरायुरात्मशानं मन इन्द्रियाणि प्राणापानावित्यादीनि । तत्रापि धर्माधर्मनिमित्तं हस्तादीनां वाह्यतोऽभिव्यक्तयनभिव्यक्ती देवनरादिदेहे भवत इति। प्राप्यङ्गलादेकवचनं हस्तपादं गुदोपस्थमिति । उपस्थस्वनियतलिङ्गं सामान्यरूपः, न तु पुंलिङ्गं स्त्रीलिङ्गं क्लीवलिङ्गं वा रूपादिवत् । शुक्रादि
अथ कम्र्मेन्द्रियाण्याह-हस्तावित्यादि। हम्तावेकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया। * हस्तौ पादौ गुदोपस्थे इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #605
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८२
चरक-संहिता। कतिधापुरुषीयं शारीरम् पायूपस्थौ विसर्गार्थो हस्तौ ग्रहणधारणे । जिह्वा वागिन्द्रियं वाक च सत्या ज्योतिस्तमोऽनृता ॥६॥ महाभूतानि खं वायुरग्निरापः क्षितिस्तथा।
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च तद्गुणाः॥ वीजाधिक्यादिनिमित्तनो वहिःशरीरे शिश्नादिरूपेणाभिव्यज्यते। अन्यथा प्राग व्यक्तीभावात् पुंसवनेन पुत्रजननानुपपत्तिः; मूक्ष्मदेही तु न स्त्री न पुमान न नपुंसकमिति । कर्माणि चैषामाह-पादावित्यादि। गमनकम्मणि पादौ वर्त्तते इति प्राधान्यान्मनुष्याभिप्रायेण। विसर्गार्थ पुरीषस्य विसर्गकर्मणि पायुः। मूत्ररेतसोर्विसर्गकर्मप्युपस्थो वर्त्तते। हस्तौ ग्रहणधारणे कर्मणि । जिह्वा तात्स्था जिह्वास्थमिन्द्रियं वाचि कर्मणि वर्तते । वाक् च द्विधा सत्या अनृता च, तत्र सत्या ज्योतिः प्रकाशकखात् । अनृता तमो मोहजनकखात् । यद्यपि तेजोमयी वाक् तथापि सत्त्वतमोयोगा सत्यानृता भवति। इतीन्द्रियाणि दशोपदिष्टानि भवन्ति ॥६॥
गङ्गाधरः--अथैषामर्थानाञ्च प्रकृतीराह-महाभूतानीत्यादि। यानि भूतादितस्तामसादहङ्कारादादौ भूतानि तेषामितरेभ्यः कार्येभ्यो भूतेभ्यो वृहत्त्वान्महाभूतेतिसंज्ञा। तानि कीदृशानीत्यत आह-- शब्द इत्यादि । तद्गुणाः क्रमेण तेषां खादीनां गुणाः शब्दादय एव पञ्च । शब्दमात्रगुण आकाशः स्पशमात्रगुणो वाय रूपमात्रगुणोऽग्निस्तेजः रसमात्रगुणा आपो गन्धमात्रगुणा क्षितिरिति । तयानभिव्यक्तः शब्द इहोपदिष्टः, सगुणमेव द्रव्यमुत्पद्यते न तु निर्गुणमिति ख्यापितं, तेनाकाशादुत्पत्तिकालेऽनभिव्यक्ता आकाशादीनां मृदुलघसूक्ष्म-श्लक्ष्ण-शीत-रुक्ष-खरविशदतीक्ष्णोष्ण-द्रवस्निग्ध-मन्दसरसान्द्रपिच्छिलगुरुकठिनस्थिरस्थूला विंशतिगुणाः शब्दस्पर्शरूपरसगन्धसहचरिता नोपदिष्टाः शब्दादिसाहित्येनानभिव्यक्ताः सन्तीति ख्यापनार्थ पूर्वाध्यायेऽभिहितम् । सार्था गुदिय इति न बर्था गुदिय इत्युक्तम् । खादीन्येतानि पञ्च प्राणा उच्यन्ते। इत्याहकारिकाणि मनो दशेन्द्रियाणि चत्येकादश सात्त्विकात् गुदोपस्थे चैकैकम् । वाच उपादानहानार्थ भेदमाह- - वाक् चेत्यादि। ज्योतिरिव ज्योतिधर्मकत्तत्वेन उभयलोकप्रकाशकारित्वात्। एतद्विपर्ययेण तमः, अनृता सत्यविपर्ययेणेति ॥ ६॥
चक्रपाणिः-सम्प्रति उद्देशक्रमानुरोधादभिधातव्यार्थानां प्रकृतिग्रहणगृहीतपञ्चभूतपञ्चगुण. तया पराधीनत्वादष्टधातुप्रकृतिगृहीतादिभूतान्येव तावदाह- महाभूतानीत्यादि । शब्दादयो यथा.
For Private and Personal Use Only
Page #606
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम्।
१७८३ तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे।। पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः ॥७॥
वैकारिकात् अहङ्कारान्मनोऽभूत्, तैजसाद्वाजसाद वैकारिकसहायात् तु दशेन्द्रियाणि बभूवुः, ततः खादिभ्यः पश्चार्थाः शब्दादयः पूर्वपूर्वभूतानुप्रवेशाच्च पश्च भूतानि बभूवुः इति । तदुक्तं मुण्डकोपनिषदि । दिव्यो ह्यमूर्तः पुरुषः स वाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रो ह्यक्षरः परतः परः। एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। वं वायुज्योतिरापः पृथिवी विश्वस्य धारिणीति । एतदेवाभिप्रेत्याह–तपामित्यादि । तेषां खादीनां मध्ये पूर्वः खनामा धातुः दिक्कालसंयोगात् किञ्चित् स्थलो भूखा किञ्चिदभिव्यक्तशब्द एको गुणो यस्य एकगुणः। किञ्चिदभिव्यक्तशब्दैकगुण आकाशोपादानाकाशः शुद्ध एव न मिश्रः। परे परे धातौ वायबादौ गुणद्धिः । खापेक्षया वायौ गुण द्विर्वाय्वपेक्षया तेजसि गुणद्धिस्तेजोऽपेक्षयाप्सु गुणद्धिलापेक्षया क्षिती गुणद्धिः। ननु परे परे धातो खाद्यपेक्षया कथं गुणद्धिः स्यात् कियद गुणद्धिर्वा स्यादित्यत आह-पूर्व इत्यादि। गुणिषु खापेक्षया परपरगुणिषु स्पर्शादिमत्सु वाय्वादिषु पूर्वः पूर्वपूबैः खादिः धातुः क्रमशः स्मृतः अनुप्रविष्टत्वेन स्मृतः। ननु किं पूर्वपूर्वधातुः स्वस्वगुणं विहाय मूत्यंशमात्रेणानु प्रविष्टः किमथ सगुण एवेत्यत आह-पूच्चगुणश्चैवेति। निरुक्तः शब्दादियो यो यस्य यस्य पूर्वस्य पूर्वस्य गुणः स स चैव क्रमशो गुणिषु तत्र तत्र परे परे स्पर्शादिगुणमात्रवातादौ धातौ अनुपविष्टत्वेन स्मृतः। एवकारेण खादीनां पूर्वपूर्वधातूनामनभिव्यक्तगुणाभिव्यक्तिव्यवच्छेदः। खं हि पूर्व न परं वाय्वादिश्च पूर्वपूर्वापेक्षया परः परपरापेक्षया तु पूर्व इति । तथा च खं शब्दैकगुणं शुद्धं भूतमस्ति। वायुः शब्दस्पर्शगुणस्तेन द्विगुणो
संख्य ग्शदानां नैसर्गिका गुणाः ज्ञेयाः। यस्तु गुणोकोऽभिधातव्यः, स हि अनुप्रविष्टमूत सम्बन्धादव । तेन पृथिव्यां चतुर्मूतप्रवेशात् पञ्चगुणत्वम् । एनं जलादावपि चतुर्गुणत्वादि ज्ञेयम् ।
नैसर्गिक गुणमभिधाय भूतान्तरनवेशकृतं गुणमाह तेषामित्यादि । एकगुणः पूर्व इति यूवा धातुस्वरूपः शनैकगुणः। पुलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वात्, उक्तं हि-खादयश्चेतनाषष्टा धातवः इति। यथा यथा च परत्वम् तथा तार च गुणवृद्धिः यथासंख्यम् । ननु एतावताप्येकगुणत्वद्विगुणत्वादि न नियमेन ज्ञायते, को गुगः क्व भूत
For Private and Personal Use Only
Page #607
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८४
चरक-संहिता। कतिधापुरुपीयं शारीरम् मिश्रो भवति । ज्योतिः शब्दस्पर्शरूपगुणं तेन त्रिगुणं मिश्रं भूतं भवति । आपः शब्दस्पर्शरूपरसगुणास्तेन चतुर्गुणाः मिश्राश्च भवन्ति। क्षितिः शब्दादिपञ्चगुणा मिश्रा च भवति । इत्येवं पञ्चभूतान्यव्यक्ताज्जात आत्मा महांस्तद्विशेषश्चित्तमहङ्कारश्चेति त्रयस्तथाहङ्कारिकाणि मनोदशेन्द्रियाणीत्येकोनविंशतिमुखः शब्दमात्राद्यात्मकानि पञ्च भूतानि सप्तधा चाङ्गानीति सप्ताङ्गोऽन्तःप्रज्ञः प्रविविक्तभुक् स्वमस्थानोऽन्तरात्मा तैजसो नाम पड़धातुः पुरुषः। तत्राव्यक्ताख्यश्चेतनाधातुः शेषाणि पञ्च महाभूतानीति षड़धातव इति । मनुनापि अनुप्रवेशेन पूर्वपूर्वस्य परपरधातौ मिश्रवमुक्तम्। तद् यथा-मनः सृष्टिं कुरुते चोद्यमानं सिम्रक्षया । आकाशं जायते तस्मात् तस्य शब्दगुणं विदुः । आकाशात् तु विकु णात् सव्वगन्धवहः शुचिः। बलवान् जायते वायुः स वै स्पर्शगुणो मतः। वायोरपि विकुर्वाणाद विरोचिप्ण तमोनुदम्। ज्योतिरुत्पद्यते भास्वत् तद्रूपगुणमुच्यते। ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः। ताभ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः । इत्यस्मात् पूर्वमुक्तम् । आद्याद्यस्य गुणांस्त्वेषामवामोति परः परः । यो यो यावतियश्चैषां स स तावदगुणः स्मृतः ॥ इत्युक्तम् । एवं मुण्डककाठकोपनिषदि च-एतस्माज्जायते प्राणो मनोबुद्धीन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी। इत्युक्तम्। एपां शब्दगुणस्यानभिव्यक्तखात् तद् णस्याकाशस्यानुप्रवेशेऽपि शब्दस्याभिव्यक्त्यभावाद यात्मकादिवाय्वादिष द्वित्रिचतुःपञ्चगुणा उक्ताः, कणादन वैशेपिके तु नोक्ताः। स्पर्शवान वायुश्चलः, तेजो रूपस्पशेवत, रूपरसस्पर्शवत्य आपो द्रवाः, रूपरसगन्धस्पर्शवती पृथिवीति। तथा स्पर्शश्च वायोलिङ्गम्, तेजसो रूपम्, अपां रसः, पृथिव्या गन्ध इति । प्रात्मकादिषु शब्दानभिव्यक्तखान कणादेनोक्तम्। मन्वादिभिस्तु नागुणं द्रव्यमुत्पद्यते इति ज्ञापनार्थ शब्दगुण आकाश उपदिष्ट इति न विरोध इति ॥७॥
इत्याह--- पूर्व इत्यादि । गुणिषु ग्वादिषु धातुषु पू गुणः क्रमेण यथासंख्यं वर्तते, न केवलं पूर्वः, किन्तु पूर्वस्यापि यो गुणः, स च पूर्वगुण उत्तरे भूते वर्त्तते। तेन खे पूर्व पूर्वः शब्दगुणो वर्तते, वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति, पूर्वगुणश्च शब्द इति द्विगुणत्वम् । एवमग्न्यादौ च ज्ञेयम् । गन्धस्तूत्तरगुणान्तराभावात् न पूर्वो भवति, तथापि "गन्धश्च तद्गुणाः' इति ग्रन्थे तद्गुणाः इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयम्। किंवा पूर्व इति च्छत्रिणो गच्छन्तीतिन्यायेनोक्तम्, तेन, अपूर्वोऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः ॥ ७ ॥
For Private and Personal Use Only
Page #608
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः । शारीरस्थानम् ।
१७८५ खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।
आकाशस्याप्रतीघातो दृष्टं लिङ्ग यथाक्रमम् ॥ लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरः । स्पर्शनेन्द्रियविज्ञ यः स्पों हि सविपर्यायः ॥८॥ गङ्गाधरः-एवं पूर्वपूर्वानुप्रवेशे द्विगुणादिवेऽपि यो योऽपरगुणऽभिव्यज्यते तज्ज्ञापनार्थमाह-खरेत्यादि। पूर्वपूर्वानुपविष्टानां भूजलानिल तेजसां खरखादिकं क्रमेण लिङ्गमनुमानकरणमसाधारणम्। आकाशस्य सर्वयैवामिश्रस्याप्रतीघातोऽप्रतिहननमस्पर्शन मिति यावत् लिङ्गं दृष्टम्। न गुणान्तरमभिव्यक्तमाकाशस्येति पृथगत्र वचनमिदं सर्वदाप्यमिश्रभूतत्वख्यापनार्थम्। अमिश्राणान्तु भूजलानिलतेजसां खरद्रवचलोष्णखानि गुणा अनतिव्यक्तखेन सन्तोऽप्यनभिव्यक्तखान्न लिङ्गानि, मिश्रले खभिव्यक्तवात् लिङ्गानि। अप्रतीघातस्त्वाकाशस्य मूक्ष्मखाच्छब्दस्यानेन्द्रियकत्वेऽपि ऐन्द्रियकत्वेन लिङ्गम्। अमिश्राणां खादीनां शब्दादयो गुणा अनन्द्रियका आप्तोपदेश गम्यत्वेन लिङ्गानि भवन्त्यपि ऐन्द्रियकलिङ्गेनानुमानं शिष्याणां सर्वेषाञ्च सुगममित्यतः शब्दादीनां लिङ्गखाभिधानं न कृत्वा खरखादीनां मिश्रभूम्यादीनाम् अमिश्राकाशाद्यनुमानार्थ लिङ्गसमुपदिष्टमिति। स्थूलभूतैः सूक्ष्मभूतानां कार्येरनुमानं भवति । साङ्खोऽप्युक्तम् । अचाक्षुषाणामनुमानेन बोधः, स्थूलात् पञ्चतन्मात्रस्येति ।
ननु खरखादीनां कस्येन्द्रियस्य ग्राह्यवमित्यत आह-लक्षणमित्यादि । एतत् खरद्रवचलोष्णखापतीघातं सर्वं भूजलानिलतेजोगुणानां लक्षणं स्पर्शनेन्द्रियगोचरः। ननूक्तं यद-यदात्मकमिन्द्रियं तत्तदात्मकमेवार्य विशेषादनुधावतीति। तेन खरद्रवचलोष्णवानि स्पर्शविशेषान् स्पर्शनेन्द्रिय गृह्णातु आकाशस्याप्रतीघातस्तु न स्पर्शभेदः स च कथं गृह्णीयात् ? न च स्पर्श विशेषोऽप्रतीघातो वक्तुं शक्यते शुद्धे गगने तदसत्त्वात् न वामिश्रम् __चक्रपाणिः-भूतानामसाधारणं लक्षणमाह-खरेत्यादि। अप्रतीधातोऽप्रतिहननं अस्पर्शत्व. मिति यावत्, स्पर्शवद्धि गतिविघातकं भवति, नाकाशः, अस्पर्शवत्त्वात्। सर्वमेतदिति खरत्वादि। स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम् । कथमेतत् सर्व स्पर्शनेन्द्रिय ज्ञेयमित्याह-स्पर्शनेत्यादि। सविपर्यय इति संस्पर्शाभाव इत्यर्थः । यदिन्द्रियं यद * स्पर्शनेन्द्रियगोचरम् इति चक्रपाणिः ।
For Private and Personal Use Only
Page #609
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८६
चरक-संहिता। कतिधापुरुषीयं शारीरम् आकाशं वाय्वादिवदस्ति इत्याशङ्का आह-स्पर्शनेन्द्रियविज्ञ य इति । विपर्ययः स्पर्शविपर्ययः स चास्पशोऽप्रतीघात एव सोऽपि स्पृश्यानां स्पर्शानुपलब्ध्या स्पर्शनेन्द्रियेण विज्ञायते। यथा गृहे यदस्ति तत् दृश्यते, यन्त्र दृश्यते तन्नास्तीति उच्यते इति । नन्वेवमस्वाकाशीयः शब्दोऽपि स्पर्शनेन्द्रियविज्ञ योऽस्विति चेन्न, आकाशीयो हि शब्दो न खरद्रवादिस्पर्शविपर्ययः । स्वार्थविपर्ययो हि इन्द्रियेण गृह्यते न सव्र्व इति, सुतरां स्पर्शनेन्द्रियेणापि न गृह्यते। वायव्यस्तु शब्दोअनुपविष्टाकाशस्याव्यक्तशब्दत्वेनाव्यक्त एव तस्मान्न श्रोत्रेण न वा स्पर्शनेन • गृह्यते। तैजसाप्यपार्थिवास्तु शब्दा द्वाणुकवदनुपविष्टवायोस्तेजसि प्रवेशेन त्रसरेणुवत् तैजसः शब्दोऽथ तत्तेजोऽनुप्रवेशादपां शब्दस्तजलानुप्रवेशाच्च भौमशब्दश्च न तेजोऽम्वुभूमिष्वभिव्यज्यते तेन न श्रोत्रेण गृह्यन्ते न वा स्पशनेन्द्रियेण। श्रोत्रं हि गगनाधिकपञ्चभूतमयं स्थूलं स्थूलेऽभिव्यक्त शब्द गृह्णाति न खनभिव्यक्तं यद्यदूपं तत्तारूप्येणाथ गृह्णातीति नियमात् । स्पर्शनेन्द्रियस्तु स्पर्श गृह्णाति न शब्द मिति। एवं चक्षुरादिकं पूर्वपूर्वभूतगुणं न गृह्णातीति । अथ अनभिव्यक्तशब्दमात्रगुणमाकाशमप्रतिहननीयामूर्तिमन्निर्गमनप्रवेशलक्षणम् । स्पर्शमात्रगुणः प्रतिहननलक्षणो वायुः, रूपमात्रगुणं प्रतिहननीयमूर्तिमत् तेजः, रसमात्रगुणाः प्रतिघातयोग्यमूर्तिमत्य आपः, गन्धमात्रगुणा प्रतिघातयोग्यमूत्तिमती क्षितिरिति । तत्र दिक्कालयोगाद विशेषरूप एषोऽप्रतिघातलक्षण आकाशो निष्क्रमणप्रवेशलक्षणो भवति। तस्य वायावनुप्रवेशादाकाशवायुयोगाद दद्यालको वायुर्यदा भवति, तदा तत्र शब्दः पूर्वतस्तु विशिष्टोऽनभिव्यक्त एव वर्तते स्पर्शश्च शीतश्चलश्च भवति । तस्य च प्रात्मकस्य पायोस्तेजस्यनुप्रवेशाद् वायुज्योतिःसंयोगाद् यदा यात्मकं तेजो भवति, तदा तत्राकाशवायुशब्दाभ्यां विशेषश्चानभिव्यक्तश्चैव शब्दो भवति, स्पर्शश्चोष्णो भवति रूपञ्च लोहितमिति। तस्य च त्रात्मकस्य तेजसोऽप्सु अनुप्रवेशात् खवायुज्योतिर्जलानां संयोगाचतुरात्मकं जलं यदा भवति, तदा तत्र खवायुज्योतिषां शब्दतो विशिष्टश्चानभिव्यक्त एव शब्दो भवति, स्पर्शश्च गृह्णाति, तत् तस्याभावपि गृह्णाति। तेन आकाशस्यास्पर्शत्वं स्पर्शेन्द्रियग्राह्यमिति युक्तम्। द्रवत्वं चलत्वञ्च सांख्यमते स्पर्शनग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्श एव । यद्धि स्पर्शनेन गृह्यते तत् सर्व स्पर्शी महामूतवातपरिणाम एव। एतानि खादीनि च सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि । स्थूलमूतानि तु खादीनि तत्र विशेषतया सूक्ष्मरूपाणि च तन्मात्राणि भविशेषतयोक्तानि । वचनं हि-"तन्मात्राण्यविशेपास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृताः
For Private and Personal Use Only
Page #610
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१७८७ गुणाः शरीरे गुणिनां निर्दिष्टाश्चिह्नमेव च।
अर्थाः शब्दादयो ज्ञया गोचरा विषया गुणाः ॥ ६ ॥ शीतो द्रव खञ्चाभिव्यज्यते, रूपञ्च शुक्लं भवति। रसश्च साधारणरूपचाव्यक्त एव। तस्य च चतुरात्मकस्य जलस्य भूमावनुप्रवेशात् पञ्चानां खादीनां संयोगेन पञ्चात्मिका भूमिर्यदा भवति, तदा तत्र खवायुज्योतिजैलानां शब्दतो विशिष्टश्चाव्यक्तश्चैव शब्दो भवति, स्पर्शश्च खरः, कृष्णञ्च रूपं, रसश्च जलरसाद्विशिष्टश्चाव्यक्तश्च भवति, गन्धश्च साधारण एव किञ्चित्स्थूलो भवति ॥८॥ ___ गङ्गाधरः-गुरुत्वादयस्तु गुणाः केषां कुतो वा जायन्ते इत्यत आह— गुणाः शरीर इत्यादि। शरीरे पञ्चभूतविकारसमुदाये तच्छरीरारम्भकाणां गुणिनाम् आकाशादीनां गुणा एव गुर्वादयश्चिह्न निर्दिष्टा आत्रेयभद्रकाप्यीये पार्थिवादिक्रमेण पृथगुक्ताः, शरीरविचयशारीरे च वक्ष्यन्ते। तत्रेमे शरीरधातुगुणाः संख्यासामर्थ्यकराः। तद् यथा। गुरुलघुशीतोष्णस्निग्धरुक्षमन्दतीक्ष्ण-स्थिरसर-मृदुकठिन-विशदपिच्छिलश्लक्ष्णखरमक्ष्मस्थूलसान्द्रद्रवा इति । आत्रेयभद्रकाप्यीये चोक्ताः। तद् यथा। सर्व द्रव्यं पाञ्चभौतिकमिति कृता तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानीति । १। तेन पार्थिवद्रव्यारम्भकभूमेः पञ्चात्मिकाया गुरुकठिनमन्दस्थिरविशदसान्द्रस्थूला इति सप्त गुणाः शेषचतुभूतसंसर्गतः कार्यगुणा अभिव्यज्यन्ते ये प्रागनभिव्यक्ता आसन् । शब्दखररपर्शकृष्णरूपास्फुटरसाः पूर्वभूतसंसर्गजाः, गन्धश्चाव्यक्तो यो नैसर्गिकः स पूर्वतो विशिष्टश्चाव्यक्त एव साधारणः पार्थिवे पाञ्चभौतिके ते शब्दादय उदात्तादिदशविधशब्दविविधस्पर्शरूपरसगन्धा व्यज्यन्ते । ततस्ते गुणा भूमेश्चिह्नम् । द्रवस्निग्धशीतमन्दसरसान्द्रमृदुपिच्छिलरसगुणबहुलान्याप्यानीत्यनेनोक्ताः अपां स्निग्धमन्दसरसान्द्रमृदुपिच्छिलाः पड़ गुणाः शेषभूतसंसर्गात् पाञ्चभौतिकेऽभिव्यज्यन्ते। ये प्रागनभिव्यक्ता अप्स्वासन्। शब्दस्पर्शरूपगुणास्तु पूव्र्वभूतसंसर्गजा विशेषेण विशेषाः शान्ता घोराश्च मूढाश्च" इति। तेन इहापि खादीनि 'तन्मात्र'शब्देनोक्तानि सूक्ष्मत्वेन बोद्धव्यानि ॥८॥ ___ चक्रपाणिः-भूतानां सूक्ष्माणां शरीरस्थानां लिङ्गान्तराण्याह-गुणा इत्यादि। गुणाः शब्दादयः। गुणिनामिति सूक्ष्मरूपभूतानामेव । गुणग्रहणात् शब्दादयश्च व्यक्ताः सूक्ष्माणा
For Private and Personal Use Only
Page #611
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८८
चरक-संहिता। कतिधापुरुषीयं शारीरम् उदात्तादिशब्दविविधस्पर्शरूपरसविशेषाः कार्यगुणा जायन्ते। ततस्ते गुणा अपां चिह्नमेव । २। एवमुष्णतीक्ष्णसूक्ष्मलघुरुक्षविशदरूपगुणबहुलान्याग्नेयानि इत्यनेनोक्तास्तैजसद्रव्यारम्भे तेजसस्तीक्ष्णसूक्ष्मलघुरुक्षविशदगुणाः शेषभूतसंसर्गादभिव्यज्यन्ते, पाञ्चभौतिके तैजसे द्रव्ये ये प्रागनभिव्यक्तास्तेजस्यासन् । शब्दोष्णस्पशौ तु पूर्वभूतसंसर्गजौ, तत्र शब्दो नानाविधोऽभिव्यज्यते तथोष्णश्च। रूपञ्च नैसर्गिकं लोहितं पूर्वभूतसंसर्गजं श्वेतादिनानाविधं जायते। ततस्ते तेजसो लिङ्गम् । ३। तथा लघुशीतरुक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानीत्यनेनोक्ताः पाञ्चभौतिकवायव्यद्रव्यारम्भे वायोलघुशीतरुक्षखरविशदसूक्ष्माः षड़ गुणाः शेषभूत संसर्गादभिव्यज्यन्ते ये प्राग् अनभिव्यक्ता वायावासन्। स्पर्शस्तु नैसर्गिकः पूचभूतसंसर्गाच्छीतश्चलश्च जायते पुनविविध एव जायते। शब्दश्चाव्यक्तः पूव्र्वभूतसंसर्गजः पुनविविध एव जायते। ततस्ते गुणा वायोश्चिह्न मिति । ४ । एवं मृदुलघुमुक्ष्मश्लक्ष्णशब्दगुणबहुलान्यान्तरीक्ष्याणीत्यनेनोक्ताः पाञ्चभौतिकान्तरीक्ष्यद्रव्यारम्भेऽन्तरीक्षादेव मृदुल घुमक्ष्मश्लक्ष्णाः शेषभूतसंसर्गादभिव्यज्यन्ते ये प्रागनभिव्यक्ता अन्तरीक्ष आसन् । शब्दो नैसर्गिकः कार्यभूतो दशविध एव जायते इति, ततस्ते गुणा आकाशस्य चिह्नमिनि । ५। नैते गुणा इन्द्रियारम्भकेषु आत्मजखादिषु वर्तन्ते। न चैकैकाधिकपञ्चखाद्यारम्भेऽपीन्द्रियेषु नान्ये गुणाः संसर्गतोऽभिव्यज्यन्ते यथा प्रात्मकादिषु परस्परानुप्रवेशाभावात् । परस्परसंयोगात् तु परस्परानुग्रहाद् भूयसाल्पगुणावजयाच्च खादकैकगुणशब्दादिरेव श्रोत्रादिषु स्थूलरूपेण जायते। तस्मान्नान्ये गुणा इन्द्रियाणामा भवन्ति ।
के पुनरर्था इत्यत आह-अर्था इत्यादि। यथा पञ्चमहाभूतारब्धेष्विन्द्रियेषु पाञ्चभौतिकशब्दादयः सन्ति तथा पाञ्चभौतिकेषु द्रव्येष्वान्तरीक्ष्यवायव्यतैजसाप्यपार्थिवेषु ये शब्दादयः कार्यभूता विशेषास्तेऽर्था इन्द्रियाणां विषया गोचराश्च उच्यते न तु महाभूतस्था एकग्राद्यात्मकभूतस्था वा, इन्द्रियाणां तथाभावाभावात्। तस्मान्न ते शब्दादय इन्द्रियैर्ग्रहीतु शक्यन्ते। अत एव काय्यभूतशब्दादीनामिन्द्रियार्थत्वं न कारणभूतशब्दादीनां, तस्मादतीन्द्रियत्वं तेषाम् । अत एवोक्तम् रसनाथो रस इति पूर्वाध्याये, तथात्रेयभद्रकाप्यीये चयं पुनः पञ्चानामिन्द्रियार्थानां जिह्वावैषयिकं भावमाचक्षते इति । कणादेनापि शरीरस्थानां भूतानां लक्षणं भवन्तीति वाक्यार्थः। अर्थानाह-अर्था इत्यादि। अर्थशब्देन तु ये शवादयो विशेषास्ते स्थूलखादिरूपा एव ज्ञेयाः। तेन आकाशपरिणाम एव शब्दः, वातपरिणामः
For Private and Personal Use Only
Page #612
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
शारीरस्थानम्। वशेषिके कारणगुणनिदशे रूपरसगन्धस्पर्शा इत्यादिसूत्रे शब्दो न निदिश्य कार्यस्य शब्दस्य परीक्षायाम् श्रवणेन्द्रियग्राह्यो योऽर्थः स शब्द इति । एवं स्पर्शनार्थः स्पर्शश्चक्षुरथों रूपं घ्राणार्थो गन्ध इति। गौतमेनाक्षपादनाप्युक्तम् । घ्राणरसनचक्षुस्त्वक्च्छोत्राणीन्द्रियाणीति भूतेभ्यः। पृथिव्यापस्तेजो वायुराकाशमिति भूतानि । गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदाः । इति । तत्र भूतगुणविशेषोपलब्धेस्तादात्म्यमिति व्याख्यातं वात्स्यायनेन। दृष्टो हि वाय्वादीनां भूतानां गुणविशेषोऽभिव्यक्तिनियमः। वायुः स्पर्शव्यञ्जकः, तेजो रूपव्यञ्जकम्, आपो रसव्यञ्जिकाः, पार्थिवं किञ्चिद्व्यं कस्यचिद द्रव्यस्य गन्धव्यञ्जकम्। अस्ति चायमिन्द्रियाणां भूतगुणविशेषोपलब्धि. नियमः। तेन भूतगुणविशेषोपलब्धेर्मन्यामहे भूतप्रकृतिकानीन्द्रियाणि, नाव्यक्तप्रकृतीनीति। गन्धादयः पृथिव्यादिगुणास्तदर्था इत्युपदिष्टम्। उद्देशश्च पृथिव्यादीनां सर्वगुणत्वे समान इत्यत आह-गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्यप्तेजोवायूनां पूर्व पूर्वमपोह्य चाकाशस्योत्तर। वात्स्यायनेन व्याख्यातम् । न स्पर्शपथ्येन्तानामिति विभक्तिविपरिणामः। गन्धादीनां स्पशेपथ्येन्ताः पृथिव्यतेजोवायूनां यथाक्रमं गुणाः-पृथिव्या गन्धोऽपां रसस्तेजसो रूपं वायोः स्पर्शः आकाशस्योत्तरशब्दः, इत्येवं पञ्चमहाभूतानां पश्च गुणाः। तेषां गन्धरसरूपस्पर्शशब्दानां पूर्व पूर्वमपोह्य च पृथिव्यप्लेजोवायनां गुणाः, पृथिव्या रसरूपस्पर्शशब्दाश्व, अपां रूपस्पर्शशब्दाश्च गुणास्तेजसः स्पशशब्दौ, वायोः शब्दश्चेति। पञ्चगुणा पृथिवी, चतुर्गुणा आपः, त्रिगुणं तेजः, द्विगुणो वायुरेकगुण आकाशः। इति । न सर्वगुणानुपलब्धः। नायं पञ्चचतुस्त्रिद्वे प्रकगुणनियोगः साधुः पृथिव्यादीनाम्। कस्मात् ? सर्वगुणा. ऽनुपलब्धेः। यस्य भूतस्य ये गुणा न ते तदात्मकेनेन्द्रियेण सर्व उपलभ्यन्ते। पार्थिवेन हि घ्राणेन न शब्दपर्यन्ता गृह्यन्ते। गन्ध एवैको गृह्यते । एवं शेषेष्वपीति। कथं तहीं मे गुणा नियोक्तव्या इति। एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः। गन्धादीनामेकैको यथाक्रय पृथिव्यादीनामेकैकस्य गुणः। अतस्तदनुपलब्धिः। तेषां तयोस्तस्य चानुप
स्पर्श इत्यादि ज्ञेयम् । शब्दादिग्रहणे आकाशादिग्रहणं यत्, तत् आकाशादिपरिणाम एव शब्दादय इत्युक्तमेव । एतेन यच्छ्रोत्रग्राह्यम्, तत् सर्वमाकाशं शब्दश्च । यत् स्पर्शन गृह्यते, तत् सर्व वायुः स्पर्शश्चत्यादि ज्ञेयम् ॥९॥
For Private and Personal Use Only
Page #613
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६०
चरक-संहिता। कतिधापुरुषीयं शारीरम् लब्धिरिति, घ्राणेन पार्थिवेन न रसरूपस्पर्शशब्दानां, रसनेन रूपस्पर्शशब्दानां, चक्षुषा स्पर्शशब्दयोः, खचा शब्दस्येति। एकैकभूताधिकपाश्चभूतात्मकखात् इन्द्रियाणाम्। कथं तहि अनेक गुणानि भूतानि गृह्यन्त इति-संसर्गाच्चानेकगुणग्रहणम् । अवादिसंसर्गाच्च पृथिव्यादिषु रसादयो गृह्यन्ते। एवं सति नियमस्तहि न प्राप्नोति, संसर्गस्यानियमात् । चतुर्गुणा पृथिवी त्रिगुणा आपो द्विगुणं तेज एकगुणो वायुरेवं नियमश्चोपपद्यते। कथम् ? अनुपविष्टं ह्यपरं परेण । पृथिव्यादीनां पूर्व पूर्वमुत्तरोत्तरेणानुप्रविष्टम्, अतः संसर्गनियम इति। तच्चैतद्भूतसृष्टौ वेदितव्यम् । तथा चोक्तमाकाशानुप्रवेशाद्वायुर्नसगिकस्पर्शगुणः पुनः शब्दैकगुण इति द्विगुणः, एवं नैसर्गिकरूपगुणं तेजो द्विगुणवायोः अनुप्रवेशात् सांसर्गिकद्विगुणमिति 'त्रिगुणं, तथा नैसर्गिकरसगुणा आपः त्रिगुणतेजोऽनुप्रवेशात् सांसर्गिकत्रिगुणा इति चतुर्गुणा आपः, एवं नैसर्गिकगन्धगुणा पृथिवी चतुर्गुणाऽवनुप्रवेशात् नैसर्गिकचतुगुणा इति पञ्चगुणा पृथिवीति। इदं त्रिसूत्री प्रतिपादितं प्रत्याचष्टे। न पार्थिवाप्ययोः प्रत्यक्षखात् । उक्तरूपेण भूतानां गुणनियमो न, कस्मात ? पार्थिवस्य द्रव्यस्य आप्यस्य च प्रत्यक्षवात्। महत्त्वानेकद्रव्यवाद रूपाचोपलब्धिरिति । तैजसमेव द्रव्यं प्रत्यक्षं स्यात् न पार्थिवमाप्यं वा रूपाभावात् । तैजसवत् त पार्थिवाप्ययोः प्रत्यक्षवान्न संसर्गादनेकगुणग्रहणं भूतानाम्। इति। भूतान्तररूपकृतञ्च पाथिवाप्ययोः प्रत्यक्षत्वं ब्रुवतः प्रत्यक्षो वायुः प्रसज्येत। नियमे वा कारणमुच्यतामिति । रसयोर्वा पार्थिवाप्ययोः प्रत्यक्षवात्। पार्थिवे रसः षड्विधः, आप्ये मधुर एवेति। न चैतत् संसर्गाद्भवितुमर्हति । रूपयोर्वा पार्थिवाप्ययोः प्रत्यक्षखात् तैजसरूपानुगृहीतयोः, संसर्ग हि व्यञ्जकमेव रूपम् । न व्यङ्गप्रमस्ति । इति। एकानेक विधत्वे च पार्थिवाप्ययोः प्रत्यक्षवाद्रूपयोः, पार्थिवं हरितलोहितपीताद्यनेकविध रूपम्, आप्यन्तु शुक्लमप्रकाशकम्, न चैतदकगुणानां संसर्गे सत्युपलभ्यत इति। उदाहरणमात्रञ्चैतत्, अतः परं प्रपञ्चः । स्पर्शयोर्वा पार्थिवतैजसयोः प्रत्यक्षवात् पार्थिवोऽनुष्णाशीतः रपर्शः, उष्णस्तेजसः प्रत्यक्षः; न चैतदैकगुणानामनुष्णाशीतस्पर्शेन वा वायुना संसर्गेणोपपद्यते। इति । अथवा पार्थिवाप्ययोर्द्रव्ययोर्व्यवस्थितगुणयोः प्रत्यक्षखात् चतुर्गुणं पार्थिवं द्रव्यं त्रिगुणमाप्यं प्रत्यक्षम् ; तेन तत्कारणमनुमीयते। तथाभूतं भूतमिति। तस्य कार्य लिङ्गं कारणभावाद्धि कार्यभाव इति। एवं तैजसवायव्ययोव्ययोः प्रत्यक्षवात् गुणव्यवस्थायास्तत्कारणे द्रव्ये व्यवस्थानुमानमिति। [दृष्टश्च
For Private and Personal Use Only
Page #614
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“म अध्यायः]. शारीरस्थानम् ।
१७६१ विवेकः। पार्थिवाप्ययोः प्रत्यक्षवात् पार्थिवं द्रव्यमबादिभियुक्तं प्रत्यक्षतो गृह्यते। आप्यञ्च त्रिभिः। पराभ्यां तैजसम्। वायव्यमाकाशेन। न चैकैकगुणं गृह्यते इति । निरनुमानन्वनुपविष्टं ह्यपरं परेणेत्येतदिति। नात्र लिङ्गमनुमापकं गृह्यत इति। येनैतदेवं प्रतिपदेवमहि। यच्चोक्तम् अनुपविष्टं ह्यपरं परेणेति। भूतसृष्टौ वेदितव्यं न साम्प्रतमिति नियमकारणाभावाद अयुक्तम्। दृष्टन्तु साम्प्रतमप्यपरं परेणानुप्रविष्टमिति, वायुनानुपविष्टं तेज इति। अनुपविष्टत्वं योगः। स च द्वयोः समानो वायुनानुपविष्टलात् स्पर्श वत् तेजः, न च तेजसानुप्रविष्टवाद रूपवान् वायुरिति नियमकारणं नास्तीति । दृष्टञ्च तैजसेन स्पशेन वायव्यस्पर्शस्याभिभवाद ग्रहणमिति। न च तेनैव तस्याभिभव इति। तदेवं न्यायविरुद्धं प्रवादं प्रतिविध्य सर्वगुणानुपलब्धेरिति चोदितं समाधीयते। पूर्वपूर्वगुणोत्कर्षात् तु तत् तत्प्रधानम् । अस्मान्न सव्वंगुणोपलब्धिः। घ्राणादीनां पूर्वपूच्वंगुणोत्कर्षात् तत्तत्प्रधानम् । का प्रधानता ? विषयग्राहकखम्। को गुणोत्कर्षः ? अभिव्यक्ती समर्थवम् । यथा वाह्यानां पार्थिवाप्यतैजसानां द्रव्याणां पञ्चगुणचतुर्गुणत्रिगुणानां न सर्वगुणव्यञ्जकसम्, गन्धरसरूपोत्कर्षात् तु यथाक्रम गन्धरसरूपव्यञ्जकत्वम्, एवं घ्राणरसनचक्षुषां न सव्वंगुणग्राहकलम् । गन्धरसरूपोत्कर्षात् तु यथाक्रम गन्धरसरूपग्राहकत्वम्। तस्माद् घ्राणादिभिने सबैपां गुणानामुपलब्धिरिति । यस्तु प्रतिजानीते गन्धगुणखाद घ्राणं गन्धं गृह्णाति एवं रसनादिष्वपीति । तस्य यथागुणयोगं घ्राणादिभिगुणग्रहणं न प्रसज्यते इति किं कृतं पुनव्यवस्थानम् ? किश्चित् पार्थिवमिन्द्रियं न सवाणि। कानिचिदाप्य. सैजसवायव्यान्तरीक्ष्याणीन्द्रियाणि, न सर्वाणि । तव्यवस्थानन्तु भूयस्त्वात् । अथ नि→त्तिसमर्थस्य प्रविभक्तस्य द्रव्यस्य संसगै पुरुषसंस्कारिते भूयस्वम् । दृष्टो हि प्रकर्ष भूयस्खशब्दः। प्रकृष्टो यथा विषयो भूयानित्युच्यते। यथा पृथगर्थक्रियासमर्थानि पुरुषसंस्कारवशाद्विपौषधिमणिप्रभृतीनि द्रव्याणि निर्वः र्तन्ते, न सर्व सार्थम् । एवं पृथविषयग्रहणसमर्थानि घ्राणादीनि निर्वर्तन्ते न सर्व विषयग्रहणसमर्थानीति। भूयस्खं हि शरीरारम्भाय भूतैः पञ्चभिः इन्द्रियाण्यारभ्यन्ते तेषां भूतानामेकैकस्य भूतस्य भूयस्त्वात् तव्यवस्थान नियतविषयग्रहणव्यवस्थानं भूम्यधिकपञ्चभूतारब्धं घ्राणं भूमिगुणेन शेषगुणाभिभवाद गन्धमेव गृह्णाति, एवमेवाधिकपञ्चभूतारब्धरसनमवगुणेनाधिकेन शेषगुणपरिभवाद् रसमेव गृह्णाति नान्यमर्थम्। तथा तेजोऽधिकपञ्चभूतारब्धं
For Private and Personal Use Only
Page #615
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६२
चरक-संहिता। [ कतिधापुरुषीयं शारीरम् या यदिन्द्रियमाश्रित्य जन्तोद्धिः प्रवर्तते ।
याति सा तेन निर्देशं मनसा च मनोभवा ॥ चधुस्तेजोगुणेनाधिकेन शेषभूतगुणाभिभवाद रूपमेव गृह्णाति नेतरमथम् । बावधिकपञ्चभूतारब्धं स्पर्शनं वायुगुणेनाधिकेन शेषभूतगुणावजयात् स्पर्ममेव गृह्णाति नेतरमर्थम् । तथाकाशाधिकपञ्चभूतारब्धं श्रोत्रमाकाशगुणेन भूयसा अशेषभूतगुणावजयात् शब्दमेव गृह्णाति नान्यमर्थमिति तदारम्भकद्रव्याणां भूयस्त्वात् तद्विषयग्रहणनियमव्यवस्थान विरुद्धगुणसमवाये भूयसाल्पमवजीयते इति। तहि कथं तत्तदभूतारब्धद्रव्यग्रहणे नियमः। अस्तु तदारम्भकभूतानामेकैकस्य भूतस्य भूयस्त्वात् तु। तेषां गुणानां ग्रहणे तु कथं नियमः स्यादिति। सगुणानामिन्द्रियभावात् । येषां भूतानामेकैक. भूताधिकानामिन्द्रियरूपेणाभिनि त्तिः स्यात् तेषां सगुणानामेव भूतानामिन्द्रियभावः स्यात् न तु निर्गुणानां, ते हि गुणाः कार्यनिर्वाहे शक्तिरूपाः। तेन घ्राणं स्वेन गन्धेन शक्तिभूतेन समानार्थकारिणा सह वाहा गन्धं गृह्णातीति । एवं शेषाणामपि । तेन च स्वस्वगुणान् घ्राणादीनि गन्धादीन् न गृह्णन्ति। स्वगुणेन स्वगुणसहयोगाभावात् तु तेनैव तस्याग्रहणाच्च । स्वगुणेन स्वगुणस्य ग्रहणाभावाच्च। सगुणानामिन्द्रियभावः ।
तबाह वादी-न शब्दगुणोपलब्धेः । स्वगुणानोपलभन्त इन्द्रियाणीति न । शब्दगुणोपलब्धेः। उपलभ्यते हि शब्दः स्वगुणः श्रोत्रेणेति। तत्रोत्तरम् । सदुपलब्धिरितरेतरद्रव्यगुणवैधात्। येन शब्देन गुणेन सहितमाकाशं श्रोत्रमिन्द्रियं भवति न स शब्द उपलभ्यते श्रोत्रेण। कर्णावपिधाय यज्ज्वालाशब्द शृणोति तत्पाणिपिधानेन ब्रह्मस्थशब्दश्रोत्रयोरितरेतरवैधात सदुपलब्धिरिति। यच्चक्षुनिपीड़ने ज्योतिदृ श्यते तच्चक्षुज्योतिर्न चक्षुषो रूपमिति। न स्वगुणग्रहणमिन्द्रियाणामस्तीति ॥९॥
गङ्गाधरः-अथ शरीरे ये गुणास्ते यदि गुणिनां चिह्न निर्दिष्टा अपरे बुद्धद्यादयस्तु गुणा न शरीरे कस्य गुणास्ते चिह्नानि वा भवन्ति ? उच्यते । प्रकृतिश्चाष्टधातुकीत्युक्तम्। तत्र षड्धात्पुरुषस्था ये खादयः पश्च गुणाः पञ्च धातवस्तत्प्रकृतिका आत्मजाः पञ्च ये खादयः शरीरे तेषां विकारा दशेन्द्रियाणि
चक्रराणिः-सम्प्रति प्रकृतिगणसंविष्टायाः बुद्धरुपदर्शनार्थ तस्या बुद्धेर्वृत्तिभेदात् ज्ञानविशेषरूपाण्याह-येत्यादि । यदिन्द्रियमाश्रित्य इति यदिन्द्रियप्रणालिकामाश्रित्य महच्छब्दाख्यस्य
For Private and Personal Use Only
Page #616
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् । १७६३ भेदात् कार्येन्द्रियार्थानां बयो वै बुद्धयः स्मृताः।
आत्मेन्द्रियमनोऽर्थानामेकैकसन्निकर्षजाः॥. अर्थाश्च पञ्च दर्शिताः। शरीरस्य प्रकृतयः पञ्च पितृजादीनि त्रिधा भूतानि वक्ष्यन्ते चतुविशतिकपुरुषे प्रकृतय इहोपदेष्टव्यास्तत्र षष्ठधातुर्यश्चेतनाधातुः अव्यक्ताख्यस्तस्य महदादिगन्धमात्रपृथिव्यन्तैकोनविंशतिमुखानि, तत्र यदाहद्वारिकं मनस्तस्मान्मनोऽन्तरं यजायते तद् दर्शितं मनो दशेन्द्रियाणीत्यनेन । यः पुनस्तत्राव्यक्तमात्मा स पुनरात्मकृतानि पञ्च भूतान्यादाय सप्ताङ्गमात्मा न्तरमारभते। जागरितस्थानं वहिःप्रज्ञ वैश्वानराख्यं भूतात्मानम् । तथा तत्पड़ धातुस्थषष्ठचेतनाधातुस्थो यो महान् स त्रिधाबुद्धिमारभते, धीतिस्मृति भेदेन । यश्चाहङ्कारः स पुनरभिमानलक्षणमहङ्कारं गोख्यमशानमारभते । इति पड़धातुपुरुषस्थाष्टधातुनिष्पन्ना प्रकृतिरप्यष्टया पञ्च खादय आत्मकृतास्तद्भूतोपाधिक आत्मा त्रिधाबुद्धिरहङ्कारश्चेति। तत्र बुद्धिश्चाहङ्कारश्च बुद्धिरुच्यते । सा पुनर्वाह्याभ्यन्तरे षड़ विधरूपेण प्रवर्तते तदुक्तं प्राक् पञ्चेन्द्रियबुद्धयश्चक्षुर्बुद्धग्रादिकास्ताः पुनरिन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः क्षणिका निश्चयात्मिकाश्चेति, इह चोक्ता मनोऽर्थसन्निकर्षजा षष्ठी बुद्धिस्तासां यथा निर्देशो लोके सिद्धस्तदाह-या यदिन्द्रियमित्यादि। जन्तोर्या प्रत्यगात्मस्था बुद्धिः सा बुद्धियदिन्द्रियमाश्रित्य व्यक्ता सती प्रवत्तेते, सा बुद्धिस्तेनेन्द्रियेण निर्देशं याति। यथा च धुद्धिः श्रवणबुद्धिः स्पर्शनबुद्धी रसनबुद्धिर्घाणबुद्धिरिति। इह पञ्चेन्द्रियाणीत्युक्तेरिन्द्रियपदेन मनोऽनभिधानादाह-मनसा चेति। मनोभवा आत्ममनोऽर्थसन्निकर्षजा या बुद्धिः सा मनसा निर्देशं याति; मानसबुद्धिरित्युच्यते। मूलभूता तु बुद्धिः प्रत्यगात्मस्थेति सप्त बुद्धयः। आसां पप्णां बुद्धीनां कार्येन्द्रियार्थानां कार्याणामिन्द्रियार्थानां घटपटादिस्थानां शब्दस्पर्शादीनां भेदादात्मेन्द्रियमनोऽर्थानामेकैकसन्निकर्षजाः श्रवणबुद्धग्रादिकास्ता बुद्धयो बहा एव स्मृताः। बुद्धितत्त्वस्य वृत्तिविशेषरूपाणि ज्ञानानीन्द्रियप्रणालिकया भवन्ति, तदिन्द्रियजन्यत्वेनैव तानि ध्यपदिश्यन्ते-चक्षुर्बुद्धिः श्रोत्रबुद्धिरित्यादीनि। मनोभवा च बुद्धिश्चिन्त्यादिविषया मनसा निर्दिश्यते मनोबुद्धिरिति व्यपदिश्यत इति । ___ इन्द्रियमनोभेदेन पटत्वं बुद्धीनां प्रतिपाद्य बुद्धिबहुत्वं प्राह-भेदादित्यादि । कार्यस्य इन्द्रियार्थस्य च भेदात् तत्सम्बन्धेन भिद्यमाना बयो बुद्धयो भवन्ति, कार्य सुखदुःखभेदाः ।
...
For Private and Personal Use Only
Page #617
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६४
चरक-संहिता। [ कतिधापुरुषीयं शारीरम् अङ्गाल्यङ्गुष्ठतलजस्तन्त्रीवीणानखोद्भवः। . दृष्टः शब्दो यथा बुद्धिष्टा संयोगजा तथा ॥ बुद्धीन्द्रियमनोऽर्थानां विद्याद योगधरं परम् । .
चतुविंशतिको हेोष मतः पुरुषसंज्ञकः ॥ १०॥ घटीयशब्दश्रवणबुद्धिः घटीयस्पर्शस्पर्शनबुद्धिरित्येवमादयोऽपरिसङ्घो याः स्मृताः। तत्रात्मेन्द्रियमनोऽर्थानां सन्निको द्विविधः समविषमयोगभेदात् । यदाहङ्कारबुद्धयाभिभूयते धीधृतिस्मृतिबुद्धिस्तदा बुद्धरयोगातियोगमिथ्यायोगात् अर्थसन्निकों भवति। यदा नाभिभूयते तदा समयोगादर्थसन्निकर्षों भवति । ततो वाङ्मनःशरीरप्रवृत्तेरयोमातियोगमिथ्यायोगसमयोगा भवन्तीति। आसां बहुत्वे दृष्टान्तमाह-अङ्गल्यऋष्ठेत्यादि। अष्टग्रहणं प्राधान्यात् सद्ग्रहणेन शेषा अङ्गुलिशब्दनोच्यन्ते। तत्रीवीणानखोद्भवः शब्द एको यथाङ्गल्यङ्गष्ठतलजो बहुविधो दृष्टः श्रुतस्तथा संयोगजा आत्मेन्द्रियमनोर्थानामेकैकसन्निकर्षजा बुद्धिः कार्येन्द्रियार्थानां भेदाद बहुविधा दृष्टा भवति । कुत एवं स्यादित्यत आह-बुद्धीत्यादि। बुद्धेरिन्द्रियाणां मनसोऽर्थानाञ्च योगधरं स्वभावं विद्यात् । बुद्धेर्यथाविधेनेन्द्रियेण मनसाथेन च योगो भवति तथाविधरूपेण प्रत्तिभवति । इत्येपा चतुध्विंशतिक पुरुषस्था द्विविधा बुद्धिरनित्या उत्पत्तिधर्मकखात्। षड़ धातुपुरुषस्था महदाख्याहङ्काराख्या च नित्या यावन्निाणं स्थायित्वात् । एवं चतुर्विंशतिकः पुरुषोऽप्यनित्य उत्पत्तिधम्मकखात् । उत्पत्तिधर्मकत्वं पुनःपुनरिह जन्मशीलखम् । न चास्ति तत्पड़धातुपुरुषस्य पुनःपुनरुत्पत्तिधर्मकत्वं नारायणादेव प्राक् सकृदेवोत्पत्तः। तस्मात् पड़ धातुः पुरुषो नित्यः निर्माणपर्यन्तस्थायित्वात् । पुनसुखदुःखप्रपन्चेन हि तत्कार्येण कारणं ज्ञानमपि बहु भवति । इदार्नी सर्ववाह्यज्ञानसाधनमाहआत्मेत्यादि। आत्मा अध्यक्तम् । एकैकेति प्रत्येकम् । बुद्धरनेकात्मादिमेलकजन्यत्वे दृष्टान्तमाहअङ्गलीत्यादि। तेन दृष्टान्तेन शब्दद्वयमाह-अङ्गल्यङ्गुष्टतलजशब्द एकः। अयञ्चाङ्गुष्टयन्दितमध्यमाङ्गल्याः करेण संयोगाद जायमानशब्द उच्यते, तन्वी वीणाशब्द एकः । अन्ये त्वेकमेवाङ्गल्या. दिजं वीणाशब्दं वयन्ति । एतेन यथा शब्दो अङ्गुलाद्यन्यतमवैकल्येऽपि न भवति, तथा बुद्धि रण्यात्मादीनामन्यतमवैकल्येऽपि न भवतीति दर्शयति। अत्र च बुद्धिवृत्तीनां ज्ञानानां कथनैरहकारोऽपि सूचित एव । यतः, अहङ्कारोपजीवितैवारमादिसम्बलितेयं बुद्धिः 'अहं पश्यामि' इत्यादि. रूपा भवति । तेन बुद्रः अहङ्कास्स चोनत्वात परमव्यक्तं कार्यद्वारा स्वीक्रियते । बुद्धीप्यादि
For Private and Personal Use Only
Page #618
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम् ।
१७६५ भवस्थापनायां तदर्शितम् । ये त्वेवं न विदन्ति ते केचिद् बुद्धिनित्येति वदन्तः केचिद् बुद्धिरनित्येति वदन्तो विवदन्ते। तथा केचित् पुरुषो नित्य इति वदन्तः केचिदनित्यः पुरुष इति वदन्तो विवदन्ते इति। तद्वयमसम्यक् । परीक्षिता हि बुद्धिगौतमेन। तद यथा-बुद्धिरुपलब्धिनिमित्यनर्थान्तरम् । काकाशसाधात् संशयः। विषयप्रत्यभिज्ञानात् । साध्यसमखादहेतुः । न युगपदग्रहणात्। प्रत्यभिज्ञाने च विनाशप्रसङ्गः। क्रमवृत्तिबाद युगपदग्रहणम्। अनभिज्ञानञ्च विषयान्तरव्यासङ्गात् । न गत्यभावात्। इति । व्याख्यातञ्च वात्स्यायनेन सर्वम् । तद् यथा-काकाशसाधर्म्यात्-बुद्धिःकिमनित्या नित्या वेति संशयः। अस्पर्शवत्त्वं ताभ्यां ताभ्यां समानो धर्म उपलभ्यते बुद्धौ विशेषश्चोपजनापायधर्मवत्त्वं विपर्ययश्च यथास्वमनित्यनित्ययोस्तस्यां बुद्धौ नोपलभ्यते। तेन संशयः। इति । अनुपपन्नरूपः खल्वयं संशयः। सर्वशरीरिणां हि प्रत्यात्मवेदनीयाऽनित्या बुद्धिः सुखादिवत् । भवति च संवित्तिस्यामि जानामि अज्ञासिपमिति। न चोपजनापायावन्तरेण त्रकाल्यव्यक्तिः। ततश्च त्रैकाल्यव्यक्तरनित्या बुद्धिरित्येतत् सिद्धम्। प्रमाणसिद्धञ्चेदम् । शास्त्रेऽप्युक्तम्-इन्द्रियार्थसन्निकपोत्पन्नं ज्ञानम्। युगपज्शानानुत्पत्तिर्मनसो लिङ्गमित्येवमादि। तस्मात् संशयप्रक्रियानुपपत्तिरिति । दृष्टिप्रवादोपालम्भार्थन्नु प्रकरणम्। एवं हि पश्यन्तः प्रवदन्ति सायाः पुरुषस्यान्तःकरणभूता बुद्धिनित्येति । साधनं प्रचक्षते। विषयप्रत्यभिज्ञानात् । पुरुषस्यान्तःकरणभूता बुद्धिनित्या। विषयप्रत्यभिज्ञानात् । किं पुनरिदं प्रत्यभिज्ञानम् ? यं पूर्वमशासिषमर्थ तमिमं जानामीति ज्ञानयोः समानेऽर्थे • प्रतिसन्धिशानं प्रत्यभिज्ञानम् । एतच्चावस्थिताया बुद्धरुपपन्नम् । नानात्वे तु
बुद्धिभेदेषत्पन्नापवर्गिषु प्रत्यभिज्ञानानुपपत्तिः। नान्यज्ञातमन्यः प्रत्यभिजानातीति । साध्यसमवादहेतुः । इति । यथा खलु नित्यवं बुद्धेः साध्यम् एवं प्रत्यभिज्ञानस्यापीति । किं कारणम् ? चेतनधर्मस्य करणेऽनुपपत्तिः । पुरुषधर्मः खल्वयं ज्ञानं दर्शनमुपलब्धिर्वोधः प्रत्ययोऽध्यवसाय इति । चेतनो हि पूर्वज्ञातमर्थ प्रत्यभिजानातीति। तस्यैतस्मात् तोनित्यवं युक्तमिति । करणचैतन्याभ्युपगमे तु चेतनस्वरूपं वचनीयम्। नानिर्दिष्टस्वरूपमात्मान्तरं परमित्यव्यक्तम्, शुद्धवादीनां योग मेलकं धरतीति योगधरम् । अव्यक्तं हि प्रकृतिरूपपुरुषार्थप्रवृत्तम्, बुद्धगदिमेलकं भोगसम्पादकं सृजति । एवं व्युत्पादितं चतुर्विंशतिकमुपसंहरतिचतुर्विंशक इत्यादि। यदि वा कर्मेन्द्रियाण्यभिधाय, महाभूतानि इत्यादिना अर्थ एवाश्रयभूत
For Private and Personal Use Only
Page #619
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६६
चरक-संहिता। कतिधापुरुषीयं शारीरम् शक्यमस्तीति प्रतिपत्तुम्। ज्ञानञ्चेद् बुद्धरन्तःकरणस्याभ्युपगम्यते, चेतनस्थेदानी किं स्वरूपं को धर्मः किं तत्त्वम् । शानेन बुद्धौ वर्तमानेनायं चेतनः किं करोतीति । चेतयत इति चेन्न झानाद्धार्थान्तरवचनम्। पुरुषश्चेतयते बुद्धिर्जानातीति नेदं शानादर्थान्तरमुच्यते। चेतयते जानीते बुध्यते उपलभते पश्यतीत्येकोऽयमर्थ इति । बुद्धिर्शापयतीति चेत्, अद्धा जानीते पुरुषो बुद्धिर्शापयतीति सत्यमेतत्। एवञ्चाभ्युपगमे शानं पुरुषस्येति सिद्धं भवति, न बुद्धेरन्तःकरणस्येति। प्रतिपुरुषञ्च शब्दान्तरव्यवस्थाप्रतिक्षाने प्रतिषेधहेनुवचनम्। यच्च प्रतिजानीते, कश्चित् पुरुषश्चेतयते कश्चिद् बुध्यते कश्चिदुपलभते कश्चित् पश्यतीति पुरुषान्तराणि खल्विमानि चेतनो बोद्धोपला द्रष्टेति, नैकस्यैते धर्मा इति। अत्र कः प्रतिषेधहेतुर्वाच्य इति। अर्थस्याभेद इति चेत् समानमभिन्नार्था एते शब्दा इति। तत्र व्यवस्थानुपपत्तिरित्येवं चेत् मन्यते, समानं भवति ; पुरुषश्चेतयते बुद्धिर्जानीते इत्यत्राप्यों न विभिद्यते। तत्रोभयोश्चेतनखादन्यतरलोप इति । यदि पुनर्बुध्यतेऽनेनेति बोधनं बुद्धिर्मन एवोच्यते, तच्च नित्यम् । अस्तु एतदेवं, न तु मनसो विषयप्रत्यभिज्ञानानित्यखम्। दृष्टं हि करणभेदे शातुरेकखात् प्रत्यभिज्ञानम्। सव्यदृष्टस्येतरेण प्रत्यभिज्ञानमिति चक्षुर्चत् । प्रदीपवच्च प्रदीपान्तरदृष्टस्य प्रदीपान्तरण प्रत्यभिवानमिति, तस्माज शातुरयं नित्यत्वे हेतु रिति । यश्च मन्यते बुद्धवस्थिताया यथाविषयं वृत्तयो ज्ञानानि निश्चरन्ति, वृत्तिश्च वृत्तिमतो नान्येति। न युगपदग्रहणात् । वृत्तिवृत्तिमतोरनत्यत्वे वृत्तिमतोऽवस्थानाद वृत्तीनामवस्थानमिति । यानीमानि विषयग्रहणानि, तान्यवतिष्ठन्ते इति बुद्धिनित्या विषयमत्यभिसानादिति हेतुः साध्यसमखादहेतुर्न भवति युगपदग्रहणात् । वृत्तिमवृत्त्योयुग- . पदग्रहणाभावात् । इति । तत्राह-वृत्तिवृत्तिमतोरनन्यत्वे वृत्तिमतोजस्थानात् वृत्तीनामवस्थानमिति यानीमानि विषयग्रहणानि तान्यप्यवतिष्ठन्त इति युगपद्विषयग्रहणं प्रसज्यत इति। प्रत्यभिज्ञाने च विनाशप्रसङ्ग इति । अतीते प्रत्यभिज्ञाने वृत्तिमानप्यतीत इत्यन्तःकरणस्य विनाशः प्रसज्यते, विपर्यये च नानासमिति । अविभु चैकं मनः पर्यायेणेन्द्रियैः संयुज्यते इति। क्रमवृत्तिखाद युगपदग्रहणम्। इन्द्रियार्थानां वृत्तित्तिमतो नासमिति मनस कथनेनोच्यते । "या यदिन्द्रियमाश्रित्य" इत्यादिना तु स्फुटोपलभ्यमाना बुद्धिवृत्तिभेदा उभ्यन्ते । बुद्ध यहङ्कारतन्मात्राज्यव्यक्तानि तु सूक्ष्माणि नोक्तानि, तानि सर्वाण्येव "बुद्धीन्द्रियमनोऽर्थानाम्" इत्यादि ग्रन्थे 'पर'शब्देनोच्यन्ते। तेन योगधरं परमित्यनेन मूलप्रकृतिस्तथा प्रकृतिविकृतया
For Private and Personal Use Only
Page #620
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
d
म अध्यायः
शारीरस्थानम्।
१७६७ रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान् ।
ताभ्यां निराकृताभ्यान्तु सत्त्वबुद्ध्या ® निवर्त्तते ॥ . एकखाविभुत्वाभ्यां क्रमेण तत्तदिन्द्रिये वृत्तिवादयुगपद्ग्रहणमिति। एकत्वे प्रादुर्भावतिरोभावयोरभाव इति। अनभिज्ञानञ्च विषयान्तरव्यासङ्गात् । अनभिज्ञानमनुपलब्धिः। अनुपलब्धिश्च कस्यचिदर्थस्य विषयान्तरव्यासक्ते. मनस्युपपद्यते दृत्तिवृत्तिमतो नावात्। एकत्वे ह्यनर्थको व्यासङ्गः इति । विभुत्वे चान्तःकरणस्य पर्यायेणेन्द्रियैः संयोगः, न गत्यभावात्। विभुत्वेन इन्द्रियाणि सर्वाणि प्राप्तान्यन्तःकरणेनेति प्राप्तस्यार्थस्य गमनाभावः। तत्र क्रमवृत्तिलाभावादयुगपदग्रहणानुपपत्तिरिति । गत्यभावाच्चैकलप्रतिषेधस्तस्माद : बुद्धिर्न नित्या येयं चाक्षुषादिबुद्धिरूपेण प्रवर्तते, परन्तु स्थिरा। सुवर्णकुण्डलवत् । सुवर्ण कुण्डलरूपेण प्रवर्तते, कुण्डलविनाशे सुवर्णमवतिष्ठते। तथा बुद्धिरात्ममनइन्द्रियार्थसन्निकर्षात् प्रवर्तते सन्निकर्षाभावे बुद्धिरवतिष्ठते इति । । एवञ्च चतुर्विंशतिं भावानुक्त्वा चतुर्विशतिकमुपसंहरति-चतुर्विंशतिक इत्यादि। हि यस्मादेप षड़ धातुपुरुषजनितमनोदशेन्द्रियपञ्चार्थभूतात्मा बुद्धाहङ्कारपञ्चभूतानीति चतुर्विशत्त्या निष्पन्नः पुरुषसंज्ञको मतः, पुरि ह्यन्नमयेऽस्मिञ्छरीरे वासात्। एष वहिःप्रज्ञो जागरितस्थानः सप्ता एकोनविंशतिमुखः स्थूलभुम् वैश्वानरः प्रथमः पाद आत्मा माण्डूक्योपनिषाक्तस्तस्य पञ्च भूतान्यात्मस्थितानि सप्ताङ्गानि। छान्दोग्योपनिषदि चोक्तानि तेजोद्विधामिर्नामादित्यश्च। तत्राग्निमूर्द्धा सुतेजो नाम। आदित्यचक्षुर्विश्वरूपो नाम। वायुः प्राणः पृथगवां नाम । आकाशः सन्दोहो बहुलो नाम। आपो वस्ती रयिर्नाम। पृथिवी पादौ प्रतिष्ठा नाम । उरो वेदिरिति । मनो दशेन्द्रियाणि पश्च प्राणाश्चित्तं बुद्धिरहङ्कार इत्येकोनविंशतिमुखानि, एभिर्वहिः स्थूलान् विषयान भुङ्क्ते। मृतस्यैष नश्यति। परलोके चैवमेवोत्पद्यते पुनश्चेह खल्वेवमेवरूपेण जायते, इति। तस्मात् केचिनित्यमाहुरपरे चानित्यमाहुः॥१०॥
गङ्गाधरः-तत्राग्निवेशः प्रपच्छ, पुरुषः कारणं कस्मादिति । तत्रोत्तरमाहमहदादयः सप्तोच्यन्ते। एवं चतुर्विशतिको राशिर्भवति । परत्वञ्च विकारापेक्षया प्रकृतीनामुपपामेव ॥ १०॥
चक्रपाणिः-सम्प्रत्येवंपुरुषस्य सकारणं संसरणं मोक्षहेतुञ्चाह-रज इत्यादि। संयोगोऽयम् * सत्ववृद्धया इति पाठान्तरम् ।
-
For Private and Personal Use Only
Page #621
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६८
चरक-संहिता। कतिधापुरुषीयं शारीरम् रजस्तमोभ्यामित्यादि। रजस्तमोभ्यां संयुक्तस्यास्य चतुर्विंशतिकस्य पुरुषस्यायमेतदरूपेण संयोगोऽनन्तवान् न सन्तवान् । तहि किमस्य संयोगोऽयं नित्य इत्यत आह-ताभ्यामित्यादि। ताभ्यां रजस्तमोभ्यां निराकृताभ्यां निःशेषेण निरस्ताभ्यां सत्त्वोद्रेके सति सत्त्वबुद्धया तत्त्वज्ञानेनायं संयोगोऽस्मात् पुरुषानिवर्तते। ननु सति च कारणे पड़ धात पुरुषे कथं निवर्तते इति चेत्, तदोच्यते। न खलु कारणे सति कार्यनाशः स्यात् तस्मात् कायनाशादनुमीयते कारणमपि षड़शात पुरुषस्य षड़ धातुसंयोगोऽपि सत्त्वबुद्धया निवर्त्तते। सोऽपि सति कारण न नश्यति तस्मादनुमीयते, षड़धातुसंयोगस्य कारणं चेतनाधातुसंयांगो नश्यति सत्त्वबैरव। चेतनाधातूनां संयोगनाशे निःशेषेण निवर्त्तते न पुनरावर्त्तते। रजस्तमोनिराकरणेन धर्माधम्मे विनाशात् । इति । अस्य भूतात्मनश्च कारणं पड़ धातुः पुरुषो भूतात्मैव स्वमस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पाद उक्तो माण्डूक्योपनिषदि। तस्यापि सप्ताङ्गानि-यानि शब्दतन्मात्रादीनि पश्चमहाभूतानि तानि हि तेजोद्विधाग्निश्चन्द्रसूर्यरूपश्चैकः। तदुक्तं मुण्डकोपनिषदि । अग्निमूर्द्धा चक्षुपी चन्द्रमूर्यो दिशः श्रोत्रे वागवितताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी हेोष सर्वभूतान्तरात्मा। इति लोके। पुरुष तु मुखान्येकोनविंशतिश्च-पञ्चतन्मात्राणामेकैकाद्यधिकानि पञ्चमहाभूतात्मकानि प्राणाः पञ्च मनो दशेन्द्रियाणि खाहकारकाणि चेतोऽहकारमहान्तश्चेति । स्वप्ने प्रविविक्त विषयान् भुङ्क्ते इति। अस्य कारणं चेतनाधातुरव्यक्तं नाम जीवोपाधिः सुषुप्तिस्थानः प्राज्ञः। यत्र सुप्तो न कञ्चन कामं कामयते न च कञ्चन स्वप्नं पश्यति तत्सुषुप्तिस्थानमेकीभूतः प्रशानधन आनन्दमयश्चेतोमुख आनन्दभुक् प्राशस्तृतीयः पाद आत्मा इत्युक्तो माण्डूक्योपनिषदि। सुषुप्तो सवाणि मनसि लीयन्ते मनः प्रज्ञान आत्मनि तामसे महत्तत्त्वे तामसस्तु राजसे महत्तत्त्वे राजसस्तु सात्त्विके महति। सात्त्विकस्तु महाश्वेत उच्यते, सा प्रज्ञा प्रज्ञावान् प्राशो ह्ययमात्मा परेऽक्षरे परमात्मनि शिवे तुरीयपादे संप्रतितिष्ठते। रसो वै स रसं हवायं लब्ध्वानन्दी भवतीति । चतुष्पाद अयमात्मा ब्रह्मत्युक्तम्। माण्डूक्योपनिषदि । नान्तःप्रज्ञ न वहिप इति चतुर्विशतिराशिरूपो मेलकः। ताभ्यामिति रजस्तमोभ्याम् । सत्त्ववृद्धा कारणभूतथा रजस्तमोनिवृत्त्या पुरुषरूपः संधोगो निवर्तते मोक्षो भवतीत्यर्थः। सत्वं वृद्धं विशुद्धज्ञानजननात् रजस्तमसी संसारकारणे विजित्य प्रकृतिपुरुषविवेकज्ञानात् मोक्षमावहति ।
For Private and Personal Use Only
Page #622
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम्।
१७६ अत्र कर्म फल चात्र ज्ञानञ्चार प्रतिष्ठितम् । अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता ॥ एवं यो वेद तत्त्वेन स वेद प्रलयोदयौ।
पारम्पय्यं चिकित्सा च ज्ञातव्यं यच्च किञ्चन ॥ नोभयतःप्रज्ञन प्रज्ञ नाप्रज्ञ न प्रशानघनमव्यपदेश्यम् अव्यवहाय्यमेकात्मप्रत्ययसारं शान्तं शिवमद्वैतं चतुर्थ मन्यन्त इति। मनुनाप्मुक्तम् । योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचाते। यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः। जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम्। येन वेदयते सव्वं सुखं दुःखञ्च जन्मसु। तावुपो भूतसम्पृक्तौ महान् क्षत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः। प्रशासितारं सर्वेषामणीयांसमणोरपि। रुक्माभं स्वमधीगम्यं विद्यात् तं पुरुषं परम् । एतमेके वदत्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम्। एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः। जन्मद्धिक्षयैर्नित्यं संसारयति चक्रवत् । इति । अत्र भूतात्मा जागरितस्थानः स्वमस्थानश्चेति द्विविध एव विवक्षितः इति । __ अथैवं त्रिविधे पुरुषे कः पुरुषो म्रियते, मृखा च कः परलोकं याति, तत्र च सुखं वा दुःखं वा को भुङ्क्ते, कश्च पुनरिह जायते, इत्याशङ्कयाहअत्रेत्यादि। यदुक्तं पूर्वाध्याये। सत्त्वमात्मा शरीरञ्च त्रयमेतत् त्रिदण्डवत् । लोकस्तिष्ठति संयोगात् तत्र सर्व प्रतिष्ठितम् । स पुमांश्चेननं तच तच्चाधिकरणं स्मृतम्। वेदस्यास्य - इत्यनेनोक्तं तत्र सव्वं प्रतिष्ठितमिति यदुक्तं तदेवम् । अत्र चतविंशतिके पुरुष कम्म कर्मफलादिकं प्रतिष्ठितमित्येवं यो जनो वेद स लोकानां प्रलयोदयौ जीवनमरणे वेद को जीवति को म्रियते तद वेत्ति । एष हि म्रियमाणे नरादौ पड़ धातुके लीयते पुनश्च परलोके भुक्त्वा भोगपिह
पुनश्चतुर्विंशतिकरूपे पुरुषे कर्मफलानि दर्शयन् दोषहीने पुरुषे कर्मफलाद्यभावमर्थाट दर्शयति-अत्रेत्यादि। अति यथोक्तसमुदायपुरुषे। कर्मेत्यदृष्टम्। फलमित्यदृष्टफलम् । स्वता ममताज्ञानम्। यद्यपि चतुर्विंशतिकतत्त्वातिरिक्तस्योदासीनस्यैव चेतना, तथापि तच्चेतनया प्रकृतिरपि चेतनामापद्य चेतनैव भवतीति युक्तमत्र ज्ञानम् इति। वचनं हि-"तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।" प्रलयोदयाविति जीवितमरणे । पारम्पर्यमिति शरीरपरम्पराम्। चिकित्सा चेति नैष्टिकी आत्यन्तिकदुःखेषु चिकित्सा मोन. साधना ज्ञातव्या। किञ्चनेत्यनेनानुक्तमपि कृत्स्नं ज्ञेयमवरणद्धि ।
For Private and Personal Use Only
Page #623
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६००
चरक-संहिता। कतिधापुरुषीयं शारीरम् भास्तमः सत्यमनृतं वेदः कर्म शुभाशुभम् । न स्यात् कर्ता वेदिता च पुरुषो न भवेद् यदि । नाश्रयो न सुखं नार्त्तिन गति गतिर्न वाक् ।
न विज्ञानं न शास्त्राणि न जन्म मरणं न च ॥ जायमानेऽप्येष एवोदेतीति। तत्रापि-शरीरं सत्त्वसंशश्च व्याधीनामाश्रयो मतः। तथा सुखानामिति यत् सुखदुःखाश्रयो मनः शरीरश्चोक्तं कथं तर्हि चात्र मोहः सुखं दुःख मिति संगच्छत इति चेत् तदोच्यते। सत्त्वमात्मा शरीरञ्चेत्यत्रात्मा चेतनाधातुः पुरुषोऽव्यक्तं नाम मनः स्थूलपुरुष यत् तत् सत्त्वं महदादिकं शेषं सर्व शरीरं, तदुक्तं पञ्चमहाभूतविकारसमुदायात्मकं चेतनाधिष्ठानभूतं शरीरमिति। तदव्यक्ताख्यस्यात्मनो भोगायतनमिदं सर्च यच्छरीरं तदेव चतुर्विशतिकः पुरुषस्तस्मादत्र सर्व सुखदुःखादिकं प्रतिष्ठितम् इति नासङ्गतमुक्तम् । तत्रापि पृच्छति-यद्यव्यक्ताख्य एवात्मा सबैकारणम्, तर्हि सत्त्वात्मशरीरसमुदाय एष पुरुषः कस्मात् कारणं भवतीति ; तत्रोसरमाह-पारम्पर्य्यमित्यादि। पारम्पर्य परम्पराभावो भावानां लोकेऽतिहति यञ्च किश्चन ज्ञातव्यं भाः प्रकाशो दिनादिरूपस्तमो राधादिरूपं सत्यानृतादिकञ्चेत्येतानि न स्युर्यदि स आत्मा चेतनाधातुरेवंभूतचतुर्विशतिकः पुरुषो न भवेत् । सव्वं ह्यस्मिन् पुरुषे प्रतिष्ठितं यच्च किञ्च लोकेऽस्ति । सस्मादेतत् पुरुषतत्त्वविज्ञानेन लौकिकं सव्वं ज्ञातं भवति। वृहदारण्यकोपनिषदि चैवमुक्तं याज्ञवल्क्येन मैत्रेयौं भाय्यों प्रति। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि। आत्मनो हि दर्शनन श्रवणेन मत्या विशानेन सर्व विदितं भवतीति। न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवतीति। आत्मा वा अरे द्रष्टव्य इत्यादुरक्तस्तत्रायमात्मशब्देनोक्तो न खव्यक्तमात्मा नापि परमात्मा। पत्यादिभिस्तप्रियवाभावात् । यस्मादत्रैव मोहसुखदुःखजीवितमरणस्वतादिकं प्रतिष्ठितं न बव्यक्त तस्मादयं चतुर्विंशतिकः पुरुषो यदि न भवेत्, तदा नाश्रयो न शरीरं स्यात् न सुखं स्यान्नात्तिदुःखं स्यात् नास्मात् परलोके गतिः स्यान्न ___ "पुरुषः कारणं कस्माद” इति प्रश्नस्योत्तरं- भास्तम इन्यादि। भाः प्रतिभा। तमं मोहः। पुरुष इह प्रकरणे आत्माभिप्रेतः। आश्रयः शरीरम् । गतिश्च प्रयोजनानुसन्धानाद् भवति । एवमागतेरपि। कारणं पुरुषस्तस्मादिति भास्तमआदी कारणं पुरुष इत्यर्थः ।
For Private and Personal Use Only
Page #624
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् ।
१८०१ न बन्धो न च मोक्षः स्यात् पुरुषो न भवेद् यदि। कारणं पुरुषस्तस्मात् कारणज्ञ रुदाहृतः ॥११॥ न च कारणमामा स्यात् खादयः ॐ स्युरहेतुकाः।
न चैषु सम्भवेज्ज्ञानं न च तैः स्यात् प्रयोजनम् ॥ तत आगतिः स्यात् । न च वाग् यदिदं वक्ति विज्ञापनार्थमुच्यते यया । वागभावे विज्ञानं न स्यादुपदेशासामर्थ्यात्। न च शास्त्राणि वेदादीनि स्युः। न जन्म स्यात कः पुनर्जायेत, न च ततो मरणश्च स्यादजातस्य मरणाभावात्। न च संसारे प्रधानादिभिः पाशैबन्धो वा भवेत् तत्त्वज्ञानान्मोक्षो वा स्याद यत्र मोक्षे स्वता परमात्मरूपता स्यात् । तस्मादेष चतुविशतिकः पुरुषः कारणं कारणी महपिभिरुदाहृतः ॥११॥ __गङ्गाधरः-अथेदं तर्हि भवतु तदाह-न चेत्यादि। यः खल्वव्यक्ताख्य. श्चेतनाधातुरात्मा स तु तर्हि कारणं न स्याद् यदाष चतुर्विंशतिकः पुरुषः कारणं स्यात् । कैर्भावस्तदायं स्यात् पञ्चभिभूतैरेवायं राशिः पुरुषः स्यात् । खादयः पञ्च मनो दशेन्द्रियाण्याः पञ्च बुद्धाहङ्काराविति त्रयोविंशतिक एवं पुरुषो भवति । नास्त्यात्मेति चेत् तर्हि चाकाशादयः कस्माज्जायन्ते इति चेदुच्यते, तत्राह-खादयः स्युरहेतुका इति । ते खादयस्त्रयोविंशतिर्भावा अहेतुका नित्या एव सन्ति इति, तत्रोत्तरम्-न चैषु सम्भवेदित्यादि। एषुत्रयोविंशतौ भावेष्वचेतएतदेव भा-आदिकारणत्वमात्मन इत्याह-न चेदित्यादि । एवं मन्यते-- भास्तमसी धर्माधर्मजन्ये, धर्माधम्मो चासत्यात्मनि निराश्रयो न भवितुमहंतः। तथा सत्यं धर्मजनकतया उपादेयम्, अनृतञ्चाधर्मजनकतयानुपादेयम् । एतच्चात्मनि स्थिरेऽसति धर्माधर्मजनकत्वं नास्ति । ततश्च सत्यासत्यभेदोऽप्यकिञ्चित्करत्वान्नास्ति। एवं शुभाशुभकर्मण्यपि वाच्यम्, तथा कर्ता च कारणप्रतिसन्धाता न भवति, प्रतिसन्धातुरात्मनोऽभावादित्यर्थः, तथा बोद्धा च पूर्वापरावस्थाप्रतिसन्धातैव भवति । शरीरञ्चान्मनो भोगायतनं नामानं विना भवति । एवं सुखादावप्यात्मनः कारणत्वमुन्नेयम् । विज्ञानं शास्त्रार्थज्ञानम्, शास्त्राणि प्रतिसन्धात्रा आत्मनैव कृतानि। न चैपु सम्भवेज्ज्ञानमिति-आत्मानं ज्ञातारं विना न भा-आदिप्वज्ञानेषु ज्ञानं भवेत् , ज्ञातुरात्मनोऽभावादित्यर्थः। न च तैः स्यात् प्रयोजनमिति, भा-आदीनामात्मार्थत्वेनासत्यात्मनि भा-आयत्पत्तेः प्रयोजनं न स्यात्, प्रयोजनाभावाच्चोत्पादो न स्यात्, सर्वेषामेव हि भावानामात्मस्थौ
. . न चेत् कारणमात्मा स्यात् भादयः इति चक्रः ।
For Private and Personal Use Only
Page #625
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०२
चरक-संहिता। कतिधापुरुषीयं शारीरम् मृदण्डचक्र श्च कृतं कुम्भकाराहते घटम् । कृतं मृत्तणकाष्ठश्च गृहकाराद् विना गृहम् ॥ यो वदेत् स वदेद देहं सम्भूयकरणैः कृतम् । विना करिमज्ञानाद युक्त्यागमवहिष्कृतः ॥ कारणं पुरुषः सव्वैः प्रमाणरुपलभ्यते ।
येभ्यः प्रमेयं सवेभ्य आगमेभ्यः प्रतीयते ॥ १२ ॥ नेषु मध्ये कस्मादपि भावादस्य देवनरादिपुरुषस्य चैतन्यादिज्ञानं न सम्भवेत् । सत्त्वभूतगुणेन्द्रियैर्युक्तस्वात्मा खल्वव्यक्ताख्यश्चैतन्ये कारणं चेतनखात्, तत् सर्च विस्तरेण पूर्वाध्याये-निर्विकारः परस्त्वात्मेति वचनव्याख्याने दर्शितम् । शानाभावे सति न च पुरुषस्य धर्मार्थकाममोक्षात्मक प्रयोजनं स्यात् । त्रयोविंशतिसंघाते चैतन्यादिशानं भवेदित्यादिवादवचनञ्च पूर्वाध्याये विस्तरेण दशितम्। तत्रापि युक्तिवाधादाह-मृद्दडेत्यादि। यस्तु कत्तः कुम्भकाराहते मृद्दण्डचक्रः सम्भूय कृतं घटं वदेत्, एवं गृहकत्तु गृहकाराद् विना मृत्तृणकाष्ठैः सम्भूय कृतं गृहं यो वा वदेत्, स खल युक्त्यागमवहिप्कृत एवाज्ञानादप्रमाणात् देवनरादिसगस्य कर्तारमात्मानं विना करणेस्त्रयोविंशत्या भावैः सम्भूय कृतं देहं पुरुष वदेन्न तु चतुर्विशतिकं पड़ धातुकञ्च पुरुष वदेत् । पुरुषस्तु खल्वव्यक्ताख्य आत्मा चेतनाधातुः कारणं पड़. धातुचतुर्विशतिकयोः कर्तारं सर्वः प्रमाणैस्तैरुपलभ्यते। येभ्य आगमादिभ्य आप्तोपदेशादिभ्यः प्रमाणेभ्यः प्रमेयं द्रव्यगुणकर्मसमवायाः सामान्यविशेषभूता इति सर्च प्रतीयते नवप्रमेयमितोऽधिकम्। आगमेश्य इत्यत्रादिशब्दलोपः । तिस्रषणीये पूर्वाध्याये च विस्तरेण दर्शितम् ॥१२॥ धर्माधम्मो पुरुपभोगोत्पादकौ, असति भोक्तरि भोऽयेनापि न भवितव्यं कारणाभावात् । आत्मानं विना शरीरानुपादे दृष्टान्तद्वयं प्रमेयगौरवादाह-कृतं मृद्दण्डेत्यादि। सग्मूयकरणैः कृतमित्यात्मनिरपेक्ष मूतैः कृतमित्यर्थः। युक्त्या अनुमानरूपया आगमेन च रहितो युक्तयागमवहिप्कृतः। प्रत्यक्षञ्चात्र नोक्तम्, तस्यात्मानं प्रति प्रायोऽयोग्यत्वात् । सर्वः प्रमाणेरिति प्रत्यक्षादिभिः। येभ्य इति करण एवापादानविवक्षया पञ्चमी। आगमयन्ति बोधयन्तीति आगमाः प्रमाणान्येष। अन्ये स्वागम प्रमाणाभ्यां शास्त्राप्येव ब्रुवते ॥ ११॥१२॥
* क्वचित् प्रमीयते इति पाठः ।
For Private and Personal Use Only
Page #626
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८०३ न ते तत्सदृशास्त्वन्ये पारम्पर्य्यसमुत्थिताः। सारूप्याद ये त एवेति निर्दिश्यन्ते नरान्नराः॥ भावास्तेषां समुदयो निरीशः सत्त्वसंज्ञकः । कर्ता भोक्ता न स पुमानिति केचिद् व्यवस्थिताः॥ तेषामन्यैः कृतस्यान्ये भावैर्भावा नराः फलम्।
भुञ्जते सदृशाः प्राप्तं यरात्मा नोपदिश्यते ॥ गङ्गाधरः-तत्राह पुनः—न ते तदित्यादि। आदिपुरुषः सिद्ध एव चेतनस्तस्मात् तु ये सारूप्यात् समानरूपखेन चेतनामचेतना इत्येवं समधर्माणो जायन्ते ते तस्मादन्ये तत्सदृशाः पारम्पयंसमुत्थिता न ते त एवेति निद्दिश्यन्ते । निद्दिश्यन्ते यथा नरान्नरा जायन्ते गोगो रवादश्व इत्येवमादयो भावाः सारूप्यात् पारम्पयंसमुत्थितास्तत्सदृशा अन्ये। न तु त एवेति । तेषां निरीशोऽव्यक्ताख्यात्महीनसमुदायस्त्रयोविंशतिकः सत्त्वसंज्ञकः पुरुष उच्यते। सोऽव्यक्ताख्यः पुमान् न कर्ता न च भोक्ता भवतीति केचिदृषयो व्यवस्थिता इति । तेन चैतन्यादिज्ञानादिकमव्यक्तस्येव तत्पारम्पय्र्यसमुत्थितानाञ्च सिद्धमिति। तत्रोत्तरमाह-तेषामित्यादि। यैरेवं सदृशरूपेण पारम्पय्येसमुत्थानाद्भावानां चेतनजातवाच्चेतनत्वं सिद्धं नित्यश्चात्मा चेतनो नास्ति समुदायस्तु पुरुषः कर्ता भोक्ता भवति, तेषां मते अन्यैर्भावः कृतस्य
चक्रपाणिः-निरात्मवादिमतमुत्थापयति-न ते इत्यादि। अस्मिन् शरीरे ते क एव पृथिवीजलादयो भावाः, ये त एवेति व्यपदिश्यन्ते। ते न भवन्ति पूर्वानुभूता नानु भवन्तीत्यर्थः । यदि ते न भवन्ति, कथं तर्हि 'ते' इत्यभिधानमित्याह-तत्सदृशास्त्वन्ये पूर्वसदृशा इत्यर्थः । पारम्पर्यसमुत्थिता इति सदृशसन्तानव्यवस्थिताः। सारूप्यादिति सदृशरूपत्वात्। तेषां समुदय इति क्षणभङ्गिनां मेलक इत्यर्थः। निरीश इति स्थार पात्मरहितः। सत्त्वसंज्ञक इति प्राणिसंज्ञकः । केचिदिति बौद्धाः। बौद्धा हि निरात्मकं क्षणिकज्ञानादिसमुदायमानं शरीरमिच्छन्ति। अभिसन्धानञ्च क्षणिकानामपि ज्ञानानां कार्यकारणाभावाच्चैव सन्तताविच्छन्ति । एतद् दूषयति-तेषामित्यादि। तेषां ज्ञानसन्तानवादिनाम्, अन्येन कृतस्यौदन. पाकादेः फलमन्नादि अन्ये भुञ्जत इति प्राप्नोति। एतच्चासङ्गतम् । यतः फलं भोक्ष्यामीति कृत्वा भाविफलप्रत्याशया प्रवृत्तियुक्ता, न त्वन्यस्य भोग्यतां फलस्य पश्यन् कश्चित् प्रवर्तते, योऽपि सूपकारादिः परार्थ प्रवर्त्तते, सोऽपि परार्थेन स्वार्थ साधयितुकाम एवेति भावः ।
For Private and Personal Use Only
Page #627
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०४
चरक-संहिता। कतिधापुरुषीयं शारोरम् कारणान्यान्यता दृष्टा कर्ता भोक्ता स एव तु। कर्ता हि करणयुक्तः कारणं सर्वकर्मणाम् ॥ निमेषकालाद भावानां कालः शीघ्रतरोऽत्यये ।
भग्नानाञ्च पुर्नभावे + कृतं नान्यमुपैति च ॥ कर्मणः फलं प्राप्तमन्ये सदृशा भावा नरा भुञ्जते। यदि मनोबुद्धाहङ्कार
दशेन्द्रियपञ्चभूतानां स्वस्वकृतस्य कर्मणः फलं प्राप्तं तत्समुदायः पुरुषो । भुङ्क्ते न तु मनःप्रभृतिः स्वस्वकृतकम्मफलं भुङ्क्ते, तहिं दवदत्तादिनराज्जाताः पुत्रपौत्रादयः पारम्पर्य्यसमुत्था अनित्या यावज्जीवन्ति तावन्तं कालं प्राप्तं तत्तत्कालपरिणतस्वस्वकृतकर्मफलं भुञ्जते स्वस्वायुपोऽधिककालपरिणम्यकर्मफलन्तु न प्राप्तं न च तद भुञ्जते न च तत् समुदायोऽस्ति कोऽप्येको नित्यो भावो यो ह्यप्राप्य फलं भुझ्यते। तर्हि तत्कृतकर्मणः परिणम्यमानस्य फलमन्ये नरा भुञ्जते इति। अस्तु चैवमिति चत् तदाह-कारणेत्यादि। कतः क्रियानिष्पत्तौ कारणानामन्यान्यता भिन्न भिन्नता दृष्टा यथा कर्ता मनसा मनुते बुद्धमा बुध्यते चक्षुषा पश्यति श्रोत्रेण शृणोतीत्येवं कारणानां भिन्न भिन्नता दृष्टा, भोक्ता तु स एव कर्ता । कस्मात् ? कर्ता हीत्यादि। हि यस्मात् कर्ता करणैर्युक्तः सन् सर्वकर्मणां कारणं नित्यत्वात्। ननु तर्हि यत्करणेन यत् करोति तत्फलमन्येन किं न प्रामोतीत्यत आह-निमिषत्यादि। भावानाम् अत्यये कालस्तु निमेषकालादपि शीघ्रतरः। निमेषकालो यथा शीघ्र गच्छति ततोऽपि शीघ्र भावानामत्ययं कालः करोति तथातिशीघ्र भनानां तेषां पुनर्भावे कालो . परमतं दूपयित्वा स्वमतमाह- करणेत्यादि। करणस्य शरीरस्य परिणामिनोऽन्यान्यता दृष्टा । कर्ता चात्मा, स एव न विनाशीत्यर्थः। अत्रैव दृष्टान्तमाह-कर्ता हीत्यादि। यथानेकशिल्पवित् कर्ता करणेसी आयसीसंज्ञकयन्त्रादिभिः काष्ठपाटन-लौहघटनादि करोति, तथात्मापि इह इत्यर्थः। अथायमात्मसद्भावः स्थिरोऽस्तु, शरीरारम्भकाणां का गतिरित्याह-निमेषेत्यादि। भावानामिति शरीरादिभावानाम्। अत्यय इति विनाशे, शरीरस्य स्वाग्निपच्यमानस्य निमेषकालादपि शीघ्रं विनाशो भवतीत्यर्थः। अमीषाञ्च भावानां भग्नानां न पुनर्भावः पुनरागमनं नास्तीति। तेन, येन शरीरेण यत् कृतम्, तच्छरीरं तत्फलं न प्राप्नोतीत्युक्तं भवति। भय
* करणान्यान्यता इति चक्रः । + भग्नानां न पुनर्भावः इति पाठान्तरम् ।
For Private and Personal Use Only
Page #628
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः शारीरस्थानम् ।
१८०५ मतं तत्त्वविदामेतद् यस्मात् तस्मात् स कारणम् । क्रियोपभोगे भूतानां नित्यः पुरुषसंज्ञकः ॥ अहङ्कारः फलं कर्म देहान्तरगतिः स्मृतिः। विद्यते सति भूतानां कारणे देहमन्तरा ॥ १३॥ प्रभवो न धनादित्वाद् विद्यते परमात्मनः।
पुरुषो राशिसंज्ञस्तु मोहेच्छाव षकर्मजः ॥ १४ ॥ निमेषकालाच्छीघ्रतरः सन् कृतमेव भग्नं तमेवोपैति न खन्यम्, तथा पुरुषो येन करणेन यत् कर्म कुरुते तत्फलं तेनैव कर्ता प्रामोति न खन्यमुपैति। इति तत्त्वविदां मतं, यस्मात् स कर्ता तस्मात् भूतानां क्रियोपभोगे नित्यः पुरुषसंज्ञकः कारणम्। भूतानां प्राणिनां देहमन्तरा देहमध्ये तस्मिन् पुरुषसंज्ञके कारणे सति वत्तैमानेऽहङ्कारः कम्मेणः फलं धमाधम्मरूपं तज्जनकं कम्मे च देहान्तरगतिमरणं स्मृतिश्च जातिस्मरणं विद्यते न वसति पुरुषे सर्वमेतद् वर्तते। इति द्वितीयप्रश्नस्योत्तरमिति ॥१३॥
गङ्गाधरः-अत्राग्निवेशः पप्रच्छ, प्रभवः पुरुषस्य क इति। एष त्रिविधः पुरुषः कस्मात् प्रभवति उत्पद्यते उत्पत्तिकारणं क इत्यस्य प्रश्नस्योत्तरमाहप्रभवो नेत्यादि। परमात्मन इति महतः परमव्यक्तमिति कठोपनिषदि श्रवणादिह जागरितस्थानात् स्वमस्थानाचात्मनः परमः श्रेष्ठ आत्मा परमात्मा नेह तुरीय आत्मा परमात्मा । त्रिविध पुरुषप्रभवप्रश्नस्योत्तरप्रस्तावादिति चेन्ना- . नादिखादिति हेतोरसम्भवात् । श्वेताश्वतरोपनिषदि चाव्यक्तस्य त्रिगुणलक्षणस्य प्रभवश्रवणाच्च । तद यथा । स विश्वकृद् विश्वविदात्मयोनिज्ञः कालकारो गुणी मा भवत्वेवम्। ततः किमित्याह-कृतं कर्म यागादि न फलरूपतयाऽन्यमुपैति । एवं सति देवदत्तेन कृतेन शुभकर्मणा न यज्ञदत्तादयोऽपि सुखभाजः स्युः, तस्मात् क्षणभङ्गिशरीरादतिरिक्तः कर्मकर्ता तत्फलभोक्ता चाम्तीति भावः। क्रियोपभोग इति क्रियायां तत्फलभोगेऽपि । भूतानामिति प्राणिनाम् । आत्मसद्भावे हेत्वन्तरमाह- अहङ्कार इत्यादि। एतेऽहङ्कारादयः स्थिर एव परमात्मनि सन्ति पूर्वापरकालावस्थायिवस्तुधर्मत्वादिति भावः। देहमन्तरेति देहं विना देहातिरिक्तकाले प्यहङ्कारो भवतीत्यर्थः ॥ १३ ॥
चक्रपाणिः- "प्रभवः पुरुषस्य कः" इत्यस्योत्तरम् । अनादीत्यादि। प्रभवः कारणम् । राशिसंज्ञक इति पड़ धातुरूपसमुदायश्चतुर्विंशतिराशिरूपः । मोहेच्छाव पजनितकर्मजः मोहेच्छाद्वेष
For Private and Personal Use Only
Page #629
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०६
चरक-संहिता। कतिधापुरुषीयं शारीरम् आत्मा ज्ञः करणैर्योगाज ज्ञानं तस्य प्रवर्त्तते ।
करणानामवैमल्यादयोगाद वा न वर्तते ॥ सर्वविद् यः। प्रधानक्षेत्रापतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुरिति । न च पुरुषप्रभवप्रश्नेऽप्यप्रस्तुतः परमात्मप्रभवप्रश्नः। चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञक इत्यत्र चेतनाधातुखेन परमात्मनोऽवरोधात् । तस्मात् परमात्मन आत्मयोनेः स्वयम्भुवः प्रभव उत्पत्तिकारणं न विद्यते । कस्मात् ? अनादिखादकारणखात्। न हि परमात्मनः परमव्योम्नः प्रभवकारणम् अस्ति । शक्तिहि मूलं ब्रह्म सगेकाले तेजोऽवन्नानि सृष्ट्वा तदुपाहिता सती गायत्री भूला स्वयमेव शान्तिर्विद्या प्रतिष्ठा निवृत्तिश्चेति चतस्रः शक्तयो भूवा चतुहः परमव्योमरूपः परमात्मा शिवो बभूवेति तस्यानादिखात् प्रभवकारणं किमपि नास्तीति। स एव परमात्मा पुनरेवं क्षेत्राप्राज्ञतैजसवैश्वानररूपश्च स्वयं बभूवेति संहतरूपचेतनाधात्पुरुषस्य पड़ धातुपुरुषस्य प्रभवं केचित् परमात्मानमाहुरपरे प्रभवं नाहुः। राशिसंशस्तु पुरुषो मृतस्य पड़ धातुपुरुष लीयते परलोकञ्च याति ततः पुनर्मोहेच्छाद्वेषकृतकर्मफलधर्माधर्माज्जायते तासु तासु योनिषु तैस्तै:ज रिति मोहेच्छाद्वेषकर्मज उच्यते। इति तृतीयप्रश्नोत्तरम् ॥१४॥
गङ्गाधरः-तत्राग्निवेशः पप्रच्छ, किमज्ञो ज्ञः स इति। स पुरुषः किमशोऽथ ज्ञ इति। तत्रोत्तरमाह-आत्मा ज्ञ इत्यादि। इहात्मा जागरितस्थानः चतुविंशतिकः पुरुषः । स तु ज्ञः।न परमात्मा। कस्मात् ? मूलभूतज्ञो हि परमात्मा ज्ञानशक्तिमत्त्वाज ज्ञानाख्यगुणवत्त्वात् । तस्य त्रिगुणजातगुणाभावेन निगुणववचनात् । शः कालकारो गुणीति हुक्तम् । क्रमेण तदनुप्रवेशात् पञ्चब्रह्मपुरुषकालक्षेत्रक्षप्रधानाख्याः तत्समुदायरूपमव्यक्तश्च चेतनाधातुः पुरुषो ज्ञः । तदव्यक्तानुप्रवेशाच्च प्रज्ञया विशिष्टखात् प्राज्ञः सुषुप्तिस्थानोऽपि शस्त्रिगुणजातज्ञानरूपमहत्तत्त्वविशिष्टखात् । तत्प्रज्ञारब्धश्च पड़धातुः पुरुषः स्वमस्थानो महदहङ्कारज्ञानवत्वेनान्तःप्रशवाज ज्ञः। तत्पड़धात पुरुषारब्धस्तु चतुविंशतिकः पुरुष आत्मा जागरितस्थानोऽपि शः। महदहकारसम्भवकर्मजः। मोहाद्ध भावेषु इच्छा द्वेषश्च भवति, ततः प्रवृत्तिः, प्रवृत्तेर्धाधा, तौ च शरीरं जनयतो भोगार्थम् ॥ १४ ॥
क्रपाणिः-"किमज्ञो ज्ञः” इत्यस्योत्तरम्-आत्मेत्यादि। करणानीह मनोबुद्धीन्द्रियाणि ।
For Private and Personal Use Only
Page #630
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम् ।
१८०७ पश्यतोऽपि यथादर्श संक्लिष्ट नास्ति दर्शनम् । तद्वज्जले छ वा कलुषे चेतस्युपहते तथा ॥ करणानि मनो बुद्धिर्बद्धिका न्द्रियाणि च।
कर्तुः संयोगजं कर्म वेदना बुद्धिरेव च ॥ धीधृतिस्मृतिरूपज्ञानवत्वेन वहिःप्रशखा शः। तस्य ज्ञानं चेतनाधीधृतिस्मृत्यहङ्काररूपं करणेोगात् प्रवर्तते वहिर्नानारूपेणाभिव्यज्यते शत्वेऽपि करणानामवैमल्यादनैर्मल्यादयोगाद वा न तज्ज्ञानं वहिः प्रवर्तते।
कस्मात् ? तत्राह–पश्यतोऽपीत्यादि। हि यस्मादाद» संक्लिष्टे मलिने स्वं पश्यतो जनस्य दर्शनं प्रतिमूने भवति, यथा यद्वत् कलुषे चाविले जले स्वं पश्यतो जनस्य प्रतिमूर्त्तर्दशनं नास्ति, तथा चेतसि मनस्युपहते ज्ञस्य ज्ञानस्य प्रवृत्ति स्ति। मनो हि सर्वकरणानां प्रयोजकखात् प्रधानं तस्मिन्नुपहते हि शेषाणि करणानि न स्वातन्त्राणार्थेषु प्रवत्तितु प्रभवन्ति । इन्द्रियार्थभूतमनसां न ज्ञानं तत् पूर्वाध्याये निर्विकारः परस्वात्मेति श्लोकव्याख्याने दर्शितम्। कानि पुनः करणानि ज्ञानसाधने भवन्तीत्यत आह-करणानीत्यादि। इह चतुर्विशतिकादित्रिविधपुरुषस्य जागरितस्थानादेः प्रत्यगात्मनः प्रकरणात् तच्चतुर्विंशतिभावान्तर्गतमनोबुद्धिभौतिकदशेन्द्रियाणि करणानि, तत्र बुद्धिपदेन सुषुप्तिस्थानस्य प्राज्ञस्य प्रज्ञा तज्जाताहकारख्या बुद्धिः स्वमस्थानस्य तैजसस्यात्मनः इति द्विधा बुद्धिरवरुद्धा। तत्र जागरितस्थानस्य वैश्वानरस्यात्मनो विद्याबुद्धिमहत्तत्त्वजातबुद्धिस्त्रिधा धीः धृतिः स्मृतिश्चाहङ्कारजाता बुद्धिरभिमानलक्षणा। गर्वबुद्धिर्याहकारबुद्धिः अयोगादिजातबुद्धिः । महतो जातो योऽहकारस्तस्य पर्यायः-- अज्ञानमविद्याहम्मतिरभिमन्ता च। तज्जातो योऽहकारस्तस्य पर्यायः-- गव्वोऽभिमानोऽहकार इति। एतच्चतुर्विधबुद्धिरात्मेन्द्रियमनोऽर्थसनिकर्षाद् बहुविधा प्रवर्तते। तदुक्तं प्राक्। भेदात् न वर्त्तते ज्ञानमिति योजना। ननु यद्ययमात्मा ज्ञः, तत् किमित्यस्य सर्वज्ञानं न भवतीत्याहपश्यतोऽपीति चक्षुष्मतोऽपीत्यर्थः । तत्त्वमिति दर्शन विशेषणम्। तेन, म्लाने दपणे जले वा दर्शनं भवदप्ययथार्थग्राहितया न तत्त्वरूपं भवतीत्यर्थः। चेतसीत्युपलक्षणम् । तेन चक्षु. रादावप्युपहत इति ज्ञेयम्। प्रकरणप्रस्तावात् ज्ञाने कर्मणि वेदनायाञ्च यावत्करणमात्मनस्तदाह-करणानीत्यादि। * तत्त्वं जले इति चक्रः।
For Private and Personal Use Only
Page #631
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०८
चरक संहिता। कतिधापुरुषीयं शारीरम् नैकः प्रवर्तते कर्तु भूतात्मा नाश्नुते फलम् । संयोगाद वर्त्तते सर्व तमृते नास्ति किञ्चन ॥ न को वर्त्तते भावो वर्त्तते नाप्यहेतुकः ।
शीघ्रगत्वात् स्वभावात् तु भावो न व्यतिवर्त्तते ॥ १५॥ कार्येन्द्रियार्थानां बयो वै बुद्धयः स्मृताः। आत्मेन्द्रियमनोऽर्थानामेकैकसनिकर्षजाः इति। कुत एषां करणसंज्ञ त्यत आह–कत्तु रित्यादि। कत्त: करणैरेभिः सह संयोगजं कर्म भवति हस्तपादादीनां पञ्चानां कर्मायुक्तानि ग्रहणादीनि, श्रोत्रादीनां कर्माणि शब्दादिग्रहणानि। मनसः कम्म दशेन्द्रियाभिगमनचिन्तातक विचारादीनि। बुद्धिकर्म तु हानोपादानोपेक्षान्यतमावधारणादिकं समयोगादितः। वेदना सुखदुःखसंवेदनम् । बुद्धिः वहुविधा-श्रावणी खाची चाक्षुषी चेत्येवमादिः। कर्तुश्चतुर्विंशतिकपुरुषस्य करणमनोबुद्धग्रादिभिः सह संयोगजे ति लिङ्गविपरिणामाद योजना।।
ननु कत्तु रेव कर्म किं न स्यादित्यत आह-नैक इत्यादि । एको भूतात्मा खल्वात्मकृतपञ्चभूतोपाधिरव्यक्ताख्यात्मारब्धप्रत्यगात्मपुरुषो न कर्त्त क्रियां न निष्पादयितु प्रवर्त्तते फलश्च नाश्नुते नामोति विना करणः तथा खभावात् । करणैः सह संयोगात् तु भतात्मनः सर्व कर्मवेदनाबुद्धिश्चेत्येतत् सर्व वर्तते। कस्मान्नैकः प्रवर्तत इत्यत आह-न हेोक इत्यादि। हि यस्मादिह सर्गावस्थायामेकः केवल एको भावो न वर्तते विनान्यसंयोग, नाप्य हेतुकोऽपि भावो वर्तते। सर्बो हि भावो ह्यनेकभावमेलनेनैकरूपो हेतुजश्च वर्त्तते। न च शीघ्रगलात् स्वभावान व्यतिवर्त्तते। शीघ्रगत्वस्वभावं संयोगजमिति कर्मणा वेदनया बुद्धया च योज्यम् । नाइनुते फल.मेक इति योज्यम् । एक इति निष्करणः। संयोगाद् वर्तत इति करणसमुदायादुरपद्यते। तमृत इति संयोग बिना।
अत्रैव सामग्रीजन्यत्वे सर्वकार्याणामुपपत्तिमाह-न ह्यक इत्यादि। एको भावः कारणरूपः सहकारिकारणान्तररहितो न कार्य करणे वर्तत इत्यर्थः। एवं तावदेककारणं कार्य न वर्त्तते। कार्यञ्च हेतु विना न भवतीत्याह-वर्तते नाप्यहेतुक इति। हेतु विना उत्पत्तिधर्मो न वर्त्तते न भवतीत्यर्थः। तेन, करणयुक्तात्मजन्यं कार्य न केवलादात्मनो हेतुरूपाद भवतीत्युक्तं भवति । अथ हेतु विना चेद्भावो न भवतीति, तत् किमभावेऽपि शारीराणां भावानां हेत्वपेक्षा, न वेत्याह-- शीघ्रगेत्यादि । शीघ्रगत्वात् स्वभावात् लक्षितोऽभावो न स्वभावं * त्वभाव इति वा पाठः।
For Private and Personal Use Only
Page #632
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८०६ अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः।
सदकारणवन्नित्यं दृष्टं हेतुमदन्यथा ॥ व्यतिक्रम्य न वर्तते। शीघ्रगत्वस्वभावो हि नैकस्य भवति विनान्यसंयोगम् । तस्मात् कर्तुः करणसंयोगात सर्व कर्मादिकं वर्त्तते तत् तु संयोगमृते किमपि कर्मादिकं नास्तीति। इति चतुर्थप्रश्नोत्तरम् ॥१५॥
गङ्गाधरः-अथ तत्राग्निवेशः पप्रच्छ । स नित्यः किं किमनित्यो निदशित इति । यदिदानीं सर्गावस्थायां न होको वत्तेते भावो वर्तते नाप्यहेतुकः। शीघ्रगखात् स्वभावात् तु भावो न व्यतिवर्तते, तर्हि स पुरुषः किं नित्योऽथ किमनित्यो निदशित इति । एवं पृष्टो गुरुराह–अनादिरित्यादि। यः पुरुषोऽनादिरहेतुक आदिहेतुभूत आदिः पुरुष एवं नास्ति यस्य सोऽनादिः पुरुषो नित्यः। विपरीतस्तु हेतुज इति हेतुहतुभूतपुरुषजः पुरुषो विपरीतोऽनित्य इति । तद यथा सदकारणवन्नित्यमिति-असद्वा इदमग्र आसीत् ततो वै सदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते, इति य आत्मषटक आदिः परमः पुरुष उक्तस्तदब्रह्म तत् सदकारणवदनादिः पुरुषस्तत्सन्नित्यं दृष्टम् । विपरीतस्तु हेतु जो यथा-हेतुमदन्यथा। तदादिपुरुषहेतुकं यद्यत्तदन्यथा न नित्यम् इति। अथवा अनादिरादिहेतुः पुरुषो यस्य नास्ति स आत्मपटकः परमपुरुषः परमात्मा नित्यः। यतः सदकारणवन्नित्यं यद् यत् सद्वस्तु अकारण तत् सर्च नित्यम्। असदेवासत् प्राक् सर्गाद यदासीत् तन्नित्यम्। सर्गे सैव शक्तिर्नाम सत् तेजोऽभवदापोऽभवदन्नञ्चाभवत् तत् सदपि चाकारणं, तत्त्रयोपाधिर्गायत्री च सदकारणं, तस्मान्नित्यं सैव स्वयं परमात्मात्मषटकः पुरुषो. ऽभवत् अनादिरेव तस्मान्नित्यः । विपरीतस्तु हेतुजः । यो यो हेतुजः पञ्चब्रह्मपुरुषादिः स स विपरीतोऽनित्यः । यतो दृष्टं हेतुमदन्यथा । यत् सत् हेतुमत् तत् व्यतिवर्तते 'शीघ्रगत्व'स्वभावं न त्यजतीत्यर्थः। तेन, अहेतुक एवाभावो भवति, भावस्तु सहेतुकः। उक्तं हि-"उत्पत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्” इति। किंवा, शीघ्रगत्वादस्थिरत्वादभावो नावस्थान्तरमात्मनाशं प्रति गच्छतीति ग्रन्थार्थः ॥ १५ ॥
चक्रपाणिः-"स नित्यः किमनित्यः" इत्यस्योत्तरम्-अनादिरित्यादि । अनादिः पुरुषोऽध्यक्तरूपत्वादात्मशब्दाभिधेयः। विपरीत इत्यादिमान राशिरूपः पुरुष इत्यर्थः। अत्रैवानादेनित्यरवे शास्त्रान्तरसम्मतिमप्याह - सदित्यादि । सदिति त्रिविधसमये प्रमाणगम्यभावरूपम्। एतेन, प्रागभावस्याकारणवतोऽप्यभावरूपतयाऽनित्यत्वं न व्यभिचारकम् । हेतुजमन्यदपि भावरूप. मिति योजनीयम् । तेन, हेतुजस्यापि प्रध्वंसस्य विनाशिवं परिहृतं भवति ।
२२७
For Private and Personal Use Only
Page #633
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ कतिधापुरुपीयं शारीरम् तदेव भावादग्राहा नित्यत्वान्न ® कुतश्चन । भावाज ज्ञयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा ॥ अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः। तस्माद् यदन्यत् तद्वाक्तं वक्ष्यो चापरं द्वयम् ॥ व्यक्तमन्द्रियकञ्चव गृह्यते तद् यदिन्द्रियः ।
अतोऽ यत् पुनरव्यक्तं लिङ्गं ग्राह्यमतीन्द्रियम् ॥ १६ ॥ अन्यथा नित्यतोऽन्यथाऽनित्यं दृष्टम् । तत् सत् किमनुमानग्राह्यमित्यत आहतदेव भावादग्राह्य मिति । तत् सत् खलु भावादग्राह्यम्। किमिदपग्राह्यमित्यत आह-नित्यवादित्यादि। तत् सदकारणवन कुतश्च भावान्न ज्ञेयं नित्यत्वात् इन्युच्यते भावादग्राह्यमिति। तदव्यक्तमचिन्त्यं मनसा चिन्तितुमशक्यम् । अन्यथा व्यक्तं यद्भावाज ज्ञ यं चिन्तितु शक्यं तद् व्यक्तमिति। तथाचात्म. पटकः परमात्मा सदाशिवग्वेदादयः पञ्च ब्रह्मपुरुषाः कालो नाम महाविष्णुः क्षत्रको नाम विष्णः प्रधानं नाम ब्रह्मा चेत्येते पुरुषाश्चेतनाधातुकाः कुतश्चन भावान्न श या अचिन्त्याश्च, तस्मादव्यक्ताख्याः साङ्ख्ययोगाधिगम्याः। ततोऽन्यथा तु सव्वं व्यक्तम् ।।
तत् किं तावदित्यत आह-अव्यक्तमित्यादि। परमात्मादि-प्रधानान्तसमुदायोऽव्यक्तं नामात्मा च क्षेत्रवाधिष्ठितखात् क्षेत्रज्ञश्च शश्वद्वर्त्तते इति शाश्वतो विभवात् सव्वगतखात् विभुः अव्ययवादव्ययश्चत्येकोऽर्थः। ननु कुतश्च भावान् शयं चिन्त्यं यत् तद्वाक्तं कथमव्यक्तं भवति ? अनुमानगम्यवात् तु व्यक्तमेवे यत आह-तस्मादित्यादि। तस्मात् क्षेत्राधिष्ठितात् क्षेत्रज्ञादन्यद् यद्वक्तमित्यस्मात् तद्भावाज ज्ञेयत्वेन व्यक्तमप्यव्यक्तम् उच्यते। तदप्यव्यक्तं व्यक्तमपरं द्वयं वक्ष्यते-- व्यक्तमित्यादि । ऐन्द्रियकञ्चैव व्यक्तं, किं नु खल्वैन्द्रियकम् ? गृह्यते तद् यदिन्द्रियै रिति । इन्द्रियैयेद गृह्यते ____ अथ किं तन्नित्यत्वमित्याह--तदेवेत्यादि। भावानुत्पत्तिधर्मकात्। तन्नित्यत्वं न कुतोऽपि भावाद भवति। नित्यत्वं हि न कुतोऽपि भवति। ततश्वात्मनो भावं प्रति निरपेक्षत्वात् सर्वेभ्यो भावेभ्योऽप्यग्रे नित्यत्वं सदेव। तदेवम्भूतं नित्यमध्यक्तं ज्ञेयम्। अचिन्त्यम् इन्यव्यक्तविशेषणम्। अव्यक्तञ्च मूल प्रकृतिः। व्यक्तमन्यथेति प्रकृतेरन्यतमकार्य महदादिकम अनित्यम् । आकाशमपि विकाररूपतयाऽनित्यमेव । उदासीनपुरुषस्तु नित्य एवाव्यक्तःशब्देनैव लक्षित इत्युक्तमेव । पुनः प्रकारान्तरेण व्यक्ताव्यक्तार्थमाह-वक्ष्यत इत्यादि। अपरं द्वयमिति * नित्यत्वं न इति चक्रः ।
For Private and Personal Use Only
Page #634
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८११ तदैन्द्रियकमुच्यते, तद्वाक्तम् । अतोऽन्यत् पुनरनन्द्रियकमव्यक्तम् । अनैन्द्रियकन्तु लिङ्गग्राह्यमतीन्द्रियं क्षेत्रको नामात्मा हि लिङ्गग्राह्योऽतीन्द्रियश्च । पृथक् प्रधानादि-परमात्मान्तं सर्वमतीन्द्रियं न लिङ्गग्राह्यमित्यत एवंविधम् अव्यक्तं न तत् सर्व सुषुप्तिस्थानश्वात्मा प्राज्ञो लिङ्गग्राह्योऽतीन्द्रियश्चाव्यक्तम् उच्यते। उक्तन्तु प्रश्नोपनिषदि-यथा सौम्य सौायण वयांसि वासोवृक्षं संप्रतितिष्ठन्ते। एवं ह वै सर्च परमात्मनि सम्पतितिष्ठते। पृथिवी च पृथिवीमात्रा चापश्चाम्मात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यश्च श्रोत्रश्च श्रोतव्यश्च घ्राणश्च घ्रातव्यश्च रसश्च रसयितव्यश्च वक् च स्पर्शयितव्यञ्च हस्तौ चादातव्यञ्चोपस्थश्वानन्दयितव्यश्च पायुश्च विसज्जयितव्यश्च पादौ च गन्तव्यञ्च बुद्धिश्च बोद्धव्यश्चाहङ्कारथाहकार्यश्च चित्तश्च चेतयितव्यञ्च तेजश्च विद्योतयितव्यश्च प्राणश्च विधारयितव्यश्च ति। एप हि द्रष्टा श्रोता घ्राता रपयिता मन्ता वोढ़ा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षर आत्मनि सम्पतितिष्ठते परमेशवरं प्रतिपद्यते। स यो ह वै तदश्रोत्रमशरोरमलोहितं शुभ्रातारं वेदपते सौम्य स सर्वज्ञः सों भवति तदेष श्लोकः। विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्पतितिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु सौम्य स सव्वज्ञः सव्वमेवाविवेश । इति । एवञ्च स्वमस्थानोऽप्यात्मा पड़धातुः पुरुषो भूतात्मा खलु शब्दतन्मात्रादिपञ्चभूतोपाधिरव्यक्तात्मनारब्धस्तैजसो नामात्मा लिङ्गग्राह्योऽतीन्द्रियश्चेति अव्यक्तात्मोच्यते। तदुक्तश्च प्रश्नोपनिषदि-अथ हैनं पिप्पलादं सौर्यायणो गाग्यः पप्रच्छ, भगवन्नेतस्मिन् पुरुष कानि स्वपन्ति कान्यस्मिन् जाग्रति कतर एष देवः स्वमान् पश्यति कस्यैतत् सुखं भवति कस्मिन् नु सर्व सम्मति. ष्ठिता भवन्तीति। तस्मै स होवाच। यथा गाग्ये मरीचयोऽस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्च परे देवे मनस्येकीभवति। तेन तप पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयते। स्वपितीत्याचक्षते। प्राणानय एवैतस्मिन् पुरे जाग्रति । गाहेपत्यो ह वा एषोऽपानो व्यानोऽन्वाहाय्येपचनो यद् गाहे पत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः। यदुच्छासनिश्वासावेतावाहुनी समं नयतीति प्रकारान्तरं व्यक्ताव्यक्तद्वयम् । लिङ्गग्राह्यमित्यनुमानग्राह्यम् । अतीन्द्रियमित्यनेन चेन्द्रियग्रहणायोग्यं यत् केनापि शब्दादिलिङ्गेन गृह्यते, तदव्यक्तम् । किन्तु यन्नित्यानुमेयं मनोऽहङ्कारादि तदेवान्यक्तम् ॥१६॥
For Private and Personal Use Only
Page #635
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१२
चरक-संहिता। ( कतिधापुरुषीयं शारीरम् खादीनि बुद्धिरव्यक्तमहङ्कारस्तथाष्टमः।
भूतप्रतिरुदिष्टा विकाराश्चैव षोड़श ॥ समानः। मनोऽहरवयजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति। अत्रैष देवः स्वप्ने महिमानमनुभवति। यदृष्टं दृष्टमनुपश्यति । यत् श्रुतं श्रुतमेवार्थमनुशृणोति । देशदिगन्तरैश्च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति। दृष्टश्चादृष्टश्च श्रुतश्चाश्रुतञ्चानुभूतञ्चाननुभूतञ्च सव्वं पश्यति सन् पश्यति। इति स्वमस्थानः। अत्र समानोच्छासनिश्वासाभ्यामनुमीयतेऽयं स्वपितीति । चतुर्विंशतिकस्य मनसि दशेन्द्रियाणि लीयन्ते, प्राणाः पञ्च जाग्रतीति । तद्विशिष्टः षड्धातुः पुरुषो देवः स्वप्ने मनसा स्वमान् पश्यति । इति । तहि जागरितस्थानस्त्वेष चतुर्विशतिको भूतात्मा किमै न्द्रियकखाद व्यक्तो. ऽभिधीयते, न च व्यक्तः ? यतो लिङ्गग्राह्यश्चातीन्द्रियश्च मनोदशेन्द्रियाणि लिङ्गग्राह्याणि दर्शितानि स्वस्वकर्माणि लिङ्गानि खरद्रवचलोष्णाप्रतिघातलिङ्गानि भूम्यादीनि पञ्च भूतानि। तेषां गन्धादयोऽर्थाः स्वकाय्यगन्धादि लिङ्गानि। लिङ्गान्येषां व्यक्तान्यन्द्रियकाणि । इति पञ्चमप्रश्नोत्तरम् ॥१६॥
गङ्गाधरः-तत्राग्निवेशः पप्रच्छ, प्रकृतिः का विकाराः के इति । यतः सम्भूत एष चतुविंशतिकोऽतीन्द्रियो लिङ्गग्राह्यश्च तेषां चतुर्विशतेः सम्भवहेतुषु का प्रकृति म धातुर्विकाराश्च के धातव इति। तत्रोत्तरमाह-खादीनि इत्यादि। उद्दिष्टं पूर्व प्रकृतिश्चाष्टधातुकीति लोके पुरुषे च भूतानाष्टौ प्रकृतयः खादीन्युक्तानि पूर्वम्। महाभूतानि खं वायुरनिरापः क्षितिस्तथा। शब्दः स्पर्शश्च रूपश्च रसो गन्धश्च तद्गुणाः। इति । तानि खादीनि शब्दमात्रगुण आकाशः स्पर्शमात्रगुणो वायू रूपमात्रगुणं तेजो रसमात्रगुणा आपो गन्धमात्रगुणा क्षितिरित्येतानि। बुद्धिमहत्तत्त्वं जीवात्मा विषमत्रिगुणलक्षणा विद्यावुद्धिः प्रज्ञा। अव्यक्तन्तु शक्तिब्रह्मगायत्रीश्वरविद्याविद्यात्मकपञ्चब्रह्मपुरुषकालक्षेत्रज्ञप्रधानानीत्येतत्समुदायात्मकं समत्रिगुणलक्षणं संहतरूपम्। अहङ्कारोऽहमित्यभिमानहेतुमेलिनविषम त्रिगुणलक्षणस्त्वविद्याबुद्धिः। स चेह गणनायां खमपेक्ष्याष्टमो न सगै। सर्गे ह्यव्यक्तमहदहकारखवायुज्योतिरभूमय इति। इत्यष्टधातुकी भूतप्रकृतिरुविष्टा पूर्व प्रकृतिश्चाष्टधातुकीत्युक्तम्। 'विकाराश्चैव षोडशेति यदिहोद्दिष्टम्, तान् विकारानाह
चक्रपाणिः-"प्रकृतिः का विकाराः के" इत्यस्योत्तरम्-- खादीनीत्यादि। खादीनि सूक्ष्म
For Private and Personal Use Only
Page #636
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८१३ बुद्धीन्द्रियाणि पञ्चैव पञ्च कम्मेंन्द्रियाणि च। समनस्काश्च पञ्चा विकारा इति संज्ञिताः॥ इति क्षेत्रं समुदिष्टं सर्वमव्यक्तवर्जितम् । अव्यक्तमस्य क्षेत्रस्य क्षेत्रज्ञमृषयो विदुः ॥ १७ ॥
बुद्धीन्द्रियाणीत्यादि। इति पोडश विकारा इति संशिता धातव इति चतुविंशतिको विश्वरूपो भूतात्मा लोके पुरुषे तु तैजसाख्य आत्मा स्वमस्थानः मूक्ष्मशरीरी। एतैश्चतुविंशत्या निष्पन्नश्चतुध्विंशतिको राशिपुरुषो वैश्वानर आत्मा जागरितस्थानः। तत्रात्मकृतसत्त्वरजस्तमांसि स्वस्थमाहकारिकं मनोऽशेन प्रवेश्य तैः संयुक्तं सत्त्वसंज्ञकं मनः सृजति आहङ्कारिकाणि पञ्च बुद्धीन्द्रियाण्येतान्यात्मकृतानि खादीन्येकैकाधिकानि पञ्चोपादायैतानि श्रोत्रादीनि मनन्ति। पञ्च कर्मेन्द्रियाणि च पञ्च कर्मेन्द्रियाणि सृजन्ति । पञ्च च तानि खादीनि स्वस्वशब्दादीनि परस्परेणानुग्रहाच्छब्दादीनि सृजन्तीति विकारसंशकाः पोडशधातवः। इति चतुर्विंशतिधातुकाधिष्ठानभूतं शरीरमिदं शुक्रशोणितमात्राहारजभूतेभ्यो जायते, तद् वक्ष्यते विस्तरेणेति । ननूक्तमव्यक्तमात्मा क्षेत्रज्ञ इति, तत्राव्यक्तं नाम यतस्तदुक्तं स आत्मा क्षेत्रको नाम कस्मादित्यत आह-इति क्षेत्रमित्यादि। इत्युक्तं सर्वमव्यक्तवज्जितं क्षेत्रं समुद्दिष्टम् । अव्यक्तमिहाव्यक्तपुरुषः सत्त्वादित्रिगुणसाम्योपाधिः पुरुषोऽव्यक्तं तत्रोपाधिरपि त्रिगुणसाम्यं क्षेत्रमुक्तं भगवदगीतायां त्रयोदशाध्याये । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद् यो वेत्ति तं प्राहुः क्षेत्रमिति तद्विदः। क्षेत्रज्ञश्चापि मां विद्धि सर्चक्षेत्रेषु भारत। क्षेत्रक्षेत्रशयोनि यत् तज् ज्ञानं मतं मम। महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकश्च पञ्च चेन्द्रियगोचराः। इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । मूतखादीनि तन्मात्रशब्दाभिधेयानि। बुद्धिर्महच्छब्दाभिधेया। अध्यक्तं मूलप्रकृतिः । अहङ्कारो बुद्धिविकारः, स च त्रिविधो भूतादिस्तैजसो वैकारिकश्च । भूतानां स्थावरजङ्गमानां प्रकृतिर्भूतप्रकृतिः। तत्र चाव्यक्तं प्रकृतिरेव परम्। बुद्धपादयस्तु स्वकारणविकृतिरूपा अपि स्वकार्यापेक्षया प्रकृतिरूपा इह प्रकृतित्वेनोक्ताः। यदुक्तम्- "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त" इति । विकारानाह-विकारा इत्यादि। 'एव'शब्दो भिन्नक्रमावधारणे, तेन, विकारा एव पोडश परं न प्रकृतयः ; बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि। पञ्चार्था इति स्थूलाः
For Private and Personal Use Only
Page #637
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१४
चरक-संहिता। कतिधापुरुपीयं शारीरम् जायते बुद्धिव्यक्ताद बुद्धग्राहमिति मन्यते ।
परं खादीन्यहङ्कार उपादत्ते यथाक्रमम् ॥ एतत् क्षेत्रं समासेन सविकारमुदाहृतमिति। तस्मादिहाव्यक्तं त्रिगुणसाम्यं न तु पुरुषाधिष्ठितत्रिगुणसाम्यसमुदायरूपमिति। तत् त्रिगुणसाम्यमत्राव्यक्तं क्षेत्रं गीतायां कृष्णाभिप्रेतमित्यविरोधः । अत आह-अव्यक्तमस्येत्यादि । अस्य क्षेत्रस्य त्रिगुणसाम्यरूपाव्यक्तमहदादातदन्तस्य क्षेत्रस्य ज्ञातारमव्यक्तस्थं पुरुष क्षेत्रामृषयो विदुस्तत्क्षेत्राधिष्ठितखात् तत्क्षेत्रवाधिष्ठितं कालानुप्रविष्टं प्रधानमभिव्यक्तसमत्रिगुणमित्येतत्समुदायोऽप्यव्यक्तमपि क्षेत्रामृषयो विदुः इत्यत उक्तमव्यक्तमात्मा क्षेत्रज्ञ इति। बुद्धीन्द्रियाणि सानि मनः कम्मेन्द्रियाणि च। अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि । अव्यक्तमात्मा क्षेत्रशः क्षेत्रस्यास्य निगद्यते। इश्वरः सव्वंभूतस्थः सन्नसन् सदसच्च यः । इत्युक्तं याज्ञवल्क्यसंहितायामिति ॥१७॥
गङ्गाधरः-ननु चतु विंशतिकस्य पुरुषस्य धातुषु याऽष्टधातु की प्रकृतिरुक्ता तत्राष्टौ याः प्रकृतयस्ताः किं प्रसिद्धाः सन्तीत्यत आह-जायते इत्यादि। यदिदमव्यक्तं कालानुप्रविष्टक्षेत्राधिष्ठितप्रधानत्रिगुणसाम्यलक्षणं तस्मादव्यक्तात् तत्रिगुणवैषम्यलक्षणस्तस्याव्यक्तस्यैकादशांशस्यैकांशो महान नाम प्रथमं बुद्धिर्जायते। मनो मतिमहानात्मेत्यादिपर्याया विद्याबुद्धिः जायते। सा च त्रिविधा सात्त्विकी राजसी तामसी च। तत्र सात्त्विकी विद्या प्रज्ञा चित्तमित्युच्यतेऽव्यक्तस्य न तु प्राज्ञतैजसवैश्वानराणां, तया सात्त्विक्या विद्याबुद्धा दिककालाभ्याश्च विशिष्टं तदनुपविष्टं यावदव्यक्तं तावान् समुदायः प्राज्ञो नामात्मा बभूवेति आत्मात्मान्तरमारभते कालः कालान्तरमारभते आकाशादयः शब्दादिरूपाः, गुणगुणिनः परमार्थतो भेदो नास्त्येवास्मिन् दर्शने। एनमेव प्रकृतिविकारसमूह क्षेत्रक्षत्रज्ञभेदेन विभजते-इतीत्यादि। अध्यक्तवर्जितमिति प्रकृत्युदासीनवर्जितम् , प्रकृतेश्चोदासीनपुरुषचैतन्येन चैतन्यमस्त्येव ॥ १७ ॥
चक्रपाणिः-सम्पति महाप्रलयानन्तरं यथा आदिसर्ग बुद्ध पावरपादो भवति, तदाह-जायत इत्यादि। बुद्धयाहमिति मन्यत इति बुद्धेर्जातेनाहङ्कारेणाहमिति मन्यत इत्यर्थः । खादीनीति खादीनि सूक्ष्माणि तन्मात्ररूपाणि तथैकादशेन्द्रियाणि। वचनं हि.--"प्रकृतेर्महान महतोऽहङ्कारस्तस्माद्गणश्च पोडशकः" इति। यथाक्रममिति तस्मादहङ्कारादुत्पद्यते क्रमेण, तत्र वैकृतात् सात्त्विकादहकारात् तैजससहायादेकादर्शन्द्रियाणि भवन्ति, भूतादेस्त्वहङ्कारात् तामसात् तैजस
For Private and Personal Use Only
Page #638
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारोरस्थानम् ।
१८१५ ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते ।
पुरुषः प्रलये चेष्टः पुनर्भावैर्वियुज्यते ॥ दिग् दिगन्तरमारभते। ततस्तया विपत्रिगुणलक्षणया युदद्या खलु मनसा तदव्यक्तमहं सर्वकर्त्तति विपश्यैयरूपेण स्वं मन्यते। इति मलिनविषमत्रिगुणलक्षणोऽहमिति विषय्येयाभिमन्ता दिक्कालविशिष्टोऽहङ्कारो महता सहितादव्यक्ताजायते इत्यव्यक्तस्य द्वितीयं कार्यम् ।
महत एकादशांशस्यैकांशरूपः क्षेत्रज्ञानुप्रविष्ट एव । स च त्रिविधः । विषममलिनसत्त्ववहुलः सात्त्विको वैकारिको नाम। तादृशरजोबहुलस्तैजसो नाम राजसः । तादृशतमोबहुलस्तामसो भूतादिर्नामेति। तत्रादौ भूतादिरहङ्कारः तत्परं यथाक्रम क्रमेण सत्त्योद्रकात् सत्त्वबहुलं शब्दमात्रगुणमाकाशमुपादत्ते। रजोबहुलं स्पर्शमात्रगुणं वायुम् । सत्त्वरजोबहुलं रूपमात्रगुणं तेजः। सत्त्वतमोबहुला रसमात्रगुणा आपः। तमोबहुलां गन्धमात्रगुणाञ्च पृथिवीमिति। ततो वैकारिको नामाहङ्कारस्तैजससहायाद युगपदेव पञ्च बुद्धीन्द्रियाणि पञ्च कम्में न्द्रियाणि बुद्धिकम्मोभयात्मकं मनश्चोपादत्ते। महदादेवतदन्तानामधिदेवताश्च उपादत्ते। तासां देवतानां ब्रह्मा महान्तं प्राविशदहङ्कारमीश्वरः प्राविशत प्राविशञ्च मनश्चन्द्रमाः श्रोत्रं दिशं स्पर्शनं वायुश्चक्षुः सूर्य आपो रसनं घ्राणं क्षितिः पायु मित्रः प्रजापतिरुपस्थं हस्तमिन्द्रः पादं विष्णुरनिर्वाचमिति । इत्येवं प्राज्ञ आत्माऽहङ्कारेण मनो दशेन्द्रियाणि पञ्च महाभूतानि सृष्टाऽहकारादिसप्तदशकं लिङ्गं शरीरमादायात्मानमारभ्य पुनः पञ्चानां महाभूतानामाकाशं कियन्तं दिककालाभ्यां संयोज्याकाशं सृष्ट्वा तं वायो प्रवेश्य प्रात्मकं वायु स्रष्टा तं तेजसि प्रवेश्य यात्मकं तेजः सृष्ट्वा तदप्सु प्रवेश्य चतुरात्मिका अपः सृष्ट्रा ताः पृथिवीं प्रवेश्य पश्चात्मिकां पृथिवीं सृष्ट्वा तानि पञ्च भूतान्यनुप्रविश्य पड़धातुः सर्वसम्पूर्णाङ्गः सन् जातो लोकोऽभ्युदित उच्यते। याशवल्क्यसंहितायाश्च। बुद्धरुत्पत्तिरव्यक्तात् ततोऽहङ्कारसम्भवः । तन्मात्राणि ह्यहङ्कारादेकोत्तरगुणानि च। शब्दः स्पर्शश्च रूपश्च रसो गन्धश्च तद्गुणाः । सहायात् पञ्च तन्मात्राणि। यदुक्तम्-“सात्विक एकादशकः प्रवर्त्तते वैकृतादहकारात् । भूतादेस्तन्मात्रः स तामसस्तैजसाभयम्" इति। तत इति आहङ्कारिककार्यानन्तरं तन्मात्रेभ्यः उत्पन्नस्थूलभूतसम्बन्धात् । सम्पूर्णसङ्गिो जात इति आदिसो जातः । एवमादिसर्गे प्रकृतेर्महदादिसर्ग दर्शयित्वा महाप्रलये प्रकृतावश्यकरूपायां बुयादीनां
For Private and Personal Use Only
Page #639
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१६
चरक-संहिता। कतिधापुरुषीयं शारीरम् यो यस्मानिःसृतश्चैषां स तस्मिन्नेव लीयते। यथात्मानं सृजत्यात्मा तथा वः कथितो मया। विपाकात् त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन्। सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः। रजस्तमोभ्यामाविष्टश्चक्रवद् भ्राम्यते हि सः। इति। लोकवदन्नमयोऽयं पुरुष एतस्यात्मान्नं भूमितत्त्वबहुलं पञ्चभूतात्मकम् । तस्यान्नस्यात्मन आत्मा प्राणमयः पुरुषस्तस्य प्राण एव शिरो व्यानो दक्षिणः पक्षः समान उत्तरः पक्ष आकाश आत्मा पृथिवी पुच्छं प्रतिष्ठा । तस्यात्मन आकाशस्यान्तरात्मा मनोमयस्तस्य यजुरेव शिर ऋग् दक्षिणः पक्षः सामोत्तरः पक्ष आदेश आत्माऽथवाङ्गिरसः पुच्छं प्रतिष्ठा । तस्यात्मन आदेशस्य अन्तरात्मा विज्ञानमयस्तस्य श्रद्धव शिरः सत्यं दक्षिणः पक्ष ऋतमुत्तरः पक्षो योग आत्मा महः पुच्छं प्रतिष्ठा। तस्यात्मनो योगस्यान्तरात्मानन्दमयः तस्य प्रियमेव शिरो मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्ष आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा। एष चेतनाधातुरव्यक्तमात्मेति ख्यापितम्। तस्यात्मन आनन्दस्यान्तरात्मा हिरमयः पुरुषः परमात्मा शिवस्तस्य तेजः शिरः आपो दक्षिणः पक्षोऽनमुत्तरः पक्षो गायत्रीशक्तिरात्मा शक्तिरसद् ब्रह्म पुच्छं प्रतिष्ठेत्युन्नेयम्। भवति चात्र कठोपनिषदि श्लोकः। 'हिरण्मये परे कोषे विरजं ब्रह्म निष्कलम् । तच्छदं ज्योतिषां ज्योतिस्तद यदात्मविदो विदुरिति।
एप पड़ धातुः पुरुषः खलु यावत् प्रलयं वत्तते न नश्यति पुनःपुनर्जायते ततो नारायणस्यास्यादित्यस्य देहादुत्क्रान्तौ प्राकृतप्रलये प्रकृती स्थिते काले क्षेत्रने प्रधानस्य गुणसाम्ये 'द्विपरार्द्धकाले पुनर्भाववियुज्यते। तदुक्तं मनुना। एवं सर्च स सृष्ट्वदं माश्चाचिन्त्यपराक्रमः। आत्मन्यन्तर्दधे भूयः कालं कालेन पीड़यन्। यदा स देवो जागर्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति । तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः। स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति । युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि। तदायं सर्वभूतात्मा सुखं लयमाह-पुरुप इत्यादि। इप्टै वैरिति पुरुषस्य भोगार्थमिष्टर्बुयादिभिः। अन्ये तु एवंभूतसर्गमत्रजन्मनि, बुद्धयादिवियोगञ्च मरणे ब्रवते। तन्न, जन्ममरणयोर्बु यादीनां विद्यमानत्वात्। उक्तं हि-"अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न विमुक्तपूर्वः। नैवेन्द्रिय व मनोमतिभ्यां न चाप्यहङ्कारविकारदोषः" इति। तथान्यत्राप्युक्तम्- 'पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोग भोगैरधिवासितं लिङ्गम्” इति ।
For Private and Personal Use Only
Page #640
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१६१७ अव्यक्ताद व्यक्ततां याति व्यक्तादव्यक्ततां पुनः । रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्त्तते ॥ येषां द्वन्द्व परासक्तिरहङ्कारपराश्च ये।
उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा ॥ १८॥ स्वपिति निर्वृतः। तमोऽयन्तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः। न च स्वं कुरुते कर्म तदोत्क्रामति मूर्त्तितः। यदाणुमात्रिको भूखा वीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्ति विमुञ्चति। एवं स जाग्रत्स्वानाभ्यामिदं सर्व चराचरम्। संजीवयति चाजस्र प्रमापयति चाव्यय इति।
तहि पुनने कदापि किं जायते इत्यत आह-अव्यक्तादित्यादि । उक्तरूपेण अव्यक्ताद व्यक्ततां याति, पुनः कल्पान्ते प्रलये व्यक्तादव्यक्ततां याति। एवं. प्रकारेण रजस्तमोभ्यामाविष्ट एप पुरुषश्चक्रवत् परिवत्तते भ्राम्यति यावत् त्रिगुणसाम्यलक्षणप्राकृतप्रलयम्। उक्तश्च भगवदगीतायाम्। सहस्रयुगपय्यन्तमहर्यद ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहारात्रविद। जनाः। अव्यक्ताद व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रायागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके। भूतग्रामः स एवायं भूखा भूखा प्रलीयते। रात्रयागमेऽवशः पाथे प्रभवत्यहरागमे। परस्तस्मात् तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति। अव्यक्तोऽक्षर इत्याहुस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद् धाम परमं मम। पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् । इति । नन्वेवं चक्रवत् परिवत्तेनं केपां भवति ततो निवृत्तिर्वा केषां कुतः स्यादित्यत आह-येषां द्वन्द्र इत्यादि। येषां देवनरादीनां द्वन्दे खलु सविपर्यये द्वये द्वये सुखदुःखे इच्छाद्वेषे इत्यादौ परा परमा आसक्तिरासङ्गः, तस्मात् महाप्रलय एवं प्रकृतौ लयः, तदादिसर्ग एवं प्रकृतेर्महदादिसृष्टिरिति । एतमेव प्रपञ्च' लयञ्च प्रकृतेराह-अव्यक्तादित्यादि । अव्यक्तादिति प्रकृतेः, व्यक्ततामिति महदादिमहाभूतपर्यन्त. प्रपञ्चरूपतां याति। व्यक्तात् महदादिमहाभूतपर्यन्तप्रपज्ञाद्यवस्थातः पुनरव्यक्तरूपतां याति ;महाप्रलये हि महाभूतानि तन्मात्रेषु लयं यान्ति ;-तन्मात्राणि तथेन्द्रियाणि चाहङ्कारे लयं यान्ति, अहङ्कारो बुद्धौ, बुद्धिश्व प्रकृताविति लयक्रमः। अयञ्च लयक्रमो मोक्षेऽपि भवति । परन्तु तं पुरुपं प्रति पुनः सर्ग नारभते प्रकृतिः। अयं संसारः कुतो भवतीत्याह-रज इत्यादि। आविष्टो युक्तः। चक्रवत् परिवर्तत इति पुनःपुनर्लयसर्गाभ्यां युज्यते। द्वन्द्व इति रजस्तमोरूपे
For Private and Personal Use Only
Page #641
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१८
चरक-संहिता। [ कतिधापुरुषीयं शारीरम् प्राणापानौ निमेषाद्या जीवनं मनसो गतिः। इन्द्रियान्तरसञ्चारःप्रेरणं धारणञ्च यत् ॥ देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा। दृष्टस्य दक्षिणेनाक्षणा सव्येनावगमस्तथा ॥ इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः ।
बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः॥ ये चाहङ्कारपरा अविद्यामूदास्तेषामुदयालयो कल्पे कल्पे जन्ममरणे भवतः। ये खतोऽन्यथा द्वन्द्वानासक्ता अहङ्कारविवर्जितास्तपां नोदयप्रलयौ पुनरिह जन्ममरणे न भवतः, संसारान्नित्तिर्भवतीति । इति पष्ठप्रश्नस्योत्तरम् ॥१८॥
गङ्गाधरः--तत्रानिवेशः पप्रच्छ, किं लिङ्गं पुरुषस्य चेति । ननु यदुक्तं व्यक्तमैन्द्रियकञ्चैव गृह्यते तद् यदिन्द्रियैः। अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियमिति, पुरुपस्य तल्लिङ्गं किमिति ? तथा पृष्टः पुनर्वसुरुवाच-प्राणापानावित्यादि। प्राण उच्छासोऽपानो निश्वास इति । निमेषाद्या निमेषोन्मेषाकृतिस्वरवर्णविशेषात्मज्ञानानि तासु तासु योनिपुत्पत्तिश्च। जीवनमायुः, यावज्जीवति, मनसो गतिश्चिन्त्यादौ विपये। इन्द्रियान्तरसञ्चारो मनसः, यदर्थग्रहणायैकस्मिन्निन्द्रिये मनः सञ्चरति तदिन्द्रियसञ्चारतोऽन्यस्मिनिन्द्रिये मनसो यः सञ्चारः स इन्द्रियान्तरसञ्चारः। प्रेरणं तदिन्द्रिये मनसो यद यच्च । तत्रैवेन्द्रिये धारणं स्थिरतयावस्थानकरणम् । स्वप्ने च मनसो देशान्तरगतिः। पञ्चखग्रहणं मरणम्। दक्षिणेनाक्ष्णा दृष्टस्य सव्येनाक्ष्णावगमस्तथा सव्येन दृष्टस्यार्थस्य दक्षिणेनाक्ष्णावगमः। इच्छा च द्वेपश्च सुखञ्च दुःखञ्च प्रयत्नश्च चेतना च धृतिबुद्धिः स्मृतिरहङ्कारश्चेत्येतानि प्रत्यगात्मनि वर्तमानानि परमात्मनः प्रत्यगात्मनः परमस्यात्मनोऽव्यक्तस्य लिङ्गानि न तु परमपुरुषस्य परमात्मनो लिङ्गानि तस्याप्रमेयस्य लिङ्गाभावात्। उक्तं हि श्वेताश्वतरोपनिषदि। निष्क्रियं निर्गुणं शान्तं निरवदंत्र निरञ्जनम् । मिथुने, अहङ्कारपरा इति अहङ्कारान्ममेदमित्यादि मिथ्याज्ञानपराः। उदयप्रलयो जन्ममरण, किंवा लयसगौ । अतोऽन्यथेति रागढ पविमुक्ता निरहङ्काराश्च ये, तेषां नोदयप्रलयौ भवतः ॥ १८ ॥
चक्रपाणिः- "किं लिङ्गं पुरुषस्य च" इत्यस्योत्तरम्-प्राणापानावित्यादि। प्राणापानावुच्छासनिश्वासौ। निमेषाद्या इति 'आद्य शब्दग्रहणेन उन्मेषाद्या प्रेक्षणविशेषा गृह्यन्ते। मनसो
For Private and Personal Use Only
Page #642
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ।
शारीरस्थानम् ।
१८१६ अमृतस्य परं सेतुर्दग्धेन्धनमिवानलमिति-आश्रये इति पूर्वमन्त्रस्थेन अन्वयः। निरञ्जनं निर्लिङ्गमिति। गौतमेनाप्युक्तम् । इच्छाद्वेषसुखदुःखप्रयत्नशानान्यात्मनो लिङ्गानि । कणादेनापि वैशेषिकेऽप्युक्तम्। प्राणापानौ निमेषोन्मेषजीवनमनोगतीन्द्रियान्तरसञ्चारा बुद्धिः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि। प्रवृत्तिनिवृत्ती प्रत्यगात्मनि दृष्टे परत्र लिङ्गमिति । यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते। सामान्यतो दृष्टाचाविशेषः। तस्मादागमिकम्। अहमिति शब्दस्य व्यतिरेकानागमिकम् । यत् दृष्टमन्नम् अहं देवदत्तोऽहं यज्ञदत्त इति द्रष्ट्रखात् प्रत्यक्षवत् । देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरप्रत्ययः। ममेतिप्रत्ययस्य याथार्थ्यात्। सन्दिग्धस्तूपचारः। अह मिति प्रत्यगात्मनि भावात् परत्र अभावादर्थान्तरमात्मस्वरूपं प्रत्यक्षं यत्र प्रत्यये स प्रत्ययार्थान्तरप्रत्यक्षः । सन्दिग्धस्तूपचारः। न तु शरीरविशेषाद यज्ञदत्तविष्णुमित्रयोनि विशेषः । अहमिति मुख्ययोग्याभ्यां शब्दवातिरेकाद व्यभिचाराद्विशेषसिद्धरागमिकम् । तेनाहमिति। सुस्वदुःखज्ञाननिष्पत्त्य विशेषादैकात्म्यम्। यथाकाशकालदिशः। व्यवस्थातो नाना। तस्याभावादव्यभिचारः। इति सूत्राणि क्रमेण व्याख्यातानि। तद् यथा । ननु प्राणापानादिकमात्मनो लिङ्गं किं दृष्टमथानुमानिकमागमिकं वेति। तत्राह। प्रत्तिनिवृत्ती प्रत्मगात्मनि दृष्टे परत्र लिङ्गम् । प्रत्यगात्मनि दृष्टे लिङ्गे परत्र स्वमस्थानमुपुप्तिस्थानाव्यक्तेषु लिङ्गं सव्वैमागमिकं न दृष्टं न वानुमानिकम् । कस्मात् ? यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते। प्रत्यगात्मनि हि यज्ञदत्त इति सनिकष दृष्टं प्रत्तिनिवृत्त्यादिकं परत्र प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते। तहि किमानुमानिकमित्यत आह - सामान्यतो दृष्टाचाविशेपः। प्रत्यगात्मनि यथा यशदत्त इति सनिक दृष्टं लिङ्गं तत् सामान्यतो दृष्टाच्च परत्र नानुमानिक यथा प्रत्यगात्मा प्राणिति चापानिति निमिपतीत्येवमादि दृश्यते न तथा परात्मा, तस्मात् सामान्यतो दृष्टाच्चानुमानिकमपि प्रत्यगात्मपरात्मनोरविशेषः । तस्मादागमिकमिति। प्रत्यगात्मपरात्मनोरविशेषादागमिकं परत्रात्मनि प्राणापानादिकं लिङ्गम् । यदि तुल्यं लिङ्गं न स्यादुभयोरविशेषो न स्यादिति। . तत्राह वादी-अहमिति शब्दस्य व्यतिरेकानागमिकम् । त्वं देवदत्तोऽहं यशदत्त इति व्यतिरेकादविशेषाभावात् प्रत्यगात्मपरात्मनोरप्यविशेषाभावात् गतिरिति मनसा पाटलिपुत्रादिगमनरूपा। इन्द्रियान्तरसञ्चारोऽपि मनस एव, यथा-चक्षुः
For Private and Personal Use Only
Page #643
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२०
चरक-संहिता। यतिधापुरुषीयं शारीरम् नागमिकमिति । तहि किमित्यत आह-यद दृष्टमन्नमद दवदत्तोऽहं यशदत्त इति द्रष्ट्र खात् प्रत्यक्षवत् । येन मयान्नं दृष्टं सोऽहमयं देवदत्तः स एवाह यशदत्त इति द्रष्टुवात् परात्मनः प्रत्यक्षवल्लिङ्गं प्राणापानादिकं न प्रत्यक्षं तस्मादनागमिकं न भवति । अस्तु तर्हि च प्रत्यक्षवद्भावेन सामान्यतो दृष्टादानुमानिकं देवदत्तो यशदत्त इति भेदेन प्रत्ययस्तु यो भवति स खलु देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचारात् शरीरप्रत्ययः। यतो देवदत्तो यज्ञदत्त इति भेदेन प्रत्ययोऽविशेषेऽपि परात्मनः शरीरे उपचारात् । अन्यथा देवदत्तो गच्छतीति प्रत्ययो न स्यादात्मनो गत्यभावादिति। कस्मादुपचारः ? ममेति प्रत्ययस्य याथार्थ्यात् । मम शरीरमिति प्रत्ययस्य याथार्थ्यात्। देवदत्तो गच्छतीति देवदत्तशब्दार्थस्यात्मनः शरीरे उपचार इति। तत्राह। सन्दिग्धस्तूपचारः। आत्मनः शरीरे तूपचारः सन्दिग्धः। मम देवदत्तस्य शरीरमिति गच्छतीत्युक्तेः शरीरे किमुपचारः । अहं जानामि चेच्छामीत्यादौ किमात्मन्युपचारः। तत्राह। अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरमात्मरूपं प्रत्यक्षं यत्र प्रत्यये स प्रत्ययार्थान्तरप्रत्यक्षः। अहं देवदत्त इति प्रत्ययस्य प्रत्यगात्मनि भावात। परत्रात्मन्यभावात् प्रत्यगात्मनः स्वरूपं परात्मनः स्वरूपमर्थान्तरं न खनान्तरं तयोर्यत्र प्रत्यये प्रत्यक्षं स प्रत्ययः प्रत्ययार्थान्तरप्रत्यक्षः। तत्राह। सन्दिग्धस्तूपचारः। न तु शरीरविशेषाद यज्ञदत्त विष्णुमित्रयोनिविशेष इति । प्रत्यगात्माहं जानामीतीच्छति प्रत्यगात्मनि शानेच्छादिमत्त्वात्। गच्छामि तिष्ठामीति गमनादिक्रियावत्त्वाच्छरीरे चोपचाररतु सन्दिग्धः किं प्रत्यगात्मनि किं शरीरे वोपचारो न तु शरीरविशेषाद यज्ञदत्तविष्णुमित्रयोञ्जन विशेषस्ततः स्यात्। शरीरभेदन तत् प्रत्यगात्मनो यज्ञदत्त विष्णु मित्रतया तु शानविशेषः स्यात्, तस्मात् अहमिति सुरख्ययोग्याभ्यां शब्दवद्वातिरेकाद व्यभिचाराद्विशेषसिद्धेरागमिकम्। प्रत्यगात्मनि अहमिति मुख्यप्रवृत्त्या शरीरे योग्यया प्रवृत्त्याह मिति शब्दवत्। आप्तोपदेशवत्। जातिगुण क्रिया यदृच्छासकते मुख्यया प्रत्याप्ता उपदिशन्ति । व्यतिरेकादनुपदेशाज्जात्यादिषु गमनादीनां व्यभिचाराद्विशेषसिद्धेरात्मनः प्राणापानादिकं लिङ्गमागमिकं तेनाहमिति । तेन मुख्यया प्रवृत्त्या ब्राह्मणोऽहमिति। यदृच्छाप्रवृत्त्या देवदत्तोऽहमिति यज्ञदत्तोऽहमिति जात्याकृतिव्यक्तिसमुदाये मुख्या वृत्तिरतेन परात्मनि वह मिति प्रत्ययः। न चानेकखमात्मनः । सुखदुःखज्ञाननिष्पत्यविशेषादैकात्म्यम्। परित्यज्य मनः स्पर्शनमधितिष्ठतीत्यादि, प्रेरणाञ्ज तथा धारणञ्च मन्स एवेति इदम् । देशान्तर
For Private and Personal Use Only
Page #644
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८२१ प्रत्यगात्मनि देवदत्ते यशदत्ते विष्णुमित्रादौ च सुखदुःखज्ञानादीनां निप्पत्तिः परात्मन एवैकस्मादविशेषेण भवतीत्येक एवात्मा यथाकाशकालदिशः एकात्मिका इति। परन्तु। व्यवस्थातो नाना। उपाधिमत्त्वे जन्ममरणादिव्यवस्थातो नाना। प्रतिपुरुषमेकैक आत्मेति ।
ननु बुद्धीच्छादयो मनसो गुणा न खात्मगुणा इति चेन्नेत्युवाच कणादः। कस्मात् ? परत्र समवायात् प्रत्यक्षवाच्च नात्मगुणा मनसो गुणाः । अप्रत्यक्षवात् । इति। प्रत्यगात्मनो बुद्धग्रादयो गुणाः, परत्रात्मन्यव्यक्त समवायात् प्रत्यगात्म. प्रत्यक्षबाच्चात्मगुणा न मनसोगुणाः, अप्रत्यक्षखात् मनःप्रत्यक्षवाभावात्। पूवेमुक्तमस्मिंस्तन्त्रे। आत्मना चेन्द्रिययत स्वयमुपलभ्यते तत् प्रत्यक्षम् । इच्छाद्वेषसुखदुःखप्रयनबुद्धय आत्मप्रत्यक्षाः शब्दादयस्विन्द्रियप्रत्यक्षा इति । भ्रान्ता अनुपयो मानसप्रत्यक्षानाहुरिच्छाद्वषादीन् । कथं विज्ञायते परत्रात्मनि बुद्धीच्छादीनां समवायः ? उच्यते-कारणगुणपूर्वकस्तु कार्यगुणो दृष्ट इति। आत्मनः कार्ये प्रत्यगात्मनि बुद्धीच्छादयो गुणा दृश्यन्ते, यद्यस्य कारणेऽव्यक्तात्मन्येते बुद्धीच्छादयो नावर्त्तिष्यन्ताथ कार्य प्रत्यगात्मनि नाभविष्यनिति । कार्यान्तराभावाच । कारणगुणातिरिक्तकाय्यंगुणान्तराभावाच काय्यद्रव्य इति । गौतमेनापि ज्ञानस्येन्द्रियार्थभूतमनोगुणत्वं निरस्यात्मनो गुणो ज्ञानमुक्तं तत् पूर्वाध्याये निर्विकारः परस्त्वात्मेति श्लोकव्याख्याने दर्शितम् । स्मरणादयो गुणाश्चात्मन एव गौतमेनोक्ताः। तद् यथा। स्मरणन्वात्मनो शस्वाभाव्यात्। व्याख्यातञ्च वात्सपायनेन। आत्मन एव स्मरणं, न बुद्धिसन्ततिमात्रस्य। तु-शब्दोऽवधारणे। कथं? शस्वाभाव्यात्। ज्ञ इत्यस्य स्वभावः स्वो धम्मः, अयं खलु ज्ञास्यति जानात्यशासीदिति त्रिकालविपयेण अनेकेन ज्ञानेन सम्बध्यते। तचास्य त्रिकालविषयं शानं प्रत्यात्मवेदनीयम् । ज्ञास्यामि जानामि अशासिषमिति वर्तते। तद् यस्यायं स्वो धर्मस्तस्य स्मरणं न बुद्धिप्रबन्धमात्रस्य निरात्मकस्येति। स्मृतिहेतूनामयोगपद्याद् युगपदस्मरणमित्युक्तम्। सा च स्मृतिः केभ्य उत्पद्यते, इत्यत उक्तं गौतमेन । प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षणसादृश्यपरिग्रहाश्रयाश्रित-सम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयाथिख-क्रियारागधमाधम निमित्तेभ्यः। सुस्मूपेया मनसो धारणं प्रणिधानं, सुस्मूर्षितलिङ्गचिन्तनश्वार्थस्मृतिकारणम्। निबन्धः खल्वेक ग्रन्थोपयमोऽर्थानाम् । एको गतिः स्वप्न इति च्छेदः। पऋत्वग्रहणं मरणज्ञानम्। सव्येनावगम इति सन्येनादणा, स एवायं
For Private and Personal Use Only
Page #645
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२२
चरक-संहिता। कतिधापुरुषीयं शारीरम् तस्मात् 8 समुपलभ्यन्तै लिङ्गान्येतानि जीवतः ।
न भृतस्यात्मलिङ्गानि तस्मादाहुमहर्षयः॥ ग्रन्थोपयताः खल्वर्था अन्योन्यस्मृतिहेतव आनुपू]तरथा वा भवन्तीति । धारणा शास्त्रकृतो वा प्रशातेषु वस्तुषु स्मर्तव्यानामुपक्षेपो निबन्ध इति। अस्य अभ्यासस्तु समाने विषये ज्ञानानामभ्यात्तिरभ्यासजनितः संस्कार आत्मगुणोऽभ्यासशब्देनोच्यते, स च स्मृतिहेतुः समान इति । लिङ्गं पुनः संयोगिसमवाय्येकार्थसमवायिविरोधि चेति। संयोगि यथा-धूमोऽग्नेः। समवायि यथा-गोविषाणम्। एकार्थसमवायि यथा-पाणिः पादस्य, रूपं स्पर्शस्य । विरोधि यथा-अभूतं भूतस्येति। लक्षणं पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः । विदानामिदं गर्गाणामिदमिति। सादृश्यं चित्रगतं प्रतिरूपकम् ; देवदत्तस्येत्येवमादि। परिग्रहात्। स्वेन वा स्वामी स्वामिना वा स्वः स्मय्यते। आश्रयात् । ग्रामण्या तदधीनं स्मरति । आश्रितात् । तदधीनेन ग्रामण्यमिति । सम्बन्धात् । अन्तेवासिना गुरु स्मरति, ऋखिजा याज्यमिति। आनन्तव्योत् । इति करणीयेष्वर्थेषु । वियोगात् । येन विप्रयुज्यते तद्वियोगप्रतिसंवेदी भृशं स्मरति । एककार्यात् । कञन्तरदर्शनात् कञन्तरे स्मृतिः। विरोधात् । विजिगीषमाणयोः अन्यतरदर्शनाद अन्यतरः स्मय्यते। अतिशयात् । येनातिशय उत्पादितः । प्राप्तः। यतो येन किश्चित् प्राप्तमप्राप्तं वा तमभीक्ष्णं स्मरतीति। व्यवधानात् । कोशादिभिरसिप्रभृतीनि स्मर्यन्ते। सुखदुःखाभ्यां, तद्धे तुः स्मर्यते। इच्छाद्वेषाभ्यां यमिच्छति यश्च द्वष्टि तं स्मरति । भयात् । यतो बिभेति । अथित्वात् । येनार्थी भोजनेनाच्छादनेन वा। क्रियायाः। रथेन रथकारं स्मरति । रागात्। यस्यां स्त्रियां रक्तो भवति तामभीक्ष्णं स्मरति । धम्मात् । जात्यन्तरस्मरणम्, इह चातीतश्रुतावधारणमिति । अधम्मात् । प्रागनुभूतदुःखसाधनं स्मरति। न चैतेषु निमित्तेषु युगपत् संवेदनानि भवन्तीति युगपदस्मरणमिवि । निदर्शनञ्चेदं स्मृतिहेतूनां न परिसङ्ख्यानमिति । इत्यादि गौतमोक्तं पूर्वाध्याये विस्तरेणोक्तं दर्शितम्।
ननु प्राणापानादिकं देवदत्तादिपुरुषस्य दृश्यते कथं परमात्मनो लिङ्गमित्यत आह-तस्मादित्यादि। तस्मात् परमात्मन एव अव्यक्तादात्मन दक्षिणाक्षिदृष्टो घट इत्यवगम इत्यर्थः। चेतना ज्ञानमात्रम्। बुद्धिस्तूहापोहज्ञानम् । अथ
* यस्मादिति चक्रः ।
For Private and Personal Use Only
Page #646
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम् ।
१८२३ शरीरं हि गते तस्मिन् शन्यागारमचेतनम् ।
पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते ॥ १६ ॥ एतानि लिङ्गानि जीवतो देवदत्तादेः समुपलभ्यन्ते, न तु मृतस्य । तस्मादात्मलिङ्गानि खल्वेतानि महर्षय आहुः। ननूच्यते देवदत्तस्येदं शरीरमिति मृतस्य न कथमेतानि लिङ्गानि ? तत्राह-शरीरं हीत्यादि। हि यस्मात् । तस्मिन्नात्मनि शरीराद् गते तच्छरीरं शून्यागारमचेतनं भवति । ननु तर्हि शरीरं मृतस्य किंरूपं वर्तते ? इत्यत आह–पञ्चेत्यादि। शरीरारम्भकाणां शुक्रशोणितमात्राहारात्मजानां चतुविधानां पञ्चानां भूतानामवशेषलाइ आत्मस्थपञ्चभूतानां शरीरान्निर्गतत्वे शेषतया स्थितखात् पञ्चत्वं गतं शरीरमुच्यते । तस्मात् प्राणापानादीनि परमात्मनो लिङ्गानीति । याज्ञवल्क्यसंहितायाञ्च। अहङ्कारः स्मृतिमेधा द्वे पो बुद्धिः सुखं धृतिः। इन्द्रियान्तरसञ्चार इच्छा धारणजीविते । स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः। निमेषश्चेतना यत्न आदानं पाश्चभौतिकम्। यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः। तस्मादस्ति परो देहादात्मा सवंग ईश्वरः॥ इति सप्तमप्रश्नोत्तरम् ॥१९॥ कथमेतान्यात्मानं गमयन्तीत्याह- यस्मादित्यादि। जीवत इति पञ्चभूतारिक्तात्मसंयुक्तस्य । पञ्चत्वन्तु यद्यपि जीवतो न भवति, किन्तु मृतस्यैव, तथापि पञ्चत्वं मृतशरीरे दृश्यमानं विपर्ययात् पञ्चत्वाभावाद् जीवच्छरीरलिङ्गं भवतीति ज्ञेयम् । अप्रैवोदाहृताश्च प्राणापानादयो न भूतमात्रे भवन्ति, निरात्मकेष्विष्टकमृतशरीरादिष्वदर्शनात । न च मन एव भूतातिरिक्तमात्मा भवितुमर्हति। यतस्तस्यापि करणरूपस्य प्रेरणादर्थज्ञानं कर्त्तव्यम्। नापीन्द्रियाण्यात्मत्वेन स्वीकत्तुं पार्यन्ते । यतः, तथा सति इन्द्रियाणीन्द्रियान्तरोपलब्धार्थ न प्रतिसन्धातु समर्थानि भवन्ति । अम्ति चेन्द्रियान्तरोपलब्धार्थप्रतिसन्धानम् , यथा-सुरभिचन्दनं स्पृशामि। तस्मात् मनइन्द्रियभूतातिरिक्तात्मा तिष्टतीति ज्ञेयम् । अत्र यद्यपि 'बुद्धि'शब्देन चेतनातिस्मृत्यहङ्काराः प्राप्यन्त एव, तथापि बुद्धिप्रकरणत्वेन पृथक्पृथगात्मकत्वेन पुनःपुनः पृथगुपात्ताः। तथा हि चेतनागुणत्वेन चेतना खादिमूतातिरिक्तधर्मेणात्मानं गमयति। पृतिस्तु नियमात्मिका नियन्तारम आत्मानं गमयति । बुद्धिस्तु ऊहापोहयोरेकं कारणं गमयत्यात्मानम्। स्मृतिस्तु पूर्वानुमूतार्थस्मरणकर्तारं स्थायिनमात्मानं गमयतीत्यनुसरणीयम्। आत्माधिष्ठात्रभावे शरीरे प्राणाद्यभावमाह-शरीरमित्यादि। शून्यागारमिव शून्यागारं यथाऽधिष्टातृशून्यम्, एवं मृतशरीरमपि। पड़धातुकं शरीरम्, तत्र पष्ठे आत्मनि गते पञ्चभूतात्मकं शरीरं भवति, तेन पञ्चत्वं गतम् उच्यते ॥ १९ ॥
For Private and Personal Use Only
Page #647
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२४
चरक-संहिता। कतिधापुरुषीयं शारीरम् अचेतनं क्रियावच्च मनश्चेतयिता परः। युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः ॥ चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते। अचेतनत्वाच्च मनः क्रियावदपि नोच्यते ॥ २० ॥ गङ्गाधरः-तत्राग्निवेशः पूर्व पप्रच्छ, निष्क्रियञ्चेत्यादि। भो भगवन् यदि परमात्मन एतानि प्राणापानादीनि कार्याणि लिङ्गानि भवन्ति, कथमेतानि परमात्मनोऽव्यक्ताद्भवितुमर्हन्ति । यतः। आत्मज्ञा आत्मानं निष्क्रियं वदन्ति स्वतन्त्रश्च वशिनञ्च सवेगश्च विभुश्च क्षेत्रज्ञञ्च तथा साक्षिणश्च वदन्ति । तत्रायं सन्देहः। तद् यथा-निष्क्रियस्येति । तस्यात्मनोऽव्यक्तस्य निष्क्रियस्य भो भगवन् कथं क्रिया विद्यते। यया क्रियया प्राणापानादीनि निष्पायन्तेऽव्यक्तन। स चात्मा स्वतन्त्रश्चेत् तदा कथमनिष्टासु योनिषु जायते न विष्टासु योनिष्वेकान्तेन। एवं यदि स आत्मा वशी भवति तहि च कस्माद्धेतोः असुखभविः स आत्मा वलादाक्रम्यते । दुःखद्वषी ह्यात्मा नात्मना वशित्त्वाद दुःखैबलादाक्रान्तो भवितु अर्हति । यदि च सर्वगश्चात्मा तदा सव्वेगतखात् सर्वाः सव्वस्थाः वेदनाः किं स न वेत्ति । स पुनविभुः सर्वव्यापी कस्माद्धतोः शलकुड्यतिरस्कृतं वस्तु न पश्यति । स चात्मा क्षेत्रशस्तत्र संशयः। किं क्षेत्रशः पूर्वम्, अथ क्षत्रं पूर्वम् ? क्षेत्रं जानातीति क्षेत्रज्ञः खलु क्षेत्राज्ञ यात् पूव्वं न युक्तो भवति क्षेत्राभावे कथं क्षेत्रं जानातीति युक्तं भवति ; तहि पूर्व यदि क्षेत्रं स्यात् तदा क्षेत्रज्ञोऽशाश्वतः स्यात्, प्रागसत्त्वात् इति। साक्षिणश्चात्मानमाहुरिति यत् तत् कस्यायं साक्षिभूतः स्यात् ? हि यस्मादात्मनोऽन्यः कोऽपि कर्ता न विद्यते स्वयं कर्ता स्वयञ्चैव तत् क्रियायां किं साक्षी भवतीति सप्त प्रश्ना आत्मानमधिकृत्य कृताः, तेषामुत्तराणि क्रमेण पुनव्वसुरुवाच । तत्र निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथमिति प्रश्नश्योत्तरमाह-अचेतनमित्यादि। मनस्तु अचेतनं क्रियावच्च तस्य चेतयिता पर आत्माऽव्यक्ताख्यः क्षेत्रज्ञः। स हि चैतन्ये कारणमुक्तः। सत्त्वयोगेन तस्य ज्ञानप्रवृत्तेः। स्वेन चेति तेन तेन मनसा क्रियावता युक्तस्य तस्य परस्य विभोरात्मनः क्रिया निदिश्यन्ते । रथो गच्छतीतिवत् । तहि चेतनैरश्वयुक्तस्याक्रियस्य रथस्य सक्रियखाद
चक्रपाणिः--' निस्क्रियस्य क्रिया तस्य कथम्" इत्यस्योत्तरम् --- अचेतनमित्यादि । चेतयिता पर इति पर आत्मा चेतयिता परं न तु साक्षात् क्रियावान् । ननु यदेशवं कथं तस्य क्रियेत्याह
For Private and Personal Use Only
Page #648
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम्।
१८२५ यथा कर्तुत्वं गौणं तथात्मनः कत्तु त्वं किं गौणमिति तत्राह -चेतनाहान् इत्यादि । अतो यतश्चेतनावानाला मनःक्रिययोपचरितक्रियावान् मनायितखान मुख्यस्ततः कर्त्तात्मा निरुच्यते चैतन्याधीनखात् क्रियायाः। मनस्तु क्रियावदपि अचेतनवात् कर्ता नाच्यते। विना हि चैतन्यं मनः क्रियावदपि किश्चित् न कत्तुं प्रभवतीति। उक्तश्च गुण्डकोपनिषदि श्वेताश्वतरोपनिषाद च। द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखनाते। तयोरन्यः पिप्पलं स्वात्ति अनश्नन्नन्योऽभिचाकशीति। इति । तथा च अव्यक्तात्मा महानस्य जीवात्मा। तत् सात्त्विको महानव मनः कायस्तयोः समानं वृक्षं तत्र अव्यक्ताख्ये या क्षेत्रज्ञः पुरुषः स एकः सुपर्णः । अपरो विषमत्रिगुणरूपो महान् । द्वावेतौ सुपणौ सयुजौ नित्यसंयुक्तौ सखायौ शरीररूपं समानमेकं वृक्षं परिपखजाते। तयोमध्यऽन्य एकः समत्रिगुणपुरुषः सुषुप्तो समाधा च परेऽक्षरे परमात्मनि तुरीय शिवे सम्पतिनिष्ठते रसो वै स परमात्मा तञ्च रसं वायं लब्ध्वानन्दी भवति आनन्दमयः संश्चेतसा महता मुखेनानन्दं पिप्पलं फलं स्वादु अत्ति । अन्यो महानात्मा जीवस्तु तत्फलमनश्नस्तत् फलभोगक्रियामभिचाकशीति पश्यति । परमात्मा शिवो महेश्वरस्तदुपपश्यत्यनुमन्यते न तु भुङ्क्ते। एतदुक्तं भगवद्गीतायाम्। सुषुप्तौ समाधौ च भोक्ता मात्र आत्मानन्दमयो विष्णुरनुभोक्तानुमन्ता परमात्मा शिव इति । तद् यथा-उपद्रष्टानुमन्तानुभोक्ता भर्ता महश्वरः। परमात्मेति चाप्युक्तो देहऽस्मिन् पुरुषः पर इति। स्वप्ने चायं क्षत्रशः एकः सुपणेः षड़धातुभूतात्मा तैजसोऽपरः सुपर्णः सूक्ष्मं शरीरं समानं वृक्षं परिष्वज्य वत्तेते। तेनाव्यक्तन चेतननाधिष्ठितखात् षड़धातुश्चतन आहङ्कारिक मनश्चेतयति स्वेन चति तेन मनसा युक्तश्च क्रियावान् भवात। स एकोनविंशत्या मुखेः पञ्चमहाभूतैः प्राणरकादशेन्द्रियैरहङ्कारबुद्धिभ्याश्च प्रविविक्तं फलं प्रकृतिजगुणं भुङ्क्त प्राशस्तत् फलमनश्नस्तदझुक्तिक्रियामभिचाकशीति । अत्राप्युपद्रष्टानुमन्तानुभोक्ता परमात्मा शिवः । एवं जागरितस्थानो वैश्वानरो भूतात्मा तत्प्राज्ञात्माधिष्ठितवाच्चेतनः क्रियावत् अचतनं मन आहङ्कारिकमनाजात मनः चतयात तन्मनःसंयागात् क्रियावान् भवति। स सप्ताङ्ग एकानविंशत्या मुखैः स्थूलान् प्रकृति ना [ गुणान् पिप्पलं युक्तस्येत्यादि। आत्माधिष्ठितस्यैव मनसः क्रिया उपचारादात्मनः क्रियेत्युच्यते इत्यर्थः। एतत् एवोपपादयति चेतनेत्यादि-चेतनेन ह्यात्मनाधिष्ठितं मनः क्रियासु प्रवर्त्तते, चेतनानधिष्ठितन्तु मनः क्रियासु न प्रवर्तते। तेन यत्कृता सा क्रिया, स एव क्रियावानिति व्यपदेष्टु युज्यते
For Private and Personal Use Only
Page #649
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२६
चरक-संहिता। कतिधापुरुषीथं शारीरम् यथास्वेनात्मनात्मानं सर्वः * सर्वासु योनिषु ।
प्राणैस्तन्त्रयते प्राणी न ह्यन्योऽन्यस्य + तन्त्रकः ॥ २१ ॥ फलं भुङ्क्त। क्षेत्रज्ञः पश्यति। अत्राप्यनुद्रष्टानुमन्तानुभोक्ता परमात्मा महेश्वरः शिव इति। तदुक्तं भगवद्गीतायां त्रयोदशाध्याये। प्रकृतिं पुरुषञ्चैव विद्धानादी हुप्रभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्। कार्यकारणकत्र्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृखे हेतुरुच्यते। पुरुषः प्रकृतिस्थो हि भुङ्क्त प्रकृतिजान् गुणान्। कारणं गुणसंशोऽस्य सदसयोनिजन्मसु। उपद्रष्टानुमन्तानुभोक्ता भर्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः। इति। इति निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथमिति प्रश्नस्योत्तरमिति ॥२०॥
गङ्गाधरः-अथ स्वतत्रश्चेदनिष्टासु कथं योनिषु जायत इति प्रश्नस्योत्तरमाह-यथास्वेनेत्यादि। न खलु स्वस्य तत्रः स्वतत्रः स यः स्वेतराप्रयुज्यः सन् स्वेतरप्रयोजकः कर्ता। तहि क इह स्वतत्रः। प्राणी सर्वः प्राणभृत् । यथास्वेन स्वमनतिक्रम्य स्वेन स्वेनात्मना सर्वासु योनिषु प्राणैस्तत्रयते न खन्यस्य तन्त्रकोऽन्य इति। तस्मादनिष्टासु योनिषु जायते। नैकान्तेनेष्टासु इति। याज्ञवल्क्यसंहितायाश्च। निःसरन्ति यथा लोह-पिण्डात् तप्तात् स्फुलिङ्गकाः। सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि। तत्रात्मा हि स्वयं किश्चित् कर्म किश्चित् स्वभावतः। करोति किश्चिदभ्यासाद धौधौ भयात्मकम् । निमित्तमक्षरः कर्ता द्रष्टा ब्रह्म गुणी वशी। अजः शरीरग्रहणात् स जात इति कीत्ताते। इत्यादि। तत्र प्रश्नाः क्रमेण । यदेवमेव स कथं पापयोनिषु जायते इति, परत्र च कथं भावरनिष्टः संप्रयुज्यते ? तत्रोत्तरम् । अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजः । दोषैः प्रयाति जीवोऽयं भवं योनिन त्वचेतनं मनः, तत्पराधीनक्रियत्वेन परमार्थतः क्रियावदपि कर्तृत्वेन नोच्यत इति वाक्यार्थः । मोच्यते कर्तृ इति शेषः ॥ २० ॥
चक्रपाणिः-सम्प्रति स्वतन्त्रत्वेऽप्यनिष्टयोनिषु गमनं प्राणाक्षिप्तं समादधाति-यथा. स्वेनेत्यादि। सर्वासु नरगोहस्तिकीटादियोनिषु। प्राणैस्तन्त्रयते प्राणैर्योजयति, आत्मनैवायं धर्माधर्मसहायेनात्मानं सर्वयोनिषु नयति, न परप्रेरितो याति, यतोऽन्यः पुरुषोऽस्य प्रेरको नास्ति ईश्वरा ।वात् । किंवा सत्यपि ईश्वरे तस्यापि कर्मपराधीनत्वात् । इदमेव चास्यानिष्ट
* नयति सर्वयोनिषु इति चक्रः । __ + अन्यस्येत्यत्र अस्त्यस्य इति चक्रः ।
For Private and Personal Use Only
Page #650
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२७
१म अध्यायः
शारीरस्थानम्। वशी तत् कुरुते कर्म यत् कृत्वा फलमश्नुते । वशी चेतः समाधत्ते वशी सव्वं निरस्यति ॥ २२ ॥ देही सर्वगतो ह्यात्मा स्वे स्वे संस्पर्शनेन्द्रिये ।
सर्वाः सर्वाश्रयस्थास्तु नात्माऽतो वेत्ति वेदनाः ॥ २३ ॥ शतेषु च। अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम्। रूपाप्यपि तथैवेह सव्वेयोनिषु देहिनाम् । इत्यादि ॥२१॥
गङ्गाधरः-अथ वशी यद्यसुखैः कस्माद्भावैराक्रम्यते बलादिति प्रश्नस्योत्तरमाह--वशी तदित्यादि। न खलु यः स्वरशे वर्तते स वशी, तहि कः पुनर्वशी नामोच्यते ? स वशी यस्तु तत् कम्म कुरुते यत् कर्म कृखा तस्य कम्मणः फलं स्वयमेवाश्नुते नान्योऽश्नुते। प्रज्ञया प्रज्ञापराधेन च सदसत्काण्यात्मा करोति तत्र सत्कर्मकर्ता तादृशवशी तत्कृतकर्म फलेन सुखेन बलात् आक्रम्यते। असत्कर्मकर्ता च वशी तत्कर्मफलेन दुःखेन बलादाक्रम्यते। यस्तु चेतः समाधत्ते स वशी, यश्च सर्च निरस्यति सोऽपि सर्वसंन्यासी वशी, स स नासुखैर्भावैलादाक्रम्यत इति ॥२२॥
गङ्गाधरः- नन्वेवं चेदात्मा सर्वगतः सर्वगतखाच्च सर्वाः सर्वेषां वेदनाः योनिगमने स्वातन्त्रयम् -यद अनिष्टयोनिगमनहेत्वनिष्टकारणे स्वातन्त्रयम्, अनिष्टकारणारब्धस्वकर्मणैवायमनिच्छन्नपि नीयत इत्यनिष्टयोनिगमनं भवति। स्वातन्त्रपञ्च यथोक्तं भवति ॥ २१॥ . चक्रपाणिः-- "वशी यद्यसुखैः कस्माद् भावैराक्रम्यत" इत्यस्योत्तरम्-वशीत्यादि। वशी स्वेच्छाधीनप्रवृत्तिः इप्टेऽनिष्टे वात्मा, तेन वशी सन् अयं तानि कर्माणि करोति शुभान्यशुभानि वा आपातफलरागाइ, यानि कृत्वा तत्कर्मप्रभावात् शुभेनाशुभेन वा योगमाप्नोति। एतेन, कर्तव्ये कामयस्य वशित्वम् , कृतकर्मफलन्त्वस्यानिच्छतोऽपि भवति । तेन, तत्प्रति नास्य वशित्वम् । अन्यदपि वशित्वफलमाह-वशी चेतः समाधत्त इति। अनिष्टेऽर्थे वशी सन् अयं मनो निवर्त्तयति। यदि ह्ययं वशी न स्यात्, न मनो निवर्तयितु शक्नुयात् । अपरमपि वशित्वगमकं कर्माह -वशी सर्व निरस्यतीति। वशो सन्नयं मोक्षार्थप्रवृत्तः सर्बारम्भं शुभाशुभफलं त्यजतीत्यर्थः। इह 'स्वतन्त्रः' परात्मना ईश्वरादिना प्रेरितप्रवृत्तिरुच्यते। वशी तु स्वयमपि प्रवर्त्तमान इच्छावशात् प्रवर्त्तते, न प्रेरितप्रवृत्तिरूपत्वेन ईप्सिते वर्त्तते इति स्वातन्त्रयवशित्वयोर्भदः ॥ २२ ॥
चक्रपाणिः- "सर्वाः सर्वगतत्वाञ्च वेदनाः किं न वेत्ति सः” इत्यस्योत्तरमाह-देहीत्यादि । सर्वगत इति सर्वगतोऽपि। संस्पर्शनेन्द्रिय इति संस्पर्शयुक्ते शरीरे वेदनाः सुखदुःखरूपा
For Private and Personal Use Only
Page #651
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२८
चरक-संहिता। कतिधापुरुषीयं शारीरम् विभुत्वग्त एवास्य यस्मात् सर्वगतो महान् । मनसश्च समाधानात् श्यत्यात्मा तिरस्कृतम् ॥ नित्यानुबन्धं मनसा देहकर्मानुपातिना।
सर्वयोनिगः विदेकयोनापि स्थितम् ॥ २४ ॥ किं न वेत्तीति प्रश्नस्योत्तरमाह-देहीत्यादि। हि यस्मात् सर्वगतोऽप्यात्मा देही रजस्तमोभ्यां मुग्धः स्वे स्वे संस्पर्शनेन्द्रिये स्वस्वसर्वा वेदना वेत्ति अतो देहिखात् सर्वाश्रयस्थास्तु सर्वा वेदना न वेत्ति । एवमेवोक्तं स्मृतिशास्त्रे याज्ञवल्क्यन। वेत्ति सर्वगतां कस्मात् सव्वेगोऽपि न वेदनाम् । सर्वाश्रयां निजे देह देही विन्दति वेदनामिति ॥२३॥
गङ्गाधरः-तहि कथं विभुः स्यादात्मा, विभुश्च चेत् कस्माच्छेलकुड्यतिरस्कृतं न पश्यतीत्यभिप्रेत्याह, न पश्यति विभुः कस्मात् शैलकुड्यतिरस्कृतमिति । तत्रोत्तरम्-विभुखमत एवेत्यादि। यस्मात् सर्व्वगतो महांश्चात्माऽत एव विभुखमस्य न तु देहिखात् । देहिवे तु शैलकुड्यतिरस्कृतं न पश्यति । तहि देहिले कथं सव्वेगत आत्मा स्यादित्यत आह-- मनसश्चेत्यादि। अयमात्मा मनसः समाधानाद् योगे वर्तमानः समाधिं कुर्वन्नात्ममनसोः संयोगविशेषात् शैलकुड्यादिभिस्तिरस्कृतं सव्वं पश्यतीति सम्वेगतस्तदा स्यात् । कथमेकदेहस्थः सव्चे मनसः समाधानात् पश्यतीत्यत आह–नित्यानुबन्धमित्यादि। वेत्ति, सर्वाश्रयस्थास्तु न वेत्तीति योजना। यस्मात् सर्वगतोऽयमात्मा स्वकीय एव स्पर्शनवति शरीरे परं वेदना वेत्ति। तेन सर्वाश्रयस्थाः सर्ववेदना न वेत्तीति वाक्यार्थः। सर्वाश्रयस्था इति सर्चपरशरीरगताः। परशरीरे चात्मा स्वकर्मोपार्जितेन्द्रियाभावाद् विद्यमानोऽपि न लभते सुखदुःख। स्वे स्वे शरीर इति वक्तव्ये, यत् संस्पर्शनेन्द्रिये इति करोति, तेन स्वशरीरेऽपि केशनखादा स्पर्शनेन्द्रियं नास्ति, तत्र नात्मा किञ्चिदुपलभत इति दर्शयति ॥ २३ ॥
चक्रपाणि:--"न पश्यति विभुः कस्माद'. इत्यादिप्रश्नस्योत्तरं वक्तु प्रवृत्तो विभुन्वसाधकार्थगुणहेतुप्राप्त्या विभुत्वमेव तावदात्मनः साधयति-विभुत्वमित्यादि। विभुत्वं सवगतपरिमाणयोगित्वम् । अत एवेत्युक्तसवंगतत्वात। एतदेव स्पष्टार्थ साक्षाद् ब्रूते-यस्मादित्यादि। सर्वगतत्वं सर्वतोऽप्युपलभ्यमानत्वेन सर्वगताकाशादिपरिमाणस्याप्यस्ति, तेन, तद्व्यवच्छेदार्थ 'महान' इति पदम, महापरिमाणयोगिद्रव्यं विभुरुच्यत इति फलति। विभुत्वं व्युत्पाद्य कुड्यादितिरोहितात्मज्ञानं नैकान्तं भवतीति दर्शयन्नाह-मनस इत्यादि। समाधानं समाधिः। अनेन योगिनः समाधिबलात् तिरोहितमपि पश्यन्तीति दर्शयति । ये तु तिरोहितं न पश्यन्ति,
For Private and Personal Use Only
Page #652
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म अध्यायः |
शारीरस्थानम् । दिर्नास्त्यात्मनः क्षेत्र - पारम्पर्यमनादिकम् । अत योरादित्वात् किं पूर्वमिति नोच्यते ॥ २५ ॥
दहिनमात्मानं देह कर्मानुपातिना मनसा शरीरविशेषकम्मे फलविशेषयोरनुरूपेण पतनशीलेन मनसा नित्यानुबन्धं न कदापि वियुक्तं तन्मनःसमाधानाद्वहिविषयतो निवृत्तौ प्रसाराभावेन की भूतत्वादेकयोनावपि स्थितं सर्व्वयोनिगतं विद्यात् । ततः सव्र्व्वगतत्वं ततो विभुत्वञ्चेति ॥ २४॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१८२६
गङ्गाधरः -- तत्रवं विभुत्वान्मनसः समाधानात् सव्र्व्वं क्षेत्रं जानाति यतस्ततः क्षेत्रज्ञस्तत्रायं संशयः। क्षेत्रज्ञः क्षत्रमेतयोः किं पूर्व्वम् । क्षत्रशचेत् पूर्वं कथं क्षेत्रं जानाति क्षेत्रागात् । यदि क्षेत्रं पूव्वं ततः परं क्षेत्रज्ञस्तदा क्षेत्रज्ञो न शाश्वतो भवति प्रागवर्त्तनाच्छश्वद्वत्तेनाभावात् । इति प्रश्नस्योत्तरमाह - आदिरित्यादि । आत्मनः क्षेत्रज्ञस्यादिः प्रथमनिर्देशो नास्ति किमवधिरात्मास्ति क्षेत्राणाञ्च पारम्पर्य्यमव्यक्तान्महान् महतोऽहङ्कार इत्येवं परम्परमुत्पत्तिस्तस्यापि आद्यभावादनादिकं तत् पारम्पर्य्यम् । तयोरुभयोरत एवंविधादनादिखात् पूब्वं किमिति नोच्यते । यद्यप्येवमनादित्वं क्षेत्रक्षेत्रज्ञशयोस्तथापि यथा खल्वादिसऽव्यक्तं नामात्मा बभूव यथा चाव्यक्तान्महदादिक्षेत्रं बभूव तत्पारम्पर्यादादौ क्षत्रशोऽव्यक्तं नामात्मा बभूव न क्षेत्रज्ञो नाम । ततः परं तस्मादव्यक्तात् क्षेत्रं यदा बभूव तस्य ज्ञानात् क्षेत्रज्ञो नाम बभूव । इति । क्षेत्रज्ञत्वस्वभावेनाव्यक्तं प्रागासीत् ततः क्षत्रज्ञ उच्यते क्षेत्रज्ञनाम तु क्षेत्रे जाते बभूवेति ॥ २५ ॥
तत्राप्युपपत्तिमाह - नित्येत्यादि । सर्व्वयोनिगतमप्यात्मानं मनसानुबन्धगतम् एकयोनावपि स्थितं विद्यादिति योज्यम् । देहानुवर्त्तकेन कम्मणा अनुपात आत्मना सम्बन्धो यस्य तेन मनसा देहकर्मानुपातिना । एतेन यद्यप्यात्मा कुड्यादितिरोहितस्तथापि यदस्योपलब्धिसाधनं मनः, तस्यैकस्मिन्नेव शरीरे व्यवस्थितस्य व्यवधानात् " न पश्यत्ययं तिरस्कृतम्” इत्युक्तं भवति ॥ २४ ॥
चक्रपाणिः - " क्षेत्रज्ञः क्षेत्रमथवा" इत्यादिप्रश्नस्योत्तरम् - आदिरित्यादि । क्षेत्रपारम्पर्यमिति क्षेत्रस्याव्यक्तवर्जितस्य महदादित्रयोविंशतिकस्य परम्परासन्ततेरनादित्वेनैव 'क्षेत्रक्षेत्रज्ञयोरिदं प्रथमम्” इति व्यपदेशो नैव भवतीत्यर्थः । ननु यदि क्षेत्र परम्पराप्यनादिस्तदात्मवदुच्छे ढं नाप्नोति यदनादिस्तन्नित्यं भवति, यथात्मेति दृष्टम् ; ब्रूमः अनादित्वेऽपि यत् स्वरूपेण एवानादि, तन्नोच्छिद्यते, यथा आत्मा । यत् तु उच्छित्तिधर्मकं बुद्धयादि, तदुच्छिद्यत एव सन्तानस्तु परमार्थतः सन्तानिभ्यो ऽतिरिक्तं नास्त्येव यदनादिः स्यात् । तेन, सन्तानवादित्वं भाक्तमेव । किचैवम्भूतस्य बुद्धादिसन्तानस्योच्छेदे मोक्षप्रतिपादक आगभ एव प्रमाणत्वेन ज्ञेयः ॥ २५ ॥
Page #653
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३०
चरक-संहिता। कतिधापुरुषीयं शारीरम् ज्ञः साक्षीतुच्यते नाज्ञः साना ह्यात्मा ह्यतः स्मृतः । सो भावो हि सव्वेषां भूतानामात्मसाक्षिकः ॥२६॥ नैकः कदाचिद् भूतात्मा लक्षणैरुपलभ्यते। विशेषोऽनुपलभ्यस्य तस्य नैकस्य विद्यते ॥
गङ्गाधरः-तहि क्षेत्रज्ञानाद् यच्च किश्चित् करोति तत् सर्च जानातीति साक्षिणमात्मानमाहुस्तत्र संशयः। साक्षिभूतश्च कस्यायं कर्त्ता ह्यन्यो न विद्यत इति। यस्मादात्मैव कर्ता न चान्यो महदादिः कोऽपि कर्ता, तस्मात् कस्य साक्षिभूतोऽयमात्मा भवतीति। तत्रोत्तरमाह-ज्ञः साक्षीत्यादि । यो जानाति स ज्ञः सुतरां साक्षीत्युच्यते, शस्खात्मा तत आत्मैव साक्षी न खशो महदादिः। कस्य साक्षीत्यत आह-भूतानां सर्वेषां यस्मात् सवों भाव आत्मसाक्षिक आत्मैव यस्य साक्षी। यत उक्तम् । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वादत्ति अनननन्योऽभिचाकशीति। एकः क्रियां करोति तत् पिप्पलं च फलं स्वादु अत्ति अपरस्तदभिचाकशीति पश्यतीति, स आत्मा ज्ञः साक्षी। उक्तञ्च मनुना। योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचक्षते। यः करोति तु कर्माणि स भूतात्मोच्यते बुधैरिति ॥२६॥
गङ्गाधरः-अथैवं साक्षी क्षेत्रशश्चेदात्मा द्रष्टा न तु भोक्ता, तहिं, स्यात् कथं वाऽविकारस्य विशेषो वेदनाकृत इति। आत्मा सर्वभूतेषु निविशेषो निर्विकारः कथं तस्याविकारस्य वेदनाकृतविकारेण विशेषो भवति, य एवास्मिन् देवदत्ते स एव यशदत्तादिषु। तत्र देवदत्तो येन सुखी स्यान तेन
चक्रपाणिः- "साक्षिभूतश्च कस्यायम्" इत्यस्योत्तरम्-ज्ञ इत्यादि। ज्ञो ज्ञानवान् साक्षीति लोके कथ्यते, न त्वज्ञः पाषाणादिः। तेन, न, ज्ञवेनासत्यन्यस्मिन् कर्तरि 'साक्षी' इत्युच्यते इति वाक्यार्थः। सर्वेषामिति खादीनाम्, सर्व भावा इति भूतधर्मा दर्शनयोग्याः। आत्मसाक्षिका इति आगोपलभ्यमानाः ॥ २६ ॥
चक्रपाणिः- "कथञ्चाविकारस्य" इत्यादिप्रश्नस्योत्तरम्-नैक इत्यादि । अविकारस्य परमात्मनो
* सर्व भावा हि सर्वेषां भूतानामात्मसाक्षिकाः इति चक्रभृतः पाटः ।
For Private and Personal Use Only
Page #654
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८३१ संयोगः पुरुषस्येष्टो विशेषो वेदनाकृतः। वेदना यत्र नियता विशेषस्तत्र तत्कृतः॥ २७॥ चिकित्सति भिषक् सर्वास्त्रिकाला वेदना इति ।
यया युक्त्या वदन्त्येके सा युक्तिरुपधार्यताम् ॥ यशदत्त इत्येवं प्रश्नस्योत्तरमाह-नैक इत्यादि। भूतात्मा भूतानामात्मा यदा खल्वेकः केवलो भवति न तदा लक्षणैरुपलभ्यते लक्षणाभावात्। अनुपलभ्यस्यानुमानेनोपलब्धिरहितस्य तस्यैकस्य केवलस्य सर्वत्रैव विशेषो न विद्यते। संयोगः पुरुषस्यात्मन इतरैमहदादिभिः सह योगो वेदनाकृतो विशेषः। कथम् ? वेदनेत्यादि। यत्र पुरुषे वेदना सुखदुःखात्मिका नियता एकान्तेन विद्यते तत्र वेदनाकृतो विशेष आत्मनि वत्तते। इत्येवं निविशेषस्य आत्मनः पुरुषस्य चतुर्विंशतिकवावस्थां गतस्य वेदनाकृतो विशेष इति ॥२७॥ ___ गङ्गाधरः- एवं वेदनाकृतविशेषविशिष्टस्य राशिखावस्थिकस्य वेदनाभिवत्तिवे, संशयमाह-अथ चार्तस्य भगवंस्तिमृणां कां चिकित्सति। अतीतां वेदनां वैद्यो वत्तेमानां भविष्यतीम्। भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः। साम्प्रतिक्या अपि स्थानं नास्त्यतः संशयो ह्यतः। अथेत्यादि। अथैवं वेदनाभिरातस्य पुरुषस्य तिसृणामीनां कामत्ति भिषक चिकित्सति । किमतीतां वेदनां चिकित्सति अथवा वर्तमानां वेदनामथवा भविष्यन्तीमिति। तिसृष्वपि चिकित्सा नोपपद्यते। कस्मात् ? भविष्यन्त्या वेदनाया असम्प्राप्तिः उत्पत्तिर्नास्ति कथं चिकित्सति ? अतीतायाश्च वेदनाया अनागम आगमनं वेदनाकृतो विशेषो नास्त्येव, यत्र तु वेदनाकृतो विशेषः, स राशिरूपः परमात्मव्यतिरिक्त एवेति वाक्यार्थः। मूतानामधिष्ठाता आत्मा भूतात्मा, अयमेको मूतव्यतिरिक्तो न लक्षणैः प्राणापानादिभिरुक्तरुपलभ्यते। कुतो नोपलभ्यत इत्याह-विशेष इति । एकस्य भूतरहितस्य, यत् मात्मनो विशेषो वेदनादि पलभ्यत एव, तेन अनुपलब्धिरेवान प्रमाणमित्यर्थः। संयोगपुरुष. श्चतुर्विशतिकः। नन्वेवमपि चतुर्विंश यन्तर्निविष्टस्य भूतात्मनो वेदनाकृतविशेषेण भवितव्यम्, यतः, समुदायधर्मः समुदायिनामेव भवति, यथा माषराशेर्गुरुत्वं प्रत्येक माषाणामेव गौरवेण भवतीत्याह-वेदनेत्यादि। वेदना सुखदुःखरूपा। यत्र बुधादिसमूहे नियता व्यवस्थिता वेदना, तत्कृतो दैन्यहर्षादिविशेषोऽपि तत्रैव नियतः, तत्रैव बुद्धयादिराशौ वर्तते, नात्मनीति भावः। बुद्धयादिगतेनैव गुणत्रयपरिणामरूपेण सुखदुःखादिना सुखदुःखादिमानेवायमात्मा, तदसम्बन्धान सुखदुःखादिमान् भवति ॥ २७ ॥
For Private and Personal Use Only
Page #655
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३२
चरक-संहिता। कतिधापुरुषीयं शारीरम पुनस् .च्छिरसः शूल ज्वरः स पुनरागतः। पुनः स का तो बलवांछर्दिः सा पुनराग। ॥ एभिः प्रसिद्धवचनैरतीतागमनं मतम् । कालश्चायमततानामर्तीन पुनरागतः॥ तमर्त्तिकालमुश्यि भेषजं यत् प्रयुष्यो। अतीतानां प्र मनं दनानां तदु यो ॥ २८ ॥ आपस्ताः पुनरागुया 8 याभिःशस्य पुरा हतम् । तथा प्रक्रियते सेतुः प्रतिकर्म तथाश्रये ॥ पूर्वरूपं विकाराणां दृष्ट्रा प्रादुर्भविष्याम् ।
या क्रिया क्रियो सा च वेदनां हन्त्यनागताम् ॥ २६ ॥ नास्ति कान्तु चिकित्सति। साम्प्रतिक्या वर्तमानाया अत्तरपि शीघ्रगलस्वभावात् स्थानं क्षणमपि स्थितिर्नास्ति क्षणे क्षणे नश्वरखात् । अतो हि संशय इति प्रश्नः। तस्योत्तरमुवाच-चिकित्सतीत्यादि। भिषक् त्रिकालाः सर्वा वेदनाश्चिकित्सतीत्येके यया युक्त्या वदन्ति, सा युक्तिमत्त उपधाय्यताम् । अतीतानां वेदनानां तत् प्रशमनमुच्यते। पुनस्तच्छिरसः शूलमभूद यच्छिरःशूलं पूर्वमभूदित्येवमादिभिलोके प्रसिद्धवचनैरतीतानामागमनं मतम् सव्वषां सम्मतम् । अत एवातीतानामर्तीनां स कालः पुनरागतस्तं कालमुद्दिश्य यद् भेषजं प्रयुज्यते तदतीतानां वेदनानां प्रशमनं चिकित्सोच्यते ॥२८॥
गङ्गाधरः-इत्यतीतवेदनाचिकित्सायां युक्ति दर्शयिखा भविष्यदवेदनाचिकित्सायां युक्तिं दर्शयति--आपस्ता इत्यादि। याभिरद्भिः पुरा शस्य हतं ता आपः पुनरागुरागमन् । यथाधुना ताभिरद्भिः शस्यं न हनिष्यते तथा सेतुः प्रक्रियते, तथा रोगाणां शारीरमानसानामाश्रये शरीरे मनसि च यथा व्याधिभिः पूर्व पीड़ितो जनस्तथा न पीडयिष्यतेऽधुनेत्येवं प्रतिकर्म चिकित्सा क्रियते। तद यथा-पूर्वरूपमित्यादि। विकाराणां पूर्वरूपं
चक्रपाणिः-'अथ वार्त्तस्य' इत्यादिप्रश्नस्योत्तरमाह-चिकित्सतीत्यादि । अतीतवेदनाचिकित्सा में मुख्या, किन्तु लोकसिद्धोपचारेणोच्यत इति वाक्यार्थः। प्रसिद्धवचनैरिति लोकप्रसिद्धवचनैः।
* पुनरायाता इति चक्रः ।
For Private and Personal Use Only
Page #656
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३३
१म अध्यायः
शारीरस्थानम् । पारम्पर्य्यानुबन्धस्तु दुःखानां विनिवर्त्तते। सुखहेतृपचारेण सुखञ्चापि प्रवर्तते ॥ न समा यान्ति वैषम्यं विषमाः समतां न च । हेतुभिः सदृशा नित्यं जायन्ते देहधातवः ॥ युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक् ।
हन्तीत्युक्ता चिकित्सा सा नैष्ठिकी या विनोपधाम् ॥ ३०॥ दृष्ट्वा प्रादुर्भविष्यतां विकाराणां या क्रिया क्रियते सा क्रिया चिकित्साऽनागतां भविष्यन्तीं वेदनां हन्तीति ॥२९॥ __गङ्गाधरः--अथ वर्तमानवेदनाचिकित्सायां युक्तिं दर्शयति--पारम्पर्यत्यादि। दुःखानां वर्तमानानां व्याधीनां शीघ्रगखस्वभावेऽपि भावानां प्रतिक्षणं भने पूज्वेभावस्य हेतवो यादृशाः समा विषमा वा त उत्तरावस्थामपि पूर्वभावेगेवारभमाणा आरम्भका नश्यन्तीति पूर्वभावस्य पारम्प-नुबन्धो विनिवर्त्तते मुखहेतूपचारेण सुखश्चानुवर्तते विषमपूर्वभाव हेतुनाशात् समभावेन पूर्वभावोत्पादनाद वर्तमानानां वेदनानां चिकित्सा क्रियते । कुत इत्यत आह-न समा इत्यादि। देहधातवो नित्यं हेतुभिः सदृशा जायन्ते। न समा देहधातवो वैषम्यं यान्ति समहेतुभिः। विपमा देहधातवश्च विषमहेतुभिर्न समतां यान्ति। तस्माद्धातुवैषम्ये साम्यहेतुक्रिया क्रियते इति । युक्तिमित्यादि। एतामुक्तां युक्तिं पुरस्कृत्य भिपक त्रिकालां वेदनां हन्तीति प्रतिकर्म चिकिःसा। आश्रय इति शरीरं । पूर्वरूपमित्यादिना अनागतवेदनाचिकित्सा समर्थयते । पूर्वरूपं यद्यपि भविष्यतामेव भवति रोगाणाम् , तथापि ‘भविष्यताम्' इति पदेन, भूतेऽपि व्याधौ यानि रूपाणि भवन्ति, तानि निराकरोति । उक्त हि-"प्राक सन्तापादपि चैनं सन्तापातमनुबध्नन्ति" इत्यनेन रोगावस्थायामपि पूर्वरूपसदभावः। एवमतीतानागतवेदना. चिकित्सा व्युत्पादिता। वर्तमानचिकित्सामपि दर्शयन् पारमार्थिक मतमाह-पारम्पयेत्यादि। पारम्प-नुबन्धः सन्तानन्यायेनानुबन्धः। दुःखानामिति रोगाणाम् । सुखहेतूपचारेण इत्यारोग्यहेतुचिकित्सासेवया। सुखमित्यारोग्यम् । एवं मन्यते यत्-चिकित्सा सुखहेतुः सेव्यते, तदा दुःखहेतुसेवाभावात् दुःखं नोत्पद्यते, उत्पन्नञ्च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयमेव नश्यति । सुख. हेतुसान्निध्यात् सुखमारोग्यमुत्पद्यते। तेन चिकित्सया अनागतं दुःखं हेतुप्रतिबन्धात् निरुध्यते सुखञ्च जन्यते इति सिद्धान्तः। एतदेवाह-न समा इत्यादि। समाश्च विषमाश्च क्षणभङ्गित्वस्वभावान्न वैषम्यावस्था साम्यावस्था वा यान्तीत्यर्थः। हेतुभिः सदृशा इति समहेतोः समाः, अथ
For Private and Personal Use Only
Page #657
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३४
चरक-संहिता। कतिधापुरुषीयं शारीरम् उपधा हि परो हेतुदु:खदुःखाश्रयप्रदः। त्यागः सर्वोपधानाञ्च सर्वदुःखव्यपोहकः॥ कोषकारो यथा हंाशनुपादत्ते वधप्रदान् । उपादत्ते तथार्थेभ्यस्तृष्णामज्ञः सदातुरः॥ यस्त्वग्निकल्यानर्थान् ज्ञो ज्ञात्वा तेभ्यो निवर्त्तते।
अनारम्भादसंयोगात् तं दुःखं नोपतिष्ठते ॥ ३१ ॥ त्रिकालवेदनाचिकित्सोक्ता। सा तु नैष्ठिकी चिकित्सा या चिकित्सा उपधां विना। इच्छाद्वेषात्मिका हि तृष्णैवोपाधिः । तदिच्छाव परूपोपाधिविनाशिनी या चिकित्सा सा नैष्ठिकी निष्ठां निश्चित्य स्थित्यर्थमपुनर्भावार्थ या सा नैष्ठिकी मोक्षसाधिनी ॥३०॥
गङ्गाधरः-कस्मात् ? उपधा हीत्यादि। हि यस्मात् । दुःखदुःखाश्रयप्रदः परो हेतुरुपधा। इहामुत्र सुखानां नश्वरवाद विविधदुःखहेतुपुनर्जन्मकारणखाच ज्ञानवद्भिदुःखपक्षे प्रक्षेपात् साणि सुखान्यपि दुःखान्युच्यन्ते। तेन सुखदुःखोभयात्मकं दुःखं तदुभयात्मकदुःखाश्रयशरीरग्रहणश्च प्रददाति यः परो हेतुः सा खलु उपधैव इच्छाद्वेषात्मिका तृष्णा। अत एव सोपधानां निखिलेच्छाद्वषाणां त्यागः सर्वदुःखानां शारीरमानससुखदुःखानां व्यपोहकः नाशकः। उपधा कथं दुःखदुःखाश्रयं प्रददातीत्यत आह-कोषकार इत्यादि।यथा कोषकारः कीटः स्वस्यैव वधप्रदानशून् सूत्राण्युपादत्ते तथैवाशः पुरुषः स्वस्यैव वधप्रदां तृष्णामिच्छाद्वेषरूपामर्थेभ्य उपादत्ते सदातुरश्च भवति। कं पुनदुखं नोपतिष्ठत इत्यत आह---यस्वित्यादि। यस्तु ज्ञः पुरुषोऽग्निकल्पानर्थान् शाखा विषमहेतोश्च विपमाः। एतचिकित्साप्राभृतीयेऽध्याये प्रपञ्चितमेव । चिकित्साप्रस्तावेन सकल. दुःखहारिणी चिकित्सां मोक्षफलामाह-चिकित्सा सेत्यादि। निष्टा अत्यन्तदुःखमोक्षरूपा, तदर्थं मृता नैष्टिकी । विनोपधामिति तृष्णां विना, तृष्णाशून्या प्रवृत्तिः मोक्षफला भवतीत्यर्थः ॥ २८-३०
चक्रपाणिः-परो हेतुरिति मूलकारणम् । दुःखरूपेणैव दुःखाश्रयः शरीरम् । भोगतृष्णया हि प्रवर्त्तमानो धर्माधर्मान् दुःखशरीरोत्पादकानुपादत्ते। सर्वीपधात्यागात् तु न रागढ पाभ्यां क्वचित् प्रवर्तते। अप्रवर्त्तमानश्च न धर्माधर्मानुपादत्ते, एवमनागतधर्माधर्मोपरमः, उपात्त. धर्माधर्मयोस्तु अनुरागशून्यस्योपभोगादेव क्षयः । तेन, सर्वथा कर्मक्षयात् दुःखशरीराभाव इति भावः। अत्रैव तृष्णायां दुःखकारणत्वे दृष्टान्तमाह-कोपकार इत्यादि। कोषकारः स्वनामप्रसिद्धः
For Private and Personal Use Only
Page #658
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
शारीरस्थानम् ।
१८३५ धीधुतिस्मृतिविभ्रशः सम्प्राप्तिः कालकर्मणाम् ।
असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः ॥ तेभ्योऽर्थभ्यो निवत्तते तं पुरुषं त्यक्तकणिं क्रियाया अनारम्भात् कम्फलैः सह संयोगाभावात् दुःखं सुखदुःखयोगात् दुःखं पुनर्जन्म नोपतिष्ठते इति ॥३१॥
गङ्गाधरः-अथ भोः पूर्वमुक्त कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च। द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रह इति ; तद्विवरणश्च तिस्रपणीये प्रोक्तम्, इह तु दुःखदुःखाश्रयप्रदो हेतुरुपधा तृष्णा प्रोक्तस्तर्हि पृच्छामि, कारणं वेदनानां किमिति ? तत्रोत्तरं विस्तरेणोक्तमनुवादरूपं नातो भवति पुनरुक्तमिति। तद् यथा-धीधृतीत्यादि। पूर्व बुद्धरयोगातियोगमिथ्यायोगभेदेन यस्त्रिविधो योग उक्तस्तत्र बुद्धिस्त्रिधा धीधृतिस्मृतिभेदेन, स च त्रिविधो योगो विभ्रश इति धीधृतिस्मृतिविभ्रश एकः। सम्माप्तिः कालकर्मणामिति। पूर्व कालस्यायोगातियोगमिथ्यायोगभेदात् त्रिविधः कालस्य यो योग उक्तः, तत्र कालशब्देन शीतोष्णवर्षलक्षणः कालविशेषः कालविशेष परिणतभावश्च विवक्षितः स चात्र व्यज्यते कालकर्मणां सम्प्राप्तिः अयोगातियोगमिथ्यायोगरूपोऽसम्यगयोगः। इति द्वितीयः। असात्म्यार्थागमश्चेति। असात्म्येन्द्रियार्थसंयोग इन्द्रियार्थायोगातियोगमिथ्यायोगरूपोऽसम्यगिन्द्रियायोगः इति त्रयो दुःख हेतवो ज्ञातव्या न तु सुखदुःखोभयात्मकदुःखकीटः। सदातुर इति सदा संसार दुःखगृहीतः। अनारम्भादिति रागद्वेषपूर्वकारम्भविरहात् । असंयोगादिति आरम्भशून्यत्वेन धर्माधर्मोच्छेदकृतात् शरीरासंयोगात् । शरीराभावे च निराश्रयमकारणकं दुःखं न भवतीति भावः ॥३१॥
चक्रपाणिः-"कारणं वेदनानां किम्" इत्यस्योत्तरमाह-धीतीत्यादि । अयञ्चार्थः प्रकरणागतत्वाच्यमानो न पुनरुक्ततामावहतीति। धीतिस्मृतयः पुनः प्रज्ञाभेदाः । एते च शिष्यव्युत्पत्त्यर्थ प्रज्ञाभेदस्वेनान्यथा व्युत्पादयता इहोच्यन्ते। संप्राप्तिः कालकामगामिति कालस्य संप्राप्तिस्तथा कर्मणश्च सम्प्राप्तिः । कर्मसम्प्राप्तिः पच्यमानकर्मयोगः । काइसम्प्राप्तिग्रहणेन चेह ये कालव्यक्तास्ते गृह्यन्ते, नावश्यं कालजन्याः ; यतः स्वाभाविकानपि कालजन्यान् तथा तृतीयकादीनप्यासात्म्येन्द्रियार्थादिजन्यान् कालजत्वेनैवेहाभिधास्यति । कर्मजास्तु प्रज्ञापराधजन्या एवेह कर्मजन्यत्वेन विशेषण शिष्यव्युत्पत्तिनिमित्तं पृथक क्रियन्ते, कालव्यक्तत्वेन कर्मजा इह कालसम्प्राप्तिजन्येष्वेव रोद्धव्याः । प्रज्ञापराधावरोधाश्च यथा कर्मजानाम्, तथा प्रथमाध्याय एवोक्तम् । किञ्चाचाय॑णोन्मादनिदाने
For Private and Personal Use Only
Page #659
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३६
चरक-संहिता। कतिधापुरुषीयं शारीरम् विषमाभिनिवेशो यो नित्यानित्ये हिताहिते। ज्ञेयः स बुद्धिविभ्रंशः समं बुद्धिर्हि पश्यति ॥ विषयप्रवलं चित्तं धृतिभ्रशान्न शक्यते ।
नियन्तुमहितादाद धृतिर्हि नियमात्मिका ॥ हेनवः। वक्ष्यते ह्यत्रैव मुखहेतुर्मतस्त्वेकः समयोगः सुदुर्लभ इति। ननु कोधीभ्रश इत्यत आह-विषमेत्यादि। हिताहिते नित्यानित्ये च कर्मणि काले चार्थे च बुद्धेयो विषमाभिनिवेशोऽयोगातियोगमिथ्यायोगरूपः स बुद्धिविभ्र शो शेयः। अनेन बुद्धिभ्रंशेन यथाविहितकर्मण्ययथावज शानं भवति तेन धम्म विरुद्धमुग्वजनकं भावमिच्छति धर्म्यकर्मजसुखजनकं भावं द्वष्टीत्येवं तृष्णा भवति। तया तृष्णया विषमवाङ्मनःशरीरप्रत्तिर्भवति ततो व्याधिः भवतीत्युक्तस्तिस्रपणीये कम्म वाङ्मनःशरीरप्रवृत्तिरित्यादिना। साध्वी बुद्धिः खलु हि यस्मात् समं पश्यति हिताहिते नित्यानित्ये कर्मणि काले चार्थे च समयोगस्तस्मिंस्तदेवमेव पश्यति तद् यथाथदर्शिनी बुद्धिः। अनेन बुद्धिसमयोगेन यथाविहितकम्मे णि यथावज ज्ञानं भवति। तेन धम्म्यकम्मेजसुखमिच्छ त्यधर्म्यकर्मजसुखं द्वष्टीत्येवं तृष्णा भवति, तया तृष्णया धाणि कर्माणि कर्त्त समा वाङ्मनःशरीरप्रत्तिर्भवति। तत आरोग्यं सुखञ्चेह परत्र च भवति । काले चार्थे च धीभ्रशो दर्शयिष्यते परिणामासात्म्येन्द्रियार्थसंयोगश्चेति।
अथ का धृतिः कश्च धृतिभ्रश इत्यत आह-विषयप्रबलमित्यादि । स्वयमेवोक्तम् यत्-"प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः" इत्यादि, तथा जनपदोदध्वंसनीये च विमाने पुनरुक्तम्- "वाय्वादीनाञ्च वैगुण्यमुत्पद्यते, तस्य मूलमधर्मस्तन्मूलं वा पूर्वकृतं कर्म, तयोर्योनिः प्रज्ञापराध एव" इति। तस्मादिह 'सम्प्राप्तिः कालकर्मणाम्' इत्यनेन कालजन्या गदा नोच्यन्ते किन्तु कालव्यक्ताः । ____धीविभ्रशं विवृणोति-विषमेत्यादि। विषमाभिनिवेशोऽयथाभूतत्वेनाध्यवसानम्-नित्ये नित्यमिति । एवं हितेऽहितमहिते च हितमिति या बुद्धिः, स बुद्धिभ्रंशः। अथ कथमयं बुद्रिविभ्रंशशब्देनोच्यत इत्याह--"समं बुद्धिर्हि पश्यति" उचिता बुद्धिः समं यथाभूतं यस्मात् पश्यति, तस्मादसमदर्शनं बुद्धिविभ्रंश उचित एवेत्यर्थः।
धृतिभ्रंशमाह-विषयेत्यादि । विषयप्रवणं विषयेषु सङ्गतम्। नियन्तुमिति व्यावर्त्तयितुम् । * विषयप्रवणमिति बहुषु ग्रन्थेषु पाठः ।
For Private and Personal Use Only
Page #660
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८३७ तत्त्वज्ञाने स्मृतिर्यस्य रजोमोहावृतात्मनः । भ्रश्यते स स्मृतिभ्रंशः स्मर्त्तव्यं हि स्मृतौ स्थितम् ॥३२॥ धीधतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेशुभम्। .
प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम् ॥ विषयेषु प्रवलं चिन्त्यसङ्कल्प्यादिषु बलवच्चित्तमहितादर्थात् कर्मणः कालादर्थाच नियन्तु निग्रहीतु न पुंसा शक्यते। इति विषयप्रवलचित्तनिग्रहासामथ्य धृतिभ्रशो धृतेरयोगातियोगमिथ्यायोगरूपः। का पुनः धृतिरित्यत आह-धृतिहि नियमात्मिकेति। विषयप्रबलचित्तनिग्रहकारिणी शक्तिधृतिः। धीभ्र शाद्विषमकम्मे णि प्रवत्तमानं चित्तं धृत्या नियम्यते । धृतिभ्रंशात् तु विषमकम्मैणीच्छा भवति । यत आपाततः सुखं स्याद् यतो दुःखं स्यात् तत्र न द्वेपो भवतीत्येवं तृष्णा भवति। तया तृष्णया विषमवाङ्मनःशरीरप्रत्तिर्भवति ततो व्याधिः स्यात् । धृत्या तन्मनोनिग्रहे विषमप्रवृत्त्यभावादारोग्यं सुखश्च भवति। अथ कः पुनः स्मृतिभ्रंशः का च स्मृतिरित्यत आह-तत्त्वज्ञान इत्यादि। यस्य रजोमोहातात्मनो रजस्तमोऽभिभूतचेतसः पुरुषस्य तत्त्वज्ञाने तस्मिंस्तदित्येवं यथार्थज्ञाने स्मृतिभ्र श्यते, स स्मृतिभ्रशः, स्मृत्ययोगातियोगमिथ्यायोगरूपः। कुत इत्यत आह-स्मत्तव्यं हि स्मृतौ स्थितमिति। यत्किञ्चित् स्मत्तव्यं स्मृतिविषयं तत् स्मृतावभ्रष्टायां स्थितमित्येवं स्मृतिसमयोगाद धीधृतिभ्रष्टः कर्मसु विषमेषु प्रवत्तमानो यथार्थ स्मृखा ततो निवत्तते, नाशुभं कम्भं करोति। स्मृतिभ्रशे तत्र तथालेन शानाभावेऽयथाथसुख मिच्छति यथार्थसुखं द्वेष्टीत्येवं तृष्णा भवति, तया तृष्णया विषमवाङ्मनःशरीरप्रवृत्तिर्भवति, ततो व्याधिर्भवति। स्मृत्या तत्र याथार्थ्यस्मरणाद् अयथार्थाकरणादारोग्यं सुखश्च भवतीति ॥ ३२॥
गङ्गाधरः-इत्येवं धीधृतिस्मृतिभ्रशाद् यद्भवति तदाह-धीधृतीत्यादि । धृतिहि नियमात्मिकेति, यस्मात् धृतिरकार्यप्रसक्तं मनो निवर्तयति स्वरूपेण, तस्मान्मनोनियमनं कर्तुं मशक्ता तिः स्वकर्मभ्रष्टा भवतीत्यर्थः ।
स्मृतिभ्रंशं विवेचयति-तत्त्वेत्यादि । तत्त्वज्ञाने स्मृतिर्यस्य भ्रश्यत इति योजना । 'स्मर्त्तव्यं हि स्मृतौ स्थितम्' इति स्मर्त्तव्यत्वेन सम्मतस्यार्थस्य स्मरणं प्रशस्तस्मृतिधर्मः। तत्र तत्त्वज्ञानस्य शिष्टानां स्मर्तव्यत्वेन स्मर्त्तव्यस्य यदस्मरणम्, तत् स्मृत्यपराधाद भवतीत्यर्थः ॥ ३२ ॥ - चक्रपाणिः- एवं बुयादिभ्रंशत्रयरूपप्रज्ञापराधत्वेन दर्शयन्नाह-धीत्यादि। 'सर्वदोष'
For Private and Personal Use Only
Page #661
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८३८
चरक-संहिता। कतिधापुरुषीयं शारीरम् उदीरणं गतिमतामुदीर्णानाञ्च निग्रहः । सेवनं साहसानाश्च नारीणाञ्चातिसेवनम् ॥ कार्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् । विनयाचारलोपश्च पूज्यानाश्चाभिधर्षणम् ॥ ज्ञातानां स्वयमर्थानामहितानां निषेवणम् । परमोन्मादिकानाञ्च प्रत्ययानां निषेवणम् ॥ अकालादेशसञ्चारो मैत्री संक्लिष्टकर्मभिः । इन्द्रियोपक्रमोक्तरय सदवृत्तस्य च वर्जनम् ॥ ईामानभयक्रोध-लोभमोहमदभ्रमाः। तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद् देहकर्म च ॥
धीधृतिस्मृतिविभ्रष्टः पुरुषो यदशुभं कर्म कुरुते वाङ्मनःशरीरमत्तिं कुरुते, तं प्रज्ञापराधं विद्यात् सर्वदोषप्रकोपणमिति। एवं धीधृतिस्मृतिविभ्रष्टश्च सन् यत् कालार्थानामयोगातियोगमिथ्यायोगयुक्तं कर्म कुरुते तमपि प्रज्ञापराधमाहउदीरणमित्यादि । गतिमतां मूत्रपुरीषादीनामप्रवृत्तानामुदीरणं प्रवर्तनम् । इति कर्मकालातियोगः। तेषामेवोदीर्णानां प्रवर्तमानानां निग्रहोऽप्रवर्तनं कम्मेकालायोगः। साहसादीनां सेवनमपि कम्मेकालातियोगः। एवं यदयत्कर्मणो यः कालस्तस्यातिपातोऽतिक्रमः। तथा कम्मणां मिथ्यारम्भोऽयथाविधिनारम्भः । विनयाचारलोपश्च पूज्यानाञ्चाभिषेणम्। स्वयं ज्ञातानामर्थानामहितानां सेवनम् । औन्मादिकानां प्रत्ययानामुन्मादबुद्धिकराणां हेतूनां सेवनम् । अकाले चादेशे च सञ्चारः । संक्लिष्टकर्मभिमंत्री मित्रताकरणम् । इन्द्रियोपक्रमणीयोक्तसदवृत्तस्य वर्जनम्। ईर्ष्यादयः ईर्ष्यादिजञ्च यत् क्लिष्टं कर्म न खक्लिष्टं, यदुक्तं हेनावीष्युः फले नेष्युरित्यादिकमक्लिष्टम् । देहकर्म च यत् क्लिष्टम् ।
शब्देन वातादयो रजस्तमसी च गृह्यन्ते । कर्मकालातिपातश्चिकित्साकालातिवर्तनम्। मिथ्यारम्भ इति मिथ्यायोगः, अयोगातियोगमिथ्यायोगरूपः। विनयाचारलोपेनैव प्राप्तमपि यत् पुनः पूज्यानामभि. धर्षणायभिधीयते, तद्विशेषण प्रकोपख्यापनार्थमुदाहरणार्थञ्च। संक्लिष्टकम्र्मभिारति पतितः।
For Private and Personal Use Only
Page #662
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् ।
१८३६ यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम् । प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम्॥ बुद्धया विषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् ॥ ३३॥ निर्दिष्टा कालसम्प्राप्तिाधीनां हेतुसंग्रहे । चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा ॥ मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः ।
जीर्णभुक्तप्रजीर्णान्न-कालाकाल स्थितिश्च या ॥ अनुक्तमुपसंहति-यच्चान्यदित्यादि। बुद्धया विषमविज्ञानमिति धीधुतिस्मृतिभिः बुद्धिभिः। एतं यावन्तं प्रज्ञापराधं तन्मनसो गोचरं विषयं जानीयात् इति धीधृतिस्मृतिविभ्र'शो बुद्धेरयोगातियोगमिथ्यायोगरूप उदाहृतः ॥३३॥
गङ्गाधरः-अथ क्रमिकखात् सम्प्राप्तिः कालकर्मणामुदाहियते-निद्दिष्टा कालसम्पातिरित्यादि। दीर्घजीवितीयाध्याये व्याधीनां हेतुसंग्रहे कालबुद्धीन्द्रियार्थानामिति वचने कालसम्माप्तिः कालस्यायोगातियोगमिथ्यायोगरूपा निद्दिष्टा, व्याधिहेतुरेकस्तत्र तस्य विवरणं पित्तादीनां चयप्रकोपप्रशमा घादिषु यथा निर्दिष्टाः, तिस्रषणीये च मिथ्यायोगातियोगहीनयोगलिङ्गा वर्षान्ताः काला रोगहेतवो निर्दिष्टाः, जीर्णान्नस्य कालाकाल स्थिति, भुक्तानस्य भुक्तमात्रानस्य या कालाकालस्थितिः, प्रजीर्णान्नस्य जरणा
क्लिष्टमिति निन्दितम्। संक्षेपेण प्रज्ञापराधं दर्शयन्नाह-बुद्धेवत्यादि । विषममित्यनुचितम्, विषम विज्ञानं स्वरूपत एव प्रज्ञापराधः। विषमप्रवर्तनञ्च 'प्रज्ञापराध'शब्देनोच्यते। मनसो गोचर तदिति, तद् विपमप्रवर्तनं विषमज्ञानञ्च मनःकार्य प्रज्ञाविषयत्वेन मनसो गोचरमित्यर्थः । विषमप्रवर्तनञ्च मनसो गोचरस्वेन उपचारादुक्तम्, विसदृशमनोविषयज्ञानाद् विषमवाग्देहप्रवृत्ति रूपं भवति ॥ ३३ ॥
चक्रपाणिः--व्याधीनां कालसम्प्राप्तिमाह निर्दिष्टेत्यादि। व्याधिसंग्रह इति कियन्तःशिरसीये "चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्। भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु" ॥ इत्यनेन यथा हुपदाहरणेन च। तेन कालसम्प्राप्तिाधीनां चयप्रकोपप्रशमाः पित्तादीनां पुरा निर्दिष्टा इति योज्यम्। उदाहरणान्तरमाह मिथ्येत्यादि। जीर्णादौ जीर्णाद्यवस्थात्रयविशिष्टस्य
For Private and Personal Use Only
Page #663
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४०
चरक-संहिता। कतिधापुरुषीयं शारीरम् पूर्वमध्यापराणाश्च रात्रता यामास्त्रयश्च ये।। येषु कालेषु नियता ये रोगास्ते च कालजाः॥ अन्येदुरष्को द्वाग्राही तृतीयकचतुर्थको। स्वे स्वे काले प्रवर्त्तन्ते काले होषां बलागमः॥ एते चान्ये च ये केचित् कालजा विविधा गदाः। अनागते चिकित्स्यास्ते बलकालौ विजानता ॥ ३४॥
रम्भान्नस्य पच्यमानस्य या कालाकालस्थितिः, पूर्वाह्नः कफस्य मध्याह्नः पित्तस्यापराह्नः पवनस्य तथा रात्र्याः पूर्वाद्धयामादृद्ध माक् च शेषाद्धयामात् ये यामास्त्रयः कफपित्तवातानां काला उक्ताः, तत्र येषु कालेषु ये दोषास्तेषु कालेषु तज्जा ये रोगा नियतास्ते रोगाः कालजाः, एवमन्येदुरष्कादयो ये रोगाः स्वे स्वे काले प्रवर्तन्ते वेगागमश्चैपामन्येदुरष्कादीनां स्वे स्वे काले भवतीति कालसम्प्राप्तिाधिहेतुः, एते चान्ये च ये केचिद्विविधाः कालजा गदास्तेषां बलकालो विजानता भिपजा खल्वनागते भविष्यति वेगागमकाले पूर्व ते
अनस्य कालः, तथा अन्नस्याकालोऽजीर्णाद्यवस्थालक्षितः। प्रजीर्णञ्च विदग्धम् । रात्रेः यामास्त्रयश्च य इति, त्रयो भागाः पूर्वरात्रमध्यरात्रापररात्ररूपाः, न तु यामः प्रहर इति ज्ञेयम् । अन्यत्रापि च भागत्रये यामविभागं कृत्वा अभिधानशास्त्रे त्रियामा निशा अभिधीयते। तेषु कालेग्विति जीर्णान्नकालादिपु जीर्णे अपराह्न रात्रिशेपे च वातिका गदाः, भुक्तमात्रे पूर्वाह्न पूर्व रात्रे च कफजा गदाः, प्रजीर्ण मध्याह्न मध्यरात्रे च पित्तजा गदा नियता रोगा ज्ञेयाः। अन्नाकाले चाजीर्णलक्षणे भोजनात् त्रयो दोषा भवन्तीति ज्ञेयम्। किंवा जीर्णभुक्तप्रजीर्णान्नकाला इति च्छेदः, ते च जीर्णाद्यवस्थायुक्तान्नकालाः पूर्ववदेव ज्ञेयाः, तथा 'कालस्थितिश्च या' इति योजना, 'कालस्थिति'शब्देन बाल्यादिवयस्वैविध्यमुच्यते। तत्र बाल्ये श्लैष्मिकाः, यौवने पैत्तिकाः, वाळक्ये वातिका गदा वर्द्धन्त इति शेयम् । विषमज्वरानपि कालविशेषप्रवर्त्तमानस्धेन कालजे दर्शयन्नाह--अन्येदुधष्क इत्यादि। यहग्राही चतुर्थकविपर्ययः। वक्ष्यति हि--- 'विषमज्वर एवान्यश्चतुर्थकविपर्ययः। सध्येऽहनी ज्वरयत्यादावन्ते च मुन्चति ॥" कथं स्वकीय एव काले प्रवर्तनमित्याह-काले हेवपां बलागम इति, उक्त एव काले यस्माद् बलवन्तो भवन्ति, तस्मात् तत्रैव सञ्जातबलाः सन्तो व्यज्यन्त इत्यर्थः ।
एतेषां चिकित्साकालक्रममाह--एते चेत्यादि । 'अन्ये च' इत्यनेनान्येऽपि कालविशेषप्रादु. र्भाविणः शोथकुष्ठादीन् सूचयति ॥ ३४ ॥
For Private and Personal Use Only
Page #664
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः . शारीरस्थानम्।
१८४१ कालस्य परिणामेन जरामृत्यनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ॥ निर्दिष्टं दैवशब्देन कर्म यत् पोर्ध्वदेहिकम् ।
हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥ ३५ ॥ चिकित्स्या भवन्ति। इति कालशब्देन सोऽपि कालो गृह्यते। ये पुनर्जरामृत्व्यादयोऽप्यनिमित्तनाः स्वाभाविका रोगा दृष्टास्तेऽपि कालस्य परिणामेन भवन्तीति कालजा उच्यन्ते। यौवनान्ते कालपरिणामेन जरा भाति, जरान्ते कालपरिणामेन मृत्युर्भवति। क्रमेणाहारकालपरिणामे मध्याहादिषु क्षुधा भाति, कालपरिणामे च निद्रा भवतीत्येवमादि। स्वभावो हि निष्पतिक्रियः । स्वाभाविकव्याधेः प्रतिक्रिया नास्ति । ननु पूर्वाध्याये कालस्य त्रिविधयोग एव कालसम्प्राप्तिरुक्ता पुनरिह कर्मणां सम्माप्तिः, किं त्रिविधकारणादतिरिक्त कारणमित्याशङ्कयाह-निर्दिष्टमित्यादि। देवशब्देन पौव्वदेहिकं कर्मजफलरूपं धर्माधर्माख्यं कर्म यनिर्दिष्टं तदिह कर्मशब्देनोच्यते। तेनेह जन्मनि यत् कर्म तत् प्रज्ञापराध प्रज्ञापराधाख्यं पूर्वदेहेऽपि प्रज्ञापराधादेव अधर्म्यकर्म यद्यपि तथापि तत् कर्मफलं कालेन परिणतं रोगाणां हेतुरुपलभ्यते। न तु सद्यः। इह देहे कृतं कर्म प्रज्ञापराधाद् यद् यद् भवति तदिहैव जन्मनि यत् फलति तत् प्रज्ञापराधजवात प्रज्ञापराधाख्यं, यत परलोके फलिष्यति तत् परजन्मनि कालान्तरे परिणामात् फलतीति काल एवाभिधीयते
चक्रपाणिः-स्वाभाविकानपि कालपरिणामव्यग्यमानतया इह कालजेऽवरोधयितुमाहकालस्येत्यादि। जरामृत्युरूपानिमित्ताजाता जरामृत्युनिमित्तजाः, 'मृत्यु'शब्नेह युगानुरूपायुःपर्यवसानभवः कालमृत्युग्राह्य । किंवा, जरामृत्योर्यनिमित्तम्, तस्माजाता जरामृत्युनिमित्तजाः, जरामृत्युनिमित्तञ्च प्राणिनां साधारणं देहनिवर्तक भूतस्वभावोऽदृष्टन्च । अथ स्वाभाविकानां का चिकित्सेत्याह-स्वभावो निष्प्रतिक्रिय इति। साधारणचिकित्सया रसायनवर्ज जरा न प्रतिक्रियते, रसायनेन तु प्रतिक्रियत एव । तेन, “अस्य प्रयोगाच्च्यवनः सुवृद्धो. ऽभूत् पुनयुवा" इत्यादिरसायनप्रयोगेण समं न विरोधः। किंवा, स्वाभाविका जरादयो रसायन. जनितप्रकर्षाहत्तरकालं पुनरवश्यं भवन्तीति निष्प्रतिक्रियत्वेनोक्ताः। सम्प्रति कर्मसम्प्राप्तिकृतमपि गदं कालविशेषग्यज्यमानतया दर्शयन्नाह-निद्दिष्टमित्यादि। कालेनेति पच्यमानतालक्षितेन कालेन युक्तं सत् कर्म कारणं भवतीत्यर्थः ॥ ३५ ॥
* जरामृत्युनिमित्तजाः इति चक्रस्तः पाठः ।
For Private and Personal Use Only
Page #665
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४२
चरक-संहिता। कतिधापुरुषीयं शारीरम् न हि कर्म महत् किञ्चित् फलं यस्य न भुज्यते । क्रियानाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात् ॥ ३६॥ अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च ।
शब्दानाञ्चातिहीनानां भवन्ति श्रवणाजड़ाः ॥ '. परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः ।
शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते ॥ न तु प्रशापराध इति । ननु ततो यदि रोगो न स्यात् तदा न कारणं भवखित्यत आह-न हीत्यादि। हि यस्मात् । न खल्वेवंभूतं किश्चित् महत् कर्म विद्यते यस्य कर्मणः फलं न भुज्यते। सर्वकर्मसंन्यासेऽपि फलं ब्रह्मलोकप्राप्तिः। "ब्रह्माणं कर्मसंन्यासादवैराग्यात् प्रकृतेः परम् । ज्ञानात् कैवल्यमाप्नोति” इति योगाभ्यास जातशानस्य फलमप्यस्तीति तत्त्वमिति । तहि चैतत्कर्मजव्याधिवत् पौर्वदहिककर्मजो व्याधिः किं साध्यासाध्यभावे तुल्य इत्यत आह-क्रियाना इत्यादि। पौर्वदेहिककर्मजा रोगाः क्रियानास्तत्तदव्याध्युक्तक्रियाभिने शाम्यन्ति । तर्हि कियसाध्या इत्यत आह ---प्रशमं यान्ति तत्क्षयात् । तत्कारणभूतकर्मक्षयात् ते कर्मजा रोगाः प्रशमं यान्तीति कालकम्मेणां सम्प्राप्तिदेशिता॥३४-३६॥ - गङ्गाधरः-अथासात्म्यागमश्चेति यो रोगहेतुरुक्तस्तं दशयति-अत्युग्रशब्दश्रवणादित्यादि। धीधृतिस्मृतिविभ्रशाद् यद्यपि अत्युग्रशब्दश्रवणादीनि कुर्वन्ति प्रज्ञापराधजानि तथापि मेघादीनामत्युग्रशब्दश्रवणादीनि प्रज्ञापराधव्यतिरेकादपि भवन्तीति पृथगुक्तानि। ननु पूर्वमुक्तम् इन्द्रियार्थानाम् अयोगोऽतियोगो मिथ्यायोगश्चेति त्रिवियो हेतुसंग्रहः, इह तु शब्दादीनामत्युग्रादीनां श्रवणादिरतियोगोऽथ सर्वशो न च श्रवणादि, अतिहीनशब्दादिश्रवणादि, तथा मिथ्यायोगश्चेति चतुविधो हेतुरुक्त इति विरुध्यत
चक्रपाणिः-कर्मणः फलसम्बन्धिनियममाह-- न हीत्यादि । 'महत्' इति विशेषणेन किन्चित महत् कर्म प्रायश्चित्तबाधनीयफलं ददात्यपि फलमिति दर्शयति। कर्मजानामचिकित्सत्वमाह- क्रियाना इत्यादि। तत्क्षयादिति कर्मक्षयात्। कर्मक्षयश्च कर्मफलोपभोगादेव भवति ॥ ३६॥
चक्रपाणिः- क्रमागतमसात्म्येन्द्रियार्थसंयोगं विवृणोति- अत्युग्रेत्यादि । सर्वशो न चेति
For Private and Personal Use Only
Page #666
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
१८४३
शारीरस्थानम्। असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च। स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः ॥ यो भूतविषवातानामकालेनागतश्च यः। स्नेहशीतोष्णसंस्पर्शो मिथ्यायोगः स उच्यते ॥ रूपाणां भावतां दृष्टिविनश्यति हि दर्शनात् । दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् ॥ द्विष्टभैरवबीभत्स-दूरातिक्लिष्ट--दर्शनात् । तामसानाञ्च रूपाणां मिथ्यासंयोग उच्यते ॥ अत्यादानमनादानमोकसात्मादिभिश्च यत् । रसानां विषमादानमल्पादानञ्च दूषणम् ॥ अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम् । असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम् ॥
इति चेन्न। पूर्व यदुक्तं “योगो मिथ्या न चाति च” इति। न च योगः खलु द्विविधः सर्वशो योगाभावो हीनयोगश्च नत्रो द्वार्थग्रहणात् । असंस्पर्शी हीनसंस्पर्शश्च स्पर्शायोगः। अतिसूक्ष्मदशनं सर्वशोऽदर्शनश्च रूपायोगः । रसानामनादानमल्पादानञ्च रसायोगः। ओकसात्म्यादिभिर्यद विषमादानं तद्रसमिथ्यायोगः। गन्धानां सर्वशोऽसेवनमतिमृदुसेवनञ्च गन्धायोगः,
सर्वथोग्रशब्दाश्रवणात्। स्पृश्यानामिति स्पृश्यत्वेनोक्तानां शास्त्रेऽभ्यङ्गोत्सादनादीनाम् । भूताः सविषक्रिमिपिशाचादयः । यो भूतविषवातानां संस्पर्शः, तथाकालेनागतः स्नेहशीतोष्णसंस्पर्शश्चेति योजना। तत्राकाले स्नेहसंस्पर्शो यथा-अजीर्ण कफवृद्धिकाले अभ्यङ्गस्पर्श उष्णे चोष्णस्पर्शोऽकालेनागतो ज्ञेयः। सर्वशश्चाप्यदर्शन मिति भास्वतां सूक्ष्माणाञ्च सर्वथादर्शनात् । अतिश्लिष्टमिति नेत्रप्रत्यासन्नम्। तामसानां रूपाणाञ्च दर्शनात् विनश्यति दृष्टिरिति सम्बन्धः। मिथ्यायोगः स इति द्विष्टभैरवादिरूपः । अतिसूक्ष्मदर्शनञ्च मिथ्यायोग एव ज्ञेयः। ओकसात्म्या
* क्लिष्टत्यत्र श्लिष्टेति वा पाठः ।
For Private and Personal Use Only
Page #667
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४४
चरक-संहिता। कतिधापुरुषीयं शारीरम् पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्त्तवाः। तैर्गन्धैर्घाणसंयोगो मिथ्यायोगः स उच्यते ॥ इत्यसाम्यार्थसंयोगस्त्रिविधो दोषकोपणः । असात्म्यमिति तद्विद्याद यन्न याति सहात्मताम् ॥ ३७॥ मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते । शब्दादीनां स विज्ञ यो व्याधिरैन्द्रियको बुधैः ॥ वेदनानामशातानाम् ७ इत्येते हेतवः स्मृताः।
सुखहेतुर्मतरत्वेकः समयोगः सुदुर्लभः ॥३८॥ अतितीक्ष्णानां गन्धानां सेवनमतियोगः, पूतिगन्धादिसेवनं मिथ्यायोग इति । इति त्रिविधोऽसात्म्यार्थसंयोगो दोषकोपणः। यत् तु सहात्मतामात्मीभावं न याति तदसात्म्यं विद्यादिति ॥३७॥
गङ्गाधरः-एष खल्वसात्म्येन्द्रियार्थयोगजो व्याधिः किं शारीरो मानसो वेत्यत आह-मिथ्येत्यादि । शब्दादीनां मिथ्यायोगातियोगायोगहीनयोगेभ्यो यो व्याधिर्जायते स ऐन्द्रियकव्याधिः शारीर एव। शरीरं हि चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं, न विह गौतमोक्तं चेष्टेन्द्रियार्थाश्रयशरीरं विवक्षितं, तत्र पृथगिन्द्रियार्थयोग्रहणात् ।।
ननु ज्ञातव्या दुःखहेनव इति यदुक्तं तत् किं सुखदुःखोभयरूपवेदनाहेतव इत्यत आह-वेदनानामित्यादि। अशातानामसुखानां वेदनानामित्येते हेतवः स्मृताः दिभिरिति विषमादानमिति सम्बन्धः। ओकसात्म्यादिवैषम्ये राशिदोषवर्जप्रकृत्यादिसप्तकदोषा ग्रहीतव्याः। त्रिविध इति अयोगातियोगमिथ्यायोगरूपः । असात्म्यत्वं दर्शयति-असात्म्यमित्यादि। सहेति मिलितं शरीरेण। आत्मताम् अविकृतरूपतां न याति । एतेन, यडुपयुक्त प्राकृतरूपोपघातकं भवति, तदसात्म्यमिति । इत्थमसात्म्यार्थजस्य व्याधेरिन्द्रियद्वारमूतत्वेन्द्रियकत्वं दर्शयन्नाह-मिथ्येत्यादि। हीनयोगेनेह अयोगो ग्राह्यः । एन्द्रियक इति इन्द्रियद्वारभूतः । दुखरूपवेदनाहेतु प्रपच्च्य उक्तमुपसंहरति-वेदनानामित्यादि। असात्म्यानामिति दुःखानाम् । अथ सुखरूपवेदनाहेतुः क इत्याह-सुखेत्यादि । समयोग इति कालबुद्धीन्द्रियार्थानां सम्यगयोगः । सुदुर्लभ इति कालादिसम्यग्योगस्य विरहत्वेन सुदुल मत्वात्। प्रायो हि कालादीनां मध्ये * असात्म्यानाम् इति वा पाठः ।
For Private and Personal Use Only
Page #668
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम्।
१८४५ नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः। हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः॥ सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चारित रुक । न सुखं, कारणं तस्माद योग एव चतुर्विधः ॥ ३९ ॥ नात्मेन्द्रियमनोबुद्धि-गोचरं कार्म वा विना।
सुखं दुःखं यथा यच्च बोद्धव्यं तत् तथोच्यते ॥ ४०॥ न तु सुखानाम् । कः पुनः सुखहेतुरित्यत आह-सुखहेतु रिति। एकः सुदुर्लभः कालबुद्धीन्द्रियार्थानां समयोगः सुखहेतुर्मतः आरोग्यहेतुरिति यावत् ॥३८॥
गङ्गाधरः-ननु कालादय एव हेतवः कथं तेषां योगा हेतब उक्ता इत्यत आह-नेन्द्रियाणीत्यादि। सुखदुःखस्य हेतवो नेन्द्रियाणि न चाों न च कालो न बुद्धिः । तर्हि के हेतवः ? तत्राह-सुखदुःखस्य हेतुस्तु चतुर्विधो योगो दृष्टः । कस्मात् ? सन्तीत्यादि। यस्मादिन्द्रियाणि सन्ति सन्ति चार्थास्तेषां योगो न यदि भवति रुक् च नास्ति सुखञ्च नास्ति। एवं कालोऽस्ति पुरुषोऽस्ति योगो नास्ति न चास्ति रुकन चास्ति सुखम् । तथा बुद्धिः अस्ति बोद्धव्यञ्चास्ति योगो नास्ति रुक् च सुखञ्च नास्तीति बोध्यम् । तस्मात् चतुविध योग एव सुखदुःखस्य कारणमिति ॥ ३९ ॥
गङ्गाधरः-ननु सुखदुःखस्यानुभवे कारणमात्मेन्द्रियमनोबुद्धयो न कथं सुखदुःखस्य हेनव इत्यत आह-नात्मेत्यादि। न खल्वात्मादिगोचरं सुखं अन्यतरेणाप्ययोगादिना पुरुषः सम्बध्यते। तेन च नित्यातुरा एव पुरुषा भवन्ति, 'अनातुरारोगानामयादि' स्वस्थव्यपदेशः पुरुषाणां क्रियत इति भावः ॥ ३७॥३८॥
चक्रपाणिः-सम्प्रति सम्यग्योगस्योपादेयतां दर्शयितुमयोगादीनां हेयतां दर्शयितु योगमेव चतुर्विधं कारणत्वेन दर्शयन्नाह--नेन्द्रियाणीत्यादि । ननु कथमिन्द्रियार्थयोः सुखदुःखकारणत्वेन उपलभ्यमानयोरप्यकारणत्वमित्याह- सतीत्यादि। योगो न चेति इन्द्रियार्थयोः सम्बन्धो न च, न सुखमिति च्छेदः। इान्द्रयार्थयोर्योगाभावे अकारणत्वेन, सति तु योगे कारणत्वेन योग एवान्वयव्यतिरेकाभ्यां कारणमवधार्यत इति भावः। अयच्च योग इन्द्रियार्थावधिकृत्य स्पष्टस्वेनोक्तः। तेन, प्रज्ञाकालयोरपि बोद्धव्यः। एतच्चेन्द्रियमर्थचानुपादेयं कृत्वा चतुर्विधयोगस्य कारणत्वं योगानामेव हेयोपादेयत्वेन दर्शनार्थं कृतम् ॥ ३९ ॥
चक्रपाणिः-परमार्थतस्त्वात्मेन्द्रियमनोबुद्धयर्थादृष्टान्येव तथायुक्तानि सुखदुःखकारणानीति दर्शयन्नाह-नात्मेत्यादि । गोचर इन्द्रियार्थः। कर्म अदृष्टम्। तत्र आत्मानं विना नोष्णादौ
For Private and Personal Use Only
Page #669
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४६
चरक-संहिता। कतिधापुरुषीयं शारीरम् स्पर्शनेन्द्रियसंस्पर्शः रपर्चा मानस एव च । द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः ॥४१॥ इच्छाद्वषात्मिका तृष्णा सुखदुःखात् प्रवर्तते । तृष्णा च सुखदुःखानां कारणं पुनरुच्यते ॥
दुःखं वा कम्म विना भवति अर्थः सहात्मादीनां कम्मणि योगे सति हि यच्च यथासुखं यच्च यथादुःखं तत् तथा बोद्धव्यमुच्यते ॥ ४० ॥
गङ्गाधरः-ननु तत् कम्मे किं भवति, तदाह-स्पर्शनेन्द्रियेत्यादि । सुखदुःखानां वेदनानां प्रवर्तको हि द्विविधः। वाह्यार्थग्रहणे स्पर्शनेन्द्रियसंस्पर्श एकः प्रवर्तकः। मनोबुद्धार्थग्रहणे मानसः स्पर्श एव च द्वितीयः ॥४१॥ __गङ्गाधरः-एवं वेदनानामपि प्रवर्तकलमस्ति, तदाह--इच्छेत्यादि। इच्छा द्वषश्चेत्युभयात्मिका तृष्णा सुखदुःखात प्रवर्तत इति तृष्णाप्रवर्तिका वेदना, पुनस्तृष्णा च सुखदुःखानां कारणं प्रवर्तिकोच्यते। इति परस्परं कारणं
सुखदुःख भवतः। इन्द्रियादीनाञ्च सुखदुःखकारणत्वं स्पष्टमेव। कर्मापि च शुभं सुखकारणम्, अशुभञ्च दुःखकारणम् । यद्यात्मादय एव कारणम्, तत् किमर्थं कालाद्ययोगातियोगादय इहोच्यन्त इत्याह --यथेत्यादि। यद बोद्धव्यं सुखदुःखं यथा बोव्यं कार्यवशात् भवति, तथैवोच्यते नान्यथा, सात्म्यासात्म्येन्द्रियार्थजन्दावेन सुखदुःखे प्रतीयमाने चिकित्सायामुपयुक्त भवतः, नास्मादिजन्यत्वेन। आत्मादिजन्यत्वेनेह सुखदुःखे अभिधीयेते, न ह्यात्मादयो सुखदुःखहेतुतया प्रतिपद्यन्ते, किन्स्वसात्म्येन्द्रियार्थयोगादय एव दुःखहेतवस्त्यज्यन्ते, सुखहेतवः सात्म्येन्द्रियार्थयोगादयस्तूपादीयन्ते इति भावः ॥ ४० ॥
चक्रपाणिः-इदानीं सकलकारणव्यापक योगं पुत्पादयितुमैन्द्रियकं मानसस्पर्श दर्शयितुमाह---स्पर्शनेन्द्रियसंस्पर्श इति। अर्थनेन्द्रियाणां सम्बन्धः स्पर्शनेन्द्रियकृतो भवति, चक्षुरादीन्यपि स्पृष्टमेवाथै जनयन्ति, यदि ह्यस्पृष्टमेव चक्षुः श्रोत्रं घ्राणं वा वेत्ति, तदा विदूरमपि गृहीयात् न च गृह्णाति। तस्मात् स्पृष्टत्वमिन्द्रियाणां प्रतिपद्यते, मानसस्तु स्पर्शश्चिन्त्यादिना अर्थेन समं सूक्ष्मोऽस्त्येव । येन मनः किञ्चिदेव चिन्तयति, न सबम्। सेन, यन्मनसा स्पृश्यते, तदेव मनो गृह्णातीति स्थितिः ॥४१॥
चक्रपाणिः सुख दुःखोत्पत्तिक्रममाह-इच्छेत्यादि। सुखादिच्छारूपा तृष्णा, दुःखाच्च द्वषरूपा तृष्णा प्रवर्तते। इयोत्पन्नतृष्णा ईप्सितेऽर्थे प्रवर्तयन्ती द्विष्ट च निवर्तयन्ती, प्रवृत्ति
For Private and Personal Use Only
Page #670
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम् ।
१८४७ उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् । स्पृश्यते नानुपादानो नास्पृष्टो वेत्ति वेदनाः॥ ४२ ॥ वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः।
केशलोमनखाग्रान्न-मलद्रवगुणैविना ॥४३॥ वीजाङ्क रवत्। कस्मादेवं तथाह-उपादत्त इत्यादि। हि यस्मात् सा खल्विच्छाव पात्मिका तृष्णा वेदनाश्रयसंशकान् भावान् शरीरमनांसि उपादत्ते, तस्मात् सुखदुःखानां वेदनानां कारणं तृष्णा । ननु च तृष्णा वेदनाश्रयसंशकान् भावानुपादत्ते न तु वेदनानाश्रयान्। स्पर्शनेन्द्रियेण संस्पशों मानसस्पर्शश्च सुखदुःखात्मकवेदनाप्रवत्तेकः केशादिच्छेदनादितो न कुतः सुखदुःखानुभवः स्यादित्यत आह -स्पृश्यत इत्यादि। स्पर्शनेन्द्रियेण शरीरस्थेन मनसा चानुपादानस्तृष्णानुपादानको भावो न स्पृश्यते। स्पर्शनेन्द्रियेणास्पृष्टश्च भावो न सुखदुःखात्मिका वेदना वेत्ति ॥४२॥
गङ्गाधरः-तहि वेदनाश्रयसंशका वेदनानामधिष्ठानानि के भावारतृष्णया तूपादत्ता इत्यत आह-वेदनानामित्यादि । मनः सेन्द्रियश्च देहो वेदनानां सुखदुःखानामधिष्ठानमाश्रय इति। किमधिष्ठानमुच्यते इति प्रश्नस्योत्तरम् । ननु सेन्द्रियो देहश्चेदवेदनाश्रयः कथं केशादिच्छेदनादिषु न सुखदुःखसंवेदनं स्यादित्यत आह -सेन्द्रियो देह इति। केशलोमनखाग्राणि तथान्नमलद्रवाणां विण्मूत्राणां गुणैर्विना देहसंज्ञः। न हि केशादिस्तृष्णोपादानं, तृष्णोपादानन्तु स्पर्शनेन्द्रियं मनश्च, केशादिव्यतिरिक्त देहं सेन्द्रियं स्पृशति न केशादीन स्पृशति। तस्मात् केशादयो न वेदनां विदन्ति केशादिव्यतिरिक्तो देहः सेन्द्रियो वेदनां वेतीति । गौतमेनाप्येवमुक्तम् । आपनखात् इत्यादि ॥४३॥ निवृत्तिविषयस्य सुखदुःखहेतुतामपेक्ष्य सुखदुःखे जनयतीति वाक्यार्थः। यथोक्ततृष्णायाः सुखदुःखहेतुत्वं दर्शयन्नाह-उपादत्ते हीत्यादि। वेदनाश्रयसंज्ञकानिति वेदनाकारणत्वेनोक्तान कालाद्ययोगादिरूपान् । अथ तृष्णा चेत् सुखदुःखकारणम्, तत् किमिन्द्रियार्थेनापरेण कारणेनेत्याहस्पृश्यत इत्यादि। अनुपादान इति अविद्यमानार्थरूपे स्पर्शकारणे, अर्थ विना नार्थस्य स्पर्शा भवति । अथ न भवत्य स्पर्शस्ततः किमित्याह-'नास्पृष्टो वेत्ति वेदनाः' इति । अर्थस्पर्शशून्यः सन् न सुखदुःखे अनुत्पन्नत्वादेब वेत्तीत्यर्थः ॥ ४२ ॥
चक्रपाणिः-वेदनानां किमधिष्ठानमित्यस्योत्तरमाह-वेदनानामित्यादि। देहः सेन्द्रिय इत्यनेन निरिन्द्रियो देहो केशलोमादिको निरस्तः। तदेव स्पष्टार्थे विवृणोति-केशेत्यादि ।
For Private and Personal Use Only
Page #671
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४८
चरक-संहिता। [कतिधापुरुषीयं शारीरम् योगे मोक्षे च सर्वासां वेदनानामवर्तनम् । . मोक्षो निवृत्तिनिःशेषा योगो मोक्षप्रवर्तकः ॥
आत्मेन्द्रियमनोऽर्थानां सन्निकर्षात् प्रवर्त्तते। सुखं दुःखमनारम्भादात्मस्थे मनसि स्थिरे ॥ निवर्त्तते तदुभयं वशित्वञ्चोपजायते ।
सशरीरस्य योगज्ञास्तं योगमृषयो विदुः ॥ ४४ ॥ गङ्गाधरः-अथ यदि सुखदुःखात्मिका वेदना तर्हि कालबुद्धीन्द्रियाथानां त्रिविधयोगात् दुःखप्रवृत्तिस्तचिकित्सया धातुवैषम्यनिवृत्तौ तजदुःख निवृत्तिः सुखस्य प्रत्तिः, प्रवृत्तस्य च सुखस्य कालबुद्धीन्द्रियार्थसमयोगाद्धातुसाम्यस्थितिस्तज्जमुखस्य च स्थितिरिति सुखात्मिका वेदना तु दुःखानुबन्धा न चिकित्सया निवर्त्तते। इत्याशङ्का प्रागग्निवेश उवाच-क चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषत इति। सर्वाः सुखदुःखात्मिका वेदनाः क च चिकित्सायामशेषतो निवृत्तिं यान्तीति। तत्रोत्तरमाह-योगे मोक्षे चेत्यादि । सर्वासां सुखदुःखात्मिकानां वेदनानामशेषतोऽवर्त्तनं निवृत्तियोगे भवति मोक्षे च भवति। कः पुनर्मोक्षो योगश्चेत्यत आह--मोक्षो निवृत्तिनिःशेषेति । निःशेषा निवृत्तिः सुखदुःखात्मिकाया वेदनाया मोक्षस्तस्य मोक्षस्य प्रवर्तको योग इति। कथमिति ? आत्मेत्यादि। आत्मादिसन्निकर्षात् सुखं प्रवर्त्तते दुःखश्च। सम्यक् सन्निकर्षात् सुखमसम्यक्सन्निकर्षात् दुःखं प्रवर्तते । तत्रात्मस्थे स्थिरे मनसि सत्यनारम्भावाचा शरीरेण मनसा च प्रवृत्तेरभावात् तदुभयं सुखश्च दुःखश्च निवर्त्तते योगसिद्धस्य सशरीरस्य जीववतः पुरुषस्य वशिखञ्चोपजायते । वशी हि स यश्चेतः समाधत्ते यश्च सर्च निरस्यति, न तु स वशी यः कर्म कृखा तत्फल स्वयं भुङ्क्ते । तं योगक्षा ऋषयो योगं विदुरिति किंवा, इन्द्रियाण्यपि प्राधान्यख्यापनार्थं पृथग वेदनाश्रयत्वेन सेन्द्रियग्रहणेनोच्यन्ते। वेदनाया देहेन्द्रियगतत्वं तदाधारत्वेन प्रतीयमानत्वाजज्ञेयम्। द्रवं मूत्रम् । गुणाः शब्दादयः । शरीरगता एते हि केशादयो न वेदनाधारा इत्यनुभव एव प्रमाणम् । या तु मूत्रपुरीषगता वेदना ग्रहणीमूत्रकृच्छ्रादौ वक्तव्या, सा मूत्रपुरीषाधारशरीरप्रदेशस्यैव बोध्या ॥ ४३ ॥
चक्रपाणिः-क्व चैता वेदनाः सर्वा इत्यस्योत्तरम् योग इत्यादि। योगः "अनारम्भाद" इत्यादिग्रन्थे वक्ष्यमाणः । मोक्षोऽत्यन्तशरीरोच्छेदः । निःशेषेति न पुनर्भवति, एतेन योगेन निवृत्ता
For Private and Personal Use Only
Page #672
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'म अध्यायः शारीरस्थानम् ।
१८४६ पातञ्जले दर्शने योगशासने चोक्तः। योगश्चित्तवृत्तिनिरोधः। तदा द्रष्टुः खरूपेऽवस्थानम्। वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः। प्रमाण-विपर्यय-विकल्पनिद्रा-स्मृतयः। प्रत्यक्षानुमानागमाः प्रमाणानि । विपर्ययो मिथ्याशानमतद्रूपप्रतिष्ठम्। शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः। अभावप्रत्ययालम्बना वृत्तिनिद्रा। अनुभूतविषयासम्प्रमोषः स्मृतिरिति वृत्तयः। अभ्यासवैराग्याभ्यां तनिरोधः। तत्र स्थितौ यत्नोऽभ्यासः। स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः। दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । तत् परं पुरुषख्यातेगुणवैतृषण्यमिति ।
मूत्राण्येतानि वेदव्यासेन व्याख्यातानि । तद् यथा। योगः समाधिः, स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्रं मूढं विक्षिप्तमेकाग्रं निरूहमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिन योगपक्षे वत्तते। यस्त्वेकाग्रे मनसि सद्भूतमर्थ प्रद्योतयति क्षिणोति च क्लेशान् कम्मेबन्धनानि च श्लथयति निरोधमभिमुखं करोति स सम्प्रदातो योग इत्याख्यायते। स च तर्कानुगतो विचारानुगत आनन्दानुगतः अस्मितानुगतः इत्युपरिष्टात् प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे खसम्प्रशातः समाधिस्तस्य लक्षणाभिधित्सयेदं सूत्रं प्रवत्त । । यागश्चित्तत्तिनिरोधः । १ । इति । सर्वशब्दाग्रहणात् सम्प्रज्ञातोऽपि योग आख्यायते। चित्तं हि प्रख्यापत्तिस्थितिशीलखात् त्रिगुणम्। प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयोपगं भवति। तदेव तमसानुविद्धमधाज्ञानावैराग्यानेश्वोपगं भवति। तदेव प्रक्षीणमोहावरणं सर्चतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव तमोऽनुविद्धरजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति तत् परं प्रख्यानमित्याचक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दशितविषया शुद्धा चानन्ता च सत्त्वगुणाधिका चेयम् । अतो विपरीता विवेकख्यातिरित्यतस्तस्यां विरक्तं चित्तं तामपि ख्याति निरुद्धि । तदवस्थ संस्कारोपगं भवति । स निवाजः समाधिः । न च तत्र किञ्चित् सम्प्रज्ञायते इत्यसम्प्रज्ञातः। द्विविधः स योगश्चित्तत्तिनिरोध इति । तदवस्थं चेतसि विषयाभावात् स्वरूप इत्यारोपितम्। बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ।। तदा द्रष्टुः स्वरूपेऽवस्थानम् ।रा स्वरूपप्रतिष्ठा तदानीं चितिनिवृत्ता वेदना भवतीति सूचयति । मोक्षप्रवर्तक इति मोक्षकारणम् । किंवा, 'योगमोक्षौ निवर्तकौ' इति पाठः, तदा, अस्मिन् पक्षे यद्यपि योगमोक्षयोवदनानिवत्र्तकत्वं 'योगे मोक्ष च' इत्यादिना
For Private and Personal Use Only
Page #673
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५०
चरक-संहिता। कतिधापुरुषीयं शारीरम् शक्तिर्यथा कैवल्ये ; व्युत्थानचित्ते तु सति तथापि भवती न तथा।। कथं तर्हि ? दर्शितविषयवाद । वृत्तिसारूप्यमितरत्र ।३। व्युत्थाने याश्चित्तवृत्तयस्तद्विशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् । एकमेव दर्शनं ख्यातिरेव दर्शनमिति । चित्तम् अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारिदृश्यखेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिनिरोधे पुरुषस्यानादिसम्बन्धो हेतुः। ताः पुनर्निरोद्धव्या बहुवे सति चित्तस्य ।। वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ।४। क्लेशहेतुकाः काशयपचये क्षेत्रीभूताः क्लिष्टाः ; गुणविकारविरोधिन्य अक्लिष्टाः क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः। क्लिष्टच्छिद्रेषु अप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा अप्यक्लिष्टा इति । तथाजातीयकसंस्कारा त्तिभिरेव क्रियन्ते, संस्कारैश्च वृत्तय इति। एवं वृत्तिसंस्कारचक्रमनिशमावर्त्तते। तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति । ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ।। प्रमाण-विपर्ययविकल्प-निद्रा-स्मृतयः ।५। तत्र । प्रत्यक्षानुमानागमाः प्रमाणानि । ६। इन्द्रियप्रणालिकया चित्तस्य वाद्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽथस्य विशेषावधारणप्रधाना दृत्तिः प्रत्यक्षं प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिनिरोधः। सम्प्रति संवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। अनुमेयस्य तुल्यजातीयेष्वनुत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विपया सामान्यविशेषावधारणप्रधाना तिरनुमानम् । यथा देशान्तरमाप्तगतिमञ्चन्द्रतारकं चैत्रवत् । विन्ध्यश्चाप्राप्तरगतिः। आप्ते न दृष्टोऽनुमितो वाथः परत्र स्वबोधसंक्रान्ततया शब्देनोपदिश्यते। शब्दात् तदर्थविषया वृत्तिःश्रोतुरागमः शब्दार्थो न वक्तने द्रष्टुरनुमितार्थः स आगमः प्लाते, मूलवक्तरि तदृष्टानुमितार्थ निर्विप्लवः स्यात् ।। विपर्ययो मिथ्याज्ञानमतपप्रतिष्ठम् । ७ । स वा कस्मान्न प्रमाणम् ? यतः प्रमाणेन बाध्यते, भूतार्थविषयखात् प्रमाणस्य ; तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम् । तद् यथा-द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यते। सोऽयं पञ्चविधो भवत्यविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च लेशा इति । एत एव स्वसंशाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधीयन्ते । ०। शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । ८। स न प्रमाणोपारोही विपर्ययोपारोही च ; वस्तुशून्यवेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद यथा-चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिः श्लोकार्द्धन उक्तम्, तथापि योगमोक्षयोरिह कत्तं तया वेदनानिवृत्तिं दर्शयति, इति न पौनरुक्तयम् । यथा योगो वेदनानिवर्त्तको भवति, यश्च योगस्तमाह-आत्मेत्यादि। अनारम्भादिति
For Private and Personal Use Only
Page #674
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः! शारीरस्थानम् ।
१८५१ एव पुरुषस्तदा किमत्र केवलो व्यपदिश्यते। भवति च व्यपदेशत्तिः । तथा प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषस्तिष्ठति। बाल्यः स्थास्यति स्थित इति गतिनिवृत्तौ धाखर्थमात्रं गम्यते। तथाऽनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रं गम्यते, न पुरुषान्वयी धम्मः, तस्माद्विकल्पितः स धम्मस्तेन चास्ति व्यवहार इति । ० । अभावप्रत्ययालम्बना वृत्तिनिद्रा।९। सा च सम्प्रबोधे प्रत्यवमर्शः प्रत्ययविशेषः । कथम् ? सुखमहमस्खाप्सं प्रसन्नं मे मनः प्रज्ञा मे विशारदीकरोति, दुःखमहमस्खाप्सं श्रान्तं मे मनो भ्रमत्यनवस्थितम् । गाड़े मूढोऽहमस्खाप्सं गुरूणि मे गात्राणि क्लान्तञ्च चित्तमलसं मथितमिव तिष्ठतीति। स खल्वयं प्रबुद्धस्य प्रत्यवमशो न स्यात् । असति प्रत्ययानुभवे तदाश्रिताः स्मृतयश्च तद्विषया न स्युस्तस्मात् प्रत्ययविशेषो निद्रा, सा च समाधावितरप्रत्ययवन्निरोद्धव्येति । ० । अनुभूतविषयासम्प्रमोषः स्मृतिः । १० । किं प्रत्ययस्याहोस्विद्विषयस्येति। आत्मोपरक्तप्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तथाजातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः ग्राह्याकारपूर्वा स्मृतिः सा च द्वयी भवति-भावितस्मत्तेव्या चाभावितस्मतव्या च ; स्वप्ने भावितस्मर्तव्या, जागरितसमये खभावितस्मर्त्तव्येति । सर्वाः स्मृतयः प्रमाणविपर्याय विकल्पनिद्रास्मृतीनामनुभवात् सम्भवन्ति। सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः; सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः। सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः पुनरविदाति। एनाः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवति, असम्प्रज्ञातो वेति । ०। अथासां निरोधे क उपायः। अभ्यासवैराग्याभ्यां तनिरोधः । ११ । चित्तनदी नाम उभयतोवाहिनी। वहति कल्याणाय वहति पापाय। या तु कैवल्यप्रागभवा विवेकविषयनिम्ना सा कल्याणवहा। संसारपागभवा अविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयस्रोतः खिलीक्रियते। विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यते इति उभयाधीनश्चित्तवृत्तिनिरोधः। । तत्र स्थितौ यत्नोऽभ्यासः । १२। चित्तस्यात्तिकस्य प्रशान्तवाहिता स्थितिः तदर्थः प्रयत्नो वीर्यमुत्पिपादयिषया तत्साधनानुष्ठानमभ्यासः ।। स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढ़भूमिः । १३ । दीर्घकालासेवितः तपसा ब्रह्मविषयोपादानार्थे मनसोऽनवस्थानात्। आत्मस्थे मनसीति विषये निवृत्ते केवलात्मज्ञानस्थे। स्थिर इत्यचले आत्मज्ञानप्रसक्त एवेति यावत्। तदुभयमिति सुखदुःखम् । योगधर्मान्तर
For Private and Personal Use Only
Page #675
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५२
चरक-संहिता। कतिधापुरुषीयं शारीरम् आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया।
दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम् ॥ चय्यण विद्यया श्रद्धया च सम्पादितः सत्काराख्यो दृढभूमिर्भवति। व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः । ०। दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंशा वैराग्यम् । १४ । स्त्रियोऽन्नपानमैश्वय्येमिति दृष्टविषये वितृष्णस्य स्वर्गादिप्रकृतिलयखपाप्नेः, आनुश्रविक विषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसङ्ख्यानबलादनल्पभोगात्मिका हेयोपादानशून्या वशीकारसंज्ञा वैराग्यम् । ० । तत् परं पुरुषख्यातेगुणवैतृष्ण्यम् । १५। दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदशेनाभ्यासात् तच्छुद्धिः। प्राग् विवेकच्यायिनस्तदबुद्धिगुणेभ्यो व्यक्ताव्यक्तधर्मभ्यो विरक्त इति द्वयं वैराग्यम्। तत्र यदुत्तरं यज्ञानप्रसाधनमात्रं यस्योदये प्रत्युदितख्यातिरेवं मन्यते प्राप्तं प्रापणीयं क्षीणाः क्षेतव्याः क्लेशाश्छिन्नः श्लिष्टपा भवसंक्रमो यस्य अविच्छेदात् जनिता म्रियते मुखापि जायते । यस्यैव परा काष्ठा वैराग्यं तस्यैवान्तरीयकं कैवल्यमिति। अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति । ०। वितकेविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः । १६ । वितकश्चित्तस्यालम्बने स्थूल आभोगः, सूक्ष्मो विचारः, आनन्द आहादः एकात्मिका संवित् अस्मिता। इति रूपचतुष्टयानुगमात् चतुर्विधः समाधिः। तत्र प्रथमः सवितकः समाधिः, द्वितीयो वितकिणः सविचारः, तृतीयो विचारवितर्किणः सानन्दः, चतुर्थस्तद्वितके विचारानन्दिनोऽस्मितामात्र इति। सन्चे एते सालम्बनाः समाधयः सम्प्रज्ञाताख्याः। अथ असम्प्रशातसमाधिः किमुपायः किंस्वभावो वेति । ०। विरामप्रत्ययाभ्यासपूर्वः संस्कारविशेषोऽन्यः ।१७। सर्ववृत्तिप्रत्यस्तसमये संस्कारविशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपायः। सालम्बनोऽभ्यासस्ततसाधनाय न कल्प्यत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते। साथशून्यस्तदभ्यासपूर्ण चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः इति ॥४४॥
गङ्गाधरः-ननु वशिखमेव किं योगसमाधितो जायते न खन्यदित्यत आहसम्प्राप्तिमाह-वशित्वमित्यादि। वशित्वं वक्ष्यमाणमष्टविधमैश्वर्यबलम् । 'सशरीरस्य' इतिपदेन शरीरेण सहैव वशित्वं भवतीति दर्शयति ॥४४॥ चक्रपाणिः-आवेश इत्यादि। श्रावेशः परपुरप्रवेशः। चेतसो ज्ञानमिति परचित्तशानम् ।
For Private and Personal Use Only
Page #676
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८५३ इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्।
शुद्धसत्त्वसमाधानात् तत् सर्वमुपजायते ॥ ४५ ॥ आवेशश्चेत्यादि। शुद्धसत्त्वसमाधानात् रजस्तमोभ्यां विनिर्मुक्तमनःसमाधानात् तदावेशादिकं समुपजायते। तद् यथा। शुद्धमनःसमाधानेन स्वाथन्द्रियार्थग्रहणानिवृत्तस्य मनस आत्मनि स्थिररूपेणावस्थितौ व्याधिस्त्यानसंशय-प्रमादालस्य-विरति-भ्रान्तिदर्शनालब्धभूमिकखानवस्थितखानां चित्तस्य विक्षेपाणामन्तरायाणामभावात् प्रत्यगात्माधिगमाच्च चेतस आवेशाद्यष्ट. विधं योगिनामैश्वरमीश्वरभावाधिगमे बलं भवति । योगिनां हि त्रयोविंशतिः सिद्धयः ; पञ्च क्षुद्रसिद्धयः, दश गुणप्रधानाः सिद्धयः, अष्टो ब्रह्मप्रधानाः सिद्धयः। त्रिकालज्ञखमद्वन्द्वं परचित्ताद्यभिज्ञता। अनार्काम्बुविषादीनां स्तम्भश्वाप्यपराजयः। इति पञ्च क्षुद्राः सिद्धयः। अस्मिन् देहेऽनर्मिवत्त्वं • दूरश्रवणदर्शनं मनोजवित्वं कामरूपं परकायप्रवेशः स्वेच्छामृत्युर्देवक्रीडानु दशेनं यथासङ्कल्प सिद्धिराशासिद्धिरव्याहतगतिः। इति दश गुणप्रधानाः सिद्धयः। अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं कामावशायिता च। इत्यष्टौ ब्रह्मप्रधानाः सिद्धयः। तासां साधारणकाय्येवेनेदमष्टविधमैश्वरं बलं योगिनामुक्तम्। आवेशश्चेतस इति समाधिदिविषः सवीजो निर्बीजश्च। तत्र वक्ष्यमाणैः सतामुपासनादिभिः शुद्ध मनसि मनसः परशरीरावेशादिकारी समाधिः सवीजः। तद् यथा। बन्धकारणशैथिल्यात् प्रचारसंवेदनाच चित्तस्य परशरीरावेशः। लोलीभूतस्य मनसोऽप्रतिष्ठितस्य शरीरे कशियवशादबन्धः प्रतिष्ठा । तस्य कम्मेणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति। प्रचारसंवेदनश्च चित्रस्य समाधिजमेव । कम्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच योगी चित्तं स्वशरीरानिष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्त चित्तञ्चेन्द्रियाण्यनुपतन्ति यथा मधुकरराजं मक्षिका उत्पतन्तमनूत्पतन्ति निविश्यमानमनुविशन्ते तथेन्द्रियाणि पर शरीरावेशे चित्तमनुविधीयन्ते इति । __ अर्थानां ज्ञानमिति । पातञ्जले । प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । भुवनशानं मूथ्य संयमात् । चन्द्रे ताराव्यूहशानम् । ध्रुवे तद्गतिज्ञानम् । अर्थानां छन्दतः क्रियेति अर्थानां छन्दतः करणम्। दृष्टिरतीन्द्रियदर्शनम् । श्रोत्रमतीन्द्रियश्रवणम्। स्मृतिः सर्वभावतत्त्वस्मरणम्, कान्तिरमानुषी कान्तिः। इष्टतञ्चाप्यदर्शनमिति
For Private and Personal Use Only
Page #677
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५४
चरक-संहिता। कतिधापुरुषीयं शारीरम् नाभिचक्रे कायव्यूहज्ञानम् । हृदये चित्तसं वित्। इति। व्यासभाष्यञ्चैषाम्।ज्योतिष्मती प्रवृत्तिरुक्ता, मनसः तस्या य आलोकस्तं योगी न्यस्य सूक्ष्मे व्यवहिते विप्रकृष्टे वाऽर्थेऽर्थमधिगच्छति । सूर्ये संयमात् भुवनज्ञानम् । मूर्यमण्डलस्थाः सप्त लोकाः, तत्र मेरोः उदीचीप्रभृति मेरुपृष्ठं यावदित्येष भूलोकः। मेरुपृष्ठादारभ्य ध्वात् ग्रहनक्षत्रताराविचित्रोऽन्तरीक्षलोकः। तत्परं स्खलौकः पश्चविधः । माहेन्द्रस्तृतीयश्चतुर्थः प्राजापत्यो महलोकस्त्रिविधो ब्रह्मलोको जनतपःसत्यभेदात् । चन्द्रे ताराव्यूहज्ञानम् । चन्द्रे संयमं कृता ताराव्यूह विजानीते। ध्र वे तद्गतिज्ञानम्। ध्रुवे संयमं कृखा तासां ताराणां गतिं विजानीयात् । नाभिचक्रे संयमं कृला कायव्यूह विजानीयात् । हृदये चित्तसंवित् । यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म तत्र विज्ञानम्। तस्मिन् संयमाञ्चित्तसंवित् इत्यादि। छन्दतः क्रिया। स्वेच्छया कम्मैकरणं भवति । यथा पातञ्जले। कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्चाकाशगमनम्। यत्र कायस्तत्राकाशं तस्यावकाशदानात कायस्य। तेन सम्बन्धः प्राप्तिः। तत्र कृतसंयमो जिला तत्सम्बन्धं लघुतूलादिषु आ परमाणुभ्यः समापत्ति लब्ध्वा जितसम्बन्धो लघुले घुखाच्च जले पादाभ्यां विहरति। ततस्तूणेनाभितन्तुमात्रे विहत्य रश्मिषु विहरति। ततो यथेष्टमाकाशे गतिरस्य भवति। इत्येवमादिस्वेच्छया गमनादिक्रियाशक्तिः । दृष्टिदिव्यचक्षुर्भवति । मूर्द्धज्योतिषि सिद्धदर्शनम्। शिरःकपाले च्छिद्रं प्रभास्वरं ज्योतिस्तत्र संयमात् सिद्धानां द्यावापृथिव्योरन्तरालचराणां दर्शनम् । इत्यादि। श्रोत्रमिति। दिव्यं श्रोत्रं भवति। श्रोत्राकाशयो रन्ध्रसंयमाद् दिव्यं श्रोत्रम् । सर्वश्रोत्राणामाकाशः प्रतिष्ठा सर्वशब्दानाञ्च। तदुक्तम् । तुल्यदेशश्रवणानामेकदेशश्रुतिखं सर्वेषां भवतीति ; तच्चैतदाकाशस्य लिङ्गम्। अनावरणञ्चोक्तम् । तथामूर्तस्यानावरणदर्शनाद विभुखमपि प्रख्यातमाकाशस्य । शब्दगुणानुमितं श्रोत्रं, बधिरावधिरयोरेकः शब्दं न गृह्णाति अपरो गृह्णाति तस्मात् श्रोत्रमेव शब्दविषयं, श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते इति। स्मृतिरिति । वक्ष्यते खत्रैव-वक्ष्यन्ते कारणान्यष्टो इत्यादिना। कान्तिरवान्तरमणिमादिप्रादुर्भावः कायसम्पत्तद्धनिभिघातश्च । रूपलावण्यवज्रसंहननखादिः कायसम्पदिति कान्तिर्भवति । इष्टतश्चाप्यदशनम् यदेच्छति तदा दर्शनयोग्य एव न दृश्यते, यदा चेच्छति तदा दृश्यते। किंवा आवेशश्चेतस इति परचेतसः प्रवेशः, ज्ञानमिति सर्वमतीतानागतादिज्ञानम् । शेषं पूर्ववत्। ऐश्वरमिति
For Private and Personal Use Only
Page #678
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८५५ मोक्षो रजस्तमोऽभावात् बलवत्कर्मसंक्षयात् । वियोगः कर्मसंयोगैः अपुनर्भव उच्यते ॥ ४६॥ सतामुपासनं सम्यगसतां परिवर्जनम् । व्रतचोपवासश्च नियमाश्च पृथग्विधाः ॥ धारणं धर्मशास्त्राणां विज्ञानं विजने रतिः ।
विषयेष्वरतिर्मोदे व्यवसायः परा धतिः ॥ इति। स्वेच्छयान्तर्धानं भवति । पातञ्जले। कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्दानम्। कायरूपसंयमात् रूपस्य ग्राह्यशक्ति प्रतिबध्नाति, ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासम्प्रयोगेऽन्तर्द्वानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्त नमुक्तं घेदितव्यमिति । इत्यष्टविधमैश्वरं वलं योगिनां शुद्धसत्वसमाधितः तत् सर्वमुपजायत इति ॥४५॥
गङ्गाधरः-- ननु योगो मोक्षप्रवर्तक इत्युक्तं यत्, तत्र मोक्षः कीदृश इत्यत आह-मोक्ष इत्यादि। रजस्तमोऽभावात् ततो बलवकर्मणां धर्माधर्माणाश्च संक्षयात् । तथा कर्मणां नित्यनैमित्तिककाम्यानां संयोगैर्वियोगो मोक्षोऽपुनर्भव उच्यते ॥४६॥
गङ्गाधरः .. नन्वेवं मोक्षस्य प्रवर्तके योगे स्मृतिम् जायते सा कथं विज्ञायत इत्यत आह सनामुपासनमित्यादि। व्रतचय्यो चान्द्रायणादिव्रताचरणम् । उपवासः, वाहादिनियमात्। नियमाश्च दशविधाः पृथक् । धर्मशास्त्राणां धारणमभ्यासः। विज्ञानं प्रमाणेन प्रमाज्ञानम्। विजने निजने स्थाने स्थितौ रतिः। विषयेषु रत्यभावः। मोक्षे व्यवसायः। मोक्षसाधनकर्मसु
योगप्रभावाटुपात्तैश्वर्य कृतम्। शुद्धसत्त्वसमाधानादिति नीरजस्तमस्कस्य मनस आत्मनि सम्यगाधानात् ॥४१॥
चक्रपाणि:-अथ कथं मोक्षो भवति, कश्चेत्याह-मोक्ष इत्यादि । बलवत्कर्मसंक्षयादिति अवश्यभोक्तव्यफलस्य कम्र्मणः क्षयात् । सर्वसंयोगैरिति सर्वैरात्मसम्बन्धिभिः शरीरबुद्धपहङ्कारादिभिः ; न पुनः शरीरादिसम्बन्धो भवतीत्यपुनर्भवः ॥ ४६॥
चक्रपाणिः---प्रस्तावान्मोक्षोपायमाह-सतामित्यादि। परा तिरिति चलितमनोनियमनम् । * सर्चसंयोगैरिति चक्रः।
For Private and Personal Use Only
Page #679
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५६
चरक-संहिता। कतिधापुरुषीयं शारीरम् कर्मणामसमारम्भः कृतानाञ्च परिक्षयः । ने कम्यमनहङ्कारः संयोगे भयदर्शनम् ॥ मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम् । तत्त्वं स्मृतेरुषस्थानात् सर्वमेतत् प्रवर्त्तते॥
प्रवत्तनम् । परा धृतिर्धय॑मिति । कम्मणां नित्यनैमित्तिककाम्यानां स्वभावात् अनारम्भः, कृतानाञ्च कम्मेणां फलक्षयात् क्षयः। नैष्क्रम्यं गृहाश्रमानिष्क्रमणम् । अनहङ्कारो गवत्यागः। लोकानां संयोग सङ्गम भयमिव दृश्यते इति । मनोबुद्धिसमाधानम् मनःसमाधानं बद्धश्च समाधानं समाधिः। उक्तं पातञ्जले। देशवन्धश्चित्तस्य धारणा। तत्र प्रत्ययैकतानता ध्यानम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः। त्रयमेकत्र संयमः। इति व्याख्यातानि वेदव्यासेनैतानि ।
यत्र नाभिचक्रे हृदयपुण्डरीके मूर्द्धज्योतिषि नासाग्रे जिह्वाग्रे इत्येवमादिषु देशेषु वाहो वा विपये चित्तस्य वृत्तिमात्रेण वन्ध इव वन्धो धारणा। तत्र प्रत्ययकतानता ध्यानम्। तस्मिंश्च देशे ध्येयालम्बनस्य प्रत्ययस्यकतानता सादृश्यप्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् । तदेवार्थमात्रनिभासं स्वरूपशून्यमिव समाधिः । ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात् तदा समाधिः इत्युच्यते। त्रयमेकत्र संयमः । ( तदेतद्धारणाध्यानसमाधि ) एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते। सदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति । अर्थतत्त्वपरीक्षणम् । अर्थानां वस्तूनां तत्त्वेन याथार्थ्येन परीक्षासामर्थ्यम् । तत्त्वं सर्वत्र याथार्थ्यमित्येतत् सतामुपसनाद्येतदन्तं सर्व स्मृतरुपस्थानादपस्थित्याः प्रवर्तते न खेकैकमात्रं
कर्मणाम् असमारम्भ इति अनागतधर्माधर्मसाधनानामकरणम् । कृतानाञ्च परिक्षय इति जन्मान्तरैः कृतानां कम्मणां फलोपभोगात् परिक्षयः । नैष्क्रम्यं संसारनिष्क्रमणेच्छा । अनहङ्कार इति ममेदमहमस्मीत्यादिबुद्धिवर्जनम्। संयोग इति आत्मशरीरादिसंयोगे। मनोबुद्धिसमाधानमिति मनोबुद्ध घोरात्मनि समाधानम्। सर्वमेतदिति "कर्मणामसमारम्भः" इत्यादुधक्तम्। तत्त्वस्मृतिः आत्मादीनां यथामूतानुस्मरणम्, सा च आत्मा शरीराधपकार्य्यः शरीरादयश्च तदधीनमावा
For Private and Personal Use Only
Page #680
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१८५७ स्कृतिः सत्सेवनादाश्च धृत्यन्तैरुपलभ्यते। स्मृत्या स्वभावं भावानां स्मरन् दुःखात् प्रमुच्यते ॥४७॥ वक्ष्यन्ते कारणा यष्टौ स्मृतियाजायते। निमित्तक ग्रहणात् साश्यात् सविर्ययात् ॥
प्रवर्तते। तहि स्मृतेः उपस्थिति कैर्विज्ञायते इत्यन आह-स्मृतिरित्यादि । सत्सेवनादिधृत्यन्तै लिङ्गैः स्मृतिरस्योपस्थितोपलभ्यते । कम्नैणामनारम्भादीनि स्मृत्युपस्थितलिङ्गान्यपि नोपलब्धये प्रभवन्त्येकान्तेन। दुरात्मनां कर्मत्यागात् । कृतकम्मेसंक्षयस्तु परोक्षः। क्रोधादिनापि गृहानिष्कामन्ति । अनहङ्कारः स्वाभाविकच दृश्यते। लोकसमवाय ऽनकजः स्वभावान्न सह्यते। मनोबुद्धिसमाधानमतीन्द्रियवादज्ञ यम् । अर्थतत्त्वपरीक्षणश्च विद्वद्भिदृश्यते। बहुभिधाम्निस्तत्त्वं सेव्यत इति तस्माद्धन्यन्तै रित्युक्तम् । एवं स्मृत्या योगी भावानां स्वभावं खरूपं स्मरन् दुःखात् सुखदुःखोभयात्मकदुःखाजन्मनः प्राच्यतन भारत ॥४७॥
गङ्गावरः-ननु कुतः स्मृतिभवतीत्यत आह-वक्ष्यन्त इत्यादि। निमित्तग्रहणात् दृष्टश्रुतानुभूतपु स्मरणं भवति । यथायं मधुरं भाषते मम पुत्रोऽप्येव मिति दूरस्थं पुत्र स्मरात । तथा रूपग्रहणात् स्मरणं भवति दृष्टश्रुतानुभूतानाम् । यथायं सुन्दरस्तथा मे पुत्र इति स्मरति। सादृश्याद् दृष्टश्रतानुभूतानां स्मरणं भवति। यथा- यथायं ते गोस्तथा मे द्वौ गावो स्त इति स्मरति। सविपथ्येयादसादृश्याद् दृष्टश्रुतानुभूतानां स्मरणं भवति । यथेयं दुग्धवती ते
इत्यादिकस्मरणरूपतया स्मृतिः। अथ स्मृतिः कथं दुःखामोपे कारणमित्याह-स्मृत्येत्यादि । स्वभावमिति प्रत्यात्मनियतरूपम् । गुरुवचनादि प्रथमप्रतिपन्नमात्मादीनां रूपं परस्परभिन्न परस्परानुप कारकत्वेन व्यवस्थितं स्मरन न क्वचिदपि प्रवर्त्तते, अप्रवर्त्तमानश्च न दुःखेन प्रकृतिजन्येन युज्यत इत्यर्थः ॥ ४७ ॥
चक्रपाणि:-इदानी स्मृतिप्रस्तावात् स्मृतिकारणान्याह-वक्ष्यन्त इत्यादि। निमित्तग्रहणं कारणज्ञानम्. कारणं हि दृष्ट्वा कार्य स्मगति। रूपग्रहणमाकारग्रहणम्। यथा-वने गवयं हवा गां स्मरति। सादृश्यात् यथा-पितुः सदृशं पुरुपं दृष्ट्वा पितरं स्मरति । सविपर्ययादिति अत्यर्थवैसादृश्यादपि स्मरणं भवति । यथा--अत्यर्थकुरूपं दृष्ट्वा अत्यर्थसुरूपं स्मरति प्रत्ति
२३३
For Private and Personal Use Only
Page #681
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८५८
चरक संहिता |
सत्त्वानुबन्धादभ्यासाज् ज्ञानयोगात् पुनःश्रुतात् । दृष्टश्रुतानुभूतानां स्मरणात् स्मृतिरुच्यते ॥ ४८ ॥ एतत् त कमयनं मुक्तमनस्य दर्शितम् ।
तर स्मृतिबलं येन गता न पुनरागताः ॥ अयनं पुनराख्यातमेतद् योगस्य योगिभिः संख्यातः सांख्यैश्च मुक्तेर्मोचस्य चायनम् ॥ ४६ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ कतिधापुरुषीयं शारीरम्
गोर्न तथा मे सा गौरिति स्मरति । सत्त्वानुबन्धान् दृष्टश्रुतानुभूतानां स्मरणं भवति । यथा मनसा शिवं स्मरति । अभ्यासात् पुनः पुनराष्ट्रच्या दृष्टश्रुतानुभूतानां स्मरणं भवति । यथा वेदानभ्यस्तान् स्मरति । ज्ञानयोगाद् योगादित उत्पन्नशानात् सर्वेषां दृष्टश्रुतानुभूतानां स्मरणं भवति । यथा योगिनः स्मरन्ति । पुनःश्रुताच्च दृष्टश्रुतानुभूतानां स्मरणं भवति । यद् विस्मृतं तत् पुनः श्रुत्वा श्लोकादिकं स्मरतोति स्मरणात् स्मृतिरुच्यते ॥ ४८ ॥
गङ्गाधरः - नन्वेवं स्मृत्या स्वभावं स्मरन् किं दुःखात् प्रमुच्यते नान्यकारणादित्यत आह - एतदित्यादि । मुक्तैर्जीवद्भिस्तदेतदेकं मोक्षस्यायनं पन्थाः स्मृतिर्दशितम् । नन्वस्ति खलु सव्वैस्यैव स्मृतिः कुत्रचिदेकस्य अपरस्यान्यत्रैव सर्व्वस्यैव किं मोक्षः स्यादित्यत आह- तत्त्वस्मृतिवलमित्यादि । येन योमेन तत्त्वस्मृतिनेत्र बलं गता ये प्राप्तास्ते योगिनः शरीरं त्यक्त्वा पुनरिह नागता न जाता इति । ननु योगेन कीदृशी स्मृतिर्भूला बलमैश्वरं भवति तत्वस्मृतिस्तु मायशो जने वत्तते । यतस्तस्मिंस्तदिति तत्त्रं मायशो जनाः स्मरन्ति । एषा गौरेपोऽश्व एप स इत्येवमादि । यद् यथा तद् तथा स्मरन्ति योगिनम् । सत्वानुबन्धादिति मनसः प्रणिधानात्, स्मत्तव्यस्मरणाय प्रणिहितमनाः स्मर्त्तव्यं स्मरति 1 अभ्यासादिति अभ्यस्तमर्थमभ्यासत्रलादेव स्मरति । ज्ञानयोगादिति तत्त्वज्ञानयोगात् । उपजाततत्त्वज्ञाने हि तबलादेव सर्व्वं स्मरति । पुनः श्रुतादिति श्रुतोऽप्यर्थः विस्मृतः पुनरेकदेशं श्रुत्वा स्मर्यते । स्मृतिकारणमभिधाय स्मृतिरूपमाह- इप्टोयादि । दृष्टं प्रत्यक्षोपलक्षणम् । श्रुतत्वागमप्रतीतम् । तेन सर्व्वपूर्व्वानुभूतावरोधः । कचित् 'स्मरणं स्मृतिरुच्यतं ' छवि पाट:. तत्रापि नार्थभेदः ॥ ४८ ॥
चक्रपाणिः - एवं स्मृतिं सामान्येन प्रतिपाद्य तत्त्रस्मृतेम असाधकत्वं दर्शयन्नाह - एतदित्यादि । एकमयममिति ः पन्थाः, मुक्तैरिति जीवन्मुक्तैरिति ज्ञेयम् सर्व्वथा गुक्तानां शरीराभावेनोप
Page #682
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मअध्याप
शारीरस्थानम् ।
१५ सव्वं कारणवतु दुःखमस्वञ्चानित्यमेव च। न चात्मा फूतकं तद्धि तत्र चोत्पद्यते स्वता ॥ यावन्नोत्.द्यते स.या बुद्धि तदहं यया।
नेतन्मम चज्ञाय ज्ञः सम्मतिवर्तते ॥ न च मुच्यन्ते इति चेत्, सत्यम् । तत्त्वं द्विविधं परमार्थतस्तत्त्वं लोकतस्तत्वच । इदन्तु लौकिकं तत्त्वं तस्मिंस्तदिति। पारमार्थिक तत्त्वन्तु प्रकृतिमानम् । यथा यदग्ने रोहितं रूपं तेजसरतद् रूपं यच्वं तदपां यत् कृष्णं तदनस्यापापादग्नरनिखं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यमित्येवं सर्वेषां प्रकृतिशाने या मूल प्रकृतिस्तां यत् स्मरति योगेन सा तत्त्वस्मृतिरैश्वरं बलम्, तया स्मृत्या भावानां स्वभावं स्वरूपं स्मरन् दुःखात् प्रमुच्यते इति । यथेषा स्मृतिमोक्षस्यैकमयनं तथा योगिभियोगस्याप्ययनमेतत् स्मृतिरूपमाख्यातम् । साङ्खाश्च सङ्घशतधर्मे विज्ञातयम्ममुक्त वद्भिर्मोक्षस्य चायनमेतत् तत्त्वस्मृतिरूपपाख्यातमिति ।। ४९॥
गङ्गाधरः -- तत् तत्त्वं कोटशनित्यत आह --सव्व मितीहै। समिदं कारणान् काय्यं न तु कारगं तस्माद विविधदुःखहेतुखाद दुःखम्। कस्मात् ? यतोऽस्वम् । नामा। आत्मा हि भूमा। भूमैव सुखं नाल्पे सुखम् । तर्हि कुतोऽस्वमिति। यस्मादनित्यमेव चेदं सव्वं न चानित्य आत्मा। कस्मात् ? कृतकं तद्धि। हि यस्मात् तत् सव्वं कृतकमतश्चानित्यमतोऽस्वमतो दुःखम् इत्येवं तत्र योगे तत्त्वेन स्मृतौ च जातायां खता खलु सव्वकारणभूतात्मता उत्पद्यते। प्रत्यगात्तभावं विहाय प्रकृतिभूतात्मताभिव्यज्यते इति । ननु चैवं स्मृतिः कियाकालं नोत्पद्यते, तत्राह-यावदित्यादि। यावत् सा सत्या दर्शक वाभावात्। तत्त्वस्मृतिबलमिति तत्त्वस्मृतिरूपवलम्। किंवा, तस्वस्मृतिबलं यत्र मोक्षसाधनमार्ग तत् नत्वस्मृतिबलमिति । येनेति, येन यथा। गता इति मोक्षं गताः। न पुनरागता इति मुक्ति याताः न पुनरागच्छन्ति ॥ ४९ ॥ ___ चक्रगणि:-इदानीं सोपेग संसारहेतुमज्ञानम्, तथा मोक्षहेतुच सम्यगशानं दर्शयन्ताहसम्वमित्यादि। सर्व कार गवदिति सर्वमुत्पद्यमानं बुदयाङ्कारशरीरादि। दुःखमिति
खहेतुरेव। अवमिति सर्व कारगरदेवात्मव्यतिरिक्त परमार्थतः। न चात्मकृतकमिति न चारमनोदासीनेन कृतम्। तत्रेति कारणवति बुद्विशरीरादौ। स्वतेति ममता 'ममेवं बुद्धिा'
* न चात्मकृतकमिति चक्रः।
For Private and Personal Use Only
Page #683
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६०
चरक-संहिता। कतिधापुरूषीयं शारीरम् तस्मिंश्चरमसंन्यासे समूलाः सर्ववेदनाः।
समझाझा ज्ञानात् ॐ निवृत्तिं यान्त्यापोपतः॥ ५० ॥ बुद्धि!त्पद्यते तावदेवं तत्त्वस्मृतिबलं नोत्पद्यते इत्यथादगभ्यम्। का पुनः सत्या बुद्धिस्तस्मिंस्तदिति तु सत्याबुद्धिः सव्वेस्यैव प्रायेण वत्तेत इत्यत आह-- नैतदह मित्यादि। यया बुद्धग्रा खल्वेतन्नाह मिति ज्ञायते मम चैतन्नति च विज्ञायते सा सत्या बुद्धि विद्याबुद्धिमूलप्रकृतिज्ञानम् । न तु तस्मिंस्तदिति ज्ञानं सत्या बुद्धिरियं हि मिथ्याधुद्धिः। द्विविधा हि मिथ्याबुद्रिः प्रधानमिथ्याबुद्धिः स्थाणौ पुरुप इति शुक्तौ रजतमिति । तत्त्वमिथ्याबुद्धिग्तु तस्मिंस्तदिति तत्त्वबुद्धिः। तया सत्यया बुद्धया सर्व विज्ञायातिवत्तेते योगी। तस्मिंस्तदिति तत्त्वबुद्धया प्रधान मिथ्यावुद्धिरपैति सत्यया तत्त्वयुद्धमा मिथ्यातत्त्व बुद्धिस्तस्मिस्तदिति बुदिरपैति । तया तत्त्वयुद्भग्रा रागढ पमोहा दोपा अपयन्ति दोपापायात् प्रत्तिरति प्रत्त्यपा पाद दुःखं सुखदुःखात्मकमपैति दुःखापायात् तु सर्चमतिकृत्य मू प्रतिभूतकारणमात्मा भवति न पुनजायत इति । ततः किं स्यादितात अह-तसि नित्यादि। तस्मिन् सवातिकतने चरमसंन्यासे सव्ववेदनाः शारीरमानससुखदुःखात्मिका आधिभौतिकाध्यात्मिकाधिदैविकरूपाः समला धमाधम्मसहिताः समशाज्ञान विज्ञानादशेपतो निवृत्तिं यान्तीति। क चैता वेदनाः सा नित्तिं यान्त्यशेषत इति प्रश्नस्योत्तरमिति।
अत्रैवान्वीक्षिकीशासने गौतमेनोक्तं सपरीक्षणम् । तद् यथाऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः। प्रधानशब्दानुपपत्तेगुणशब्दनानुवादो निन्दाप्रशंसोपपत्तेः। अधिकाराच विधानं विद्यान्तरवत् । समारोपादात्मन्यप्रतिषेधः। सुषुप्तस्य स्वमदर्शने क्लेशाभावादपवर्गः। न प्रत्तिः प्रतिसन्धानाय हीनक्लेशस्य। न क्लेशसन्ततेः स्वाभाविकत्वात्। प्रागुत् पत्तेरभावानित्यववत् स्वाभाविकेऽप्यनित्यखम् । अणुश्यामतानित्यवरद वा। न सङ्कल्पनिमित्तखाच रागादीनाम्। व्याख्यातान्यं तानि वात्स्यायनेन। ऋणक्ल प्रत्त्यनुबन्धादपवर्गाभाव इति । ऋणानुबन्धानास्त्यपवर्गः । इत्यादिरूपा। अथ कियन्तं कालमियं भ्रान्त्या स्वतोत्पद्यते इन्याह-यावत् इत्यादि । सत्या बुद्धिः सम्यग् ज्ञानम् । यपा सत्यया बुद्धया। नैतबुद्भवाद्यहं, किन्तु भिन्न एवाहम्, • असंज्ञाज्ञानविज्ञाना इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #684
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माध्यायः
शारीरस्थानम् ।
१८६१ जायमानो ह व ब्राह्मणरित्रभित्रणवान् जायते। ब्रह्मचय्यण ऋपिभ्यो यशेन दवेभ्यः प्रजया पितृभ्य इति अत्र सम्प्रदाने चतुर्थी । ब्रह्मचर्यादिभिऋणैः ऋष्यादिभ्य ऋणवान् जायते इति ऋणानि। तेपामनुवन्धः स्वकम्मे भिः सम्बन्धः। कम्मसम्बन्धवचनात् । जरामय्यं वात्र तत् सत्र यह निहोत्रं दपोर्णमासौ चेति। जरया ह वा एप एतस्मात् सत्राद्विमुच्यते मृत्युना ह वै चति । ऋणानुबन्धादपवर्मानुष्ठानकालो नास्तीत्यपवर्गाभावः । क्ले शानुवन्धानास्त्यपगः। क्लशानुवन्धश्च जायते। नारय क्ले शानुबन्ध विच्छेदो गृह्य ने। प्रवृत्त्यनुबन्धान्नास्त्यपवगेः। जन्मप्रभृत्ययं यावत् प्रायणं वाग्बुद्धिशरीरारम्णाविमुक्तो गृह्यते। तत्र यदुक्तम्-दुःख जन्मप्रवृत्ति दोपमिथ्याशानानामुत्तरोत्तरापाये तदनन्तराभावादपर्ग इति तदनुपपन्न मिति । अत्राभिधीयते- यत् ताबणानुबन्धादिति ऋणैरिव ऋण रिति। "प्रधानशब्दानुपपत्तेगुणशब्दनानुवादो निन्दामशंसोपपत्तेः।” ऋणैरिति नायं प्रधानशब्दः । यत्र खल्वेकः प्रत्यादयं ददाति, द्वितीयश्च प्रतिदयं गृह्णाति तत्रास्य दृष्टखात् प्रधानमणशदः। न चैतदिहापपद्यते। प्रधानशब्दानुपपत्तेगुणशब्दनायमनुवादः ऋगेरिव ऋणरिति। प्रयुक्तोपमञ्चैतत् । अग्निर्माणवक इति । अन्यत्र दृष्टश्चायमणशब्द इह प्रयुज्यते । यथाग्निशब्दो माणवके। कथं गुणशब्दनानुवादः ? निन्दाप्रशंसोपपत्तेः। कम्मेलोपे ऋणीव ऋणादानान्निन्द्यते। कर्मानुष्ठान च ऋणीव ऋणपतिदानात् प्रशस्यते। जायमान इति गुणशब्दो विपय्ये येऽनधिकारात् । जायमानो ह वै ब्राह्मण इति च शब्दो गृहस्थः सम्पद्यमानो जायमान इति। यदायमाश्रमस्थो जायते तदा कम्मे भिरधिक्रियते। मातृतो जायमानस्यानधिकारात्। यदा त मातृतो जायते कुमारी न तदा कम्मभिरधिक्रियते, अर्थिनः शक्तस्य चाधिकारात। अर्थिनः क.म्मभिरधिकारः व.म्मे विधो कामयोगस्मृतेः। अग्निहोत्र जुहुयात् स्वगेकाम इत्यवनादि शक्तस्य च प्रत्तिसम्भवात्। शक्तस्य कर्मभिरधिकारः प्रवृत्ति सम्भवात् । शक्तः खलु विहित कम्मणि प्रवर्तते, नंतर इति। उभयाभावस्तु प्रधानशब्दाथै मातृतो जायमान कुमार इति। उभयमर्थिता शक्तिश्च न भवतीति। न विद्यते च लोकिकाद्वारयाद वदिकं वाक्यं, प्रेक्षापूव्वकारिपुरुपप्रणीतत्वात् । तत्र लोकिकस्तावद परीक्षकोऽपि न जातमात्रं कुमारमेवं तथा नैतद बुद्धयादि मम, किन्तु प्रकृतेः प्रपश इति विज्ञाय। ज्ञस्तत्त्वसाक्षात्कारवान् । सर्वमति. धर्तत इति सर्च बुद्धयादि त्यजति । घरमसंन्यास इति पश्चादाविसकलकर्मसन्न्यासे। प्रथमं हि
For Private and Personal Use Only
Page #685
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६२
चरक-संहिता। । कसिधापुरुषीये शारीरम याद-अधीप्य यजस्व ब्रह्मचर्य चर इति। कुत एवमृपिरुपपन्नानवद्यवादी उपदेशार्थन प्रयुक्त उपदिशति ? न खलु वै नकोऽधेपु प्रवरते। न गायनो बधिरेविति। उपदिष्टार्थविज्ञानञ्चोपदेशविषयः। यश्चोपदिष्टमर्थ विजानाति तं प्रन्युपदेशः क्रियते, न चैतदस्ति जायमानकुमारक इति। गाहस्थ्यस्प लिङ्गश्च मन्त्रब्राह्मणं कर्माभिवदनि। यत्र मन्त्रब्राह्मणं कर्माभिवदति, तत् पनातिसम्बन्धादिना ब्रह्मचय्येगाहस्थ्यलिङ्गादिनोपानम् तस्मात् गृहस्थोऽयं जायमानोऽभिधीयते इति। अथितस्य चाविपरिणामे जरामय्येवादोपपत्तेः। यावास्य फलेनार्थिवं न विपरिणमते न निवत्तेते, तावदनेन कर्मानुष्ठेयमित्युपपद्यते। जरामय्ये वादरतं प्रतीति। जरया ह वा इत्यायुपस्तुरीयभागेण प्रव्रज्यावचनम्। जरया ह वा एप एतस्मादविमुच्यते इति। आयुषस्तुरीयं प्रव्रज्यायुक्तं जरेत्युच्यते। तत्र हि प्रत्रज्या विधीयते । अत्यन्तजरासंयोगे जरया ह वा इत्यनर्थकम् । अशक्तो विमुच्यते इत्ये तदपि नोपपद्यते । स्वयमशक्तस्य वाह्यां शक्तिमाह। “अन्तवासी वा जुहुयात् ब्रह्मणा स परिक्रीतः । क्षीरहोता वा जुहुयानंन स परिक्रीतः” इनि। अथापि विहितं वान्त । कामाद्वार्थः परिकल्पयत इति विहित नुवचनं न्यायमिति ऋणवानिका स्वतन्त्रो गृहस्थः कर्मसु प्रवत्तते इत्युपपन्नं वाक्यरय सामथ्र्यम् । फलस्य हि साधनानि प्रयत्नविषयो न फलम्, तानि सम्पन्नानि फलाय करूपन्त । विदितश्च जायमानस, विधीयते च जायमानम् ; तेन यः सम्बध्यते सोऽयं जायमान इति । प्रत्यक्ष विधानाभावादिति चेन्न, प्रतिषेधर यापि प्रत्यक्ष विधानाभावादिप्ति। प्रत्यक्षतो विधीयते गाहेस्थ्यं ब्राह्मणेन। यदि चाश्रमान्तरमभविष्यत्, तदपि व्यधास्यत प्रत्यक्षतः। प्रत्यक्षविधानाभावानारत्याश्रमान्तमिति न, प्रतिपेधस्य प्रत्यक्ष विधानाभावात् । न प्रतिषेधो वै ब्राह्मणेन प्रत्यक्षतो विधीयते । न सन्त्याश्रमान्तराणि एक एव गृहस्थाश्रम इति प्रतिषेधरय प्रत्यक्षतोऽश्रवणादयुक्तमेतदति । । अधिकाराच्च विधानं विद्यान्तरक्त । ०। यथा शास्त्रान्तराणि स्वे स्वेऽधिकारे प्रत्यक्षतो विधायकानि, नार्थान्तराभावात् । एवमिदं ब्राह्मणं गृहस्थशास्त्रं स्वेरवेऽधिकार प्रत्यक्षतो विधायकं नाश्रमान्तराणामभावादिति। ऋग् ब्राह्मणश्चापवर्गाभिधारयभिधीयते। ऋचश्च ब्राह्मणानि चापवर्गाभिधायीनि भवन्ति । ऋचश्च तावत् “कम्मे भिमृत्युमृषयो निपेदुः मोक्षोपयोगित्वेन गुरुवचनात् क्रियासन्न्यासः कृत एव, परं स्वानुभवविरक्तन न कृतः, अभ्यासाढभूतेन साभादृष्टभावस्वभावेन यः सर्वसन्न्यासः क्रियते, तत्र समूलाः सर्ववेवमा ज्ञानारपत्र
For Private and Personal Use Only
Page #686
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
शारीरस्थानम् ।
१८६३ प्रजावन्तो द्रविणमिच्छमानाः। अथापरे ऋषयो मनीषिणः परं कर्मभ्यो. ऽमृतवमानशुः। न कर्मणा न प्रनया धनेन त्यागेन के अमृतवमानशुः । परेण नाकं विहितं गुहायां विभ्राजते यद् यतयो विशन्ति। वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदिखातिमृत्युमेति नान्यः पन्या विद्यतेऽयनाय।” ___ अथ ब्राह्मणानि। त्रयो धम्मस्कन्धाः यशोऽध्ययनं दानमिति । प्रथमस्तप एच, द्वितीया ब्रह्मचर्याचार्यकुलवासः, तृतीयोऽत्यन्तमात्मन आचाय्यंकृलेऽवसादनम्। सच्चे एवैते पुप्यलोका भवन्ति। ब्रह्मसंस्थोऽमृतत्त्वमेति । एतमेव प्रत्रजिनो लोकमभीप्सन्तः प्रव्रजन्तीति । अथो खल्लाहुः। काममय एवायं पुरुप इति। स यथाकामो भवति तथा ऋतुर्भवति। तथा तत् कम्म कुरुते। यत् कम्मे कुरुते तदभिसम्पद्यते। इति कम्मभिः संसरणमुक्तवा प्रकृतमन्यदुपदिशन्तीति तु कामयमानो योऽकामो निष्काम आत्मकामो भवति, न तस्य प्राणा उत्क्रान्ति इहेव समवलीयन्ते ब्रह्म व सन ब्रह्माप्यति । इति। तत्र यदुक्तम्-ऋणानुबन्धादपवर्गाभाव इत्येतदयुक्तमिति । ये चबारः पथयो देवयाना इति चातुराश्रम्यश्रतेरे काश्रन्यानुपपत्तिः। फलार्थिनश्चदं ब्राह्म जरामय्यं वा एतत् सत्रं यदग्निहोत्रं दर्शपाणेगासो चेति। कथम् ? समारोपादात्यंन्यप्रतिपंधः। प्राजापत्यामिष्टिं निरूप्य तस्यां साब्ववेदसं हुलानन्यग्नीन् समारोप्य ब्राह्मणः प्रत्रने दति श्रूयते। तेन विनानीमः प्रनावित्तलाकैपणाभ्यश्च व्युत्थायाथ भिक्षाचयं चरन्तीति। एषणाभ्यथाव्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्त इति। नाविशेषण कत्त: प्रयोजकफलं भवतीति चातुराश्रभ्यविधानाच्चेतिहासपुराणधम्मशास्त्रेष्वकाश्रम्यानुम्पत्तिः। तदप्रमाणमिति चेन। प्रमाणेन खलु ब्राह्मणेन इतिहासपुराणस्य प्रामाण्यमभ्यनुज्ञायते। ते वात्र ते अथर्वाङ्गिरस इतिहासपुराणमभ्यतपनित्यादि। इतिहासपुराणं पञ्चमं वेदानां वेदमिति। तस्मात अयुत्तमेतदप्रामाण्यमिति। अप्रामाप्यं च धम्ने शास्त्रस्य प्राणभृतां व्यवहारलोपालोकोच्छेदप्रसङ्गः। द्रप्टप्रवक्तसामान्याचाप्रामाण्यानुपपत्तिः। य एच पत्रब्राह्मणद्रटारः प्रवक्तारश्च, ते खल्वितिहासपुराणस्य धन्य शास्त्रस्य चेत । शरीरोपरमादेव उपरमन्ते । समूला इति सकारणाः, कारणच बुवादयः । संज्ञा आलोचनं निर्विकल्पकम् । ज्ञानं सविकल्पकम् । विज्ञानं बुद्भयवसायः। किंवा संजया नामोल्लेखेन ज्ञानम्, विज्ञानं शास्त्रज्ञानम्। तत्वज्ञानमपि हि मोक्षं जनयित्वा निवर्तत एव कारणाभावात ॥ ५० ॥
For Private and Personal Use Only
Page #687
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६४
चरक-संहिता। कतिधापुरुषीयं शारीरम् विषयव्यवस्थानाच यथाविषयं प्रामाप्यम् । अन्यो मन्त्री ब्राह्मणस्य विषयोऽन्यश्चेतिहासपुराणधम्मेशास्त्राणामिति। यशो न्वाह्मणम्य लोकसत्तमितिहासपुराणस्य। लोकव्यवहारव्यवस्थानं धास्त्रस्य विषयः। तत्रैकेन सर्वव्यवस्थात इति। यथाविषयमेतानि प्रमाणानीन्द्रियादिवदिति। यत् पुनरेतत्क्लेशानुबन्धस्याविच्छेदादिति। सुपुप्तस्य स्वमादर्शन क्लेशाभावादपवगेः। इति । यथा सुषुप्तस्य खलु स्वमादर्शने रागानुबन्धः सुखदुःखानुबन्धश्च विच्छिद्यते तथापवर्गेऽपीति। एतच्च ब्रह्मविदो मुक्तात्मनो रूपमुदाहरन्तीति । यदपि प्रवृत्त्यनुबन्धादिति । न प्रत्तिः प्रतिसन्धानाय हीनक्ले शस्य। प्रक्षोणेषु रागद्वपमोहेषु प्रत्तिने प्रतिसन्धानाय। पूर्वसन्धिस्तु पूर्वजन्मनिवृत्तौ पुनर्जन्म। तवाष्टकारितं तस्यां महीणायां पूर्व जन्माभावे जन्मान्तराभावोऽप्रतिसन्धानमपरगेः। कम्मवेकल्यप्रसङ्ग इति चेन्न। कम्भविपाकप्रतिसंवेदनस्याप्रत्याख्यानात् । पूर्वजन्मनिरत्तो पुनर्जन्म न भवतीत्युच्यते, न तु कम्म विपाक प्रतिसवेदनं प्रत्याख्यायते। सवाणि पूर्व कम्माणि ह्यन्ते जन्मनि विपच्यन्त इति । न ल शसन्ततः स्वाभाविकत त् । नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात् ? क्लेशसन्ततः स्वाभाविकलात् । अनादिरियं क्लेशसन्ततिः। न चानादिः शक्य उच्छेत्तामति । अत्र कश्चित् परिहारमाह। मागुत्पत्तरभावानित्यखवत् स्वाभाविकेऽप्यनित्यवम्। यथाऽनादिः प्रागुत्पत्तेरभाव उत्पन्नन भावेन निवत्येते, एवं स्वाभाविकी क्लेशसन्ततिरनित्यति। अपर आह । अणुश्यामतानित्यववद्वा। अनादिरणुश्यामतेति इखाभावादयुक्तम् । अनुत्पत्तिधम्म नियमिति नात्र हेतुरस्तीति । अयन्तु समाधिः । नासङ्कल्पनिमित्तवाच रागादीनाम्। कर्मनिमित्खादितरेतरनिमित्तखाच्चेति समुच्चयः। मिथ्यास करूपेश्यो र.नीयकापनीयमोहनीयभ्यो रागद्वे पमोहा उत्पद्यन्ते। कर्म च सत्त्वनिकायनियतकम् । नयामकान् रागद्वपमोहान् निन्दयति नियमदनात्। यतं हि ३.१३८ सत्त्वनिकायो रागवहुलः कश्चिद् व पबहुलः कश्चिमोहबहुल इति । इतरेतरनिमित्ता च रागादीनामुत्पत्तिः। मूढोरख्यात मूढः कुप्यांत ।रक्तो ह्यति कुपितो मुह्यति। रक्तः कुप्यति कुपितो त्यति। सवामथ्यास रूपानां तत्त्वज्ञाना दनुत्पत्तिः। कारणानुत्पत्तो कार्यानुत्पत्तेरिति। रागादीनामत्यन्तमनुत्पत्तिरिति । अनादिश्च क्लेशसन्ततिरिन्युक्तम् । इमे सबै खल्बाध्यात्मिका भावा अनादिना प्रवन्धेन प्रवत्तन्ते शरीरादयः। न जासत्र कश्चिदनुत्पन्नपूवः प्रथमत
For Private and Personal Use Only
Page #688
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८६५ उत्पद्यते अन्यत्र तत्त्वज्ञानात् । न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिायधर्मकं प्रतिज्ञायते इति। कम्मै च सत्त्वनिकायनिव्वत्तकम्। तत्त्वज्ञानकृतान्मिथ्यासङ्कल्पविघातान्न रागादात्पत्तिनिमित्तं भवति, सुखदुःखासंवित्तिफलन्तु भवतीति। इत्येवं सिद्धस्त्वपवर्गः प्रमाणप्रमेयाणां तत्त्वज्ञानान्मिथ्याज्ञानादीनामुत्तरोतरापायाद्भवति । तत् तु तत्त्वज्ञानं प्रमाणप्रमेयेषु तेषु तेषु यत् तथा तथा ज्ञानं तन्न, वस्तुतस्तत्त्वज्ञानम् । यतः । स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः । यथा स्वप्ने विषया न सन्त्यथ चाभिमानो भवति एवं प्रत्यक्षादीनि प्रमाणानि न सन्ति न चात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखानि प्रमेयाणि सन्त्यथ च प्रमाणप्रमेयाभिमानो भवति। अनृतान्यप्येतानि सत्यान्यभिमन्यन्ते। मायागन्धर्वनगरमृगतृष्णिकावद्वा । एषु प्रमाणप्रमेयेष तथा तथा ज्ञानं यत्तज्ज्ञानं ततोऽपैति प्रधानं मिथ्याज्ञानम् अतस्मिंस्तदिति यथा खल्वपुरुषे स्थाणो पुरुष इति । स्थाणो स्थाणरिति च स्वमविषयाभिमानवदभिमानस्तत्त्वमपि मिथ्याज्ञानं सत्यात् तत्त्वज्ञानादपैति। अत एव तत्त्वप्रधानभेदाच्च मिथ्यावुद्धेद्वैविध्योपपत्तिः। स्थाणौ स्थाणु रिति तत्त्वं मिथ्याज्ञानमपुरुषे स्थाणौ पुरुष इति प्रधानं मिथ्याज्ञानमिति द्विविधं मिथ्याशानमुपपद्यते। __कथं तत्त्वज्ञानमुत्पद्यत इति ? समाधिविशेषाभ्यासात्। समाधिस्तु प्रत्याहृतस्येन्द्रियेभ्यो मनसो धारकेण प्रयने न धाय॑माणस्यात्मना संयोगस्तत्त्वबुभुत्साविशिष्टः। सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते, तदभ्यासवशात् तत्त्वबुद्धिरुत्पद्यते। यदुक्तम्-सति हि तस्मिन्निन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते । इत्येतत् । “नार्थविशेषप्राबल्यात् ।” अनिच्छतोऽपि बुद्धात्पत्ते तद युक्तम् । कस्मात् ? अर्थविशेषप्राबल्यात् । बुभुत्समानस्यापि बुद्धात्पत्तिदृष्टा। यथा स्तनयित्नुशब्दप्रभृतिषु ; तत्र समाधिविशेषो नोत्पद्यते । “क्षुधादिभिः प्रवर्तनाच।” क्षुत्पिपासाभ्यां शीतोष्णाभ्यां व्याधिभिश्चानिच्छतोऽपि बुद्धयः प्रवत्तन्ते। तस्मादैकाग्रानुपपत्तिरिति । ततस्त्वेतत् समाधिव्युत्थाननिमित्तं समाधिप्रत्यनीकञ्च, सति त्वेतत् । “पूर्वकृतफलानुसन्धात् तदुत्पत्तिः।” पूर्वकृतो जन्मान्तरोपचितस्तत्त्वज्ञानहेतुर्धम्मप्रविवेकफलानुवन्धो योगाभ्याससामथ्यम्। निष्फले ह्यभ्यासे नाभ्यासा आद्रियेरन् । दृष्टं हि लौकिकेषु कर्मस्वभ्याससामर्थ्यम् । प्रत्यनीकपरिहारार्थश्च । “अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ।” योगाभ्यासजनितो धर्मो जन्मान्तरेऽप्यनुवत्तेते। प्रचयकाष्ठागते तत्त्वज्ञानहेतौ धर्म प्रकृष्टायां समाधिभावनायां तत्त्व
२३४
For Private and Personal Use Only
Page #689
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६६
चरक-संहिता। ( कतिधापुरुषीयं शारीरम् ज्ञानमुत्पद्यत इति। दृष्टश्च समाधेनाथविशषप्राबल्याभिभवः। नाहमेतत् अश्रौषं नाहमेतदज्ञासिषमन्यत्र मे मनोऽभूदित्याह लोकिक इति। यद्यर्थविशेषपावल्यादनिच्छतोऽपि बुद्धात्पत्तिरनुकायत । “अपवर्ग:प्यवं प्रसङ्गः।" मुक्तस्यापि वाह्यार्थसामर्थ्याद बुद्धय उत्पदंप्ररन्निति। “न निप्प-नावश्यम्भावितात।” कम्मेवशान्निष्पन्नशरीरे चेष्टेन्द्रियार्थाश्रये निमित्तसद्भावाद अवश्यम्भावी बुद्धीनामुत्पादः। न च प्रबलोऽपि सन् वाह्याथै आत्मनो बुद्धात्पादे समो भवति। "तस्येन्द्रियेण संयोगाद बुद्धरत्पादं सामर्थ्य दृष्टनिति ।" "तदभावश्चापवर्गे।” तस्य बुद्धिनिमित्ताश्रयस्य शरीरंन्द्रियस्य धमाधाभावात अभावोऽपवर्गे इति। तत्र यदुक्तम्-अपवर्गऽप्येवं प्रसङ्ग इति तदक्तम् । तस्मात् सर्वदुःख विमोक्षोऽपवर्गः। यस्मात् सव्वदुःखवीज सव्वदुःखायतनश्च अपवर्गे विच्छिद्यते, तस्मात् सव्वेण दुःखेन विमुक्तिरपवर्गः। न निज निरायतनञ्च दुःखमुत्पद्यत इति । “तदथ यमनियमाभ्यासात्मसंस्कारो योगात् चाध्यात्मविध्युपायैः।" "तस्यापवर्गस्याधिगमाय यमनियमाभ्यासात्मसंस्कारः। यमः समानमाश्रमिणां धम्मसाधनम्, नियमस्तु विशिष्टः, तयोरभ्यासः। आत्मसंस्कारः पुनरधम्म हानं धम्मोपचयश्च। योगशास्त्राचाध्यात्मविधिः प्रतिपत्तव्यः। स पुनरासनं प्राणायामः प्रत्याहारो ध्यानं धारणेति। इन्द्रिय विषयेषु प्रसङ्ख्यानाभ्यासो रागद्वेषप्रहाणार्थः। उपायस्तु योगाचारविधानमिति।
इत्येवं जातादात्मादिषु प्रमेयेष्वप्रमेयपरात्मरूपतत्त्वज्ञानात् तु । “दुःखजन्मप्रवृत्तिदोपमिथ्याज्ञानानामुत्तरोत्तरापाये तदन्तरापायादपवर्गः।” तत्रात्माद्यपवर्गपय्येन्तप्रमेये मिथ्याशानमनंकप्रकारकं वर्तते। आत्मनि तावन्नास्तीति । अनात्मन्यात्मेति । दुःखे सुख मिति । अनित्ये नित्यमिति । अत्राणे त्राणमिति । सभये निर्भयमिति । इत्यवमादिमिथ्याशानात् प्रतिकूलेषु रागोऽनुकूलेषु द्वषः। रागद्वेषाधिकाराचा सूर्यष्यामायालाभादया टोपा भवन्ति । दापैः प्रयुक्तः शरीरण प्रवत्तेमानो हिंसास्तयप्रतिषिद्धमै थुनादीन्याचरति। वाचाऽनृतपरुष सूचना. सम्बन्धवचनादीनि। मनसा परद्रोहं परद्रव्याभीप्सानास्तिक्यञ्चवमादीनि । सेयं पापात्मिका प्रत्तिरधम्मायति प्रज्ञापराधाद् भवति। अथ शुभा। शरीरेण दानं परित्राणं परिचरणञ्च वाचा सत्यं हितं प्रियं स्वाध्यायश्च मनसा दयामस्पृहां श्रद्धाञ्चेति । सेयं धर्माय बुद्धिसमयोगाद् भवति । तत्र प्रवृत्तिसाधनो धमाधम्मो प्रवृत्तिशब्दंनोक्तो । यथान्नसाधनाः प्राणाः। अन्नं ३ प्राणिनः प्राणा इति। सेयं प्रत्तिः कुत्सितस्याभिपूजितस्य जन्मनः
For Private and Personal Use Only
Page #690
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम् ।
१८६७ कारणम्। जन्म पुनः शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावः । तस्मिन् सनि दुःखं, ता पुनः प्रतिकूलवेदनीयं बाधना पीड़ा ताप इति । इमे मिथ्याशानादयो दुःखान्ता धर्मा अविछेदेन प्रवर्तमानाः संसार इति। यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमति तदा मिथ्याज्ञानापाये दोषा अपयन्ति । दोपागये प्रत्तिरपैति । प्रवृत्त्यपाये जन्मापैति। जन्मापाये दुःखमपैतीति । दुःखापाये चात्यन्तिकोऽपवर्गो निःश्रेयसमिति।
तदत्यन्तविमोक्षोऽपवर्गः। “यत्र तु निष्ठा यत्र तु पय्यवसानं सोऽयं तदत्यन्तविमोक्षोऽपवर्गः।” तेन दुःखेन जन्मनाऽत्यन्तं विमुक्तिरपवर्गः। कथमुपात्तस्य जन्मनो हानमन्यस्य चानुपादानम् । एतामवस्थामपश्यन्तामपवर्ग वेदयन्तेऽपवर्गविदः । तदभयमजरमपरं ब्रह्मक्षेनप्राप्तिरिति।“बाधनालक्षणं दुःखमिति ।" वाधना पीड़ा ताप इति नयानुविद्धमनुषक्तपनि गेण वत्तमानं दुःखयोगाद दुःख पिति जन्म सोऽयं सर्वलोकं सुखदुःखात्मकदुःखेनानुविद्धं वहन्त. मिति पश्यन् दुःखं मिहामुर्जन्मनि दुःखदर्शी निविद्यते निविण्णो विरज्यते विरक्तो विमुच्यते। इति गौतमेन आन्वीक्षिकीशास्त्रे सपरीक्षोऽपवगे उक्तः ।
छान्दोग्योपनिषदि ब्राह्मणम् । अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पय स्वेन रूपेणाभिनिष्पद्यते तदभयमजरममृतमिति होवाच तद् ब्रह्मेति स उत्तमः पुरुष इति। तत्र शारीरकसूत्रम्। सम्भद्याविर्भावः स्वेन शब्दात्। मुक्तः प्रतिज्ञानात्। एवमप्युपन्यासात् पूर्वभागदविरोध वादरायणः । व्याख्यातान्येतानि। अथ य एष सम्प्रसादोऽस्माच्छरीरात समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति। परं ज्योतिः उप समीपे सम्पद्य परव्योमशिवपरमात्मरूपेणाविर्भावः क्षेत्रज्ञस्यात्मनः सम्प्रसादस्य स्यात् । कस्मात् ? स्वेन शब्दात् स्वेन रूपेणेति शब्दात्। परमात्मा हि परमव्योमशिवश्चित्सम्प्रसादांशोपाहितः क्षेत्रको भूतस्तस्य स्वं रूपं परव्यांमैवेति। तथाले हि सः। मुक्तः प्रतिज्ञानात् । पूर्व प्रजापतिः प्रतिज्ञातवान् । तद् यथा-स इन्दः समित्पाणिः पुनरेवेयाय । तं ह प्रजापतिरुवाच। मघवन् यच्छन्ति हृदः प्रात्राजीः किमेवेच्छ न पुनरागम इति । स होवाच । स्वप्ने खल्वयं भगव एवं सम्पत्त्यात्मानं जानात्ययमहमस्मीति। नो एवेमानि भूतानि विनाशमेवापोतो भवति नाहमत्र योग्यं पश्यामी त । एवमेवैप मघवनिति होवाच । एतन्खेव ते भूयोऽनुव्याख्यास्यामि । नो एवान्यौतस्मात् । वसापराणि पश्च वर्षाणीति प्रतिज्ञाय प्रजापतिना
For Private and Personal Use Only
Page #691
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६८
चरक-संहिता। कतिधापुरुषीयं शारीरम् दक्षणोक्त इन्द्रः। सहापराणि पञ्च वर्षाव्युवास। तान्येकशतं सम्पैदुरेतत् । तद् यदाहुरेकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचय्यमुवास। तस्मै होवाच। मघवन् मर्त्य वा इदं शरीरमात्तं मृत्युना। तदस्यामृतस्याशरीरस्य आत्मनोऽधिष्ठानम् आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिः अशरीरं वाव सन्तं न प्रियाप्रियो स्पृशतः। अशरीरं वायुरभ्र विदुरत् स्तनयिन । अशरीराण्येतानि । तद् यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरुप सम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते। एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः, स तत्र पर्यतीति, स उत्तमः पुरुषः परव्योम शिवः परमात्मा केवलस्तत्र तत्स्वरूपेण सम्प्रसादः पर्येति परिवर्तत इति । तत्र चिति तन्मात्रवेन तदात्मकखात् इत्यौडुलोमिः। चिति चिन्मात्रेऽर्थे पय्यवसीयमानः सम्प्रसादः स्वेन रूपेण चिन्मात्ररूपेणाभिनिष्पद्यते । कस्मात् ? तदात्मकखात्। चेतनाविशिष्टश्चित् परमव्योमरूपः परमात्मा सम्प्रसादोऽपि स एष स्थूलचित्सम्प्रसादांशोपाहितस्ततस्तदात्मक इत्यौडुलोमिरुवाच। आत्मा प्रकरणात्। वेनेतिपदैनात्मा परः पुरुषः परव्योमैवाभिधीयते । ऐन्द्रवैरोचनिक विद्यायामात्मन एवाधिकारः। कस्मात् प्रकरणात् ? मुक्तिप्रकरणात्। लोकानामात्मा हि बद्धस्तस्य मुक्तिः प्रकरणात् ।
ननु चित्सम्प्रसादरूपः क्षेत्रशो लोकानामात्मा प्रधानादितत्त्ववद्धरूप एवास्माच्छरीरात समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन निबन्धचितसम्प्रसाद. रूपेणाभिनिष्पद्यत इत्येवं कथं नोच्यत इति चेन्न स तत्र पर्यतीत्युक्तेः । पायो हि परिवर्तनं रूपस्येति । शिवरूपेणाभिर्भावाचितसम्प्रसादरूपपरिवर्तनमिति । ननु कथं रखेनेतिपदेन लोकानामात्मनः क्षेत्रज्ञस्यात्मा विज्ञायते शिवः परं ज्योतिस्तु ततोऽतिरिक्तं श्रयते। तद यथा। अथ यदतः परो दिव्यो ज्योतिः। दीप्यतेऽपि स्वतः पृष्ठेष सर्वतः पृष्ठे विति। तथा । एतावानस्य महिमा ततो ज्यायांश्च पूरुषः। पादोऽस्य सा भूतानि त्रिपादस्यामृतं दिवीत्यत आह-अविभागेन दृष्टवात्। स्वेनेति स्वपदेन तज्ज्योतिषैकीभावापन्नो लोकानामात्मनश्चित्सम्प्रसादस्य क्षेत्रज्ञस्य विष्णोरात्मा शिव उत्तमपुरुषः। क्षेत्रज्ञस्य तस्य बद्धस्य मुक्तिप्रकरणात्। भूम्यादित्रिपादस्य तस्यार्जुङ्गभूतायां गायत्रयां दिवि परमस्वलोके तत् त्रिपात्पुरुषस्य मूद्धि, दशाङ्गले तज्ज्योतिरेवामृतम् तस्यारतदविभागेन दृष्टखात् । न तु तदङ्गि
For Private and Personal Use Only
Page #692
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यायः] शारीरस्थानम् ।
१८६६ भूताया गायत्रयाः पृथग्रूपेण दृष्टखादतिरिक्तम्। यथाग्निस्तु रूपादिशक्तिमान् । तस्या रूपादिशक्तेरालोकादिकृत्प्रभादिरग्नेरपृथगेव दृश्यते न तु पृथगिति । ननु स्वेन रूपेणेति किं स्वीयेन ब्रह्मणा ज्योतिषाऽथवास्वेनात्मनेत्यत आहब्राह्मणजैमिनिरुपन्यासादिभ्यः। ब्रह्मण इदमादेशभूतं रूपं तेन ब्रह्मण आदेशभूतेन परमव्योमरूपेण शिवेन क्षेत्रज्ञस्य स्वेनात्मना रूपेणेति जैमिनिराह । कुतः ? उपन्यासादिभ्यः। उपन्यासादयो हि च्छान्दोग्ये कृताः। स उत्तमः पुरुषः स तत्र पर्येति जक्षन क्रीड़न रममाणः स्त्रीभिर्वा यौनैर्वा शातिभिवो वयस्यैर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणे युक्तः। अथ यत्रैतदाकाशमनुविसरणं चक्षुः। स चाक्षुषः पुरुषो दर्शनाय चक्षुः। अथ यो वै हेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् । अथ यो वै हेदमभिव्याहराणीति स आत्माऽभिव्याहाराय बाक। अथ यो वै हेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् । अथ यो वै हेदं मनवानीति स आत्मा मनोमननाय। मनोऽस्य दैवं चक्षुः। स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान पश्यन् मनुते यत्र ते ब्रह्मलोके तं वा एतं देवा आत्मानमुपासते । तस्मात् तेषां सर्वे च लोका आत्ताः सर्वे कामाः स सर्वांश्च कामानामोति सव्वांश्च कामान् । यस्तमात्मानमनुवेद्य विज्ञानातीति होवाच प्रजापतिरित्युपन्यासः। आदिना। स एवाधस्तात् स उपरिष्टादित्यादिसव्वैगतखादिरूपोपदेशः। मुण्डके च। यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नश्च जायत इति व्यपदेशश्च । इति कत्तरूोण शिवस्यैवोपन्यासादिभ्य इति बोध्यम् । उभयमतेऽप्यविरोधं दर्शयति एवमप्युपन्यासात् पूर्वभावादविरोधं वादरायणः। एवमौडुलोमिनोक्तप्रकारेण जैमिनिनोक्तादुपन्यासादिहेतोः पूर्वभावात्। चित्सम्प्रसादस्य क्षेत्रज्ञस्य पूर्वभावश्चेतनाविशिष्टः परमव्योमेव परमात्मा हेतुस्तस्मात् तत् पूर्वपरमव्योमस्वरूपेणाभिनिष्पत्तेरुभयमतेऽप्यविरोधमाह वादरायण ऋषिः । एषां मतावलम्बी वात्स्यायन उवाच। नित्यं सुखमात्मनो मोक्षेऽभिव्यज्यते । तेनाभिव्यक्तेनात्यन्तं युक्तः सुखी भवतीत्येके मन्यन्त इति। व्याख्यायते चेदम् । सम्प्रसादः क्षेत्र आत्मा पुरुष इत्येकोऽर्थः। एप समत्रिगुणातस्तु अव्यक्ताख्यः स महता जीवेनोपाहितः प्राज्ञः स जीवः। स य एप सम्प्रसादः कारणतोऽस्माच्छरीरात समुत्थाय परं ज्योतिदिव्यज्योतिरूपसम्पद्य यदा स्वेन रूपेणाभिनिष्पद्यते तदा नित्यं सुखमभिव्यज्यते। तेनाभिव्यक्तेन नित्येन
For Private and Personal Use Only
Page #693
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७०
चरक-संहिता। कतिधापुरुषीर्य शारीरम् सुखन युक्तः स मुक्तः सुखी भवतीत्ये के मन्यन्ते। लोके हि यत् सुखमभिः व्यज्यते तत् सुखं न नित्यम् । तेषां प्राणाभावादनुपपत्तिने प्रत्यक्षं नानुमानं नागमो वा विद्यते। नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यत इति । ___ व्याख्यायते चेदं भाष्यम्। नित्यं सुखमात्मनः क्षेत्रशस्य मोक्षे सत्यभि. व्यज्यते इति तेनाभिव्यक्तेन नित्यमुखेन युक्तोऽत्यन्तं सुखी भवतीति ये केचिदाहुस्तेषां तन्नित्यसुखाभिव्यक्ती प्रमाणाभावादनुपपत्तिः। प्रमाणं हि तत्र प्रत्यक्षं नास्ति न चानुमानमर्थापत्तिः सम्भवोभावो वास्ति। नाप्यागम आप्तोपदेश ऐतिह्यञ्चास्ति। नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यते इति यदुच्यते, तत्रापि नित्यस्याव्यिक्तिः संवेदनं तस्य हेतुवचनम्। अस्य च भाप्यं स्वयमाह-नित्यग्याभिव्यक्तिः सवेदनं ज्ञानमिति। तस्य हेतुर्वाच्यः यतस्तदुत्पद्यत इति । इदञ्च व्याख्यायते। मोक्षे क्षेत्रशस्यात्मनोऽणुपरिमाणस्य शिवरूपेणाभिनिष्पत्ती महत्त्वपरिमाणं यथा व्यज्यते तथा तस्य यन्नित्यं सुखमभिव्यज्यत इत्युक्तं तन्नित्यस्य सुखस्योत्पत्त्यभावादभिव्यक्तिः संवेदनं ज्ञानं भवतीत्यर्थश्चेत् तदा तस्य शनस्योत्पत्ती हेतुर्वाच्य इति जन्यज्ञानापत्तिस्तदा तस्य शिवरूपेणाभिनिष्पत्ताविति दोषस्तत्र । सुखवन्नित्यमिति चेत् संसारस्थरय मुक्तेन विशेषः। यथा मुक्तः सुखेन तत् संवेदनेन च सन् नित्यनोपपन्नस्तथा संसारस्थोऽपि प्रसज्यते इत्युभयस्य नित्यखात् इति । भाष्यञ्च व्याख्यायते। मोक्षे सुखयुक्तनित्यपरमपुरुषरूपेणाभिनिष्पद्यते इति परमपुरुषस्य नित्यखेन सुखस्यापि नित्यत्वं तस्य ज्ञानस्यापि नित्यसमिति चेत् तदा संसारस्थरय रत्तन पुरुपेण सह विशेषो नास्ति। यथा मुक्तः सन् नित्येन सुखेन नित्यन च तत्सुखसंवेदननोपपन्नः स्यात् तथा संसारस्थोऽपि पुरुषो नित्य सुखनित्यसंवेदनोपपन्नः प्रसज्यते। कस्मात् ? उभयस्य नित्यखात्। सवस्येव पुर पस्य संसारस्थस्यात्मा बद्धोऽपि नित्य एव तस्य मुखं नित्यं तत्संवेदनञ्च नित्यं यावन्महाप्रलयं वत्तेते इति भावः। तदिष्टापत्तौ दोपमाह-अयनुज्ञानं च धम्मधिर्म फलेन साहचर्य योगपदं गृहात । यदिदमुत्पत्तिस्थानेषु धमाधम्र्म फलं सुखं दुःखं वा संविद्यते पर्यायण इति । भाष्यञ्च व्याख्यायते। अभ्यनुज्ञान मुक्तसंसारस्थयोस्तुल्यतस्वीकारे। धर्माधम्म फलेन संसारस्थस्य सुख दुःखेन स्वीयनित्य सुखस्य साहचर्य योगपदा गृहेत। नित्य सुखस्यात.स्थरय धमाधम् प.लसुखदुःखयोः साहचर्य योगपद्यञ्च भवतु । न चात्मस्थ नित्य खेन ६माधर्मफलरुखदुःखयोः साह
For Private and Personal Use Only
Page #694
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः शारीरस्थानम् ।
१९७१ चयं योगपदा वा वर्तते । कस्मात् ? यद् यस्मादिदमुत्पत्तिस्थानेषु संसारेषु जरायुनाण्ड नोभिजस्वेदजयोनिषु जातेन पुरुषेण धधिम्मैफलं सुखं दुःखं वा पर्यायेण क्रमेण संविद्यते ज्ञायते न तु युगपत् । परस्परविरोधात्। तत आत्मस्थनित्यमुखं धर्मफलमनित्यमुखं युगपत् संविद्यतां तथाऽनित्यसुखम् अधर्मफलं दुःखञ्च युगपत् संविधतामिति । नित्यसंवेदनेऽपि दोषमाहतस्य च नित्यसंवेदनस्य च सहभायो योगपदं गृहात। न सुखाभावो नानभिव्यक्तिरस्ति। उभयस्य नित्यखा। अनित्ये हेतुरलम् इति। भाष्यञ्च व्याख्यायते। धर्माधर्मफलसुखदुःखस्य तस्य च नित्यसुखस्य नित्यसंवेदनस्य च सहभावः साहचय्यं योगपदं। गृहात। संसारस्थस्यात्मनः स्वस्थ नित्यसुखस्य स्वस्थानत्यज्ञानस्य च धर्मजसुखेनाधर्मजदुःखेन सह क्रमाद योगपदंर साहचयं भवतु। तदिष्टापत्तो दोषवाह-नत्यादि। आत्मनस्तु न सुखाभावोऽस्ति नित्यसुखात्त्वात् । नाप्यनभिव्यक्तिरसंवेदनमस्ति क्षेत्रवेन नित्यज्ञानवत्त्वात्, कस्मात् ? उभयस्य नित्यत्वात् । उभयस्यात्मस्थस्य सुखस्य तसंवेदनस्य नित्यवात् । अनित्ये मुखदुःखे नित्यववचनं यदि क्रियते तदा हतुधैर्भाधने नलं व्यर्थ भवति। अब मोक्ष नित्य मुखाभिव्यक्तिवादी भापते यत् तदाह । अथ मोक्ष नित्यस्य मुखस्य सवेनमनित्यम् ; यत उत्पयते स हेतुर्याच्यः। आत्मानःसंपागस्य निमित्तान्तरसहितस्य हेतुख । इति । भाष्यञ्च व्याख्यायते । मोक्षे यनित्यं सुखं संविद्यते नत् संवेदनमनित्यं यतस्तत्संवेदनमुत्पद्यते स च हेतुरयं वाचः। को हेरित्या आहआत्मेत्यादि। निमित्तान्तरैः सहितस्य मनःसंयोगस्य मोक्षे नित्यमुखसंवेदनोत्पत्ती हेतवं वत.व्यं मयति। ___तद दूषयति। आत्मननःसंयोगा हेरिति चेत्. एवमपि तस्य सहकारिनिमित्तान्तरसहितस्य हेतुमिति चन् तदा तदात्ममनःसंयोगस्य सहकारिनिमित्तान्तरवचनमिति धर्मस्य कारणवचनम्। इति। अस्य व्याख्या। आत्ममनःसंयोगो नित्यमुखसंवदनोत्पतो हेतुरिति एवमपि तस्यात्ममनःसंयोगस्य निमित्तान्तरसहितस्य हेतुखमिति चेत् तदा तदात्ममनःसंयोगस्य सहकारिसहकारिनिमित्तान्तरं यद् वक्ष्यते तद् धम्मस्य कारणलं भवता वक्तव्यम् । तेन धर्म सहितस्यात्ममनःसंयोगस्य मोक्षे नित्यसुखसंवेदनोत्पत्तो हेतुखमिति चेत् तदा तत्र दोपमाह-यदि धम्मो निमित्तान्तरं तस्य हेतुर्वाच्यो यत उत्पद्यत इति । योगसमाधिजस्य कार्यावसायविरोधात् प्रक्षये
For Private and Personal Use Only
Page #695
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७२
चरक-संहिता। ( कतिधापुरुषीयं शारीरम् संवेदननिवृत्तिः। इति । भाष्यञ्च व्याख्यायते । मोक्षे नित्य सुखसंवेदनोत्पत्ती खल्वात्ममनःसंयोगस्य हेतुले यदि सहकारिनिमित्तान्तरं धम्मौ भवता वाच्यः तदा तस्य धम्मस्य हेतुर्वाच्यो भवता यतो धर्म उत्पद्यते इति । वैधं कम वाच्यं तत् कम्मे योगसमाधिरूपं तज्जस्य धम्मस्य कार्यावसायविरोधात् । मोक्ष कार्याणां सर्वेपामवसानं भवति तस्य तदा विरोधात् प्रक्षये धर्मस्य कार्यस्य क्षय तधर्मजन्यस्य नित्यमुखसंवेदनस्यापि निवृत्तिः स्यादिति । ___ अत्र यत् सुखवन्नित्यवादी भापते, तदाह-यदि योगसमाधिजो धम्मो हेतुस्तस्य कार्य्यावसायविरोशत् प्रक्षये संवेदनमत्यन्तं निवर्ततेति संवेदने चाविद्यमाने नाविशेषः। इति । भाप्यञ्च व्याख्यायते। मोक्षे नित्यमुखसंवेदनोतपत्तौ योगसमाधिजो धर्मो हेनुस्तस्य योगसमाधिजस्य धर्मस्य मोक्ष सवेकार्यावसायविरोधात् प्रक्षये तत् संवेदनं यद्यत्यन्तं निवर्ततेति तदा संवेदने. चाविद्यमाने मोक्षे सुखवन्नित्यस्वरूपः स्यात् संसारस्थस्तु धमाधम्र्मफलसुखदुःखसंवेदीत्यतो मुक्तसंसारस्थयो विशेषस्तुल्यवं भवतीति । अत्राह वादीयदि धर्मक्षयात् संवेदनोपरमः, नित्यं सुखं न संविद्यते इति किं विद्यमानं न संविद्यतेऽथाविद्यमानमिति ? नानुमानं विशिष्टेऽस्तीति। व्याख्यायते चेदम्। मोक्षे योगसमाधिजधर्मक्षयात् संवेदनोपरमे सति यदि नित्यं सुखं न संविद्यते संवेदनाभावान्न ज्ञायते इति तर्हि तन्नित्यं सुखं विद्यमानं किं न संविद्यतेऽथवा तन्नित्यसुखमविद्यमानं न संविद्यते इति खनुमानं विशिष्टे मोक्षे सुखवन्नित्यस्वरूपे लिङ्गाभावान्नास्तीति । ___ अत्राह प्रतिवादी। अप्रक्षयश्च धर्मस्य निरनुमानः, उत्पत्तिधर्मकखाद् योगसमाधिजो धम्मो न क्षीयते इति नास्त्यनुमानम् । उत्पत्तिधर्मकम् अनित्यमिति विपर्ययस्य खनुमानम्। इदश्च भाष्यं व्याख्यायते। धर्मास्य अप्रक्षयो न प्रक्षयोऽस्ति तस्मान्निरनुमान इति सूत्रं, तस्य विवरणमाहउत्पत्तिधर्मकखाद्धेतोर्न योगसमाधिजो धम्मः क्षीयत इत्यतो मोक्षे सुखवन्नित्यस्वरूपे नित्यसुखस्य नारत्यनुमानं लिङ्गाभावात् । कथमुत्पत्तिधम्मको योगसमाधिजो धम्मो नक्षीयते इत्यत आह- उत्पत्तिधर्मकं सव्वमनित्यमिति। योगसमाधिजधर्माद्विपर्ययस्य धर्मस्य खनुमानं नश्वरत्वञ्च, योगसमाधिजो धम्म उत्पत्तिधर्मकखेऽपि नित्य इति बोध्यम् । कथमनुमानं स्याद्विपर्ययस्येत्यत आह-यस्य तु संवेदनोपरमो नास्ति तेन संवेदनहेतुर्नित्य इत्यनुमेयम्। इदश्च भाष्यं व्याख्यायते। यस्योत्पत्तिधर्मकस्य सुखस्य संवेदनोपरमो
For Private and Personal Use Only
Page #696
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८७३ नास्ति तेन उपरमासद्भावेन संवेदनस्य हे तुरुन्पत्तिधम्मकोऽपि धर्मो नित्य इत्यतो योगसमाधिनध द्विपर्ययवर्ममनुमेयं संवेदनात् तत्कार्यात् । इति ।
तत्राह वादी। नित्ये च मुक्तसंसारस्थयोरविशेष इत्युक्तम्। यथा मुक्तस्य नित्यं सुखं तत्संवेदनहेतुश्च। संवेदनस्य तूपरमो नास्ति कारणस्य नित्यखात्, तथा संसारस्थस्यापीति। व्याख्यायते चेदम् । नित्ये चेति । यस्योत्पत्तिधर्मकस्य सुखस्य संवेदनोपरमो नास्ति तेनोपरमाभावेन तस्य सुखस्य संवेदनहेतो नित्ये सति मुक्तसंसारस्थयोरविशेष इति यत् पूर्वमुक्तं तदेव भवतीति भावः । कथमिति चेत् तदोच्यते-यथेत्यादि। यथा मुक्तस्य नित्यं सुखं तन्नित्यसुखसंवेदनहेतुश्च नित्यस्तस्य हि संवेदनस्योपरमो नास्ति तत्कारणस्य योगसमाधिजयनेस्य नित्यखात्। तथा संसारस्थस्याप्यात्मनः सुखं नित्यं तत्स्थं धर्मजञ्च सुखमनित्यमपि तस्य संवेदनोपरमाभावेन तत्संवेदनहेतोरुत्पत्तिधर्मकस्यापि धर्मस्य नित्यखमिति मुक्तसंसारस्थयोः अविशेष इत्युक्तम् । एवं सति यत् फलितं तदाह-एवं सति धर्माधर्मफलेन सुखदुःखसंवेदनेन साहचय्यं गृहातेति। व्याख्यायते चेदं भाष्यम् । एवंप्रकारेण मुक्तसंसारस्थयोरविशेषे सति धमाधम्र्मफलेन सुखदुःखेन तत्संवेदनेन च नित्यस खस्य साहचर्य योगपदं गृहातेति पूर्वमुक्तं भवति सम्पन्नम्। अत्राशङ्का दोषमाह-शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेन्न, शरीरादीनामुपभोगार्थखाद विपय्ययस्य चाननुमानात्। व्याख्यायते चेदं भाष्यम्। संसारस्थस्य धमाधम्म फलेन सुखदुःखेन तत्संवेदनेन च नित्यसुखसंवेदनस्य साहचव्य योगपद्यग्रहणे शरीरादिसम्बन्धः शरीरेन्द्रियमनोऽहकारमहत्तत्त्वसम्बन्धः प्रतिबन्धक इति चेन। कस्मात् ? शरीरादोनाम् आत्मन उपभोगार्थखात्। आत्मनो हुापभोगार्थाः शरीरादय आत्मना हि धर्माधर्मफलं सुख दुःखमुपभुज्यते शरीरादिभिविपर्ययस्य च धर्माधर्माभ्यासजन्यस्य नित्यमुखस्य चोपभोगः क्रियते तस्य खननुमानादनुमानाभावात्। अत्र नित्यसुखाभिव्यक्तिवादी खाह। स्यादेतत् संसारस्थस्य शरीरादिसम्बन्धो नित्यसुखसंवेदनहेनोः प्रतिवन्धकस्तेनाविशेषो नास्तीति । व्याख्यायते चेदम् । “एतत् स्यात्।” किं स्यादित्यत आह-संसारस्थस्य आत्मनः शरीरादिसम्बन्धो नित्यसुखसंवेदनहेतोयोगसमाधिजधर्मस्य प्रतिबन्धकस्तेन मुक्तसंसारस्थयोरविशेपो नास्ति, योगसमाधिस्तु सशरीरस्यैव भवति तज्जधर्मास्तु नित्यसुखस वेदनस्य हेतुः शरीरादिसम्बन्धाभावे उत्पद्यते इति ।
For Private and Personal Use Only
Page #697
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७४
चरक-संहिता। कतिधापुरुषीयं शारीरम् एतद् दूपयति। एतच्चायुक्तं शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्यनुपपन्नं, न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति। व्याख्यायते चेदं भाष्यम् । ये तु भोगार्थास्ते पुनभोगपतिबन्धका इति वचनम् अनुपपन्नमित्यतः शरीरादिसम्बन्धो नित्यमुखसंवेदनहेतोः प्रतिबन्धक एतच्च वचनमयुक्तम् । कस्मात ? “यतो न चास्तीत्यादि।” यतोऽशरीरस्य शरीरादिसंयोगशून्यस्यात्मनोऽनुमानं नास्ति तस्य कश्चिद्भोगोऽस्तीति च नानुमानं स्यादिति। अत्राशङ्का आह–इष्टाधिगमार्था प्रवृत्तिरिति चेन्न, अनिष्टोपरमार्थखात् । भाष्यञ्चेदं व्याख्यायते। इच्छाविषयीकृतस्य सुखस्यार्थ लोकः प्रवत्तेते न खनिष्टाधिगमार्थम्, इष्टं हि सुखं यत् पुनने नश्यति तस्मान्नित्यसुखार्थ मोक्षसाधनोपायान् कुरुते इति चेन्न। कस्मात् ? अनिष्टोपरमार्थखात्। अनिष्टोपरमार्था हि प्रत्तिरनिष्टं दुःखं मोक्षे तदुपरमः स्यादित्यर्थः। मोक्षे नित्य मुखाभिव्यक्तिवादी भाषते। इदमनुमानमिष्टाधिगमाथो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षणां नोभयमनर्थकमिति । व्याख्यायते चेदं भाष्यम्। इदमनुमीयते। मोक्षोपदेश आचार्य यत् क्रियते स मोक्षोपदेश इष्टवस्खधिगमार्थ एव न बनिष्टनित्तिमात्रार्थः। इष्टभिन्नम् अनिष्टमिष्टश्च सुखं प्रह्लादकरखादनिष्टं दुःखं प्रह्लादहरत्वात् । तद्दुःखात्यन्तनिवृत्तिमन्तरेण केवलं सुखं न भवति सुखाभावे दुःखोदयो दुःखाभावे सखोदय इति प्रतिनियमादनिष्टोपरमे खिष्टाधिगम एव भवति तस्मादिष्टाधिगमाथेश्च मुमुक्षूणां योगादिप प्रवृत्तिरित्यतो मोक्षोपदेशः प्रवृत्तिश्चेत्युभयं न निरर्थक मिति तकौ युक्त्यपेक्षस्तदनुमानमिति ।
एतदपि वादी दूपयति । एतच्चायुक्तमनिष्टोपरमार्थो मोक्षोपदेशः प्रत्तिश्च मुमुक्षूणामिति। एतत् पूर्वोक्तमिष्टाधिगमाथी मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षणामिति यदनुमानं तदयुक्तम्। कस्मात् ? यतः अनिष्टोपरमार्थी मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षणामित्यनुमानम् नानर्थकमुभयम् । इष्टभिन्नमनिष्टमिष्टं सखम् अनिष्टं दुःखं तदुपरमे नियमतो नित्यमुखं स्यादिति न यौक्तिकम्। कथम् इत्यत आह-नेष्टमनिष्टेनाननुविद्धं सम्भवतीतीष्टमप्यनिष्टं सम्पद्यते। अनिष्टहानाय घटमान इष्टमपि जहात्यविवेकहानस्याशक्यखादिति । व्याख्यायते चेदं भाष्यम् । इष्टं सुखं मुखजनकञ्च यद् यत् तत् सर्वमनिप्टेन दुःखेन दुःख जनकेन बा भावेनाननुविद्धमनुविद्धभिन्न न सम्भवति सर्वम् इष्टमनिष्टेनानुविद्धमेव भवति, इत्यत इष्टमप्यनिष्टं भवति । दृश्यते च। अनिष्टहानाय दुःखदुःखजनकभावत्यागाय यद घटते तत्र बुद्धिमानिष्टमपि जहाति । यथाश्वमेधादि
For Private and Personal Use Only
Page #698
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम्।
१८७५ निर्वाहाथम् अश्वरक्षणायेष्टं पुत्रं नियुज्य युद्धे कचित् स पुत्रो हन्यते परेणेति । नन्वेवं नास्तु भवत्येवम् । नानिष्टमिष्टेनाननुविद्धं सम्भवतीत्यनिष्टमपीष्टं सम्पयते । इष्टाय घटमानोऽनिष्टमपि जहातीति । इत्यत आह । अविवेकहानस्य अशक्यखादिति। विवेकस्य सदसद्विवेचनाया अभावहानस्य त्यागस्य अशक्यखात् । अविवेचनानुविद्धो हि विवेकः । विवेचना हि सर्वैः करिम्भे सम्यक् कत्तं न शक्यते नाविवेचनया किन्यारभ्यते, किन्तु विवेचनया कर्तव्येऽपि सम्पग्विवेचनाकरणासामादिष्टाय घटमानो बुद्धिमाननिष्टम् अपि जहाति । अपरश्चाह। दृष्टातिक्रमश्च देहादिष तुल्यः, यथादृष्टमनित्यं सुखं परित्यज्य नित्यं मुवं कामयते। एवं देहेन्द्रियबुद्धीरनित्या दृष्ट्वा अतिक्रम्य मुक्तस्य नित्यदेन्द्रियबुद्धयः कल्पितव्याः। साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति । इदञ्च भाष्यं व्याख्यायते । सुखस्य देहादिषु दृष्टातिक्रमः तुल्यः कथम् इत्यतो देहादिषु दृष्टातिकमतुल्यतां दर्शयति-यथेत्यादि । अनित्यं सुखं दृष्टं परित्यज्यादृष्टं नित्यं सुख कामयते मुमुक्षुरिति सुखे दृष्टातिक्रमः। एवं देहेन्द्रियबुद्धयोऽप्यनित्या दृश्यन्ते दृष्टास्ता अतिक्रम्य मुक्तस्य नित्यदेहेन्द्रियबुद्धयो भविष्यन्त्यः कल्पितव्याः स्युनित्यसुखभोगार्थमिति। तेषां कल्पनामपेक्ष्य खेवमेव साधीयो भवति, यदस्माभिमुक्तस्य चैकात्म्यं परमपुरुषेण सहकात्मीभावः कल्पितो भवतीति सर्वसंयोगनिःसृतो मुक्तो भवतीति भावः।
अत्राशङ्का दृपयति । उत्पत्तिविरुद्ध मिति चेत् समानम्, देहादीनां नित्यवं प्रमाणविरुद्धं कल्पयितुमशक्यमिति समानं सुखस्यापि नित्यवं प्रमाणविरुद्धं कल्पयितुमशक्यमिति। व्याख्यायते चदं भाग्यम् । उत्पत्तिविरुद्ध मिति चेत् समानमिति सूत्ररूपं उत्पत्ति विरुद्धलं देहादनित्यवं तेन न दृष्टातिक्रमः मुखेन तुल्यः। तत्र दोषमाह। समानमित्यादि। तस्य विवरणमाह-देहादीनामित्यादि। देहेन्द्रियबुद्धीनामुत्पत्तिविरुद्धं नित्यखं प्रमाणविरुद्धं प्रत्यक्षादिविरुद्धं कल्पयितुं न शक्यमिति तेन समानं, सुखस्यापि उत्पत्तिविरुद्धं नित्यवं प्रमाणविरुद्धं प्रत्यक्षादिविरुद्धं कल्पयितुं न शक्यमिति। अथ तेषां प्रमाणाभावात् अनुपपत्तिने प्रत्यक्षं नानुमानं नागमो वा विद्यते इति यदुक्तं तत्प्रत्यक्षानुमानप्रमाणाभावं दर्शयिखागमाभावं दर्शयति--आत्यन्तिके च संसारदुःखाभावे मुखवचनादागमे सत्यविरोधः। यद्यपि च कश्चिदागमः स्यात् । मुक्तस्य आत्यन्तिकं मखमिति। इदश्च भाष्यं व्याख्यायते । मोक्षे जाते खात्यन्तिके
For Private and Personal Use Only
Page #699
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७६
चरक-संहिता। कतिधापुरुषीयं शारीरम् संसारदुःखाभावे नितरां मुखवचनं क्रियत इत्यतः सत्यप्यागमे मोक्ष नित्यमुखस्य न विरोधः। तद् यथा-यद्यपीत्यादि। यद्यपि मुक्तस्यात्यन्तिकं सुखमित्यागमः कश्चिद् वत्तेते, तत्रापि न विरोधोऽस्ति । कथमित्यत आहमुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते। दृष्टो हि दुःखाभावे मुखशब्दप्रयोगो बहुलं लोके इति। भाष्यन्त्येतत् स्पष्टम् । तत्रापि दुःखाभावः प्रतियोगितात् सुखमेवेति चेन्न दुःख भिन्नमन्यद वस्तु सुखमिवास्ति तदेव परमपुरुषरूपलं दुःखाभाव उच्यते।
अत्र पुनः मुखाभिव्यक्तिवादी भाषते । नित्य सुखरागस्यारहाणे मोक्षाभिगमाभावो रागस्य बन्धसमाज्ञानात् । यद्ययं मोक्षे नित्यं सुखमभिव्यज्यते इति नित्यमुखरागेण मोक्षाय घटमानो न मोक्षमधिगच्छेनाधिगन्तुमहे ति, बन्धसमाज्ञातो हि राग इति। भाष्यञ्चेदं व्याख्यायते। यदि मोक्षे सुखशब्दप्रयोगो दुःखाभावे भवति तदा नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावापत्तिः। रागस्य बन्धसमानानात् । इदं स्वयं विकृणोति। मोक्षे नित्यं मुखमभिव्यज्यत इति नित्य सुखकामनया यद्ययं मोक्षाय घटमानो योगसमाधिषु प्रत्तो मोक्षे सुखं नाधिगच्छेत तदा मोक्षमधिगन्तुनाहेति । बन्धसमाज्ञातो हि रागस्तस्य वर्तते बन्धे समाज्ञातो नियुक्त इति। कथं मोक्षमधिगन्तुनाहतीत्यत आह-न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यते। इति प्रहाणे नित्यसुखरागस्याप्रतिकूलखम्। इदश्च व्याख्यायते भाष्यम्। बन्धने बन्धकारणे रागादौ सति कश्चिदपि मुक्त इति नोपपद्यते। इति हेतोमोक्ष नित्यमुखाभिव्यक्ती सत्यां नित्यसुखरागस्य प्रहाणे सति न प्रतिकूलखं नित्यसुखरागस्य मोक्षे सम्भवति। एतदपि दूपयितुमाह-अथास्य नित्यसुखरागः प्रहीयते तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवतीति । मोक्षे दुःख जन्मात्यन्तविमुक्तौ खल्बनेकस्यास्य मुक्तस्य नित्यमुखरागः स्वयमेव तस्माद हीयते सुखे ह्यनुरज्यते दुःखार्त एव दुःखाभावे तु नानुरज्यते सुखायेति। तस्मिन् नित्यसुखरागे प्रहीणे सति नास्य मोक्षे नित्यमुखरागो भवति प्रतिकूल इति । वात्स्यायनभाष्यं समाप्तम् ।
इत्थञ्च सम्प्रसादस्य स्वेन रूपेणाभिनिष्पत्ती मोक्षे शिव एव भवति न पृथग् वर्तते। क्षेत्रज्ञस्यात्मा हि शिवः क्षेत्रज्ञोपाधिमोक्षात् स एव शिवो भवति, जलं यथा महाजलाशये पतितं तज्जलेनैकं भवतीति । इति निःशेषनिवृत्तिमोक्षस्तत्र मुखदुःखोभयनिवृत्ती मुक्तस्य ब्रहरू पसे यदि न नित्यसुखमभित्यज्यते सुख
For Private and Personal Use Only
Page #700
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ] शारीरस्थानम् ।
१८७७ दुःश्वोभयस्य नित्तिश्च स्यात् तदा तैत्तिरीयोपनिषदुक्तम्-यतो वाचो निवर्तन्ते अपाप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति मन्त्रेण ब्रह्मण आनन्द उक्तः, स खल्वानन्दो नित्यस्तन्नित्यानन्दवान् पुरुष उत्तमः पुरुष ईश्वरः । पातञ्जले हीश्वर उक्तः। क्लेशकम्मे विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। अस्य व्यासकृतभाष्यम् । अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ? क्लेशकम्पेविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति । अविद्यादयः क्लेशाः, कुशलाकुशलानि कम्माणि, तत्फलं विपाकः, तदनुगुणवासना आशयः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते । स हि तत्फलस्य भोक्ता इति । यथा जयः पराजयो वा योद्धषु वर्तमानः स्वामिनि व्यपदिश्यते। यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। कैवल्यं प्राप्ताः सन्ति च बहवः केवलिनः। ते हि त्रीणि च्छिखा बन्धनानि कैवल्यं प्राप्ताः। ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी, यथा मुक्तस्य पूवेबन्धकोटिः प्रज्ञायते नैवमीश्वरस्य। यथा प्रकृतिलीनस्योत्तरबन्धकोटिः सम्भाव्यते नैवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वरः। योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्तो निनिमित्तो वेति । तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किंनिमित्तं प्रकृष्टसत्त्वनिमित्तम् । एतयोः शास्त्रोकपयोरीश्वरसत्त्वे वत्तमानयोरनादिः सम्बन्धः। एतस्मात् एतद्भवति। सदैवेश्वरः सदैव मुक्तः इति। तच तस्यैश्वय्य साम्यातिशयविनिर्मुक्तं न तावदैश्वर्यान्तरेण तदतिशय्यते। यदेवातिशयि यस्मात् तदेव तस्मात् काष्ठापाप्तिरैश्वय्यस्य स ईश्वरः। न च तत्समानमैश्वय्ये मस्ति । कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन् युगपत्कायितेऽर्थे नवमिदमस्तु पुराणमिदमस्तु इति। एकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत्कामिताप्राप्तिर्नास्ति। अर्थविरुद्धवात् । तस्माद यस्य साम्यातिशयविनिर्मुक्तमश्वयं स ईश्वरः स च पुरुषविशेषः। सर्वेभ्यः पुरुषेभ्य उत्तम इत्युत्तमपुरुपः। एतदुत्तमपुरुषरूपेणाभिनिष्पत्तौ सम्प्रसादस्य मोक्षे यदानन्दवत् स्वरूपता स आनन्दो नाभिव्यज्यते मोक्षे नित्यमेव ताद्रूप्येण वर्त्तत इति । नानन्दाभिव्यक्तिमुक्तौ इति ।
ननु तहिं सुखदुःखोभयनिवृत्तिश्चेदपवर्ग ततः कथं सङ्गच्छते तल्लक्षणं यत् पुनः कपिलेन सायसंहितायामुक्तं मोक्षलक्षणम् । अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः । १। अथशब्दोऽधिकारार्थों मङ्गलञ्चास्योच्चारणात्
For Private and Personal Use Only
Page #701
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७८
चरक-संहिता। कतिधापुरुषीयं शारीरम् पुरुषाणां भवताति। अथाधिक्रियतेऽत्यन्तपुरुषार्थः। पुरुषस्य राशिसंज्ञकस्य स्थूलदेहिनः संसारदुःखसिन्धुमनस्यात्यन्तोऽर्थः प्रयोजनं मुख्यफलं त्रिविधदुःखात्यन्तनिवृत्तिः। त्रिविधं दुःखमाधिभौतिकमाध्यात्मिकमाधि दैविकञ्च। पूर्व व्याख्यातम् । तस्यात्यन्ता या निवृत्तिरप्रवृत्तिः साऽत्यन्तपुरुषार्थः। अन्तं नाशमतिक्रान्ता या सात्यन्ता, अत्यन्ता चासो निवृत्तिश्चेति अत्यन्तनिवृत्तिः, त्रिविधदुःखस्यात्यन्तनिवृत्तिरपुनर्भवप्रवृत्तिः। अत्यन्तोऽन्तम् अतिक्रान्तः पुरुषार्थ इत्यत्यन्त पुरुषार्थो मोक्ष इत्यधेः । अत्यन्तनिवृत्तिरिति अन्तपदव्यावृत्तिमाह, न दृष्टात् तद् सिद्धिनिवृत्तेरप्यनुत्तिदर्शनात् । २। दृष्टात् दुःखनाशकाद् धनपुत्रकलत्रादिकादर्थात् सुखप्राप्तौ सत्यां त्रिविधदुःख निवृत्ती जातायां तत्सिद्धिस्तस्यास्त्रिविधदुःखात्यन्तनिवृत्तेः सिद्धिर्न भवति । कस्मात् ? निवृत्तेरपि त्रिविधस्य दुःखस्य पुनरनुत्तिदर्शनात्। धनपुत्रकलत्रादिवदश्वमेधादिकमपि वैधं कम्मे दृष्टमेव तजनितस्वर्गादिकमदृष्टमपि च्युतं न खत्यन्तं ततः पुनरिह संसरणात् त्रिविधदुःखानुत्तिर्भवतीति । अत्यन्तपदव्यात्तिः स्वयं कृता। अत्यन्तपुरुषार्थ इत्यत्यन्तपदव्यात्तिं दर्शयति- प्रात्यहिकक्षुत्प्रतीकारवत् तत्प्रतिकारचेष्टनात् पुरुषार्थखम् । ३ । प्रत्यहोत्पन्नाधायाः प्रतीकारार्थ निवृत्त्यर्थं चेष्टा भोजनादिवत् । आधिभौतिकादित्रिविधस्य दुःखस्य पारलौकिकस्य चैहिकस्य च प्रतीकारार्थं निवृत्त्यर्थ नित्यनैमित्तिककाम्याश्वमेवादिकम्मे हिताहाराचारसत्तादिचेष्टनात् तत्तत्त्रिविधदुःख निवृत्तेः पुरुषार्थत्वं न खत्यन्तपुरुषार्थवम् । तत्तत्कर्मफलस्वर्गादिसुखस्य नश्वरत्वेन नाशे सति तत्रिविधदुःखस्य पुनरनुत्तः ।।
ननु दृश्यते कस्यचिद्रसायनसेवनाच्छारीरत्रिविधदुःखानामत्यन्तनिवृत्तिः केपाश्चिद्धितसेविनां त्रिविधान्यतरस्य दुःखस्यात्यन्तनिवृत्तिः सा किमत्यन्तपुरुपाथ इत्यत आह । सव्योसम्भवात् सम्भवेऽपि सत्त्वासम्भवाद्धयः प्रमाणकुशलैः । ४ । रसायनसेवनात् कर्भान्तराद्वा सर्वेषां मनःशरीराधिष्ठानानां त्रिविधानां दुःखानामत्यन्तनिवृत्तेरसम्भवात प्रमाणकुशलः प्रज्ञानदक्षैस्त्रिविधान्यतमदुःखस्य शारीरमानसान्यतरत्रिविधस्य चात्यन्तनित्तिरूपोऽत्यन्तपुरुषाथों हेयस्त्याज्यः शेषदुःखसद्भावात्। सम्भवेऽपि सोमरसायनादिसेवनादत्युत्कटतपोभ्यो वा बहुब्रह्मायुष्कालपर्यन्तं कस्यचिच्छारीरमानस त्रिविधदुःखानां निवृत्तेः सम्भवेऽपि पुनरपायित्वेन तेषां निवृत्तः सत्त्वासम्भवाच्चिरं वत्तेनसम्भवाभावात् सोऽपि पुरुषार्थों हेयः प्रमाणकुशलैरिति । त्रिविधेति पदव्यात्तिः। अत्यन्तेत्यस्य च व्यावृत्तिः ।।।
For Private and Personal Use Only
Page #702
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८७९ ननु तर्हि कोऽत्यन्तपुरुषार्थ इत्यत आह--उत्कपादपि मोक्षसा सर्वोत्कर्षश्रुतेः । ५ । उत्कर्षादत्यन्तवादपि मोक्षसप्रात्यन्तपुरुषार्थत्वम्। कस्मात् ? सव्वोत्कर्षश्रुतेः । श्वेताश्वतरोपनिषदि मन्त्रः। न तस्य कार्य करणश्च विद्यते न तत् समश्चाप्यधिकश्च दृश्यते इति समातिशयाभावः श्रूयते । इत्यादि ।। ___ ननत्कर्षान्मोक्षसा चेदत्यन्तपुरुषार्थत्वं तहि त्रिविधदुःखात्यन्त नित्तिः किं दःखाविद्धसुखमत्यन्तपुरुषार्थ इति चेन्न । अविशेषश्चोभयोः। ६ । त्रिविधदुःखदुःखाविद्धसुखयोरुभयोश्च न विशेषोऽस्ति। सुखस्य नश्वरखे न काले स्वर्गादिसुखनाशे पुनदुःखप्राप्तः सुखस्यापि दुःखमध्ये प्रक्षेपात् । सम्प्रसादसा क्षेत्रज्ञसा परव्योमशिवरूपेण निप्पत्तौ स्वस्वरूपाभावात् तद्गतनित्यसुखसमाप्यभावात् कुत्रस्थनित्यसुखमभिव्यज्यतेति। तस्मान्नानन्दाभिव्यक्तिर्मुक्तिरिति तत्त्वम्।
नन्वेवमशेषतो वेदनानिटत्तौ सत्यां स योगी कीदृशः सन् जीवन् विचरतीति चेत् तदोच्यते। तैत्तिरीयोपनिषदि हुक्तम्। आनन्दमयकोषानन्तरमनुप्रश्नः। उताविद्वानमुं लोकं प्रेत्य कञ्चन गच्छति ? आहो विद्वानमुं लोकं प्रेत्य किश्चित् समश्नुते ? इति प्रश्नः। विद्वान् ब्रह्मशः । अस्योत्तरमुक्तं तत्रैव । असद वा इदमग्र आसीत् नतो वै सदजायत। तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते। इति। यह तत सुकृतं रसो वै स रसं हेरवायं लब्धानन्दीभवति । को हावान्यात् कः प्राण्याद् यदेष आकाश आनन्दो न स्यात् । एष हेवानन्दयति। यदा होवैष एतस्मिन्नदृश्येऽनाश्ये निरुक्त निलयनेऽभयं प्रतिष्ठां विन्दतेऽथ सोऽभयं गतो भवति। यदा होवैष एतस्मिंस्तदु दरमन्तरं कुरुऽथ तत् सभयं भवति । तदुभयं विदुषो मन्वानस्य । तदप्येप श्लोको भवति । भीपा वातः पवते भीषोदेति मूयः। भीषाऽस्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चम इति। व्याख्यायते चेयं श्रुतिः। क्रियागुणव्यपदेशरहितमसदेवेदं सव्वमग्र आसीत् । तत् स्वगुणनिगूढ़ा शक्तिब्रह्म प्राक् सृष्टेः क्रियागुणव्यपदेशरहितासीत्। सर्ग प्रथमतस्तेजोऽमृजत। तत् तेजोऽपोऽसृजत् ता आपोऽन्नमसृजन्त। तास्तिस्रो देवतास्तेजोऽबन्नाख्या अनुपविश्य परा सा शक्तिब्रह्म सा खल्वजा तेजोऽवन्नानि भूखा तान्यनुप्रविश्य लोहितशुक्लकृष्णवदाभासमाना वागदेवी सरस्वती दुर्गा नाम गायत्री अतीन्द्रियध्वनिरूपा बभूवेति सा सदजायत। सैवार्द्धाशन घनीभूय परमव्योमरूपस्तदतीन्द्रियध्वनिमान् शिवो बभूव सोऽजः। एष परमात्मा पुरुषो नासन्न सत् । असच्च
For Private and Personal Use Only
Page #703
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८०
चरक-संहिता। [कतिधापुरुषीय शारीरम् सदसञ्च। तमात्मानं स्वयं सुष्टु अयः शुभावह विधियस्मात् तं शिवमकुरुत । तस्मात् स्वयखात् तदात्मानं शिवं सुकृतमुच्यते । य? यदेव तत् सुकृतं परमात्माख्य ब्रह्म रसो वै सः । स रस एव। प्रथमादिसामृताश्रयखात्। तं रसमानन्दस्थे क्षेत्र स्थितं तदविष्णोः परमं परं ज्योतिःस्वरूपं शिवं प्रथमामृतवन्तमयं योगमास्थितः पुरुषो विद्वान् योगे लब्धानन्दीभवति । अमृतरसो हि सुखकरस्तल्लाभे सुखवान् भवति । ___ अत्र स्वयमाशङ्कते। को हेप्रवेत्यादि । तदरसरूपानन्दमयलाभे क एवान्यात् प्रीतः स्यात् क एव प्राण्यात् प्राणकर्मा स्याद् यत एष आकाश आकाशभूतवदाकाश एव निर्लिप्त इति आनन्दोऽस्य न स्यादिति प्रश्नः। उत्तरयति । एप होवानन्दयति। यत एष आनन्दमयस्थक्षेत्रशस्थितः शिवः समाधियोगस्थितं पुरुषं जीवोपाधिमहत्तत्त्वोपाहितं प्राज्ञ क्षेत्रमानन्दयति महत्तत्त्वाख्यया 'विद्यया तमानन्दं भुञ्जानो जीवोपाधिः समाधिस्थः क्षेत्रज्ञ आनन्दीभवति न कैवल्यमेति। नन्वेष एकान्तत एव किमानन्दीभवति अनेकान्ततो वेत्यत आह-यदा होवेत्यादि। हि यस्मादेष जीवोपाधिः क्षेत्रज्ञः पुरुष एतस्मिञ्छरीरे अदृश्ये चानाश्ये निरुक्त खल्वानन्दमये निलयने भयशून्यं यथा स्यात् तथा प्रतिष्ठामालम्ब्य स्थितिं लभतेऽथ तदनन्तरकालं सोऽभयं गतो भवति। यदा हि यस्मादेष जीवोपाधिः। क्षेत्रज्ञो विद्वान् । एतस्मिञ्छरीरे तद इति। उ भो दरमीपदन्तरं त्रिगुणेनेषावहितं तत् परमात्मानं कुरुतेऽथानन्दमयसा दरव्यवधानाद्विदुषोऽपि तसा भयं भवति । एतदर्भयमभयभयं विदुषो मन्वानसा भवति ।
ननु कुत आनन्दमये निलये प्रतिष्ठां गतसत्राभयं भवतीत्यत आह—तदप्येष इत्यादि। अस्मात् सर्वभयङ्करादरुद्रादेव भीपा भयेन वातः पवते सततं गच्छन् सशोषयति । यस्माद् भीषा सूर्य उदेति । यस्माद् भीषा चन्द्रोऽग्निश्च उदेति । पञ्चमो मृत्युलोकानामन्तकाले नयनाथ धावतीति । तस्मात् सर्वशासनात् शिवादभयं प्रतिष्ठां गतस्य कुतोभयं भवति तस्माद व्यवधाने कथं नान्यस्मादभयं स्यादित्यर्थः। नन्वेतदानन्दस्य को विचार इत्यत एतत्श्लोकानन्तरं तत्रैव तैत्तिरीयोपनिषदि। सैपानन्दस्य मीमांसा भवति । युवाध्यात्मसु युवाध्यापक आशिष्ठो द्रदिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुषानन्दः। ते ये शतं मानुषानन्दाः। स एको मनुष्यगन्धर्वाणाम् आनन्दः श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः स
For Private and Personal Use Only
Page #704
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम्।
१८८१ एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः स एकः पितृणां चिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोकानामानन्दाः स एक आयानजानां देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतमायानजानां देवानामानन्दाः स एकः कम्मदेवानामानन्दो ये कर्मणा देवानपयन्ति । श्रोत्रियस्य चाकामहतस्य। ते ये शतं कम्मदेवानामानन्दाः स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः स एको वृहस्पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं वृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य। ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य। स यश्चायं पुरुषे यश्च पवादौ यश्चासावादित्ये स एकः स य एवं वित् । तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनति। अत्र ब्रह्मण इति यः पुरुषश्चायं पुरुषे क्षेत्र वत्तेते यश्च पवादिदेवान्तेषु सर्वेषु वर्तन्ते य आदित्येऽस्मिन् सूर्ये वर्त्तते स एकः परः पुरुषो ब्रह्म शिव एव तस्येयमानन्दस्य मीमांसा। एतं ब्रह्मणः शिवस्यानन्दं विद्वान् कुतश्चन न बिभेतीति जीवन्मुक्तस्य युक्तस्यानन्दमीमांसा। नन्वेवमस्य तस्माल्लोकात् प्रेत्य किश्चित् समश्नुत इति प्रश्नस्योत्तरमेतदनन्तरमुक्तम् । अस्माल्लोकात् प्रेत्यैतमन्नमयमात्मानमुपसंक्रामत्येतं प्राणमयमात्मानमुपसंक्रामत्येतं मनोमयमात्मानमुपसंक्रामत्येतं विज्ञानमयमात्मानमुपसंक्रामत्यतमानन्दमयमात्मानमुपसंक्रामति इति। अस्माल्लोकात् प्रेत्येति प्रकर्षण गला न तु मृखा। तदेव तत्रैवोक्तं पुनः। स यश्चायं पुरुषे यश्च पवादो यश्चासावादित्ये स एकः स य एवंवित् । अस्माल्लोकात् प्रेत्य एतमन्नमयमात्मानमुपसंक्रम्यैतं प्राणमयमात्मानमुपसंक्रम्यैतं मनोमयमात्मानमुपसंक्रम्यैतं विज्ञानमयमात्मानमुपसंक्रम्यैतमानन्दमयमात्मानमुपसंक्रम्येमान् लोकान् काममप्यनुपसश्चरन्नेतत् सामगायनास्ते इति । इमाननमयादीन् लोकान् स्वेच्छया कामी सन् विचरति। इति। ननु मृखायं किं स्यादितो वा कथं गच्छतीत्यतस्तदाहच्छान्दोग्योपनिषदि । “तदय इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप इत्युपासीततेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यानुदउँति षण्मासांस्तान् । मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो
For Private and Personal Use Only
Page #705
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८२
चरक-संहिता। कतिधापुरुषीयं शारीरम् अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते।
निःसृतः सर्वभावेभ्यश्चिह्न यस्य न विद्यते ॥ विदुरतं स तत्पुरुष एतान् ब्रह्म गमयत्येष देवयानः पन्थाः इति ।” प्रश्नोपनिषदि। “हृदि ह्येष आत्माऽत्रैतदेक शतं नाड़ीनाम् । तासां शतं शतमेकैकस्यां द्वासप्ततिसप्ततिः प्रतिशाखानाड़ीसहस्राणि भवन्ति। आसु व्यानश्चरति । अथैकयोद्धं उदानः। पुण्येन पुष्यं लोकं जयति पापेन पापमुभयाभ्यामेव मनुष्यलोकमिति ।” अथ स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति। तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्यातेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्टो वाऽहन्येभ्यो वा शरीरदेशेभ्य इति योगिनो विद्यया पुण्यं बान्धवान् गच्छति पापे शत्रून् गच्छति विहीनपुण्यपापाः हृदया ज्वलितमर्चिषमभिलक्ष्य सम्भवन्ति ते चक्षुरादितोऽहनि निष्क्रम्य दिनमभिसम्भवन्ति दिनात् शुक्लपक्षं शुक्लपक्षादुत्तरायणमुत्तरायणात् संवत्सरं संवत्सरादादित्यमिति अग्निलोकमादित्याचन्द्रमसमिति वायुलोकं चन्द्रमसाद विदुातमिति वरुणलोकम्। तत्र गतान् खल्वेतान् तपःश्रद्धादियुक्तान क्षेत्रज्ञान् तत्पुरुषः सदाशिवो ब्रह्म गमयति। नैते पुनरावर्त्तन्ते । गीतायाश्च । अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो विदुरिति । अग्निज्योतिर्ह दयाग्रज्वलनज्योतिरभिप्रयान्ति । तस्मादहरह्नः शुक्ल पक्ष शुक्लपक्षादुत्तरायणमित्यादिक्रमेण तत्र देवयाने पथि प्रयाता ब्रह्मविदो ब्रह्म गच्छन्तीति विदुः। भ्रान्ता आहुर्दिवादिषु मरणे फल मिदम् । तन्न श्रतिविरोधात् । इति देवयानः पन्था उक्तः। दौसिसोपनिषदि च पाशुपतयोगे। चतुविशगृहे योग एष वै पञ्चविंशकः। षड़ विंशश्च तथा मेयो ह्यध्यक्षः सप्तविंशकः। अष्टाविंशश्च पुरुषस्त्रिंशः पुरुषलोकधृक् । यं विदिखा न शोचन्ति शिवं तं कथयामि ते। उनत्रिंशं तदा विद्याज् शानतत्त्वार्थचिन्तकः । त्रिंशकन्तु तदा शाखा अमृतखाय कल्पते। इति पाशुपतयोग इति । इति द्वाविंशप्रश्नस्योत्तरम् ॥५०॥
गङ्गाधरः अत्र पुनरग्निवेशः पप्रच्छ। सव्व वित् सव्वसंन्यासी सर्वसंयोगनिःसृतः। एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते इति। तत्रोत्तरमाह-अतः परमित्यादि। सोऽयं बद्धो भूतात्मा यः पुनःपुनरिह जायते स सत्यबुद्धेरुत्पत्तौ सर्ववित् सन् सर्व संन्यस्य ब्रह्मभूतः सन् नोपलभ्यते ।
For Private and Personal Use Only
Page #706
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम्।
१८८३ गतिब्रह्मविदां ब्रह्म तच्चाक्षरमलक्षणम् ।
ज्ञानं ® ब्रह्मविदाश्चात्र नाज्ञस्तज ज्ञातुमर्हति ॥ ५१॥ प्रत्यक्षेणानुमानेनाप्तोपदेशेन वा सर्वथा नोपलभ्यते। तदा ह्यप्रमेयं भवति प्रमाणैरज्ञ यखात् । कस्मान्नोपलभ्यते ? सर्व तत् कार्य लिङ्ग लिङ्गेनानुमेयं स्या दित्यत आह-निःसन इत्यादि। सोऽयं मुक्तो ब्रह्मभूनः सर्वभावेभ्यो निःसृतो यस्मात् तस्मात् तस्य नोपलब्धिरस्ति । कस्मात् ? यस्मात् तस्य चिह्न लिङ्गमनुमितिसाधनं न विद्यते। ततः स कथमुपलभ्येत ? सबैभावानिःसरणान्न तस्य किमपि काय करणश्च विद्यते ततो लिमञ्च नास्तीति । तहि नास्तु लिङ्गग्राह्यः ज्ञानान्तरवि योऽपि किं न स्यादित्यत आहगतिरित्यादि। ब्रह्मविदां गतिब्रह्मैव तच्चालक्षणमक्षरञ्च। अत्र ब्रह्मविदां योगिनां यत्सांख्यशानयोगज्ञानं तज्ज्ञान यवञ्चास्ति मानसग्राह्यवन्तु नास्तीत्यस्मादशस्तब्रह्म न ज्ञातुमर्हति । अत्रेयमाशङ्का । यदावमात्मा कथं स खलु पुनः बध्यते केन वा वन्धनेनेति ? तत्रोच्यते। यदुक्तं लैङ्गे नवमाध्याये-सनत्कुमार उवाच। कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः। कैः पाशैस्ते निबद्धाश्च विमुच्यन्ते च ते कथम्। शैलादिरुवाच। ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य धीमतः। पशवः परिकीत्यन्ते संसारवशवर्तिनः। तेषां पतिखाद् भगवान् रुद्रः पशुपतिः स्मृतः। अनादिनिधनो धाता भगवान् प्रभुरव्ययः। मायापाशेन बनाति पशूस्तान् परमेश्वरः। स एव मोचकस्तेषां ज्ञानयोगेन सेवितः। अविद्यापाशबद्धानां नान्यो मोचक इष्यते। तप्यते परमात्मानं शङ्करं परमेश्वरम् । चतुर्विंशतितत्त्वानि पाशा वै परमेष्ठिनः। पाशेभ्यो मोचयत्येष शिवो जीवानुपासितः। निवनाति पशूनेकश्चतुविंशतिपाशकैः । स एव भगवान् रुद्रो मोचयत्यपि सेवितः। दशेन्द्रियमयैः पाशैरन्तःकरणसम्भवैः। भूततन्मात्रपाशैश्च पशून् बध्नाति च प्रभुः। इन्द्रियाथेमयैः पाशैबंधात्येव शिवः प्रभुः। पाशमुक्ता भवन्त्येते परमेश्वरसेवनात्। भज इत्येव धातु सेवायां परिकीर्तितः। तस्मात् सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी। ब्रह्मादीन स्तम्भपय॑न्तान् पशून बद्धा महेश्वरः। त्रिभिगुणमयैः पाशैः कार्य कारयति स्वकम्। दृढ़ेन भक्तियोगेन पशुभिः समुपासितः। मोचयत्येव तान् सद्यः शङ्करः परमेश्वरः। भजनं भक्तिरित्युक्ता वाङ्मनःकायकर्मभिः ।
* ज्ञेयमिति चक्रः।
For Private and Personal Use Only
Page #707
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८४
चरक-संहिता। कतिधापुरुषीयं शारीरम् सवकल्याणहेतुखात् पाशच्छ दफ्टीयसी। सव्वेः सर्वग इत्यादि शिवस्य गुणचिन्तनम्। रूपोपादानचिन्ता वा मानस भजनं विदः। वाचिकं भजनं धीराः प्रणवादिजपं विदः। वाचिकं भजनं सद्भिः प्राणायामादि कथ्यते। धर्माधर्मामयैः पाशैबद्धानां देहिनामयम्। मोचकः 'शिव एवैको भगवान् परमेश्वरः। चतुर्विंशतितत्त्वानि मायाकम्मगुणा इति । विषया इति कीत्यन्ते पाशा जीवनिबन्धनाः। तैर्बद्धाः शिवभक्ताव मुच्यन्ते सर्वदेहिनः । पश्चक्लेशमयैः पाशैः पशून् बनाति शङ्करः। स एव मोचकस्तेषां सम्यग् भक्तया हरपासितः। अविद्यामस्मितां रागं द्वपञ्च द्विपदां वराः। वदन्त्यभिनिवेशश्च क्लेशान् पाशवमागतान्। तमो मोहो महामोहरतामिस्त्र इति पण्डिताः। अन्धतामिस्रमित्याहुरविद्यां पञ्चधा स्थिताम् । तान् जीवान् मुनिशा लाः सव्वांश्चैवापि विद्यया। शिवो मोचयति श्रेयान् नान्यः कोऽपीह मोचकः। अविद्यां तम इत्याहुरस्मितां मोहमित्यपि। महामोहमिति प्राहू रागं योगपरायणाः। द्वेषं तामिस्रमित्याहुरन्धतामिस्रमित्यपि। तथैवाभिनिवेशश्च मिथ्याज्ञानं विवेकिनः। तमसोऽष्टविधा भेदा मोहस्याष्टविधाः स्मृताः। महामोहप्रभेदाश्च बुधैर्देश विचिन्तिताः। अष्टादशविधं प्रास्तामिस्रञ्च विचक्षणाः। अन्धतामिस्रभेदाश्च तथाष्टादशधा स्मृताः । अविद्यया न सम्बन्धो शानदातुः शिवस्य च। सर्वशस्य तु मोहेन नातीतो नाप्यनागतः। भवेद्रागेण देवस्य शम्भोरङ्गजशासिनः। कालेषु त्रिषु सम्बन्धस्तस्य द्वेषेण न भवेत् । मायातीतस्य देवस्य स्थाणोः पशुपतेविभोः। तथैवाभिनिवेशेन सम्बन्धो न कदाचन। शङ्करस्य शरण्यस्य शिवस्य परमात्मनः। कुशलाकुशलैस्तस्य सम्बन्धो नैव कम्मेभिः” इत्यादि। एतदुपदेशेन प्रथमं परमात्मा शिवश्चित् सम्प्रसादं क्षेत्रमात्मानं मायया बधाति ततो ज्ञानविपर्ययैः पञ्चभिरविद्यादिभिबैधाति न तु स्वभावधर्माधर्मादिभिः। अविद्याद्यज्ञानेन बद्धस्तु कर्माणि कुर्चस्तत्फलेन धर्माधर्मेण पुनर्बध्यते। तदुक्तं साङ्केत्र-"ज्ञानान्मुक्तिः बन्धो विपर्ययादः।” विपर्ययाद बन्ध इति ज्ञानविपर्ययादज्ञानात् क्षेत्रशस्यात्मनो बन्धः खभोग्यदुःखहेतुमनःशरीरसंयोगः स्यात् ।
ननु कतिविधो शानविपर्यय इत्यत आह । विपर्ययभेदाः पञ्च । क्षेत्रशस्य पुरुषस्यात्मनो मनःशरीराभ्यां बन्धस्य स्वभोग्य वेदनाहेतोः संयोगस्य कारणं यज्ज्ञान विपर्ययमज्ञानं तस्य भेदाः प्रकाराः पञ्च भवन्ति । ते योगशासने पातञ्जले प्रोक्ताः। तद् यथा-अविद्याऽस्मितारागद्वेषाभिनिवेशाः । तत्र
For Private and Personal Use Only
Page #708
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म : ध्यायः शारीरस्थानम् ।
१८८५ अविद्याक्रमादनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिः। अस्मिता खात्मनात्मनोरेकताप्रत्ययः। स च शरीराद्यतिरिक्त आत्मा नास्तीत्येवं रूपम् । तेनानात्मन्यात्मख्यातिरविद्याऽस्मितातः पृथगेव नास्तिक्यज्ञानरूपा ह्यस्मिता रागोऽनुरञ्जनव्यापारः। स चेच्छाहेतुः। द्वेषस्त द्विपर्ययः । अभिनिवेशो मरणादित्रासः। इति । रूपैः सप्तभिरामानं वनाति प्रधान कोषकारवद्विमोचयत्येकरूपेण। ज्ञानेश्वर्यवैराग्यधर्माशानानैश्वर्यावैराग्याधर्माणीत्यष्टौ प्रधानस्य रूपाणि प्रसिद्धानि। तत् तु प्रधानं स्वभावानियत्या यदृच्छया चैव सर्गादौ परमात्मन्यनुप्रविष्ट क्षेत्रमाश्रित्य वत्तते । तथा वत्तेमानं स्वभावादिभिरेव कालतोऽभिव्यक्तसत्त्वादित्रिगुणलक्षणमव्यक्तं नाम भवति । तत्क्षेत्रज्ञानुपविष्टसमत्रिगुणलक्षणमव्यक्तं प्रथमं प्रकृतिबद्ध आत्मा क्षेत्रज्ञः । स पुनर्यनात्मानं मनुते स महान मति विद्या बुद्धिमेनः क्षेत्रज्ञस्येति स जीवो नामात्मा तेन विशिष्टमव्यक्तं प्राज्ञो नामात्मेति क्षेत्रस्य द्वितीयो बन्धो महता स च प्राश-स्तया बुद्धग्राह मिति मन्यते तयाहम्मत्या विशिष्टः स आत्मा धीधृतिस्मृत्यहङ्कारलिङ्गः स्यात् । इत्यहङ्कारबन्धस्तृतीयः पुनरहङ्कारादुत्पन्नः पञ्चभिर्महाभूतैः क्रमेणास्य बन्धो भवति। एवं महदादिभिः सप्तभी रूपैः प्रधानं क्षेत्रमात्मानं बनाति कोषकारकीटवत् । स पुनराहकारिकैदेशभिरिन्द्रियैमनसा स्थूलभूतैश्च बध्यत इति । एवम्भूतस्य वृहतो लोकस्य पुरुषस्य यद्यणोरणीयोरूपो नारायणेन ब्रह्मणा सूक्ष्मदेहसगे संयोज्यते तदा स क्षेत्रज्ञः सूक्ष्मदेही निविशेषः स चतुयौनिज एषोऽमुकोऽहमसावहमित्येवमभिमन्यते बध्यते च सप्तभिरैश्वर्यादिभिर्महतो रूपैरहङ्कारोऽभिमन्ता चेश्वरश्चेति धीधृतिस्मृतिभ्रंशरूपा बुद्धिरैश्वादिसप्तविधा सत्यविद्यादिपञ्चधैकजीवोपाधिमत आत्मनः क्षेत्रस्य लिङ्गमिति, तत्र रागादिभिः क्रिया वेदोक्ता वाङ्मनःशरीरैः खल्वारभ्यते सम्यगसम्यक् च तत्सम्यगसम्यगारम्भाद धर्माधर्माभ्यां पुनःपुनः कोषकारवनिजकृतेन सूत्रेण वध्यते इति । बद्धश्चानित्यसुखदुःखात्मकवेदनां भुङ्क्ते । यदा सम्यग्बुद्धया वाङ्मनःशरीरधावैधकर्माणि द्वेषान्नारभ्यन्ते तदा सर्चकर्मानारम्भादात्मानं वद्धं क्षेत्र समबुद्धिरूपं प्रधानं विमोचयतीति अनारम्भादस योगात् तं दुःखं नोपतिष्ठत इति । नन्वेवं यद् बध्यते क्षेत्रशस्तदबन्धनं स्वभावादेव भवति क्रमेण प्रधानाव्यक्तमहदहकारादिष्वनुप्रवेशो नाशानादिति चेत् तत्राह । न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः ।। स्वभावतो बद्धः सन् क्षेत्रको भूला प्रधानेन बद्धो यदव्यक्तमनुमविश्यानन्दमय आत्मा
For Private and Personal Use Only
Page #709
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८६
चरक-संहिता। कतिधापुरुषीयं शारीरम् अभूत् तस्य मोक्षसाधनोपदेशो न विधीयते कैरप्याचार्यः। स्वभावस्यानपायिखात्।
अत्राह वादी। स्वभावस्यानपायिवादननुष्ठानमप्रामाण्यम् ।। स्वभावस्य अपायशीलखाभावात् स्वभावतो बद्धस्य मोक्षार्थमनुष्ठानाविधानमप्रामाण्यं न प्रमाणसिद्धमपि खनुष्ठानोपदेशः कर्त्तव्य इति । तत्रोत्तरमाह । नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः।। अशक्ये शत्यसाध्ये फले साधनार्थमुपदेशकरणं न युज्यते। कस्मात् ? यत उपदिष्टेऽप्यनुपदेशः। अशक्यफलसाधनोपाये तूपदिष्टेऽप्यनुपदेशो भवति साधने शक्त्यभावादिति । अत्राशङ्कते-शुक्लपटवदवीजवच्चेति । यथा स्वभावसिद्धस्य पटानां शुक्लस्य रागविधानादपायः स्याद यथा वीजानामङ्क रकारिखस्वभावस्याग्निदाहादिनापायः स्यात् तथा स्वभावतो बद्धस्य क्षेत्रज्ञस्य प्रधानेन बद्धस्य बन्धापाये वन्धापाय इति चेत्, तत्राहशक्त्युभवानुभवाभ्यां नाशक्योपदेशः ।। स्वभावस्यापायहेतुभूतकम्मसाधने शक्तिरुदभवति वा नोद्भवति इति अशक्ये साधनोपदेशो न क्रियते। ननु. तहि किं क्षेत्रशस्यात्मनः प्रधानेन बन्धः कालतः स्यादित्यत आह-न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् ।। प्रधानानुपविष्टस्याव्यक्ताख्यस्यात्मनो न कालयोगतो बन्धः स्यात्। कस्मात् ? व्यापिनो नित्यस्य कालस्य सर्वसम्बन्धात्। तर्हि किं देशयोगतो बन्ध इत्यत आह-न देशतोऽप्यस्मात् ।। देशयोगतोऽपि न पुरुषबन्धः । कस्मात् ? अस्मात् व्यापिनो नित्यस्य देशस्य सर्वसम्बन्धात्। न हि दृश्यन्ते खादयो देशेन बद्धाः। तर्हि किमवस्थातो बन्धः स्यादित्यत आह । नावस्थातो देहधर्मवात् तस्याः ।। याद्रूप्येण यदा वर्तते ताद्रूप्येण वृत्तिरवस्था। तयोगतो न पुरुषबन्धः स्यात् । कस्मात् ? देहधर्मखात् तस्याः। तस्या अवस्थाया देहधर्मवात् पुरुषस्य बन्धायोग्यखात्।
ननु शरीरविशेषेणात्मनो विशेषोपलब्धिरतः कथं देहधर्मणावस्थया न पुरुषबन्धः स्यादित्यत आह-असङ्गोऽयं पुरुष इति ।। आकाशवदतिविशदखादसङ्गोऽयं पुरुषो भौतिकशरीरीयावस्थया बद्ध न शक्यते, तहि किं कर्मणा पुरुषो बध्यत इत्यत आह–न कम्मेणाऽन्यधम्मवादतिप्रसक्तेश्च ।। पुरुषस्य बन्धो न कृतेन शुभाशुभकर्मफलेन भवति कर्मणोऽन्यधर्मवादात्मनोऽन्यस्य भूतात्मनो धर्म वाङ्मनःशरीरकृतकम्मफलं कर्म । तच्छरीरगतत्वेनात्मनो यदन्यधर्मेण कर्मणा बन्धः स्यात् तदाऽतिप्रसङ्गः स्यात् सर्वस्य सर्वधर्मेण
For Private and Personal Use Only
Page #710
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः]
शारीरस्थानम् ।
१८८७ बन्धः सम्भवति। अन्यधर्मत्वे कम्मणो दोषमाह-विचित्रभोगानुपपत्तिरन्यधम्मेवे ।। कर्मणोऽन्यधर्मले पुरुषस्य तत्कर्मजविचित्रभोगानुपपत्तिः स्यात् । विचित्रभोगो हि लोकेऽस्मिन्नमुष्मिंश्च नानाविधभोग इति । प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्रम् । प्रकृतिनिबन्धनाच्चेत् पुरुषस्यात्मनो विचित्रभोगः स्यादिति चेन्न, यस्मात् तस्या अपि पारतन्त्रयम्। अचेतनखादस्वातन्त्रम्। पारतन्त्रं चेत् तदा कथं प्रकृतेः पुरुषेण योगः स्यादित्यत आह-न नित्यशुद्धबुद्धमुक्तस्वभावस्य तदयोगस्तदयोगाते । नित्यम् अविच्छेदेन शुद्धं निम्मेलखं बुद्धत्वं मुक्तखञ्च स्वभावो यस्य तस्य नित्यशुद्धबुद्धमुक्तस्वभावस्यात्मनश्चैतन्य हेतोः परमपुरुषस्य तदद्योगात् क्षेत्रशेन योगाहते क्षेत्रज्ञस्य प्रकृतियोगो न भवति। तहि किमविद्यया क्षेत्रशस्य बन्धः स्यादित्यत आह-नाविद्यातोऽप्यवस्तुना बन्धायोगात् ।। क्षेत्रज्ञस्यात्मनो नाविद्यया बन्धः स्यात् । कस्मात् ? अवस्तुना वस्तुनो बन्धस्यायोगात्। यथा शशविषाणेन वेधो न भवति। अविद्या ह्यवस्तु वस्तु चात्मेति । नन्वविद्या नावस्तु भवतीति चेत् तदाह-वस्तुत्वे सिद्धान्तहानिः ।।। अविद्याया वस्तुत्वे स्वीकृते त्रिगुणवैषमात्मिकायास्तस्याः कार्याणामहङ्कारादीनां सर्वेषां वस्तुत्वे नित्यखप्रसङ्गात् सर्वेषां जगतामनित्यवसिद्धान्तस्य हानिः स्यात् । तत्र क्षेत्रशवदविद्याया अपि नित्यवमनादिखमिति चेत्, तत्र दोषमाह-विजातीयद्वैतापत्तिश्च । अविद्याया वस्तुत्वे प्रकृतिवदन्यवस्तुत्वे विजातीयद्वतापत्तिः सजातीयद्वैतत्वन्तु न द्वैतत्वं स्यात्। तत्रापि। विरुद्धोभयरूपा चेत् ।। विरुद्धं सच्चासच तदुभयात्मिकैवैका विद्या भवतीति चेत्, न तावदपदार्थाप्रतीतेः ।। परस्परविरुद्धधर्मसदसदुभयात्मिका विद्या भवतीति चेन्न। कस्मात् ? तावत् अपदार्थाप्रतीतः। सदसदात्मिकायास्तस्याः कार्यस्य तावदपदार्थस्यासदंशीभूतस्याप्रतीतः। वस्तुभूतसदंशात्मकत्वेन प्रतीतेः सदात्मिकैवाविद्या। तहि चाविद्या न षट्सु पदार्थेषु कोऽपि पदार्थस्तत्राह-न वयं षटपदार्थवादिनो वैशेषिकादिवत् ।। न खलु पड़ेव पदार्था इति नियमः, षट्पदार्थादप्यतिरिक्तपदार्थदर्शनात् । षट् पदार्थाः प्रमेयाणि तेभ्योऽतिरिक्तं प्रमेयमप्यस्ति । तस्माद अविद्या नापदार्थो न चावस्तु । न च षट्सु पदार्थेषु किमपि । तस्मान्न पदार्थप्रतीतिः पदार्थवादविद्यायाः। तहि द्रव्यगुणादिपदार्थानियमे किमयौक्तिकं यत् तत् पदार्थवेन संगृह्यत इत्यत आह-अनियमवेऽपि नायौक्तिकस्य संग्रहो. ऽन्यथा बालोन्मत्तादिसमखम् ।। द्रव्यगुणकर्मादिपदार्थनियमाभावादपि न
For Private and Personal Use Only
Page #711
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८८
चरक-संहिता। कतिधापुरुषीयं शारीरम् खलु युक्त्यसिद्धं स्वेच्छया यत् तत् किमपि संगृह्यते। परन्तु यौक्तिकस्य पदार्थस्य संग्रहः क्रियते । न तु अस्ति खपुष्पमस्ति शशविषाणमित्येवमलोकस्य संग्रहः क्रियते। अन्यथा यदि यौक्तिकस्य संग्रहमात्रं न कृखा यौक्तिकायौक्तिकस्य संग्रहः क्रियते, तदा बालोन्मत्तादीनां खपुष्पशशविषाणादिवचनसमं यथा तथोक्तिकरणं स्यात् ।
ननु पुरुषस्यानादिकाय्यभूतविषयवासनोपरागाद् बन्धः स्यादित्याशङ्कायामाह-नाऽनादिविषयोपरागनिमित्तकोऽप्यस्य ।। अस्य खलु क्षेत्रज्ञस्य पुरुषस्य अनादिना प्रवाहरूपेण कार्यभूतेन विषयेण भोग्येनोपरागनिमित्तकोऽपि बन्धो न भवति। यथा जवादिकुसुमादुरपरागेण स्फटिकादिषु रक्ततादिरिति । कस्मात् ? न वाह्याभ्यन्तरयोरुपरज्योपरञ्जकभावोऽपि देशव्यवधानात् श्रुघ्नपाटलिपुत्रस्थयोरिव ।। वाह्यानां सदसद्भावानामिन्द्रियविषयाणां तृष्णाजनकानामाभ्यन्तरस्य क्षेत्रज्ञस्य देशव्यवधानात् महदहङ्कारमनोमनोमयप्राणप्राणमयान्नमयैर्देशैर्व्यवधानादुपरज्योपरञ्जकभावो न सम्भवति यथा श्रुघ्नपाटलिपुत्रयोबहुदेशव्यवधानान्नोपरज्योपरञ्जकता सम्भवति। नन्वस्ति सानित्यं विषयात्मनोर्यथेन्द्रियाणामन्त शरीरस्थानां वाहेष्वर्थेषु सान्निध्याद ग्रहणं भवतीत्याशङ्कायामाह-द्वयोरेकदेशलब्धोपरागान्न व्यवस्था ।। यदिन्द्रियाणामर्थषु सन्निकर्षवदात्मनो वाहेषु विषयेषु सन्निकर्षाद विषयोपरागेणात्मनो बन्ध उच्यते, तदात्मन एकदशेनैव बन्धः स्यादेकदेशेन मुक्त एव वत्तते इत्येकदेशलब्धोपरागाद्वयोबन्धमोक्षयोयोगपदं भवतीत्यतो व्यवस्था न भवति ।
ननु तहि चादृष्टवशाद् बन्धः स्यादित्याशङ्कते। अदृष्टवशाच्चेत् । पुरुषबन्धः स्यादित्युच्यते तदा। न द्वयोरेककालायोगादुपकाय्योपकारकभावः। आत्मा क्षेत्रको यदि खदृष्टवशाबद्ध एतदराशिपुरुषरूपेण जायते, तदा तयोद्वयोरात्माऽदृष्टयोरेककालयोगाभावादुपकाय्र्योपकारकभावो न स्यात् न होककालमात्मा चादृष्टश्च वत्तेते। पूर्व यदि नात्माऽवर्तिष्यन्न तदात्मा नित्योऽभविष्यत् । अदृष्टन्वात्मना बद्धन राशिपुरुषरूपेण भूखा कृतस्य वैधावैधकर्मणः फलं धर्माधर्ममुच्यते। तस्यादृष्टस्य चात्मबन्धे तु नास्त्युपकारकता। तत्राशङ्कते। पुत्रकम्मैवत् इति चेत् । पुत्रेणोपकार्य तस्य पुत्रस्य संस्कारकम्म। पुत्रस्य तदधिकरणखात्। पुत्रो हि संस्कायस्तं पुनः संस्कार उपकुरुते। वीजगर्भादिदोषापनयादिति पुत्रकर्मणोरुपकार्योपकारकभाववदात्मादृष्टयोजनकजातयोरुपकायोपकारकखमरत्येवेति चेत् । नास्ति हि तत्र
For Private and Personal Use Only
Page #712
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः । शारीरस्थानम् ।
१८८ स्थिर एकात्मा यो गर्भाधानादिना संस्क्रियते। पुत्रकम्मवदुपकार्योपकारकभावोऽस्त्यात्मादृष्टयोरिति चेन्न। कस्मात् ? अस्ति हीत्यादि। हि यस्मात् तत्र पुत्रकर्मणि स्थिर एक एवात्मा य आत्मा गर्भाधानादिना संस्क्रियते। न तु गर्भाधानादिना कम्मेणा संस्कृतः पुत्र एवात्मा तत्पुत्ररूपत्वेन स्थिरखं व्याहन्यते। तथात्मनोऽदृष्टेन न स्थिरत्वं व्याहन्यते।
ननु गर्भाधानादिसंस्कारैर्गुणान्तरमुत्पद्यते तेनोपनयनादिना वेदाध्ययनादिक्षमत्वेन विशिष्टरूपो द्विजो भवतीति नास्ति तत्रैकात्मस्थिरतेति चेत् तत्राह-स्थिरका-सिद्धेः क्षणिकखम् ।। बद्धस्यादृष्टवशतो जातत्वे क्षणिकलं स्यात् । कस्मात् ? संस्कारसंस्काययोरुपकारकोपकार्यवेऽपि यवनाद्यन्नादिसेवने पूर्वसंस्कारलोपे पुनः संस्कायेखविधानात् संस्कारस्य स्थिरका-- सिद्धेः तद्वददृष्टस्यापि नाशे बन्धस्य नाशात् प्रतिक्षणं बन्धतन्नाशयोरापत्तिः स्यादिति। अत्रोत्तरमाह वादी। न प्रत्यभिज्ञाबोधात् ।। पुत्रकर्मणोरिवात्मादृष्टयोरुपकार्योपकारकभावे स्थिरका सिद्धेबेन्धस्य क्षणिकत्वं न। कस्मात् ? प्रत्यभिज्ञावाधात्। यथा योऽसौ पुत्र उपनीतः स एवायं यवनाद्यन्नादिदोषात् पुनरुपनीयते इति पुनरुपनयनकर्मणि प्रत्यभिशया कार्यस्योपनयनस्यास्थिरत्वस्य वाधात्। तथात्मा योऽसौ कृतेन केनचित् कर्मफलेन बद्धः, स एवायं तत्कर्म फलनाशेऽप्यपरकम्मैफलेन बध्यते। इति प्रत्यभिज्ञया कार्यस्य फलानुवन्धिकर्मणोऽस्थिरत्वस्य बाधात्। ननु यदवस्त्रं शुक्लमहं पर्यधां तदेवेदं कृष्णमलिनमिति रजकेन कृतस्य वस्त्रसंस्कारस्य शुक्लगुणाधानस्य नाशदर्शनात् कार्याणां स्थैर्य्यस्यासिद्धर्बन्धस्यादृष्टकृतस्य क्षणिकत्वं तददृष्टस्य नाशात् इत्याशङ्कायामाह । श्रुतिन्यायविरोधाच ।। श्रुतिर्हि । असद् वा इदमग्र आसीत् ततो वै सदजायतेति। तस्य च्छान्दोग्ये ब्राह्मणः। असदेवेदमग्र आसीत् तत् सदासीत्। तत् सदभवदिति। पुनश्च यदुक्तं सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्। तद्धेयक आहुः। असदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सजायतेति। तत्र न्यायः। कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायतेति सत्त्वेव सौम्येदमग्र आसीदेकमेवाद्वितीयमिति, असत्पदन सदेव वस्तु तस्मात् सतो जन्म न खसतः। खल्ववस्तुतो वस्तुनः सतो जन्मेति श्रुतिन्याययोर्विरोधाचात्मनोऽदृष्टतो वन्धस्य न क्षणिकवं सत्काय्यखेनादृष्टस्य नित्यखात्। नन्वसद्वा इदमन आसीत् नतो वै सदजायतेत्यस्य मन्त्रस्य सदेव सौम्यंदमग्र आसीदेकमेवाद्वितीयम्
For Private and Personal Use Only
Page #713
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६०
चरक-संहिता। कतिधापुरुषीयं शारीरम् इति श्रुतेः। असदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायतेति श्रुत्या सह विरोधात् क्षणिकलमेव संशेते इत्याकाङ्क्षायामाह। दृष्टान्ताऽसिद्धेश्व।। पुत्रकर्मवदिति दृष्टान्तेन चादृष्टवशादात्मनो बन्धस्य क्षणिकवस्यासिद्धेश्व नादृष्टवशादात्मनो बन्धस्य क्षणिकखमिति । दृश्यते हुप्रपनयनसंस्कारो यावज जीवं वत्तेते विवाहादिना न नश्यति यवनाद्यन्नादिदोषाच्च पापापनयनार्थ पुनरुपनीयते, न तु पूज्वोपनयनं नश्यति । अन्यथा पुनरुपनयने षोड़शादिवर्षात्यये ब्रात्यखापत्तिरिति। अत्र सिद्धान्तमाह । युगपज्जायमानयोने कार्यकारणभावः 10। नियतपूर्ववति हि कारणं, पश्चादुत्पद्यते काय्यमिति युगपदेककालं जायमानयो योने कार्यकारणभाव उपपद्यते विनिगमनाभावात् । तस्मादुपनयनसंस्कारो यदा क्रियते तदैव न स वेदाध्ययनाधिकारी भवति कृतोपनयनस्तु भवतीति न युगपज्जायमानो तावुपनयनवेदाध्ययनाद्यधिकारौ। तद्वदभावस्वत्र नास्ति यदा हि पुरुषो न बध्यते न तदा शुभाशुभफलकर्माणि करोति बद्ध एव करोति, तत् कथं कम्मैफलेनादृष्टेन पूर्वाप्रसिद्धन बन्धः स्यादिति भावः।। ... ननु कस्मान्न युगपज्जायमानयोः काय्यकारणभाव इत्यत आह । पूर्वापाये उत्तरायोगात् ।। पूर्वापाये पूज्वेस्य प्रकृतिभूतकारणस्यापाये सत्युत्तरस्य काय्यस्यायोगात् । कारणस्यापायकाले हि कार्योत्पत्तिने तु कारणोत्पत्तिकाले, तस्माद युगपज्जायमानयोर्न कार्यकारणभाव इति। ननु बध्यमानः कर्माणि कुरुते शुभाशुभानीति योगपदा कार्यकारणभावः सम्भवतीत्यत आह । तदभावे तदयोगादुभयव्यभिचारादपि न । तद्भावे यदा कारणं जायते तदा तस्य कार्यस्यायोगात्। उभयव्यभिचारादपि। यदयस्य कारणमुच्यते तत् तस्य कायं कथं न स्यादित्युभयस्य कार्यसमुभयस्य कारणत्वं व्यभिचरतीत्यतो न युगपज्जायमानयोः कार्यकारणभाव इति। ननु तहि कारणस्य पूर्ववत्तिखनियमे यो यस्य पूर्ववर्ती स तस्य किं हेतुरित्यत आह । पूर्वभावमात्रेणानियमः ।०। अन्यथा यदि सिद्धिभवति तदा स पूर्ववर्ती न कारणत्वेन नियम्यते। यत् पूज्वेवत्तिनं विना कार्य न नियमतः सिध्यति तत् तस्य कारणमिति न पूव्ववत्तिखमात्रेण नियम इति । यथा रासभाभावेऽन्येनापि घटार्थ मृदानयनं भवतीति न रासभो घटोत्पत्ती नियतकारणमिति। ननु तहि पारत्रिकगतिविशेषात् किं बन्धः स्यादित्यत आह । न गतिविशेषात् ।। पारत्रिकगति विशेषान्न बन्धः। कस्मात् ? निष्क्रियस्य तदसम्भवात् ।।
For Private and Personal Use Only
Page #714
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८६१ निष्क्रियस्य क्षेत्रशस्य गतेरसम्भवात् । ननु श्रूयते पञ्चविधा गतिरित्याशङ्कयाह । गतिश्रुतिरप्युपाधियोगादाकाशवत् ।०। यथा घटादुरपाधिमानाकाशश्वलति तथात्मनो गतिर्जीवोपाधियोगात्। तस्माद विपय्येयाद बन्ध इति निष्कर्षः । इति चतुर्विधबुद्धियोगात् पुरुषस्य बन्ध उक्त इति । नन्वेवं बद्धः पुरुषः कथं पुनःपुनर्जायते लोके मुखा च परलोकं गच्छति। तत्र कारणं वीजभूतं यत् तत् खलूक्तं प्रश्नोपनिषदि-संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणश्चोत्तरश्च । तद ये ह वै तदिष्टापूर्त कृतमित्युपासते। ते चान्द्रमसमेव लोकमभिजायन्ते त एव पुनरावत्तेन्ते । तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयियः पितृयानः इति । मुण्डकोपनिषदि च । प्लवा ह्येते अढ़ा यक्षरूपा अष्टादशाक्तमवरं येषु कम्मे। एतच्छे यो येऽभिनन्दन्ति मूढ़ा जरामृत्यु पुनरेवापि यन्ति । अविद्यायामन्तरे वत्तेमानाः स्वयंधीराः पण्डितम्मन्यमानाः। जन्यमाना परियन्ति मूढ़ा अन्धेनैव नीयमाना यथान्धाः । अविद्यायां बहुधा वत्तेमाना वयं कृतार्था इत्यभिनन्दन्ति बालाः। यत्कम्मिणो न प्रवेदयन्ति रागा तेनातुराः क्षीणलोकाश्चरन्ते। इष्टापूत्तं मन्यमाना वरिष्ठं नान्यच्छे यो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति । इति । छान्दोग्योपनिषदि च। स जातो यावदायुषं जीवति तं प्रतदिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति। तं प्रेतदिष्टं प्रेतस्य मृतस्य दिष्ट भाग्यं तं पुरुषं श्मशाने अग्नये दाहाथमेव बान्धवै वा यैरग्निभिर्दह्यमानं तेऽग्नय इतो हरन्ति। ततः प्रेतशरीरादह्यमानाद् दिष्ट भाग्यं भास्वरपुरुषरूपे उत्तिष्ठति । तदुक्तं वृहदारण्यके च। स जीवति यावज्जीवत्यथ यदा म्रियते। अथैनमग्नयो हरन्ति तस्याग्निरेवाग्निर्भवति। समित् समित् धूमो धूमोऽचिरञ्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति, तस्या आहुत्याः पुरुषो भास्वरवर्णो भवति इति। स एव दिष्टपुरुषो धूमादिकमभिसम्भवंश्चान्द्रमसं लोकं प्रतिपद्यते । उक्तश्च गीतायाम् । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवत्तते इति । अत्र योगी इष्टापू दिकर्मयोगीति । उक्तश्च च्छान्दोग्ये। अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति। धूमाद रात्रि रात्रेरपरपक्षमपरपक्षाद यान पडूदक्षिणैति मासांस्तान्नै ति संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाचन्द्रमसमेप सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति । तस्मिन यावत् सम्पातमुषिवाऽथैतमेवाध्वान पुननिवत्तेन्ते यथैत
For Private and Personal Use Only
Page #715
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६२
चरक-संहिता। । कतिधापुरुषीयं शारीरम् माकाशमाकाशाद्वायु वायुभूखा धूमो भवति धूमो भूखादं भवति अभ्र भूला मेघो भवति मेघो भूखा प्रवति । त इह ब्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते। अतो वै खल्ल दुनिष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भ य एव भवति। तद् य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापदेवरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा। अथ य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिमापदारन् श्वयोनि शूकरयोनि वा चाण्डालयोनि वा। अर्थतयोः पथो न कतरेण च न। तानीमानि क्षुद्राण्यसकृदावर्तानि भूतानि भवन्ति जायस्व म्रियस्वेति । एतत् तृतीय स्थान तेनासौ लोके न सम्पूय्यते। तस्माज्जुगुप्सेति । तदेष श्लोको भवति । स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा चैते। पतन्ति चखारः पञ्चमश्वाचरंस्तैरिति।
ते धूममभिसम्भवन्तीति। तेषां पुण्यवताश्चापुष्यवताच मुखा स्वलॊकं वा नरकं वा गतानां चितानौ दाहतः शरीरादुत्थिता दिष्टपुरुषाः धूममभिसम्भवन्ति । इत्येवं चन्द्रलोकमभिसम्भवन्तो भवन्ति। सोमो राजा देवानामन्नम्। तस्मिन् यावत् सम्पातमिति। तस्मिंश्चन्द्रमण्डले स्वर्गनरकगतानां पुरुषाणां पुण्यपापफलभोगाद् यावत् पुनरिह सम्पातः स्यात् तावत् तत्रोषिवाऽथानन्तरमेतं पन्थानं निवर्तन्ते। यथा खल्वितो लोकाद गतस्तथैव क्रमेणागतः स्याचन्द्रलोकादाकाशमित्यादि। तद् यथोक्तं छान्दोग्ये वृहदारण्यके च। उद्दालकगौतमं प्रति प्रवाहणो जैवलिन म राजोवाच। असौ वाव दुलोको गौतमाग्निस्तस्यादित्य एव समित् रश्मयो धूमोऽहरचिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति । पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समित् अभ्र धमो विदुादाच्चैरशनिरङ्गारा हादिन्यो विस्फुलिङ्गास्तस्मिन्नतस्मिन्ननौ देवाः सोमं राजानं जह्वति तस्या आहुतेर्ष सम्भवति । पृथिवी वाव गौतमाग्निस्तस्याः सम्बत्सर एव समित् आकाशो धूमो रात्रिरच्चेिर्दिशोऽङ्गारा अवान्तर्दिशो विस्फलिङ्गास्तस्मिन्नेतस्मिन्ननो देवा . वर्ष जुह्वति तस्या आहुतेरन्नं सम्भवति। पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् प्राणो धूमो जिहार्चिश्चक्षुरङ्गाराः श्रोत्र विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननो देवा अन्नं जबति तस्या आहुते रेतः सम्भवति। योषा वाव गोतमाग्निस्तस्या उपस्थ एव समित् यदुपमत्रयते स धमो योनिरच्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा
For Private and Personal Use Only
Page #716
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम्।
१८६३ विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेगभः सम्भवति। इति पञ्चम्यामाहुतावापः पुरुषवक्षसः सम्भवन्तीति। स उल्वाटतो गर्भो दश वा मासानन्तः शयिता यावद्वाथ जायते। स जातो यावदायुषं जीवति । इति। ऊर्द्ध वपिणो मनुष्या यशेन तेन तृप्यन्ति देवाः अयो वर्षन्ति। तद् यथा। असौ वावेत्यादि। देवाः श्रद्धां जुबतीति लोके ये देवास्ते मनुष्याणां श्रद्धाम्, अन्नं सम्भवतीत्यन्ते बोध्याः। पुरुषो वावेत्यादौ देवाः शारीराः सूक्ष्मरूपेण शरीरमिदमास्थाय वर्तन्ते। तेन पुरुषो यदन्नमत्ति तद्देवा जुह्वति पुरुष अग्नौ रेतः शुक्र स्त्रीपुरुषयोशं यं न खार्तवम् । स्त्रीद्वयसम्भोगेऽपि अनस्थिपुत्रोत्पत्ती स्त्रीशुक्राविसंयोगात् न वार्त्तवद्वयसंयोगात्। एवं योषा वावेत्यादौ च देवाः शारीरा एव योपायां पुरुषो यद् रेतः सिञ्चति तद् देवाः शारीरास्तस्यां योषायामग्नौ जुह्वतीति बोध्यम्। इति। उक्तश्च मनुना स्मृतिशास्त्र। यद्याचरति धर्म स प्रायशोऽधम्मयल्पशः। तैरेव चाटतो भूतैः सर्गे सुखमुपाश्नुते। यदि तु प्रायशोऽधर्म सेवते धर्ममल्पशः। तैभूतैः स परित्यक्तो यामीः प्रामोति यातनाः। यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः। तान्येव पश्च भूतानि पुनरप्येति भागशः । पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् । तेनानुभूय ता यामीः शरीरेणेह यातनाः। तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः। सोऽनुभूयाऽसुखो. दोन दोषान् विषयसङ्गजान। व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ। यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः। योऽस्यात्मनः कारयिता तं क्षेत्रज्ञ प्रचक्षते। जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्व सुखं दुःखश्च जन्मसु। तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च। उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः। इति। धर्मकर्मफलभोगं स्वर्गे खल्विन्द्रलोकादौ सुखं धार्मिको भुङ्क्ते अधम्मैफलभोगं यामीः यातना दुःखं यमलोके पापी भुङ्क्ते। तयोः शरीरदाहे शरीरात् समुत्थितभाग्यपुरुषश्चन्द्रलोके वर्त्तते। यदा तयोः स्वर्गनरकभोगावसानं भवति पुनरिह जन्मग्रहणकाल उपतिष्ठति तदा चतसृभिराहुतिभिः स भाग्यपुरुषः पुरुषे स्त्रियाश्च रेतोरूपो भवति। यस्य यो भाग्यपुरुषस्तस्य जन्मग्रहणायेह रेतोरूपो भूखा योषायां पुंसा निषिक्तः स्वसम्बन्धवता तेन स्वर्गस्थेन नरकस्थेन वा भोगावसानवताऽवक्रान्त एकान्ततो गर्भरूपेणाभिनिष्पद्यते । इति ॥५१॥
For Private and Personal Use Only
Page #717
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६४
चरक-संहिता। ! कतिधापुरुषीयं शारीरम्
तत्र श्लोकः। प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः। कतिधापुरुषीयेऽस्मिन् निर्णीतास्तत्त्वदर्शिना ॥ ५२ ॥ इत्यग्निवेशकूने तात्रे चरकप्रतिसंस्कृते शारीरस्थाने
कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः ॥ १॥ गङ्गाधरः--अध्यायार्थसंग्रहाथमाह- तत्र श्लोक इति। प्रश्ना इत्यादि । पुरुषमाश्रित्य पुरुषविषये त्रयोविंशतिरुत्तमाः प्रश्नास्वस्मिन् कतिधापुरुषीयेऽध्याये तत्त्वदर्शिनायेण पुनर्वसुना निर्णीता इति ॥५२॥
अध्यायञ्च समापयति-- अग्नीत्यादि । पूव्ववत् सर्व व्याख्यातमिति । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ चतुर्थस्कन्धे शारीरस्थानजल्पे कतिधापुरुषीयशारीरनामप्रथमाध्याय
जल्पाखा प्रथमशाखा ॥१॥
चक्रपाणिः-'सर्वविद्' इत्यादिप्रश्नस्योत्तरम् -- अतःपरमित्यादि। ब्रह्ममूत इति प्रकृत्यादिरहितः। 'चिह्न यस्य न विद्यते' इत्यनेन मुक्तात्मनः प्राणापानाद्यात्मलिङ्गाभावाद्गमकं चिह्न नास्त्येवेति दर्शयति। न क्षरत्यन्गथात्वं न गच्छतीत्यक्षरम् । अविद्यमानं लक्षणं यस्येत्यलक्षणम् । एतस्यैव मोक्षस्येतरपुरुषाज्ञेयतां दर्शयति-ज्ञेयमित्यादि। ब्रह्मविदामेवात्र मनः प्रत्येति, नाज्ञानामहङ्कारादिगृहीतानामित्यर्थः। संग्रहो व्यक्तः ॥ ५११५२ ॥ इति चरकचतुराननश्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां
शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः ॥ १॥
For Private and Personal Use Only
Page #718
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातोऽतुल्य गोत्रीयं शारीरं व्याख्यास्यामः,
इतिह स्नाह भगवानात्रेयः ॥ १ ॥ अतुल्यगोत्रस्य रजःक्षयान्ते रहोवितृष्टं मिथुनीकृतस्य । किं स्याच्चतुष्यात्प्रभवञ्च षड़ भ्यो यत् स्त्रीषु गर्भवमुपैति सः॥२
गङ्गाधरः-अथैवं बद्धः पुरुषो यः पड़धातुकः स पुनःपुनयंदिह जायते मनुष्ययोनी विविधरूपस्तत् कथं कुतः कारणाजायते तद्विज्ञानाथेमतुल्यगोत्रीयं शारीरमारभते-अथात इत्यादि। अतुल्यगोत्रस्येतिवाक्यस्थातुल्यगोत्रेतिपदमधिकृत्य कृतः शारीरोऽध्याय इत्यतुल्यगोत्रीयः शारीरोऽध्यायः। शेष पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-अथ प्रश्नः-अतुल्यगोत्रस्येत्यादि। यो यया न तुल्यो गोत्रः स तस्या अतुल्यगोत्रः। अपत्यं पौत्रप्रभृतिगोत्रमिति पाणिनिः। अतुल्यगोत्रस्य पुरुषस्यातुल्यगोत्राया नार्या मास पूवेसश्चितरजसो मासान्ते प्रवृत्तस्य त्रिरात्राद्ध क्षयोऽल्पत्वं भवति, तस्यान्तेऽल्पवरूपेणानुबन्धे षोड़शरात्रपय्यन्तं तया सह मिथनीकृतस्य मैथुनमापनस्य रहोविसृष्टं षडूभ्यो रसेभ्यः प्रभवं चतुष्पाद वाय्वादिसक्रियचतुभूतात्मकसम्पूर्णमूर्तिमत् यत् सासु स्त्रीषु गर्भवमुपैति तत् किं स्यादिति प्रश्नः। यत् सर्वासु स्त्रीषु गर्भवमुपैतीत्युक्तमा ख्यापितम्, पितृयानेन प्रत्यागतवीजधातुदिष्टाधिष्ठितपडूधातुप्रभवचतुष्पाद्धातुविषयोऽयं प्रश्नः। न तु वीजधातुदिष्टानधिष्ठितपधातुप्रभवधातुविषयो यन्न गर्भखमापद्यते इति। नन्वतुल्यगोत्रस्येति
चक्रपाणिः-पूर्वाध्याये शरीरस्यादिसर्ग आध्यात्मिकनैष्ठिकमोक्षरूपचिकित्सायुक्त उक्तः, सम्प्रति गर्भादिसर्गमभिधातुमतुल्यगोत्रीयोऽभिधीयते । अतुल्यगोत्रस्येति स्त्रिया अतुल्यगोत्रस्य पुंसः। तुल्यगोत्रीयके हि मैथुनेऽधर्मो भवति धर्मशास्त्रेषु निषिद्धत्वात्। रजःक्षयान्ते इति रजःप्रवृत्त्यन्ते। 'अन्ते'-इतिपदेन रजःप्रवृत्त्यर्ह निषेधयति। रहोविसृष्टमिति विजने विसृष्टम् । शुक्रविसृष्टिश्च विजन एव प्रतिबन्धकलजाभावात् सम्यग् भवतीति 'रहः' इत्यनेन दर्शयति । मिथुनीकृतस्येत्यनेन सम्यङमैथुनप्रयोगं दर्शयति, विपरीतसुरतादींश्च निपधयति । चतुष्पात् षट
For Private and Personal Use Only
Page #719
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६६
चरक-संहिता। [ अतुल्यगोत्रीयशारीरम् शुक्र तदस्य प्रवदन्ति धीरा यद धीयते गर्भसमुद्भवाय । वायग्निभूम्यवगुणपादवत् तत् षड़ भ्योरसेभ्यः प्रभवश्च तस्य॥३ वचनेन परजायायां मिथुनीकृतस्य रहोविसृष्टविषये किमयं प्रश्नो न तु स्वजायायामतुल्यगोत्रसाभावादिति ? नैवं, शास्त्रे हि धर्म्यविषयं प्रष्टा पृच्छति चोपदेष्टा चोपदिशति, न बधयेविषयम् । धम्यं हि वैध कर्म भवत्यवैधमधम्म्यम्। तत्र वैधं स्वल्पमनल्पमवैधमित्यनल्पानामवैधानां प्रश्नश्च उत्तरश्च न युज्यते। स्वल्पस्यापि वैधस्य ज्ञानेनानल्पानामवैधानां शानसिद्धेः। तस्मादयं धयेविषय एव प्रश्नः। धम्म्यो हि मिथुनीभावः पुंसः
खजायायां, न परजायायामिति। ननु जाया पुसस्तुल्यगोत्रा न खतुल्यगोत्रा कथमतुल्यगोत्रस्येत्युपपद्यते इति चेत् ? तत्र ब्रूमः। शास्त्रे धम्म्येसा प्रष्टणामुपदेष्टणाञ्चेयं रीतिः, यत्र वत्तेमानावस्थया प्रश्न उत्तरं वा न युज्यते तत्र
विस्थयैव प्रश्न उत्तरं वा क्रियते। यथा मनुरुपादिशत् । असपिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रशस्ता द्विजातीनां दारकर्मणि मैथने । इत्यत्र पितुः सगोत्रावजनेन मातुः सपिण्डावज्जेनसिद्धौ पुनर्मातुरसपिण्डेति वचनानर्थक्यम्, न च मातृपदेन तात्पर्य्यानुपपत्तितो लक्षणया मातामह उच्यते । पश्यति हि खाचाय्यः। अस्ति मातृशब्दश्वास्ति मातामहशब्दश्चेति। मातामहसासपिण्डा चासगोत्रा च या पितुरित्येवं मुख्याथपदं नोक्त्वा यदसपिण्डा च या मातुरित्युक्तं तेन न लक्षणया मातामहे तात्पर्यम्। किं तहिं ? मातुः वर्तमानावस्थया तूपदेशानुपपत्तो पूर्वावस्थयैवोपदेशः कृतः। प्राग विवाहात् मातुर्या सपिण्डा सा वजनीयेति । एवमत्रापि। प्राग् विवाहाद या न तुल्यगोत्रा सा विवाहे तुल्यगोत्राप्यतुल्यगोत्रा तदितरा खधम्म्यति। तस्याः प्राग विवाहादतुल्यगोत्रसा पत्युर्जायाया रजःक्षयान्त इत्यथ इति प्रश्नः॥२॥
गङ्गाधरः-अस्योत्तरमाह-शुक्रमित्यादि। अतुल्यगोत्रेण पुसा रजःक्षयान्ते मिथुनीभूतेन स्त्रियां गर्भसमुद्भगय रहोविसृष्टं यद्धीयते तदस्य पुसः प्रभवस्वे उत्तरग्रन्थे व्यक्ते । अञ्च शिष्यप्रश्नतया निवेशितो ग्रन्थः अज्ञशिष्यार्थाचार्यसम्मतिमात्रार्थो ज्ञेयः। तेन यः शिष्यश्चतुष्पदा विशेषं जानाति, स कथं शुक्रशब्दाभिधेयं वेत्तीति न वाच्यम् ॥ १२॥
चक्रपाणिः-प्रश्नस्योत्तरं-शुक्रमित्यादि। धीयत आरोप्यत । वाय्वादिपादवति वक्तव्ये यद गुणपदमधिकं करोति, तेन प्रशस्त गुणवतामेव वारवादीनां विशुद्धशुक्रारम्भकत्वमिति
For Private and Personal Use Only
Page #720
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
शारीरस्थानम्।
१८६७ संपूर्णदेहः समये सुखञ्च गर्भः कथं केन च जायते स्त्री। गर्भ चिराद् बिन्दति सप्रजापि भूत्वाथवा नश्यति केन गर्भः॥४ शुक्राटुगात्माशयकालसम्पद् यस्योपचाराश्च हितैस्तथाथैः । गर्भश्च काले च सुखी सुखश्च संजायते संपरिपूर्णदेहः ॥५॥
शुक्रं पितृयानेन प्रत्यागतवीजधावधिष्ठितं षड़सप्रभवं वाय्वादिचतुर्भूतरूपचतुष्पाच्च धीराः प्रवदन्ति। वाय्वादीनां चतुणों पादानां गुणवन्न तु वैगुण्ययुक्तम्। वैगुण्ययुक्तन्तु यच्छुकं तस्य गर्भहेतुखाभावान्न प्रकृतं शुक्रमुच्यते। आकाशस्य तु सर्वद्रव्यारम्भे वाय्वादिवद्धतुत्वेऽपि व्यापदभावात् तस्येह पादत्वेनोक्तिनं कृता, सम्पदुपेतशुक्रस्य प्रश्नविषयखात् ॥३॥
गङ्गाधरः--इत्येवमुक्तवन्तं गुरु पुनरग्निवेशः पप्रच्छ-सम्पूर्णदेह इत्यादि । ननु गर्भः केन हेतुना सम्पूर्णदेहः सन् समये यथाकाले सुखश्च यथा स्यात् तथा कथं केन प्रकारेण केन हेतुना च जायते इति। एवं स्त्री समजापि सापत्यापि पुनः केन हेतुना चिराद विन्दति बहुकालमतीत्य गर्भ गृह्णाति ? अथवा केन हेतुना गभी भूखा नश्यति। इति त्रयः प्रश्नाः ॥४॥
गङ्गाधरः-एषामुत्तरमाह-शुक्रामृगित्यादि । यस्य जनिष्यमाणस्य गर्भस्य आरम्भकाणां शुक्रामृगात्माशयकालानां सम्पद वनेते। शुक्रसम्पत् शुक्रदोषा
दर्शयति। वाय्वादिषु शुक्रारम्भकेषु 'पाद'व्यपदेशेन सवपां तुल्यशुक्रारम्भकत्वं दर्शयति । आकाशन्तु यद्यपि शुक्रे पाञ्चभौतिकेऽस्ति, तथापि न पुरुषशरीरान्निर्गत्य गर्भाशय गच्छति, किन्तु भूतचतुष्टयमेव क्रियावद् याति, आकाशन्तु व्यापकमेव तत्रागतेन शुक्रेग सम्बद्धं भवति । तेन आकाशस्य गमनाभावादिह गर्भाशयगमनाभिधानप्रस्तावे शुक्रगतत्वेनानभिधानम् । अन्यत्रापि च भूतानां गमनप्रस्तावे आकाशं परित्यक्तमेव। यथा --मूतैश्चतुर्भिः सहितः सुसूक्ष्मैमनोजवो देहमुपैति देहाद" इति। शुक्रञ्च पडूसाहारोत्पन्नमेव विशुद्ध भवतीति कृत्वोक्तम्-'षड्भ्यो रसेभ्यः' इत्यादि। यत् तु मधुरस्य शुक्रजनकत्वम् अम्लादीनाञ्च शुक्रविघातकत्वमुच्यते, तदत्यर्थोपयोगादिति ज्ञेयम् ॥ ३ ॥
चक्रपाणिः--सम्पूर्णदेहः कथं जायते इत्येकः प्रश्नः, समये कथं जायते इति द्वितीयः, सुखं कथं जायते इति तृतीयः। सप्रजापि इत्यबन्ध्यापि सती कथं चिरेण गर्भ बिन्दति ॥ ४ ॥
चक्रपाणिः--पश्चानां प्रश्नानामुत्तरं-शुक्रेत्यादि। 'सम्पत्'शब्दः शुक्रादिभिः प्रत्येकमभि. सम्बध्यते। शुक्रासृगाशयानामुष्णत्वं सम्पद, आत्मनस्तु शुक्रशोणितयोगाधिष्ठातुः शुभजीवकर्म
For Private and Personal Use Only
Page #721
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१८
चरक-संहिता। अतुल्यगोत्रीयशारीरम् योनिप्रदोषान्मनसोऽभितापाच्छुकास्गाहारविहारदोषात् । अकालयोगाद बलसंचयाच गर्भ चिराद विन्दति सप्रजापि॥६॥ अमृङ निरुद्धं पवनेन नार्या गर्भ व्यवस्यन्त्यबुधाः कदाचित्। गर्भरय रूपं हि करोति तस्यास्तदासृगस्रावि विवर्द्धमानम्॥७॥
भावः। अमृसम्पदाविदोषाभावः। आत्मसम्पत् आत्मनः पुनर्भवहेतुशुभदिष्ट कलोन्मुखीभावः। आशयसम्पत् स्त्रिया गर्भाशयदोषाभावः । कालसम्पत् शुभतिथिनक्षत्रकरणयोगदिनत युगादिभावः । तथा हितैरथैर्मातुः आहारविहारैरुपचारा यस्य गर्भस्य जायमानस्य स हि गर्भः काले सुखी परिपूर्णदेहः सन् सुखं यथा स्यात् तथा जायते । अन्यथा खन्यथा स्यात् इति प्रथमप्रश्नोत्तरम्। केन स्त्री गभं चिराद बिन्दति सप्रजापीति प्रश्नस्योत्तरमाहयोनिप्रदोषादित्यादि। योनिप्रदोषो विंशतियोनिव्यापदो वक्ष्यन्ते। मनोऽभितापाद् धननाशादितो मनस्तापात् । शुक्रादिदोषात्। अष्टौ रेतोदोषा वक्ष्यन्ते। अमृग्दोषा अमृग्दराधिकारे वक्ष्यन्ते। आहारदोषा गर्भव्याघाताहाराः। विहारदोपा व्यायामादयः। अकालयोगात् अपत्ये जातेऽपि पुनर्वहुकालं पुसम्भोगाभावे पुनः पुंसम्भोगोऽप्यकालयोगः। वलसंक्षयाद् व्याध्या दिभिः स्त्रिया दौर्बल्यात्। सप्रजापि स्त्री चिरकालानन्तरं पुनर्गभं विन्दतीति । गर्भो भूत्वा केन हेतुना नश्यतीति प्रश्नस्योत्तरमाह अमृङ निरुद्ध मिति। पवनेन स्वहेतुभिर्विगुणेन वायुना निरुद्धं ना- अमृगातवं कदाचिदबुधा गर्भ व्यवस्यन्ति, वस्तुतो न च स हि गर्भः। कस्मादबुधा एवं व्यवस्यन्ति, तत्राह- गर्भस्येत्यादि। हि यस्मात् तस्याः पवनरुद्धात्तैवाया अस्रावि
युक्तत्वं सम्पत्, कालस्य त्वनतितीक्ष्णत्वादि सम्पत्, उपचारो गर्भिण्युपचारः। काल इति नवमे दशमे च मासे । यदुक्तम् -- “कालः पुनर्नवमं मासमुपादाया दशमात्” इति । सुखीति व्याधिना केनचित् न ग्रस्तः। सुखमित्यक्ल शेन ॥५॥
चक्रपाणिः- अकालयोगादिति ऋतुकालातिक्रमे पुरुषेण संयोगात, ऋतुकालश्च पोड़शरानं यावत्। यदुक्तं..."पोडश दिवसा ऋतुकालः" इति । सुश्रुते तु द्वादशरात्रं ऋतुकाल उक्तः । 'मृत्वाथवा नश्यति केन गर्भः' इत्यस्योत्तरम्-असृगित्यादि। पवनेनेति दुष्टपवनेन कृते असृङनिरोधे गर्भभ्रमो भवतीत्याह- गर्भस्य रूपम् इत्यादि। गर्भाशये हि विवर्द्धमानं रुधिरं
For Private and Personal Use Only
Page #722
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः । शारीरस्थानम् ।
१८६६ तदग्निसूर्याश्रमरोषशोकैः * उष्णान्नपानैरथवा प्रवृत्तम् । दृष्टास्टोकं न च गर्भमज्ञाः + केचिन्नरा भूतहृतं वदन्ति ॥८
ओजोडशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम् । गर्भ हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोजः ॥६॥ कन्यां सुतं वा सहितौ पृथग वा सुतौ सुने वा तनयान् बहून् वा । कस्मात् प्रसूने सुचिरेण गर्भमेकोऽभिवृद्धिञ्च यमेऽभ्युपैति ॥१०
यदानवपसृा तद्विवर्द्धयानं गर्भस्य रूपं करोति। तदस्रावि तस्या नाऱ्या आर्तवममुक पुनर्यद्यग्निसन्तापादिभिर्हेनुभिरथवोष्णानपानहेतुभिः प्रवृत्तं भवति तदा केचिदशा एकं केवलमसक दृष्ट्वा गर्भश्च न दृष्ट्वा भूतहतं गर्भ वदन्ति । ननु तहि ते कस्मादेवं वदन्तोऽज्ञा भवन्ति, यतो गर्भस्य रूपं पश्यन्ति ततस्वसकस्रावमात्रं पश्यन्ति गर्भाकारं न दृष्ट्वा भूतहतवचनेन किमज्ञा भवन्तीत्यत आह-ओजोऽशनानामित्यादि। रजनीचराणां राक्षसादीनाम् ओजोऽशनानामाहारहेतोरोज एवेष्ट न तु शरीरमिष्टम् । ते खल्वोजोऽशना रजनीचरा यदि गर्भस्य मातुर्लब्धावकाशा अवकाशं लब्ध्वा अनिष्ट गर्भ हरेयुस्तदा नौजश्च हरेयुरिति ॥५-९॥
गङ्गाधरः-अथाग्निवेशः पृच्छति-कन्यामित्यादि। भगवन् गुरो कस्मात् हेतोः स्त्री कन्यां दुहितरं प्रमूते, कस्मात् सुतं पुत्रं वा प्रसूते, सहितौ दुहितापुत्री कस्मात् प्रमृते, पृथग् वा कस्मात् प्रमूते, कस्मात् सुतौ द्वौ पुत्री प्रसूते, द्वे सुते वा
प्रभावात् गर्भलिङ्गानि कानिचिद्दर्शयतीत्यर्थः। असृगेवमिति अमृगेव परम्। न च गर्भसंज्ञमिति न गर्भ ग्रन्थाद्याकारकम् ॥ ६८ ॥ ____ चक्रपाणिः-मूतेन गर्भाहरणे हेतुमाह--ओजोऽशनानामित्यादि। ओजोऽष्टबिन्दुकमश्नन्तीत्योजोऽशनाः। यदि त्वोजोऽशना अपि गर्भ हरेयुस्तदा मातुर्नितरामाहारभूतमोजो लब्धावकाशत्वेन हरेयुः । लब्धावकाशा इति प्राप्तगर्भिण्यभिगमनकारणाः ॥९॥ • चक्रपाणिः- कन्यामित्यादि प्रश्नाष्टकम् । कन्यां कथं प्रसूत इति प्रथमः, सुतं पृथग वेति द्वितीयः, सहितौ कन्यासुती वेति तृतीयः, सुतौ सहितौ इति चतुर्थः । सुते सहिते इति पञ्चमः,
* शाकरित्यत्र रोगैस्तथा असृगेकमित्यत्र असृगेवमिति वा पाठः। । गर्भमज्ञा इत्यत्र गर्भसंज्ञमिति पाठान्तरम् ।
For Private and Personal Use Only
Page #723
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६००
चरक-संहिता। अतुल्यगोत्रीयशारीरम् रक्तन कन्यामधिकेन पुत्रं शुक्रण तेन द्विविधीकृतेन। वीजेन कन्याञ्च सुतञ्च सूते यथास्ववीजान्यतराधिकेन ॥ ११ ॥ शुक्राधिकं द्वधमुपैति वीजं यस्याः सुतौ सा सहितौ प्रसूते। रक्ताधिकं वा यदि भेदमेति द्विधा सुते सा सहित प्रसूते॥ १२
कस्मात् प्रसूते, कस्माद्वा बहू स्तनयान् युगपत् प्रसूते, कस्माद्वा सुचिरात् कालात् प्रसूते, कस्माद्वा यमे यमके जायमाने तयोरेकोऽभिवृद्धिमभ्युपैति ? इति नव प्रश्नाः॥१०॥
गङ्गाधरः-अथैषां क्रमेणोत्तराण्याह-रक्तनेत्यादि। रक्तेन स्त्रिया आर्त्तवेन पुंसः शुक्रादधिकेन कन्यां प्रसूते इति कन्यां कस्मात् प्रसूते इत्यस्योत्तरम् । पुत्रं शुक्रेण स्त्रीरक्तादधिकेन प्रसूते इति कस्मात सुतं प्रसूते इत्यस्योत्तरम् । तेन तादृशरूपेण द्विविधीकृतेन वीजेन मैथनतः प्रच्युते ये शुक्रशोणिते वीजरूपे वायुनान्तर्गर्भाशये द्विविधीकृते तयोर्वीजयोर्यथास्वम् अन्यतराधिकेन, रक्ताधिकेन भागेन कन्यां शुक्राधिकेन भागेन सुतमिति कन्यापुत्ररूपं यमकं प्रसूते इति कस्मात् सहितौ कन्यापुत्रौ प्रमृते इत्यस्योत्तरम्। सुश्रुतेऽप्युक्तम्। वीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतो। यमावित्यभिधीयेते धमतरपुरःसराविति ॥ यथास्ववीजान्यतराधिकेनेति वायुनान्तरद्विविधीकृतेन रक्ताधिकेन वीजेन कन्यां पृथगेकां प्रसूते ; शुक्राधिकेन तु पुत्रं पृथगेकं प्रसूते इति कस्मात् पृथगवा कन्यां सुतञ्च प्रसूते इत्यस्योत्तरम्। यस्या वीजं शुक्राधिकं शक्राधिकमेव सत् द्वैधं वायुनान्तःद्विधीकृतत्वमुपैति सा स्त्री सहितौ यमकरूपेण सुतौ द्वौ प्रसूते इति सुतौ वा कस्मात् प्रसूते इत्यस्योत्तरम् । यस्या वीजं रक्ताधिकं भवति तदेव रक्ताधिकमेव यदि द्विधा भेदमुपैति, तदा सा सहिते युगलरूपेण सुते द्वे प्रसूते इति
तनयान् बहून् वेति षष्ठः, सुचिरेण कथं स्त्री प्रसूत इति सप्तमः ; यमे युग्मे कथमेकोऽभिवृद्धिम् अभ्युपतीत्यष्टमः ॥ १० ॥
चक्रपाणिः-- रक्तनेत्यानत्तरम्। अधिकेनेति पदं रक्तन शुक्रेण च योजनीयम्। द्विविधीकृतेन द्विखण्डीकृतेन । यथास्ववीजान्यतरे भागेऽधिकं यत्, तेन वीजेन । एतेन, यदि द्विविधे भागे एकत्र रक्तमधिकम्, अपरत्र शुक्रम् , एष विभागो भवति, तदा सुतौ भवत इत्युक्तं भवति ।
For Private and Personal Use Only
Page #724
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
शारीरस्थानम् ।
१६०१ भिनत्ति यावद् बहुधा प्रपन्नः शुक्रातवं वायुरतिप्रवृद्धः। तावन्त्यपत्यानि यथाविभागं कात्मकान्यस्ववशात् प्रसूते ॥१३ आहारमाप्नोति यदा न गर्भः शोषं समाप्नोति परिव तिं वा। तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्॥१४ कात्मकत्वाद विषमांशभेदाच्छुक्रासृजं वृद्धिमुपैति कुक्षौ। एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः ॥१५
कस्मात् सुते सहिते प्रमूते इत्यस्योत्तरम्। अतिपटद्धो वायुरन्तः प्रपन्नो यावद् बहुधा त्रिधा चतुर्दा पश्चधेत्येवमादिरूपं यावद बहुधा शुक्रार्त्तवं रक्ताधिक वा शुक्राधिकं वा किश्चिद्रक्ताधिकं किश्चिच्छुक्राधिकमित्येवं भिनत्ति, तावन्ति अपत्यानि यथाविभागं रक्ताधिका यावन्तो भागास्तावतीः कन्याः, शुक्राधिका यावन्तो विभागास्तावतः पुत्रान, पृथगवा अस्ववशात परवशात् धर्माधर्मवशात् कात्मकानि तेषाश्च कर्मतोऽपि प्रमूते इति कस्मात् तनयान बहून् वा प्रसूते इत्यस्योत्तरम् । गर्भः सम्भवन् कुक्षौ यदा मात राहारं नामोति तदा तदाहारजरसपोष्यो गर्भः स्वपोषकरसाभावतः शोषं समाप्नोति परिव तिं स्रावं वामोति। तच्चापृष्टमप्युक्तम् एककार्यखात् आहाराभावफलकथनार्थम् । स शोषमापन्नो गर्भः पुनः क्रमेणाहारजरसपुष्टो यदा वर्षगणैरपि यावता कालेन भवति तदा प्रमूतो भवतीत्यतस्तं शोषमापन्न गर्भ स्त्री सुचिरेण प्रसूते इति कस्मात् प्रमूत सुचिराच्च गर्भमित्यस्योत्तरमिति। कुक्षौ गर्भाशये। शुक्रासृजं कात्मकत्वात् पूर्वजन्मकृतशुभाशुभकर्मफलानुसारतः वायुना च विषमांशतो भेदाद् द्विभागीकृतखात् एको भागोऽधिकः सम् वृद्धिमुपैति द्वितीयो भागो न्यूनतरः स्यादिति, यमेऽप्यभ्यधिकोऽन्यतरन्यूनाधिको विशेषः इति कस्मादेकोऽभिवृद्धिश्च यमेऽभ्युपैतीत्यस्योत्तरम् ॥ ११–१५॥
यावद बहुधा भिनत्तीति यावतीं बहुसंख्यां करोतीति चतुःपञ्चादिरूपाम् । प्रपन्न आगतः शुक्रातवं वायुरिति सम्वन्धः। यथाविभागमिति यथा शुक्ररक्तविभागो भवति, तथा कन्याः सुताश्च स्ववीजाधिक्यापेक्षया भवन्तीति। कत्मिकानि अस्ववशात् कम्मधिीनत्वेन। आहारमित्यादौ गर्भिण्या आहाराप्राप्त्या गर्भस्याहाराप्राप्तिः। शुक्रासृजोर्यः स्थूलसूक्ष्मरूपो विषमांशभेदो भवति, स तु जायमानगर्भकर्मवशादेव भवतीत्याह- कात्मकत्वादिति ॥ ११-१५ ॥
For Private and Personal Use Only
Page #725
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०२
चरक-संहिता। अतुल्यगोत्रीयशारीरम् कस्माद द्विरेताः पवनेन्द्रियो वा संस्कारवाही नग्नारिषण्डः । वक्री ताभिरतिः कथं वा सञ्जायते वातिकपण्डको वा ॥१६॥ वीजात् समांशादुपतप्तवीजात् स्त्रीपुसलिङ्गी भवति द्विरेताः । शुक्राशयं गर्भगतस्य हत्वा करोति वायुः पवनेन्द्रियत्वम् ॥ १७ ॥
गङ्गाधरः---अतः परमपि पृच्छति कस्मादित्यादि। कस्माद् द्विग्नाः क्लीवं स्यात् ? कस्मात् पवनेन्द्रियोऽशुक्रः पुपान् स्यान ? कस्मात् संस्कारवाही वाजीकरणभेपजसंस्कारेणैव पुंस्त्ववान अन्यथा पुम्वहीन भवनि ? कस्मान्नरनारिषण्डः नरस्य नार्याश्चायं नरनारिः स चासो षण्ड चेनि नरनारिषण्डः, पुरुषषण्डः स्त्रीषण्डश्च स्यात् ? कस्मात् पुरुषो वक्री सुश्रुते आसेक्यः स्यात् ? कथमीया॑भिरतिरीयंकः सुश्रुतेऽभिहितः स्यात् ? कथं वातिकपण्डको वा जायते ? इत्यष्टौ प्रश्नाः ॥१६॥ ... गङ्गाधरः-तेषां क्रमेणोत्तराण्याह-वीजादित्यादि। द्विविधो हि द्विरेता नपुंसकम् ; एकस्तु समांशात् वीजात् शुक्रशोणितात् भवति द्वितीयस्तु उपतप्तवीजात् वातादिदोपेण जनकवीजशुक्रशोणितोपतापात् । स्त्रीपुसलिङ्गी योनिशिश्नोभयाभावेन साधारणचिह्नवान् । द्विरेताः शोणितश्च शुक्रञ्च द्वे रेतसी यस्य स तथा। पुमांस्तु शुक्रैकरताः स्त्री तु शोणितैकरता इति कस्मादद्विरेता इत्यस्योत्तरम् । गर्भगतस्य पुत्रस्य शुक्राशयं विगुणो वायुः कर्मवशात् हवा पवनेन्द्रियत्वं तस्य पुत्रस्य पवनेन्द्रियत्वं शुक्रधातुरहितत्वं करोति । पवनेन्द्रियसंज्ञा प्रसिद्धा
चक्रपाणि:-कस्मादित्यादि प्रश्नाष्टकम् । नरपण्डो नारिपण्डश्च नरनारिषण्डौ । वीजादिति शुक्रशोणितात्। उपतप्तवीजादिति उपतप्तवीजजनकवीजभावात। स्त्रीपुसलिङ्गीति स्त्रीपुरुषसाधारणनासिकाचक्षुरादिलिङ्गयुक्तः, यानि तु स्त्रीपुसयोरसाधारणान्युपस्थध्वजस्तनश्मश्रुप्रभृतीनि, तानि चास्य न भवन्तीति। असाधारणानि लिङ्गानि वृद्धेन शुक्रण रक्तेन वा जन्यानि । इह समरक्तशुक्रारब्धे तु नास्त्यन्यतरवृद्धिरिति नोपस्थध्वजादिविशेषलिङ्गभवनम् । द्विधा स्त्रीत्वपुरुषत्वोपजनकत्वे स्थितं रेतो यस्य स द्विरेताः ; किंवा स्त्रीपुसलिङ्गीति स्त्रीपुसयोर्यल्लिङ्गमुपस्थध्वजरूपम् तद्युक्त एव स्त्रीपुरुषलिङ्गी, उत्तरकालभावीन्यस्य स्तनशुक्रप्रभृतीनि न भवन्ति । अस्मिन् पक्षे वीजोपतापेनोत्तरकालभाविस्तनादिप्रतिबन्धः कर्मवशादेवेति ब्रवते ; किंवा उपस्थध्वजौ यी, तो गर्भसमकालमेव भवतः, स्तनादि तूत्तरकालभावितया दुर्बलम्, वीजोपतापेनापि न बलवतोरुपस्थध्वजयोर्बाधः, किन्तु दुर्बलानामेव स्तनादीनामिति। यत्र समांशे शुक्रशोणिते
For Private and Personal Use Only
Page #726
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः शारीरस्थानम् ।
१६०३ शुक्राशयद्वारविघटनेन संस्कारवाहं हि करोति वायुः। मन्दाल्पवीजावबलावर्षों क्लीवौ च हेतुर्विकृतिद्वयस्य ॥ १८ ॥ मातुर्व्यवायप्रतिघेन वक्री स्याद बीजदौर्बल्यतया पितुश्च ।। ईर्ष्याभिभूतावपि मन्दहर्षावीरितेरेव वदन्ति हेतुम् ॥ १६ ॥ इति ; कस्मात् पवनेन्द्रियः स्यादित्यस्योत्तरम् । कम्मेवशाद वायुर्विगुणः सन् गर्भ शुक्राशयस्य द्वारविघट्टनेन दूषणेन पुत्रं संस्कारवाहं हि करोतीति ; कस्मात् संस्कारवाही स्यादित्यस्योत्तरम्। मातापितरौ सम्भोगकाले मन्दाल्पधीनों मन्दमतीक्ष्णशक्तिकमलपमल्पमात्रञ्च वीजं शाणितं शुक्रञ्चेत्युभयं ययोस्तो, अबलो नास्ति वलं वीय्यं ययोस्तो तथा, अहषों नास्ति हपो मैथनाथ लिङ्गागमस्पन्दनरूपो ययोस्तो, क्लीवो कैव्यदोषदुष्टवोजी, स्त्रीपुरुषो विकृतिद्वयस्य नरपण्डस्य नारीपण्डस्य च हेतुरिति ; कस्मानरनारपण्ड इत्यस्योत्तरम्। भातुः स्त्रिया यावाय प्रतियोनिच्छा तरवायजः पुत्रो वक्री स्यात्, पितुश्च वीजस्य शुक्रस्य दोब्बल्यतया हेतुना पुत्रो वक्री स्यात् । एष सुश्रुते खासेक्यसंज्ञक उक्तः, तद् यथा। पित्रोरत्यल्पवीजवादासेक्यः पुरुषो भवेत् । स शुक्र प्राश्य लभते ध्वजोच्छायमसंशयमिति। व्याख्यातञ्चैतत्। मातापित्रोरत्यल्पवोजखादासेक्यः पुरुष। भवत् । स यस्मात् अन्यपुरुपं निजमुखे व्यवायं कारयित्वा तत् सिक्तं शुक्र
भवतः, तत्र संयोगमहिम्नैव वीजांशे तापो भवतीति ज्ञ यम् । पवनेन्द्रियं विवृणोति-शुक्राशयमित्यादि । शुक्राशयं शुक्रस्थानम्। पवनेन्द्रियत्वं पवनशुक्रत्वम्। शुक्रहीनपवनस्य घेद शुक्रत्वम् यद् व्यवायकाले शुक्रसदृशरूपतया प्रयत्तनम् तद्वायुरेव परं व्यवायकाले याति । शुक्राशयद्वारेत्यादि संस्कारवाहिविवरणम्। द्वारविघटनेनेति द्वारदूषणेन। संस्कारेण वाजी. करणादिना परं यस्य शुक्रमदुष्टद्वारं सत् प्रवर्त्तते स संस्कारवाहः । अत्र च संस्कारवाहेण सुश्रुतोक्ता आसेक्यसौगन्धिककुम्भीका अन्तर्भावनीयाः। यतः, एतेऽपि संस्कारविशेपेणापि शुक्र त्यजन्ति, यदुक्तं तत्र --"पित्रोरत्यल्पवीर्य्यत्वादासेक्यः पुरुषो भवेत्। स शुक्र प्राश्य लभते ध्वजोच्छ्रायमसंशयम् । यः पूतियोन्यां जायेत स सौगन्धिकसंज्ञकः। स योनिशेफसोर्गन्ध. माघ्राय लभते बलम्। स्वे गुदे ऽब्रह्मचर्याद् यः स्त्रीपु पुवत प्रवर्तते। कुम्भीकः स तु विज्ञेयः" इति। मन्देत्यादि-मन्दवेगमल्पवीजं ययोस्तौ ! तथा अबलाविति निसर्गबलरहितौ। अहर्षाविति अनुत्साहौ। क्लीवाविति दृष्टवीजौ। अत्र यथोक्तगुणा स्त्री स्त्रीपण्डस्य, यथोक्तगुणः पुरुपस्तु पुरुपपण्डस्य हेतुरिति विज्ञेयम् । एतौ त्ववीजो ज्ञेयो, यदुक्तं सुश्रुते-"अशुक्ररत्वेवं पण्डक.” इति। मातुर्यवायप्रनिनेति व्यवायकाले विषमाङ्गन्यासेन प्रतिष्टितं यस्य शुक्र
For Private and Personal Use Only
Page #727
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०४
चरक-संहिता। । अतुल्यगोत्रीयशारीरम् वाय्वग्निदोषाद वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः। इत्येवमष्टौ विकृतिप्रकाराः कत्मिकानामुपलक्षणीयाः ॥ २०॥ प्राश्य ध्वजोच्छायं शिश्नोद्गमं लभते, तस्मादासेक्य इति संज्ञा । अस्य पर्यायः मुखयोनिरिति च। कश्चिदिमं वक्रिणं कुम्भीकमाह। सुश्रुते हुाक्त-स्वे गुदेऽब्रह्मचर्याद् यः स्त्रीषु पुंवत् प्रवर्तते। कुम्भीकः स तु विज्ञ य ईष्यकं शृण चापरमिति । व्याख्यातञ्चैतत् । यः पुरुषः रवे गुदे स्वकीयपायौ अब्रह्मचर्यात् अन्यपुरुषस्य व्यवायात् अन्यपुरुषं स्वे गुदे व्यवायं कारयिखा पश्चात् पुंवत् लब्धपुस्त्वबलः सन् स्त्रीषु व्यवायार्थ स्वयं प्रवर्तते स कुम्भीकः कुम्भीकनामा षण्डः। केचित् तु स्त्रीषु विषये तासां स्त्रीणां स्वे गुदे पशुवत् पृष्ठभागेऽनुद्गमशीलेन शिश्नेनाब्रह्मचर्यात् क्लैव्यरससंजातखात् प्रवृत्य पश्चात् तेन ध्वजोद्गमे जाते तासु स्त्रीषु पुवत् प्रवत्तते स कुम्भीक इत्याहुः। एतत्कुम्भीकोत्पत्तिहेतुः काश्यपेनोक्तः । अरजस्कां यदा नारौं श्लेष्मरेता बजेहतौ। अन्यसत्ता भवेत् प्रीतिर्जायते कुम्भी तत् सदेति ; इति वक्री कथं स्यादित्यस्योत्तरम् । ईर्ष्याभिभूतौ सन्तौ दम्पती मन्दहषौं भवतस्तावेव द्वौ ईारतः पुत्रस्य हेतु वदन्ति। सुश्रुते हि-दृष्ट्वा व्यवायमन्येषां व्यावाये यः प्रवत्तेते। ईष्यकः स तु विशे यः षण्डकः-इति। व्याख्यातञ्चैतत् । अयं दृगयोनिरप्युच्यते इति ईर्ष्याभिरतिः कथं स्यादित्यस्योत्तरम्। यस्य गर्भारम्भकाले वाय्वग्निदोषात् वृषणावण्डकोपौ नाशं गतौ स वातिकषण्डक इति; कथं वातिकपण्डको वा जायत इत्यस्योत्तरमिति। उपसंहरति-इत्येव मित्यादि। कत्मिकानामशुभकर्मफलविशेषहेतुकानाम् उपलक्षणीया इति वचनेन प्राधान्यादेतदष्टविधत्वं
पाण्ड्यम् उक्तम् । अन्यदपि बोध्यम् । उक्तञ्च सुश्रुते। यः पूतियोनौ जायेत स सौगन्धिकसंशितः। स योनिशेफसोर्गन्धमाघ्राय लभते बलम् । यो भाव्यामृतौ मोहादङ्गनेव प्रवत्तते । ततः स्त्रीचेष्टिताकारो जायते पण्डसंशितः ॥ अङ्गनेव स्त्रीवदुत्तानीभूय विपरीतबन्धेन। स स्त्रीचेष्टिताकारः स्त्रीचेष्टावान स्त्रीजनाकारश्च। इति पुपाड्यानि। अथ स्त्रीषा ड्यमप्युक्तं सुश्रतेन। ऋतौ गर्भाशयं नियमान्नोपैति स 'वक्री'त्युच्यते। वीजदौर्बल्यतया पितुर्वक्री स्यादिति योजना। परव्यवायं दृष्ट्वा प्राप्तध्वजोच्छायो व्यवायासक्तो भवति, स ईर्ष्यारतिः। यदुक्तं सुश्रुते-"दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते। ईय॑कः स तु विज्ञेयः" इति । कम्मत्मिकानामितिपदेन एते क्लै व्यभेदाः प्राक्तनकर्मबलादेव प्रायो भवन्तीति दर्शयति ॥ १६-२०॥
For Private and Personal Use Only
Page #728
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः शारीरस्थानम् ।
१९०५ गर्भस्य सद्योऽनुगतस्य कुतो स्त्रीनपुंसामुदरस्थितानाम् । किं लक्षणं कारणमिष्यते किं सरूपतां येन च यात्यपत्यम् ॥२१॥ निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहाँ हृदयव्यथा च । तृप्तिश्च वीजग्रहणश्च योन्या गर्भस्य सद्योऽनुगतस्य लिङ्गम् ॥२२॥ पुरुषवद्वापि प्रवत्तताङ्गना यदि। तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता॥ आसेक्यश्च सुगन्धी च कुम्भीकश्चेष्यकस्तथा। सरेतसस्वमी शे या अशुक्राः पण्डसंशिताः। अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः। हर्षात् स्फुटखमायान्ति ध्वजोच्छायस्ततो भवेत् ॥ आहाराचारचेष्टाभिर्यादृशीभिः समन्वितो। स्त्रीपुंसो समुपेयातां तयोः पुत्रोऽपि तादृशः॥ यदा नार्यावपेयातां वृषस्यन्त्यौ कथञ्चन। मुश्चन्त्यो शुक्रमन्योन्यमनस्थिस्तत्र जायते । ऋतुस्नाता तु या नारी खप्ने भैथुनमावहेत् । आत्तेवं वायुरादाय कुक्षौ गर्भ करोति हि। मासि मासि विवढेत गर्भिण्या गर्भलक्षणम् । कललं जायते तस्या वज्जितं पैतृकगुणैः। सर्पदृश्चिककुष्माण्ड-विकृताकृतयश्च ये। गर्भास्वते स्त्रियाश्चैव झेयाः पापकृता भृशम् । इति। आसेक्यादयः पुरुष दोषाः स्त्रीदोषाश्च । अनस्थिरल्पकोमलास्थिः। कललं सिंघाणप्रख्यम। पैतृकगुणैः केशश्मश्रुलोमनखास्थिसिरास्त्रायुधमनीरतःप्रभृतिभिः। सर्पवृश्चिकादिरूपस्तु मनुष्य पापाचय्येण भवति ॥१७-२०॥
गङ्गाधरः-अतः परं गर्भस्य लक्षणादिकं पृच्छति-गर्भस्येत्यादि। सद्योऽनुगतस्य तत्क्षणमेव कुक्षौ सम्भवतो गर्भस्य किं लक्षणमित्येकः प्रश्नः । उदरस्थितानां स्त्रीपुनपुसकानां किं लक्षणमिति द्वितीयः प्रश्नः। स्त्रीनपुसामिति समासान्तविधेरनित्यवेन नपुंसशब्दः सान्त इति बोध्यम् । गर्भस्योतपत्तो येन च कारणेनापत्यं सरूपतां समानरूपतां याति तच कारणं किमिति तृतीयः प्रश्नः ॥२१॥
गङ्गाधरः-क्रमेणैषामुत्तराण्याह-निष्ठीविकेत्यादि। निष्ठीविका ठीवन मुखेन स्वल्पोरिरणम् । गौरवमङ्गस्य । अङ्गसादोऽङ्गावसन्नता श्रान्तवमिव। तन्द्रा निद्रावत् क्लान्तिः। अप्रहषों ग्लानिः! हृदयव्यथा पीड़ेव हृदये । तृप्तिर्योन्याः । .. धक्रपाणिः-गर्भस्येत्यादि पञ्च प्रश्नाः । सधोऽनुगतस्येति सद्योगृहीतस्य । कारणमित्यादिकारणं कि तत्, येन कारणेन सरूपता सादृश्यमपत्यं गर्भो यातीत्यर्थः । अयच्च पञ्चमः प्रश्नः ॥२१॥
For Private and Personal Use Only
Page #729
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०६
चरक-संहिता। अतुल्यगीत्रीयशारीरम् सव्यानचेष्टा पुरुषार्थिनी स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा। सव्याङ्गगर्भा छ न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते। पुत्रं ततो लिङ्गविपर्ययेण व्यामिश्रलिङ्गा प्रकृति तृतीयाम् ॥२३ वीजग्रहणश्च शुक्रशोणितयोर्वन्धः सुरतान्ते च्युत्यभावः। सद्योऽनुगतस्य तत्क्षणमाधीयमानस्य गर्भस्यैतल्लिङ्गम्। सुश्रुतेऽप्युक्तं-तत्र सद्योगृहीतगर्भाया लिङ्गानि श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणञ्च योनरिति । इति प्रथमप्रश्नोत्तरम् ॥२२॥ __ गङ्गाधरः-सव्यानचेष्टे त्यादि। या गर्भवती स्त्री पूर्व सव्यानचेष्टा सव्येन वामेनाङ्गेन क्रियामारभते पुरुषार्थिनी पुरुषसङ्ग काङ्गिणी स्त्रीखमपाना. शनशीलचेष्टा स्त्रीलोकस्य निद्रावत् पानवत् अशनवत् शीलवत् स्वमपानाशनशीलेषु चेष्टा क्रिया यस्याः सा तथा। सव्याङ्गगी सव्यपाश्व गर्भ स्थितिरूपा न च वृत्तः वत्तु लरूपो गर्यो यस्या दीर्घगर्भा इत्यर्थः। सव्यप्रदुग्धा स्तनयोदुग्धस्य प्रकाशारम्ये प्रथमं सव्यस्तने दुग्धं यस्याः सा तथा। स्त्रियमेव कन्यामेव सा मूते न तु पुत्रमिति। ततो लिङ्गविपय्ययेण सव्याङ्गचेष्टादिलिङ्गनो विपर्यायलिङ्गेन पुत्रं प्रमृते। व्यामिश्रलिङ्गा सव्यासव्याङ्गचेष्टा स्त्री सार्थनाभावा स्त्रीपु सोमयस्वमपानाशनशीलचेष्टा सव्यासव्यगर्भा न वृत्तगर्भा न दीर्घगर्भा युगपत्स्तनद्वयदुग्धा या स्त्री सा तृतीयां प्रकृति नपुंसकं मूते इत्यर्थः। सुश्रुतेऽप्युक्तं-तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति, दक्षिणाक्षिमहत्त्वञ्च, पूर्वञ्च दक्षिणं सक्थ्युत्कर्षति । बाहुल्याच पुन्नामधेयेषु द्रव्येषु दोह दमभिध्यायति, स्वमपु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामान्येव, प्रसन्नमुखवर्णता च भवति, तां ब्रूयात् पुत्रमियं जनयिष्यतीति । तद्विपर्यये कन्याम् । यस्याः पाश्र्वद्वयमुन्नतं पुरस्तान्निगेतमुदरं मागभिहितलक्षणञ्च तस्या नपुंसकमिति विद्यात् । यस्या मध्ये निम्न द्रोणीप्रभूतमुदरं सा युग्मं प्रग्यत इति । इति द्वितीयप्रश्नोत्तरम् ॥ २३॥
चक्रपाणिः-वीजग्रहणं शुक्रस्य ग्रहगम्। स्त्रीस्वप्नेत्यादि--स्वाविहिता स्वप्नपानाशनशील. चेष्टा। सव्येन पार्चन आत्तो गृहीतो गर्भो यया सा सध्यात्तगर्भा । किंवा सध्यागगर्भति पाठः । न च वृत्तगर्भति दीर्घगर्भत्यर्थः। सव्यस्तने प्रकृष्टं दुग्धं यस्याः सा सव्यप्रदुग्धा। व्यामिश्र
* सध्यात्तगर्भति चक्रतः पाठः ।
For Private and Personal Use Only
Page #730
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः] शारीरस्थानम्।
१९०७ गर्भोपपत्तौ तु मनः स्त्रिया यं जन्तुव्रजेत् तत्सदृशं प्रसूते॥२४॥ गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसम्भवानि ।
आहारजान्यात्मकृतानि चैव सर्वस्य सर्वाणि भवन्ति देहे ॥२५॥ तेषां विशेषाद बलवन्ति यानि भवन्ति मातापितृकार्मजानि। तानि व्यवस्येत् सदृशत्वहेतुं छ सत्त्वं यथानकमपि व्यवरयेत् ॥२६
गङ्गाधरः-गर्भोपपत्तौ गर्भोत्पत्तिसङ्गकाले स्त्रिया मनस्तु यं जन्तु प्राणिनं बजेत् तत्प्राणिसदृशमपत्यं सा मुते। सुश्रुतेऽप्युक्तम् । पूर्व पश्येदृतुस्नाता यादृशं नरमङ्गना। तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदत इति ॥२४॥
गङ्गाधरः-अपत्यस्य मातापितृसमरूपत्वे कारणान्तरश्चाह-गभस्येत्यादि। देहे देहविपये सर्वस्य गर्भस्यैव कारणानि मातापितृसम्भवानि आहारजानि आत्मकृतानि चैव सर्वाणि समस्तानि चतुर्विधानि चखारि वाय्वादीनि भूतानि न खन्यतमैकद्वित्रिविधानि न वा पञ्चविधानि एवकारेण व्यवच्छेदात्। आकाशन्तु न मातृसम्भवत्वेन पितृसम्भवत्वेन आहारसम्भवत्वेनात्मसम्भवत्वेन च चतुर्विधम् ; परन्खविकारत्वेन चतुष्कमेवैकविधं, ततो न चतुर्विधं पश्च भूतानीति मनसि कृखोक्तं चखारि भूतानीति। तेषां चतुर्विधानां चतुणां भूतानां मध्ये मातृपितृकर्मजानि शोणितजानि चखारि, लिङ्गा च सव्यदक्षिणादिचेष्टा इत्यादिना ज्ञेया। प्रकृतिं तृतीयामिति नपुंसकम् । गर्भोपपत्तावित्यादिना सारूप्यमाह- गर्भोपपत्तौ वीजग्रहणकाले मनी यं जन्तु व्रजेत् यं प्राणिनं मनसा ध्यायेत्। एतच्च वीजग्रहणकालीनं मनसानुध्यानं प्रभावादेव चिन्त्यमानसदृशमपत्यं करोतीति ज्ञेयम् । किंवा तत्कालीनचिन्तयैव वीजं चिन्त्यमानसदृशारम्भशक्तिकं क्रियते । दृष्टञ्च मानसानामपि भावाना भूतविशेषकरणे शक्तिविशेषः। यथा सङ्कल्पः शुक्रोदीरणं करोति, तथा दोहदाप्राप्तौ तच्चिन्तया गर्मविकृतिः, ईर्ष्याभयादीनामोजःशुक्रक्षयकर्त्तत्वमित्यादि। एतदेव च सादृश्यकारणं पश्यता पुनर्वक्तव्यम्,-"यथा-या या यथाविधं पुत्रमाशासीदिन्युपादाय सा सा तांस्तान् जनपदान् मनसानुक्रमेद" इति। जन्त्वनुध्यानं सादृश्यकारणमभिधाय सादृश्यकारणान्तरमाह-गर्भस्येत्यादि । चत्वारीति निर्विशेषमाकाशं वर्जयित्वा भूतानि। चतुबिधानीति विवृणोति-गातेत्यादि । मातृसम्भवानि रक्तगतानि, पितृसम्भवानि शुक्रगतानि । आहारजानि तु शुक्रशोणितोत्तरकालं मातुराहारसभ्भूतरसजानि। आत्मकृतानीति आत्मप्रतिबद्धकर्मवशप्रसूतानि ज्ञेयानि। तत्र शुभकर्मणा सदृशरूपजनकानि, अशुभकर्मणा _* सहशत्वलिङ्गमिति वा पाठः ।
For Private and Personal Use Only
Page #731
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोत्रीयशारीरम्
१६०८
चरक-संहिता। कस्मात् प्रजां स्त्री विकृतां प्रसूते हीनाधिकाङ्गी विकलेन्द्रियाश्च। देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च ॥२७॥ शुक्रजानि चनार्यात्मजानि चखारि तानि त्रिविधानि भूतानि वाय्वादीनि विशेपाद बलवन्ति भवन्ति, तानि मातृजानि पितृजानि कर्मजानि च वाय्वादीनि विशेषतो बलवन्ति स्युस्तानि सदृशखहेतु व्यवस्येत्। मातृशोणितिकबलवद्वाय्वादीनि कर्मजसहितानि मातृसदृशखहेतु पितृशुक्रीयबलवद्वाय्वादीनि कर्मजसहितानि पितृसदृशखहेतु व्यवस्येत् । यथानू कं गर्भारम्भकाले मातृपितृसत्त्वानूरूपं सत्त्वं मनश्च मनःसदृशखहेतु मातृसत्त्वानू कसत्त्वं मातृसदृशखहेतु पितृसत्त्वानूकसत्त्वं पितृसदृशखहेतुं व्यवस्येत्। एतेन यस्य यस्य सत्त्वानूकसत्त्वं भवति तत्सदृशसत्त्वञ्च तस्य भवतीति ख्यापितम्। इति तृतीयप्रश्नोत्तरम् ॥२५।२६ ॥
गङ्गाधरः-अथ पुनः पृच्छति–कस्मादित्यादि। कस्माद्धेतोः स्त्री प्रजां प्रजायते इति प्रजा तामपत्यरूपां विकृतां प्रमूते। ननु प्रकृतिरात्मा तदितरत् सर्च विकृतं किं तस्य प्रश्न इत्यतस्तत्प्रश्ननिरासार्थ विकृतत्त्वं विकृणोति भाष्येण। हीनाधिकाङ्गी हीनाङ्गी तथाधिकाङ्गीञ्च विकलेन्द्रियाञ्च प्रजां विकृतां तु विसदृशरूपजनकानीति ज्ञेयम्। यानि त्वात्मनि सूक्ष्माणि भूतानि आतिवाहिकरूपाणि, तानि सर्वसाधारणत्वेनगविशेषसादृश्यकारणानीति नेह बोद्धव्यानि । तत्र एवं चतुर्विधानां सादृश्ये किं सादृश्यकारणं किम्भूतं वेत्याह- तेषामित्यादि। विशेषाद' इतिपदेन सर्वाम्येव सादृश्यकारणानि भवन्ति, लिन्तु यानि बलवन्ति, तानि विशेषाद् भूयिष्टसादृश्यं जनयन्तीति दर्शयति । अत्र चाहारभूतानां प्राक्तनकर्मापेक्षयैव सादृश्यकारणत्वं भवतीति कृत्वा नाहारजानां ग्रहणं कृतम्, तेन कर्मजेष्वेवाहारजातानामवबोधो ज्ञेयः। पूर्वन्तु 'आहारजानि' इति पदेन तेषां विद्यमानतामात्रमुक्तं ज्ञेयम् । किंवा मातृजादीनि हि मात्रादिभिः सदृशं कुर्वन्ति, न स्वाहारजातानि आहारसदृशं कुर्वन्ति। तेन तेषामिहानुपादानम् । तथा हुपत्तराध्याये-"यानि खरवस्य रसजानि" इत्यादिना प्राणानुबन्धादीनि वक्तव्यानि, न च तानि सादृश्यरूपतयेह भवितुमर्हन्तीति इह नोक्तानि । सादृश्यहेतुमभिधाय मनःसादृश्यहेतुमाह-सत्त्वमित्यादि । अनूकं प्राक्तनाब्यवहिता देहजातिः। तेन यथानूकमिति यो देवशरीरादव्यवधानेनागत्य भवति, स देवसवो भवति, यः पशुशरीरादेति, स पशुसत्वो भवतीत्यादि। अपिशब्दात् कर्मसम्बन्धं जाति सम्बन्धञ्च दर्शयति। तेन कर्मवशादेव सत्वं राजसं तामसं सात्विकं भवति, तथा मानुषादिजात्यनुरूपञ्च भवति ॥ २२-२६ ॥
चक्रपाणि:- कस्मादित्यादिना विकलेन्द्रियान्चेत्यन्तेन एकः प्रश्नः। तत्र 'विकृताम्' इत्यस्य विवरणम्-हीनेत्यादि। देहादित्यादि द्वितीयः। सदा कैरनुबध्यते इति तृतीयः । ये तु
For Private and Personal Use Only
Page #732
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
शारीरस्थानम् ।
१६०६ वीजात्मकर्माशयकालदोषेर्मातुस्तदाहारविहारदोषैः। कुर्वन्ति दोषा विविधानि दुष्टाः संस्थानवणेन्द्रियवैकृतानि ॥२८॥ वर्षासु काष्ठाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य । यथैव कुर्युर्विकृति तथैव गर्भस्य कुक्षौ नियतस्य दोषाः ॥२६॥ भूतैश्चतुर्भिः सहितः स सूक्ष्मः मनोजवो देहमुपैति देहात् । कात्मकत्वान्न तु तस्य दृश्यं दिव्यं विना दर्शनमस्ति रूपम् ॥३० कस्मात् स्त्री मूते इत्यर्थः। इत्येकः प्रश्नः। आत्मा कथं देहादेकस्मादन्यं देहमुपैतीति द्वितीयः प्रश्नः। कैश्च भावैरात्मा सदा नित्यमनुवध्यते इति तृतीयः प्रश्नः ।। २७॥
गङ्गाधरः- क्रमेणैषामुत्तराण्याह-वीजात्मेत्यादि। वीजं शुक्रं शोणितञ्च । आत्मा षड़ धातुः मुक्ष्मदेही । कर्म पूच्चकृतं शुभाशुभदिष्टम् । आशयो गर्भाशयः योनिरित्यर्थः। कालः सत्यत्रेताद्वापरकलिसम्बन्धिसंवत्सरीयषडसहोरात्रक्षणमुहूर्तादिः शुभाशुभो नित्यगस्तथा चावस्थिकश्च वाल्ययौवनवाक्यादिः ; तेषां दोषा वाच्यास्तैः। मातुश्च दोषैस्तदाहारविहारदोषैराहितगर्भाया आहारविहारदोषैः। दोषा वातपित्तकफाः शारीरारजस्तमश्च मानसदोषो। एते दोषा दुष्टाः सन्तः विविधानि संस्थानस्यावयवसंस्थाया वर्णस्य इन्द्रियाणाश्च वैकृतानि विकृतखानि कुर्वन्ति। अत्र दृष्टान्तमाह- वर्षाखित्यादि। तरोटेक्षस्य । कुक्षौ नियतस्य गर्भस्य। इति प्रथमप्रश्नोत्तरम् ॥ २८॥२९॥
गङ्गाधरः-भूतैरित्यादिना द्वितीयप्रश्नोत्तरम्। स केवलश्चेतनाधातुरात्मा महदहङ्कारमूक्ष्मा काशादित्रयोविंशत्या सूक्ष्मस्तत्त्वैः मूक्ष्मदेही क्रियावद्भिः द्वित्रिचतुःपञ्चात्मकैर्वाय्वादिभिश्चतुर्भिभूतैः सहितो भूतात्मा म्रियमाणस्तत्'विकृताम्' इति पदेन कु रूपाम्, 'हीनाधिकाङ्गीम्' इति पदेन च हीनाङ्गादिरूपामेव कुरूपातिरिक्तां वदन्ति, तेषां मते प्रश्नभेदः स्यात् ; तथा अध्यायान्ते च वक्ष्यमाणसंख्या अतिरिक्ता भवति । आत्मीयकर्म भात्मकर्म । आशयो गर्भाशयः। दोषो वैगुण्यम् । अश्मघनानि पाषाणखण्डाः । वेगाः काष्ठादीनां त्रयाणाम् ॥ २७-२९॥
चक्रपाणिः-द्वितीयप्रश्नस्योत्तरम्-मूतैरित्यादि। सुसूक्ष्मैरित्यनेन चातीन्द्रियत्वं दर्शयति । आकाशस्येहाक्रियत्वेन मनोगतिरेव भूतसहिता 'गति'शब्देनोच्यत इति दर्शितं भवति । देहात् * सुसूक्ष्मैरिति चक्रतः पाठः ।
For Private and Personal Use Only
Page #733
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१०
चरक-संहिता। अनुल्यगोत्रीयशारीरम् स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः। स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स एव ॥ ३१ ॥ कालमेव निम्मितमातिवाहिकं देहमस्माददेहाद देहं विहाय मनोजवो मनोवेगेनैव उपैति । मनोजवो मनसो जवो वेगो यस्य स मनोजव एवोपैति । कस्मात् तन्न दृश्यत इत्यत आह-कत्मिकखात्। तस्यास्मादेहादेहान्तरं गच्छतो भूतात्मनो रूपं पूवंकृतकम्मफलसम्बन्धात् वाय्वादिभिस्तत्कालमेव कृतखात् आतिवाहिकं वायुभूतनिराश्रयं सूक्ष्मभूतमयं रूपं, रूप्यते यत् तद रूपं शरीरम् दिव्यं प्राप्तिसिद्धिजनितमैश्वरवल विशेषं दर्शनं चक्षुर्विना न दृश्यं दर्शनयोग्यमस्ति। इति देहादन्यदेहगमनमुक्त्वा आत्मा सदा कैरनुवधाते चेति प्रश्नस्योत्तरमाह–स सवंग इत्यादि । स आत्मा सर्चगश्चेतनाचेतनसर्वगतः । सर्वगञ्चाकाशमित्यत आह-सर्वशरीरभृच्च । महदादिमुक्ष्माकाशादिस्थूलपर्वततर्वाद्यचेतनसुरासुरनरवानरादिचेतनाद्यतिस्थूलसर्वशरीरधारी।ननु तस्य च तत् तत्सर्वशरीरं कोऽन्यः कुरुते इत्यत आह स-विश्वकर्मेति। विश्वं चराचरं सर्व कर्म कायं यस्य स विश्वकर्मा । नन्वेवमस्तु तस्मादात्मनोऽन्यत् किमिदं सर्व शरीरम्, यतोऽयं सर्वशरीरभृद्विश्वकर्मा च इत्याशङ्कायामाह-स च विश्वरूपः। विश्वं सव्वं महदादिकं चराचरं रूप यस्येति वाक्येऽपि तथाखात्। विश्वत्वेन रूप्यते यः स विश्वरूपः। ननुस च क इत्यत आह–स चेतनाधातुरिति । चेतना चित् स्वयं प्रकाशते स्वप्रकाशेनान्यच्च प्रकाशयति सत्त्वादियोगेन प्राणिषु चैतन्यहेतुः। नन्वेवम्भूतः किं न दृश्यो भवतीत्यत आहअतीन्द्रियश्चेति। स चेन्द्रियाणि पश्च श्रोत्रादीन्यतिक्रान्तः । ननु मनसापि किं इति म्रियमाणदेहात्। देहमित्युत्पद्यमानदेहम् । कात्मकत्वादिति कर्माधीनत्वात्। तेन कर्म धर्माधर्मरूपं यदेनं भोगाथै नयति, तदेव देहमुपयातीत्युक्तं भवति। अथ गच्छन् किमित्ययं नोप लभ्यते म्रियमाणपुरुषादित्याह-न स्वित्यादि। तस्यात्मन भातिवाहिकशरीरयुक्तस्य दृश्यं रूपं नास्तीति सूक्ष्मरूपत्वादिति भावः। अथ किं सर्व एवैनं न पश्यन्तीत्याहदिव्यं विना दर्शनमिति। दिव्यं दर्शनं दिव्यचक्षुः। तेन योगिन एव पश्यन्त्येनमिति दर्शयति ॥३०॥
चक्रपाणिः-अस्यैवातिवाहिकशरीरयुक्तस्यात्मनो धर्मान्तराण्याह-स सर्वग इत्यादि। सर्वशरीरभृदिति सर्वशरीराणि भत्तुं योग्यः। विश्वकर्माकरणक्षमो विश्वकर्मा। विश्वरूपताञ्च नरपश्वादिशरीररूपतया कर्मवशाद भजत इति विश्वरूपः। नित्यं बुद्धयादिभिर्युज्यत इति नित्ययुक। सहानुशयेन रागादिना वर्तत इति सानुशयः ॥३१॥
For Private and Personal Use Only
Page #734
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
शारीरस्थानम्।
१६११ रसात्ममातापितृसम्भवानि भूतानि विद्याटु दश षट् च देहे। चत्वारि तत्रात्मनि संश्रितानि स्थितस्तथात्मा च चतुर्ष तेषु ॥३२॥ भूतानि मातापितृसम्भवानि रजश्च शुक्रश्च वदन्ति गर्ने। आप्याय्यते शुक्रमसृक् च भूतैयस्तानि भूतानि रसोद्भवानि ॥३३॥
न ग्राह्य इत्यत आह–स नित्ययुक्। नित्यं मोक्षात् पूर्वपर्यन्तमविच्छेदैन सत्त्वानुरूपाणि युनक्ति इति नित्ययुक् । तेन सत्वायु पाधिमत्त्वेऽपि परात्मनो वैश्वानराद्यवस्थायामपि श्रोत्रादिपञ्चेन्द्रियाग्राह्यत्वम् । योगे शुद्धसत्त्वात्मकेन तु मनसा ग्राह्यत्वं ख्यापितम् । तदुक्तं व्यासेन । नैवासी चक्षषा ग्राह्यो न च शिष्टैरपीन्द्रियैः। मनसा तु प्रसन्नेन गृह्यते सूक्ष्मदर्शिभिरिति ॥ सुतरामयं सानुशयः। वैश्वानराधास्थायां सस्वायु पाधिमान सानुशयः रागाधनुत्तिशाली। एवम्भूतस्य चेतनाधातोः पड़धातुरूपस्य रसात्ममातापितृसम्भवानि चतुविधानि चलारि वायवादीनि भूतानीति दश षट् चेति षोड़शविधानि स्थूलदेहारम्भकाणि भूतानि निधिकारखानिष्क्रियतादेकविधमेवाकाशं न गण्यत इति साधारणानि विद्यादिति। दशेन्द्रियाणि पश्चभूतानि पश्चार्था इति विंशतितत्त्वात्मको देह इत्यर्थः। तत्र यानि चखारि वायवादीनि भूतानि आत्मनि संश्रितानि यथा तथा आत्मा च तेषु स्वाश्रितेषु चतुः वाय्वादिषु स्थित इति । मातापितसम्भवानि भूतानि वायवादीनि चखारितु रजश्च शुक्रश्च गर्भ वदन्ति, रजस्तु खल्याग्नेयं पाश्चभौतिकं शुक्रन्तु सौम्यं पाश्चभौतिकमिति । तद्रजःस्थानि चखारि मातृजानि शुक्रगतानि चवारि पितृजानि। गर्भ मिथःसंयुक्तं रजः शुक्रश्च यैतिकृताहारजरसगतैश्चतुर्भिभूतैराप्याय्यते तानि चलारि भूतानि रसोद्भवानि
चक्रपाणिः--आतिवाहिकशरीररूपभूनचतुष्टयव्यापकत्वकरणार्थ शरीरे यानि सम्भवन्ति भूतानि, तान्येवाह-रसान्मेत्यादि। एतानि मूतानि सारूप्य हेतुप्रस्तावोक्तान्यपि प्रकरणवशात् तथा वक्तव्यरजःशुक्राद्यनुक्तप्रतिपादनार्थञ्च पुनरुच्यन्ते। आत्मनि संश्रितानीति आत्मकम्मंणात्मम्यातिवाहिकदेहरूपतया यानि बरानि। स्थितस्तथात्मेति तेषु देहान्तरादिक्रियार्थं स्थितः । या गतिदेहान्तरादिनात्मनः, सा तदमूतव्यवस्थितस्योच्यते, न व्यापकस्य तस्य सर्वत्र सर्वगत. स्वादित्यर्थः ॥३२॥
चक्रपाणिः--मातापितृसम्मवानीति रजश्च शुक्रमिति यथासंख्यं मातापितृसम्भवानीति ॥ ३३ ॥
For Private and Personal Use Only
Page #735
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१२
चरक-संहिता। अतुल्यगोत्रीयशारीरम् भूतानि चत्वारितु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम् । स वीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति ॥३४॥ रूपाद्विरूपप्रभवः छ प्रसिद्धः कात्मकानां मनसो मनस्तः। भवन्ति ये त्वाकुतिबुद्धिभेदा रजस्तमः कर्म च तत्र हेतुः॥३५॥ इति त्रिविधानि चवारि भूतानि, चत्वारि तु कर्म जानि पूवजन्मकृतशुभाशुभकर्म फलानुरूपेणात्मस्थभूतजानि, चखारि वाय्वादीनि तु भूतानि यानि आत्मलीनानि सूक्ष्मदेहस्थानि चखारि भूतानि गर्भाशये मिथःसंयुक्तशुक्रशोणितात्मक गर्भ विशन्ति तानि चखारि वायवादीनि पूर्वकर्मानुरूपेण जनयन्ति तानि कम्मेजानि । नारायणाख्येन ब्रह्मणा सूक्ष्मदेहनिर्माणकाले निर्यातवशेन कालपरिणामेन नियतिविशेषतो जन्मजन्मकृतकम्मेधमाधम्मरूपं भवति । ननु कस्मात् तानि गर्भ प्रविशन्तीत्यत आह–स इत्यादि। हि यस्मात् स सूक्ष्मदेही भूतात्मा वीजधर्मा वीजं यथैवाङ्कुरं जनयति तथा स सूक्ष्मदेही भूतात्मा स्थूलान् जनयतीति वीजधर्मा अपरापराणि देहान्तराणि चेतनाधातावात्मनि याति सति तेन सहैव याति। सुश्रुते चोक्तम् । क्षेत्र इत्यारभ्य धाता वक्ता योऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते। दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिदेवासुरैरपरैश्च भावैर्वायुनाभिप्रेय्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते। इति ।
ननु कथं वीजधर्मा वीजमिवाङ्कुरं किं वा जनयतीत्यत आहरूपादित्यादि। कत्मिकानां पूर्वकृतशुभाशुभकर्मफलधर्माधर्मानु
चक्रपाणिः-आत्मलीनानीति नित्यात्मसम्बद्धानि। आत्मलीनभूतानां धर्मान्तरमाह-स वीजधर्मेत्यादि। आत्मलीनमूतसन्तानो बीजस्वरूपः, वो हि स्वसदृशमङ्कुरं करोति। तेन अयमप्यात्मलीनो भूतसन्तानः सदृशं देहरूपं मूतान्तरसङ्गं कुर्वन् वीजधर्मा भवति। सा वीजधर्मिणीति वा पाठः, तदा सा मूतसन्ततिरित्यध्याहार्यम् । आत्मनीति मनोयुक्तात्मनि । यातीति गच्छति सति। याति गच्छति देहान्तराणीति योजना। आत्मनश्च गमनं मनोगमनमेव । परापराणीति वा पाटः। तदा पराणि श्रेष्ठानि देवादिशरीराणि, अपराणि अनेष्टानि क्रिम्यादिशरीराणीति योजनीयम् ॥ ३४ ॥
चक्रपाणिः-नन्वपरिदृश्यमाना मूतचतुष्टयी मनःप्रवृत्तिरुता किमर्थ स्वीकर्तव्या, यतः परि४ श्यमानमेवेदं पाड़ भौतिक शरीरं शुकशोणितकारणमस्तु, इत्याह-रूपादीत्यादि। रूप्यत इति
* रूपाद्धि रूपप्रभव इति चक्रः ।
For Private and Personal Use Only
Page #736
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः शारीरस्थानम् ।
१६१३ बद्वात्मस्थपश्चभूतानां रूपाद्विरूपप्रभवो विशिष्टरूपोत्पत्तिः प्रसिद्धः । तद् यथा-अदुष्टशुक्रस्य पुंसोऽदुष्टशोणितगर्भाशयया स्त्रिया सह संसर्ग गच्छतः शुक्र गर्भाशयगतमार्त्तवेन संयुक्तमसौ परलोकादवक्रम्य प्रविश्य पूर्व स्वस्मिन् स्थितादाकाशादाकाशं सृजति वायोर्वायु तेजसस्तेजोऽन्योऽपो भूमेभू मिमिति, तैः पञ्चभिरूपहितश्चात्मात्मानं जनयति वैश्वानराख्यम् । तेषामेकैकाधिकपञ्चभूतानि चाहतारिकश्रोत्रादीन्यनुप्रवेशयन् एतानि श्रोत्रादीनि स्थूलानि पञ्चेन्द्रियाणि मृति। तथा तैर्भूतैः पञ्चकम्मै न्द्रियाण्येवं स्वीयस्वीयरूपतो विशिष्टापूव्वरूपप्रभवो मनस्तश्च विक्रियमाणान्मनसः खल्वस्मिन् स्थूलदेहे मनसः सत्त्वात् सत्त्वं रजसो रजस्तमसस्तमः मृनति। तेष्वाहङ्कारिकमनःप्रवेशात् सत्त्वसंज्ञकस्थूलमनसो विशिष्टापूर्वरूपप्रभवो भवति प्रतिपुरुषं भेदेन । तथा प्रतिपुरुषे ये खाकृतिबुद्धिभेदाः स्थूलदेहे आकृतिविशेषाः बुद्धिविशेषाश्च तत्र विरूपाकृतिबुद्धिभेदेषु रजस्तमाकम्म च सदसत्कम्मकृतशुभाशुभफलजनकसंस्कारविशेषो धमाधम्मौ च मिलिखा हेनुः, न तु हेतवः पृथक् पृथगिति। नित्यं मनोयुक्तखेन त्रिगुणयोगः ख्यापितः इति देहात् कथं देहमुपैति चान्यमात्मेति द्वितीयप्रश्नोत्तरम् ॥३०-३५॥ रूपं भौतिक शरीरम् । तेन अभौतिकाच्छीराद् भौतिक शरीरं भवतीत्यागमप्रसिद्धम् । तेन आगमादेव साङ्ख्यदर्शनरूपादातिवाहिकशरीरात् तदुक्तं शरीरमुत्पद्यते इति वाक्यार्थः । यद्यपि शुक्ररजसी कारणे, तथापि यदैवातिवाहिक सूक्ष्मभूतरूपशरीरं प्राप्नुतः, तदैव ते शरीरं जनयतः, नान्यदा। यदि शुक्रशोणितमातिवाहिकशरीरनिरपेक्षं गर्भ जनयति, तदा जीवाधिष्ठानेन जनयेत्, न तु जनयति। तस्मादात्मस्थसुसूक्ष्मभूतादेव वीजरूपात् शुक्रशोणितयुक्ताद् गर्भजन्मेति । एतच्चात्मस्थभूतं मातापितृजभूमेन समं शरीरकारणं कर्मवशादेव भवतीत्याह ---कर्मेति । कात्म. कानामिति कर्मकारणकानाम्। किंवा रूपवत्तन्तुभ्यो रूपवान् पट उत्पद्यते इति प्रसिद्धम् । तेन आतिवाहिकशरीरादेव शरीरेण भवितव्यम्, कारणसदृशं कार्यं भवति। ततश्चात्मधर्मित्वं सूक्ष्माणामात्मस्थितभावानां सिद्धमिति भावः। अथ मनः सात्त्विकराजसतामसभेदात् भिन्नं कुतस्तत्र पुरुष भवतीत्याह-मनसो मनस्त इति। पूर्वजन्मन्यवस्थितं यादृक् मनः तस्मादिह जन्मभ्यपि तामोव मनो भवति । उक्तञ्चान्यत्र-“जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः। तेनैवाभ्यासयोगेन तच्चैवाभ्यस्यते पुनः” इति। तत्रापि मन-उत्पत्तौ कात्मकानाम् इति योज्यम् । तेन कर्मवशादेव मनोभेदो भवति। नन्वेवं सति आत्मस्थसूक्ष्मभूतात्मरूपकरूपत्वेनैकरूपेणैव शरीरेण सर्वप्राणिनां भवितव्यमित्याह-भवन्तीत्यादि। आकृतिः संस्थानम् । रजमस्तसी अनेकतरतमादिभेदभिन्ने तथा कर्म चानेकधा भिन्नम्, सत्यभिन्ने सूक्ष्ममूतरूपकारणे भेदकारणं न भवतीत्यर्थः ॥ ३५॥
For Private and Personal Use Only
Page #737
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१४
चरक-संहिता। अतुल्यगोत्रीयशारीरम् अतीन्द्रियस्तैरतिसूक्ष्मरूपैराःमा कदाचिन्न वियुक्तरूपः। न कर्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः ॥३६॥ रजस्तमोभ्यान्तु मनोऽनुबद्धं ज्ञानं विना तत्र हि सर्वदोषाः। गतिप्रवृत्त्योस्तु निमित्तमुक्तं मनः सदोषं बलवच्च कर्म ॥३७॥
गङ्गाधरः-अथात्मा सदा कैरनुवम्यते चेति तृतीयप्रश्नोत्तरमाह-- अतीन्द्रियरित्यादि। तैरतिमूक्ष्मरूपैर्वाग्वग्निपाथोधरणीतिचतुभूतैः अतीन्द्रियैः सह आत्मा कदाचिन्न वियुक्तरूपः सदैव युक्त इत्यर्थः। ननु तर्हि किमेतैरेव नान्ययुक्त इत्यत आह-न कर्मणेत्यादि। कर्मणा धर्माधर्माभ्यामात्मा न वियुक्तरूपः। मनोमतिभ्याञ्च नैवात्मा वियुक्तरूपः। न चाप्यात्मा अहङ्कारविकारदोपैवियुक्तरूपः। अहङ्कारश्च विकाराश्च पञ्चेन्द्रियाणि च पश्चार्थाश्च दोषाश्च तैस्तथा, अपि खात्मा मिश्रातिसूक्ष्मपञ्चभूतधर्माधम्ममनोबुद्धाहकारश्रोत्रादिपञ्चबुद्धीन्द्रियपञ्चकम्मेन्द्रियपञ्चशब्दाद्यर्थदोषैः सदा युक्त इत्यर्थः ॥३६॥
गङ्गाधरः-ननु दोषा अत्र किं वातादय इत्यत आह-रज इत्यादि। रजस्तमोभ्यामनुबद्धं मनः सत्त्वसंज्ञकं न तु सत्त्वमात्रम् । नीरजस्तमसि शुद्धसत्त्वे मनसि सात्त्विकमहत्तत्त्वरूपा विद्या बुद्धिर्नाम ज्ञानमुद्रिक्तं भवति, तद्विना सर्वदोषा ज्ञयाः। तस्माद् बलवत् सदोपं मनो बलवच्च कर्म पूर्वकृतकर्मजधर्माधर्मासम्बन्धात्मकृतपञ्चभूतम् एकदेहाद्गतिदेहान्तरे प्रत्तिर्या तयोनिमित्तमुक्तमिति तृतीयप्रश्नोत्तरम् ॥३७॥
चक्रपाणिः-आत्मा सदा कैरनुबध्यत इत्यस्योत्तरम् । अतीन्द्रियैरिति वीजर्मित्वेनोक्तः । अहङ्कारविकारा एव दोषाः । अयं सूक्ष्मभूताद्यनुबन्धो मनस एवेत्याह-रज इत्यादि। रजस्तमोभ्यां मनः सर्वैर्भूतादिभिरनुबद्धं भवति । अत्रैव हेतुः ज्ञानादित्यादि। ज्ञानादिति तत्वज्ञानात् । तत्त्वज्ञानं विना मनः सर्वदोषैर्युक्तं भवति । तत्त्वज्ञानात् तु निर्दोष भवतीत्याह । सदोषत्वे मनसः किं भवतीत्याह-गतीत्यादि। गतिदेहान्तरगमनम्। प्रवृत्तिर्धर्माधर्मक्रियासु प्रवृत्तिः। सदोषत्वे मनः संसारहेतुर्भवतीति वाक्यार्थः। गतिप्रवृत्त्योर्हेत्वन्तरमाहबलवच्च कर्मेत्यादि। बलवदिति नियमविपाकम् । फलवदिति वा पाठः, तत्रापि स एवार्थः । नियतं कर्मफलं कर्मबलादेव भवति । अत्र प्रश्नोत्तरेषु यदधिकमुच्यते गतिप्रवृत्त्योः इत्यादिना, तत् प्रकरणवशादेव ज्ञेयम् ॥३६॥३७॥
* ज्ञानादिति चक्रः।
For Private and Personal Use Only
Page #738
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः शारीरस्थानम् ।
१६१५ रोगाः कुतः संशमनं किमेषां हर्षस्य शोकस्य च किं निमित्तम् । शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः ॥ ३८॥ प्रज्ञापराधो विषमास्तदर्था हेतुस्तृतीयः परिणामकालः। समियानां त्रिविधा च शान्तिर्ज्ञानार्थकालाःसमयोगयुक्ताः॥३६॥ धाः क्रिया हर्षनिमित्तमुक्तास्ततोऽन्यथा शोकवशं नयन्ति। शरीरसत्त्वप्रभवास्तु दोषाः ॐ तयोरवृत्त्या न भवन्ति भूयः ॥४०
गङ्गाधरः--अतः परं विकृताङ्गप्रसवप्रसङ्गेन विकारादीन् पृच्छति-रोगा इत्यादि। कुतो हेतो रोगा विकारा धातुवैषम्यरूपा भवन्तीत्येकः प्रश्नः । पूर्व वेदनाहेतुप्रश्नः कृतस्तेन गर्भस्थस्य रोगहेतुप्रश्नासिद्धेने पुनरुक्तः। श्लोकस्थाने कालबुद्धीन्द्रियार्थानामित्येतेनोक्तो व्याधिहेतुर्नाग्निवेशपृष्टः, परन्तु तत्रकारणोक्तः। इत्येतत्प्रकारेण भिन्न भिन्नखान्न पुनरुक्तदोषः। एषां रोगाणां किं संशमनम् इति द्वितीयः प्रश्नः। हर्षस्य शोकस्य च किं निमित्तम् इति तृतीयः प्रश्नः। शरीरसत्त्वप्रभवाः शारीरा मानसाश्च विकाराः शान्ताः सन्तः कथं पुनर्नापतेयु गच्छेयुरिति चतुर्थः प्रश्नः ॥ ३८ ॥
गङ्गाधरः-क्रमेणैषामुत्तराण्याह-प्रज्ञापराध इत्यादि। प्रशापराध एकः । विषमास्तदर्थास्तेषां प्रशाहेतूनांश्रोत्रादीनामाः शब्दादयः पञ्च, विषमा अयोगातियोगमिथ्यायोगयुक्ता द्वितीयः। परिणामकालः कालपरिणामः षड्सहोरात्रपूर्वकृताशुभकम्मस्वभावरूपरतृतीयः । सर्वामयानां हेतुः। इति रोगाः कुत इत्यस्योत्तरम्। अथ सामयानां त्रिविधा शान्तिः का त्रिविधेत्यत आहज्ञानेत्यादि। शानं बुद्धिरथैः शब्दादिः कालः परिणामस्ते समयोगयुक्ताः इति त्रिविधा समियानां शान्तिः। इति संशमनं किमेपामित्यस्योत्तरम् ॥३९॥
गङ्गाधरः-हर्षस्य शोकस्य च किं निमित्तमित्यस्योत्तरमाह-धा चक्रपाणिः- 'रोगाः कुतः' इत्येकः प्रश्नः। 'संशमनं किम्' इति द्वितीयः। 'हर्षस्य किं निमित्तम्' इति तृतीयः । 'शोकस्य किं निमित्तम्' इति चतुर्थः । शरीरसत्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः' इति पञ्चमः । एवं संग्रहवक्ष्यमाणं पत्रिंशकं प्रश्नानां पूर्यते ॥३८॥
चक्रपाणिः---प्रज्ञापराधादयः प्रकरणवशात् पुनरुच्यन्ते। परिणामकाल इति कालपरिणाम इत्यर्थः ॥ ३९ ॥
चक्रपाणिः-धा धर्मसाधनाः, ताश्च हर्षकारणधर्मकत्वेन कारणं भवति। ततोऽन्य* दोषा इत्यत्र रोगा इति चक्रः ।
For Private and Personal Use Only
Page #739
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१६ . चरक-संहिता। अतुल्यगोत्रीयशारीरम् रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्न हि सोऽस्ति कश्चित् । तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च ॥४१ इत्यादि। धा धर्मार्थाः क्रिया हषस्य निमित्तमुक्ताः। ततोऽन्यथा धम्म्यक्रियातोऽन्यथा अधाः क्रियाः शोकवशं नयन्ति । इति हपस्य शोकस्य च किं निमित्तमित्यस्योत्तरम् । अथ शरीरसत्त्वप्रभवाः शरीरप्रभवा दोषा वातपित्तकफाः, सत्त्वप्रभवा मनःप्रभवा दोषा रजश्व तमश्चेति पञ्च शारीरमानसा दोपास्तयोः शारीरदोषमानसदोषयोरवृत्त्या वत्तेनाभावेन भूयः पुनर्न ते शारीरमानसदोषजा रोगा भवन्ति ततो न च पुनर्जन्म भवति ॥ ४०॥ ।
गङ्गाधरः-ननु किं तहि सर्वेषामेव शारीरमानसदोषाणामवर्तनन पुनः कल्पान्तरेऽपि न भविष्यतीत्यत आह-रूपरयेत्यादि । रूपस्य रूप्यते यत् तद् रूपं शरीरं तस्य । सत्त्वस्य मनसश्च । सन्ततिरपरापरत्वेन सन्तानप्रतानं या तदादिस्तस्या आदिहेतुनौक्तः। कुत इत्यत आह-न हीत्यादि । हि यस्मात् स शरीरसत्त्वसन्ततेरादिर्न कश्चिदस्ति। अनादिर्हि शरीरसत्त्वसन्ततिः, सा वर्तत एव कस्यचिद्धर्मवशात् शरीरसत्त्वदोषावृत्त्या शरीरसत्त्वप्रभवा रोगा न भूयो भवन्ति। न तु सर्वेषां युगपदिति भावः। ननु शरीरसत्त्वदोषात्तिः कुतः स्यादित्यत आह-तयोरित्यादि। तयोः शरीरसत्त्वदोषयोरत्तिरसद्भारः पराभ्यामुत्कृष्टाभ्यां धृतिस्मृतिभ्यां चित्तस्य केवलब्रह्मात्मदेशवन्धरूपधारणा-ब्रह्मविशेषरूपमहदादिभावनारूपस्मृतिभ्यां परया श्रेष्ठया च धिया बुद्धया क्रियते, न तु पूर्वाभ्यरतश्लोकादिवस्तुस्मरणात् आपाततः क्रोशादिधारणात् गोब्राह्मणादिभक्तिशीलया बुद्धया तासां पूर्वतनसाधनावस्थिकलात् ।। ४१ ।। थति अधः क्रियाः। तयोरवृत्त्येति शरीरमनसोः सन्तानोच्छेदात्। मोक्षे हि शरीरमनसी निवर्तते। ततः सर्वथा रोगसन्ताननिवृत्तिर्भवति ॥ ४० ॥
चक्रपाणिः-ननु यद्यस्य निवृत्तिर्भवति, तदादिमद् भवति, तत् किं शरीरमनःसन्ततिरादिमती, येन तस्या निवृत्तिर्वास्तविकी रोगनिवृत्तिकारणमुच्यते इत्याह- रूपस्येत्यादि। रूपस्य शरीरस्थ । रूपं हि शरीरं रूप्यमाणत्वेन रूपशब्डेनोच्यते, यथा- 'रूपाद्धि रूपप्रभवः' इत्यत्रोक्तम् । नोक्त इत्यागमेषु। कुतो नोक्त इत्याह- न हि सोऽस्तीति। न हि सोऽस्ति स्वभावादेवेति नं.क्त इत्यर्थः । अथ येयमनादिमती शरीरमनःसन्ततिः, तत् कथं तस्या निवृत्तिरित्याह-तयोरित्यादि। त्योरिति शरीरसन्चयोः सन्तन्यमानयोः। पराभ्यामिति श्रेष्ठाभ्याम् । भृत्यादयस्तु यथा मोक्षकारणम्, तथोक्तं कतिधापुरुषीये। अनादिरपि च शरीरसन्ततिर्यथा विनश्यति, तथा च तत्रैवोक्तम् ॥४१॥
For Private and Personal Use Only
Page #740
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः शारीरस्थानम्।
१६१७ सत्याश्रये वा द्विविधे यथोक्त पूर्व गदेभ्यः प्रतिकर्मनित्यम् । जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम् ॥४२ दैवं पुरा यत् कृतमुच्यते तत् तत् पौरुषं यत् विह कर्म दृष्टम् । प्रवृत्तिहेतुर्विषमः स दृष्टो निवृत्तिहेतुस्तु समः स एव ॥ ४३॥
गङ्गाधरः-तत्र पूर्वावस्थायां साधनमाह-सत्याश्रये वेत्यादि। सति द्विविधे यथोक्ताश्रये शरीरे मनसि च गदेभ्यः पूर्व रोगोत्पत्तेः पूर्व नित्यं प्रतिकर्म प्रतिक्रिया यस्य तं प्रतिकम्मै नित्यं तथा जितेन्द्रियं जितसत्त्वसंश जितमनोदोषरजस्तमसं पुरुषं रोगाः शारीरमानसदोषजा व्याधयो नानुपतन्ति नानुगच्छन्ति। नन्वेवमेव पुरुषं रोगाः किं नानुपतन्त्येव किं कदाचिदनुपतन्ति वेत्यत आह-तत्कालेत्यादि। तत्कालयुक्तं तत्काल. परिणतं पूर्वकृतकर्मजसंस्कारविशेषधर्माधर्मरूपादृष्टं यदि नास्ति न वर्त्तते, तदा उक्तं पुरुषं रोगा नानुपतन्त्येव इति दृढम् ॥ ४२ ॥
गङ्गाधरः-ननु दैवं किमित्यत आह-दैवमित्यादि । पुरा पूव्वजन्मनि कृतं यत् कर्म तद दैवमुच्यते । यत् तु कम्म इह जन्मनि कृतं तत् कर्म मानुषं पौरुषं दृष्टमुच्यते। स उभय जन्मकृतकर्मजः संस्कारविशेषः विषमोऽयोगातियोगमिथ्यायोगयुक्तश्चेत् तदा प्रत्तिहेतुः शरीरपरिग्रहार्थकारम्भाय प्रवर्तनं स्यात्। समस्तु समयोगयुक्तस्तु स उभयजन्मकृतकर्म जसंस्कारविशेष एव निवृत्तिहेतुर्गदोत्पत्तनिवृत्तो हेतुः समयोग एवेति ॥४३॥
चक्रपाणिः - प्रकारान्तरेण शारीरमानसरोगाणां चिकित्सा शास्त्र व्यवह्रियमाणामाहसत्येत्यादि-आश्रयशब्देन शरीरमनसी गृह्यते। पूर्व गदेभ्य इत्यनुत्पन्नेष्वेव रूपेषु। प्रति. कम्मनित्यमनागतचिकित्सानित्यम्। जितेन्द्रियमित्यनेन च रोगहेतुप्रज्ञापराधासात्म्येन्द्रियार्थवर्जनं दर्शयति, प्रतिकर्मनित्यतया चाशक्यपरिहारकालकृतदोषचिकित्सां दर्शयति । तत्कालयुक्तमिति तत्कालावश्यं रोगकततया पच्यमानम्। एतेन बलवदेवमवश्यं रोगं ददातीति दर्शयति ॥ ४२ ॥
चक्रपाणिः-प्रकरणाद दैवाख्यं कर्म तदनुषङ्गञ्च पुरुषकारमध्याह-दैवमित्यादि। तेन प्रकरणालभ्यमानतया जनपदोद्धंसनीयोक्तकर्मलक्षणेन समं न पौनरुक्तम् । पुरेति जन्मान्तरे। इहेति इह जन्मनि । प्रवृत्तिहेतुरिति रोगप्रवृत्तिहेतुः। विषम इति अधर्मरूपं दैवम्, रोगजनकश्च पुरुषकारः। समस्तु दैवं धर्मरूपम्, रोगपरिपन्थी च पुरुषकारः। स इति पुलिङ्गनिर्देशस्तु
For Private and Personal Use Only
Page #741
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१८
चरक-संहिता। अतुल्यगोत्रीयशारीरम् हैमन्तिकं दोषचयं वसन्त प्रवाहयन् यौष्मिकमभ्रकाले । घनात्यये वार्षिकमाशु सम्यक प्राप्नोति रोगानृतुजान्न जातु ॥ ४४ नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः। दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥ ४५ ॥ ज्ञानं तपस्तत्परता च योगे यस्यास्ति तं नानुपतन्ति रोगाः । मतिर्वचः कार्म सुखानुबन्धि + सत्त्वं विधेयं विशदा च बुद्धिः॥४६
गङ्गाधरः-ननु कथं गदेभ्यः पूर्व प्रतिकर्मनित्यः स्यादित्यत आहहैमन्तिकमित्यादि। हेमन्तिकं हेमन्ततो दोषसञ्चयं वसन्ते आशु सम्यक् प्रवाहयन् निर्हरन्, ग्रेष्मिकं ग्रीष्मकाले दोषसञ्चयमभ्रकाले प्राट्काले आशु सम्यक् प्रवाहयन, वार्षिकं वर्षाकाले दोषसञ्चयं घनात्यये शरदि आशु सम्यक् प्रवाहयन पुरुषो जातु कदाचिन्न ऋतुजान रोगान् प्रामोति ॥४४॥
गङ्गाधरः-ननु तर्हि किमाहारविहारजान रोगान प्रामोतीत्यत आहनर इत्यादि। हिताहारविहारसेवी विषयेषु असक्तोऽनासक्तः सन समीक्ष्य सम्यक् कार्याका हिताहितखेन कर्त्तव्यं दृष्ट्वा कत्तं शीलं यस्य स समीक्ष्यकारी, दाता सद्दानशीलः, समः समदर्शी सर्वभूतेषु, सत्यपरः सत्यवागादिक्रियः, क्षमावान, आप्तोपसेवी गुरुङ्गद्धसिद्धमहादिसेवी अरोगो भवतीति दृढ़म् ॥४५॥
गङ्गाधरः-नन्वित्येवमात्रतोऽरोगाः किं भवन्ति न वेत्यत आह-ज्ञानमित्यादि । ज्ञानं भावानां तत्त्वज्ञानं तपो योगे तत्परता च यस्यास्ति तं पुरुषं रोगाः कदाचिदपि नानुपतन्ति उत्तरकालं नागच्छन्ति। इत्थश्च निवृत्त्यर्थ कम्मणि धर्माधर्मरूपतया तथा पुरुषकारस्य प्रत्यवमर्षाजज्ञेयः। अन्ये तु-'प्रवृत्तिहेतुः" इत्यनेन संसारप्रवृत्तिहेतुरिति, तथा “निवृत्तिहेतुः" इत्यनेन मोक्ष हेतुरिति च वर्णयन्ति ॥ ४३ ॥
चक्रपाणिः- अथ काल कृतदोपनिमित्तरोगपरिहारस्य प्रतिकर्मणः कर्त्तव्यतामाह-हैमन्तिकमित्यादि । वसन्त इति चैन। अभ्रकाल इति श्रावणे। घनात्यय इति मार्गशीर्ष । यदुक्तम्"माधवप्रथमे मासि" इत्यादिना "प्रवाहयेत्” इत्यन्तेन यथायोग्यतया वमनादिनेति ज्ञेयम् ॥४४॥
चक्रपाणिः- हेवितररोगाभावकारणमाह--नर इत्यादि । सम इति भूतेषु समचित्तः । सुखानुबन्धमिति लिङ्गविपरिणामात् मत्या वचसा च योज्ट.म् । तेन चात्मनः कर्माप्युत्तरकालीनसुख* जन्तुरिति वा पाठः।
f सुखानुबन्धमिति चकः।
For Private and Personal Use Only
Page #742
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः]
शारीरस्थानम् ।
१६१६ तत्र श्लोकः। इहानिवेशस्य महार्थयुक्तं षट्त्रिंशकं प्रश्नगणं महर्षिः। अतुल्यगोत्रे भगवान् यथावन्निर्णीतवान् ज्ञानविवर्द्धनार्थम् ॥४७
इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते शारीरस्थाने ___ अतुल्यगोत्रीयशारीरं नाम द्वितीयोऽध्यायः॥ २ ॥ कर्त्तव्यं यद्यत् तत्तदुपसंहारेणाह-मतिरित्यादि। सुखानुबन्धीति पदं लिङ्गविपरिणामेन सर्वत्र योज्यम् । तेन सुखानुवन्धिनी चिन्त्यसङ्कल्प्यादिविषया मतिविधेया, वश्च सुखानुबन्धि विधेयम्, कर्म च सुखानुबन्धि विधेयम्, सत्त्वं मनश्च सुखानुवन्धि विधेयम्, उहापोहादिबुद्धिश्च विशदा निर्मला सुखानुवन्धिनी च विधेयेति बोध्यम् ॥ ४६॥
गङ्गाधरः-- अथाध्यायार्थमुपसंगृह्णाति-तत्र श्लोक इत्यादि। महाथ महाप्रयोजन प्रतिनित्तिहेतुखात् । षट्त्रिंशकं प्रश्नगणम् । * अतुल्यगोत्रस्येत्यादिनकः प्रश्नः। सम्पूर्णदेह इत्यादिना पट प्रश्नाः। कन्यां मुतं वेत्यादिना नव प्रश्नाः। कस्माद् द्विरेता इत्यादिनाष्टौ प्रश्नाः । गर्भस्य सद्योऽनुगतस्येत्यादिना त्रयः प्रश्नाः। कस्मात् प्रनामित्यादिना त्रयः प्रश्नाः। रोगाः कुत इत्यादिना चखार : प्रश्नाः। इति पत्रिंशकं प्रश्नगणं महर्षिः पुनर्वसु मुनिः अतुल्यगोत्रे अतुल्यगोत्रीयेऽध्याये ॥४७॥ ___ अध्यायं समापयति --अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ शारीरस्थान
जल्पे चतुर्थस्कन्धे अतुल्यगोत्रीयशारीरजल्पाख्या द्वितीयशाखा ॥२॥ फलानि शुभानि गृह्यन्ते। सत्त्वं विधेयं स्वायत्तं मनः। विशदा बुद्धिरिति न कश्मला बुद्धिः । बुद्धिश्चे ह ऊहापोहवती विवक्षिता। मतिस्तु स्मृतिचिन्तादिः। ज्ञानं तत्त्वज्ञानम् । शेषं सुगममिति ॥ ४५----४७ ॥ इति चरकचतुराननश्रीमच्च कपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम्
शारीरस्थाने अतुल्यगोत्रीयशारीरं नाम द्वितीयोऽध्यायः ॥ २॥ * अत्र टीकाद्वये पत्रिंशत्प्रश्नगणस्य असमञ्जसतयेथं विचारितम्। तद् यथाअतुल्यगोत्रस्येत्यत्रैकः प्रश्नः, सम्पूर्णदेह इत्यत्र पञ्च, कन्यां सुतं वेत्यत्र नव, कस्माद् द्विरेताः इत्यत्राष्टौ, गर्भस्य सद्योऽनुगतस्य इत्यत्र पञ्च, कस्मात् प्रजा स्त्रीत्यत्र त्रयः, रोगाः कुतः इत्यत्र पञ्च। इति षटत्रिंशत्प्रश्नगणः ।
For Private and Personal Use Only
Page #743
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः ।
अथातः खुड्डी कागर्भावकान्ति शारीरं व्याख्यास्यामः, इतिह रमाह भगवानात्रेयः ॥ १ ॥
पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भा - शयाया यदा च भवति संसर्ग ऋतुकाले यदा चानयोस्तथैव
गङ्गाधरः- अथ सम्पूर्णदेह इत्यादिप्रश्नोत्तरे शुक्रासृगान्माशयकालसम्पदित्यादिना यगर्भाभिनि तिरुक्ता तद्यथा स्यात् तदुपदेष्ट' खुड़ीकागर्भावक्रान्तिं शारीरमारभते - अथात इत्यादि । अथोक्तादनन्तरं, खुड्डीका शब्दोऽल्पवचनः । गर्भावक्रान्तिमिति लोकान्तरादवाधस्ताद् गर्भावक्रान्तिमधिकृत्य कृतं शारीरमिति तद्धितलुकि युक्तवक्तिवचने इति । सर्व्वमन्यत् पूब्व व्याख्येयम् ॥ १ ॥
गङ्गाधरः -- पुरुषस्येत्यादि । वातादिकृतशुक्रदोषा अष्टौ वक्ष्यन्ते । तैर्दोषरनुपहतमदुष्टं रेतः शुक्रं यस्य तस्य पुरुषस्य । योनिशोणितगर्भाशयानां दोषाश्च वक्ष्यन्ते । तैर्दोषैने प्रदुष्टा योनिश्च शोणितञ्च गर्भाशयश्च यस्यास्तस्याः स्त्रियाः । एवम्भूतयोः स्त्रीपुरुषयोरपत्योत्पत्तिहेतुकम्मपरिणामे गर्यो न भवतीति ख्यापनायाह - यदा चेत्यादि । अनयोः स्त्रीपुरुषयोस्तथा
चक्रपाणिः- पूर्वाध्याये शुक्रशोणिते गर्भकारणत्वेनोक्ते, न तु कृत्स्नं गर्भकारणमुक्तम्, अतः सम्पूर्णगर्भकारणाभिधानार्थं खुड्डीकागर्भावक्रान्तिरुच्यते । खुड्डीकामित्यल्पाम् । गर्भस्यावक्रान्तिमैलक उत्पत्तिरिति यावत् ॥ १ ॥
चक्रपाणिः - पुरुषस्येत्यादि । अनुपहतरेतसः इति शब्देनैव पुरुषस्य इति लभ्यते । यतः पुरुषस्यैव रेतसो गर्भजनकत्वमुक्तम् । तेन 'पुरुषस्य' इति पदेन, य एव सम्पूर्ण धातुः पुरुषशब्देन वाच्यो बालव्यतिरिक्तः, तं ग्राहयति । 'स्त्रियाश्व' इति पदमर्थलब्धं सत् यौवनवतीं स्त्रियं लम्भयति । संसर्गो मैथुनम् । ऋतौ पुष्पदर्शने प्रशस्तकाल ऋतुकालः । तेन ऋतुमात्रमादित्राहं निषेधयति । यतः रजस्वलाभिगमनमलक्ष्मीमुखाणाम् इत्यादिना श्रहं निषेधः । आर्त्तवदर्शनञ्च शरदातुसाधर्म्याद् ऋतुशब्देनोच्यते । यथा- - ऋतावुप्तानि वीजानि प्ररोहन्ति, तथा भर्त्तवदर्शनात् ऋतौ शुक्ररूपं वीजमुप्तमिति ऋतुसाधर्म्मयम् । न केवलमेवम्भूतः
For Private and Personal Use Only
Page #744
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] शारीरस्थानम्।
१६२१ युक्तयोः संसर्गे तु शुक्रशोणितसंसर्गम् अन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात् तदा गर्भोऽभिनिवर्तते । स सात्मारसोपयोगादरोगोऽभिवर्द्धते सम्यगुपचारैश्चोपचर्ययुक्तयोरदुष्टयोनिशोणितगर्भाशयानुपहतरेतसोः स्त्रीपुरुषयोयुक्तयोऋ तुकाले संसर्गे सति अन्तर्गर्भाशयगतं गर्भाशयान्तर्निविष्टं शुक्रशोणितसंसर्ग तयोः स्त्रीपुरुषयोरपत्योत्पत्तिहेतुकर्मपरिणामे तदपत्यस्य च जन्मग्रहणहेतुकर्मपरिणामे च परस्परसंसृष्टशुक्रशोणितं सत्त्वसम्प्रयोगात् तदात्मनि नित्यानुवन्धस्य मनसो जवेन वायुनाभिप्रेय॑माणो जीवः सूक्ष्मदेहवान् विश्वरूपो भूतात्मा यदावक्रामति परलोकादवाधस्ताजन्मक्षेत्रे क्रामति तदा गोऽभिनिव्वेत्तते जायते।
ननु स्त्रीपुससंयोगकाले किञ्चिदेव शुक्रशोणितमन्तर्गर्भाशये संसर्गमेति कथं गभौऽभिवद्धते इत्यत आह–स सात्म्येत्यादि। स गर्भः सात्म्यं य आहाररसो मातुरात्मना धातुना सहैकीभूत आरोग्याय सम्पद्यते, तदाहारः सात्म्यीभूतस्तदुपयोगाद् गर्भिण्या अरोगो निर्विकारो गौऽभिवर्द्धते। असात्म्यरसोपयोगात् तु सविकार एव वर्द्धते न बरोग इत्यभिशब्देन ख्यापितम्। तदसात्म्यरसविशेषोपयोगाद गर्भ स्थितौ चोत्तरकालश्च रोगवद्भावेन वर्द्धते शरीरमिति। एवं सात्म्यरसोपयोगमात्रादेव किमेवं स्यादित्यत आहसम्यगुपचारित्यादि। सात्मारसद्रव्याणां सम्यगुपचारैः सात्म्यरसद्रव्याणां संसर्गरूप एव गर्भकारणम्, किंवा जीवाधिष्टाने सतीत्याह-यदेत्यादि। तथा युक्त इति अदृष्टरेतसः पुरुषस्य, अदृष्टयोन्यादेः स्त्रियाश्च संसर्ग। अयञ्चार्थः 'पुरुषस्य' इत्यादिनव लब्धोऽपि पुनः शुक्रशोणितसंसर्गम् इत्यादिग्रन्थे वक्ष्यमाणोऽपि कर्मविध्यर्थमनूद्यते। तेन न पौनरुक्ताम् । किंवा 'पुरुषस्य' इत्यादिना पूर्व, मैथुनात् प्रागनुपहतरेतस्त्वाधक्तम्, 'तथा युक्ते च' इत्यनेन मैथुनसमयेऽपि शुक्रयोन्यादीनामष्टिरुच्यते। मैथुनकाले हि ईर्ष्यादिना शुक्रदृष्टिः सम्भाव्यते। शुक्रशोणितसंसर्गमिति शुक्रशोणितमेलकम् । 'अन्तः' इत्यनेन गर्भाशयवाह्यगतं संसर्गमकारणं गर्भस्य निषेधयति। जीवशब्देन चेतनाधातुरात्मा, न त्वात्मा व्यापकः। तत् कथमयमवक्रामतीत्याह-सत्त्वेत्यादि। सत्त्वसम्प्रयोगादिति मनोगमनादित्यर्थः । तद् यथोक्तम्,-"युक्तस्य मनसा तस्य निर्दिशन्ति मनःक्रियाः" इति । यद्यप्यात्मा विभुत्वेन सर्वंगतत्वेन न याति, तथापि यत्रास्य कर्मवशान्मनो याति, तत्रैव चैतन्योपलब्धेरात्मापि गतः इति व्यपदिश्यत इति भावः । अथैवमुत्पनो गर्भः कथमभिवर्द्धते, कथं वा जायत इत्याह-सम्यगुपचारैरिति, गर्भहितकररित्यर्थः ।
२४१
For Private and Personal Use Only
Page #745
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२२
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् माणः। ततः प्राप्तकालः सर्वे न्द्रियोपपन्नः परिपूर्णसर्वशरीरो वलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायते समुदायादेषां भावानाम् ॥२॥
मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्वास्ति च सत्त्वसंज्ञमौपपादुकमितिहोवाच भगवानात्रेयः ॥३॥
कालसम्पन्नगुणानां मात्रया काले समयोगेनाभ्यवहारैविहाराणाश्च शयनासनादीनां समयोगेनाचरणैरुपचय॑माण आचय्यमाणः स गर्भः तत् प्रसिद्धकालं प्राप्तः सव्वेन्द्रियोपपन्नः परिपूर्णसर्वाङ्गावयवो बलवर्णसत्त्वसंहननसम्पदुपेतः सन् एषां मात्रादीनां भावानां समुदायात सुखेन जायते न खेकैकस्मादंषां भावानामिति प्रतिज्ञा । असम्यगुपचारैस्तूपचय्येमाणोऽप्राप्तकालोऽसङ्केन्द्रियोपपन्नोऽपरिपूर्णसर्वाङ्गावययो बलवर्णसत्त्वसंहननसम्पदपेतः कृच्छण जायते । इति चार्थप्राप्त्या लभ्यतेऽर्थः ॥२॥ __ गङ्गाधरः-के भावास्ते येषां समुदायाद् गर्भो जायत इत्यत आहमातृजश्चायमित्यादि। मातृशब्देनाप्रदुष्टयोनिशोणितगभाशया स्त्री पितृशब्देनानुपहतरेताः पुमानभिधीयते। सत्त्वं मन औपपादुकमात्मनः शरीरग्रहणे साधकतमत्वेनोपपत्तिकरम् इति। इतिह पारम्पर्योपदेशम् ॥३॥
प्राप्तकाल इति प्राप्तप्रसवकालः प्रसवकालो नवमदशममासौ। परिपूर्णशरीर इति अव्यङ्गोपचितदेहः। सम्पच्छब्दो बलादिभिः प्रत्येकमभिसम्बध्यते। समुदायादिति सम्यङमेलकात् । 'एषाम्' इत्यनेन पुरुषस्येत्यादिग्रन्थोक्तान् रेतआर्त्तववीजसत्त्वसात्म्यरससम्यगुपचारान प्रत्यवमृशति ॥२॥
चक्रणणिः--एतदेव समुदायप्रभवत्वं गर्भस्य प्रत्येक मात्रादिगर्भकारणमुत्पादनेन दर्शयन्नाहमातृजश्चेत्यादि। साभ्यजश्चेत्यत्र सात्म्यशब्देन रसव्यतिरिक्तं रूपादि, उपचाराच सात्म्या प्रायाः। सात्म्यरसस्तु 'रस' इत्यनेनैव गृहीतः। औपपादुकमिति आत्मनः शरीरान्तरसम्बन्धोत्पादकम्। एतच्च व्याकृतमेव पूर्वम् । तत्र यद्यपि 'पुरुषस्यानुपहतरेतसः' इत्यनेन पितैव प्रथममुक्तः, तथापि मातृप्रथमतां दर्शयितु 'मातृजश्वायम्' इति प्रथमं कृतम् । अत्र माता च गर्भ प्रधानं कारणम् ; येन आसेकात् प्रभृति प्रसवपर्य्यन्तं मातुरेव गुणदोषावत्र विदधाति गर्भः । प्रथमतस्तु पुरुषस्य मैथुनस्वातन्त्रयात् तथा शरीरधारकप्रधानास्थिकारणत्वाचानेऽभिधानं कृतम् ॥३॥
For Private and Personal Use Only
Page #746
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः शारीरस्थानम् ।
१६२३ नेति भरद्वाजः। किं कारणम् ? न हि माता न पिता नात्मा न सात्मा, न त्वन्नपानभक्ष्यलेह्योपयोगा गर्भ जनयन्ति, न च परलोकादेत्य गर्भ सत्त्वसंज्ञकमवक्रामति ॥ ४॥ ___ यदि हि मातापितरौ गर्भ जनयेताम्, भूयस्यश्च स्त्रियः पुमांसश्च भूयांसः पुत्रकामाः; ते सर्वे पुत्रजन्माभिसन्धाय मैथुनमापद्यमानाः पुत्रानेव जनयेयुर्दुहितर्वा दुहितृकामाः। न च काश्चित् स्त्रियः केचिद्वा पुरुषा निरपत्याः स्युरपत्यकामाश्च परिदेवेरन् ॥ ५॥
गङ्गाधरः-भगवदात्रेयस्येमा प्रतिज्ञां श्रुला भरद्वाजः कुमारशिरा नेत्युवाच । गर्भो मात्रादिभ्यो जायत इत्येवं न। तत्र प्रश्नः-किं कारणमिति। तत्र कारणमाह--न हीत्यादि। हि यस्मान्माता न गर्भ जनयति न पिता नात्मा न सात्म्यं, नान्नपानभक्ष्यलेह्योपयोगाश्च गर्भ जनयन्ति, न च सत्त्वं परलोकादेत्य गर्भमवक्रामतीति ॥४॥
गङ्गाधरः-कस्मादेवमित्यत आह--यदि हीत्यादि। हि यस्मात् पुत्रकामा इत्यस्य स्त्रियः पुमांसश्चेत्युभयाभ्यामन्वयो यथालिङ्गं चकारेण ज्ञापितः। अपत्यकामाः परिदेवेरन् मथुनं गच्छेयुः स्त्रियः सर्वाः पुमांसश्च सर्वे न च काश्चित् स्त्रियः पुरुषा वा केचिन्निरपत्या न स्युरिति । दृश्यन्ते हि बहाः स्त्रियः पुमांसश्च बहवोऽपत्यकामा मैथनं गता निरपत्यास्तस्मान्न माता न पिता गर्भ जनयति ॥५॥
चक्रपाणिः-पूर्वपक्षोद्धारेण सिद्धान्तं ग्राहयितु मात्रादिकारणानामकारणत्वं भरद्वाजः प्रतिजानीते-नेतीति। यदि होत्यादिना, मात्रादीनामकारणत्वे हेतु ब्रूते ; किंवा अनेनैव मात्रादीनामकारणत्वं भरद्वाजेन प्रतिज्ञातम् ; 'तत् किं कारणम्' इति हेतुप्रश्नः। ततः 'न हि माता' इत्यादि हेतुकथनम् ; अस्य चायमर्थः-यतो मात्रादयो गर्भकारणत्वे न प्रत्यक्षा गृह्यन्ते, ततो न मात्रादयो गर्भकारणम् ; यदि हीत्यादिना तु उपपत्तिविरोधोऽपि मात्राद्यकारणत्वे नास्तीति दर्शयति ; तेन न पौनरुक्तयम्। मैथुनधो व्यवायः । पुत्रकामाः पुत्रानेव जनयेयुः, दुहितृकामा दुहितुर्वा जनयेयुरिति योजना । न तु काश्चित् स्त्रिय इत्यत्र मैथुनमापद्यमाना एव स्त्रियः पुरुषाश्च न परिदेवेरन वेति योजना। मातापित्रधीनत्वेन गर्भस्य यदैवेच्छन्त्यपत्यम्, तदैव मैथुनमापद्यमानाः सापत्याः स्युः । ततश्च सर्वापत्यत्वे न केचित् परिदेवेरनित्यर्थः ॥ ५॥
For Private and Personal Use Only
Page #747
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२४
चरक-संहिता। (खुड्डीकाग वक्रान्तिशारीरम् न चात्मात्मानं जनयति। यदि ह्यात्मात्मानं जनयेत् जातो वा जनयेदात्मानमजातो वा जनयति, तच्चोभयथाप्ययुक्तम् । न हि जातो जनयति सत्त्वात्, न चैवाजातो जनयेत् सत्त्वात् , तस्मादेषोभयथाप्यनुपपत्तिस्तिष्ठतु। अथ तावदेतद् यद्ययमात्मानं शक्तो जनयितु स्यात् न त्वेनमिष्टास्वेव कथं योनिषु जनयेत् वशिनमप्रतिहतगतिं कामरूपिणं तेजोबलवर्णसत्त्वसंहननसमुदितमजरमरुजममरमेवंविधंह्यात्मात्मानमिच्छन्नित्यतो वा भूयः॥६॥ ___ गङ्गाधरः-तहि चात्मा गर्भ जनयेदित्यत आह-न चात्मा आत्मानं जनयतीति। कथमित्यत आह-यदीत्यादि । हि यस्मात् । आत्मा यद्यात्मानं जनयेत् तदायं प्रश्नः-आत्मा जातो वात्मानं जनयेदजातो वात्मानं जनयेदिति । तच्चोभयथानुपपन्न मिति दर्शयति-न हीत्यादि। हि यस्मादात्मा जात आत्मानं न जनयति, सत्त्वात् सद्भावादस्ति ह्य वात्मा नास्ति चात्मनो जन्मेति । तहि चाजातो जनयतीति चेत्, तदप्ययुक्तम्। कस्मात् ? न चैवाजातोजनयति सत्त्वात्। आत्मा सत्त्वादजातः कथं पुनः सन्तमेवात्मानं जनयेदिति ? सतो जन्मासम्भवादिति। तस्मादेषा योभयथानुपपत्तिः सा तिष्ठतु । अपरश्च तावदेतत् । किं ताव दित्यत आह-यद्यमित्यादि। अयमात्मा यद्यात्मानं जनयितु शक्तः स्यात् तदा त्वेनमात्मानं न कथमिष्टासु योनिषु जनयेत् । वशिनमित्येवमादिश्चात्मानमिच्छन्नतो भूयो रूपं वेच्छन् न कथमात्मानं जनयेदिति। दृश्यते चान्यथा। तस्मादात्मा गर्भ न जनयतीति ॥६॥
चक्रपाणिः-आत्मजत्वं गर्भस्य निषेधयति-न चात्मेत्यादि। आत्मानं न जनयतीत्यर्थः । सत्त्वादिति जन्यस्यात्मनो विद्यमानत्वात्, न च विद्यमानो जन्यते इत्यर्थः । असत्त्वादिति कारणभूतस्यात्मनोऽजातपक्षेऽसत्त्वान्न कारणत्त्वमुपपन्नमित्यर्थः। अत्रैव दूषणान्तरमाह-तिष्ठस्वित्यादि । योनिष्विति जातिषु ; अतो वा भूय इति यथोक्तगुणयुक्तादप्यधिकं शक्रादिपरमर्द्धितुल्यम् इत्यर्थः ॥६॥
* जनयत्यसत्त्वात् इति चक्रः।
For Private and Personal Use Only
Page #748
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
३य अध्यायः] शारीरस्थानम् ।
१९२५ असात्म्यजश्चायं गर्भः। यदि हि सात्म्यजः स्यात् तर्हि सात्म्यसेविनामेवैकान्तेन व्यक्तं प्रजा स्यात्। असात्म्योपसेविनश्च निखिलेनानपत्याः स्युस्तच्चोभयमुभयत्रैव दृश्यते ॥७॥ . न रसजश्चायं गर्भः। यदि हि रसजः स्यान्न केचित् स्त्रीपुरुषेष्वनपत्याः स्युन हि कश्चिदस्त्येषां योरसान् नोपयुक्त। श्रेष्ठरसोपयोगिनां चेद्गर्भा जायन्ते इत्यभिप्रेतम्, इत्येवं सति आजौरभ्र-मार्गमायूररस-गोक्षीरदधिघृत-मधु-तैल-सैन्धवेक्षुरसमुद्गशालिभृतानामेकान्तेन प्रजा स्यात् । श्यामाकवरकोदालककोरदूषककन्दमूलभक्ष्याश्च निखिलेनानपत्याः स्युस्तच्चोभयमुभयत्रैव दृश्यते ॥८॥
गङ्गाधरः-सात्माश्चान्नादिकं गर्भ जनयतीति चेत्, तदपि न युक्तम्, कथमित्यत आह-असात्माजश्चायं गर्भ इति। कस्मानायं गर्भः सात्माज इत्यत आह-यदि हीत्यादि । तत्र व्यभिचारं दर्शयति। तचोभयमित्यादि । तच्चोभयमुभयत्र दृश्यते। सात्म्यसेविनोऽपि निरपत्याः केचित्, केचित् सापत्याः ; असात्म्यसेविनश्च केचित् सापत्याः, केचिन्निरपत्या दृश्यन्ते ; तस्मान सात्म्यजश्चायं गर्भ इति ॥७॥
गङ्गाधरः-रसजश्चायं गर्भ इति चेत्, तत्रोच्यते-न रसजश्चायं गर्भ इति । कथं न रसज इत्यत आह-यदि हीत्यादि। एषां मध्ये यो जनो रसान् नोपयुङ्क्ते तादृशः कोऽपि नास्ति, कथं तर्हि निरपत्याः स्युः ? सर्व एव सापत्या भवेयुरिति । तत्र रसशब्देन श्रेष्ठरसश्चे द्विवक्ष्यते तर्हि चाजरसादिभिः श्रेष्ठरसैः पुष्टा एकान्तेन सापत्याः स्युर्न निरपत्याः स्युः। दृश्यन्ते च केचित् सापत्याः केचित् निरपत्या इति। अश्रेष्ठरसश्यामाकादिभक्ष्याश्च निखिलेनानपत्या न दृश्यन्ते, दृश्यन्ते च केचित् सापत्याः केचिन्निरपत्या इति तदुभयमुभयत्र दृश्यते इति ॥८॥
चक्रपाणिः-तच्चोभयमिति सप्रजत्वमनपत्यत्वञ्च । उभयन्नेति सात्म्यसेविन्यसात्म्यसेविन्यपि। यो रसान् नोपयुक्ते इति रसश्चेत् गर्भकारणम्, तश्च सर्व एव स्त्रीपुरुषाः
For Private and Personal Use Only
Page #749
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shrih
१९२६
चरक-संहिता। (खुडीकागर्भावक्रान्तिधारीरम् __न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति। यदि हि एनमवक्रामेन्नास्य किञ्चिदेव पौर्वदेहिक स्यादविदितमश्रुतमदृष्टं वा। स च तच्च किश्चिदपि न स्मरति तस्मादेवैतद् ब्रूमहे। अमातृजश्चायं गर्भोऽपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च न चास्ति सत्त्वमौपपादुकमितिहोवाच भरद्वाजः॥६॥
नेति भगवानात्रेयः। सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्योऽभिनिवर्त्तते गर्भः। मातृजश्चायं गर्भः, न हि मातुर्विना गोप
गङ्गाधरः-अथास्ति च सत्त्वमौपपादुकमिति यदुक्तं तदप्ययुक्तम् । कथमित्यत आह-न खल्वपीत्यादि। न खलु सत्त्वसंशकं परलोकादेत्य गर्भमवक्रामति । कस्मादित्यत आह-यदि हीत्यादि। हि यस्माद् यदि सत्त्वमेनं गभमवक्रामेत्, तदास्य पुरुषस्य पौर्वदेहिक किश्चिदविदितमश्रुतमदृष्टं वा न स्यात् । किन्तु स किञ्चिदपि न स्मरति । तस्मादित्यादि निगमनम् ॥९॥
गङ्गाधरः-इति यद्भरद्वाज उवाच तत्रोत्तरमाह-नेति भगवानात्रेय इति । कस्माद्भरद्वाजवचनं न ? तदाह-सर्वेभ्य इत्यादि। प्राक् प्रतिज्ञातमेषां भावानां समुदायाद गौं जायते इति । तस्मादेभ्यो मात्रादिभ्यः सर्वेभ्यः समुदितभ्यो भावेभ्यो गोऽभिनिवर्तते, न त्वेकैकस्मात्। तस्मान्माजश्चायं सेवन्ते । तेन सर्व एव सापत्याः स्युरिति भावः। अथ रसजो गर्भ इत्यस्य 'श्रेष्ठरसः' इत्यर्थो वय॑ते, तत्रापि दूषणान्तरमाह-श्रेष्ठमित्यादि ॥१८॥
चक्रपाणिः-"अस्ति च सत्त्वमीपपादुकम्" इति यदुक्तम्, तद् दूषयति-न खल्वपीत्यादि। पौर्वदेहिकमिति पूर्वदेहानुभूतम्। अविदितमदृष्टं वेति इह जन्मनि पूर्वदेहानुभूत नाविदितम् अहष्टं वा स्यात् । विदितं प्रत्यक्षव्यतिरिक्तप्रमाणोपलब्धम् । दृष्टं प्रत्यक्षोपलब्धम, एतद्विपर्ययात् अविदितमदृष्टश्च विज्ञेयम्। न च किञ्चिदपि स्मरतीति न च पूर्वजन्मानुभूतं सरतीत्यर्थः। एवं मन्यते-यन्मनः पौर्वदेहिकमनुभवति, तच्चेह जन्मन्यप्यनुवर्तते, यथा यत् तेन जन्मान्तरानुमूतम्, तदिह जन्मन्यपि तथैव स्मरति। यथा-देवदत्तो बाल्यानुभूतं यौवने स्मरति, न चायं तथा स्मरति। तेन न पूर्वापरजन्मन्येकं सत्त्वमिति। तस्मादित्यादिना दूषणदूषितमत्यर्थ पुनर्निगमे दर्शयति ॥ ९॥
चक्रपाणिः-भरद्वाजानुमतम् आत्रेयवचसा दूषयति–नेतीत्यादि। समुदितेभ्य इति वचनात् प्रत्येकं मात्रादीनामितरकारणनिरपेक्षाणां ग कारणत्वं निषेधयति। तेन मात्रादिसान्निध्येऽपि
For Private and Personal Use Only
Page #750
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१६२७ पत्तिः स्यात्, न च जन्म जरायुजानाम्।यानि तु खल्वस्य गर्भस्य मातृजानि यानि चास्य मातृतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथा—त्वक च लोहितश्च मांसश्च मेदश्च नाभिश्च हृदयञ्च क्लोम च यकृच्च प्लीहा च वुको च वस्तिश्च पुरीषाधानञ्चामाशयश्च पक्वाशयश्चोत्तरगुदञ्चाधरगुदञ्च क्षुद्रान्त्रञ्च स्थूलान्त्रश्च वपा च वपावहनञ्चेति मातृजानि ॥ १०॥ गर्भः, न पित्रादिकारणमन्तरेण। यद्यमाजश्चायं गर्भ इत्युच्यते, तहि किञ्जः ? न हि मातु ते गर्भस्य धारणादुरपपत्तिः स्यात् । अपरञ्च जरायुजानां जन्म च न मातु ते स्यात् । कस्मादित्यत आह-यानि खित्यादि । यानि खल्वस्य गर्भस्य जरायुजस्य जातोत्तरकालं मातृजानि मातुरातैवप्रकृतीनि। मातृतः सम्भवतोऽस्य गर्भस्य यानि मातृशोणितात् सम्भवन्ति तान्यनुव्याख्यास्याम इति ; तद् यथा खगित्यादि। वपा हृदयस्थमेदः। नैतानि पितृतो वाहाररसतो वा जायन्ते ॥१०॥
गर्भकारणान्तरजीवावक्रमाद्यभावादु गर्भानुत्पादो युक्त. एव। न च सामग्रीजन्ये कार्ये एकदेशस्य अजनकत्वेनाकारणत्वम्। एवं सति तन्तूनामपि पटकारणानां कारणान्तरासान्निध्ये पटाजनकत्वेन अकारणत्वं स्यादिति भावः। इदमेव मात्रादिजन्यत्वं गर्भस्य यत्-मात्रादिव्यतिरेकेणानुत्पाद्यमानत्वम्। एवं विधमेव मातुस्तावत् कारणत्वमाह--'मातृजश्चायं गर्भः' इति। गर्भोत्पत्त मातुः कारणत्वं दर्शयित्वा जरायोरपि जन्मनि कारणत्वमाह-जन्मेत्यादि। जरायुरमरा, येन वेष्टिता मनुष्यादयः प्रजायन्ते। जरायुणा वेष्टिता जायन्ते इति जरायुजा मनुष्यादयः । संस्वेदजानां मशकादीनाम् उद्भिज्जादीनां भेकादीनाञ्च मातरं विनापि जन्म भवति । अण्डजानामपि च यद्यपि माता कारणं भवत्येव जन्मनि, तथापि जरायुजमानुषस्येह प्रकरणेऽभिप्रेतत्वेनाण्डजान् विहाय जरायुजानाम् इति कृप्तम्। किंवा जरायुजस्याभिव्यक्तिरूपे जन्मनि यावदभिव्यक्ति यथा माता कारणं भवति, न तथा अण्डजे। तत्र हि जन्मादावण्डोत्पत्तिः। तत्रैव हि माता कारणम्, न जन्मन्यभिव्यक्तिरूपे। यत् तु 'पितरं विना न जरायुजानां जन्म' इति वक्ष्यति, तत् जरायुजोत्पादे पितुरवश्यापेक्षणीयत्वोपदर्शनार्थम्। भण्डजास्तु मत्स्यादयः पितरं विनापि ऋतुविशेषप्राप्तवव भवन्तीति भावः । मातृजानीत्यस्य विवरणम्-यान्यस्य मातृतः सम्भवतः सम्भवन्तीति । सम्भवतो गर्भस्य यानि मातृत इति मातुरागतात् शोणितात् सम्भवन्त्युत्पचन्ते, तानि मातृजानि स्वगादीनि अनुव्याख्यास्याम इति योजना । एवमन्यत्रापि यानि वित्यादि
For Private and Personal Use Only
Page #751
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२८
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् पितृजश्चायं गर्भः। न हि पितुझते गर्भोत्पत्तिः स्यान्न च जन्म जरायुजानाम्। यानि खल्वस्य गर्भस्य पितृजानि यानि चास्य पितृतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद्यथा-केशश्मश्रुनखलोमदन्तास्थिशिरास्नायुधमन्यः शुक्रमिति पितृजानि ॥ ११॥
आत्मजश्चायं गर्भः। गर्भात्मा ह्यन्तरात्मा यस्तमेनं जीव इत्याचक्ष्यते।शाश्वतमरुजमजरममरमक्षयमभेद्यमच्छेद्यमलोड्यं विश्वरूपं विश्वकर्माणमव्यक्तमनादिमनिधनमक्षरमपि। स गर्भाशयमनुप्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मनात्मानम्, आत्मसंज्ञा हि गर्भे, तस्य पुनरात्मनो जन्म
गङ्गाधरः-तहि पिजश्चायं कथं स्यादित्यत आह-पितृजश्चायमित्यादि। यानि तु खल्वस्य पितृतो जातस्य गर्भस्य पितृजानि जायमानस्य च यानि तेषाञ्च जन्म न स्यादिति। तानि केशादीनि पितृशुक्रजानि न च मातुरातवजान्यथवाहाररसजानि॥११॥
गङ्गाधरः-कथमात्मज इत्यत आह-आत्मजश्चेत्यादि। योऽन्तरात्मा स गर्भस्यात्मा तमेनमन्तरात्मानं जीव इत्याचक्षते। योऽयं जायते स जीवतीति । किं जीव इत्यत आह-शाश्वतमिति । एष ह्यशाश्वतो मरणशीलखात् । सोऽन्तरात्मा शुक्रशोणिताभ्यां सह आत्मानं स्वमेव गर्भत्वेन गभेरूपेण जनयति। कुतो गर्भस्यात्मवमित्यत आह-आत्मसंज्ञा हि गर्भे इति। हि प्रन्थो व्याख्येयः । मातृजस्वी स्वगादीनामागमगम्यमेव । पुरीषाधानं पक्वाशयः, उत्तरगुदाधरगुदी गुदोत्तराधरभागौ, वपावहनं तैलवर्त्तिकेति ख्यातम् ॥ १० ॥
चक्रपाणिः-शुक्रमिति विच्छिद्य पाठेन, शुक्रस्य सर्चधातुसारस्योपादेयतां दर्शयति ॥११॥
चक्रपाणिः-आत्मज इत्यादिना आत्मजत्वं व्युत्पादयति ; 'अन्तरात्मोच्यते' इत्यनेन, गर्भकारणभूतमात्मानं षढ़ धातुसमुदायवद 'आत्म'शब्दाभिधेयान व्यावर्त्तयति ; आचक्षत इति आगमेषु ; शाश्वतादिशब्दैछ वते वृद्धाः, अलोड्यमित्यलोभ्यम् ; गर्भत्वेन जनयत्यात्मानमिति गर्भस्वरूपो यः पदधातुरात्मा, तं जनयतीत्यर्थः ; गर्भस्यात्मशब्दाभिधेयतामाह-'आत्मसंज्ञा हि गर्भ' इति ;
For Private and Personal Use Only
Page #752
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ] शारीरस्थानम् ।
१६२६ अनादि-सत्त्वान्नोपपद्यते। तस्मादजात एवायमजातं गर्भ जनयति जातोऽप्यजातं च गर्भ जनयति। स चैव गर्भः कालान्तरण बाजयुवस्थविरभावानवाप्नोति। स यस्यां यस्यामवस्थायां वर्तते तस्यां तस्यां जातो भवति, या त्वस्य पुरस्कृता तस्यां जनिष्यमाणश्च। तस्मात् स एव जातश्चाजातश्च युगपद्भवति तस्मिंश्चैतदुभयं सम्भवति जातत्वञ्चैव जनिष्यमाणत्वञ्च । स जातो जन्यते। स चैवानागतेष्ववस्थान्तरेष्वजातो जनयति
आत्मनात्मानम्। सतो ह्यवस्थान्तरगमनमात्रमेव हि जन्म चोच्यते यस्मात् गर्भे गर्भाशये गर्भस्यात्मसंज्ञा स्वसंशा। ननु तर्हि किमात्मा जात इत्यत आह-तस्य पुनरित्यादि । तस्यात्मनः पुनस्तस्यात्मनस्तु जन्म नोपपद्यतेऽनादिसत्त्वात् अनादित्वात् सत्त्वाच। तस्माज्जन्मानुपपत्तितः स आत्मा अजात एवानातं गर्भ जनयति। इति तु न चैवाजातो जनयति सत्त्वादित्यस्योत्तरम्। न हि जातो जनयति सत्त्वादित्यस्योत्तरमाह-जातोऽप्यजातमित्यादि। जातोऽयमात्मा स्वमेव जातं गभं जनयति । स चाजात एवात्मा गर्दा गर्भावस्थामापन्नः। बालेत्यादिस्थूलावस्थाप्रदर्शनं शिष्याणां स्फुटबोधार्थम्, वस्तुतः प्रतिक्षणमवस्थान्तरं प्राप्नोति शीघ्रगवस्वभावेन क्षणभङ्गखात् जगतः। यस्यां यस्यां बाल्ययौवनादौ तस्यां तस्यां बाल्ययौवनादौ, या तु अस्य . जातस्य या खवस्था पुरस्कृता अग्रे कृता आगामिनी, तस्यामवस्थायां स बालो वा युवा वा जनिष्यमाण इति, तस्मात् स बालो वालखेन जातश्च युक्खादिना तु अजातश्चेति युगपज्जातखमजातवञ्च इत्युभयं तस्मात् तस्मिन् बाले एतजातलं जनिष्यमाणवञ्चैतदुभयं सम्भवति, स च बालो जातः क्रमेण युवा जन्यते जायते आत्मना तूत्पाद्यते इति द्वार्थः। कथं जातो जन्यत इत्यत आहस चवेत्यादि। स एव च बालोऽनागतेषु भविष्यत्सु युवस्थविरादिभावेषु अवस्थान्तरेषु आत्मानमात्मना जनयति स्वेनैव स्वं युवादिकं जनयति । तस्येत्यनेन परमात्मानं न जनयति ; तस्यानादित्वाजन्म नोपपद्यते तस्मादजात एवायम् अजातं गर्भ जनयतीति पक्षोऽत्र योज्यः। अथाजातः सन् गर्भावस्थरूपो जात उच्यते ; एवमजातत्वं जातत्वञ्चात्मनि द्वयमपि व्यपदिश्यते। एतदेवात्मनि जातत्वमजातत्वञ्च दर्शयितु दृष्टान्तार्थ गर्भ एव जातत्वमजातत्वं दर्शयति–स चैवेत्यादि । पुरस्कृतेत्यग्रे भविष्यन्ती।
२४२
For Private and Personal Use Only
Page #753
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३०
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् तत्र तत्र च वयसि तस्यां तस्यामवस्थायाम्। यथा-सतामेव शुक्रशोणितजीवानां प्राक् संयोगादगर्भवं न भवति। तच्च संयोगाद्भवति। यथा सतस्तस्यैव पुरुषस्य प्रागपत्यात् पितृत्वं न भवति तच्चापत्याद्भवति। तथा सतस्तस्यैव गर्भस्य तस्यां तस्यामवस्थायां जातत्वमजातत्वञ्चोच्यते ॥ १२॥ __न तु खलु गर्भस्य मातुर्न पितु त्मनः सर्वभावेषु यथेष्टकारित्वमस्ति। ते किश्चित् ववशात् कुर्वन्ति किञ्चित् कर्म
नन्ववस्थान्तरप्राप्तिरियं, कथं जायते वा जन्यते वा इत्यत आह-सत इत्यादि। सतश्च प्रासिद्धस्यावस्थान्तरगमनमेव जन्मोच्यते, न खन्यद रूपम्। तत्र उदाहरणमाह-यथेत्यादि । वीजधा सूक्ष्मदेही जीवः। सतां वर्तमानानांशुक्रशोणितजीवानां संयोगात् । अत्र दृष्टान्तमाह-यथेत्यादि । तच्चेति पितृखम् । इति भगवदात्रेयेण प्रोच्य भरद्वाजोक्तं न हि जातो जनयति सत्त्वात्, न चैवाजातो जनयति सत्त्वात् । तस्मादुभयथाप्यनुपपत्तिरिति दूषणं प्रत्युक्तम् ॥१२॥
गङ्गाधरः-यद्ययमात्मानं शक्तो जनयितु स्यादित्यादि भरद्वाजदूषणं पतिवक्तमाह-न तु खल्वित्यादि। यथेष्टकारिवं स्वेच्छानुरूपकारित्वम्। ननु यथा बालस्य युवत्वावस्थाऽजाता जन्यत इति च, तथा अजातो जनयत्यात्मात्मानमिति च शब्दप्रयोगसमर्थनमात्रमेतद् विवक्षाभेदात् बोद्धव्यम्। अनेन चात्मावस्थाभेदकृतजातत्वसमर्थनेन 'जातो वा' इत्यादिग्रन्थकृतपूर्वपक्षः शब्दप्रयोगसमर्थनतया परिहृतः ; परमार्थतस्तु नित्यत्वेनाजात एवात्मा आत्मनोऽजातावस्थां गर्भादिरूपां जनयति ; तेन नासतः कारणत्वम् , सतो वा जन्यत्वम् इति पक्षः स्थिर एव । सतो हीत्यादिना सत्कार्यपक्षं सांख्यमतं दर्शयति ; किंवा, वयोभेदेन जन्म, तदेवावस्थान्तरगमनमिति दर्शयति ; तस्यां तस्यामवस्थायामिति च्छेदः । पितृत्वमिति पितृत्वन ध्यपदिश्यत इत्यर्थः ॥ १२ ॥
चक्रपाणिः-यदुक्तम्,-यद्यात्मा आत्मानं जनयति, तदा वशित्वादिगुणयुक्तं जमयेदिति ; तत्रोसरमाह-न तु खल्वित्यादि। गर्भस्य सर्वभावे न मात्रादीनां यथेष्टकारित्वमिति योज्यम् । अत्र च यद्यप्यात्मैव प्रकृतः तथापि तुल्यसमाधानत्वेन मातापितरावपि व्युत्पादितौ। यतो ह्यात्मनः सर्वभावेषु यथेष्टकारित्वेन इष्टयोनिगमनादिप्रसक्तिः समाधीयते, तथा मातापित्रोरपि यथेष्टकारित्वेन पुत्रानेव जनयेयुरित्यादिपूर्वपक्षः परिहृतो भवति । अथ कुत एवात्मादीनां यथेष्टकारित्व क्वचिन्न भवतीत्याह-ते किञ्चिदित्यादि । किञ्चिदिति न सर्वम्। अत्र मातापितरौ स्ववशौ मैथुनं गर्भकारणं
For Private and Personal Use Only
Page #754
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः शारीरस्थानम्।
१६३१ वशात् कचिच्चैषां करणशक्तर्भवति क्वचिन्न भवति। यत्र सत्त्वादिकरणसम्पत् तत्र यथाबलमेव यथेष्टकारित्वमतोऽन्यथा विपर्ययः। न च करणदोषादकारणमात्मा गर्भजनने तहि कथङ्कार क खमस्तीत्यत आह-ते किञ्चिदित्यादि। ते माता च पिता च जीवश्चैते किञ्चित् कम्मै स्ववशात् कुर्वन्ति, किश्चित् शोकमोहादिक कर्मवशात्, कचित् कार्य एषां मातापितजीवानां करणानां मनोबुद्धयादीनां शक्तर्भवति, कार्य कचिच्च कार्ये शक्तितो न भवति । सत्त्वादिकरणसम्पत् मनःप्रभृतीनां रजस्तमोऽनुबन्धनिम्मुक्तवादिः। अतोऽन्यथा यत्र सत्त्वादिकरणव्यापत् तत्र विपर्ययो न यथेष्टकारिखमिति । ननु तर्हि करणानां मनोबुद्धग्रादीनां रजस्तमःप्रभृतिदोषादात्मा न कारणं भवखिति चेदाह-न चेत्यादि ।
सात्मपरससेवादिकं चाचरतः, गर्भस्य जीवाधिष्ठानादौ तु कर्माधीने परवशौ ; तथा आत्मापि गर्भस्य चैतन्ये तथा धर्माधर्मक्रियानुष्टाने स्ववशः, कर्मजन्ये इष्टयोन्यादिगमने धर्माधर्मपराधीन एव । तेन कर्माधीनेऽपि विषये न मात्रादीनां यथेष्टकारित्वम् । यथेष्टकारित्वमपि मात्रादीनां क्वचित् दर्शयन्नाह-क्वचिच्चैषामित्यादि । करणमुपकरणं साधनोपाय इति यावत् । सत्त्वं मनआदि प्रधानं येषाम्, तानि सत्त्वादीनि मनइन्द्रियशुक्रशोणितादीनि ; यथाबलमिति यथाकर्म, बलशब्देनेहादृष्टमुच्यते। एतेन यत्र मात्रादीनां पुत्रेच्छायामिष्टयोनिषु गमनादिकरणशक्तिर्भवति, कर्म चानुगुणं भवति, तत्रेप्सितपुत्रादिष्विष्टयोनिगमनादि कार्यं भवति, यदि तत्र विशुद्धशुक्रः पुरुषो भवति, स्त्री च विशुद्धयोन्याशयत्वादिगुणयुक्ता, पुत्रजननञ्च कर्म तयोर्बलबत्, तदा पुत्रजन्माभिसन्धाय मैथुनमापद्यमानौ ईप्सितं पुत्रं जनयतः, तथा आत्मापि विशुद्धसत्त्वादिगुणयुक्तः शुभकर्मवान् तत्काले इष्टां योनिमनुध्यायति, तदाभीष्टयोनिगमनं सम्पादयत्यात्मन इत्यादि यथेष्टकारित्वोदाहरणं ज्ञेयम्। अतोऽन्यथा इति सत्त्वादिकरणाशक्तौ विगुणे च दैवे विपर्याय इति न यथेष्टकारित्वम् ; किंवा कचिच्च मैथुनादौ पित्रादीनां न स्ववशत्वम्। तत् किमिति जीवोपक्रमादावपि न स्ववशत्वमेषां भवति ? इत्याह-वचिच्चैषामित्यादि। क्वचिदेव कार्ये यस्मात् किञ्चित् करणं मात्रादीनां शक्तम्, न सर्वत्र, तेन सर्वेष्वेव गर्भस्य भावेषु न शक्तमिति भावः। यत्रापि चैते मात्रादयः स्ववशाः सन्तः कुर्वन्ति, तत्रापि स्वीय. स्वीयकरणायुक्ता एवं कुर्वन्तीत्याह-यत्र सत्त्वेत्यादि। यथाबलमिति यथाशक्ति। अनेन च मात्रादयो गर्भस्य येषु विशेषेषु शक्ताः, तेषु सत्त्वादिकरणसम्पत्तौ यथेष्टकारिणो भवन्ति, नाशक्यविषये उपहतोपकरणा वा यथेष्टकारिणो भवन्तीति दर्शयति । अतोऽन्यथा विपर्याय इत्यस्य चार्थोऽने व्याकृतः। ननु सत्त्वादिकरणदोषाच्चेदयमात्मा गर्भ न जनयति तथाविधं, हन्त
For Private and Personal Use Only
Page #755
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३२
चरक-संहिता। [खुड्डीकागर्भावकान्तिशारीरम् सम्भवति।दृष्टश्च चेष्टा योनिरैश्वयं मोक्षश्चात्मविद्भिरात्मायत्तम्। न ह्यन्यः सुखदुःखयोः कर्त्ता न चान्यतो गर्भो जायते जायमानः, न चाङ्कुरोत्पत्तिरवीजात् ॥ १३ ॥
कुतोऽत्रात्मा करणदोषवत्वेऽपि नाकारणमित्यत आह- दृष्टञ्चेत्यादि । कस्माच चेष्टादिकमात्मायत्तं दृश्यते इत्यत आह-न ह्यन्य इत्यादि। हि यस्मादात्मतोऽन्यः कश्चिद्भावः। ननु कथमन्यो न कतैत्यत आह-न चान्यत इत्यादि। अन्योऽप्यात्मतो यः कतैष्यते सोऽपि जायमानो न चात्मतोऽन्यतो जायते। ननु कथं नान्यतः स कर्ता जायमानो जायते इत्यत आहन चाङ्क रेत्यादि। वीजं विना न चारोत्पत्तिरिति, तथा च वीजं चेतनावान् आत्मा तस्माज्जायमानोऽन्यश्चेतनः कर्ताभिधीयते उपचारात् । परन्तु तत्रापि कत्त्वे आत्मैव वीजं तस्मादात्मा सुखदुःखयोः कर्ता तस्माच्च सुखदुःखहेतुः कर्म शुभाशुभमात्मायत्तं शुभाशुभकर्मफलादिष्टानिष्टयो निरैश्वर्य मोक्षश्च शुभकम्मत इत्यत आत्मायत्तमेव चेष्टादिकमतो नात्मा करणदोषादकारणं गर्भजनने सम्भवतीति बोध्यम् ॥१३॥
तय कारणमेवायमान्मा, कारणं हि यद्भवति, तत् करोत्येव कार्यमित्याह-न चेत्यादि। करणदोषादकुर्वन् गर्भ कदाचिदात्मा न गर्भजनने कारणं भवतीति न, अपि तु भवत्येव कारणम् । एवं मन्यते-मृदाद्यभावात् घटमकुर्वन्नपि कुम्भकारः कारणमेव घटस्य भवति, घटजननशक्तियुक्तत्वात्, तथा आत्मापि करणदोषादकुर्वन्नपि तथाविधं गर्भ तजननशक्तत्वेन भूयोदृष्टत्वात् कारणमेव भवति । तथेष्टयोनिगमने प्रसक्तिरपि प्रोद्भाविता, आत्मनः कारणत्वेन सा क्वचिद भवतीत्यपि दर्शयन्नाह- दृष्टम्चेत्यादि। आत्माधीना योनिः पुरुष प्रति इष्टा योनिः, तथा ऐश्वर्यादयश्वात्माधीना दृष्टाः, यथोक्तं कतिधापुरुषोये-"आवेशश्चेतसो ज्ञानम्" इत्यादिना । आत्मनः कारणत्वे हेत्वन्तरमाह-न ह्यन्य इत्यादि। हि यस्मादात्मनोऽन्यः सुखदुःखयोः कर्ता नास्ति, अत आत्मैव सुखदुःखसाधनेन्द्रियकर्मशरीरादिकर्ता। तेन आत्मा कारणं गर्भस्य सुखदुःखाद्याधारस्येति भावः। अथ भूतान्येव कस्मात् संयोगवशात् चेतनासुखादिकारणानि न भवन्तीत्याह-न चान्यत इत्यादि। अन्यत इति विजातीयात् । जायमान इत्युत्पद्यमानः । सदृशमेव कारणात् कार्यमुत्पद्यते। येन न शणस्याङ्कुरोत्पत्तिर्नारिकेलवीजादिति कार्यत्वेनाभिमताकुरस्य वीजादुत्पत्तिः ; तेन गर्भस्य यच्चैतन्यं तदचेतनेभ्यो न भवति, किन्तु चेतनाधातोरात्मन एवेति दर्शयति ॥ १३॥
For Private and Personal Use Only
Page #756
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१६३३ यानि खल्वस्य गर्भस्यात्मजानि यानि चास्यैवात्मतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथा-तासु तासु योनिषूत्पत्तिरायुरात्मज्ञानं मन इन्द्रियाणि प्राणापानौ प्रेरणं धारणमाकृतिस्वरवर्णविशेषाः सुखदुःखे इच्छाद्वषो चेतना धृतिबुद्धिः स्मृतिरहङ्कारः प्रयत्नश्चेत्यात्मजानि ॥१४॥
सात्म्यजश्चायं गर्भः। न ह्यसात्यसेवित्वमन्तरेण स्त्रीपुरुषयोः बन्ध्यत्वमस्ति गर्भे वाऽनिष्टो भावः। यावत् खल्वसाम्य
गङ्गाधरः-नन्वेवमात्मनोऽन्यतोऽपि तानि जायन्ते यानि तु खल्वस्य गर्भस्यात्मजानीत्यतस्तान्याह-यानीत्यादि। जातोत्तरकालमप्यात्मजानि सम्भवतो गर्भाशये जायमानस्य गर्भस्य च यानि चात्मजानि तानि चानुव्याख्यास्याम इत्यर्थः। आयुः दीघेहस्वादिरूपं शुभाशुभकम्मफलात्, आत्मज्ञानं स्वशानम्, मनः सत्त्वसंज्ञक मिथ्याहकारिकान्मनसः पूर्बकृतकम्मेसहितात्मनः । एवमाहङ्कारिकेन्द्रियेभ्यो नित्यस्वानुबन्धेभ्यो नित्येभ्यो भूतेभ्यः पुनः कत्मिकेभ्यस्त द्विरूपाण्यनित्यानीन्द्रियाणि बोध्यम्। प्रेरणं मनःप्रभृतीनां स्वस्वविषये, धारणं मनसि धारणा चिरस्थितिरित्यर्थः। आकृतिविशेषः खरविशेषो वर्णविशेषश्चात्मकार्य एव शुक्रच्युतिकालिकपकारविशेषरसविशेषादिकरणसम्पत्तिसहायाद् भवति, न तु शुक्रादिप्रकारविशेषकार्यः । तस्मादिष्टास्वेव योनिषु वशिनमित्यादिकश्चात्मानमात्मा न जनयति । तस्मादेवात्मजश्चायं गर्भ इति ॥१४॥
गङ्गाधरः-गर्भस्यात्मजवं स्थापयित्वा सात्म्यजत्वं स्थापयति-सात्म्यजवायमित्यादि। अयं गर्भस्तु सात्माज एव न खसात्मजः। कुतो नासात्माजः सात्माजश्च भवतीत्यत आह—न हीत्यादि। हि यस्मात् असात्मासेवित्वं विना स्त्रीपुसयोर्वन्धात्वं नास्ति, गर्भेषु वाप्यनिष्टभावो नास्ति
चक्रपाणिः-एवमात्मजन्वं गर्भस्य व्युत्पाद्यात्मजान् विशेषेणाह-यानीत्यादि। प्रेरणं धारणम्चेन्द्रियाणामेव । अत्र च तत्तद्देवादि-पश्वादियोनिगमनपरत्वे धर्माधर्मजन्ये धर्माधर्मस्यापि जनकत्वेनात्मैव मूलकारणमुच्यते। आत्मज्ञानप्राणापानादौ तु मनःकारणत्वेऽप्यात्मैव व्यवधानेन कारणम् ॥ १४ ॥
चक्रपाणि:- सात्म् जश्चेत्यादिना सावजवं युपादयति, ६.स. सेवां गर्भापघाहिनी
For Private and Personal Use Only
Page #757
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३४
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् सेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसर्पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते तावत् समर्था गर्भजननाय भवन्ति। सात्म्यसेविनां पुनः स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले सन्निपतितानां जीवस्यानवक्रमणाद् गर्भा न प्रादुर्भवन्ति । न हि कंवलं सात्म्यज एवायं गर्भः समुदायोऽत्र कारणमुच्यते ॥१५॥ ___ यानि तु खल्वस्य गर्भस्य सात्म्यजानि यानि चास्य सात्म्यतः सम्भवतः सम्भवन्ति तात्यनुव्याख्यास्यामः। तद् तस्मात् सात्माजो गर्भो न खसात्माजः। अत्रासात्मासेविनस्वखिलेनानपत्याः स्युरिति यदाशङ्कितं तन्न। कुत इत्यत आह-यावत् खल्वित्यादि। तस्मादसात्मासेविनां शरीरोपसर्प द्भिरपि प्रकुपितैरपि त्रिभिदोषैः शुक्रशोणितगर्भाशयोपघाताभाववतां सापत्यखम्। शुक्रशोणितगर्भाशयोपघातवतान्तु अनपत्यवमिति नासात्मासेविनां निखिलेनानपत्यवम्। एवं सात्मासेविनाम् ऐकान्तेन व्यक्तं प्रजा स्यादिति यदुक्तं तदपि न युक्तम् । कुत इत्यत आहसारमासेविनां पुनरित्या दि। सन्निपतितानामिति व्यवायमापन्नानाम् । यदि सात्मासेविनामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले व्यवायवतामपि स्त्रीपुरुषाणां जीवस्यावक्रममन्तरेण न गर्भा भवन्ति, तहिं कथं सात्माजश्वायम् उच्यते इत्यत आह-न हीत्यादि। केवलमिति एकस्मात् सात्म्यादेव गों जायते इति नोच्यते, किमुच्यते इत्यत आह-समुदाय इत्यादि। समुदायो मातापित्रात्मसात्मारससत्त्वानामेषां समुदाय इत्यर्थः । जीवस्यानवक्रमे सात्माम् एव सेवमानानां न गर्भा भवन्ति। जीवस्योपक्रमे तु भवन्तावेति सात्म्यसेविनाम् ऐकान्त्येन व्यक्तं प्रजा न स्यादिति बोध्यम्। नन्वैतावतापि सात्म्यस्य कस्मात् कारणमिष्यते जीवस्यावक्रमस्येष्यतामिति चेन्न। गर्माणां सात्म्यस्य कारणखमन्तरेण सात्म्यजान्यपि यानि तानि न प्रादुर्भवन्ति ॥१५॥
गङ्गाधरः-ननु कानि च तानि सात्म्यजानीत्यत आह-यानीत्यादि। गर्भस्य जातोत्तरकालं यानि तु सात्म्यजानि तानि सात्म्यतः सम्भवतो दर्शयन् सात्म्यसेवाया गर्भ प्रति कारणत्वं द्रढ़यति, सात्म्यसेविनामपि प्रभावबलोत्पत्ति दर्शयन्
For Private and Personal Use Only
Page #758
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः शारीरस्थानम् ।
१६३५ यथा-आरोग्यमनालस्यमलोलुपत्वमिन्द्रियप्रसादः स्वरवर्णवीजसम्पत् प्रहर्षभूयस्त्वचेति साम्यजानि ॥ १६॥
रसजश्चायं गर्भः। न हि रसाहते मातुः प्राणयात्रापि स्यात्, किं पुनर्गर्भजाम। न चैवास्यासम्यगुपयुज्यमाना रसा गर्भ
गर्भाशये जायमानस्यास्य च यानि सात्म्यजानि तान्यनुव्याख्यास्यामः। वीजस्य सम्पत् शुक्रशोणितदोषाभावः। प्रहर्षभूयस्वं मैथुने दुःखशून्यसुखोत्कर्षः । तस्मात् सात्म्यजश्चायं गभौं न खसात्म्यज इति ॥१६॥
गङ्गाधरः-सात्म्यजत्वं स्थापयिखा गर्भस्य रसजत्वं स्थापयति-रसजश्चेत्यादि । ननु कस्माद् रसजश्चायं गर्भ इत्यत आह-न हीत्यादि । प्राणयात्रा प्राणयापना। मातुः प्राणयात्रां विना कथं गर्भस्य जन्मसम्भव इत्यभिप्रेत्याहकिमित्यादि। तत्रापि रसोपयोगिस्त्रीपुरुषावभिप्रेत्य स्त्रीपुरुषाणां रसानुपयोगिखाभावेन सर्वेषामेव समजखापत्तिवारणाय श्रेष्ठरसापयोगस्य गर्भहेतुखे कल्पिते श्चेष्ठरसाजादिमांसरसादिसेविभिन्नानां श्यामाकादिसेविनां निखिलेन अनपत्यवं यदाशङ्कितं तन्न। कुत इत्यत आह-न चैवेत्यादि। अस्य स्त्रीपुरुषोभयस्यासम्यगुपयुज्यमाना अश्रेष्ठा रसा नैव गभमभिनिर्वर्त्तयन्ति, असम्यगरससेविनां हि स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसपेन्तो न यावत् शुक्रशोणितगर्भाशयोपघाताय सम्पद्यन्ते तावत् तदरसानुरूपगर्भजननाय भवन्ति इति । असम्यग्रसोपयोगिनां शरीरं सर्पद्भिरपि प्रकुपितैत्रिभिर्दोषैरनुपहतशुक्रशोणितगर्भाशयानां सापत्यखम् । तदुपहतशुक्रशोणितगर्भाशयानान्तु
"असात्मप्रसेविनश्च निखिलेनानपत्याः स्युः" इति पूर्वपक्षं परिहरति ; सात्मसेविनां पुनरित्या दिना तु ग्रन्थेन 'सात्म यसेविनामेकान्तेन प्रजा स्यात्' इति यदुक्तम्, तत् परिहरति ; सन्निपतितानामिति व्यवायमापन्नानाम् । अत्र स्वरवर्णी सात्मयजत्वेनोक्तौ ; तेन द्वावप्यत्र कारणमिति ज्ञेयम् ॥ १५॥१६॥
चक्रपाणिः-प्राणयात्रापि स्थादिति गर्भाधारमूताया मातुरपि प्राणस्थितिरित्यर्थः । न चैवमसम्यगुपयुज्यमाना इत्यादिना, 'असात्मपरसोपयोगस्य गर्भोपघातित्व दर्शयति ; असात्मपरसोपयोगिनां प्रभावेण जननं यत्, तदसात्म्यसेविप्रजाभवनन्यायतुल्यमिति नेह पुनर्दशितम् । समुदयो
For Private and Personal Use Only
Page #759
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३६
चरक-संहिता। खुडीकागर्भावक्रान्तिशारीरम् मभिनिवर्तयन्ति। न च केवलं सम्यगुपयोगादेव रसानां गर्भाभिनिवृत्तिर्भवति समुदायोऽप्यत्र कारणमुच्यते ॥ १७॥ ____ यानि तु खल्वस्य गर्भस्य रसजानि यानि चास्य रसतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथाशरीरस्याभिनिर्वृत्तिरभिवृद्धिः प्राणानुबन्धस्तृप्तिः पुष्टिस्त्माहश्चेति रसजानि ॥ १८॥ निरपत्यखमित्यस्मात् श्यामाकादुरपयोगिनां न निखिलेनानपत्यमिति । एव छागादिश्रेष्ठरसोपयोगिनामैकान्त्येन प्रजा स्यादिति यदुक्तं तदपि न युक्तम् । कुत इत्यत आह-ने च केवलमित्यादि । केवलं श्रेष्ठाजादिरसानामुपयोगादेव गर्भाभिनिट त्तिश्च न भवति जीवस्यानवक्रमात् । न हि केवलं रसज एवायं गर्भ इत्युच्यते। किमुच्यते कारणमित्यत आह–समुदाय इत्यादि। तथा च जीवस्यानवक्रमे श्रेष्ठरसोपयोगिनामपि न गर्भः स्यात् जीवावक्रमे तु स्यादित्यतो हेतोरजादिश्रेष्ठरसोपयोगिनामेकान्तेन गौ न भवतीति बोद्धव्यम्। नन्वेवम् अस्वात्मा कारणं कुतो रसः कारणमुच्यते इति चेन्न। रसं विना शरीराभिनित्यभिप्रादीनां रसकार्याणां गर्भस्य जातोत्तरकालं गर्भाशये जायमानस्य चासम्भवात् ॥१७॥
गङ्गाधरः-ननु कानि रसकार्याणीत्यत आह-यानि खित्यादि। यानि जातोत्तरकालं गर्भस्य रसजानि रसतः सम्भवतो गर्भाशये जायमानस्य यानि च रसजानि तान्यनुव्याख्यास्यामः---तद् यथेत्यादि। शरीरस्याभिनिन् त्तिरुत्पत्तिः। शुक्रशोणितयोरपि रसजसात् । अभिद्धिः क्रमेण परिमाणद्धियेण स्थौल्येन च। प्राणानुबन्धः उत्तरोत्तरबलश्वासनिश्वासादिहेखनुत्तिः । पुष्टिमध्यकालेऽपि दीर्घखाद्यभिद्धिं विनापि पोषणं शरीरस्य । इत्येवं प्रकारेण रसजश्चैवायं गर्भो न खरंसज इति ॥१८॥ ऽप्यत्र कारणमित्यनेन तुल्यसम्यग्रससेविनाञ्चापत्यभवने कारणं धर्मादि दर्शयति । अभिनिव्वृत्तिः अङ्गप्रत्यङ्गव्यक्तता। वृद्धिस्तु दैर्येण वृद्धिः । प्राणानुबन्धः इति बलानुबन्धः । पुष्ठिरुपचयः । उत्साही बलम् । 'इति'शब्दः प्रकारे। तेन एवंप्रकाराण्यान्यान्यपि वर्णादीनि रसजानीति दर्शयति । एवं पूर्वत्रापि 'इति'शब्दो व्याख्येयः। यदा तु 'इति'शब्दश्च परिसमाप्त्यर्थः, तदाप्याविष्कृता रसजानां परिसमाप्तिर्जया। तेन अनाविष्कृता वर्णादयोऽपि रसजा लभ्यन्ते ॥ १७॥१८॥
For Private and Personal Use Only
Page #760
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ] शारीरस्थानम् ।
१६३७ अस्ति खल्वपि सत्त्वमौपपादुकं यज्जीवस्पृक शरीरेण छ अभिसंबध्नाति, यस्मिन्नपगमनपुरस्कृते शीलमस्य व्यावर्त्तते, भक्तिविपर्यस्यते, सव्वैन्द्रियाण्युपतष्यन्ते, बलं होयते,व्याधय आप्याय्यन्तै, यस्माद्धीनः प्राणान् जहाति, यदिन्द्रियाणामभिग्राहकञ्च मन इत्यभिधीयते, तत् त्रिविधमाख्यायते शुद्धं राजसं तामसञ्चेति। येनास्य खलु मनो भूयिष्ठं तेन द्वितीयायामाजाती
गङ्गाधरः-इति रसजवं गर्भस्य स्थापयित्वा सत्त्वजत्वं स्थापयति-- अस्तीत्यादि। न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति इति यदुक्तं तन्न। यस्मादस्ति खलु सत्त्वं मनोऽप्यौपपादुकमिति। कथमोपपादुकमित्यत आह-यत् सत्त्वं जीवस्पृक् जीवात्मानं नित्यं स्पृशत् शरीरेणाभिसम्बनाति, तद्विना हि जीवात्मनः शरीराभिसम्बन्धो न स्यात्। यस्मिन् सत्त्वे अपगमनं शरीरात् स्वनिर्गमनं, पुरोऽग्रे कृतं येन तस्मिन् आसन्नमरणस्यास्य शील खभावो व्यावर्तते विपरीतो भवति, भक्तिभंजनशीलता विपय्यस्यते विपर्ययो भवति। उपतप्यन्ते सर्वेन्द्रियाणि शक्त्यादिना हीयन्ते। यस्माद्धीनः प्राणी। तदिन्द्रियाणां श्रोत्रादीनां स्वार्थग्रहणाय प्रेरकं यत् तन्मन इत्यभिधीयते। तत् त्रिविधमाख्यायते शुद्धं केवलसत्त्वात्मकं राजसं रजोगुणबहुलं तामसं तमोगुणबहुलम् । इत्यस्मादस्ति खल्वपि सत्त्वमोपपादुकमिति । न तु न चास्ति सत्त्वमौपपादुकमिति। अत्र तु नास्य किश्चित् पौव्वेदैहिकं स्यादविदितमश्रतमदृष्टं वा स च किश्चिदपि न स्मरतीति यदाशङ्कितं तदप्ययुक्तम्। कुत इत्यत आह-येनास्येत्यादि। येन सखाद्यन्यतमेन गुणेनास्य मनुष्यस्य मनो भूयिष्ठं
चक्रपाणिः--अस्तीत्यादिना मनस औपपादुकमाक्षिप्तं समादधाति । 'अपि'शब्दोऽवधारणे । अत्र च 'यजीवं स्पृकशरीरेणाभिसंबनाति' इत्यादिना मनसो धर्मकथनमेवोपपादुकसाधनं भवति, मनोन्यतिरेकेणैतदुच्यमानधर्माणामसिद्धः। नित्यमात्मानं स्पृशतीति स्पृक। शरीरमातिवाहिकशरीरम् । तेन स्पृकशरीरेण कारणभूतेन जीवमात्मरूपमभिसबध्नाति भोगायतनशरीरेणेति शेषः । आतिवाहिकशरीरसद्भावश्च "मूतैश्चतुर्भिः सहितः" इत्यनेन प्रतिपादितः। किंवा 'जीवमात्मानं स्पृफशरीरेण' इति स्पर्शवता शरीरेण यन्मनोऽभिसंबध्नाति तदोपपादुकमस्तीति योजना। एवं मन्यते-यदि मनोऽत्रात्मनः शरीरसम्बन्धे न स्वीक्रियते, तदा व्यापकत्वादात्मनः सर्वत्रवोपलब्ध्या भवितव्यम्। न च भवति । तथा यत्र स्पर्शवति शरीरे मनः प्रतिबद्धं भवति, तत्रैवायं
* जीवं स्पृकशरीरेणेति चक्रः ।
For Private and Personal Use Only
Page #761
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३८
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् सम्प्रयोगो भवति । यदा तु तेनैव शुद्धेन संयुज्यते तदा जाते. रतिक्रान्तायाश्च स्मरति । रमातं हि ज्ञानमात्मनस्तस्यैव मनसोअनुबन्धादनुवर्त्तते, यस्यानुवृत्तिं पुरस्कृत्य पुरुषो जातिरमर इत्युच्यते इति सत्त्वमुक्तम् ॥ १६ ॥ , यानि खल्वस्य गर्भस्य सत्त्वजानि यानि चास्य सत्त्वतः सदगुणभूयिष्ठेन तेन मनसा द्वितीयायामाजातौ द्वितीयजन्मपर्यन्तं सम्प्रयोगः अस्य मनुष्यस्य भवति। तद्गुणमनोऽनुत्तिद्वितीयजन्मपर्यन्तं भवति। यदा तु तेनैव मनसा शुद्धन केवलसत्त्वगुणात्मकेन संयुज्यतेऽयं पुरुषस्तदातिकान्ताया अतीतायाः पूर्वस्या अपि जातेर्जन्मनः स्मरति। स्मरतेः कम्मेणि षष्ठी। न तु राजसेन न वा तामसेन मनसा यदि संयुज्यते । कुत इत्यत आहस्मार्त हीत्यादि। हि यस्मादात्मनो ज्ञानं स्मात स्मृत्या वर्तते। एतमेवार्थ व्याकरोति । तस्यैव शुद्धसत्त्वात्मकस्य मनस आत्मनोऽनुबन्धादनुवर्तते। यस्य मानस्यानुवृत्तिं पुरस्कृत्य अग्रे कृखा पुरुषो जातिस्मरः पूर्वजन्मस्मरणशील इत्यभिधीयते इति । तस्मानास्य किञ्चित् पोर्चदेहिकं स्यादविदितमश्रतमदृष्टं वा, स च किश्चिदपि न स्मरतीति यदुक्तं तन्न। नन्वेवमस्वात्मनो गुणवतः सत्त्वोद्रेकेण गर्भावक्रमो न तु सत्त्वसंप्रयोगादिति चेन, मनःकार्याणां शीलशौचादीनामसम्भवात् ॥१९॥ , गङ्गाधरः-ननु कानि सत्त्वकार्याणीत्यत आह-यानीत्यादि । जातोत्तरसुखायपलभते। 'स्मृग'विशेषणेन शरीरस्य मूत्रनखकेशादौ मनोगमनाभाधादात्मनोऽनुपलब्धिं दशयति । अपगमनपुरस्कृत इति देहान्तरगमनापायमुखे। भक्तिरिच्छा। यस्माद्रीन इति मनसा त्यता। येनेति यथामूतेन सात्त्विकेन राजसेन तामसेन वा मनसा मनो भूयिष्ठमित्यभिप्रायः। द्वितीयायां वा जाताविति द्वितीयजन्मनि, जन्मान्तरे यादृशं मनः, तादृशमेव जन्मान्तरे प्रायो मस्तीत्यर्थः। केचित् तु, 'तेन न द्वितीयायाम्' इति पठन्ति। अत्रापि प्रायो द्वितीये जन्मनि तुल्येन मनसा योगो न भवति, कदाचित् तु भवतीत्यर्थः । यदुक्तम्—'नास्य किञ्चित् पौर्वदेहिकमविदितं स्याद्' इति, तत् पौवंदेहिकं ज्ञानं क्वचिद् भवतीति दर्शयन्नाह-यदा स्वित्यादि । शुद्धेनेति विशुद्धसत्त्वगुणेन। तस्यैवेति वक्ष्यमाणेन यस्येत्यनेन सम्बध्यते। मोनियन्त्रपीड़ायामपि हि उदभूतेन तमसा विप्लुतं मनो नातिक्रान्तजन्मगतं स्मरति, यस्तूदभूतसत्त्वस्तमसा माभिभूयते, स सरत्येवातिक्रान्तजन्मानुभूतमिति भावः। पुरस्कृत्येति कारणत्वेनावधार्य । अयच मनोधर्मसमूह इन्द्रियोपक्रमोक्तोऽपि पुनरिह प्रकरणवशाच्यमानो न पुनरुक्तदोषमावहति ।
For Private and Personal Use Only
Page #762
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] शारीरस्थानम् ।
१६३६ सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथा-भक्तिः शीलं शौचं द्वषः स्मृतिमोहस्त्यागो मात्सयं शौय्यं भयं क्रोधस्तन्त्रोत्साहस्तक्ष्ण्यं माईवं गाम्भीर्यमनवस्थितत्त्वमित्येवमादयश्चान्ये ते सत्त्वजा विकारा यानुत्तरकालं सत्त्वभेदमधि. कृत्योपदेच्याम इति सत्त्वजानि। नानाविधानि तु खलु सत्त्वानि तानि सर्वाण्येकपुरुषे भवन्ति । न च भवन्त्येककालम् । एकन्तु प्रायोऽनुवृत्त्याह ॥ २०॥ कालं यानि सत्त्वजानि यानि च जायमानस्य। शीलं शीलता। तैष्ण्यं तीव्रस्वभावः। माद्देवं मृदुखभावः। गाम्भीर्यमचञ्चलखम्। उत्तरकालं महत्यां गर्भावक्रान्त्यां शारीरे। ननु सत्त्वमुक्तं त्रिविधं शुद्धं राजसं तामसमिति। तत् त्रिकमेवैकैकस्मिन् पुरुषे किमथवा प्रत्येकमित्यत आह-नानेत्यादि । एककालं युगपत् । ननु यदाककालं न भवति शुद्धं राजसं तामसञ्च मनस्तहि कथं मनःसंशमुच्यते सत्त्वं रजस्तमश्चाख्यायताम् अथवा सत्त्वमयं, रजोमयं तमोमयश्वाख्यायतां विविधमेव ततो भवति न तु नानाविधमित्यत आह-एकन्तु इत्यादि । सत्त्वमेकं प्रायोऽस्य सत्त्वगुणादाकैकगुणबहुलत्वेनानुवृत्त्या सात्त्विक वा राजसं वा तामसं वाह। तस्मान्न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामतीति न वाच्यम् ॥२०॥ यद्यपि सत्त्वस्य गर्भजनकत्वं साक्षान्नोक्तम्, तथापि सत्त्वस्य यदुपपादकत्वं गर्भ प्रति, तेनैव सरवस्य गर्भजनकत्वं प्रतिज्ञातं मन्तव्यम् । तेन 'यानि खल्वस्य गर्भस्य सत्वजानि' इत्यादिना गर्ने सत्त्वज. भावकथनमुपपन्नमेव, गर्भकारणत्वकथनमपि च। सत्त्वस्योपपादकत्वभाषया कारणत्वं यदुक्तम्, तदेहान्तरगमनरूपधर्मस्य गर्भकारणत्वातिरिक्तस्य प्रतिपादनीयम् । नानाविधानीति नानाविध. सात्विकराजसतामसवृत्तिभिन्नानि। तान्येकपुरुषे भवन्तीत्यनेन एक एव पुरुषः कदाचिद्धम्मक्रियायां सात्त्विको भवति, कदाचित् कामचिन्तायां राजसः, कदाचित् मोहे तमोमय इति दर्शयति। एकदैव सारिबकादयो धा न भवन्ति, किन्तु पर्यायेण भवन्ति। ननु यदेवकपुरुष एव सर्वे सात्त्विकादयो भवन्ति, तत् कथमयं सात्विक इत्यादिव्यपदेशा भवन्तीत्याहएकन्रिवत्यादि। प्रायोवृत्त्येति भूयिष्ठा यस्य सात्त्विका वृत्तयो भवन्ति स सात्विकः, यस्य राजस्यो वृत्तयो भवन्ति स राजस उच्यते इत्यादि। एतदेव पूर्वमुक्तम्,–'यद्गुणञ्चाभीक्ष्णं पुरुषमनुः वर्तते सत्त्वम्, तदगुणमेवोपदिशन्ति बाहुल्यानुशयाद' इति ॥ १९।२० ॥
For Private and Personal Use Only
Page #763
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४०
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम . ' एवमयं नानाविधानामेषां गर्भकराणां भावानां समुदायादभिनिवर्त्तते गर्भः। यथा कूटागारं नानाद्रव्यसमुदायात, यथा वा रथो नानारथाङ्गसमुदायात्। तस्मादेतदवोचाम-मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्चास्ति च सत्त्वमौपपादुकमितीतिहोवाच भगवानात्रेयः॥ २१ ॥ .. भरद्वाज उवाच। यद्ययं नानाविधानामेषां गर्भकराणामेव
गङ्गाधरः-अथोपसंहरणप्रतिशातार्थमाह-एवमित्यादि। एवमुक्तप्रकारेण अयं गर्भो नानाविधानां मातापित्रात्मसात्म्यरससत्त्वानां समुदायात् समस्तादभिनिव्वैत्तेते न व्यस्तात् । अत्र दृष्टान्तमाह-यथेत्यादि। कूटागारं जेन्ताकगृहम्। तस्मान्मात्रादिषदकतो गर्भाभिनिर्वर्तनादेतद वक्ष्यमाणं वयम् अवोचाम। किमित्यत आह-मातृजश्चायमित्यादि । स्पष्टम् ॥२१॥
गङ्गाधरः-अत्रापि भगवदात्रेयोक्ते प्रतिवचने सति पुनरपि भरद्वाजः कुमारशिराः। स पूर्वप्रतिपक्षो भरद्वाज उवाच, किमिति माह-यद्ययमित्यादि।
चक्रपाणिः-एवं मात्रादिकारणव्युत्पादनेन गर्भस्य समुदायप्रभवतां व्युत्पादितां दृष्टान्तेन नदयन्नाह-एवमयमित्यादि। कूटागारं वर्तुलाकारं गृहं जेन्ताकस्वेदप्रतिपादितम्, अन्ये तु वस्त्रादिकृतं सञ्चारगृहं कूटागारमाहुः। अत्र प्रकरणे यद्यपि मात्रादीनां सर्वेषां समुदितानामेव गर्ने प्रति कारणत्वम्, तथापि मातापित्रात्मसत्वानि विहाय सात्म्यरसयोरेव कारणास्वव्युत्पादने यत् 'समुदायोऽप्यत्र कारणम्' इत्युक्तम्, तत्रैवं मन्यते--अत्र यथा मात्रादयश्चत्वारोऽवश्यं गर्भप्रतिपादकभूताः, न तथा सात्म्यो रसो वा। येन शुक्रशोणितसरवात्मसंसर्गादेव गर्भो भवति, नावश्यं गर्भमेलके सात्म्यरसयोरपेक्षा, गर्भमेलकोत्तरकालं सात्म्यरसाभ्यां गर्भस्य पुष्टपादयो जन्यन्ते। तेन साम्ये रसे चावश्यं समुदायमपेक्ष्यं दर्शयति। यत्रैव 'समुदायोऽप्यत्र कारणम्, इत्युक्तम्, मानादयस्तु परस्परसमुदायमपेक्षमाणा अपि नावश्यं सात्म्यरससमुदायमादिगर्भमेलकेऽपेक्षन्त इति पुनस्तत्र समुदायापेक्षित्वं नोक्तम् । 'समुदायादेषां भावानाम्' इत्यनेन ग्रन्थेन, यत् परस्परसमुदायापेक्षित्वं मात्रादीनां चतुर्णाम्, तदुक्तमेव । यद्यपि गर्ने प्रत्यविशेषेण सात्म्यरसयोरपि कारणत्वम् 'सात्म्यजश्वायं रसजश्वायम्' इत्यनेनोक्तम्, तद् गर्भमेलकोत्तरकालं कारणत्वेन, तथा मातापित्रोरपि विशुद्धशुक्रशोणितोत्पादहेतुतया पारम्पर्येण कारणत्वादिति ज्ञेयम् ॥२१॥
चक्रपाणिः-पुनर्भरद्वाजः पृच्छति-यद्ययमित्यादि। कथं सन्धीयत इति कया परिपाट्या
For Private and Personal Use Only
Page #764
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः शारीरस्थानम् ।
१९४१ भावानां समुदायादभिनिवर्तते गर्भः, कथमयं सन्धीयते ? यदि चापि सन्धीयते, कस्मात् समुदायप्रभवः सन् गर्भो मनुष्यविन. हेण जायते ? मनुष्यश्च मनुष्यप्रभव उच्यते। तत्र चेदिष्टमेतद यस्मान्मनुष्यो मनुष्यप्रभवः, तस्मादेव मनुष्यक्ग्रिहेण जायते। यथा गौगोप्रभवः यथा चाश्वोऽश्वप्रभव इत्येवं यदुक्तमय समुदायात्मक इति तदयुक्तम् । यदि च मनुष्यो मनुष्यप्रभवः कस्माज्जड़ान्धकुब्जकुब मूकमिन्मिनवामनव्यङ्गोन्मत्तकुष्ठ. किलासिभ्यो जाताः पितृसहशरूपा न भवन्ति ? अयं गर्भ इत्यन्वयः। कथमयमित्यत्रापि गर्भ इत्यनुवर्तते। कथं केन प्रकारेणायं गर्भो हेतुसमुदायान्मिलतीत्यर्थः । तत्र सव्वदा सव्वषामपत्यदर्शनाभावेन यदापत्योत्पत्तिहेतुकर्म परिणमति तदा मात्रादिहेतुसमवायः स्यात् । ततश्च यद्यपि सन्धीयते तहिं कस्मात् समुदायप्रभवो मात्रादिषटकमभवः सन् गर्भो मनुष्यविग्रहेण मनुष्याकारेण जायते। तत्र यदि मनुष्यो मनुष्यप्रभव इत्यतो मनुष्यविग्रहेण जायते इति तहि कस्माच्च मनुष्यो मनुष्यप्रभव उच्यते। तत्र च मनुष्यो मनुष्यप्रभव इति वचने चेद् यदातदिष्टं भवद्भिस्तत् किमित्यत आह—यस्मादित्यादि। मनुष्यप्रभव इति पितृरूपान्मनुष्यात् प्रभवो न तु मातृमनुष्यात् । अत्र दृष्टान्तो यथा गौरित्यादि। एवमुक्तप्रकारे सति तदयुक्तं मात्रादिषट्कसमुदायज इति वचनं यदुक्तं तदयुक्तम्। ननु कस्मात् तदयुक्तमित्यत आह-यदि चेत्यादि । तहि कस्मादित्यादि । कुब्रूः कुभाषी। मूको वागरहितः। मिन्मिनः सानुनासिकवचनः। वामनो इस्वः। मनुष्यप्रभवखान्मनुष्यविग्रहेण भवतु । मातापित्रनुरूपेण जड़ादिभ्यश्च जाताः कस्माजड़ादयः पितसदृशरूपा न भवन्तीति विप्रतिपत्तिरेका।
मिलतीत्यर्थः। मनुष्यविग्रहेण जायत इति मनुष्यजातौ कस्मान् मनुष्यविग्रहेणैव जायत इत्यर्थः । 'समुदायात्मकः' इति यदुक्तम्, तदयुक्तमित्यत्र मात्राद्यतिरिक्तजानिकथनेन तथा जातेरेव मनुष्यादिरूपाया बलवत्कारणत्वेन यथोक्तमात्रादिसमुदायप्रभवत्वं न युक्तमिति भावः। दूषणान्तरमाहयदि चेत्यादि। जड़ो जड़बुद्धिः। मिम्मिनः सानुनासिकः। पितृसदशरूपा इत्यत्र पितृशब्देन मातापितरौ प्रायौ। कारणसदशरूपत्वेन च चेन्मनुष्या भवन्ति, ते जड़ादिरूपकारणजाता अणि
For Private and Personal Use Only
Page #765
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४२
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् . अथात्रापि बुद्धिरेवं स्यात् स्वेनैवायमात्मा चक्षुषा रुपाणि वेत्ति, श्रोत्रेण शब्दान्, घ्राणेन गन्धान, रसनेन रसान्, स्पर्शनेन स्पर्शान्, बुद्धया बोद्धव्यमित्यनेन हेतुना जड़ादिभ्योजाताः पितृ. सहशा भवन्ति। अत्रापि प्रतिज्ञाहानिदोषः स्यात् । एवमुक्त ह्यात्मा सत्तिन्द्रियेषु ज्ञः स्यात् असत्वज्ञः, यत्र चैतदुभयं सम्भवति ज्ञत्वमज्ञत्वञ्चस विकारप्रकृतिकश्चात्मा ® निर्विकारश्च। यदि च दर्शनादिभिरात्मा विषयान् वेत्ति, निरिन्द्रियो दर्शनादि___ अपराश्चाह–अथात्रापीत्यादि। आत्मा स्वेनैवात्मन एव चक्षुरादिना रूपादीन् वेत्तीत्येवमेव रूपेण आत्मा जड़ेनैव स्वेन गभखेन जातो जड़ो भवतीतीष्टापत्तौ च मात्रादिसमुदायप्रभव इति प्रतिक्षायाश्च हानिर्भवति । ननु कस्मात् पूर्वप्रकारेष्टयापत्तौ प्रतिज्ञा हीयते इत्यत आह-एवमुक्त ह्यात्मेत्यादि। जड़ादिभ्यः पितृभ्यो जाता जड़ादयो भवन्तीत्येवमुक्ते सति । हि यस्मात् सत्सु वत्तेमानेष्विन्द्रियेष्वात्मा तु शः स्यात् असत् स्विन्द्रियेष्वशः स्यात्, तच्चापीष्टं चेत् तर्हि यत्रतत् शखमशखञ्चेत्युभयं सम्भवति, स चात्मा विकारप्रकृतिश्च निर्विकारश्च भवतु। तत्रापि यदि चेत्यादि। तर्हि कारणसदृशत्वेन जड़रूपाः स्युरिति भावः। अत्र जड़ादिबहूदाहरणकरणं पक्षस्य बहूदाहरणसिद्धत्वेन दृढ़त्वप्रतिपादनार्थम् । कृतं पूर्वपक्षसमाधानमाशङ्कते-अथात्रेत्यादि। स्वेनैवेति आत्मकम्र्मोपार्जितेनैव । तेन इन्द्रियाणि यस्मादात्मजान्युक्तानि, न तु मातापितृरूपमनुष्यजन्यानि, सतश्च पित्रोरिन्द्रियं प्रत्यकारणत्वे न तदिन्द्रियसदृशानीन्द्रियाण्यपेक्ष्यैव भवन्तीति भावः । स्वेनैवेत्यादि. श्रोत्रादिभिरपि सम्बध्यते। जड़ादिभ्योजाता इत्यत्र भादिशब्दः प्रकारवाची। तेन कुब्जकुष्ठ्यादीनां ग्रहणम् । कुब्जत्वकुष्ठत्वाद्याधारभूतं हि शरीरं नात्मजम्, किन्तु मातापितृजमेव। ततश्च कुब्जादिजातस्य कुञ्जादिप्रसङ्गेनैवापकृतत्वं तदवस्थमेव। आशङ्कितं समा. धानं दूषयति-अत्रापीत्यादि। प्रतिज्ञादोषः स्यादिति, 'आत्मा ज्ञः' इत्यादिना आत्मनो शत्वप्रतिज्ञायाः, तथा निर्विकारः परस्त्वात्मा' इत्यादिना निर्विकारत्वप्रतिज्ञायाः कृताया दोषः स्यादिति भावः। असत्स्वज्ञ इत्यनेन कदाचिदज्ञत्वात् प्रतिज्ञातज्ञत्वम् व्याहतम्, इन्द्रियाधीन. त्वेन ज्ञत्वमात्मनः पराधीनं सन्न वास्तवं स्यादिति भावः। यत्रेत्यादिना सविकारत्वं साधयति । ज्ञत्वपरित्यागेनाज्ञत्वे प्रकृतेरयथाभूतत्वेन विकारो भवतीति भावः। सविकार इति विकारवान्' इत्यर्थो मतुबलोपाज ज्ञेयः। आत्मन इन्द्रियाधीनत्वेन ज्ञत्वे दूषणान्तरमाह-यदि चेत्यादि । . .. * स विकारप्रकृतिकश्चात्मा इत्यत्र स विकारश्वात्मा इति चक्रधृतः पाठः ।
For Private and Personal Use Only
Page #766
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] शारीरस्थानम् ।
१९४३ विरहादज्ञः स्यात् अज्ञत्वादकारणमकारणत्वाच्चानात्मेति वागवस्तुमात्रमेतद्वचनमनर्थकं स्यादितिहोवाच भरद्वाजः॥ २२ ॥ ___आत्रेय उवाच। पुरस्तादेतत् प्रतिज्ञातं सत्त्वं जीवस्पृक्शरीरेण अभिसंबनातीति। यस्मात् तु समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते मनुष्यो मनुष्यप्रभव इत्युच्यते तद् वक्ष्यामः ॥ २३॥ ___भूतानां चतुर्विधा योनिर्भवति जराय्वण्डस्वेदोद्भिदः। तासां खलु चतस्मृणामपि योनीनामेकैका योनिरपरिसंख्येयभेदा भवति भूतानामाकृतिविशेषापरिसंख्येयत्वात्। तत्र जरायुनिरिन्द्रियलेनाशखानाखाच्च अकारणबमकारणखाच्चानात्मायं गर्भः स्यादिति, तस्मात् मात्रादिसमुदायागौं भवतीति प्रतिज्ञाहानिदोषः स्यात् । नन्वस्तु गर्भ: सोऽनात्मा निरिन्द्रियस्तु यः स्यादिति तु वाग्वस्तुमात्रमेतद्वचनमनर्थकं स्यात् सेन्द्रियो निरिन्द्रियः सर्वः प्राणी सात्मा वस्तुत इतिहोवाच स कुमारशिरा भरद्वाजः॥२२॥
गङ्गाधरः-अत्रापि विप्रतिपत्तावात्रेय उवाच। किमुवाचेत्यत आहपुरस्तादित्यादि ॥२३॥
गङ्गाधरः-तद्वक्ष्याम इति यत् तदाह-भूतानामित्यादि। भूतानो माणिनाम्। योनीनामपरिसङ्घय यभेदेषु हेतुमाह-भूतानामाकृतीत्यादि । भज्ञत्वादकारणमिति, अज्ञत्वादकारणं शरीरप्रेरणादौ न कारणं स्यादित्यर्थः। अकारणत्वाच्च * नात्मेति शरीरप्रेरणादौ बुद्धिनिष्पादेव कारणत्वाद या चेतनाचेतनपञ्चमूतातिरिक्ता चैतन्यधार्यात्म. शब्दवाच्या इत्यर्थः। वागवस्तुमानमित्यर्थरहितशब्दमात्रमेतत् यदुच्यते-आत्मा स्वेन चक्षुषा रूपं पश्यतीत्यादि ॥ २२॥
चक्रपाणिः-आत्रेयः समादधाति-पुरस्तादित्यादि । एतच्च 'कथमयं सन्धीयते' इत्यस्योत्तरम् । सत्त्वं शुक्रा-वसन्धानकारणमित्यर्थः ॥ २३ ॥
चक्रपाणिः-मूतानामिति प्राणिनाम् । योनिर्जातिः। यद्यपि योनिशब्दः कारणवचनः, तथापि जराग्वादिरूपयोनिजाता अपि जराय्वादय एवोच्यन्ते कार्यो कारणोपचारात् । आकृतिः संस्थानम्, तस्या विशेषाः परस्परविसदृशाकृतय एव नरकरितुग्गादिरूपाः। सम्भावियोनिभेदं
* अज्ञस्वात् कालपूर्बशरीरप्ररणाविति पाठान्तरम् ।
For Private and Personal Use Only
Page #767
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४४
चरक-संहिता। रुड्डोकागर्भावक्रान्तिशरीरम् जानामण्डजानां प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते तस्यां तस्यां योनौ तथातथारूपा भवन्ति । तद् यथा—कनकरजतताम्रत्रपुसीसान्यासिच्यमानानि वै तेषु तेषु मधूच्छिष्टविम्बेषु । तानि यदा मनुष्यविम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते। तस्मात् समुदायप्रभवः सन् स गर्भो मनुष्यविग्रहेण जायते मनुष्यो मनुष्यप्रभव इत्युच्यते तदयोनित्वात् ॥ २४॥ तत्र चतसृषु योनिषु चतुषु वा जराय्वादियोनिजेषु मध्ये जरायुजाना प्राणिनामण्डजानाञ्च प्राणिनां न तु स्वेदजानामुद्भिज्जानाञ्च गर्भकरा गर्भकारकाः शुक्रशोणितादयो भावा यां यां मनुष्यगोगजाश्वखरादिकां योनिम् आपद्यन्त, तस्यां तस्यां मनुष्यगोगजाश्वखरादिकायां योनौ तथातथारूपा मनुष्यगोगजाश्वखरादिरूपा भवन्ति। ननु केन प्रकारेण तथातथारूपा भवन्तीत्यत आह-तद् यथेत्यादि। त्रपुरत्र वङ्गम् । तेषु तेषु मनुष्यगोगजाश्वखरादिरूपषु मधूच्छिष्टविम्बंषु मधुमलनिम्मितविग्रहाकरेषु आसिच्यमानानि द्रतकनकादीनीव तथातथारूपा भवन्ति। एतच्च भाष्यरूपेण विवृणोतितेष्वित्यादि। तेषु मनुष्यगोगजाश्वखरादिविम्बेषु मध्ये मनुष्यविम्ब मधुमलनिम्मितमनुष्यविग्रहाकरं कनकादीन्यापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते आसिच्यमानानि इतकनकादीनीति शेषः। तस्मात् मनुष्यविम्बरूपयोनिम् आपन्नखात् । तदयोनिखात् मनुष्यविग्रहाकरविम्बलात् ॥ २४ ॥ दर्शयित्वा योग्यानुकारो भवति, तदाह-तत्रेत्यादि। गर्भेत्यादि। गर्भकरा भावाः शुक्रादयः। मधूच्छिष्टविग्रहेष्विति सिक्थकेन मृत्तिकायां निर्मितसकरूपविग्रहेषु। मनुष्यधिम्बमिति मनुष्याकारं सिक्थककृतसञ्चकम् । कनकादिबहुद्रव्योदाहरणम्, यथा कनका. दीनां बहूनामपि मनुष्यसञ्चकसिकथकस्थानां मनुष्याकृतिजनकत्वम्, तथा शुक्रादीनामपि बहूनां मनुष्ययोनिपतितानां मनुष्यविग्रहकर्तृत्वमिति साधोदाहरणाथम् । समुदायात्मकः सन्निति यद्यपि समुदायजन्यः, तथापि योनिरूपकारणमहिम्ना स्वयोनिसहश एव भवति, नान्ययोनिसरशः। न च कारणधर्मः पर्यनुयोगमर्हति। तेन शुक्रादिसमुदायोऽपि कारणं भवति, मातापितरौ विशेषेण गर्भस्य सजातीयत्वे कारणं भवत इति न कदाचित् क्षतिः। तद्योनित्वादिति विशेषेण मनुष्यस्य कारणत्वात् ॥ २४ ॥
" मधूच्छिष्टविग्रहेषु इति चक्रघृतः पाठः ।
For Private and Personal Use Only
Page #768
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम्।
१६४५ यच्चोक्तं यदि च मनुष्यो मनुष्यप्रभवः कस्मान्न जड़ादिभ्यो जाताः पितृसदशरूपा भवन्तीति। तत्रोच्यते यस्य यस्य ह्यगावयवस्य वीजे वीजभाग उपतप्तो भवति, तस्य तस्याङ्गावयवस्य विकृतिरुपजायते, नोपजायते चानुपतापात् तस्मादुभयोरुत्पत्तिरपि। अत्र सर्वस्य चात्मजानीन्द्रियाणि तेषां भावाभावहेतुदैवम्, तस्मान्नैकान्ततो जड़ादिभ्यो जाताः पितृसदृशरूपा भवन्ति ॥ २५ ॥ ___ गङ्गाधरः-द्वितीयदोषमुद्धरति-यच्चोक्तं यदि चेत्यादि। तस्य सिद्धान्तमाह-तत्रोच्यत इत्यादि। हि यस्मात् । यस्य यस्याङ्गावयवस्ये त्यादि। तस्मात् तत्तदवयववीजे वीजाभागानुपतापानुपतापाभ्यामङ्गविकृत्यविकृतिजननात् तदुभयोपपत्तिविकृताविकृतयोरुभयोरुपपत्तिरपि भवति। अत्र विकृताविकृतोभयोपपत्तौ च सर्वस्य पुरुषस्यात्मजानीन्द्रियाणि । तेषामिन्द्रियाणां भावाभावहेतुविकृताविकृतसद्भावाभावानां हेतुर्दवं पूवजन्मकृतं कर्म तस्मादिन्द्रियाभावभावयोर्दैवस्य हेतुखात् एकान्ततो जड़ादिभ्योः जाताः पितृसदृशरूपा न भवन्ति । तस्मात् यदि च मनुष्यो मनुष्यप्रभवः करमान जड़ादिभ्योः जाताः पितृसदृशरूपा भवन्तीति न वाच्यम् ॥२५॥
चक्रपाणि:-वीज इति शुकशोणिते। वीजस्याङ्गप्रत्यङ्गनिर्वतको भागो वीजभागः । उभयोपपत्तिरप्यत्रेति पितृसदृशा भवन्ति न भवान्त चेत्यर्थः । आत्मजानीति आत्मप्रतिबद्धकर्मजानि। भावाभावहेतुर्दैवमिति इन्द्रियभावे इन्द्रियजनकं शुभम्, इन्द्रियाभावे चाशुभं देवं हेतुरित्यर्थः । उपसंहरति-तस्मादित्यादि। एवं मन्यते-मनुष्यवीजं हि प्रत्यङ्गवीजभागसमुदायात्मकं स्वसदृशप्रत्यङ्गसमुदायरूपपुरुपजनकम्। आत्मजानि इन्द्रियाणि च भोगसाधनानि आत्मप्रतिबद्धकाधीनानि। तेन पिता यदि कुष्ठ्यपि भवति, वीज न दुष्टं भवति कुष्ठाधानत्वगादिजनकम्, ततो निष्कुष्टान्येव त्वगादीन्यनुपतप्तत्वगादिवीजात् सदृशानि जायन्ते, यदा त्वतिवृद्धकुष्ठतया पित्रो. वीजमपि कुष्ठजनकदोपदुष्टं भवति, तदा दुष्टत्वगादिवीजभागात् कुष्ठदुष्टैव त्वग् जायते । यदुक्तम्,"स्त्रीपुसयोः कुष्ठदोषाद् दुष्टशीणितशुक्रयोः । यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम्" इति । एवं कुष्ठिनो यदि हेतुबलाद वीजे कुष्ठजनको दोषो भवति, तदा कुष्टिनोऽपि कुष्ठवदपत्यं भवति । अन्धत्वादाविन्द्रियोपघातरूपे दुर्दैवमेव कारणम् । तच्चान्धापत्ये प्यवश्यमस्ति। तेन यदान्धेऽपत्येऽप्येवं पितृषूपघातकमशुभं भवति, तदा काकतालीयन्यायादन्धजातोऽप्यन्धो दृश्यते। एवं कुजादौ जड़ादी च व्याख्येयम् ॥ २५ ॥
२४४
For Private and Personal Use Only
Page #769
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४६
चरक-संहिता। खुडीकागर्भावक्रान्तिशारीरम् न चात्मा सखिन्द्रियेषु ज्ञोऽसत्सु वा भवत्यज्ञः। न ह्यसत्त्वः कदाचिदात्मा। सत्त्वविशेषाञ्चोपलभ्यते ज्ञानविशेष इति ॥ २६
भवन्ति चात्र। न कर्तुरिन्द्रियाभावात् कार्य्यज्ञानं प्रवर्तते। यैः क्रिया वर्तते या तु सा विना तैनं वर्तते ॥
त्रा
गङ्गाधरः-अथात्मा सस्विन्द्रियेष्वित्यादिना यदुक्तं तदपि न वाच्यम् कुत इत्यत आह-न चेत्यादि। न चाशो भवत्यात्मेत्यन्वयः। कुतोऽसत्स्विन्द्रियेष्वात्मा नाशो भवतीत्यत आह-न ह्यसत्त्व इत्यादि। कदाचिदपि काले आत्मा हि यस्मान्नासत्त्वो मनोऽनुवन्धरहितो न भवति । तहिं कि सर्वदा सत्त्वरूपः सत्त्ववानित्यत आह–सत्त्वविशेषाच्चेति। यदा यदा यादृशसत्त्ववान् आत्मा भवति तदा तदा तस्मादेव सत्त्वविशेषाज ज्ञानविशेष उपलभ्यते तस्यात्मन इति। वृक्षाद्यचेतनेऽपि ह्यात्मान्तश्चेतनोऽभ्यन्तरश इति सूचितम् ॥२६॥
गङ्गाधरः-तथाविधार्थ दर्शयति वेदप्रमाणेन-भवन्ति चात्रेत्यादि। न कर्तु रित्यादि। इन्द्रियाभावात् कत्तुंः कार्यशानं न प्रवर्त्तते इति । तर्हि किम् इन्द्रियसद्भावेन कार्यशानप्रवर्त्तने कः कार्यक्रियाभिनि त्तिः स्यादित्यत आह-यरित्यादि। यहेतुभिर्या क्रिया वर्त्तते तेहेतुभिर्विना सा न वर्तते इति ।
चक्रपाणिः-या चाज्ञरवप्रसक्तिरात्मन्युक्ता, तत्राह-न चेत्यादि। इन्द्रियभावे तथेन्द्रियाभावेऽपि नित्यं ज्ञानवानेवात्मा इति प्रतिज्ञार्थः । न ह्यसत्वः कदाचिदित्यत्र 'हि'शब्दो हेतौ । तेन यस्मात् सर्वदा समनस्क एवात्मा। तेन बाहेन्द्रियाभावेऽप्यन्तःकरणमनोयोगात् नित्यमात्मा मनःकरणको ज्ञानवानेवायमित्यर्थः। यत्वेतद् वाह्यविषयगतं ज्ञानम्, तत् सत्त्वस्येन्द्रियाधिष्ठानविशेषाद् भवति । तेन इन्द्रियाभावे इन्द्रियजन्यं विशिष्टं ज्ञानं न भवति। यत् तु केवल. मनोजन्यमात्मज्ञानम् , तद् भवत्येव सर्वदा। तस्माद् यन्नित्यभावि मनःसन्निधिमात्रजन्यमात्मज्ञानम्, तत् सदैवास्ति ॥ २६ ॥ ___ चक्रपाणिः-न चास्य ज्ञानजननशक्तिः पराहता भवतीत्याशयेनाह-न कर्तुं रिस्यादि । कार्य: ज्ञानमिति कार्यप्रवृत्तिजनकवाह्यविषयज्ञानम् । तेन निर्विषयं ज्ञानमारमम इन्द्रियामावे भवतीति
* या क्रिया वर्सते भावरिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #770
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१९४७ जानन्नपि मृदोऽभावात् कुम्भकृन्न प्रवर्त्तते। शृणुया छ वेदमध्यात्ममात्मज्ञानबलं महत् ॥ इन्द्रियाणि च सडिनप्य मनः संगृह्य चञ्चलम् । प्रविश्याध्यात्ममात्मज्ञः खे ज्ञाने पर्यवस्थितः ॥ सर्वत्र विहितज्ञानः सर्वभावान् परीक्षते। गृह्णीष्व वेदमपरं भरद्वाज विनिर्णयम् ॥ निवृत्तेन्द्रियवाकचेष्टः सुप्तः स्वप्नगतो यदा।
विषयान् सुखदुःखे च वेत्ति नाज्ञोऽप्यतः स्मृतः॥ ननु कस्मादिन्द्रियसद्भावेन कत्तुः कार्यज्ञानप्रटत्तौ न क्रियाभिनिष्कृ तिः इत्यत आह-जाननपीत्यादि । कुम्भकृत् सेन्द्रियो जानन्नपि कुम्भं कत्तं मृदोभावात् मृत्तिकाया अभावात् न च कुम्भं कत्तु प्रवर्तते प्रभवति। इत्थश्चात्मा यद यदिन्द्रियवान् भवति तत्तदिन्द्रियकार्यज्ञानवान् भवतीति। तथाचाध्यात्मम् आत्मानमधिकृत्य वेदं शृणुयाः वेदमाहात्मशानबलं महदिति। आत्मनो शानमेव बलं महद्धलम्। नन्वात्मशानबलं कुतो भवतीत्यत आहइन्द्रियाणीत्यादि। श्रोत्रादीनीन्द्रियाणि शब्दश्रवणादितः सङ्क्षिप्य निवर्त्य चश्चलं नानाविधविषयाभिलाषि मनः स्वार्थचिन्त्याचिन्त्यादितः संगृह्य निवर्त्य अध्यात्ममात्मनि अधिकृत्य स्वे ज्ञाने आत्मज्ञाने प्रविश्यात्मशः पर्यवस्थितः सव्वतोभावेनावस्थितः सन् सर्वत्र चराचरे विहितशानः कृतानः सन् सर्वशः सन् सर्वभावान् चराचरान् परीक्षते विजानीते। इत्युक्त्वात्रेयः स्वगुरुभरद्वाजसिद्धान्तनिदर्शनवेदं दर्शयति-गृह्णीष्वेत्यादि। निवृत्तेत्यादि । निवृत्ताः श्रोत्रादिपञ्चबुद्धीन्द्रियाणि वाक चेष्टा यस्य स सुप्तः स्वमासूचयति। भावैरित्यत्र 'यैः' इति शेषः । वर्त्तते उत्पद्यते । अत्रैव दृष्टान्तमाह-जानन्नपीत्यादि । घटं कत्तुं जानन्नपीत्यादि योज्यम् । मृदो मृत्तिकाया अभावात् । आत्मनो ज्ञत्वे साधनान्तरमाहभ्रूयतामित्यादि। आत्मानमधि अध्यात्मम्, तद्भवमध्यात्मम्। आत्मनो ज्ञानस्य बलमात्मज्ञानबलम् । सङ्क्षिप्येति विषयेभ्यो व्यावर्त्य, मनः सङ्क्षिप्येति मनोऽप्यात्मव्यतिरिक्तविषयान् निगृह्य । चञ्चलमिति स्वभावः। स्वे ज्ञान इति आत्मज्ञाने। सर्वभावान् परीक्षत इति विनापीन्द्रियः समाधिबलादेव यस्मात् सर्वज्ञो भवति, तस्माजनस्वभाव एव निरिन्द्रियोऽप्यारमा ।
* श्रूयतामिति चक्रः।
For Private and Personal Use Only
Page #771
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४८
चरक-संहिता। (खुड्डीकागर्भावक्रान्तिशारीरम् नात्मा ज्ञानाहते चैको ज्ञातु किञ्चित् प्रवर्तते । न हेरेको वर्तते भावो वर्तते नाप्यहेतुकः ॥ तस्माजज्ञः प्रकृतिश्चात्मा द्रष्टा कारणमेव च ।
सर्वमेतद् भरद्वाज निर्णीतं जहिसंशयम् ॥ २७॥ वस्थां गतः विषयान् सुखदुःखे च वेत्ति। एतच्चोदाहरणप्रदर्शनमात्रं तेन अपिशब्दात् सुषुप्तिमापन्नोऽपि सुखमात्रं वेत्ति। समाध्यवस्थायामात्मानञ्च वेत्तीत्यतोऽपि हेतोर्वात्माऽशो न स्मृतः। ननु समाध्यवस्थायामपि किमात्मा नाशो भवति इत्यत आह-नात्मा ज्ञानादित्यादि। ज्ञानाहते एकः केवल आत्मा ब्रह्मरूपः किश्चिज्ज्ञातु न प्रवर्तते ज्ञानाभावात् किमपि ज्ञातु कत वा प्रभवति। ननु कस्मान्न ज्ञातु प्रवत्तेते न वा कत्ते मित्यत आह-न हेक इत्यादि। एको भावो हि यस्मान्न सर्वावस्थायां वर्तते अहेतुकश्च भावो नापि वर्तते। भवतीति भावः उत्पत्तिशीलः, उत्पत्तिश्च सतो ह्यवस्थान्तरगमनं तस्मात् तेजोऽबन्नादिः सव्वौं भावः सहेतुकस्तथा च वैकारिकाद्यहङ्कारयोगेण केवलस्यात्मनो विश्वरूपाद्यवस्थागमनं जन्मोच्यते स्वयमेव तथाभूतखात् । तथाभूतश्चात्मा भाव एव द्रव्यमध्ये पठितः, न होको वत्ततेऽनादिरपि नाप्यहतुकः तस्माजशः प्रकृतिश्च महदादीनां, न तु विकारः जवाकुसुमादिप्रतिविम्बविम्बितविमलस्फटिकोपलवत् मूर्यकरनिशाकरकरतिमिरापरक्तगगनवद्वा वैकारिकायहकारादिविम्बितो ह्यात्मा द्रष्टा न तु भोक्ता सर्वजगतां कारणमेव, केवलस्वात्मा मुक्तः स्वयम्भुवि भगवति हिरण्यगर्भे लीनो भवति, सोऽपि परमव्योमरूपाव्याकृतदेही वृहत्पुरुषः परः पुरुषस्तदतिरिक्तकेवलअपरमपि लौकिकं निरिन्द्रियस्य ज्ञानसद्भावोदाहरणमाह- गृह्णीष्वेत्यादि। स्वप्नगतान् स्वप्नदर्शनावस्थायां प्राप्तान् । आत्मज्ञानविषयज्ञानयोर्विशेषमाह-आत्मेत्यादि। आत्मज्ञानात् नित्यात् विना। किञ्चिज्ज्ञानं विषयजम् । एकमसहायम् । न वर्त्तते इन्द्रियादिकारणरूपसहायं विना नोत्पद्यते। आत्मज्ञानञ्च नित्यमेव साङ्खयऽप्युक्तम् ;-"चिच्छक्तिपरिणामिनी" इत्यादिना "आत्मनः" इत्यन्तेन। अनोपपत्तिमाह-न हेयको वर्त्तते भाव इति । भाव उत्पत्तिधर्मा एकः सन् कारणरहितः सन् न वर्त्तते। तेनोपपद्यते। तथा भावः कारणजन्यत्वे सत्यपि अहेतुक इति भकत को न वर्त्तते, किन्तु कुम्भकाराधिष्ठितान्येव मृञ्चक्रादीनि प्रवर्तन्ते। तस्मादविषयज्ञानान्यपि इन्द्रियमनोऽथैस्तथा चात्मना जन्यन्त इति भावः। उपसंहरति-तस्मादित्यादि। अत्र चात्मनो
* आरमशानाइते चैकं ज्ञानं किञ्चिन्न वर्तते इति चक्रवतः पाठः ।
For Private and Personal Use Only
Page #772
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१६४६ ___ तत्र श्लोको। हेतुर्गर्भस्य निर्वृत्तौ वृद्धौ जन्मनि चैव यः। पुनर्वसुमतिर्या च भरद्वाजमतिश्च या॥ प्रतिज्ञा प्रतिषेधश्च विशदश्चात्मनिर्णयः ।
गर्भावक्रान्तिमुदिश्य खुड्डीका संप्रकाशितम् ॐ ॥ २८॥ इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते शारीरस्थाने खड्डीका
गर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ॥३॥ ब्रह्मभागस्याधुना सर्गस्थितौ सद्भावो नास्तीति सर्वसम्मतम्। न होको वत्तेते भावो वर्त्तते नाप्यहेतुक इति। अत एवाह-सर्वमेतदित्यादि। जहिसंशयमिति जहिस्तम्भ इत्यादिवत् समासः॥२७॥ गङ्गाधरः-अथाध्यायसंग्रहार्थमाह-तत्रेत्यादि । हेतुरित्यादि स्पष्टम् ॥ २८ अध्यायं समापयति-अग्नीत्यादि। इति खुड्डीकेत्यादि। इति वैद्य श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ शारीर
स्थानजल्पाख्ये चतुर्थस्कन्धे खुड्डीकागर्भावक्रान्ति
शारीरजल्पाख्या तृतीयशाखा ॥३॥
ज्ञत्वाज्ञत्वं प्रसक्तोपपादितम्। सविकारत्वमात्मनः नित्यज्ञानबल * साधनेन परिहृतमिति न पृथक परिहृतम् । भरद्वाजशब्देनेह नात्रेयगुरुरुच्यते, किन्तु अन्य एव भरद्वाजगोत्रः कश्चित्। तेन संशयच्छेदनमात्रेयेणोपपन्नमेव ॥२७॥
चक्रपाणिः-संग्रहे हेतुशब्दो गर्भादिषु जन्मान्तेषु सम्बध्यते। प्रतिज्ञानिषेधो भरद्वाजकृतो ज्ञेयः। तत्साधनञ्च यदात्रेयस्य, तद् विशदश्वात्मनिर्णयः इत्यनेनोक्तम् । 'तद्' इति सामान्येन मात्रादि प्रत्यवमर्षयन्नपुंसकम् ॥ २८॥ इति चरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्य्यटीकायां
शारीरस्थाने खुड्डीकागर्भावक्रान्तिशारीरं नाम तृतीयोऽध्यायः ॥ ३ ॥
* तत् प्रकाशितमिति चक्रः । * नित्यज्ञानवस्वसाधनेन इति पाठान्तरम् ।
For Private and Personal Use Only
Page #773
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातो महतीगर्भावक्रान्तिशारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ यतश्च गभः सम्भवति यस्मिंश्च गर्भसंज्ञा यद्विकारश्च गर्भो यया चानुपूर्व्याभिनिवर्त्तते कुक्षौ यश्चास्य वृद्धिहेतुर्यतश्च अस्याजन्म भवति यतश्च जायमानः कुक्षौ विनाशं प्राप्नोति यतश्च कान्येनाविनश्यन् विकृतिमापद्यते तदनुव्याख्यास्यामः ॥२॥
मातृतः पितृत आत्मतः सात्म्यतो रसतः सत्त्वत इत्येतेभ्यो गङ्गाधरः-अथ गभस्य कारणानां विनिश्चयानन्तरं गर्भसंज्ञादिशानार्थ महतौं गर्भावक्रान्तिं शारीरमारभते-अथात इत्यादि। अर्थात् परलोकादेत्य गर्भवेनाव जीवलोके क्रम्यते आत्मनेति गर्भावक्रान्तिः। तामधिकृत्य कृतं शारीरमिति तद्धितलुकि युक्तवदव्यक्तिवचने। अस्य महत्त्वं यतो गर्भसम्भवः यस्मिंश्च गर्भसंग यद विकारश्च गभौ यया चानुपूर्व्याभिनिवर्त्तते गर्भः कुक्षावित्येवमादुरपदेशवत्त्वात्। पूर्वाध्यायस्य यतो गर्भसम्भवस्तस्यैव प्रपञ्चमात्रेण खुडाकखमेतदपेक्ष्य। अन्यच्च सच पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-यतश्चेत्यादिकाः प्रतिज्ञाता व्याख्यातुमारभ्यन्ते। यतश्च गर्भः सम्भवतीति प्रतिक्षार्थ व्याचष्टे ॥२॥
गङ्गाधरः-मातृत इत्यादि । तस्य गर्भस्य यतो यतो मात्रादितः सम्भवतस्तान् मातृजादीनवयवान् खम् च लोहितञ्चेत्यादिना मातृजानवयवान्, केशश्मश्रुनखेत्यादिना पितृजान, तासु तासु योनिषत्पत्तिरित्यादिनात्मजान्, आरोग्यमनालस्यमित्यादिना सात्म्यनान्, शरीराभिनिदै त्तिरभिवृद्धिः
चक्रपाणिः-खुद्डीकागर्भावक्रान्तिप्रपञ्चत्वान्महत्या गर्भावक्रान्तेरनन्तरमभिधानम् । यत इति यतः कारणात् । यविकार इति यन्मय इत्यर्थः। ययानुपूटा येनानुक्रमेणेत्यर्थः। कास्र्नेपन अविनश्यन्निति मरणमगच्छन्निति ॥ १॥२॥
चक्रपाणिः—'मातृतः' इत्यादिना 'सम्भवति' इस्यन्तेन चोक्तञ्च मातृजादय एव प्रोक्ता इति वाक्यार्थः फलति । अयश्च वाक्यार्थो यद्यपि पूर्वाध्याय एवोक्तः “मातृजश्चायम्" इत्यादिना, तथापि
For Private and Personal Use Only
Page #774
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः] शारीरस्थानम् ।
१६५१ भावेभ्यः समुदितेभ्यो गर्भः सम्भवति। तस्य ये येऽवयवा यतो यतः सम्भवतः सम्भवन्ति, तान् विभज्य मातृजादीन् अवयवान् पृथक पृथगुक्तमग्रं। शुक्रशोणितजीवसंयोगे कुक्षिगते गर्भसंज्ञा भवति। गर्भस्त्वन्तरीक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूतः। एवमनयैव युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधात्वधिष्ठानभूतः। स ह्यस्य षष्ठो धातुरुक्तः ॥३॥ इत्यादिना रसजान्, भक्तिः शीलं शौचमित्यादिना सत्त्वजान विभज्य विभागशो निद्दिश्य, अग्रे खड्डीकागर्भावक्रान्तौ। इति यतश्च गर्भः सम्भवतीति प्रतिक्षातार्थी व्याख्यातो भवति। अथ यस्मिंश्च गर्भसंज्ञा तदनुव्याख्यास्याम इति प्रतिज्ञातार्थ व्याख्यातुमाह--शुक्रेत्यादि। कुक्षिगते गर्भाशयगते। सुश्रतेऽप्युक्तं-शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसम्पूर्छितं गर्भ इत्युच्यत इति। इति यस्मिंश्च गर्भसंक्षेति प्रतिज्ञाताओं व्याख्यातो भवति। अयं गर्भस्तु यद्विकारस्तदनुव्याख्यास्याम इति यत् प्रतिज्ञातं तद व्याख्यायतेगर्भस्वित्यादि। अन्तरीक्षादिपश्चभूतविकारोऽयं गभस्तत्रान्तरीक्षमेकविधम् अकस्मिकलात् । सक्रियखात् तु वाय्बादीनि स्वस्वरूपाद्विरूपमूर्ती नि पोडशविधानि-तत्रात्मजानि चखारि, वाय्वादीनि अमिश्राणि पूर्वकृतकर्मफलानुबद्धानि । मातृजानि चखारि, पितृजानि चखारि, रसजानि चखारि, इति पाश्चभौतिकानि द्वादश मिश्राणि। चेतनाधिष्ठानभूत इति आत्मनो विकाराभावादात्माधिष्ठानभूत एव न खात्मविकार इत्यर्थः। उपसंहरनिममर्थमाहएवमनयेत्यादि। स हीत्यादि। हि यस्मात् स चेतनः क्षेत्र आत्माऽस्य प्रश्नक्रमविशुद्धपनुरोधात् पुनरिह कृतः। येन प्रथमं कारणम्, तदनु कार्यरूपो धर्मोऽभिधेय इति क्रमेण प्रश्नः शोभते । यत् तु "शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतम्" इत्यादिना, 'गर्भोऽभिनिर्वर्त्तते' इत्यन्तेनोक्तम्, तत्र अयमसौ 'गर्भ'शब्दाभिधेयोऽर्थ इति नाभिहितमेव। तेन न गर्भसंज्ञाभिधेयार्थध्याकरणं पुनरुक्तमेव। कुक्षिगत इति कुक्ष्येकदेशगतगर्भाशयगते। संयोग इति सम्यगयोगे। तेन जीवस्यातिवाहिकशरीरेण योगः संगृह्यते, न त्वात्मनो व्यापकत्वेन यो योगो गर्भजनकः । एवंभूतसंयोगो यद्यपि कुक्षावेव भवात, तथापि सिद्धमेवार्थ शिष्यं प्रतिपादयितु 'कुक्षिगते' इति पदं कृतम्। गर्भस्त्वित्यादि। गर्भारम्भकाच्यपि मायादीनि परित्यज्यान्तरिक्षमादौ कृतं
For Private and Personal Use Only
Page #775
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५२
चरक-संहिता। ( महतीगर्भावक्रान्तिशारीरम् ___ यया चानुपूर्व्याभिनिवर्त्तते कुक्षौ तदनुव्याख्यास्यामः । गते पुराणे रजसि, नवे चावस्थिते, पुनः शुद्धस्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतुमतीमाचक्ष्महे। तया सह तथाभूतया यदा पुमानव्यापन्नवीजो मिश्रीभावं गच्छति तस्य हर्षोदीरितः परः शरीरधात्वात्मा शुक्रभूतोऽङ्गादङ्गात् जीवस्य षष्ठो धातुरुक्तः, पञ्च चान्तरीक्षादयो धातवः। इत्येतत्पड़ धातुसम्भवस्तु गर्भः। इति यविकारश्च गर्भस्तदनुव्याख्यास्याम इति प्रतिज्ञाताओं ध्याख्यातो भवति ॥३॥
गङ्गाधरः-अथ यया चानुपूर्ध्या गर्भोऽभिनि+त्तते कुक्षौ तदनुव्याख्यास्याम इति प्रतिज्ञातार्थ स्मारयति-यया चानुपूर्व्यत्यादि। गते पुराणे रजसीत्यादि। पुराणे क्रमेण मासेन सञ्चितं रजः पुराणमुच्यते, तस्य प्रवृत्त्या गतेऽतीते त्रिरात्रान्ते चतुर्थ दिने नवे नूतने रजसि अवस्थिते पुनः शुद्धस्नाताम् ऋतुस्नाताम् अव्यापन्नयोनिमव्यापनशोणितामव्यापन्नगर्भाशयां । योनिव्यापदः शोणितदोषा गर्भाशयदोषाश्च वक्ष्यन्ते। तथाभूतया अव्यापन्नयोनिशोणितगभाशयया तया स्त्रिया सह अध्यापन्नवीजोऽप्रदुष्टशुक्रः पुमान् । शुक्रदोषाश्च वक्ष्यन्ते योनिव्यापदध्याये। मिश्रीभावं मैथुनम् । तस्यत्तमत्या स्त्रिया सह संसर्ग गच्छतः पुंसो मैथुनजहषौदीरितः प्रेरितः परः श्रेष्ठश्चरमः शरीरवक्ष्यमाणभूतग्रहणानुरोधात्। वक्ष्यति हि–“योऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते" इत्यादि। चेतनाधिष्ठानभूत इति आत्मनो भोगायतनम्वरूप इत्यर्थः । 'चेतना'शब्देन आत्मोच्यते । किंवा 'भूत'शब्दः सादृश्ये, चेतनाधिष्टानमिव शरीरमित्यर्थः। न तु परमार्थतो निराश्रयस्यात्मनो भोगायतनत्वव्यतिरेकेण शरीरमाश्रयो भवति। अनया युक्तेवति अनया भूतविकाररूपया योजनया पञ्चमहाभूतसमुदायात्मको भवति, अनया युक्तमा कतिधापुरुषीयोक्तश्चतुर्विशतिको भवति, तथा मातृजादिरूपचिन्तया मात्रादिसमुदायात्मको भवतीत्यर्थः। न चैतेषां पक्षाणां विरोधोऽस्ति । यतः मातृजादिव्यपदेशेऽपि पञ्चमहाभूतविकारत्वमविरुद्धमेव, येन मातृजादयोऽप्यस्य महामूतविकारा एव। उक्तं हि-रसात्ममातापितृसम्भवानि । मूतानि विद्यात् दश घट च देहे" इति । चतुर्विंशतिकत्वेऽपि च पञ्चमहाभूतात्मकरूपतैव तत्र प्रपञ्चिता। स हीत्यादि-अस्येति गर्भस्य ॥३
चक्रपाणिः-गत इति निवृत्ते । पुराण इति ऋतुकालातिक्रमसञ्चिते। नवे चावस्थित इति बचनेन नवेऽप्यनस्थिते गर्भकारणत्वं नास्तीति दर्शयति। शुद्धस्नातामित्यनेन शुद्धस्नातैव स्त्री गम्या, नास्नाला, अशुद्धत्वादिति दर्शयति। 'स्त्यायत्यस्यां गर्भ इति 'स्त्री'। अनेन बन्ध्यां
For Private and Personal Use Only
Page #776
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५३
४थ अध्यायः . शारीरस्थानम् । सम्भवति । स तथा हर्षभूतैनात्मनोदीरितश्चाधिष्ठितवीजधातुः पुरुषशरीरादभिनिष्पद्योदितैन पथा गर्भाशयमनुप्रविश्यातवेन संसर्गमेति। ___ तत्र पूर्व चेतनाधातुः सत्वकरणो गुणग्रहणाय पुनः धावात्मा शारीरधातुरूप आत्मा पूर्वजन्मन्यात्मकृतदिष्टानुपविष्टशुक्रभूतः शुक्राख्योऽङ्गादङ्गान्तरे तदङ्गादङ्गान्तरे क्षरितः सम्भवति । सुश्रुतेऽप्युक्तं-सौम्यं शुक्रमात्तेवमाग्नेयमितरेषामप्यत्र भूतानांसान्निध्यमस्त्यणुना विशेषेण परस्परोपकारात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च। तत्र स्त्रीसयोः संयोगे तेजः शरीराद् वायुरुदीरयति । ततस्तेजोऽनिलसन्निपाततः शुक्र च्युतं योनिमभिपतिपद्यते संसृज्यते चार्त्तवेनेति। स तथेति तथर्नु मत्या स्त्रिया सह संसर्ग गतस्य पुसो मैथुनजहर्षभूतेनात्मना उदीरितः प्रच्युतश्चाधिष्ठितवीजधातुः पितृयानेन सोमलोकगतो दिष्टरूपं वीजं ततः प्रत्यागतं पुनः। अधिष्ठितं यं धातु सोऽधिष्ठितवीजचासौ धातुश्चेत्यधिष्ठितवीजयातुः। कर्तरि क्तः। स परः शरीरधाखात्मा शुक्रभूतः पुरुषशरीरादभिनिष्पत्योदितेनोक्तेन पथा योनिरन्धण गर्भाशयमनुपविश्याऽप्रदुष्टेन नवेनातवेन संसर्गमेति। सुश्रुतेऽप्युक्तं-ततो
ग्रीषोमसमयोगात् संमृज्यमानो गर्भो गर्भाशयमनु प्रतिपद्यते । इति । __ तथा प्रकारेणातवेन संसृष्टे शुक्रे सति कथं गर्भः स्यादित्यत आह-- तत्रेत्यादि । तत्र तथाविधरूपेणात्तवसंसृष्टशुक्रे चेतनाधातुरात्मा सत्त्वकरणो मनःकरणः सूक्ष्मशरीरेणाभिसंबद्धेन मनसा करणेन वेगवान् गुणग्रहणाय निरस्यति । ऋतुमतीमित्यत्र प्रशंसायां मतुः। तया सहेति तया स्त्रिया। तथाभूतयेति तारगृतुयुक्तया। हर्षः प्रीतिविशेषः । तेनोदीरितः प्रेरितः । पर इति सारः, किंवा परकालोत्पन्नः परः। शुक्रं हि सर्वधातुभ्यः परमुत्पद्यते। शरीरधात्वामा इति शरीरधातुरूपः। शुकमूत इति शुक्रस्वरूप एवाङ्गादङ्गात् सम्भवति व्यज्यते। तेन नाङ्गेभ्यः शुक्रमुत्पद्यते, किन्तु शुक्ररूपतयैव स्थितं व्यज्यते। वचनं हि--"सर्वत्रानुगतं देहे शुक्रम्" इति। हर्षमतेनेति हर्षरूपेणात्मना उदीरितश्चाधिष्ठितश्चेत्यनेन, उदीरणकाले तथा निःसरणकालेऽपि हर्षमयाधिष्ठानं शुक्रस्य गर्भाशयप्राप्तिकारणं दर्शयति-यदि शुक्रप्रवृत्तिकाले पुरुषो हर्षरहितः स्यात्, न तदा सम्यक शुक्रप्रवृत्तिः तथा वेगविघातान गर्भाशयप्रवृत्तिर्भवति। वीजरूपो धातुरूजधातुः शुक्र. मिति । संसर्ग सम्यङमूर्छनम् । ___ सत्त्वं मनः करणं यस्य स सत्त्वकरणः। आत्मा निष्क्रियत्वेन क्रियावता मनसा यत् कार्य करोति, तच्च कार्य मनसा क्रियमाणमप्यचेतनेन चेतनावत आत्मन एवोच्यते। वचनं
For Private and Personal Use Only
Page #777
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५४
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् प्रवर्तते। स हि हेतुः कारणं निमित्तमक्षरं कर्ता मन्ता बोधयिता बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्मा विश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यो गुणी ग्रहणं प्राधान्यमव्यक्तं जीवो ज्ञः प्रकुलश्चेतनावान् प्रभुश्च भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति । स गुणोपादानकालेऽन्तरीक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते । इच्छाद्वेषप्रयत्नसुखदुःखबुद्धिस्मृतिधृतिग्रहणाय वायुनाभिप्रेय्यमाणः प्रवर्तते तत्रात्तेवसंसृष्टशुक्रे गमोशयं प्रविश्यावतिष्ठते। अस्य चार्तवसंसृष्टशुक्रप्रवर्तनेन च वीजधर्मणः सूक्ष्मदेहस्यापि नित्यानुबन्धस्य प्रवृत्तिरुक्ता भवति । उक्तं ह्यतुल्यगोत्रीये-भूतानि चखारि तु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भ । स वीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति ॥ इति । ननु तदप्रदुष्टार्तवसंसृष्टशुक्रे चेतनाधातुः को यो गुणग्रहणाय पूर्व प्रवर्त्तते इत्यत आह–स हीत्यादि। स चेतनाधातुहि यस्मात् हेतुः सव्वकर्मसु हेतुहि पूर्ववर्ती। ननु स निष्क्रियः कथं हेतुः स्यादित्यत आह-कारणमिति । कारयतीति कारणं प्रयोजकः, स्वयं किश्चिदपि न करोति सत्त्वादीस्तु कुर्वतः प्रेरयति। अत एव निमित्तम् । नन्वस्य हेतुः क इत्यत आह-अक्षरं न क्षरतीत्यक्षरम्। अनादस्तस्य हेतु स्तीति भावः। अत एव कर्ता। ननु सत्त्वादिः क्रियाकारकः कथं न कर्ता इत्यत आह—मन्तेति। मतिमान् मननशील इत्यर्थः । ननु मननन्तु सत्त्वं करोति कथं मन्ता स्यादित्यत आहबोधयितेति, सत्त्वादिकांश्चेतयिता। ननु स्वयं किं न बुध्यते इत्यत आह-बोद्धेति। ननु तर्हि किं क्रियाः कारयति फलं न भुङ्क्ते इत्यत आह-द्रप्टेति। क्रियाद्रष्टा न तु क्रियाकर्ता क्रियाफलभोक्ता वा, अत एव धाता ब्रह्म त्यादिपर्यायवाच्यः । प्रकुल इति प्रगतः कुलं वंशं प्राप्तः स प्रकुलः । प्रभुः शक्तिमान्। भूतात्मा भूतानां प्राणिनामात्मा स्वप्नावस्थस्तैजसाख्य आत्मा, इन्द्रियात्मा इन्द्रियाणां श्रोत्रादीनामात्मा स्वस्त्रक्रियाहेतुः। अन्तरात्मा सुषुप्तिस्थानः प्राशः । एनं विना हि न गर्भनिर्माणं सम्भवतीति पूर्वमयं प्रवत्तते । हि-"चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते।" गुणग्रहणायेत्यत्र 'गुण'शब्देन, गुण. गुणिनोरभेदोपचारात् गुणवन्ति भूतान्युच्यन्ते। किंवा गुणोऽप्रधानम्, प्रधानञ्चात्मा, तदव्यतिरिक्तानि च भूतानि गुणाः। कस्मादात्मा भूतानि गृह्णात्यप्रधानरूपाणीत्याशङ्कायामात्मनः प्राधान्यख्यापकान् पर्यायानाह-स हीत्यादि। न भरतीत्यक्षरम् । गुणी मूतरूपगुणवानित्यर्थः ।
For Private and Personal Use Only
Page #778
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्र्थ अध्यायः] शारीरस्थानम् ।
१९५५ यथा प्रलयात्यये सिस्मृतभूतान्यक्षरभूतः सत्त्वोपादानं ७ पूर्वतरमाकाशं सृजति, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादींश्चतुरः; तथा देहग्रहणेऽपि प्रवर्त्तमानः पूर्वतरमाकाशमेवोपादत्ते, ततः क्रमेण व्यक्ततरगुणान् धातून् वाय्वादींश्चतुरः। सर्वमपि तु खल्वेतद् गुणोपादानमणना कालेन भवति ॥ ४॥ नन्वयमार्त्तवसंसृष्टे शुक्रे पूर्व प्रवर्तमानः कि कुरुते इत्यत आह–स इत्यादि। स हेवादिपर्यायवाच्यश्चेतनाधातुः सत्त्वकरणः पूर्वमार्त्तवसंसृष्टशुक्रे प्रविष्टो गुणग्रहणाय प्रवर्त्तमानः गुणोपादानकाले सत्त्वं रजोबाहुल्येन विकुर्वन् रजोवहुलेन तेन अन्येभ्यो गुणिभ्यो वाय्वादिभूतेभ्यः पूर्वतरं पूव्वतममन्तरीक्षं शब्दगुणवदप्रतीघातलक्षणं स्वसहचरवीनधर्मसूक्ष्मदेहस्थाकाशं निष्क्रिय संमृज्य सरूपमेव शब्दगुणमप्रतीघातलक्षणमाकाशमुपादत्ते सृजति। अत्र दृष्टान्तमाह-यथेत्यादि। प्रलयात्यये प्रलयावसाने भूनानि प्राणिनः सिसृक्षुरक्षरभूतो ब्रह्मा नारायणाख्यः सुप्तोत्थितः प्रतिबुद्धः पूर्व सत्त्वं मनः सदसदात्मकं सृष्ट्वा सत्त्वोपादानं तन्मनःप्रकृतिक पूर्वतरमाकाशं सृजति। ततः क्रमेणेत्यादि स्पष्टम्। नन्वेवमन्तरीक्षादिभूतोपादानं कियद्भिः कालैरित्यत आह-सवेमपि खित्यादि। एतदन्तरीक्षादिपश्चभूतरूपेण शब्दादिगुणोपादानमणुना परमाणुकालेन भवत्यात्मन इति ॥४॥ गृह्णाति भूतानीति ग्रहणम्। एतैः पर्यायैरात्मनोऽभिधेयस्येतरपदार्थोपकार्यत्वेनाश्रयत्वं प्रसिद्ध दर्यते। पूर्वतरं प्रथममेव । अन्येभ्यो गुणेभ्य इति वाय्वादिभ्यः। अत्र गर्भे भूतग्रहणक्रमे दृष्टान्तमाह -यथेत्यादि। प्रलयस्य महाप्रलयस्यात्यये इति सर्ग इत्यर्थः। सिसृक्षुरिति स्रष्टुमिच्छुः। भूतानि आकाशादीनि। सत्त्वोपादान इति मनःकरणः। महाप्रलये हि विकारस्य प्रकृतौ लयात् प्रकृतिपुरुषावेव परमव्यक्तरूपो तिष्ठतः। ततश्च सर्गारम्भे प्रकृतेर्महदादिः प्रपञ्च उत्पद्यते क्रमेण । तत्र प्रथममाकाशमुत्पद्यते, ततो वारवादीनि व्यक्तानीति सांख्यसिद्धान्तः । आकाशस्य जन्यत्वं सांख्यमतेनैव ज्ञेयम्। देहग्रहणेऽपीति गर्भस्वरूपग्रहणेऽपीति । उपादस इति शुक्रशोणितगतमाकाशमाकाशमयतया स्वीकरोति। व्यक्ततरगुणानिति आकाशमेकगुणमपेक्ष्य शब्दस्पर्शगुणो वायुर्व्यक्ततरः, तमपेक्ष्य शब्दस्पर्शरूपगुणं तेजोव्यक्तनरमित्यादि। अयञ्च भूत
* सत्त्वोपादान इति चक्रः ।
For Private and Personal Use Only
Page #779
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५६
चरक-संहिता। (महतीगर्भावक्रान्तिशारीरम् स तु सर्वगुणवान् गर्भत्वमापन्नः प्रथमे मासि संमूर्च्छितः गङ्गाधरः-एवं सर्वगुणवान् गर्भवमापन्नः सन् वक्ष्यमाणक्रमेणानमय एष स्थूलश्चतुर्विंशतिधातुकः पुरुषो भवति। उक्तञ्चैवं तैत्तिरीयोपनिषदि ब्रह्मानन्दवल्ल्याम्-तस्माद्वा एतस्मादात्मन आकाशः-सम्भूतः, आकाशाद्वायुः, वायोरग्निः, अग्न रापः, अयः पृथिवी, पृथिव्या ओषधयः, ओषधीभ्योऽन्नम्, अन्नाद् रेतः, रेतसः पुरुषः, स एवात्र यः पुरुषोऽन्नरसमयः। तस्येदमेव शिरोऽयं दक्षिणः पक्षोऽयमुत्तरः पक्षोऽयम् आत्मा इदं पुच्छ प्रतिष्ठा । तदप्येष श्लोको भवति। अन्नाद्वै प्रजा जायन्ते, याः काश्च पृथिवीं श्रिताः। अथान्नेन जीवन्ति अथैनदपि यन्तादः। अन्नं हि भूतानां ज्येष्ठं, तस्मात् सव्वौ पधमुच्यते । सर्वं वै ते अन्नमाप्नुवन्ति, येऽन्न ब्रह्मोपासते। अन्नाद भूतानि जायन्ते जातान्यन्नेन वर्द्धन्ते। अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते। तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तरात्मा प्राणमयस्तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य प्राण एव शिरो व्यानो दक्षिणः पक्षः अपान उत्तरः पक्ष आकाश आत्मा। पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति । प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुस्तस्मात् सायुषमुच्यते। सव्वमेव त आयुयेन्ति ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुस्तस्मात् सर्वायुषमुच्यते। तस्यैष एव शारीर आत्मा यः पूर्वस्य । तस्माद्वा एतस्मात् प्राणमयादन्योऽन्तर आत्मा मनोमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव । तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य यजुरेव शिर ऋग्दक्षिणः पक्षः सामोत्तरः पक्ष आदेश आत्मा अथवा ङ्गिरसः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन ॥ तस्यैष एव शारीर आत्मा यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य श्रद्धैव शिर ऋतं दक्षिणः पक्षः सत्यमुत्तरः पक्षो योग आत्मा महः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति। विज्ञानं यक्ष तनुते कर्माणि तनुतेऽपि च। विज्ञानं देवाः सर्वे ब्रह्मज्येष्ठमुपासते। विज्ञानं ग्रहणक्रम आगमसिद्ध एव, नात्र युक्तिस्तथाविधा हृदयङ्गमास्ति । एतच्च मूतग्रहणं लघुनैव कालेन भवतीति दर्शयन्नाह-सर्वमित्यादि ॥४॥
For Private and Personal Use Only
Page #780
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः शारीरस्थानम् ।
१६५७ ब्रह्म चेद्वेद तस्माचेन्न प्रमाद्यति। शरीरे पाप्मनो हिला सर्वान् कामान् समश्नुते। तस्यैष एव शारीर आत्मा यः पूच्चेस्य। तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्य प्रियमेव शिरो मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्ष आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति। असन्नेव भवति असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः। तस्यैष एव शारीर आत्मा यः पूज्वेस्य इति। आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठेत्यनेन ख्यापितं हिरण्मयः पुरुषः एतस्मात् पश्चमात् कोषात् परः षष्ठः कोष इति। तथा च । तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा हिरण्मयः। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधतामन्वयं पुरुषविधः। तस्यान्नमेव शिर आपो दक्षिणः पक्षस्तेज उत्तरः पक्ष सदब्रह्मगायत्री शक्तिरात्मा। असब्रह्मशक्तिः पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति। हिरण्मये परे कोषे विरजं ब्रह्म निष्कलम् । तच्छुभ्र ज्योतिषां ज्योतिस्तद् यदात्मविदो विदुः॥ असद्वा इदमग्र आसीत् ततो वै सदजायत। तदात्मानं स्वयमकुरुत तस्मात् तं सुकृतमुच्यते॥ तस्यैष एव शारीर आत्मा यः पूर्वस्येति । यतत् सुकृतं रसो वै सः। रसं हवायं लब्ध्वानन्दीभवति। को रवान्यात् कः पाण्याद् यदेष आकाश आनन्दो न स्यात्। एष रेवानन्दयतीति। इति तद्धेतुखव्यपदेशाद्धिरण्मयः पुरुषोऽप्यानन्दः सब्रह्म पुच्छं प्रतिष्ठा। स आनन्दो ब्रह्मेति व्यजानादित्युक्तमत आनन्दमयखमिति। समाधौ सुषुप्तौ चैष यमानन्दयति स आनन्दतीत्यानन्द आत्मानन्दमयस्यात्माऽभिहित इति । अथ तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुष्योरग्निरने आपोऽन्यः पृथिवी, पृथिव्या ओषधयः, इत्येतं वेदं स्मृता मनुरुवाच। तस्य सोऽहनिशस्यान्ते प्रसुप्तः प्रतिबुध्यते । प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् । मनः सृष्टिं विकुरुते चोद्यमानं सिमुक्षया। आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः॥ आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः। बलवान् जायते वायुः स वै स्पर्शगुणो मतः॥ वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत् तद्रूपगुणमुच्यते ॥ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः। अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः॥ इति द्वितीयादिकल्पे यद्वा अव्यक्तं नामात्मा स एवैष आदित्यो नारायणो
For Private and Personal Use Only
Page #781
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५८
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् सर्वधातुकलुषीकृतः ® खोटभूतो भवत्यव्यक्तविग्रहः सदसद्नाम ब्रह्मात्मा एतस्मान्मनो विक्रियमाणमाकाशं ससज्जति द्वितीयादिकल्पे पृथिव्यप्तेजोवाय्वाकाशमनोऽहकारमहान्त इत्यष्टौ प्रकृतय आत्मा नवमी प्रकृतिरिति भगवद्गीतायामुक्तम्-भूमिरापोऽनिलो वह्निः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयं महावाहो जीवभूता सनातनी। मूलप्रकृतिरुद्दिष्टा ययेदं धार्यते जगत् ॥ इति । एतच्चोक्तम्। मातृजश्चायं गर्भ इत्यादिना, मात्रादिजानि पञ्चभूतानि मनोऽहकारो महानात्मा चेति नव प्रकृतयः। स्थूलपुरुषस्य चतुर्विंशतिकस्य दशेन्द्रियाण्याश्व पञ्चेति पञ्चदशात्मशब्देन संगृहीतानीति चतुर्विंशतिः प्रकृतयस्तत्र विकृतिभूताः षोड़श प्रकृतयः प्रकृतिभूता अष्टौ प्रकृतय इति। इत्थं गर्मखमापन्नः प्रथमे मासि सम्मूच्छितः स्यात् । सुश्रुते च-“सौम्यं शुक्रमात्तेवमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेण परस्परोपकारात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च। तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति ततस्तेजोऽनिलसन्निपाताच्छु क्रं च्युत योनिमभिप्रतिपद्यते संमृज्यते चात्तवेन ततोऽग्नीषोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते । क्षेत्रज्ञो वेदयिता स्पष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता योऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिर्देवासुरैरपरैश्च भावैर्वायुनाभिप्रेर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते । तत्र शुक्रबाहुल्यात् पुमानातवबाहुल्यात् स्त्री साम्यादुभयोर्नपुसकमिति। ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः । अदृष्टार्तवाप्यस्तीत्येके” इत्यारभ्य “तत्र प्रथमे मासि कललं जायते। द्वितीये शीतोष्णानिरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते। यदि पिण्डः पुमान्, स्त्री चेत् पेशी, नपुसकञ्चेदवं दमिति ॥"
तथा चात्र प्रथमे मासि प्रथमतः शुक्रशोणितयोः सम्यङ्मेलनं ततः सर्वधातुकलुषीकृतः। सर्वेषां शुक्रगाणां शोणितगानामात्मगानाश्च रसगानाञ्च धातूनां वायवादीनां भूतानामकलुषभावः कलुषभावः क्रियते स्म इत्याविलीकृतो भवति। ततोऽनन्तरन्तु खोटभूतः स्त्यानरूपः श्लेष्मवद भवति। तदा बव्यक्तविग्रहः पिण्डयाद्याकाराव्यक्तिसमसदभूताजावयवः सत्
चक्रपाणिः-सर्वधातुकलनीकृत इति अव्यक्तसर्चधातुतया कलनीकृतः। 'धातु'शब्देन च भूतान्युच्यन्ते। किंवा रसादिधातुवीजानि। खोटः श्लेष्मा। तेन खोटभूत इति श्लेष्मभूत * सर्वधातुकलनीकृतः इति चक्ररतः पाठः ।
For Private and Personal Use Only
Page #782
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६५६
४र्थ अध्यायः]
शारीरस्थानम्। भूताङ्गावयवः। द्वितीये मासि घनः सम्पयते पिण्डः पेश्यर्बुद वा। तत्र घनः पुरुषः, स्त्री पेशी, अर्बुदं नपुंसकम्। तृतीये मासि सवेंन्द्रियाणि सर्वाङ्गावयवाश्च योगपदेनाभिनिवर्तन्ते । तत्रास्य केचिदङ्गावयवा मातृजादीनवयवान् विभज्य पूर्वमुक्ता यथावत् । महाभूतविकारप्रविभागेन विदानीमस्य तांश्चैवाङ्गावयवान् कांश्चित्, पर्यायान्तरेणापरांश्चानुव्याख्यास्यामः ॥ ५ ॥ मूक्ष्मदेहस्थानावयवः असत्स्थूलदेहभावागावयवः एतदुभयभूताङ्गावयवरूपः इत्येवं कललं प्रथमे मासि पूर्णे सति भवति। ततो द्वितीये मासि स गर्भखमापन्नो घनः कठिनः स्यात् । स च त्रिविधः पिण्डः पेशी वाप्यव्वु दं वा। तत्र घनः पिण्डो ग्रन्थााकारश्चेत् पुरुषो भवति। पेशी चेत् स्त्री भवति। अर्बुदं वर्त्तलाकारश्चेन्नपुंसकमिति । अथ तृतीये मासि इत्यादि। अभिनिवर्तन्ते इति तृतीयमासस्य पूर्वार्द्ध हस्तपादशिरसां पञ्च पिण्डका अभिनिव्वतन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवति। शेषा? तु सङ्गेिन्द्रियाणि सर्वाङ्गावयवाश्च व्यक्तारम्भा भवन्तीत्यर्थः। चतुर्थमासस्य पूर्वार्द्ध प्रव्यक्ततररूपेण भवन्ति इत्यभिप्रायभेदेन तृतीये मासि सर्बेन्द्रियाणि सङ्गिावयवाश्च योगपदेवनाभिनिव्वर्तन्ते इति स्वयमस्मिंस्तन्त्रे लिखितवान् । सुश्रुतस्तु “तृतीये हस्तपाद शिरसां पश्च पिण्डका निव्वत्तेन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो भवतीति । चतुर्थ साङ्गप्रत्यङ्गविभागः प्रव्यक्ततरो भवति। गर्भहृदयप्रव्यक्तभावात् चेतनाधातुरभिव्यक्तो भवति। कस्मात् तत्स्थानवात् । तस्माद गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति । द्विहृदयाश्च नारी द्वैहृदयिनीमाचक्षते” इति लिखितवान्। तत्रास्येत्यादि। तत्र सम्बन्द्रियसङ्गिावयवेषु मध्येऽस्य गर्भस्य केचित् खगादय एवागावयवाः पूर्व खुड्डीकागर्भावक्रान्तिशारीरे, इदानीन्वस्य गर्भस्य महाभूतविकारप्रविभागेन
इत्यर्थः। अव्यक्तविग्रह इत्यस्य विवरणम्-सदसदभूताङ्गावयव इति विद्यमानाविद्यमानाङ्गावयव इत्यर्थः । अङ्गानाञ्च वीजरूपतया स्थितत्वे सच्वम्, अव्यक्तभावाच्चासत्त्वम् । किञ्च सदसदभूताङ्गावयवो घनः सम्पद्यते इति योजना । घनः कठिनः । पिण्डो ग्रन्थ्याकारः । पेशी दीर्घमांसपेश्याकारा । अर्बुदं वर्तुलोन्नतम् । अङ्गानि शिरःप्रभृतीनि तदवयवाश्चेत्यङ्गावयवाः। यौगपदेवनेतिवचनेन "कुमारस्य शिरः पूर्वमभिनिर्वर्तते” इत्यादिवक्ष्यमाणान्येकैकीयमतानि निषेधयति। योगपदेवन हि सर्वाङ्ग
For Private and Personal Use Only
Page #783
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६०
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् मातृजादयोऽप्यस्य महाभूतविकाराः, तत्रास्याकाशात्मकं शब्दः श्रोत्रं लाघवं सौक्ष्म्यं विवेकश्च । वाय्वात्मकं स्पर्शः स्पर्शनं रौक्ष्यं प्ररणं धातुव्यूहनं चेष्टाश्च शारीर्यः। अनात्मकं रूपं दर्शनं प्रकाशः पक्तिरोभायश्च। अवात्मकं रसो तांश्चैवाझावयवान् लगादीन् पर्यायान्तरेण नामान्तरेणापरांश्चाङ्गावयवाननुव्याख्यास्यामः ॥५॥ ___ गङ्गाधरः-तत् किमित्याह-मातृजादयोऽपीत्यादि। मातृजास्वगादयो येऽङ्गावयवाः खुड्डीकायामुक्तास्तत्र वगादिषु ये शब्दलाघवसौक्ष्म्यशुषिरादयस्तत् सव् शोणितिकाकाशात्मकम् । एवं पितृजाश्च येऽङ्गावयवाः केशश्मश्रुनखादय उक्तास्तेषु च ये शब्दलाघवसौक्ष्माविवेकास्तत् सर्वं पितुः शुक्रगाकाशात्मकम् । एवमात्मजाश्च येऽङ्गावयवा इन्द्रियादय उक्तास्तेषु मध्ये श्रोत्रेन्द्रियं स्वरविशेषश्चात्मजाकाशात्मकम् । वाय्वात्मकमित्यादि । चत्वारि बगिन्द्रियादीनि वायवाद्यात्मकानीन्द्रियाणि तत्र स्पर्शने स्पर्शश्चक्षुषि रूपः, रसने रसो, घ्राणे गन्धश्च वाय्वाद्यात्मकाः। पञ्च कम्भेन्द्रियाणि चात्मजपञ्चभूतात्मकानि तेषु लाघवादीनि च सात्म्यजाश्च ये खारोग्यादयस्तेषु मध्ये इन्द्रियप्रसादस्तु य उक्तस्तत्र श्रोत्रेन्द्रियप्रसादः सात्म्यरसगाकाशात्मकः। तथा रसजा ये शरीराभिनित्त्यभिटद्धी उक्त, तयोः शब्दलाघवसौक्षम्यशुषिराभिनित्यभिवृद्धी, एतद्द्वयं रसगताकाशात्मकम् । एवं सत्त्वजा ये भक्त्यादयस्तेषु यथासम्भवं शब्दादिगाम्भीर्यादिकं सत्त्वकार्यमिति केचित्। एवं वाय्वात्मकमिति। खगादिमातृजागावयवेषु स्पर्शरोक्ष्यधातुव्यूहनचेष्टा इत्येतत् सर्च मातृशोणितीयवाय्वात्मकम् । पितृजकेशादिषु च तत् सर्च पितुः शुक्रगतवाय्वास्मकम्। आत्मजेन्द्रियादिषु चात्मगतवाय्वात्मकं स्पर्शनमिन्द्रियं प्राणापानचेष्टापरणं रौक्ष्याकृतिरित्येतत् सर्वम् । स्पर्शनेन्द्रियप्रसादस्तु सात्म्यीयवाय्वात्मकम्। शारीराभिनिट त्तिस्तदभिटद्धिश्च तयोः स्पशेरौक्ष्य धातुव्यूहनशरीरचेष्टाश्च सर्व रसजवाय्वात्मकम्। अनात्मकमित्यादि। मातृजलगादिषु रूपं प्रकाश औषण्यश्च मातृशोणितिकानात्मकम् । निवृत्तिरिति सिद्धान्तः । केचिदिति न सर्वे। तत्र मातृजाद्यङ्गकथनेन शब्दादयो य इह मूतविकारत्वेन वक्ष्यन्ते, ते न सर्वं प्रोक्ताः, किञ्च केचिदेव स्वगादयः। पर्यायान्तरेणेतिवचनात् ये मातृजादयः
* विरेकरचेति चकः ।
For Private and Personal Use Only
Page #784
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः
शारीरस्थानम् ।
१९६१ रसनं शैत्यं मार्दवः स्नेहः क्लदश्च। पृथिव्यात्मकं गन्धो घ्राणं गौरवं स्थैय्यं मूर्तिश्च। एवमयं लोकसम्मितः पुरुषः । यावन्तो हि लोके भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके इति बुधारत्वेवं द्रष्टुमिच्छन्ति ॥ ६॥ पितृजकेशादिषु च पितुः शुक्रगतामयात्मकं तत् त्रयम्। आत्जेन्द्रियादिषु दर्शनं चक्षुरिन्द्रियं तद्गतरूपं पक्तिः वर्णविशेष आत्मगतानात्मकम् । चक्षुरिन्द्रियप्रसादः वर्णों वीजसम्पच सात्म्यीयाग्नेयम्। शारीररूपं रूपाभिद्धिश्च प्रकाशश्वौष्णाश्चाहारजरसगानयात्मकम्। अथ मातृजखगादिषु रसः शैत्यं माईवः स्नेहः क्लेदश्चेति सर्व मातृशोणितगतावात्मकम् । एवं पितृजकेशादिषु च तत् सर्वम् । आत्मजेन्द्रियादिषु च रसनमिन्द्रियं रसनगतरसः आकृतिः स्नेहमाईवौ चात्मगतावात्मकम् । सात्म्यगतावात्मकन्तु रसनप्रसादः। रसगतावात्मकन्तु शरीराभिनित्यभिप्रोः। शरीररसशैत्यमाई वस्नेहक्लेदा इति सर्वम् । अथ मातृजखगादिषु गन्धगौरवस्थैय्यमूर्तय इत्येतत् सर्च मातृशोणितीयपृथिव्यात्मकम् । तथा पितृजकेशादिषु तत्सर्व शुक्रगतपृथिव्यात्मकम्। आत्मजेन्द्रियादिषु घ्राणमिन्द्रियं तद्गतगन्धगौरवस्थैय्य॑मूत्तयश्चेत्येतत् सर्वमात्मगतपृथिव्यात्मकम् । घ्राणेन्द्रियप्रसादस्तु सात्म्यगतपृथिव्यात्मकः। शरीरगतगन्धगौरवस्थैर्यमूर्तयश्चेत्येतत् सव्वं रसगतपृथिव्यात्मकमिति। एवं शेषाः पाश्चभौतिककार्यगुणा बोध्याः। अस्य गर्भस्यात्मपश्चभूतात्मकत्वेनाङ्गावयवानुक्त्वा शेषार्थोप'स्वच लोहितञ्च" इत्यादिनोक्ताः, त इह न साक्षाद् वक्तव्याः, किन्तु ये त्वग्गता मूर्तिस्नेहमाईवादयः, ते मूतजन्यत्वेनोच्यमानास्त्वचोऽभिधायका भवन्ति। एवं शोणितगतमूतविकारकथनेन शोणितकथनं ज्ञेयम् । त्वगादयो मूतविकारा वक्ष्यमाणा इति विकारसमुदायरूया एव । अङ्गानाञ्च मातृजरूपेग यदभिधानम्, तत् मात्रधीनत्वप्रतीत्यर्थम् । पुनश्चेह मूतजन्यत्वेनाभिधानमङ्गानां क्षये वा वृद्धौ वा सत्यां तत्कारणभूतोपयोगप्रतिषेधाभ्यां वृद्धिक्षयजननानानार्थम् । यदङ्गं यदभूतप्रभवम्, तदनं तदभूतप्रधानेन द्रव्येण वर्द्धते, क्षीयते च तद्विपरीतेन। लाघवं यद्यपि वायो पठन्ति,-"रुक्षः शीतो लघुश्चैव” इत्यादिना, तथापि आकाशालाघवं प्रधानं शेयम्, तेन इहाकाशविकारे पठन्ति। आकाशं हि अत्यर्थसूक्ष्मत्वाचातिलघु। विरेको विच्छेदः। धातुव्यूहनं धातुरचना धातुवर्द्धनञ्च। दृश्यतेऽनेनेति दर्शनं चक्षुरिन्द्रियम्। मूर्तिः काठिन्यम् ।। एतदभूतविकारमयत्वं शरीरस्य लोकमयस्य चेति यजज्ञानम्, तन्मोक्षस्याति परमाभीष्टस्य
२४६
For Private and Personal Use Only
Page #785
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Strike
Acharya Shri Kailassagarsuri Gyanmandir
१९६२
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् एवमस्येन्द्रियाण्यङ्गावयवाश्च योगपदोनाभिनिवर्तन्ते अन्यत्र तेभ्यो भावभ्यो येऽस्य जातस्योत्तरकालं जायन्ते। तद् यथा-दन्ता व्यञ्जनानि व्यक्तीभावस्तथा युक्तानि चापराण्येषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा। सन्ति खल्वस्मिन् गर्भ केचिच्च नित्या भावाः, सन्ति चानित्याः केचित् । तस्य ये संहारार्थ जगत्सम्मितत्वमाह-एवमित्यादि। एतच्च प्रपञ्चेन व्याख्यास्यते खयमेव ॥६॥
गङ्गाधरः-उपसंहरति-एवमस्येन्द्रियाणीत्यादि। अन्यत्र विनेत्यर्थः । ये दन्तादयो वक्ष्यमाणाः। दन्ताः ; व्यञ्जनानि स्तनाधःकुन्तलश्मश्रकक्षलोमाकृतिविशेषाश्च। व्यक्तीभावो बुद्धप्रादीनां रूपादीनां वाक्यादीनां शुक्रादीनां लोमादीनामित्येवमादीनाम्। तथा युक्तानि चापराणि गमनधावनादीनि। एषा प्रकृतिरवैकारिकी। ननु जातदन्तोऽपि जायते इत्यत आहविकृतिरित्यादि। अथास्मिंस्तृतीयमासशेषा? प्रव्यक्तोन्मुखे तूपस्थे शुक्राधिका पुमान् रक्ताधिक्ये स्त्री द्वयोः साम्ये तु नपुंसकमिति यदुक्तं तत् किं कारणं भवतीति लोकसाम्यं दर्शयन्नाह-एवमयमित्यादि। एवमयमिति पञ्चभूतविकारमय. स्वेन लोकसम्मित इति लोकतुल्यः। इह च भूतविकारमयत्वञ्च यच्छरीरस्थोक्तम्, तेन भूतविकारमयत्वमधिकृत्य सादृश्यमुक्तम् । लोक गुरुपयोः साम्यमाध्यात्मिकम्, लोकपुरुषयोः साम्यं पुरुषविचये वक्तव्यम्, तदिहानुक्तमपि “यावन्तो हि" इत्यविशेषणाभिधानेन सूचितं ज्ञेयम् । तेन यावन्तो भावविशेषा आध्यात्मिका वा अन्तरात्मसत्त्वाहङ्कारादयो भौतिका वा मूत्रक्लेदादयः, ते पुरुषगता लोकेनापि संमाना इति ज्ञेयम् । एतच्च लोकपुरुपयोः साम्यं पुरुपविचये वक्तव्यं भविष्यति। एतच्च लोकपुरुषयोः सामान्यकथनं मुमुक्षूणामेवोपयुक्तमिति दर्शयन्नाह-बुधास्त्वेवमित्यादि । बुधाः सम्यगज्ञानवन्तो मोक्षयुक्ता इति यावत्। लोकपुरुष. सामान्यकथनश्च मोक्षार्थमेवेति पुरुषविचये स्वयमेव वक्ष्यति ॥ ५। ६॥
चक्रपाणिः-प्रकृतिं तृतीयमासभवामिन्द्रियाद्यङ्गाभिनिर्वृत्तिमुपसंहरति-एवमस्येत्यादि । युगपदेव यौगपद्यमित्यभिधानम् इन्द्रियैरपि सर्वाङ्गाभिनिन्धुत्तेः समकालतोपदर्शनार्थम्। किं दन्तादयोऽपि तृतीयमासे भवन्तीत्याशङ्कयाह-अन्यत्रेत्यादि। व्यञ्जनानि श्मश्रुस्तनादीनि । व्यक्तीभावः शुक्ररजसोराविर्भावः। तथा युक्तानीति जातोत्तरकालत्वेन स्थूलमांसादीनि। एषा प्रकृतिरिति इन्द्रियाण्यङ्गानि च युगपद् भवन्ति, दन्तादयश्च जातस्यापि चिरेण भवन्तीत्येवंरूपो मनुष्यस्वभाव इत्यर्थः। अन्यथेति कदाचित् सदन्त एव जायते इत्यादिका विकृतिर्मनुष्यस्य । करसाद दन्तादयो गर्भादिजायमानत्वेन नित्यत्वेन नोच्यन्त इत्याह-सन्तीत्यादि। 'खल'शब्दो
For Private and Personal Use Only
Page #786
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऽर्थ अध्यायः] शारीरस्थानम्।
१९६३ एवागावयवाः सन्तिष्ठन्ते, त एव स्त्रीलिङ्ग पुरुषलिङ्ग नपुंसकलिङ्गं वा बिभ्रति ॥ ७॥
ततः स्त्रीपुरुषयोयें वैशेषिका भावाः प्रधानसंश्रया गुणसंश्रयाश्च, तेषां यतो भूयस्त्वं ततोऽन्यतरभावः। तद् यथानियमत एव किं व्यभिचारतो वेत्यत आह-सन्तीत्यादि। नित्यास्ते ये सूक्ष्मशरीरस्था एवागावयवाः सन्तिष्ठन्ते, अनित्या आजन्म मरणान्तं पुनःपुनरागमापायिनः पुरीषादयः केशादयश्च । य एवागावयवाः सन्तिष्ठन्ते संस्थावन्तस्त एवागावयवाः स्त्रीलिङ्गादिकं विभ्रति, न बसंस्थानवन्तः॥७॥
गङ्गाधरः-तत इत्यादि। ततस्तस्माद्धेतोः स्त्रीपुरुषयोमथुनकाले ये वैशेषिका भावाः प्रधानसंश्रयाः पुरुषाश्रिताः पुत्रकराः स्त्रीसंश्रिताः कन्याकराः गुणसंश्रयाः स्त्रीगताः पुत्रकराः पुरुषसंश्रयाः कन्याकरा ये भावविशेषास्तेषां भावानां मध्ये यतो यदीयभावविशेषाणां भूयस्त्वं ततो भूयसा निर्भावविशेषयोरन्यतरभावः स्त्रीपुरुषकर इति शेपः । ननु ते के वैशेषिका भावा इत्यत आह-तद यथेत्यादि। हेतौ। नित्या इति यावच्छरीरभाविणः करचरणादयः। अनित्याश्च न यावच्छरीरभाविणी दन्तादयः। एतेन अनित्यस्वभावाद् दन्तादीनां गर्भादिजायमानत्वान्न नित्यत्वम् । विकृतिरिति अनित्यत्वयुक्तमित्यर्थः । अथ नित्यानित्येषु मध्ये के स्त्रयादिलिङ्ग बिभ्रतीत्याह-तस्येत्यादि । सन्तिष्ठन्त इति यावच्छरीरं तिष्ठन्ति नित्याः सन्तीति यावत्। एतेन य एव नित्या उपस्थादयः, त एव स्त्रीलिङ्गतां पुलिङ्गतां वा बिभ्रति। तत्रोपस्थरूपो नित्यो भावः स्त्रीलिङ्ग शेफश्च, उपस्थलिङ्गाकाररहितञ्च रन्ध्रमानं नपुसकलिङ्गं भवति। किंवा स्त्रिया यलिङ्ग स्तनादि, पुरुषस्य वा श्मश्रुप्रभृति, नपुंसकस्य वा स्तीपुससमानाकारत्वं जातोत्तरकालभावि, तदपि य एव नित्या भावा उरःकपोलप्रभृतयः, त एव कालवशाद बिभ्रतीति वाक्यार्थः। उर एव हि स्तनारम्भकवीजयुक्तं स्त्रिया उत्तरकालं स्तनवद् भवति । एवं कपोल एव श्मश्रुवीजयुक्तः श्मश्रुवान् भवति। न तद्युक्तम् । यतः स्तनश्मश्रुप्रभृतीनां वीजं चेदस्ति शरीरे, तत् किं गर्भात् प्रभृति स्तनादि न जायत इति चेत् ? न, यतो वीजमहिमायम्, य उत्तरकाल एव कार्यं करोति । अथवा न पतितमपि धान्यादि वीजं प्रस्तरे वाङ्करं जनयति। न च स्वभावमुपालम्भमर्हति। यदैवाङ्गा. वयवाः सन्ति, तदैव स्त्रादिलिङ्गं बिभ्रतीत्यादिपाठपक्षे तु व्यक्त एवार्थः। अथ कुमारे शुक्रादौ कारणे स्त्रयादिविशेषो भवतीत्याह-वैशेषिका इति । वैशेषिका विशिष्टाः परस्परव्यावृत्ता इति यावत् । प्रधानसंश्रया इति आत्मसंश्रयाः। गुणसंश्रया इति शुक्रशोणितगतभूतसंश्रयाः । गुणशब्देन हि मूतान्युच्यन्ते। 'यतः' इति सप्तम्यां तसिल। तेन यस्मिन् वैशेषिकभावे भूयस्त्वं
For Private and Personal Use Only
Page #787
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६४
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् क्लव्यं भीरुत्वमवैशारद्य मोहोऽवस्थानमधोगुरुत्वमसंहननं
शैथिल्यं मार्दवं गर्भाशयवीजभागस्तथा युक्तानि चापराणि स्त्रीकराणि, अतो विपरीतानि पुरुषकराणि, उभयभागावयवानि नपुंसककराणि। यस्य यत्कालमेवेन्द्रियाणि सन्तिष्ठन्ते तत्क्लैव्यं स्त्रियाः पुरुषस्य वा मैथुने दृष्यवाभावः, भीरुखश्च । अवैशारद्य मैथुनविद्याविरहः । मोहो मुग्धता। अवस्थानं विश्रामो रताभ्यन्तरे। अधोगुरुखमधःकायावसादपूर्वकसरतम्। असंहननं शरीरदृढ़लाभावः। शैथिल्यमुपस्थशिथिलता।माईवं मृदुभावः। गर्भाशयवीजयोर्भागो गर्भाशयस्य भागो वामभागः, वीजस्य भागः शोणिताधिक्यम् । तथा युक्तानि चापराणीति स्त्रीपुरुषयोः स्त्रीचेष्टिताकारादीनि। अतो विपरीतानि अक्लव्यमभीरुत्वं वशारद्यममोहोऽनवस्थानमधोलघुवं संहतीभावः शैथिल्याभावस्तीत्वं गर्भाशयस्य दक्षिणभागः शुक्राधिक्यं स्त्रीपुंसयोः पुश्चेष्टिताकारादीनि च। उभयभागावयवानि कस्यचित् क्लैव्यं कस्यचिदक्तव्यं कस्यचिद्भीरुवं कस्यचिदभीरुवं कस्यचिदवैशारद्य कस्यचिद्वैशारद्य कस्यचिन्मोहः कस्यचिदमोहः कस्यचिदवस्थानं कस्यचिदनवस्थानं कस्यचिच्छैथिल्यं कस्यचिदशैथिल्यं कस्यचिन्माईवं कस्यचिदमाईवं गर्भाशयस्य मध्यमभागः वीजयोः शुक्रशोणितयोः समभाग इति । तथा पुरुषस्य स्त्रीचेष्टिताकारः स्त्रियाः पुश्चेष्टिताकार इत्येवमादीनि।
यस्य यत्कालमित्यादि। तृतीयमासशेषार्द्ध मारभ्य चतुर्थमासस्य पूर्वाद्धं यावत् यत्कालमेव यस्य गर्भस्येन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियाणि दैववशाद भवति, ततो भावादन्यतरस्य स्त्रीरूपस्य पुरूपस्य वा गर्भस्य उत्पत्तिर्भवति । यदि स्त्रीकरा भावा क्लव्यादयो मूयांसो भवन्ति, तदा स्त्री जायते, विपर्यये पुमानित्यर्थः। अवैशारदंघ मोहः । शैथिल्यमनिविड़संयोगता, यथा-दशणतन्तुविरलवापितपटस्य शैथिल्यम् माहेवन्तु निविड़संयोगस्यापि सहजावयवमाईवम्, यथा-पट्टसूत्रे निरन्तरवापितपटस्य मृदुत्वम् । क्लव्याद्यनवस्थानपर्यन्तं प्रधानसंश्रयम्, शेषं गुणसंश्रयम् । तथा युक्तानीत्यनेन, योनिवीजभागादीनि ग्राहयति । एतेन अधोगुरुत्वादयो रक्ताधिक एव भवन्तीति ज्ञेयम् । तेन "रक्तेन कन्यामधिकेन" इति यदुक्तम्, तदनेन समं न विरुद्धं भवति । विपरीतान्यक्लैन्यादीनीत्यर्थः । उभयभागावयवा इति स्त्रीपुरुषकारका अवयवाः। नपुंसककरणीति नपुंसकनिर्देशोऽन्यक्त. गुणाभिप्रायेण ; तेन प्रथमं नपुसककराणीति अव्यक्तगुणसन्देहाभिप्रायेण प्रयुक्तम्, ततः कानि तानीत्यपेक्षया विशेषपरिग्रहाभयभागावयवा इति पुलिङ्गेन निर्देशो ज्ञेयः । सतिष्ठन्त इति
For Private and Personal Use Only
Page #788
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः] शारीरस्थानम् ।
१६६५ कालमेवास्य चेतसि वेदनानिबन्धं प्राप्नोति। तस्मात् तदा प्रभृति गर्भः स्पन्दते प्रार्थयते च जन्मान्तरानुभूतमिह यत् किञ्चित् तद् द्वहृदय्यमाचक्षते वृद्धाः। ___ मातृजञ्चास्य हृदयं मातृहृदयेनाभिसम्बद्धं रसहारिणीभिः* संवाहिनीभिः। तस्मात् तयोस्ताभिर्भक्तिः सम्पद्यते। तच्चैव कारणमवेक्षमाणा न हृदयविमानित गर्भमिच्छन्ति कर्त्तम् । विमानने ह्याय विनाशो दृश्यते गर्भस्य विकृतिर्वा । पाय्वादीनि च कर्मेन्द्रियाणि सन्तिष्ठन्ते संस्थावन्ति भवन्ति, तत्कालमेवास्य गर्भस्य शानक्रिययोर्वहिः प्रव्यक्तखाच्चेतसि मनसि वेदनानिबन्धं सुखदुःखनिबन्धं ज्ञानं कर्म च भावं पामोति। एष गर्भ इति शेषः। तस्मात् इन्द्रियसंस्थानेन वेदनानिवन्धप्राप्तितस्तदा तत्कालात् प्रभृति सुखाय स्पन्दते दुःखापनोदनाय प्रार्थयते च सुखार्थ दुःखापनोदनाय, जन्मान्तरानुभूतमिह किञ्चिन्न तु सर्च मिति। तं गर्भ द्वैहृदय्यं द्वे हृदये सम्बद्धे अस्य तत् तथा मातृहृदयेन गभहृदयस्य सम्बन्धात् ।
ननु कस्माद दैहृदय्यमाचक्षते वृद्धा इत्यत आह-मातृजञ्चेत्यादि । अस्य गर्भस्य यस्मान्मातृजं हृदयं तस्मान्मातृहृदयेनाभिसम्बद्धम् । तन्मातरसहारिणीभिर्मातुराहारजरसवाहिनीभिः संवाहिनीभिर्धमनीभिः, ताभिस्तयोर्मातगर्भयोभक्तिर्भजनं सम्पद्यते। तच्चैव मातुराहारजरसवाहिनीभिर्धमनीभिर्मातगभयोर्भक्तिमेव कारणमवेक्षमाणाः पश्यन्तो भिषजो द्वैहृदय्यविमानितं अभिनिर्वर्त्तन्ते । वेदना सुखदुःखोपलब्धिः ; निबन्धं प्राप्नोतीतीन्द्रियोदयादेष समकालमेव सुखदुःखज्ञो भवतीति वाक्यार्थः । तस्मादिति सुखदुःखसम्बन्धात् । सुखोत्पादनार्थं दुःखपरिहारार्थञ्च स्पन्दते चलति, तथा प्रार्थयते च सुखहेतून जन्मान्तरानुभूतानित्यर्थः ; तद्गर्भहृदयप्रार्थनायुक्तं मातृहृदयं दैहृदयम् ; वृद्धा इति ज्ञानवृद्धा आचक्षते ; द्विहृदयस्य भावो द्वै हृदयम्-मातृहृदयं गर्भहृदयेन समं हृदयद्वयं भवति । ननु गर्भहृदयेन समं हृदयद्वयं भवति; कथं गर्भहृदयं सम्बद्धं भवतीत्याहमातृजमिति । मातृकारणकार्त्तवजम् ; रसवाहिनीभिरिति गर्भपोषणार्थाभिः मातृहृदयगर्भनाड़ीप्रतिबद्धाभी रसवाहिनीभिः ; एतेन यदु गर्भः प्रार्थयते, तत्प्रार्थनया रसवाहिनीभिः हृदयमागतया मातापि तावत् प्रार्थनावती भवति ; एवं मातृप्रार्थनयापि गर्भ प्रार्थनावान् भवति । तयोरिति मातृगर्भयोः ; भक्तिरिच्छा ; ताभिरिति रसवाहिनीभिः ; सम्पद्यत इति मातृहृदयाद गर्भहृदयमित्यर्थः ।
* रसवाहिनीभिरिति चक्रः ।
For Private and Personal Use Only
Page #789
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६६
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् समानयोगक्षेमा हि तदा भवति केचिदर्थेषु माता। तस्मात् प्रियहिताभ्यां गर्भिणी विशेषेणोपचरन्ति कुशलाः। तस्या
हृदय्यस्य च विज्ञानार्थं लिङ्गानि समासेनोपदेक्ष्यामः ॥८॥ द्वैहृदय्यप्रतिकूलाहारविहाराचरितं गर्भ कत्तं नेच्छन्ति। कस्मात् ?-विमानने हीत्यादि। हि यस्माद्विमानने द्विहृदयगर्भाभिलषितानाचरणेऽस्य गर्भस्य विनाशो विकृतिर्वा दृश्यते। तस्मात् तदा द्वहृदय्यकाले माता द्वे हृदयिनी गर्भिणी गर्भेण सह समानयोगक्षेमा केपुचिदर्थेषु गर्भानुपघातकरेषु भावेषु गर्भाभिलषितानुकूलस्वानुकूलाहारविहारादियोगेन क्षेमा मङ्गला भवति। तस्मात् प्रियहिताभ्यां गर्भाभिलाषेण तदभिलषितेन हितेन च गर्भवती कुशला वैद्या उपचरन्ति । सुश्रुतेऽप्युक्तम् -- चतुर्थे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरो भवति। गर्भहृदयप्रव्यक्तभावात् चेतनाधातुरभिव्यक्तो भवति। कस्मात् ? तत्स्थानखात् । तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति । द्विहृदयाश्च नारी द्वहृदयिनीमाचक्षते। द्वै हृदय्यविमाननात् कूब्ज कुणिं खजं जई बामनं विकृताक्षमनक्षं वा नारी सुतं जनयति। तस्मात् सा यद् यदिच्छेत् तत् तस्यै दापयेत् । लब्धदोहदा हि वीर्यवन्तं चिरायुषश्च पुत्रं जनयति। भवन्ति चात्र। इन्द्रियाणांस्तु यान् यान सा भोक्तुमिच्छति गर्भिणी। गर्भावाधभयात् तांस्तान भिषगाहृत्य दापयेत्॥सा प्राप्तदोहदा पुत्रं जनयेत गुणान्वितम् । अलब्धदोहदा गर्भ लभेतात्मनि वा भयम्। येषु येष्विन्द्रियार्थेष द्वैहृदे वै विमानना। प्रजायेत सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥ राजसन्दशने यस्या दोहदं जायते स्त्रियाः। अर्थवन्तं महाभागं कुमारं सा प्रसूयते। दुकूलपट्टकोषेयभूषणादिषु दोहदात् । अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते। आश्रमे संयतात्मानं धर्मशीलं प्रसूयते। देवताप्रतिमायान्तु प्रमूते पार्षदोपमम् । दर्शने व्यालजातीनां हिंसाशीलं प्रमूयते। गोधामांसाशने पुत्रं सुषुप्सु गर्भस्य विनाशो विकृतिति-महता इच्छाविघातेन विनाशः स्वल्पेन च विकृतिः, किंवा गर्भेच्छापूर्विका मातुरिच्छा, तद्विघातेन विनाशो गर्भस्य, सा हीच्छा विहता साक्षात् गर्भसम्बन्धितया सुकुमारतरं गर्भ वातप्रकोपाद विनाशयति ; या तु मातुरिच्छा विहता, सा मातरि वातक्षोभं जनयतीति समानयोगक्षेमे गर्भेऽपि मनाग विकृतिजननाद विकृतिं जनयति ; एतदेव दर्शयति-समान• योगक्षेमा हीत्यादि। योगः सुखहेतुयोगः ; क्षेमः प्रत्यवायपरीहारः, एतौ योगक्षेमौ मातुर्गण समानौ भवतः । केषुचिदर्थेष्वितिवचनादतुल्ययोगक्षेमता च क्वचिद् भवतीति दर्शयति ; तेन नावश्यं मातुर्विकाराः क्षुदादयो गर्भ विकृतिमावहन्ति, गर्भस्य वा मातरीति ; गर्भिणी विशेषेणेति
For Private and Personal Use Only
Page #790
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः] शारीरस्थानम् ।
१९६७ उपचारसम्बोधनं ह्यस्य ज्ञाने दोषज्ञानश्च लिङ्गतः छ, तस्मादिष्टो लिङ्गोपदेशः;तद्यथा-आर्त्तवादर्शनमास्यसंस्रवणमनन्नाभिलाषछर्दिररोचकोऽम्लकामता च विशेषेण। श्रद्धाप्रणयनश्चोच्चावचेषु भावेषु गुरुगात्रत्वं चक्षुषो निरालस्यं स्तन्यं धारणात्मकम् । गवां मांसे च बलिनं सर्व्वक्ल शसहं तथा। माहिषे दोहदाच्छूरं रक्ताक्षं लोमसंयुतम्। वराहमांसात् स्वमालु शूरं सञ्जनयेत् सुतम्। मार्गाद्विक्रान्तजङ्घालं सदा वनचरं सुतम्। समराद्विग्नमनसं नित्यभीतश्च तैत्तिरात्। अतोऽनुक्तेषु या नारी समभिध्याति दोहदम् । शरीराचारशीलैः सा समानं जनयिष्यति। कर्मणा चोदितं जन्तोर्भवितव्यं पुनर्भवेत्। यथा तथा दैवयोगादोहदं जनयुद्ध दि” ॥ इति । गर्भिण्या आहारविहाराद्यनुत्कर्षण गर्भस्यानतिचिरपोषणाच्चतुर्थमासस्य पूर्वार्द्धकालाभिप्रायेण लिखितवान् सुश्रुतः। अस्य तन्त्रस्य तु कृती गर्भिण्या आहारविहारादुरत्कर्षण गर्भप्रपुष्टया तृतीयमासस्य शेषाद्धकालाभिप्रायेण सर्वेन्द्रियसोगावयवाभिनित्ति व हृदय्यादिकं लिखितवानित्यतो न तन्त्रद्वय विरोधः। ननु कथं गर्भिणी प्रियहिताभ्यां भिषज उपचरेयुरित्यत आह- तस्या इत्यादि। तस्या द्वैहृदयिन्या गर्भिण्या द्वैहृदय्यस्य च गर्भस्य ॥८॥ ___ गङ्गाधरः-नन्वनयोलिङ्गोपदेशेन किं स्यादित्यत आह-उपचारेत्यादि । हि यस्मादस्य द्वैहृदय्यस्य गर्भस्य लिङ्गतो ज्ञाने सति उपचारसम्बोधनं द्वैहदयिन्या गर्भिण्या आहारविहारादीनामुपचारस्य सम्यक् बोधः स्यात्, दोषशानश्च स्यात्, तस्मादुपचारस्य सम्यासम्यग्ज्ञानहेतुखात् तयोविज्ञानार्थ लिङ्गानां समासेनोपदेश इष्ट इति--आर्त्तवेत्यादि । आर्त्तवादर्शन मिति। प्रथममासावधि लिङ्गान्येतानि प्रायेण भवन्ति । गर्भिणीगर्भ योरुपचारार्थ तृतीयमासि लिखितवान् न तु तृतीयमास्येव भवन्तीमानि नान्यमासीति। छद्दिरकामतो वमनम् । विशेषेणाम्लेषु कामता श्रद्धेत्यर्थः । उच्चावचेषु उच्चैश्च नीचैश्च भावेषु प्रणयन प्रणयः। वचनादगर्भिण्यपि स्त्री ऋतुकाले प्रियहितोपचारणीया ; यदुक्तम्- "सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुः" इत्यादि ॥ ८॥
चक्रपाणिः- उपचारसाधनं यथोचितोपचारकरणम् ; अस्येति गृहीतस्य तथा द्वै हृदयस्य च ; तत्र गृहीतगर्मोपचारो यथा--"शङ्किता चेत् गर्भमापन्ना क्षीरमनुपस्कृतं काले काले पिबेत्" इत्यादि।
* उपचारसाधनं ह्यस्याज्ञाने दोषः। ज्ञानञ्च लिङ्गतः। इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #791
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६८
चरक-संहिता। [महतीगर्भावक्रान्तिशारीरम् स्तनयोः, प्रोष्ठयोः स्तनमण्डलयोश्च काष्णाम् अत्यर्थम्। श्वयथुः पादयोरोषल्लोमराज्युद्गमो योन्याश्चाटालत्वमिति गर्भ पर्यागते रूपाणि भवन्ति ॥६॥
- सा यद् यदिच्छेत् तत्तदस्यै दद्यादन्यत्र गर्भोपघातकरेभ्यो भावेभ्यः । गर्भोपघातकरास्त्विमे भावाः ; तद् यथा—सर्वमतिगुरूष्णतीक्ष्णं दारुणाश्च चेष्टाः, इमांश्चान्यानुपदिशन्ति वृद्धाः।
देवतारदोऽनुचरपरिरक्षणार्थं न रक्तानि वासांसि बिभृयात् न चक्षुषोर्लानिः। आलस्यं निद्रार्तता। स्तनयोः स्तन्यं प्रकाशते। ओष्ठयोः कार्ण स्तनमण्डलयोःचूचुकयोश्व काष्णप्रमत्यर्थमेव पूर्व स्यात्। पादयोरेवश्वयथनान्यत्र। ईषदल्पः रोमराजीनामुद्गमः। योन्याचाटालखं विस्तृतयोनिता । गर्भ पर्यागते सव्र्वतोभावेन समागते। तेन प्रथममासि इपद्रपेण लिङ्गान्येतानि भवन्ति । द्वितीयमासे मध्यमरूपेण तृतीयमासे पूर्णरुपेण। सुश्रुतेऽपि-स्तनयोः कृष्णमुखता रोमराजगद्गमस्तथा। अक्षिपक्ष्माणि चाप्यस्याः सम्मील्यन्ते विशेषतः॥ अकामतश्छद्दयति गन्धादुद्विजते शुभात् । प्रसेकः सदनश्चापि गर्भिण्या लिङ्गमुच्यते ॥ तदापभृत्येव व्यायाम व्यवायमपतर्पणमतिकर्षणं दिवास्वप्नं रात्रिजागरणं शोकं यानारोहणं भयमुत्कटुकासनञ्चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणश्चाकाले, वेगविधारणश्च न सेवेत। दोषाभिघातैगंभिण्या यो यो भागः प्रपीड़ाते। स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥ इति ॥९॥
गङ्गाधरः-सा यद् यदिच्छेदित्यादि। सा द्विहृदयिनी गर्भवती। अन्यत्रेति विना इत्यर्थः। इमे वक्ष्यमाणातिगुर्वादयः। सव्र्वमित्यादि। इमानिति वक्ष्यमाणान्। देवतेत्यादि। रक्तवर्णवसना हि नारी सकलजन
द्विहृदयोपचारञ्चात्रैव वक्ष्यति ; ज्ञानमिह गर्भस्य द्विहृदयस्य च ज्ञानम् ; अम्लकामता विशेषेणेति च्छेदः। श्रद्धा इच्छा ; उच्चावचेष्विति उच्चनीचेषु, भक्षणीयत्वेन कृतेषु चाकृतेषु चेत्यर्थः ; ईषत् पादयोः इवयथुः ; चाटालत्वं सविवृतत्वम् ; तेन एतानि च लक्षणानि तृतीयमासयुक्तानि च द्वैहृदयस्य च लिङ्गानि भवन्तीति ज्ञेयम् ॥९॥
चक्रपाणिः-दारुणाश्चेष्टाः व्यायादिकाः ; देवतारक्षोऽनुचरेभ्यः परिरक्षणम् । यदित्यादि।
For Private and Personal Use Only
Page #792
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थ अध्यायः शारीरस्थानम् ।
१९६६ मदकराणि मद्यान्यभ्यवहरेत् न यानमधिरोहेत्। न मांसमश्नीयात् सन्द्रियप्रतिकूलांश्च भान् दूरतः परिवजयेत् । यच्चान्यदपि किञ्चित् स्त्रियो विदुः। तीव्रायान्तु खलु प्रार्थनायां काममहितमध्यस्य हितेनोपसंहितं प्रदद्यात् प्रार्थनाविलयार्थम् । प्रार्थनासन्धारणाद्धि वायुः कुपितोऽन्तःशरीरमनुचरन् गर्भस्यापद्यमानस्य विनाशं वैरूप्यं वा कुर्य्यात्॥१०॥ ___ अथ चतुर्थे मासे स्थिरत्वमापद्यो गर्भ, तस्मात् तदा गर्भिणी गुरुगात्रत्वमापद्यते। विशेषेण पञ्चमे मासे गर्भस्य मनोरमा भवति देवतादिभिरपि ग्रहीतुमिष्टा स्यादिति भावः। मद्यसात्म्या पुनर्नारी गभिणी न मदकराणि मद्यान्यभ्यवहरेत् । यच्चान्यदपीति मैथुनादिकं यच्च स्त्रियो विन्न विदुः तदपि परिवर्जयेत् । ननु विघ्नमार्थनायां कि कत्र्तव्यमित्यत आह-तीव्रायामित्यादि। कामं यथाभिलषितमहितमपि हितेनोपसंहितं मिश्रितमस्यै गर्भिण्यै दद्यात् । किमर्थमित्याह-प्रार्थनाविलयार्थं पुनःप्रार्थनानिवारणार्यम्। नन्वहिताप्रदानेन किं स्यादित्यत आह–प्रार्थनेत्यादि। हि यस्मात् अहितप्रार्थनायाः सन्धारणादप्राप्ता इति । इति तृतीयमासीयगर्भव्याख्यानम् ॥१०॥
गङ्गाधरः-अथ चतुर्थे इत्यादि। चतुथ मास चतुर्थमासस्य शेषाद्ध, यस्यास्वाहारादुरत्कर्षस्तस्यास्तु गर्भः पूर्वार्द्ध वा। विशेषेणेत्यादि । विशेषेण यच्चान्यत् स्त्रियः गर्भकालासेव्यत्वेन विद्यः, तदपि वर्जयेत् ; वदन्ति हि स्त्रियः-"न गर्भिणी कूपमवलोकयेत्, न मदीपारं यायात्" इत्यादि ; वृद्धस्त्रीवचनमप्यागममूलमेव, इह तु विस्तरभयान दर्शितमिति भावः । प्रार्थना इति याच्या; तस्यास्तु तीव्रत्वं बलवदिच्छाजन्यमेव ; हितोपहितमिति हितेन युक्तम् ; किंवा कल्पनया हितम् ; प्रार्थनाया विनयमं विस्फोटनम्, तदर्थम् ; स्फोटना च प्रार्थितलाभेनैवापयाति ; प्रार्थनाऽविनयने दोषमाह-प्रार्थनेत्यादि। प्रार्थनायाः सम्यगधारणं प्रार्थनासन्धारणम् ; एतच्च स्तोकक्रमेणापि प्रार्थनादाने सति भवति, यथोक्तविधिना वा हितदाने सति इच्छा मनाक समग्रा वा खण्डिता भवति ; इच्छाविघातश्च मनःक्षोभकरभयादिकर्तृत्वाद वातप्रकोपको भवति ; आपद्यमानस्येत्यनेन गर्भस्यातितरुणत्वेन मनागपि वातक्षोभासहत्वं दर्शयति । वैरूप्यविनाशविकल्पस्तु वातप्रकोपप्रकर्षापकर्षकृतो ज्ञेयः॥ १०॥
चक्रपाणिः- तृतीयमासानुपूटा कथनप्रस्तावागतं गर्भस्य विशेषमभिधाय यथाक्रमागतां चतुर्थ* हितोपहितं प्रदद्यात् प्रार्थनाविनयनार्थम् इति चक्रसम्मतः पाठः ।
२०७
For Private and Personal Use Only
Page #793
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७०
चरक-संहिता। [महतीगर्भावकान्तिशारीरम् मांसशोणितोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्माद गर्भिणी तदा कार्यमापद्यते। विशेषेण षष्ठे मासे गर्भस्य बलवर्णोपचयो भवत्यधिकमन्येभ्यो मासेभ्यः, तस्मात् तदा गर्भिणी बलवर्णहानिमापद्यते। विशेषेण सप्तमे मासे सहसा सर्वभावैराप्यायते गर्भः, तस्मात् तदा गर्भिणी कान्ततमा ® भवति । अष्टमे मासे गर्भश्च मातृतो गभतश्च माता रसहारिणीभिः संवाहिनीभिः मुहुर्महुरोजः परस्परत आददाति, गर्भस्य इति विवृणोति--अधिकमन्येभ्यो मासेभ्य इति प्रथममासावध्युपचयात् । तस्माद्दर्भस्य पूर्वपूच्चमासतः पञ्चमे मासेऽधिकमांसशोणितोपचयात् तदा पञ्चमे मासे काप्रमापयते गर्भिणी। मनश्च प्रतिबुद्धतरं भवति पञ्चमे। इति सुश्रुतोक्तं विशेषेणेति पदेन बोध्यम् ।
एवं षष्ठे च मासे । विशेषेणेति पदेन पष्ठे बुद्धिः प्रतिबुद्धतरेति सुश्रुतोक्तं बोध्यम् । तथा सप्तमे सङ्गिप्रत्यङ्गविभागः प्रव्यक्ततर इति सुश्रुतोक्तन्तु सव्वभावैः शरीरे यावन्तो भावा बलवर्णकान्तिबुद्धिसङ्गिप्रत्यङ्गविभागादयस्तावद्भिर्भावैः सहसाप्यायते वद्धते। कान्ततमा अतिशयेन मनोरमा भवति । अष्टमे मासे इति। अष्टमे मासे रसहारिणीभिः संवाहिनीभिर्धमनीभिगर्भश्च मातृतो मुहुर्मुहुरोजो बलहेतु धातु विशेषमाददाति । माता च गभिणी च गर्भतो मुहुर्मुहुरोज आददाति इति गर्भगभिप्योः परस्परत ओजोग्रहणं मुहुर्मुहुः मासानुपूर्वीमाह-चतुर्थ इत्यादि। स्थिरत्वमिति निविडत्वम्। अत एव निविड़ेन गुरुतरेण गर्भणाक्रान्ता गर्भिणी गुरुगात्रा भवतीति युक्तम् । ___ अधिकमन्येभ्य इत्यनेन मासान्तरेष्वपि स्तोकक्रमेण मांसादिवृद्धिं जनयति । येन शारीरेण भावेन गर्भ उपचीयते, तेन गर्भिणी हीयते इति युक्तमेव। यतो गर्भमांसादिपोषणेनैव क्षीण आहाररसो न मातुमांसादि सम्यक पोषयति । बलवर्णयोरुपचयो बलवर्णोपचयः । किंवा उपचयो धातुपुष्टिः। सर्वभावैरिति मांसशोणितादिभिः। सप्तमे गर्भ आप्याय्यते, पूर्वेषु तु मासेषु न सर्वैः । युगपदिति शेषः। सर्वाकारैरिति सर्वमांसशोणितादिजन्यरूपैः। क्लान्ततमेति हीनतमा। भष्टम इत्यादि। रसवाहिनीभिरिति मातृहृदये गर्भनाड्याञ्च सम्बद्धाभी रसवाहिनीमिः । परस्परत ओज आददाते इति मातुरोजो गर्भ आदत्ते, गर्भस्य चौजो माता आदत्ते ।
* आप्याय्यते * * * क्लान्ततमा इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #794
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः ] शारीरस्थानम् ।
१९७१ सम्पूर्णत्वात् । तस्मात् तदा गर्भिणी मुहुर्मुहुर्मुदा युक्ता भवति मुहम्महुश्च ग्लाना, तथा च गर्भः। तस्मात् तदा गर्भस्य जन्म व्यापत्तिमद्भवत्यधिकमोजसोऽनवस्थितत्वात्। तचैवार्थमभिसमीक्ष्याष्टमं मासमगण्यमित्याचक्ष ने कुशलाः। तस्मिन्नेकरसवहनाडीभिर्भवति। कस्मात् ? गर्भस्य सम्पूर्णखात् । तस्माद्गर्भगर्भिण्योः परस्परतो मुहुर्मुहुरोजोग्रहणान मुहुर्मुहुर्मुदा युक्ता, यदा गर्भतो गर्भिणी रसवहनाड़ीभिरोजो गर्भस्य गृह्णाति तदा हर्षयुक्ता भवति। गर्भश्च ग्लानो भवति। मुहुम्मुहुग्लानो यदा गर्भो मातृतो रसवहनाड़ीभिरोजो गृह्णाति तदा गर्भिणी क्षीणहर्षा भवति। तथा च गर्भः .. तद्वच्च गौं मुदा युक्तो मुहुर्मुहुर्भवति मुहुम्मुहुरानो भवति। तस्माद गर्भगर्भिण्योः परस्परतो मुहुम्मुहुरोजोग्रहणेन मुहुम्मुहुहर्षाहर्षात् सवलदुर्बलखाच तदाष्टमे मासे गर्भस्य जन्म अधिक व्यापत्तिमभवति प्रायोऽल्पायुष्ट्वादिदोषं भवति। कस्मात् ? ओजसोऽनवस्थितखात् । प्राणायतनं ह्योज उक्तम्। तश्च व्यापदोषमर्थमभिसमीक्ष्य गर्भस्याष्टमपासमगण्यमित्याचक्षते कुशलाः। तस्मिन्नष्टमे मासे खल्वेकओजोऽनवस्थाने हेतुमाह -- गर्भस्यासम्पूर्णत्वादिति, यस्माद गर्भोऽसम्पूर्णः, तस्मादनिष्पन्नाश्रयं गी जोऽनवस्थितं भवति। मातुरोजो गर्भ गच्छतीति यदुच्यते, तद्गीज एव मातृसम्बद्धं सत् मात्रोज इति व्यपदिश्यते। गर्भस्यासम्पूर्णत्वादिति हेतुः। सम्पूर्णत्वे मातृदेहतस्तस्यौजसो गमने असङ्गतिः स्यात्, तथा यथा गभौ जसो मातय॑वस्थानसमये जन्म गर्भमरणकरं भवति, तथा मातुरोजसो गर्भावस्थाने सति यद् गर्भजन्म, तत्र मातुरपि मरणं स्यात् । न चतदिष्टम् । येनोभयथापि गर्भस्यैवात्र मरणमुच्यते, न मातुः, तदा गर्भस्य जन्म व्यापत्तिमद् भवति" इति वचनेन। जतूकणेऽपि, अष्टमेऽपि जन्म गर्भविनाशायैव न मातुर्दर्शितम् । यदुक्तम्-- "स्त्रीगर्भावन्योन्यस्य ओजसी हरतोऽष्टमे। तस्मात् तदा सूतिका गर्भविनाशायैव” इति । अन्ये तु वर्णयन्ति यत्- "सत्यपि मातुरोजसो गर्भगमने जन्मादृष्टवशादेव गर्भस्यैव मरणाय भवति, न मातुः।" सुश्रुतव्याख्यातारस्तु--"अष्टममासे नैर्ऋतभाग वाच गर्भस्य सत्यप्यीजोऽनवस्थाने तुल्ये गर्भस्यैव नाशो न मातुः” इति वर्णयन्ति। गर्भिणी मुहम्मुहुर्मुदा युक्ता भवतीति गीजोयोगान् हर्षयुक्ता भवति, ओजोविगमात् तु मुहम्मुहुराना भवतीति योज्यम् । तथा गर्भ इति गर्भिणीवद्गर्भोऽपि मुहुर्मुहूर्मुदा युक्तो भवति, मुहम्म हुर्लानो भवति। तस्मादिति पूर्वोक्तं गर्भव्यापत्तिहेतु साक्षात् ब्रूते । ओजसोऽनवस्थितत्वादिति । एतच्च व्याकृतमेव । अष्टममासस्य विशेषान्तरमाह-तन्चैवेत्यादि। तम्चैवार्थमिति गर्भव्यापत्तियुक्तमर्थम्। अगण्यमिति
* असम्पूर्णत्वात् इति चक्रः।
For Private and Personal Use Only
Page #795
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७२
चरक-संहिता। ( महतीगर्भावक्रान्तिशारीरम् दिवसातिक्रान्तेऽपि नवमं मासमुपादाय प्रसवकालमित्याहुरा द्वादशमासात् छ । एतावान् प्रसवकालः, वैकारिकमतः परं कुत्तो स्थानं गर्मस्य । एवमयमनयानुपूर्व्याभिनिवत्तते कुक्षौ ॥११॥ ___ मात्रादीनान्तु खलु गर्भकराणां भावानां सम्पदस्तथा वृत्तसौष्ठवान्मातृतश्चैवोपस्नेहोपस्वेदाभ्यां कालपरिणामात् दिवसातिक्रान्तेऽतीतेकदिने सति द्वितीय दिनमारभ्य नवममासमादाय प्रसवकाला आ द्वादशमासादित्याहुरिति। इह द्वादशशब्दः सम्पूर्णाष्टमं गणयिता यो द्वादशो भवति तत्र विवक्षितो, न पुनरेकदिवसातिक्रमेऽष्टमं पूर्ण मत्वा तदुत्तरं चतुर्थों मासो द्वादशः। एतावान् कालः प्रसवस्य प्रकृतः। अतः परं गर्भस्य कुक्षौ स्थानं स्थितिवैकारिकमिति। सुश्रुते हुक्तम्-नवमदशमैकादशद्वादशसु मासेषु प्रमूयतेऽतः परं वैकारिकमिति । एवमित्यादि। यया चानुपूा निव्वेत्तते कुक्षावित्यस्य व्याख्यानोपसंहारः ॥११॥
गङ्गाधरः-अथ यश्चास्य गर्भस्य कुक्षौ वृद्धिहेतु रित्यस्य व्याख्यानमाहमात्रादीनामित्यादि। गर्भकराणां भावानां मात्रादीनां मातापित्रात्मसात्म्याहाररससत्त्वानां सम्पदोऽवैगुण्यात् तथा मातु त्तसौष्ठवाद यथाविधिवर्तनात् मातृतश्चैवोपस्नहोपस्वेदाभ्यां मातुर्गर्भाशयर नेहेन यः स्नेहस्तथा तदुष्मणा यः स्वेदस्ताभ्यां स्नेहभावितभाण्डस्थस्य वस्तुनस्तत्रस्नेहोष्मभ्यामिव । न गणनया गर्भिण्यां प्रतिपादनीयम् । यदि हि गर्भिणी गण्यमानमष्टमं मासं गर्भजन्म व्यापत्ति करं शृणुयात्, ततो भीता स्मात्, तभयाच्च गर्भस्य वातक्षोभात् व्यापत् स्थादिति भावः । तसिनिति अष्टमे मासि। 'आ दशमाद' इति वचनं प्रशस्ततरप्रसवकालाभिप्रामेण। सुश्रुते द्वादशमासपर्यन्तं सम्यक् प्रसवकालाभिधानं स्तोकदोषयोरेकादशद्वादशमासयोरेवाल्पदोष. त्वेनादोषपक्ष एव निक्षेपाद बोद्धव्यम् । दत्तमुत्तरमुपसंहरति-एघमित्यादि ॥ ११ ॥
चक्रपाणिः-'यश्वास्य वृद्धिहेतुः' इति प्रश्नस्योत्तरं-मात्रादीनान्तु इत्यादि। 'आदि'ग्रहणात् पित्रात्मसात्म्यसत्वानि "मातृजश्चायं पितृजश्चायम्" इत्यादिग्रन्योक्तानि गृह्यन्ते। वृत्तस्य मातुराचाररूपस्य सौष्ठवं श्रेष्ठत्वं वृत्तसौष्ठवम्। 'मातृतः' इतिपदं वृत्तसौष्ठवेन तथा उपस्नेहोपस्वेदाभ्याञ्च सम्बध्यते । रससात्म्यसौष्ठवन्तु मात्रादिसम्पदा लब्धमेव। उपस्नेहो धातुनिष्पन्न. सम्बन्धः। उपस्वेदः शरीरस्योष्मणा परं गर्भस्य स्वेदनम् । उपस्वेदश्च गर्भवृद्धिकरो भवत्येव ।
* आ दशमासादिति चक्रवृतः पाठः ।
For Private and Personal Use Only
Page #796
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः]
शारीरस्थानम्।
१९७३ स्वभावसंसिद्धेश्च कुक्षौ वृद्धिं प्राप्नोति । मात्रादीनामेव तु खलु गर्भकराणां भावानां व्यापत्तिनिमित्तमस्याजन्म भवति ॥ १२॥ ___ ये त्वस्य कुक्षौ वृद्धिहेतुसमाख्याताभावास्तेषां विपर्ययादुदरे विनाशमापद्यतेऽथवाप्यचिरजातः स्यात् । यतस्तु कान्येन
अविनश्यन् विकृतिमापद्यते तदनुव्याख्यास्यामः। यदा स्त्रिया दोषप्रकोपणान्यासेवमानाया दोषाः प्रकुपिताः शरीरमुपसर्पन्तः शोणितगर्भाशयोपघातायोपपद्यन्तै, न च का न्येन शोणितएवं कालपरिणामात् कालेन परिपाकात्। स्वभावसं सिद्धेश्च। तदा तदा वृद्धिस्वभावसिद्धेः गर्भः कुक्षौ दृद्धि प्रामोति इति यच्चास्य वृद्धिहेतुरित्यस्य व्याख्यानम् । अथ यतश्चास्याजन्म भवति तद् व्याख्यायते। मात्रादीनामेव वित्यादि। मातापित्रात्मसात्माहाररससत्त्वानां गभेकराणां भावानां व्यापत्तिनिमित्तं दोषनिमित्तमस्य गर्भस्याजन्म न जन्म भवति ॥१२॥
गङ्गाधरः... अथ यतश्च जायमानः कुक्षावित्यादिना पूर्वपतिज्ञातं स्मरन्नाह-ये खस्येत्यादि। तद् यथा-यदेत्यादि। स्त्रिया वातादिदोषप्रकोपणान्यासेवमानायाः प्रकुपिता दोपाः शरीरमुपसर्पन्तः शोणिताशयगर्भाशययोरुपघातायोपपद्यन्ते तदा जायमानो गर्भ उदरे विनाशं प्राप्नोति, अथवा स गो चिरकालाज्जायते। इति। यतस्वित्यादि। तत्र दोषा यथा अण्डजानां पक्षरुपस्वेदनं वृद्धिकरं दृष्टम् । कालपरिणामादिति यथा यथा कालप्रकर्षः, तथा तथा वर्तते गर्भः। वृद्धिहेत्वन्तरमाह-स्वभावसंसिद्धेश्चेति, स्वभावेनैव कर्मजन्येन गर्भो भवति वर्द्धिष्णुरित्यर्थः। कर्मणा हि भोगलक्षणशरीरनिवर्तकेनारभ्यमाणं गर्भशरीरं वर्द्धिष्णुस्वभावमेवारब्धम्, तेन वर्द्धत एव ।।
"कुतश्चास्याजन्म भवति" इत्यस्योत्तरं-मात्रेत्यादि। व्यापत्तिनिमित्तमिति व्यापत्तिकारणम्, तत्र मातुाच्छोणितगर्भाशयादिदृष्टिः, पितुर्व्यापच्छुक्रदृष्टिरित्याद्यनुसरणीयम् ॥ १२॥
चक्रपाणिः-''यतश्च जायमानः" इत्यादिप्रश्नस्योत्तरम् -ये ह्यस्येत्यादि। वृद्धिहेतुसमाख्याता भावाः, "मात्रादीनान्तु खलु गर्भकराणां भावानां सम्पदः” इत्यादिग्रन्थोक्ताः। अथवाप्यचिरजात इति यदा मात्रादीनां सर्वथा दोषवत्त्वे विपर्ययोऽपि भवति, तदा विनाशमापद्यते गर्भः। यदा तेषां दोषवत्तायामसम्यगविपर्ययो भवति, तदा अचिरजातो व्यापद्यत इति ज्ञेयम् ।
अवशिष्टस्य प्रश्नस्योत्तरं दर्शमितुमाह-यतस्त्वित्यादि। अविनश्यन्नित्यत्र विनाशेन विकृतिः अभिप्रेता, विकृतावपि 'विनाश'शब्दो दृष्टः। यथा-असच्छीलत्वेन विकृते पुरुषे 'विनष्टोऽयम्'
For Private and Personal Use Only
Page #797
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७४
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् गर्भाशयौ दूषयन्ति, तदेयं गर्भ लभते, तदा गर्भस्य तस्य मातृजानामवयवानामन्यतमोऽवयवो विकृतिमेकोऽनेकोऽथवोपपद्यते। यस्य यस्य ह्यव्यवस्य वीजभागे दोषाः प्रकोपमापद्यन्ते तं तमवयवं विकृतिराविशति। यदा ह्यस्याः शोणितगर्भाशयवीजभागः प्रदोषमापद्यते तदेयं बन्ध्यां जनयति। यदा पुनरस्याः शोणितगर्भाशयवीजभागावयवः प्रदोषमापद्यते यदा न कात्न्ये न शोणिताशयगर्भाशयो दूषयन्ति तदेयं स्त्री गर्भ लभते, किन्तु तस्य गर्भस्य मातृजावयवा विकृता भवन्ति । तत्र दोषा यादवयवारम्भकवीजभागं दूषयन्ति स स चावयवो विकृतो भवति। यदा पुनरस्याः स्त्रियाः शोणितगर्भाशययोजभागः प्रदुष्टो भवति तदा वन्ध्यां कन्यामियं जनयति । यदा पुनरस्याः स्त्रियाः शोणितगर्भाशययो/जर्भागैकदेशः प्रदुष्टो भवति तदेयं इति व्यपदेशः। एवञ्च सत्येकदेशेनापि विकृती 'विनाश'शब्ददर्शने 'कास्नेवन' इति विशेषणं
युक्तं भवति।
दोषप्रकोपणेनैव दोपप्रकोपणसेवायां लब्धायां पुनः 'दोपप्रकोपणोक्तान्यासेवमानायाः' इति पदं दोषाणां स्वहेतुसेवया न बलवन्तं प्रकोपं दर्शयितुम् । परहेतुसेवयापि हि स्तोकमात्रया अनुबन्धरूपो दोषकोपो भवति । यथा- अग्लेन पित्तं जन्यमानं इलेप्मोपगतं जन्यते । 'न तु कास्नपन दूषयन्ति' इति वचनेन, कास्नेवन दृष्टया गर्भजन्मैव न भवतीति दर्शयति । मातृजानामिति त्वगलोहितादीनाम् । अन्यतम इति जातावेकवचनम् । तत्रैकोऽप्यवयवोऽन्यतमः, तथा अनेकेऽवयवाः 'अन्यतम'शब्देन प्रोक्ताः। अत एवैकोऽथवानेक इत्यन्यतमविवरणमुपपन्न भवति। अन्यथा तु 'अन्यतम'पदेन एकस्यैवायवस्य गृहीतत्वात् 'अनेक' इति करणमसङ्गतं स्यात् । कुतः पुनरेकस्यानेकस्य वा विकृतिर्भवतीत्याह-यस्येत्यादि । वीज इति कृत्स्न एवारम्भके । वीजभागे वेत्यवयववीजस्यैकदेशे। एतां विकृतिमेव शृङ्गग्राहिकतया वक्तुमाह-यदेत्यादि । शोणित इत्यार्त्तवे। गर्भाशयजनको वीजभागों गर्भाशयवीजभागः, शोणितगतो गर्भाशयवीजमागो शोणितगर्भाशयवीजभागः । किंवा गर्भाशयस्य तथा वोजभागस्य आर्तवरूपस्य जनकः । गर्भाशयातवे च मातृजावयवमध्ये पतिते शोणितजन्ये एव। तेन आर्त्तवेतरवीजभागस्य दृष्टिरुपपन्ना। आर्तवञ्च यद्यपि द्वादशवर्षादूद्ध व्यज्यते, तथापि आर्तवोत्पत्तिर्गर्भकाल एव भवति। येन सतामार्त्तवदन्तश्मश्रुप्रभृतीनां काले व्यक्तिर्भवति, तेन आर्त्तवारम्भकस्यापि वोजस्य गर्भकाले प्रदोष उपपन्नः । प्रदोष इत्यत्र 'प्र'शब्देन दृष्टिप्रकर्ष प्रकृष्टबन्ध्यतारूपकार्यजनक दर्शयति। गर्भाशयस्य तथा आर्तवस्य चोपघातेन स्त्रिया बन्ध्यत्वं व्यक्तमेव। गर्भाशयवीजभागावयव इत्यत्रापि पूर्ववद
* वीजे वीजभागे वा दोषः इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #798
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थ अध्यायः । शारीरस्थानम् ।
१९७५ तदा पूतिप्रजां जनयति। यदा त्वस्याः शोणित-व-गर्भाशयवीजभागावयवः स्त्रीकराणाञ्च वीजभागानामेकदेशः प्रदोषमापद्यते, तदा स्त्राकृतिभूयिष्ठामस्त्रियं वाती + नाम जनयति तां स्त्रीव्यापदमाचक्षते। एवमेव पुरुषस्य वीजदोषे पितृजावयवविकृतिं विद्यात् । यदा शरीरे वीजभागः प्रदोषमापद्यते, तदा बन्ध्यं जनयति। यदा ह्याय वीजे वीजभागावयवः प्रदोषमापद्यते तदा पूतिप्रजां जनयति। यदा त्वस्य वीजे वीजभागावयवः पुरुषकराणाञ्च वीजभागानामेकदेशः प्रदोषमापद्यते, तदा पुरुषाकृतिभूयिष्ठमपुरुवं तृणपूलिकं + नाम पूतिप्रजां दुर्गन्धिप्रजां जनयति। यदा पुनरस्याः स्त्रियाः शोणितगर्भाशययोः वीजभागैकदेशः स्त्रीकराणामार्त्तवाधिक शुक्रादीनामेकदेशश्च प्रदुष्टो भवति तदा स्वाकृतिभूयिष्ठामस्त्रियं नपुंसकरूपां वात्तों नाम जनयति। तां सव्वों स्त्रीव्यापदमाचक्षते वैद्या इति। अथ पुरुषव्यापदमाह-एवमित्यादि। अनेन प्रकारेण पुरुषस्य दोषप्रकोपणान्यासेवमानस्य प्रकुपिता दोषाः शरीरे वीजे वीजभागं पुरुषकरं शुक्राधिकादिकं प्रदूषयन्ति तदा बन्ध्यपुत्रं जनयति। यदा पुनरस्य वीजे वीजभागः प्रदुष्टो भवति तदा पूतिप्रज पुत्रं जनयति। यदा च पुनरस्य पुसो वीजे वीजभागावयवः पुरुषकराणाञ्च शरीरवीजभागानामेकदेशः शुक्रादिः प्रदुष्टो भवति तदा पुरुषाकृतिभूयिष्ठमपुरुष नपुंसकं तृणपूलिकं नाम जनयति। तां पुरुषव्यापदमाचक्षते। इति। व्याख्येयम्। 'अवयव'शब्देन तु गर्भाशयस्य चार्तवस्य चैकदेश इहोच्यते। प्रतिप्रजामिति म्रिय. माणापत्यम्। अन्ये तु क्लिन्नाङ्गप्रत्यङ्गां पूतिमाहुः। स्त्रीकराणां शरीरवीजभागानामिति स्त्रीव्यञ्जकस्तनोपस्थलोमराज्यादिजनकवीजभागानाम् । अस्त्रियमित्यसम्पूर्णलक्षणाम्। रान्तां नामेति 'रान्ता'संज्ञा शास्त्रसमयकृता। स्त्रीनिमित्तार्तववदोषकृतव्यापत् स्त्रीव्यापत्। एवं तां पुरुष. ध्यापदमाचक्षते इत्यत्रापि पुरुषव्यापद् व्याख्येया।
वीज इति शुक्रे । शुक्ररूपवीजजनको भागो वीजभागः । इह बन्ध्यमित्यनेन पुरुषबन्ध्यं ब्रूते, इह तु पूतिप्रजाव्याख्या पूर्ववत्। अपुरुषमिति असमस्तपुरुषलक्षणयुक्तम् । 'तृणपुत्रिक'संज्ञापि शास्त्रसमयसिदैव। रान्तातृणपुत्रिकयोर्व्यवायेच्छा परं भवति, न तु व्यवायसामर्थ्यमिति ब्रुवते। * शोणिते इति चक्रभृतः पाठः। । रान्तामिति चक्रः। तृणपुत्रिकमिति वा पाठः ।
For Private and Personal Use Only
Page #799
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७६
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् जनयति तां पुरुषव्यापदमाचक्षते । एतेन सात्माजानां रसजानां सत्त्वजानाचावयवानां विकृतिरपि व्याख्याता भवति। निर्विकारः परस्त्वात्मा सर्वभूतानां निर्विशेषः सत्त्वशरीरयोस्तु विशेषात् विशेषोपलब्धिः ॥ १३॥
एतेनेत्यादि। एतदनुसारेण यस्या गर्भवत्याः सात्म्यमाहाररसं दोषप्रकोपणान्यासेवमानायाः प्रकुपिता दोषा दूषयन्ति तदा सात्म्यरसाहाररसजानामारोग्यादीनामवयवानां शरीराभिनित्यभिप्रादीनाश्चावयवानां विकृतिर्भवति। यस्याः सत्त्वं दृपयन्ति यदि तदा सत्त्वजानाश्चावयवानां भक्तिशीलशौचादीनां विकृतिभवतीति व्याख्यातं भवति। तर्हि चात्मजानाश्च अवयवानां किमात्मदोपाद विकृतिभवतीत्यत आह-निर्विकार इत्यादि। शारीरमानसैदोषैरात्मनो न दुष्टिरस्ति । कस्मात् ? यत परस्वात्मा चेतनाधातुरव्यक्तं नाम निर्विकारः। सर्वभूतानां निर्विशेषः। समसत्त्वरजस्तमोलक्षणो हीनाधिकावस्थारहितः सूक्ष्मदेहसर्गानन्तरं नारायणेन हिंस्राहिंस्रादिभावैयोगे कृते विशेषेऽपि विकाराभावान्निविशेषत्वं स्थूलपुरुषेषु सर्वेष्वात्मन इति स्थूलपुरुषावस्थायां सत्त्वशरीरविशेषयोगात् प्रतिजनमात्मनो विशेषोपलब्धिरिति विशेष्यमात्रं न तु विकारः स्यादिति ॥१३॥
___ एवं मातापितृजावयवविकृति व्याख्याय सात्म्यरससत्त्वजावयवविकृतिव्यपदेशार्थमाह--- एतेनेत्यादि। सात्म्यविभ्रमात् तु सात्म्यजानामारोग्यानालस्यादीनामन्यतमेन हीयते। एवं रससत्त्वयोरप्युन्नेयम् ।
आत्मजोऽप्ययं गर्भ उक्तः, तत् कथमिह तद्विकृत्या विकृतिर्गर्भस्य नोच्यत इत्याहनिर्विकार इत्यादि। पर इत्यनेन मनःशरीरादिसमुदायादात्मानं व्यवच्छिनत्ति। सर्वभूतानां निविशेष इति, सव्वषु भूतेषु वर्तमानोऽप्ययं परमात्मा तुल्य एव । यस्तु तत्र सुखदुःखादिविशेष उपलभ्यते, स शरीरविशेषस्य तथा मनोविशेषष्य च सुखदुःखादिविशेषकारणस्य विशेषादपलभ्यते। एतदेव शरीरसत्त्वयोस्तु' इत्यादिनोक्तम् । सुखादयस्तु न परमात्मविकाराः, किन्तु धर्मा एवेति दर्शितमेव। यानि चात्मजत्वेन गर्भे "तासु तासु योनिषु उत्पत्तिः” इत्यादिना ग्रन्थेनात्मजानि दर्शितानि, तान्यपि परमात्मविकारा न भवन्ति, किन्तु सत्त्वरजस्तमःप्रबलतारूपविकारजमनोजन्यधर्माधर्मजन्यान्येव। तेन सूक्ष्मचिन्तायामात्मजान्यपि यान्युक्तानि, तानि सत्त्वजान्येव । ततश्चेहात्मजावयवविकारोऽपि सत्त्वजावयवविकार एव बोद्धव्य इति भावः ॥ १३ ॥
For Private and Personal Use Only
Page #800
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्य भध्यायः शारीरस्थानम् ।
१९७७ - तत्र त्रयस्तु शारीरदोषा वातपित्तश्लेष्माणस्ते शरीरं दुषयन्ति। द्वौ पुनः सत्त्वदोषौ रजस्तमश्च, तो सत्त्वं दूषयतः। ताभ्यां सत्वशरीराभ्यां दुष्टाभ्यां विकृतिरूपजायते, नोपजायते चादुष्टाभ्याम् ॥ १४॥
तत्र शरीरं योनिविशेषाच्चतुर्विधमुक्तमये । त्रिविधं खलु सत्त्वं, शुद्धं राजसं तामसमिति। तत्र शुद्धमदोषमाख्यातं कल्याणांशत्वात्। राजसं सदोषमाख्यातं रोषांशत्वात् । तथा तामसमपि सदोषमाख्यातं मोहांशत्वात् ॥ १५ ॥ ...
तेषान्तु त्रयाणामपि सत्त्वानामेकैकस्य भेदाग्रमपरिसंख्येयं
गङ्गाधरः-नन्विह के दोषा इत्यत आह-तत्रेत्यादि। सत्त्वदोषौ मनोदोपौ रजश्च तमश्चेति द्वौ। ताभ्यां शारीरदोषमानसदोषाभ्यां दुष्टाभ्यां शरीरसत्त्वाभ्यां गर्भस्य विकृतिरुपजायते ताभ्यामेवादुष्टाभ्यां गर्भस्य विकृतिनौपजायते ॥१४॥ ___ गङ्गाधरः-तद् विटणोति-तत्रेत्यादि। योनिविशेषाच्चतुविधं शरीर जरायुजमण्डजं स्वेदजमुद्भिज्जमुक्तमग्रे। त्रिविधं खलु सत्त्वं मनः। शुद्धं केवलसात्त्विकं राजसं रजोबहुलं तामसं तमोबहुलमिति। तत्र शुद्धं केवलसत्त्वगुणं मनोऽदोषं निर्दोषमाख्यातमिति कल्याणांशखाच्छुभसत्त्वांशखात् । राजसं सदोष मनः रोषांशखात्, रोषो हि रजोमूलः। तामसश्च मनः सदोषं मोहांशखात्, तमो हि मोहात्मकमिति ॥१५॥
गङ्गाधरः-तेषामित्यादि। तेषां त्रयाणां सत्त्वानामिति मनसामेकैकस्य
चक्रपाणिः-शरीरसत्त्वयोस्तु' इत्यादिना शरीरमनसी दुःखरूपविकारेऽपि कारणमुक्ते। तत्रैव च यैर्दोषैः शरीरं मनश्च याभ्यां दोषाभ्यां युक्तं दुःखकारणं भवति, तानाह-तत्र त्रय इत्यादि। विकृतिरुपजायत इति शारीरमानसरोगरूपं जायते ॥ १४ ॥ - चक्रपाणिः-सम्प्रति 'शरीरसत्त्वयोस्तु विशेषाद' इत्यनेन दर्शितान् शरीरसत्त्वविशेषानेवाहतत्रेत्यादि। चतुर्विधमिति जरायुजाण्डजोढभिजस्वेदजम्। 'अने' इति खुडिकायाम् । कल्याणांशत्वादिति शुभरूपांशत्वात्। मनो हि कल्याणभाग-रोषभाग-मोहभागैस्त्रिभागम् ।
२४८
For Private and Personal Use Only
Page #801
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९७८
चरक-संहिता। महतीगर्भावक्रान्तिशारोरम् तरतमयोगाच्छरीरयोनिविशेषेभ्यश्चान्योन्यानुविधानत्वाच्च। शरीरं हि ® सत्त्वमनुविधीयते, सत्त्वञ्च शरीरम्। तस्मात् कतिचित् सत्त्वभेदाननूकाभिनिर्देशेन निदर्शनार्थमेवानुव्याख्यास्यामः॥१६
भेदाग्रं भेदस्य प्रवरमपरिसङ्घप्रयम् । कस्मात् ? तरतमयोगात् । सत्त्वरजस्तमसां द्वयोद्रेयोरेकस्योत्कर्षयोगात् त्रयाणाञ्चैकस्योत्कर्षयोगाच। उत्कर्षों हाश एवाणुप्रणुकादिभेदादसङ्ख प्रयः। न केवलं सत्त्वादितारतम्यात्, शरीरयोनिविशेषेभ्यश्चेति। शरीरविशेषाणां योनिविशेषेभ्यः। योनिः शरीराणां जराबादयः। तद्विशेषाः प्रत्येकभेदादसधै प्रयाः। कुतः शरीरयोनिविशेषेभ्यः सत्त्वविशेष इत्यत आह-अन्योन्यानुविधानाच्चेति। शरीरसत्त्वयोरेकत्र सहजातखात् परस्परमनुरूपेण विधानात्। कथमित्यत आह-शरीरं हीत्यादि। हि यस्मात्। जायमाने गर्भ निर्माणक; शरीरं सत्त्वमनु विधीयते सत्त्वसदृशं शरीरं निम्ीयते। सत्त्वञ्च शरीरमनु विधीयते योनिविशेष जायमानं शरीरमनु सादृश्येन सत्वं निर्मीयते। तस्मात् सत्त्वभेदान् कतिचिदनूकाभिनिद्देशेन सादृश्याभिनिर्देशेन निदर्शनार्थमनुव्याख्यास्यामो न तु कृत्स्नान् सत्त्वभेदान् । कृत्स्नसत्त्वभेदस्यानूकाभिनिर्देशेन निदर्शनकरणाशक्यत्वात् । सत्त्वभेदनिदर्शनेनैव शरीरभेदस्यापि निदर्शनसिद्धेः पृथनिदर्शनं करिष्यामः। सत्त्वशरीरयोरन्योन्यानुविधानात् ॥१६॥
तत्र रोषांशतमोऽशौ सदोषौ अधर्मरूपतया। भेदानमिति भेदप्रमाणम् । तरतमयोगादिति शुचितरशुचितममनोभेदयोगात्। शरीरविशेषाः बालयुक्शरीरादिविशेषाः। योनिविशेषास्तु मनुष्यपश्वादिजातिविशेषाः। किंवा शरीरस्य नरपश्वादिजातिविशेषाः शरीरयोनिविशेषाः, तेभ्यः। अथ शरीरभेदाद वा कथं मनोभेदो भवतीत्याह-अन्योन्यानुविधानाञ्च । एतदेव विभजते- शरीरमपीत्यादि। सत्त्वानुरूपं शरीरं भवति, यदि शुद्धसत्त्वं भवति, तदा देवादिशरीरं भवति इत्यादि, तथा शरीरानुरूपञ्च सत्त्वं भवति । यथा पशुशरीरे तामसम्, मनुष्यशरीरे राजसम्, देवशरीरे सात्त्विकमिति ज्ञेयम्। किंवा अन्योन्यानुविधानादिति सत्त्वरजस्तमसां परस्परानुविधानादित्यर्थः। अस्मिन् पक्षे शरीरं ह्यपि 'सत्वमनु विधीयते' इत्यादिना व्यवहितमपि शरीरानुविधानं मनसो दुर्बोधत्वात् न्याख्येयम्। सत्त्वभेदानिति मनोभेदान् । अनूकाभिनिर्देशेन सादृश्यनिर्देशेन ॥ १५॥१६॥
-
* * "अपि" इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #802
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थ अध्यायः ] शारीरस्थानम् ।
१९७६ तद्यथा-शुचिंसत्याभिसन्धिंजितात्मानं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नं स्मृतिमन्तं कामक्रोधलोभमोहेाहर्षापेतं समं सर्वभूतेषु ब्राह्मा विद्यात् । इज्याध्ययनव्रतब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषलोभमोह-रोषं प्रतिभावचनविज्ञानोपधारणशक्तिसम्पन्नमार्ष विद्यात् । ऐश्वर्यावन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमलिष्टकार्माणं दीर्घदर्शिनमर्थधर्मकामाभिरतमन्द्र विद्यात्। लेखास्थवृत्तं
गङ्गाधरः-तद् यथेति। प्राधान्यादुत्कर्षाच्च प्रथमं शुद्धसत्त्वभेदानाहशुचिमित्यादि। अभिसन्धिरनुसन्धानम्। संविभागिनं यत् कार्य यदकार्य तद्विभागकरणबुद्धिशीलम्। कामाद्यपेतम्। सर्वभूतेष सममिति ब्राह्मा ब्रह्मसत्त्वं विद्यात् । एतेन ब्राह्मा शरीरश्च व्याख्यातम् । यो हि ब्राह्मासत्त्वः स एव ब्राह्माकायः । उक्तं हि सुश्रुते । “शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् । प्रियतातिथ्यमिज्या च ब्रह्मकायस्य लक्षणम्" इति। एतेन ब्राह्मासत्त्वं व्याख्यातं परस्परानु विधानात् ।
इज्येतादि। इज्या यजनम्। उपशान्ता मदादयो यस्य तं प्रतिभादिसम्पनम्। तत्र प्रतिभा श्रुतमात्रबोधः। आप सत्त्वं विद्यात्। एतेनार्षकायो व्याख्यातः। तथा च सुश्रुतः। “जपत्रतब्रह्मचर्य-होमाध्ययनसेविनम् । ज्ञानविज्ञानसम्पन्नमृषिसत्त्वं नरं विदुः ॥”
ऐश्वय्येवन्तमित्यादि। आदेयवाक्यं ग्राह्य वाक्यवादिनम् । शूरं विक्रमवन्तम्। ओजस्विनं बलवन्तम् । तेजसोपेतं दीप्तिमन्तम् । अक्लिष्टकर्माणम् अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशास्तैर्वर्जितं कर्म यस्य तं तथा । ऐन्द्रमिन्द्रसत्वं नरं विद्यादिति । एतेन चैन्द्रकायः पुरुषो व्याख्यातः । सुश्रुते चोक्तः। “माहात्म्यं शौर्यमाशा च सततं शास्त्रबुद्धिता। भृत्यानां भरणश्चापि माहेन्द्र कायलक्षणम् ॥” इति । एतेन माहेन्द्रसत्त्वो व्याख्यातः ।
लेखास्थवृत्तमित्यादि। लेखास्थवृत्तं कर्तव्याकर्तव्यव्यवस्थावृत्तम्। चक्रपाणिः-संविभागिनमिति सम्पत्फलविभजनशीलम् । अतिथौ यथोचितसपर्यादिकयुक्तं व्रतमाचरतीति अतिथिवतः। लेखा कर्तव्याकर्त्तव्यमर्यादा, तत्र स्थितं वृत्तं यस्य स लेखास्थवृत्तः
For Private and Personal Use Only
Page #803
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८०
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् प्राप्तकारिणमसंहार्यमुत्थानवन्तं स्मृतिमन्तमश्वर्यालम्बिनं ६ व्यपगतरागेाद्वषमोहं याम्यं विद्यात् । शूरं धीरं शुचिमशुचिद्वोषिणं यज्वानमम्भोविहाररतिमलिष्टकर्माणं स्थानकोपप्रसाद वारुणं विद्यात् । स्थानमानोपभोगं परिवारसम्पन्नं सुखविहारं धर्मार्थकामनित्यं शुचिं व्यक्तकोपप्रसाद कौबेरं विद्यात्। प्रियनृत्यगीतवादित्रोल्लापकं श्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयक गान्धर्व विद्यात्। इत्येवं शुद्धसत्त्वस्य सप्तविधं भेदांशं असंहाय॑मसञ्चयिनम्। उत्थानवन्तं सम्यक् समर्थम् । याम्यं यमसत्त्वं नरं विद्यादिति । एतेन याम्यकायो व्याख्यातः । सुश्रुते च। “प्राप्तकारी दृढ़ोत्थानो निभयः स्मृतिमान् शुचिः। रागमोहभयद्वेषैवज्जितो याम्यसत्त्ववान् ॥” इति । . शूरमित्यादि। अम्भोविहाररतिं जलविहारे रतिर्यस्थ तम्। अक्लिष्टकर्माणं पूर्व व्याख्यातम् । स्थानकोपप्रसादं यत्र कोपः कर्त्तव्यो यत्र च प्रसादः कत्तव्यस्तत्र तत्र स्थाने कोपप्रसादौ यस्य तम्। वारुणं वरुणसत्त्वं विद्यादिति। एतेन वरुणकायश्च व्याख्यातः। सुश्रुतेऽप्युक्तः। “शीतसेवा सहिष्णुवं पैङ्गल्यं हरिकेशता। प्रियवादिखमित्येतद् वारुणं कायलक्षणम् ॥" इति। एतेन वरुणसत्त्वो व्याख्यातः। __ स्थानमानेत्यादि। यत्र मानः कर्त्तव्यो यत्र चोपभोगः कर्त्तव्यस्तत्र तत्र मानोपभोगो यस्य तम्। व्यक्तकोपप्रसादं न तु गृहकोपप्रसादम् । कौबेरं कुबेरसत्त्वं नरं विद्यादिति। एतेन कौबेरकायः पुरुषो व्याख्यातः । सुश्रुते हुयक्तम् । “मध्यस्थता सहिष्णुखमर्थस्यागमसञ्चयो। महाप्रसचशक्तिलं कौवेरं कायलक्षणम् ॥”। इति। एतेन कौबेरसत्त्वश्च व्याख्यातः। . प्रियनृत्येत्यादि। प्रिया नृत्यगीतवादित्रोल्लापा यस्य तम् । श्लोकादिषु कुशलं दक्षम्। गन्धादिषु विहारकामो नित्यं यस्य तम् । गान्धव्वं गन्धर्वतम्, अलवित्तकर्तव्याकर्त्तव्यमित्यर्थः। असम्प्रहार्यमित्यशक्यवारणम् । ऐश्वर्यं लभत इति ऐश्वर्यलम्भी। स्थाने उचिते कोपः प्रसादश्च यस्य स स्थानकोपप्रसादः। सुखविहारमिति सुखक्रीडम् । उलापः स्तोत्रम्। विहारः क्रीड़ा, किंवा स्त्रीभिः समं विहरणं स्त्रीविहारः। गान्धर्वमिति
* ऐश्वर्यलम्भिनम् इति चक्रः ।
For Private and Personal Use Only
Page #804
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः शारीरस्थानम् ।
१९८१ विद्यात् कल्याणांशत्वात्। तत्संयोगात् तु ब्राह्मामत्यन्तशुद्धं व्यवस्येत् ॥ १७॥ - शूरं चण्डमसूयकमैश्वर्य्यवन्तमौदरिकं छ रौद्रमननुक्रोशकमात्मपूजकमासुरं विद्यात्। अमर्षिणमनुबन्धकोपं छिद्रप्रहारिणं ऋरमाहारातिमात्ररुचिमामिषप्रियतमं स्वप्नायासबहुलमीयं राक्षसं विद्यात्। महालसं स्त्रणं स्त्रीरहस्काममचिं
सत्त्व नरं विद्यात्। एतेन गान्धर्वकायो व्याख्यातः।सुश्रुते हुयक्तम् --"गन्धमाल्यप्रियवञ्च नृत्यवादित्रकामिता। विहारशीलता चैव गान्धर्व कायलक्षणम् ॥" इति । एतेन गन्धर्वसत्त्वो व्याख्यातः । इत्येवमित्यादिना शुद्धसत्त्वस्य सप्तविध भेदांशं विद्यात् । तत्र ब्राह्मा सत्त्वमत्यन्तं शुद्धं विद्यात् कल्याणांशखात् ॥१७
गङ्गाधरः-अथ राजससत्त्वानाह-सुश्रुते च। सप्तैते सात्त्विकाः कायाः राजसांस्तु निबोध मे इति। शूरमित्यादि। चण्डं कोपस्वभावम्। औदरिकं बहाशिनम् । रौद्रमुग्रम्। अननुक्रोशं निद्दयम्। आत्मपूजकं निजस्याहारादिभिरुपचारै जनशीलम्। आसुरमासुरसत्त्वं विद्यादिति । एतेनासुरकायः पुरुषो व्याख्यातः। सुश्रुते चोक्तम् । “ऐश्वय्येवन्तं रौद्रश्च शूरं चण्डमसूयकम् । एकाशिनञ्चौदरिकमासुरं सत्त्वमीदृशम्॥” इति। अमर्षिणमित्यादि। अनुबन्धकोपं यं प्रति कुप्यति कोपनिवृत्तेऽपि कोपानुबन्धो यस्य तं प्रति वर्तते तमनुबन्धकोपम्। छिद्रप्रहारिणं यदा तस्य कार्येषु विवरं प्राप्नोति तदैव तं प्रहरति । राक्षसं राक्षससत्त्वं तं नरं विद्यादिति। एतेन राक्षसकायोऽपि व्याख्यातः । सुश्रुते च । “एकान्तग्राहिता रौद्रमसूया धर्मवाह्यता । भृशमात्रं तमश्चापि राक्षसं कायलक्षणम् ॥” इति। एतेन राक्षससत्त्वो व्याख्यातः। महालसमित्यादि।
गान्धर्वसत्वम्। एवं ब्राह्ममित्यादावपि ज्ञेयम् । एवञ्च ब्राह्मादिभिः सत्त्ववाचकैः परेव प्रत्यवमृष्टैः सत्त्वस्य सप्तविधभेदकथनं समानकारणादुपपन्नं भवति । शुद्धस्येति सत्वगुणबहुलस्य । अथ कथमेते ब्राह्मादयः शुद्धसत्त्वस्यैव भेदा इत्याह-कल्याणांशत्वादिति। तत्संयोगादिति कल्याणांशस्य सम्यग्योगात् ॥ १७ ॥ ___ चक्रपाणिः-औपधिकमिति च्छमानुचारिणम् । अननुक्रोशमित्यननुनेयम् । स्त्रिया समं रहसि
* औदरिकमित्यत्र औपधिकमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #805
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८२
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् शुचिद्व षिणं भीरु भीषयितारं विहारशीलं पशाचं विद्यात् । क्रुद्धशूरमकुद्धभीरु तीक्ष्णमायासबहुलं मन्त्रसुगोचरम् ॐ आहारविहारपरं साईं विद्यात्। आहारकाममतिदुःखशीलाचारोपचारमसूयकमसंविभागिनमतिलोलुपकर्मशीलं प्रेतं विद्यात् । अनुषक्तकाममजस्रमाहार-विहार-परमनवस्थितममर्षिणमसञ्चयं शाकुन विद्यात्। इत्येवं खलु राजसस्य सत्त्वस्य षड़ विधं भेदांशं विद्याद रोषांशत्वात् ॥ १८ ॥ स्त्रैणं स्त्रीवशं स्त्रीषु रहसि स्थितिकामं भीरुश्च भीषयितारञ्च पैशाचं पिशाचसत्त्वं नरं विद्यादिति। एतेन पिशाचकायो व्याख्यातः। सुश्रुते च। "उच्छिष्टाहारता तैक्ष्णं साहसप्रियता तथा। स्त्रीलोलुपखं नैर्लज्ज्यं पैशाचं कायलक्षणम् ॥” इति । एतेन पैशाचसत्त्वश्च व्याख्यातः ।
द्रशूरमित्यादि। यदा क्रुद्धः स्यात् तदा शूरः स्यादिति क्रूद्धशूरस्तम्। अक्रद्धभीरुम् यदा न क्रुद्धस्तदा भीरुरित्यक्रुद्धभीरुस्तम्। मन्त्रसुगोचरम् यकिश्चित् कोऽपि मन्त्रयते तन्मन्त्रं सुष्टुगोचरं ज्ञान विषयीभवतीति मन्त्रसुगोचरस्तम् । सार्प सर्पसत्त्वं नरं विद्यादिति । एतेन सापकायो व्याख्यातः। सुश्रुते हि --"तीक्ष्णमायासिनं भीरु चण्डं मायान्वितं तथा। विहाराचारचपलं सर्पसत्त्वं विदुरम् ॥” इति । ___ आहारकाममित्यादि। अतिदुःखाः शीलाचारोपचारा यस्य तम्। असं विभागिनं कार्याकार्यविभागज्ञानहीनम् । प्रेतं प्रेतसत्त्वं नरं विद्यादिति । एतेन प्रेतकायो व्याख्यातः। सुश्रुते चोक्तः। “असंविभागमलसं दुःखशीलमसूयकम् । लोलुपश्चाप्यदातारं प्रेतसत्त्वं विदुरम् ॥” इति।
अनुपक्तकाममित्यादि । अनुषक्तः सदा संसक्तः कामो यस्य तम्। अजस्र यथा स्यात् तथा आहारविहारेषु परं रतम् । शाकुनै पक्षिसत्त्वं नरं विद्यात् । एतेन शाकुनकायो व्याख्यातः। सुश्रुतेऽपि । “प्रद्धकामसेवी चाप्यजसाहार एव च । अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम् ॥” इति। एतेन शाकुनसत्त्वो व्याख्यातः। इत्येवं राजसस्य सत्त्वस्य रोषांशखात् षड़ विधं भेदांशं विद्यात्॥१८ स्थातुमिच्छतीति स्त्रीरहस्कामः । क्रुद्धशूरमक्रुद्धभीरुमिति क्रोधे सति शूरम् . अक्रोधे सति भीरुम् ।
* सन्त्रस्तगोचरमिति चक्रवृतः पाठः।
For Private and Personal Use Only
Page #806
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः
शारीरस्थानम्।
१९८३ निराकरिष्णुमधमवेशं जुगुप्सिताचाराहारविहारमैथुनपरं स्वप्नशीलं पाशवं विद्यात् । भीरुमबुधमाहारलुब्धमनवस्थितमनुषक्तकामक्रोधं सरणशीलं तोयकामं मात्स्यं विद्यात् । अलसं केवलमभिनिविष्टमाहारे सर्वबुद्धागहीनं वानस्पत्यं विद्यात् । इत्येवं खलु तामसस्य सत्वस्य त्रिविधं भेदांशं विद्यान्मोहांशत्वात् । इत्यपरिसंख्येयभेदानां खलु त्रयाणामपि सत्त्वानां भेदैकदेशो व्याख्यातः ॥ १६॥
शुद्धस्य सत्त्वस्य सतविधो ब्रह्मर्षिशक्रवरुणयमकुबेरगन्धव्वसत्त्वानुकारेण । राजसस्य षड्विधो दैत्यराक्षसपिशाचसर्पप्रतिशकुनिसत्त्वानुकारेण। तामसस्य त्रिविधः पशुमत्स्यवनस्पति-सत्त्वानुकारेण। कथञ्च यथासत्त्वमुपचारः स्यादिति ।
गङ्गाधरः--अथ तामसानाह-निराकरिष्णुमित्यादि। सर्वनिराकरणशीलम् । पाशवं पशुसत्त्वं विद्यात् । एतेन पशुकायो व्याख्यातः। सुश्रुते च । "पड़ेते राजसाः कायास्तामसांस्तु निबोध मे। दुर्मेधस्वं मन्दता च स्वप्ने मैथुन नित्यता। निराकरिष्णुता चैव विज्ञ याः पाशवा गुणाः ॥” इति ।
भीरुमित्यादि। सरणशीलं गमनस्वभावम् । मात्स्यं मत्स्यसत्त्वम् । एतेन मात्स्यकायो व्याख्यातः। सुश्रुते च। "अनवस्थितता मौख्यं भीरुख सलिला. थिता। परस्परा भिमद्देश्व मत्स्यसत्त्वस्य लक्षणम् ॥” इति।
अलसमित्यादि। वानस्पत्यं वनस्पतिसत्त्वं नरम्। एतेन वनस्पतिकायश्च व्याख्यातः। सुश्रते च । “एकस्थानरतिनित्यमाहारे केवले रतः । वानसत्यो नरः सत्त्वयम्मकामार्थवर्जितः॥” इति । इत्येवमित्यादुरपसंहारे। मोहशिखात् तमोऽशवादिति । इत्यपरिसङ्घप्रयेत्यादि। इत्यपरिसङ्घयेत्यागोचरशब्देन अचिरभाविविषये प्रचारो लक्ष्यते, तेन सन्त्रस्तगोचरमिति त्रस्तविषयप्रचारम् । पिशाचा भिन्न एवं यथोक्ताचारः प्रेतः। तेन प्रैतमपि सत्त्वं पृथगुक्तम्। सरणशीक्षमिति गमनशीलम् । बुयादीनि ऊहापोहविचारस्मत्यादीनि उक्तानि ॥ १८॥१९॥
चक्रपाणिः-सुखस्मरणार्थ शुद्धादिभेदेन बन्धीकृत्य सत्त्वभेदानाह-शुद्धस्येत्यादि। वनस्पति. सत्त्वानुकारेणेत्यन्तो ग्रन्थो भेटैकदेशो व्याख्यात इत्यन्ते योजनीयः क्रियान्तराभावात्। एते च
For Private and Personal Use Only
Page #807
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८४
चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् केवलश्चायमुद्देशो यथोदेशमभिनिर्दिष्टो भवति। गर्भावक्रान्तिसंप्रयुक्तरयार्थस्य विज्ञाने सामर्थ्य गर्भकराणाञ्च भावानामनुसमाधिर्विघातश्च विघातकराणां भावानामिति ॥२०॥
तत्र श्लोकाः। निमित्तमा मा प्रकृतिवृद्धिः कुक्षौ क्रमेण च । वृद्धिहेतुश्च गर्भस्य पञ्चाः शुभसंज्ञिताः ॥ अजन्मनि च यो हेतुर्विनाशे विकृतावपि । इमांस्त्रीनशुभान् भावानाहुगर्भविघातकान् ॥ २१ ॥ शुभःशुभसमाख्यातानष्टौ भावानिमान् भिषक् ।
सर्वथा वेद यः सर्वान् स राज्ञः कर्तुमर्हति ॥ दिभिः पड़ भिः श्लोकैरुपसंहारः। तत्र गर्भावक्रान्तीति। गर्भावक्रान्तिशारीरद्वयस्य खड्डीकामहदाख्यस्य सम्प्रयुक्तस्य वाच्यस्यार्थस्य ज्ञाने सामथ्येमभिनिर्दिष्टं भवति। गर्भकराणां भावानामनुसमाधिः संग्रहः स चाभिनिद्दिष्टो भवति। विघातकराणां गर्भोपघातकराणां विघातोऽभिनिर्दिष्टो भवति ॥१९॥२०॥
गङ्गाधरः-अध्यायार्थोपसंहारार्थमाह-तत्र श्लोका इति। निमित्तं गर्भस्य। आत्मा गर्भस्य स्वरूपम्। प्रकृतिर्गर्भस्य। यया चानुपूर्ध्या गर्भस्य कुक्षौ द्धिः। वृद्धिहेतुश्चेति। शुभसंशिताः पश्चार्थाः। अजम्मनि हेतुः । गर्भस्य विनाशे हेतुर्गर्भस्य विकृतौ च हेतुरितीमांस्त्रीनशुमान् भावान् ॥ २१ ॥ गङ्गाधरः इत्थश्चाष्टौ शुभाशुभसमाख्यातान् भावान् यो भिषक् सव्वेथा
सत्त्वभेदाः प्रायेण भवन्ति मानुषेष्विति कृत्वा एत एवोदाहरणार्थमुक्ताः। एवमनुक्ता अपि शूकर • प्याघ्रादिसत्त्वानुकारेण सत्वभेदा बोद्धव्या एवेति दर्शयन्नाह-कथमित्यादि। कथं नाम यथासत्त्वं प्राणिमनोभिर्मनुष्याणामुपचारः स्यादित्येतदर्थमुदाहरणरूपा अमी सत्त्वभेदा व्याख्याता इति वाक्यार्थः। यथाप्रतिज्ञं वाक्यार्थमुपसंहरति-केवल इत्यादि। केवलः कृत्स्नः । उद्देश इति 'यत्र गर्भे' इत्यादिग्रन्थकृतः । यथोद्देशमिति उद्देशकमानतिक्रमेण। सामर्थमिति प्रयोजनम् । अनुसमाधिरनुष्ठानम्। विघातो वर्जनम्। विघातकराणामिति गर्भविघातकराणाम् ॥ २०॥
For Private and Personal Use Only
Page #808
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः शारीरस्थानम्।
१९८५ अवाप्त्युपायान् गर्भस्य स एवं ज्ञातुमर्हति ।
ये च गर्भविघातोक्ता भावास्तांश्चाप्युदारधीः॥ २२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने महती
गर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः॥४॥ वेद वेत्ति। स राज्ञः सर्वान् चिकित्सितविधीन् कत्तु महतीति। एवं ये च गर्भविघातोक्ता भावास्तांश्चावाप्त्युपायान प्राप्त्युपायान् गर्भस्य। स उदारधीशेतुमर्हति ॥२२॥ अध्यायं समापयति---अग्नीत्यादि । इति वैद्य श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ शारीरस्थानजल्पाख्ये चतुर्थस्कन्धे महतीगर्भावक्रान्ति
शारीरजल्पाख्या चतुर्थी शाखा ॥४॥ चक्रपाणिः-अर्थतेषु मध्ये के ते गर्भस्य शुभाः,ये गर्भेऽनुष्ठेया इत्याह-निमित्तमित्यादि ॥२॥२२
इति चरकचतुरानन-महामहोपाध्याय श्रीमच्चक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेद
दीपिकायां शारीरस्थाने महतीगर्भावक्रान्तिशारीरं नाम चतुर्थोऽध्यायः ॥ ४ ॥
२४९
For Private and Personal Use Only
Page #809
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः पुरुषश्चियं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ पुरुषोऽयं लोकसम्मित इत्युवाच भगवान् पुनर्वसुरात्रेयः। यावन्तो हि मूर्तिमन्तो लोके भावविशेषास्तावन्तः पुरुष, यावन्तः पुरुषे तावन्तो लोके ॥२॥
गङ्गाधरः-अतः पूर्वाध्यायेऽभिहितमेवमयं लोकसस्मितः पुरुष इति । तस्य प्रपश्चाथेमतोऽनन्तरं पुरुषविचयं शारीरमारभते--अथात इत्यादि। पुरुषं विशेषेण चिनोत्यस्मिन्ननेन वेति पुरुषविचयमधिकृत्य कृतं शारीरमिति ॥१॥
गङ्गाधरः-पुरुषस्य विचयोऽयम् पुरुषोऽयं लोकसम्मित इति । अयमन्नमयः पुरुषः खलु लोकसम्मितः। लोकस्वनुत्तमतमो भूभुवस्वरिति त्रिलोकरूपः परमव्योम परमात्मा परमपुरुषः। कुतोऽयं लोकसम्मितस्तदाह--- यावन्तो हीत्यादि। हि यस्माल्लोके यावन्तो मूर्तिमन्तो भावविशेषाः सन्ति तावन्तः पुरुष वर्तन्ते, तथा यावन्तो भूर्तिमन्तो भावविशेषाः पुरुषे वर्तन्ते तावन्तो लोकेऽपीति । पुरुषे यावन्तस्तावन्तो लोके सन्तीति पुनवेचनेन लोके यन्न दृश्यते पुरुष तु दृश्यते तदपि पुरुषस्थभावेनानुमेयमिति ख्यापितम् । तेन स्वाङ्गुलिमानेन यथा चतुरशीत्यङ्गुलिमितः पुरुषस्तथा तस्याङ्गुलिमानेन लोकोऽपि चतुरशीत्यङ्गुलिमित इति लोकसम्मितः पुरुषः पुरुषसम्मितश्च लोक इति। मूर्तिमन्त इति शिष्यबोधार्थ स्थूलत उक्तम् । वस्तुतो यावन्तो भावा लोके तावन्तः पुरुषे, यांवन्तः पुरुषे तावन्तो लोके मूर्तिमन्त इति वचनेनामूर्तानां प्रतिषेधाभावात् ॥२॥
चक्रपाणि:---पूर्वाध्यायेऽभिहितं “यावन्तो हि लोक भावास्तावन्तः पुरुषे” इति, तच्च न प्रपञ्चितं बहुवाच्यत्वात्। अतः प्रपञ्चाभिधानार्थ पुरुषविचयं बसे । पुरुषविचयनं लोकसामान्येन गणनं पुरुषविचयः, तमधिकृत्य कृतोऽध्यायः पुरुषविचयः ॥ १॥
चक्रपाणिः-सम्मितस्तुल्यः। लोकसम्मितत्वमेव विभजते-यावन्तो हीत्यादि । भगवता
For Private and Personal Use Only
Page #810
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ] शारीरस्थानम् ।
१९८७ __ इत्येवं वादिनं भगवन्तमात्रेयमग्निवेश उवाच। नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे। भगवता बुद्धया भूयस्तरतमतोऽनुव्याख्यायमानं शुश्रूषामहे इति ॥३॥
तमुवाच भगवानात्रेयः । अपरिसंख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अध्यपरिसंख्येयाः। यथा यथा प्रधानश्च तेषां यथास्थलं पुरुषावयवविशेषाः कतिचित् तेषां सामान्यमभिप्रेत्योदाहरिष्यामः; तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश! षड़, धातवः समुदिता लोक इति शब्द लभन्ते। तद यथा-पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमित्येत एव च षड़ धातवः समुदिताः पुरुष इति शब्द लभन्ते ।
गङ्गाधरः-इत्येवमित्यादि तत् श्रुखाग्निवेश उवाच-नैतावतेत्यादि ॥३॥
गङ्गाधरः-तमुवाचात्रेयः अपरिसङ्के प्रया इत्यादि। तान् लोकपुरुषयोः समानान् कतिचिदवयवविशेषान्। अनुत्तमतमेषु त्रिषु लोकेषु प्रथमं लोकमाह - पड़ धातव इत्यादि । तद्यथेति। पृथिवीत्यादि-येयं पृथिवी तस्या दशगुणा आपस्तां परित आवृत्त्य वर्तन्ते। अपश्च ताः परितो दशगुणं तेज आकृत्य वर्त्तते। तेजश्च दशगुणो वायुरावर्त्य वर्त्तते । वायुमपि चाकाशो दशगुण आकृत्य वर्तते । आकाशश्चाहकारो दशगुण आटत्त्य वर्तते । तश्चाहकारमभितो दशगुणो महानावृत्य वत्तते। महान्तञ्चाव्यक्तमात्मा ब्रह्म दशगुणमात्य वत्तते इत्येवमहङ्कारमहयामुपलक्षितमव्यक्तं ब्रह्मेह विवक्षितमित्येत एव षडूधातवो यथा लोक इति शब्दं ( अनुत्तमतमाष्टलोकी भूलोकशब्द) लभन्ते तथा खल्वेते एव षडूधातवः समुदिताः पुरुष इति शब्दं लभन्ते। कथं पुरुषः पृथिव्यादि
बुद्धयानुव्याख्यायमानमिति योजना। लोकस्य तरुतृणपश्वादिरूपा अवयवाः तथा पुरुषस्य च स्नायुकण्डराधमन्यादिरूपा अवयवा अपरिसंख्येयाः। तेन अकास्नयाभिधानम् । अतो ये ये लोकपुरुषयोः स्थूला अवयवाः, ते ते सामान्यप्रतिपादनार्थमुच्यन्त इति वाक्यार्थः। ब्रह्मणो
For Private and Personal Use Only
Page #811
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८८
चरक संहिता। । पुरुषविचयशारीरम् तस्य च पुरुषस्य पृथिवी मूर्तिः, आपः क्लदः, तेजोऽभिसन्तापो, वायुः प्राणो, वियच्छिद्राणि, ब्रह्म अन्तरात्मा। ___ यथा खलु ब्राह्मी विभूतिलोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः । ब्रह्मणो विभूतिलोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषे सत्त्वम् । यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यास्तु आदानं, रुद्रो रोषः, सोमः प्रसादो, वसवः सुखम्, अश्विनी कान्तिः, मरुदुत्साहः, विश्वेदेवाः सव्वेन्द्रियाणि सव्वेन्द्रिया
श्चि, तमो मोहो, ज्योतिर्ज्ञानम् । यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं, यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थावियं, यथा कलिरेवमातुय्यं, यथा युगान्तस्तथा मरणम् । इत्येवमेतेनानुमानेनानुक्तानामपि
पड़ धातुकः पुरुष इत्यत आह-तस्य चेत्यादि। या सा पड़ धातुके पुरुषे विश्वरूपेऽन्तरात्मनि पृथिवी तस्या एव विकारभूता पृथिवी, पुरुषेऽस्मिन् मूर्तिः। यास्ता आपस्तासां विकाररूपा आपः, क्लेदः शरीरे। यत्तत्तेजो विश्वरूपे तद्विकारभूतं तेजः, शरीरे सन्तापः। यः स विश्वरूपे वायुस्त द्विकार एप शारीरः प्राणः। यत् तद्विश्वरूपे वियत्तद्विकारभूतवियदेतानि शरीरे छिद्राणि। यत् तद्विश्वरुपेऽव्यक्तमात्मा ब्रह्म तदेवायं शारीरो भूतात्मा विश्वरूप इति।
नन्वेतावता न लोकसम्मितः पुरुषो भवति। लोके हि ब्रह्मादयः सन्ति पुरुषे तु ते के वर्तन्त इत्यत आह-यथा खल्वित्यादि। लोके खलु यथा ब्राह्मी विभूतिराव्यक्तिकी विभूतिस्तथा पुरुषेऽप्यान्तरात्मिकी आव्यक्तिकी विभूतिः। तद् यथा-ब्रह्मणोऽव्यक्तस्य विभूतियथा लोके प्रजापतिर्ब्रह्मादिस्तथान्तरात्मनो विभूतिः पुरुषे सत्त्वं मनः। यस्विन्द्र इत्यादि स्पष्टम् । अथानुक्तार्थमुपसंहरति-इत्येवमित्यादि। एतेनानुमानेनानुक्तानामपि लोकविवरणम्-'भव्यक्तम्' इति । तस्येत्यादिना पुरुषे षड् धातून दर्शयति । मूर्तिः काठिन्यम् । लोके षड़ धातवो व्यक्ता एवेति न विवेचिताः । ब्राझीति आत्मविशेषजगत्स्रष्टुर्विमूतिः। प्रजापतिर्दक्ष
For Private and Personal Use Only
Page #812
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
शारीरस्थानम् ।
१९८६ लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विथात् इति ॥ ४॥ पुरुषयोरवयवविशेषाणां मू मूर्तानां सामान्यमग्निवेश ! भवान् विद्यादिति । तथा च । “यावन्तः पुरुषे तावन्तो लोके” इत्यनेन ख्यापितं यद्यदत्र पुरुषे तच्च तत्रेति, तत्र पुरुषो यथा स्वाङ्गुलिमानेन चतुरशीत्यङ्गुलिमितस्तथा परमव्योम परमात्मा परमपुरुषः शिवोऽपि लोकाख्यः स्वाङ्गुलिमानेन चतुरशीत्यङ्गुलिमितः । तत्राधस्तात् पुरुषस्यापादनाभिपर्यन्तः पञ्चाशदलिमितो भूलोको यथा प्रथमः पादस्तथामुष्यापि परमपुरुषस्येश्वरस्याधस्तात् पञ्चाशदङ्गुलिमितोऽव्यक्ता भूर्भुवःस्वर्महर्जनतपःसत्यविष्णुलोका इत्यष्टलोकी अनुत्तमतमो भूलोकः प्रथमः पादः। यथा चास्य पुरुषस्य नाभेरूई कण्ठपर्यन्तोऽन्तराधिश्चतुर्विशत्यङ्गुलिमितो भुवोको द्वितीयः पादस्तथामुष्य लोकाख्यस्य परमव्योम्नः परमेश्वरस्याव्यक्ताख्यादृर्द्ध चतुर्विशत्यङ्गुलिमितो देशोऽनुत्तमतमो भुवोको द्वितीयः पादः। यथैव चास्य पुरुषस्य कण्ठादूद्ध शिरोग्रीवं दशाङ्गुलं स्खलौकस्तृतीयः पादस्तथैव चामुष्य परमव्योम्नः परमपुरुषस्य लोकाख्यस्योद्धं दशाङ्गुलमनुत्तमतमः स्खलौकस्तृतीयः पाद इति। त्रिपात् पुरुषो यथा तथा त्रिपात् परमपुरुषः परमव्योमलोकाख्यः शिवः । तत्राधस्तात् पश्चाशदङ्गुले परमे व्योम्नि यानि पृथिव्यप्ते जोवाय्वाकाशाहवारमहदव्यक्तानि तानि, तथा यानि च सप्तपातालाद्यतत् पृथिव्यन्ते भूलोके नागादीनि मनुष्यादीनि, यानि चान्तरीक्षे भुवोंके चन्द्रार्कादीनि ज्योतींषि, यानि स्खलौके शक्रादीनि, यानि च महलोके यानि जनोलोके यानि तपोलोके विराड़ादीनि, यानि सत्यलोके ब्रह्मलोकवैकुण्ठशिवलोकादीनि, यानि चाव्यक्ताख्ये लोके प्रधानाख्यो ब्रह्मा क्षेत्रशाख्यो विष्णुः कालाख्यो महाविष्णुश्चेत्येतानि तानि सर्वाणि परमव्योमरूपपृथिव्या नातिरिक्तानि अतत्स्थाात्। इत्यष्टलोकी अनुत्तमतमा पृथिवी यथा प्रथमः पादः परमव्योम तानि साण्यावृणोत् । तथास्य पुरुषस्य नाभेरधस्ताद यावन्ति तानि नाधोदेहादतिरिक्तानि तात्स्थादिति भूलौकः प्रथमः पादः। यदेव तत् परमव्योमाष्टलोकात्मकादव्यक्तादूई, चतुर्विशत्यङ्गुलमनुत्तमतमो भुवलोकः कौमारलोक उच्यते। तत्र पञ्च ब्रह्मपुरुषाः कुमाराः सदाशिवदादयो विद्या
नामा । आदानं ग्रहणम् । आदित्योऽप्याददातीति, आदानमप्यादित्यः । इह च मनुप्रभृतिषु प्राजा
For Private and Personal Use Only
Page #813
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६०
चरक-संहिता। [पुरुषधिचयशरीरम् चाविद्या च तानि सर्वाणि न ततोऽतिरिक्तानि तात्स्थादिति । तत्परमव्योम तान्यारणोत् । एवमस्य पुरुषस्य नाभेरुर्दू, कण्ठपर्यन्तो भुवलौकस्तत्र हृदि ये पञ्च प्राणाः पश्चब्रह्मपुरुषास्ते ततो नातिरिक्ता इष्यन्ते अतात्स्थात् । इत्येवमष्टलोकात्मकभूमिलोकसहितं कौमारलोकात्मकभुवर्लोक सर्वतो वृत्त्वासौ परमव्योम परमपुरुष ऊर्द्ध दशाङ्गुलमनाटतत्वेनातिशयेन आशिरोग्रीवं स्वीकोऽतिष्ठदिति । तथास्य पुरुषस्यापि शिरोग्रीवं दशाङ्गुलमुत्तमाङ्गत्वेनातिष्ठदिति। तदुक्तं पुरुषसूक्त। “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सभूमि सर्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् ॥” इति। सभूमि भूमिलोकसहितं भुवलॊकं सर्वत ऊर्ध्वाधश्चतुर्दिशं बहिराभ्यन्तरश्चात्य दशाङ्गुलं वपुरतिशयेनानावरणेनातिष्ठदिति। तथा तत्रैव पुरुषमूक्ते “एतावानस्य महिमा ततो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” इति यदुक्तम्, तत्र पाद इति औस्थाने सुश्छन्दसि। पादावित्यर्थः । विश्वा इति जसौड़ाश्छन्दसि। एतावानस्य त्रिपादस्य पुरुषस्य महिमा महत्त्वमस्य त्रिपादस्य द्वौ पादौ भूपादभुवःपादौ विश्वानि भूतानि। दिवि तृतीये पादे खलौके शिरोग्रीवे दशाङ्गुलेऽमृतं ज्योतिःस्वरूपं ब्रह्म वागरूपा गायत्री चतुर्थः पाद इति। तदमृतं पुरुषस्याप्यस्य मूर्छि, ब्रह्मरन्ध सहस्रदलपद्मकणिकाभ्यन्तरे वर्त्तते इति त्रिलोकसम्मितः पुरुष इति। ननु च्छान्दोग्योपनिषदि चानयर्चा वस्तुत्वेन लोकपुरुषयोरैक्यं व्याख्यातम्। तद यथा--गायत्री वा इदं सर्च भूतं यदिदं किश्च । वाग्वै गायत्री। वाग्वै सर्व गायति च त्रायते च। या वैसा गायत्री। इयं वाव सा येयं पृथिवी। अस्यां हीदं सर्वभूतं प्रतिष्ठितमेतामेव नातिशीयते। या वै सा पृथिवी इयं वाव सा यदिदमस्मिन् पुरुषे शरीरमस्मिन हीमे भावाः प्रतिष्ठिता एतदेव नातिशीयन्ते इति । १। या वैसा गायत्री। इयं वाव सा यद्वैतत् पुरुषे शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते । यदवैतत् पुरुषे शरीरमिदं वाव तत् यदिदमस्मिन्नन्तःपुरुषे हृदयमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । २ । सैषा चतुष्पदा षड़ विधा गायत्री। तदेतदृचाभ्यनक्तम्। एतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीति ।३। या वै सा गायत्री इयं वाव सा यद् वैतद् ब्रह्मेति। यद् वैतद् ब्रह्म । इदं वाव तदयोऽयं वहिः पत्यादिरूपता आगमसिदैव ज्ञेया। सर्वेन्द्रियार्था विश्वेदेवा एव। सर्गादिरिति प्रलयानन्तरः कालः । अनुक्तानामित्यनेन मतिवृहस्पतिः, कामो गन्धर्व इत्यादि । सामान्यं तुल्यम् ॥२-४॥
For Private and Personal Use Only
Page #814
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः शारीरस्थानम्।
१६६१ पुरुषादाकाशः। यो वै स वहिः पुरुषादाकाशोऽयं वाव स योऽयमन्तःपुरुषे आकाशः । यो वै सोऽन्तःपुरुष आकाशोऽयं वाव स योऽयमन्तर्ह दय आकाशः । यो वै सोऽन्तर्ह दय आकाशस्तदेतत् पूर्णमप्रवर्त्ति । पूर्णामप्रवर्तिनीं श्रियं लभते य एवं वेदेति। तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः। स योऽस्य पाङ् सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत् तेजोऽनाद्यमित्युपासीत । तेजस्यन्नादो भवति य एवं वेदेति । १। अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छोत्रं स चन्द्रमाः। तदेतच्छीश्च यशश्चेत्युपासीत। श्रीमान् यशस्वी भवति य एवं वेदेति । २। अथ योऽस्य प्रत्यङ् सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद् ब्रह्मवर्चसमन्नाद्यमुपासीत । ब्रह्मवर्चस्यन्नादो भवति य एवं वेदेति । ३। अथ योऽस्योद मुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत् कीर्तिश्च व्युष्टि३चत्युपासीत । कीर्तिमान् व्युष्टिमान् भवति य एवं वेदेति ।४। अथ योऽस्योद्ध: सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीत। ओजस्वी महान् भवति य एवं वेदेति । ५। तत्र ते पश्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः। स य एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद, अथास्य कुले वीरो जायते। प्रतिपद्यते स्वर्ग लोकं य एतानेव पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान वेदेति । ३ । अथ यदतः परो दिवो ज्योतिर्दीप्यतेऽपि स्वतः पृष्ठेष सर्वतः पृष्ठेष्वनुत्तमतमेष लोकेषु। इदं वाव तद् यदस्मिनन्तःपुरुषे ज्योतिः। तस्यैषा दृष्टियंदवैतस्मिञ्छरीरे संस्पर्शनोष्मिमाणं विजानाति । तस्यैषा श्रुतिः। यत्रतत् कर्णावपि गृह्य निनदमिव नदथुमिवाग्नेरिव ज्वलन उपशृणोति। तदेतद् दृष्टश्च श्रुतञ्चेत्युपासीत। चक्षुष्यः श्रुतो भवति य एवं वेदेति । ४ । अत्र ब्राह्मणे पादोऽस्य विश्वा भूतानीत्यनेनोक्तौ द्वौ पादौ या वै सा गायत्रीत्यारभ्य नातिशीयन्त इन्यन्तेन व्याख्यातौ। तत्रादान नातिशीयन्त इत्यन्तेन प्रथमो भूपादः। द्वितीयेन नातिशीयन्त इत्यन्तेन हृदयं भुवःपादो द्वितीय इति। त्रिपादस्यामृतं दिवीत्यनेनोक्तौ द्वौ पादौ गायत्रयाः सैषा चतुष्पदेत्यादिना व्याख्यातौ। तत्र द्वारपान वेदैत्यन्तेन दुपादस्तृतीयो व्याख्यातः। अथ यदतः पर इत्यादिनामृतपादश्चतुर्थी व्याख्यातः। इति चतुष्पादा सैषा गायत्री। पड़ विधा वागरूपा खल्ववर्णा प्रकृतिरेका ब्रह्म प्रजापतिं प्रति दर्शनयोग्यार्था वर्णवत्यः पञ्चधा। श्वेता रक्ता पीता कृष्णा अघोरा चेति षड़ विधा। चेतोऽर्पणनिगदादुक्ता न तु वस्तुत इति । शारीरकसूत्रैश्चोक्तम् । ज्योतिश्चरणाभिधानात् । छन्दोऽभिधानान्नेति चेत्र
For Private and Personal Use Only
Page #815
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६२
चरक-संहिता। पुरुषविचयशारीरम् ___ एवंवादिनं भगवन्तम् आत्रेयमग्निवेश उवाच, एवमेतत् सर्वमनपवादं ययोक्तं भगवता लोकपुरुषयोः सामान्यम् । किन्वेवास्य सामान्योपदेशस्य प्रयोजनमिति॥५॥ ___ भगवानुवाच, शृण्वग्निवेश! सर्वलोकमात्मन्यात्मानश्च सर्वलोके सममनुपश्यतः सत्या बुद्धिरुत्पद्यते। सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदुःखयोः कर्त्ता नान्य इति कात्मकत्वाच्च। हेत्वादिभिरयुक्तः सर्वलोकोऽहमिति विदित्वा ज्ञानं पूर्वमुत्थाप्यते अपवर्गाय। तत्र संयोगापेक्षी चेतोऽर्पणनिगदात् । तथा हि दर्शनम्-भूम्यादिपादव्यपदेशाच्चैवमिति । इत्येवं लोकपुरुषयोदेहप्रदेशविभागवस्तुविभागाभ्यां सामान्यमुक्तमिति ॥४॥
गङ्गाधरः--एतत् श्रुखा यदुवाच तदाह-एवंवादिनमित्यादि। किनु अस्येत्यादि प्रश्नः । भगवानुवाचेति तदुत्तरम् । तद् यथा-सर्वलोकमित्यादि। यदि लोकपुरुषयोः सामान्यं नोपदिश्यते तर्हि कथमग्निवेश ! सममनुपश्यतः सत्या बुद्धिरुत्पद्यत इत्यादि। कस्मादित्यत आह--सर्चलोकमित्यादि । आत्मैव सुखदुःखयोः कर्ता नान्य इति बुद्धा किं स्यादित्यत आह-कात्मकखाच्चेत्यादि। सुखदुःखयोः कर्ताहमिति कात्मकखात् तु हेतु भिधर्माधर्मादिभिः कर्मजातैरयुक्तः सन् सर्चलोकोऽहमिति विदिखापवर्गाय ज्ञानपूर्व जनेन
चक्रपाणिः-अनपवादमित्यव्यवधानम्। किन्त्वस्येत्यादि। आयुर्वेदे किमप्येतत्साम्यकथने प्रयोजनमित्यर्थः । कथं सत्या बुद्धिरुत्पद्यते इति अस्यां योजनायां किञ्चास्याः प्रयोजनमिति शेषो ज्ञेयः। यथा च लोकपुरुषसाम्यं सत्यबुद्धिजनकं भवति, तदाह-सर्वलोकं हीत्यादि । आत्मनि पश्यत इति आत्मनोऽभेदेन पश्यतः। 'आत्म'शब्देन पढ़ धातुसमुदायात्मकः पुरुष इहोच्यते। तेन यतकिञ्चिल्लोकगतं सुखदुःखजनकम्, तदप्यात्मस्वरूपमित्यनेन वाह्यलोकमूतमपि भात्मकृतमेव वैषयिक नित्यदुःखानुयुक्तं हेयं सुखम्, तथा निसर्गाव यं दुःखञ्च पश्यन् राग. द्वषनिम्मुक्तः सन् सत्यशानवान् भवतीति भावः। अथ सत्यज्ञानस्यापि किं प्रयोजनमित्याह-.. कर्मेत्यादि। लोकपुरुषसाम्यज्ञानेऽपि सत्यज्ञानस्यादावपवर्गानुष्टानं प्रयोजनमिति वाक्यार्थः । अन्न करात्मकत्वात् इति कर्माधीनत्वात्, हेत्वादयोऽग्रे वक्ष्यामाणाः । कर्मवशः सन् हेत्वादिभियुक्तो. ऽयमात्मा प्रवर्तते, कर्म, तत्वज्ञानात् प्रवृत्तुपपरमे सति कारणाभावानोपपद्यते। उक्तञ्च-“कर्म
* हेत्वादिभियुक्त इति चक्रः ।
For Private and Personal Use Only
Page #816
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
१६६३
शारीरस्थानम् । लोकशब्दः, षड्धातुसमुदायो हि सामान्यतः सर्व्वलोकः । तस्य च हेतुरुत्पत्तिर्वृद्धिरुपनवो वियोगश्च । तत्र हेतुरुत्पत्तिकारणम् । उत्पत्तिर्जन्म, वृद्धिराध्यायनम्, उपप्लवो दुःखागमः, त्रियोगः, षड्धातुविभागः स जीवापगमः प्राणनिरोधो भङ्गो लोकस्वभावः । तस्य मूलं सव्र्वोपप्लवानाञ्च प्रवृत्तिर्निवृत्तिरुपरमश्च । प्रवृत्तिर्दुःखं निवृत्तिः सुखमिति यज् ज्ञानमुत्पद्यते, तत् सत्यम् । तस्य हेतुः सर्व्वलोकसामान्यज्ञानमेतत् प्रयोजनं सामान्योपदेशश्येति ॥ ६ ॥
उत्थाप्यते । ननु कथं ज्ञानं पूर्व्वं भवेदित्यत आह- तत्रेत्यादि । संयोगापेक्षी लोकशब्दः । हि यस्मात् षड़ धातुसमुदायः सामान्यतो लोकशब्दः । तस्य लोकस्य
धातुसमुदायस्य हेतुरुत्पत्यादिश्वास्ति । तत्र हेतुरुत्पत्तिकारणमित्यादि । तस्य मूलमिति । षड़ धातु संयोगस्य खलु लोकस्य पुरुषस्य च मूलं सर्वोपष्ठवानां सर्व्वदुःखागमानाश्च मूलं मट्टत्तिर्वाङ्मनः शरीरारम्भः कर्म । तस्य षड़धातुसंयोगस्य जन्मनः सन्पप्लवानाञ्च निवृत्तिर्वाङ्मनः शरीरैरनारम्भः उपरमः, पड़ धातुसंयोगस्योपरमः सब्र्वोपप्लवानाञ्चपरमः । तस्मात् प्रवृत्तिर्वासन:शरीरारम्भो दुःखम् । निवृत्तिर्वाङ्मनः शरीरैरनारम्भः सुखं सुखकरमिति यज्ज्ञानमुत्पद्यते तज्ज्ञानं सत्यं सा सत्या बुद्धिः । तस्य सत्यज्ञानस्योत्पत्तौ
,
त्यक्तप्रवृत्तेस्तु तत्त्वज्ञानाद्वि क्षीयते । नोपभोगात्" इति । तदात्यन्तिककर्मक्षयात् आत्यन्तिककर्मफलाभावरूपो मोक्षो भवतीति भावः । संयोगापेक्षीति षड् धातुमेलके पुरुषरूपे वर्त्तते इत्यर्थः । 'लोक' शब्देनेह प्रकरणे लोकत इति कृत्वा पुरुष एवोच्यते जनजगद्रूपो लोकः । यतः स्वादयो येss कर्म्मपरवशत्वेन लोके वक्तव्याः, ते पुरुष एवं सम्भवन्ति । 'सर्व्व' शब्देन सर्व्वप्राणिनो ग्राहयान्त |
हेत्वादिपञ्चकं निर्दिश्य विभजते- तस्य हेतुरित्यादि । तस्य मूलमिति तस्य जीवापगमस्य कारणम् । सर्वोपलवानाचेति सर्व्वसुखदुःखानाम् । प्रवृत्तिः रागद्वेषभूला प्रवृत्तिः । निवृत्तिरिति अप्रवृतिः । 'उपरम' शब्दस्तस्येत्यनेन सम्बध्यते तथा सम्बपप्लवानाञ्च इत्यनेन सम्बध्यते । दुःखानाञ्चोपरमो निवृत्तिकृत एव, निवृत्तिजन्यत्वेन च कार्यकारणयोः अभेदोपचारादपरमोऽपि निवृत्तिर्यः शब्दसामानाधिकरण्येनोच्यते । प्रवृत्तिदुःखमिति च कार्यकारणयोरभेदोपचाराद् बोद्धव्यम् । सत्यज्ञानस्वरूपमाह - इति यज ज्ञानमित्यादि । इतीति
२५०
For Private and Personal Use Only
Page #817
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६४
चरक-संहिता। [ पुरुषविचयशारीरम् अथाग्निवेश उवाच, किंमूला भगवन् प्रवृत्तिः, निवृत्तौ वोपाय इति ॥७॥
भगवानुवाच । मोहेच्छा षकर्ममूला प्रवृत्तिः । तज्जा ह्यहकारसङ्गसंशयाभिसंप्लवाभ्यवपात - विप्रत्ययविशेषानुपायास्तरुणमिव द्रुममतिविपुलशाखास्तरवोऽभिभूय पुरुषमवतत्यैवोत्तिष्ठन्ते, यैरभिभूतो न सत्तामतिवर्तते। तत्रैवं जातिरूप-वित्त-बुद्धि-शील-विद्याभिजन-वयो-वीर्य-प्रभावसम्पन्नोऽहमित्यहङ्कारः। यन्मनोवाक्कायकर्म नापवर्गाय, स सङ्गः। हेतुः सर्वलोकसामान्यस्यात्मनि ज्ञानम्। एतज् ज्ञानमेव लोकपुरुषयोः सामान्योपदेशस्य प्रयोजनमिति ॥५।६॥
गङ्गाधरः-तत् श्रुखा यदुवाच तदाह-अथेत्यादि। प्रवृत्तिः किंमूला निवृत्तौ क उपाय इति ॥७॥
गङ्गाधरः-तदुत्तरमाह-भगवानित्यादि। मोहादिचतुम्मूला प्रवृत्तिः। मोहादयो हि ज्ञातारं प्रवत्तयन्ति पुण्य पापे वा । पुण्यपापश्च कर्म प्रवर्तयति। कथमित्यत आह--तज्जा हीत्यादि। मोहादिभ्यो जायन्तेऽहकारादयः । ततः किं स्यादित्यत आह-तरुणमिवेत्यादि। मोहादिजा अहङ्कारादयः खल्वतिविपुलशाखास्तरवो यथा तरुणं द्रुममभिभूयावतत्योत्तिष्ठन्ते तथा पुरुषमभिभूयावतत्योत्तिष्ठन्ते। यौहादिजैरहङ्कारादिभिरभिभूतः पुरुषो न सत्तां प्रवृत्तेहेतुमतिवर्त्तते नातिक्रामति। अहङ्कारादिः पुनः कीदृश इत्यतस्तान विवृणोनि:-तत्रैवमित्यादि। जातिरूपादिसम्पन्नोऽहमित्यभिमानोऽहकारः । पूर्वप्रत्यवमर्षकम् । एतस्मिन् सत्यज्ञाने लोकपुरुषसामान्यज्ञानस्य हेतुत्वं दर्शयन्नाहतस्येत्यादि ॥५॥६॥
चक्रपाणिः-प्रवृत्तः संसाररूपायाः तथा निवृत्तेर्मोनरूपायाः कारणमुपायञ्च पृच्छति--किं. मूलेत्यादि। मोहेत्याधत्तरम्। मोहेच्छाद्व षकर्ममूलेति मोहास्मिथ्याज्ञानस्वरूपादिच्छाद्वेषौ, तयोश्च धर्माधर्मरूपं कर्म, तच्च मूलं संसारस्येत्यर्थः। कथमेते मोहादयः संसारकारणमित्याहतज्जा होत्यादि। अत्र चाहद्वारादौ यथायोग्यतया मोहादीनां कारणत्वं ज्ञेयम्। अहङ्कारादयश्चाष्टावने वक्ष्यमाणा ज्ञेयाः। अवतत्येति व्याप्येति । न सत्तामतिवर्त्तते इति प्रवृतिहेतु नातिकामति । अत्रोक्तमहङ्कारं विवृणोति-तत्रैवमित्यादि। जात्यादिभिः प्रभावान्तः सम्पन्न
For Private and Personal Use Only
Page #818
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम अध्यायः }
१६६५
शारीरस्थानम् । कर्मफलमोच पुरुषप्रत्यभावादयः सन्ति न वेति संशयः । सर्व्वास्ववस्थासु अनन्योऽहमहं स्रष्टा स्वभावसंसिद्धोऽहमहं शरीरेन्द्रियबुद्धिस्मृतिविशेष राशिरिति ग्रहणमभिसंप्लवः । मम मातृपितृभ्रातृदारापत्यबन्धुमित्रभृत्यगणो गणस्याहमित्यभ्यवपातः । कार्याकार्थ्यहिताहितशुभाशुभेषु विपरीताभिनिवेशो विप्रत्ययः । ज्ञाज्ञयोः प्रकृतिविकारयोः प्रवृत्तिनिवृत्त्योश्च असामान्यदर्शनं विशेषः । प्रोनणानशनाग्निहोत्रत्रिः सवनाभ्युच गावाहनयजनयाजनयाचनसलिलहुताशनप्रवेशनादयः समारम्भाः प्रोच्यन्ते ह्यनुपायाः । एवमयमधीधृतिस्मृतिरहङ्काराभिनिविष्टः संसक्तयद्यन्मनोवाक्कायक नापवर्गाय क्रियते स सङ्गः, यद्यदपवर्गाय कर्म तत् तन्न सङ्गः । कर्मफलमस्ति न वा मोक्षोऽस्ति न वा पुरुष आत्मास्ति न वेत्येवमादिज्ञानं संशयः । सर्व्वावस्थासु अहमनन्यो ब्रह्मणोऽन्यो नाहमहं स्रष्टादं स्वभावसंसिद्ध एवाहं शरीरादिमान् राशिरिति ज्ञानमभिसंप्लवः । ममेयं मातायं पितेत्येवमादिज्ञानमभ्यवपातः । कार्य्यादिषु विपरीताभिनिवेशो विप्रत्ययः । शाशयोर्विद्वन्मूर्खयोः सामान्यादर्शनं प्रकृतिविकारयोश्च प्रवृत्तिनिवृत्त्योश्चैवमादिद्वन्द्वयोः सामान्यादर्शनं विशेष इति । प्रोक्षणानशनाग्निहोत्रादयः समारम्भाः कर्माणि स्वर्गौपाया अपि मोक्षेऽनुपायाः प्रोच्यन्ते । इत्येवमयं पुरुषः खलु धीधृतिस्मृतिउत्कृष्टोऽहमिति ज्ञानमहङ्कारः । यदित्यादि सङ्गविवरणम् । कर्मफलादयः सन्ति न वेति यज् ज्ञानं तत् संशयः । अभिसंप्लवमाह - सर्वेत्यादि । (आत्मनोऽभिमत आत्मना आत्मन्यभिसंप्लव आत्मना आत्मगोचरता आत्मबुद्धिरित्यर्थः । ) सर्व्वावस्थास्थिति सर्व्वासु शरीरावस्थासु ज्ञातसमुदायरूप एवाहमस्मीति यज् ज्ञानम् तदिह ज्ञेयम् । परमात्मनस्तु सर्व्वावस्थाशून्यत्वमिति यज् ज्ञानं तत् सम्यग्ज्ञानमेव । एवमहं स्रष्टाहं स्वभावसंसिद्ध इत्यत्रापि शरीरवान् एवाहङ्कारविषयो ज्ञेयः । अहं शरीरेन्द्रियबुद्धिविशेषराशिरित्यत्र शरीरादिष्वचेतनेष्वहङ्कारास्पदत्वेन चेतनाभिमानो विरुद्ध इति ज्ञेयम् । ममेत्यादिना अभ्यवपातमाह- अभ्यवपातः परात्मता, अनात्मीयेन ममता, कार्येत्यादिना विप्रत्ययं ब्रूते । विपरीताभिनिवेशो विपर्य्ययेण ज्ञानम्, यथा - कार्ये अकार्य्यमका कार्य्यमित्यादि । ज्ञाज्ञयोरित्यादिना अविशेषमाह - अविशेषः
,
* सामान्यदर्शनमविशेष इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #819
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६६
चरक-संहिता। ! पुरुषविचगशारीरम् संशयोऽभिप्लुतबुद्धिरभ्यवपतितोऽन्यथादृष्टिविशेषग्राही विमार्गगतिर्निवासवृक्षः सत्त्वशरीरदोषमूलानां मूलं सव्वदुःखानां भवति। एवमहङ्कारादिभिदोषैः भ्राम्यमाणोनातिवर्त्तते प्रवृत्तिम, सा मूलमघस्य। निवृत्तिः अपवर्गस्तत् परं प्रशान्तं तदक्षरं तद् ब्रह्म स मोक्षः॥८॥
तत्र मुमुक्षूण मुदयनानि च सोण्यनुव्याख्यास्यामः। हीनः सन्नहङ्काराभिनिविष्टः संसक्तसंशयोऽभिप्लुतबुद्धिरभ्यवपतितश्चान्यथादृष्टिश्च विशेषग्राही विमागेगतिश्च सन् सत्त्वशरीरयोदोषाणां रजस्तमोवातपित्तकफानां मूलानि यान्यसात्म्येन्द्रियार्थसंयोगप्रशापराधपरिणामाख्यानि निदानानि तेषां मूलं कारणं भवति सर्वदुःखानाश्च मूलं भवति । अथवा सत्त्वशरीरदोषा मूलानि येषां तेषां सव्वदुःखानां मूलं भवति। कथमित्यत आह-एवमित्यादि। एवमनेन प्रकारेण पुमानहङ्कारादिभिर्दोषैर्धाम्यमाणः प्रत्तिं वाङ्मनःशरीरारम्भं नातिवर्तते। सा प्रवृत्तिरघस्याशुभस्य मूलम् । इति किंमूला प्रवृत्तिरिति प्रश्नस्योत्तरमुक्त्वा निवृत्ती वोपायः क इत्यस्योत्तरमाह-निवृत्तिर्वाङ्मनःशरीरानारम्भः खल्वपवर्गोऽपवर्गजनकखादिति या सा निःशेषा नित्तिस्तत् परं प्रशान्तं तदक्षरं तद ब्रह्म ब्रह्मरूपेणाभिनिष्पत्तिहेतुवात् । स मोक्ष इति सर्वेभ्यो बन्धेभ्यः प्रमोचनहेतुवात् ॥८॥
गङ्गाधरः-निवृत्तिमुक्त्वा तत्रोपायान् वक्तुमाह-तत्रेत्यादि। तत्र निवृत्ती विशेषाप्रतीतिः। विप्रत्ययस्तु विशेषाणां विपर्यायेण ग्रहणमिति भेदः । प्रोक्षणेत्यादिना अनुपायमाह । अनुपाया इति अन्योपायाः सन्तोऽपि परमपुरुषार्थे मोक्षे अनुपायाः। निःसवनं त्रिः सम्यक् स्नानम्। सम्प्रति अहङ्कारादीनां धीतिस्मृतिविभ्रंशमूलत्वेनाधीतिस्मृत्यभिधानपूर्वक संसाररूपनित्यानुबन्धशरीरमानसःखकारणत्वं व्युत्पादितम् । अहङ्कारादीन् संक्षिप्याप्याह-एवमित्यादिना। निवासवृक्ष इव निवासवृक्षः। तेन यथा निवासवृक्षः पक्षिणां नित्यमाश्रयो भवति, एवमहङ्कारादियुक्तोऽपि रोगस्य निवासो भवतीति दर्शयति। भ्राम्यमाण इति पुनःपुनरपि शरीरान्तराणि नीयमानः। नातवर्त्तते प्रवृत्तिमिति संसारं न त्यजति । एवं मोहेच्छाजन्यकर्ममूलतां प्रवृत्तेर्दर्शयिरवा प्रवृत्तेरपि कर्मकारणतामाह-सा च मूलमघस्येति । प्रवृत्तिरपि धर्माधर्मरूपस्य मूलम् । इह च धर्माधर्मावविशेषेण संसारदुःखकारणतया 'अघ'शब्देनोक्तौ। सम्प्रति निवृत्तावुपायं वक्तु निवृत्तिमेव तावदुपादेयताप्रतिपादकपर्यायैराह-निवृत्तिरित्यादि ॥ ८॥
चक्रपाणिः- उदित्यर्थे मोक्ष इति, उदयनानि हि मोक्षोपाया इत्यर्थः। लोकदोषदर्शिन
For Private and Personal Use Only
Page #820
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"म अध्यायः] शारीरस्थानम् ।
१९६७ तत्र छ मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्,
अग्नेरेवोपचा , धर्मशास्त्रानुगमनं, तदर्थावबोधस्तेनावष्टम्भः, तत्र यथोक्ताः क्रियाः। सतामुपासनम्, असतां परिवर्ज़नं, न सङ्गतिर्दुजनेन, सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनम्, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणम् असंकल्पनमप्रार्थनाऽनभिभाषणश्च स्त्रीणाम्, सर्वपरिग्रहत्यागः मुमुक्षूणां बन्धान्मोक्तुमिच्छूनामुदयनानि चानुव्याख्यास्यामः निवृत्तावुपाया. ननुव्याख्यास्याम इति। तद् यथा-तत्रेत्यादि। तत्र सर्वबन्धेभ्यो मोक्तुमिच्छोमुमुक्षोरादितः प्रथमत आचार्याभिगमनम्। यः कात्न्येन मोक्षोपायानुपदेष्टु प्रभवति तमाचार्यमुपगम्य मुमुक्षुस्तस्याचाय्यस्य मोक्षे य उपदेशस्तस्यानुष्ठानं कर्मकरणम् । मोक्षायाचार्यण यदुपदेष्टव्यं तदुपदिष्टस्य कर्मणोऽनुष्ठानमाचरणम् । अग्नेरेवोपचा। वैतानिकवैवाहिकस्याग्नेरेवोपचर्या सेवा। धर्मशास्त्रानुगमनं मन्वादिस्मृतिशास्त्रानुगतकर्माकरणम् । तदर्थावबोधो धर्मशास्त्रार्थस्यावबोधः गुरुणा व्याख्यातस्यार्थस्य धारणम् । तेन धर्मशास्त्रार्थधारणेनावष्टम्भः चित्तावरुद्धता। ततस्तत्र धर्मशास्त्रार्थता क्रियाचा। ततः सतामुपासनं वजनश्चासतामसाधूनां पुरुषाणां विशेषेण दुर्जनेन सह सङ्गतिः सङ्गो न विधेया। सत्यं वचनं वक्तव्यं, न चाहितं न वा कस्यचिद्धितं कस्यचिदहितं परन्तु सर्वभूतहितं न चापि परुषं न निष्ठरम्, अनतिकाले वाक्यकालमनतिक्रम्य पुरुषं सत्पुरुषमेव लक्षीकृत्य काले वाक्यप्रयोगार्हसमये न खकाले परीक्ष्य यद्वचनं यदुपयुक्तं तथा रूपेण परीक्ष्य वचनं वक्तव्यमित्यर्थः। अवेक्षा दृष्टिः, सा च समा न तु विषमा। सर्वासां स्त्रीणामस्मरणं स्मृतिः पूर्वानुभूतासम्प्रमोषः, असङ्कल्पनं मनसा चिन्तादिक्रियावर्जनम्, अपार्थनमयात्रा अनभिभाषणश्च । स्त्रीणामित्यनेन सर्वत्रान्वयः। ततः सवौं भोजनाद्यर्थपरिग्रहस्तस्यापि त्यागः । इति हेतुगर्भविशेषणम् । तेन नित्यं दुःखाक्रान्तलोकदर्शनाट विरक्तस्य सत इति दर्शयति । भाचार्य इह मोक्षशास्त्रोपदेष्टा। तेनावष्टम्भ इति शास्त्रावबोधेन धैय्ये करणीयम्, मनागपि तत्र कथन्ता न कर्त्तव्या इत्यर्थः। यथोक्ता क्रिया कर्त्तव्या इति शेषः। आत्मनीवावेक्षा चेति यथा आत्मनि * लोकदोषदर्शिन इत्यधिक क्वचित् पठ्यते ।
For Private and Personal Use Only
Page #821
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४८
चरक-संहिता। । पुरुषविचयशारीरम् कौपीनं प्रच्छादनार्थं धातुरागनिक्सनं, कन्थासीवनहतोः सूचीपिप्पलकं, शौचाधानहेतोर्जलकुण्डिका, दण्डधारणं, मैक्ष्यचर्या) पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्न एवाभ्यवहारः, श्रमापनयनाथं शीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतोः कायनिबन्धनं, वनेष्वनिकेतनिवासः, तन्द्रानिद्रालस्यादिकर्मवजनं, सर्वेष्विन्द्रियार्थेष्वनुरागोपतापनिग्रहः, सुप्तस्थितगतप्रेक्षिताहार-विहार-प्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः, सत्कारस्तुतिगविमाननमित्वं, क्षुत्पिपासायासश्रमप्रच्छादनाथ परिधानार्थ कटिव्यतिरिक्ताङ्गाछादनार्थञ्च धातुरागनिवसनं गैरिकमृद्रञ्जितं कौपीनं वस्त्रचीरम् । तत्र परिधानाथं कौपीनमात्रं सागाच्छादनाथ कन्था कार्या। सुतरां कन्थासीवनहेतोः मूचीपिप्पलकं सूचीरक्षणार्थ फलकोषादिरूपं पात्रम् । शौचश्चाधानश्च तयोहेतोः शौचाधानहेतोर्जलकुण्डिका जलकमण्डलुः, आधानं स्खलनरक्षा तदर्थ दण्डधारणम्, भैक्ष्यचर्यार्थ पात्रं स्थाली, एककालं नाधिकवारमग्राम्यो ग्राम्याहार ओदनपूपम्पमांसमत्स्यदधिघृतदुग्धपायसादिस्तव्यतिरिक्तः फलमूलरूपः यथोपपन्नः यदृच्छया यल्लभ्यते तदभ्यवहारः। शीर्ण यदृच्छया गलितं शुष्क पर्ण तृणश्च तत्. कृतास्तरणोपधानमास्तरणं शय्या उपधानं शिरोऽधः कृतपिण्डिताकारः। कायनिबन्धनम् योगासनम्। वनेषु न तु ग्रामादिषु अनिकेतवासः कुटीरादिनिकेतनहीनवासः वृक्षादितलादौ वासः । इन्द्रियार्थेषु शब्दादिषु अभीष्टेष्वनुरागः अनभीष्टेषपतापस्तयोनिग्रहः। तर्हि किमनभीष्टेष्वनुराग उपतापोऽभीष्टेष्विति चेन्न। इष्टानिष्टेष्वर्थेष्वनुरागोऽपि न कार्य इत्यर्थात् । सुप्तादिष्वारम्भेषु स्मृतिपूर्विका न तु यथाकथञ्चित् प्रवृत्तिः, सत्कारः पूजनं अकार्य्यताबुद्धिस्तथा सर्वप्राणिषु कर्त्तव्या । असङ्कल्पनमित्यभावनम् । प्रच्छादनार्थं कटिवेष्टनार्थम् । किंवा कौपीनार्थं प्रच्छादनार्थञ्च। सूचीपिप्पलकं सूचीस्थापनपात्रम्। भैक्ष्यचर्या पात्रं भिक्षापात्रमित्यर्थः। प्राणयात्रार्थमित्यनेन यावन्मात्रेणाहारेण प्राणयात्रा भवति, तावन्मात्र आहारः कर्त्तव्यः, न तु रागादिति दर्शयति। एवं श्रमापनयनार्थमित्यादावपि तावन्मात्रप्रयोजनता व्याख्येया। कायनिबन्धनं योगपट्टम् । अनिकेतवास इति अगृहवासः। एतेन वनेऽपि न गृह कृत्वा स्थातव्यमिति दर्शयति । इन्द्रियाथषु गन्धादिषु अनुरागस्य तथोपतापस्य द्वापरूपस्य
For Private and Personal Use Only
Page #822
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ] शारीरस्थानम् ।
१६६६ शीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वम् । शोक-दैन्य-द्वषमदमानलोभरागेाभयक्रोधादिभिरसम्बलनम्, ® अहङ्कारादिषूपसर्गसंज्ञा । लोकपुरुषयोः स्वर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिव्वेदः सत्त्वोत्साहः, अपवर्गाय धीधृतिस्मृतिबलाधान, नियमनमिन्द्रियाणां चेतसि, चेतस
आत्मन्यात्मनश्च, धातुभेदेन शरीरावयवसंख्यानमभीक्ष्णं, सर्व स्तुतिः प्रशंसा, गर्दा निन्दा, अवमानमवशा, तेषु क्षमिलमुदासीनता। यदि कश्चित् सत्करोसि तेन हृष्टो न स्यात्, यदि कश्चित् स्तौति तेनापि नाहादितः स्यात्, यदि कश्चिनिन्दति वावजानीते, न च ताभ्यां दुःखी स्यात्, न शोकाद्यसम्बलनं शोकादिसम्बलितसराहित्यम्। अहकारादिष्वभिमानादिषु उपसर्गसंज्ञा उपसर्गत्वेन ज्ञानम् । स्वर्गादिसामान्यावेक्षगं स्खलौके स्वर्गादिपूरुषेऽपि गर्भाधानादौ स्वर्गादि इत्येवमुक्तं यल्लोकपुरुषयोः सामान्यं तस्यावेक्षणं दर्शनम् । काय्यकालात्यये भयं मोक्षार्थमुपयुक्तकार्याणां कालवर्त्तने तदत्यये तदतीतत्वे भाविनि भयं विधेयम् । अनिर्बेद इति । वैराग्यादितो मनःखेदो निर्वेदः। योगारम्भे सततवैराग्यादिना मनःखेदो न कार्य्यः, किन्तु योगारम्भे सतत सत्त्वोत्साहो मनस उत्साहः। धीधृत्यादीनां चतुर्णामाधानं धारणं पोषणश्च । इन्द्रियाणां नियमनं शब्दाद्यर्थेभ्यो निवस्त्येन्द्रियाणां श्रोत्रादीनां चेतसि मनसि नियमनं धारण कार्यम् । चेतसश्च चिन्त्यादिभ्यो निवर्त्य स्वस्मिन्नेव चेतसि नियमनं धारणं कार्यम्। आत्मनश्च चिन्त्यसङ्कल्प्यादिशब्दादिविषयेष्विच्छाढे पसुखदुःखप्रयत्नबुद्धिभ्यो निवत्यैवात्मन्येव नियमनं धारणं निग्रहः कर्त्तव्यः। स्मृतिपूर्विका प्रवृत्तिरिति कोऽहम्, किमर्थ राग यागादिकमारभ्यते इत्यादि सर्तव्यमित्यर्थः। सत्कारः पूजा, सत्कारे रतुतो च सत्यामहृष्टत्वम् । यथा गर्दायामवमाने च समदर्शित्वम्, तथा सत्कारादिष्वपि ज्ञेयम् । क्षुधादिषु चानुवेगः क्षुधादिसहरवम् । असंवसनम् असंवासः। अहङ्कारादयोऽष्टाविहै वोक्ताः। उपसर्गसंज्ञेति अनर्थहेतुत्वभावना। लोकपुरुषयोः सर्गादिसामान्यावेक्षणमिति यथा इहैव लोकरुषयोरादिसर्गतः प्रकृतिसामान्यमुक्त, तथावेक्षणम् इत्यर्थः। कार्यकालात्ययभयमिति मोक्षानुगुणकत्तव्यस्य कालातिपातभयं करणीयम् । नियमनम् इन्द्रियाणां चेतसि इन्द्रियाणि वाह्यविषयनिवृत्तानि मनस्येव नियतानि कर्त्तव्यानि। चेतसः चिन्त्यादिविषयेभ्यो व्यावृत्तस्य परमात्मन्यात्मज्ञानार्थं नियमनं कर्त्तव्यम्। आत्मनश्शात्मनि
* असंवसनमिति चक्रः ।
For Private and Personal Use Only
Page #823
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०००
चरक-संहिता। [ पुरुषविषयशारीरम् कारणवद् दुःखमस्वमनित्यमित्यभ्युपगमः । सर्वप्रवृत्तिषु दुःखसंज्ञा, सर्वसंन्यासे सुखमित्यभिनिवेशः। एष मार्गोऽपवर्गाय, अतोऽन्यथा बध्यते। इत्युदयनानि व्याख्यातानि ॥॥
भवन्ति चात्र। एतैरविमलं सत्त्वं शुद्धापायैर्विशुध्यति । मृज्यमान इवादर्शस्तैलचेलकचादिभिः॥ ग्रहाम्बुदरजोधूम-नीहारैरसमावृतम् ।
यथार्कमण्डलं भाति भाति सत्त्वं तथामलम् ॥ कार्यम्। धातुभेदेन खड्मांसरसरक्तादिभेदेन शरीरावयवसंख्यान शरीरावयवानां ज्ञानं कार्यम्। सर्व कारणवद् दुःखमित्यभीक्ष्णं कार्यम् । सर्वमस्वमात्मव्यतिरिक्तं यदिदं किञ्चित् तत्सर्वमनित्यमित्यभ्युपगमः । सर्वप्रवृत्तिषु वेदोक्तविधिविहिताविहितेषु कर्मसु धमाधम्र्मसाधनेषु या या प्रवृत्तिस्तासु दुःखसंज्ञा दुःखत्वेन ज्ञानम्, सर्वसंन्यासे सर्वपरित्यागे सुखमिति द्वयमभिनिवेशः स च कार्यः। अतोऽन्यथा उक्तेभ्योऽमीभ्य आचार्याभिगमनादिभ्योऽज्यथा बध्यते बद्धो भवति पुरुषः । इत्युदयनानि निवृत्तावुपायाः ॥९॥
गङ्गाधरः-एषामुपायानां फलं वक्तुमाह-भवन्तीत्यादि। एतैरिति । एतैराचार्याभिगमनादिभिः सर्वः शुद्धापायैर्मनसः शुद्धरुपायैरविमलमनिम्मल सत्त्वं मनः शुद्धप्रति निर्मल भवति। क इवेत्यत आह दृष्टान्तम्-मृज्यमान इत्यादि । दृष्टान्तान्तरमाह-ग्रहेत्यादि । ग्रहो राहुकेतुरूप आच्छादकः । असमावृतं सम्यगनाच्छादितं तथामलं तद्वदमलं निर्मलं सत् सत्त्वं मनो भाति । नियमनमिति योजना। तेन आत्मापोन्द्रियादिविषयेभ्यो व्यावात्मनि मन्तव्यः। धातुभेदेन शरीरावयवसंख्यानमिति शरीरस्य रसमलस्नाय्वादिरूपतया ज्ञानम्। शरीरं हि रसमलस्नाय्वादि. रूपतया भाव्यमानं वैराग्यहेतुर्भवति, यथा-"मजनास्थ्ना रजसा प्लीहा यकृता शकृतापि च । पूर्णाः स्नायुशिरा याः स्युस्ताः स्त्रियश्वमैपेशिकाः ॥” इत्यादिका वैराग्यभावना। कारणवदित्यनेन नित्यात्मव्यतिरिक्त सर्वमनित्यं दर्शयति । कुःखमिति दुःखहेनुः। अस्वमिति आत्मव्यतिरिक्तम् अनात्मीया। सर्वसंन्यासेबिति सर्वप्रवृत्त्युपरमेषु ॥ ९ ॥ चक्रपाणि:-अविमलमिति क्रियाविशेषणम् । ग्रहो राह' । सत्त्वस्य पन्चैवेन्द्रियाणि
For Private and Personal Use Only
Page #824
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः शारीरस्थानम् ।
२००१ ज्वलत्यात्मनि संरुद्धं तत् सत्त्वं संवृतायने । शुद्धः स्थिरः प्रसन्नार्दीिपो दीपाशये यथा॥ १०॥ शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः प्रवर्त्तते। विद्या सिद्धिर्मतिमेधा प्रज्ञा ज्ञानश्च सा मता ॥ यया भिनत्यतिबलं महामोहमयं तमः। सर्वभावस्वभावज्ञो यया भवति निस्पृहः ॥ योगं यया साधयते साडयः सम्पद्यो यया।
यया नोपैत्यहङ्कारं नोपास्ते कारणं यया ॥ ननु कुत्रभातीत्यत आह-ज्वलतीत्यादि। संवृतायने संवृतानि अयनानि श्रोत्रादीन्द्रियच्छिद्ररूपाणि वहिर्गमनकर्माणि यस्य तस्मिन्नात्मनि, तत् शुद्धसत्त्वं मनः संरुद्धं वहिरनिगच्छेत् अन्तःसंरुद्धं सत् ज्वलति दीप्यते। क इवेत्यत आहशुद्ध इत्यादि। दीपाशये प्रदीपसंरक्षणाधाने यदि संवृतच्छिद्रे दोपं स्थापयति तदा स दीपः शुद्धो धूमाद्याविलतारहितः सन् स्थिरो वातादिभिश्चाचश्चल: सन् प्रसन्नार्चिश्च सन् यथा प्रज्वलति तथा तत् सत्त्वमित्यर्थः ॥१०॥
गङ्गाधरः--ननु सत्त्वे शुद्ध किं स्यादित्यत आह-शुद्धत्यादि । शुद्धसत्त्वस्य शुद्धं सत्त्वं मनो यस्य तस्य पुरुषस्य, शुद्धा निर्मला सत्या च बुद्धिः प्रवर्त्तते, या च सा शुद्धा सत्या बुद्धिः सा विद्या सा सिद्धिः सा मतिः सा मेधा सा प्रशा सा शानञ्च मता। ननु कथं सा बुद्धिविद्यादिरुच्यते इत्यत आहययेत्यादि । यया शुद्धया सत्यया बुद्धया अतिबलम् अतिशयबलवत् महामोहमयं तमो भिनत्ति नाशयति योगी। यया च शुद्धया सत्यया बुद्धग्रा निस्पृहः सन् सर्वभावाणां स्वभावशो भवति। यया च बुद्धया योगं साधयते। यया च बुद्धया पुरुषः साङ्ख्यः सङ्ख्यया तत्त्वज्ञानेन वर्तते यः स साहाः ज्ञानावरकाणि भवन्तीति कृत्वा सूर्यस्यापि पञ्चैव ग्रहादयश्चावरका उक्ताः। ज्वलतीति केवलात्मज्ञानजनकत्वेन प्रकाशते । आत्मनि संरुद्वमिति हन्द्रियेभ्यो ब्यावृत्यात्मनियतम्। संवृतायन इति आत्मपभेऽपि संवृतेन्द्रियरूपच्छिद्रमात्मनि ज्ञेयम् । दीपाशयो दीपधारिका गृहं वा ॥१०॥
चक्रपाणिः-शुद्धसत्वमभिधाय तजन्यां मोक्षसाधनत्वेनात्यर्थोपादेयां सत्यां बुद्धि विविधैः उपयुक्तैः स्वरूपैराह-शुद्धत्यादि। महामोहोऽहमादि मिथ्याज्ञानम्। निस्पृह इति उपादित्सा. जिहासाशून्यः। योगमिति विषयव्यावृत्तस्य मनस आत्मन्येव परं योगम् । सङ्ख्या तत्त्वज्ञानम्,
२५१
For Private and Personal Use Only
Page #825
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००२
चरक-संहिता। पुरुषविषयशारीरम् यया नालम्बते किश्चित् सव्वं संन्यस्यते यया। याति ब्रह्म यया नित्यमजरं शान्तमक्षरम् ॥ ११॥ लोके वितत-8-मात्मानं लोकञ्चात्मनि पश्यतः। परावरदृशः शान्तिानमूला न नश्यति ॥ पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा। ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते ॥ १२ ॥
सम्पद्यते भवति। यया चाहङ्कारमभिमानाद्यहङ्कारकम्मे नोपैति । यया च कारणं पुनर्भवहेतु नोपास्ते। यया च किश्चिदपि नालम्बते। यया च सर्व संन्यस्यते। यया च ब्रह्म निर्वाणं याति प्रामोति। ब्रह्म तु नित्यम् अजरं शान्तमक्षरश्च। एषा च बुद्धिमहत्तत्त्वमुच्यते ॥११॥
गङ्गाधरः-ज्ञानस्यास्य निर्वाणसाधकत्वं दर्शयति-लोके इत्यादि। लोके जगति आत्मानं विततं पश्यतो जानतः पुसः आत्मनि च लोकं विततं पश्यतः परावरदृशः परं सर्चतः श्रेष्ठं ब्रह्म ततोऽवरं सर्वमिदं महदादिकं द्रष्टु' शीलं यस्य तस्य । तथा शान्तिनि त्तिर्ज्ञानमूला निरुक्तसत्यबुद्धिमूला न कदापि नश्यति। अस्याः शान्तेः फलमाह-पश्यत इत्यादि। सर्वावस्थासु जागरण-स्वम-सुषुप्तिषु सर्वदा अविच्छेदेन सर्वभूतानि समं पश्यतो
तया वर्तत इति साङ्खयः। नोपास्ते कारणमिति न सुखदुःखकारणं सेवते। नालम्बते किञ्चिदिति क्वचिदप्यास्थानं न करोति। संन्यस्यत इति सर्वत्रोदासीनो भवति । ब्रह्मति मोक्षः। विद्यासिद्धवादयश्च यद्यपि ज्ञानविशेषेऽपि प्रसिद्धाः, तथापीह प्रकरणात् तत्वज्ञानपरा एव ज्ञेयाः ॥ ११॥
. चक्रपाणिः-लोकविततमात्मानमिति लोकरूपमात्मानम्, तथा लोकञ्चात्मनि शरीरात्मरूपमेलकरूपे व्यवस्थितमिति शेषः। पश्यतः। परावरदृश इति परमात्मानम्, अवराज्यात्मन्यतिरिक्तानि प्रकृत्यादीनि यः पश्यति, तस्य परावरदृशः। 'ज्ञानमूला' इत्यनेन मोहमूलामस्थिरां शान्तिं निरस्यतीति ।
अथ जीवन्मुक्तस्य किमिति सुखदुःखहेतुधर्माधर्मसंयोगो न भवतीत्याह-पश्यत इत्यादि। पश्यत इति पश्यत एव परं न तु रज्यतो नापि द्विषत इत्यर्थः। ब्रह्मभूतस्येति
* लोकविततमिति चक्रः ।
For Private and Personal Use Only
Page #826
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः] शारीरस्थानम्।
२००३ नात्मनः कारणाभावात् लिङ्गमप्युपलभ्यते। स सर्वकारणत्यागान्मुक्त इत्यभिधीयते ॥ विपापं विरजःशान्तं परमतरमव्ययम् । अमृतं ब्रह्म निर्वाणं पर्यायैः शान्तिरुच्यते ॥ १३ ॥ एतत् तत् सौम्य ! विज्ञानं यज ज्ञात्वा मुक्तसंशयाः। मुनयः प्रशमं जग्मुर्वीतमोहरजःस्पृहाः ॥ १४ ॥
तत्र श्लोको। सप्रयोजनमुदिष्टं लोकस्य पुरुषस्य च ।
सामान्यं मूलमुत्पत्तौ निवृत्ती मार्ग एव च । ब्रह्मभूतस्य जीवन्मुक्तस्य शुद्धस्य शुद्धसत्त्वस्य संयोगः संसारसंसरणहेतुधर्माधर्माभ्यां संयोगो न सम्पद्यते ॥१२॥
गङ्गाधरः-शरीरपरित्यागे तु ब्रह्मभूतस्यात्मनः कारणाभावान्मनःशरीराद्यभावात् लिङ्गं प्राणापानादि सुखदुःखादि च नोपलभ्यते। स पुरुषः सव्वकारणानां सत्त्वशरीरादीनां त्यागान्मुक्त इत्यभिधीयते। मुक्तेः पर्यायमाह-विपापमित्यादि ॥१३॥
गङ्गाधरः-अध्यायार्थस्य फलमाह-एतत् तदित्यादि । तदेतत् पुरुषविचय
ब्रह्ममूतस्य जीवन्मुक्तस्येति व्याख्येयम् । सर्वथा मुक्ते हि ज्ञानमपि नास्ति । तेन पश्यत इति न स्यात् । संयोग इति धर्माधर्मसम्बन्धः ॥ १२ ॥
चक्रपाणिः-अथ मुक्तात्मनः किं लक्षणमित्याह-नेत्यादि। आत्मन इति मुक्तात्मनः । करणाभावादिति मनःप्रभृतिकरणाभावात् । उक्त हि-"करणानि मनोबुर्बुिद्धिकर्मेन्द्रियाणि च" इति, मनःप्रभृत्यभावाच्च शरीराभावोऽप्यर्थलब्ध एव। सर्वाभावाचात्मनि किमपि लक्षणं नास्ति, स्वरूपेण चात्मातीन्द्रिय एव । तेन नात्माभावान्नोपलभ्यते, तल्लिङ्गानामभावादेव नोपलभ्यत इति भावः।
विपापमित्यादिना मोक्षस्वरूपप्रकाशकान् पर्यायानाह-यज ज्ञात्वेति ज्ञानं प्राप्येत्यर्थः। किंवा गुणप्रकाशकत्वात् ज्ञानमपि ज्ञेयं भवतीति बोद्धव्यम् । संग्रहे शुद्धसरवसमाधानमित्यनेन,
* करणाभावादिति चक्रः ।
For Private and Personal Use Only
Page #827
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००४
चरक-संहिता। पुरुषविचयशारीरम् शुद्धसत्त्वसमाधानं सत्या बुद्धिश्च नैष्ठिकी। विचये पुरुषस्योक्ता निष्ठा च परमर्षिणा ॥ १५ ॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने
पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः ॥ ५ ॥ शारीरं विज्ञानं, हे सौम्य ! यज् झाला यच्छारीरशानेन मुनयो मुक्तसंशवाः सन्तो वीतमोहरजःस्पृहाः सन्तः प्रशमं शान्तिं जग्मुः॥१४॥
गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्र श्लोकावित्यादि। निष्ठा मोक्षः ॥१५॥
अध्यायं समापयति-अग्नीत्यादि । इति वैद्य श्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ शारीरस्थानजल्पे
चतुर्थस्कन्धे पुरुषविचयशारीरजल्पाख्या पश्चमी शाखा ॥५॥ 'एतैरविमलम्' इत्यादिना 'दीपाशये यथा' इत्यन्तेन ग्रन्थेनोक्तार्थः संगृहीतः। 'शुद्धसत्त्वस्य' इत्यादिना सत्या बुद्धिरुक्ता। नैष्टिकी मोक्षसाधिका। निष्ठा मोक्षः ॥ १३-१५॥
इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक
तात्पर्यटीकायां शारीरस्थाने पुरुषविचयशारीरं नाम पञ्चमोऽध्यायः ॥ ५॥
For Private and Personal Use Only
Page #828
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातः शरीरविचयं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ शरीरविचयः शरीरोपकारार्थमिष्यते । ज्ञात्वा हि शरीरतत्त्वं शरीरोगकारकोषु भावेषु ज्ञानमुत्सद्यते, तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः॥२॥
तत्र शरीरं नाम चेतनाधिष्ठानभूतं, पञ्चमहाभूतविकारगङ्गाधरः-अथ योगारम्भे शरीराङ्गप्रत्यङ्गज्ञानापेक्षखात् खङमांसादीनां विशेषेण ज्ञानस्य प्रयोजनं वक्तुश्च शरीरविचयशारीरमारभते-अथात इत्यादि । शरीरविचयं शरीरं विशेषेण चीयते चयनं क्रियते येनेति शरीरविचयः तमधिकृत्य कृतं शारीरमिति शरीरविचयं शारीरमित्यर्थः ॥१॥
गङ्गाधरः—शरीरेत्यादि। विचयो विचयनं विज्ञानं शरीरोपकारार्थ शरीरस्योपकारः समधातुखकरणरक्षणप्रयोजनकमिष्यते। ननु कुतः शरीरोपकाराय शरीरस्य विचयः स्यादित्यत आह-ज्ञाखा हीत्यादि। हि यस्मात् । शरीरतत्त्वं शरीरस्य याथार्थ्य शाखा पुसः शरीरोपकारकरेषु शरीरस्य धातुसाम्यकरणरक्षणकारिष भावेषु ज्ञानमुत्पद्यते ॥२॥
गङ्गाधरः-ननु शरीरं किं तावदित्यत आह-तत्रेत्यादि। चेतन आत्मा तस्याधिष्ठानं भूतम्, अधिष्ठीयते यत् तदधिष्ठानं तद भूतम्। नन्वात्मनो महदादिप्वपि वाह्यजगत्सु अधिष्ठानमस्तीति तव्यवच्छेदार्थमाह-पञ्चेत्यादि। पञ्च महाभूतानि खं वायुज्योतिरापो भूरित्येतानि च विकाराश्च मनोदशेन्द्रियाण्यर्थाः
चक्रपाणिः-पुरुषविचयं मोक्षोपयुक्तत्वेन पुरुषोपकारकमभिधाय व्याक्रियमाणचिकित्सोपयुक्त शरीरोपकारकं शरीरविचयं ब्रूते। शरीरस्य विचयः विचयनं शरीरस्य प्रविभागेन ज्ञानमित्यर्थः । शरीरोपकारार्थमिति शरीरारोग्यार्थम् । अथ कथं शरीरज्ञानं शरीरोपकारकमित्याह-ज्ञात्वा हीत्यादि। शरीरस्य रक्तादिरूपस्य स्वभावरूपं तत्त्वं ज्ञात्वैव इदमस्य वृद्धस्य धातोरसामान्यगुणतयाऽवर्द्धकत्वेनोपकारकमिति, तथोक्तविपर्यायाच्चापकारकमिति ज्ञेयम्। ज्ञायते उपकार्यते शरीरतत्त्वमनेनेति वाक्यार्थः ॥ १२॥
चक्रपाणिः- समुदितस्यैव शरीरस्य स्वरूपमाह-तत्रेत्यादि। 'चेतना'पाब्देन ज्ञानकारणम्
For Private and Personal Use Only
Page #829
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००६
चरक संहिता ।
[ शरीरविचयशारीरम्
समुदायात्मकम् । समसंयोगवाहिनो यदा ह्यस्मिन् शरीरे धातवो वैषम्यमापद्यन्ते, तदायं विनाशं बलेशं वा प्राप्नोति ॥ ३ ॥ वैषम्यगमनं पुनर्हि धातूनां वृद्धिहासगमनमका रन्येनैव । लगादीनि चेत्येते तेषां समुदायः समस्तरूपः तदात्मकं शरीरमिति सूक्ष्मशरीरेऽनुगतं न स्थूलशरीरे । त्वङ्मांसादीनां प्रकृतिभूतपञ्चमहाभूतत्वङ्मनोदशेन्द्रियार्थत्वाभावात् । मनसश्च शरीरले सत्त्वमात्मा शरीरञ्चेति सूत्रे शरीरस्य मनस्तः पृथग्वचनस्यासङ्गतेः । तस्मात् पञ्च महाभूतानि तद्विकाराश्च दशेन्द्रियपञ्चार्थास्वङ्मांसादयश्चेत्येते तेषां समुदायः समस्तरूपो न प्रत्येकरूपः तदात्मकं शरीरम् । अथवा विकारा दशेन्द्रियाण्यर्थाश्च समुदाया मातृजादिपञ्चभूतात्मकास्त्वङ्मांसादय इति ज्ञानार्थम् । शरीरमुक्त्वा शरीरस्योपकारार्थम् अपकारमाह - समेत्यादि । हि यस्मादस्मिन् शरीरे धातवस्त्वग्रक्तमांसादयः प्रसादधातवः, स्वेदादय उपधातवो वातपित्तकफमूत्रादयो मलधातवश्च समसंयोगवाहिनः समेन समुचितमानेन संयोगं परस्परं धातूनां मेलकं नीरोगतया वहन्तीति । वस्तुतः समानां स्वस्वघटकानां भावानां द्रव्यगुणकम्मैणां सम्यगारोग्यलक्षणसम्पत्रं योगं समवायं वहन्तीति समसंयोगवाहिनो धातवो यदा वैषम्यमापद्यन्ते प्राप्नुवन्ति तदा ॥ ३ ॥
गङ्गाधरः- ननु वैषम्यप्राप्तिः का ? इत्यत आह-वैषम्येत्यादि । दृद्धिहासगमनं दृद्धिगमनं ह्रासगमनञ्च । अकात्स्न्येन सर्व्वेषां धातूनामसाकल्येन
1
आत्मोच्यते । 'भूत' शब्द उपमाने । तेन चेतनाया आत्मसम्बन्धिन्या शरीर एवोपलम्भादात्मनः शरीरमधिष्ठानमिति भवति । परमार्थस्तु चेतनाश्रय आत्मा, आत्मा च निराश्रय एव किंवा चेतनस्यात्मनोऽधिष्ठानभूतमिति चेतनाधिष्ठानभूतमिति । पञ्चानां महाभूतानां विकारा रसादयः शरीरारम्भकाः, तेषां समुदायो मेलकः, स आत्मा स्वरूपं यस्य तत् तथा । 'समुदाय' शब्देन समुदायारम्भका धातव एवोच्यन्ते । तेन न संयोगमात्रस्य शरीरत्वप्रसक्तिः । किंवा समुदायः संयोग एवोच्यताम्, तथा समुदाय आत्मा कारणं यस्य शरीरस्य द्रव्यरूपस्य तत् पञ्चमहाभूतविकारसमुदायात्मकं शरीरमेव । समेनोचितप्रमाणेन धातूनां मेलकेन समयोगतया वहतीति समयोगवाहि । यदा तु धातूनां न्यूनातिरिक्तत्वेन विषमो मेलको भवति, तदा असमयोगवाहीति दर्शयन्नाह - यदा हीत्यादि । लघुना वैषम्येण रोगमात्रजनकेन क्ल ेशम्, महता दुःसाध्य रोगजनकेन वैषम्येण विनाशं मरणं प्राप्नोतीति शरीरम् ॥ ३ ॥
चक्रपाणिः - अथ किं तत् वैषम्यमित्याह – वैषम्यगमनमिति, वैषम्यगमनं वैषम्यावस्थाप्राप्तिः । * समुदायात्मकं समयोगवाहि । यदेत्यादि चक्रष्टतः पाठः ।
For Private and Personal Use Only
Page #830
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः] शारीरस्थानम् ।
२००७ प्रकुत्या च योगपदेन विरोधिनां धातूनां वृद्धिहासौ भवतः। सकलधातूनां हि सामान्याभावेन, युगपद्धे विशेषाभावेन तु हासस्य चासम्भवात् । ननु क्षयः स्थानश्च वृद्धिश्चेति त्रिविधं वैषम्यमुक्तम्, अत्र तु वृद्धिहासगमनमिति स्ववचनविरोध इति चेत्, न, स्थानस्य पृथक्त्वे हि न वैषम्यं परन्तु साम्यमेष, विषमसहचरितत्वेन स्वस्थानाकर्षणादित्वे तु समस्तान्तर्गतत्वेन पृथग्वचनानावश्यकखात्। तद्वक्तुमाह-प्रकृत्या चेत्यादि। प्रकृत्या च वैषम्यमेव कादाचित्कमित्यर्थः, यदि हि वैषम्यमेव ब्रवते, तदा सहजसिद्धमपि धातूनां यत् न्यूनातिरिक्तत्वेन वैषम्यं, तदपि गृह्यते। तेन 'गमन'पदप्रक्षेपात् सहजं वैषम्यं परित्यज्य प्रमाणापेक्षं कदाचिदुत्पद्यमानं वैषम्यं दर्शयति। वृद्धिहासगमनन्चेह व्यस्तसमस्तवैषम्यं ज्ञेयं वृद्धिहासस्यैव विशेषाभावात्। अकात्स्नैपन प्रकृत्या चेति अकास्नेयनेति एकदेशेन, प्रकृत्येति सकलेन स्वभावेन। तेन च रसादीनाञ्च अशेषेण वृद्रिहासौ तथा अकास्नैपन वृद्रिहासौ उपसंगृहीतौ भवतः। अन्ये तु 'अकात्स्नैपन' इतिपदं क्लेशं विनाशं प्राप्नोतीत्यनेन योजयति। तेन यदापि धातवो वैषम्यमापद्यन्ते, तदापि न क्लेशविनाशौ भवतः, 'अकास्नैपन' इतिपदेन क्लेशविनाशव्यभिचारस्य विहितत्वाच्च। दृष्टन्चैतत्, यथा-वृष्यप्रयोगात् शुक्रवृद्धौ सत्यामपि न क्लेशविनाशौ भवतः, तथा बालस्य वर्द्धमानधातोरपि गुण एव परं दृश्यते। तच्च नातिसाधु । यतः बालस्य वर्द्धमानधातोरपि वयोऽनुरूपाः प्राकृतमानस्थिता एव धातवो भवन्ति, तेन न ते प्राकृतमामा वृद्धा उच्यन्ते। या तु वृष्यप्रयोगजा शुक्रवृद्धिः, सा यदि विकारकारिका न भवति, तदा तु प्राकृतमानान्तर्गता एव। एतदेव धातूनां प्राकृतमानम्यदविकारकारि। अञ्जल्यादिमानन्तु ग्रन्थान्तरेणाभिहितमपि नित्यपरोक्षतया पुनः स्वाभाविकधातुलक्षणरेव ज्ञातव्यम् । तस्माच्छुक्रस्य यावती वृद्धिरदोषा, तावती प्राकृतमानावस्थारूपैव । प्राकृतमानातिरिक्तौ चेह वृद्धिहासौ 'वैषम्यगमन शब्देनोच्यते। तस्मादादैरव व्याख्या। यस्मादेवं केवलं वृद्धिहासगमनमेव वैषम्यगमनम्। किन्तु प्रकृत्या च वैषम्यगमनं धातूनां भवतीति व्याख्या न भवति । तथा हि-"प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये" इत्यादौ प्रकृतिस्थस्य दोषस्य विकारकतत्वमुच्यते, विकारकरस्य दोषस्य प्रकृतिस्थतापि वैषम्यानुक्रियाकारित्वेन 'वैषम्य'शब्देनोच्यते। तदपि नातिसुन्दरम्। येन प्रदेशान्तरेष्वपि विविधां गतिं प्रतिपद्य प्रकृतिस्थता धातूनां निर्विकार एवोक्ता, यया-"क्षीणा जहति लिङ्ग स्वं समाः स्वं कम्म कुर्वते। दोषाः प्रवृद्धाः स्व लिङ्गं दर्शयन्ति यथाबलम्" तथा "विकारो धातुवैषम्यम्" "विकारो दुःखमेव च" एवमादिषु। यत् तु "प्रकृतिस्थं यदा पित्तम्" इत्यादि स्वमानावस्थितस्य पित्तस्य विकारकरत्वम्, तच्छरीरप्रदेशान्तरनीतस्य पित्तादेस्तु तत्प्रदेशवृद्धस्यैव विकारकर्तृत्वम्। स्वमानस्थितोऽपि दोषः प्रदेशान्तरं नीतः सन् प्रदेशस्थदोषापेक्षया वृद्ध एव भवति। तत्रापि वृद्धस्यैव विकार. कत्तत्वम्, अपश्चितश्चार्थस्तत्रैव ग्रन्थे। यत्रापि स्वमानस्थितानां रक्तादीनां वातादिदृष्टया विकार.
For Private and Personal Use Only
Page #831
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००८
चरक-संहिता। ( शरीरविचयशारीरम् यद्धि यस्य धातोवृद्धिकरं तत् ततो विपरीतगुणस्य धातोः प्रत्यवायकरन्तु सम्पद्यते । तदेव तस्माद् भेषजं सम्यगवचार्यमाणं युगपदनातिरिक्तानां धातूनामधिकमपकर्षति न्यूनम्
विरोधिनां धातूनां योगपदान एककालं वृद्धि हासौ भवतः। यद्यत्र कश्चिद्धातुः समो वर्तते वृद्धहस्वाभ्याश्चाकृष्यते तदा सोऽपि वृद्धहस्वान्तर्गत एव स्यात्, तत्र क्षीणो यत्राकृष्यते तत्र वृद्धः स्यादिति युगपद्धि हासौ भवतः। यदि नाकृष्टः स्यात् तदा दुष्टो न स्यादिति भावः। ननु कथं विरोधिनां धातूनां युगपदवृद्धिहासौ भवत इत्यत आह-यद्धीत्यादि। तत इति । तस्माद्धातुतः प्रत्यवायकरं हासकरम् । तदेव भेषजं युगपदूनातिरिक्तानां भातूनां युगपद
कर्तृत्वम्, तत्रापि वातादय एव वृद्धाः प्राधान्येन विक रकारकाः, रक्तादयोऽपि तदृष्टिदोष. सम्बन्धात् हीनस्वगुणा वृद्धस्वगुणा वा भवन्ति, ततो गुणहानिवृद्धिभ्यां वृद्धिहासौ दूष्येऽपि तिष्ठत एवेति न प्रकृतिस्थस्य विकारकारित्वमिति पश्यामः । उपयुक्तभेषजेन यथा वृद्धिहासौ भवतः सदाह-योगपदेवनेत्यादि। विरोधिनामिति परस्परविरुद्धगुणानाम्, तदेवोपपादनं दर्शयतिपद्धीत्यादि। यदि भेषजम् -- यथा श्रीरं कफशुक्रादिवृद्धिकरम्, तत् तु पित्तरक्तादेः प्रत्यवायकर भवति हासकरं भवतीत्यर्थः। विपरीतस्येति कर्त्तव्ये यत् विपरीतगुणस्येति करोति, तेन जातिवैपरीत्याद् गुणवैपरीत्यमेव ह्रासकारणं प्राधान्येन दर्शयति । तेन गोमूत्रं द्रवत्वसामान्यात् समानमपि कटूष्णरुक्षादिगुणयोगात् कफस्यापि हारकमेव ।। ___ उपपादितयोगपदेशन धातूनां वृद्रिहासगमनमुपसंहरन्नाह-तदेवेत्यादि। सम्यग् उपचर्यमाणमित्यनेन उचितमात्रादियोगं तथा साम्यावाप्तावधिकभेषजप्रयोगं दर्शयति,-मात्रादिविगुणं हि भेषजं न उचितां क्रियां करोति,- यथा वृद्धस्य कफस्य क्षीणस्यापि पित्तस्य क्षयवृद्धिभ्यां सामान्यं समुपयुज्यते कटादि, तत् साम्यापातोत्तरकालमप्युपयुज्यमानं पित्तवृद्धया कफक्षयेण च पुनर्वैषम्यमावहति। तस्मात् तददोषाणां व्यावृत्त्यर्थे सम्यगुपचर्यमाणमिति कृतम्। ननु पूर्वोक्तभेषजेन विरोधिनां वृद्धिहासौ भवतः । उपसंहारे तु धातूनां साम्यकर भेषजं भवतीत्युच्यते, तत् कथं साम्यभेद इत्याशङ्कर वृद्धिहासकरमेव धातुसाम्यकरं भवतीति दर्शयन्नाह–अधिकमपकर्षति, न्यूनमाप्यायतीति । एवंभूतञ्च धातुसाम्यकरणम् । यत्रैव विरोधिनां वृद्धिहासौ विदेवते, तत्रैव ज्ञेयम्, न सर्वत्र। तेन यत्र वृद्धिरेव परं दोषाणां न क्षयः, तत्र यथा वृद्धस्य दोषस्य क्षयाधान. मुक्तम्, न तथा श्रीणस्य वर्द्धनमिति ज्ञेयम्।
* सम्यगुपचय॑माणमिति वा पाठः ।
For Private and Personal Use Only
Page #832
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००६
घष्ठ अध्यायः
शारीरस्थानम्। आप्यायतीति। एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठानश्च यावद्धातूनां साम्यं स्यात् ॥ ४ ॥ __ खस्थस्यापि * समधातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेण इच्छन्त्युपयोक्तम् । सात्मावृद्धहस्वधातूनामधिकमपकर्षति न्यूनमाप्याययति वृद्धस्य हासकरं यत् तदेव हस्वस्य वृद्धिकरं भवति, इति एकमेव भेषजं तस्मात् साम्यकरं भवति । अकास्नग्रन तु वृद्धं धातुसमानगुणं द्रव्यं वद्ध यति विशिष्टगुणंहासयति, हस्खश्च तथा, तस्मात् वृद्धे धातौ विपरीतगुणं भेषजं इस्वेतु धातौ समानगुणं द्रव्यं भेषजं सम्यगवचाय्यमाणं साम्यकरं भवतीति । एतावदेव धातुवैषम्ये सति धातुसाम्यकरणमेव, द्वितीयञ्च यावद धातूनां साम्यं तावत् स्वस्थवृत्तानुष्ठानमिति। स्वस्थवृत्तानुष्ठानफलपिष्टं यावद्धातूनां साम्पमिति ; अत एव पूर्वाध्यायेऽप्युक्तं "धातुसाम्यमिहोच्यत। धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ॥" इति ॥४॥
गङ्गाधरः-ननु स्वस्थाः किं भेषजमाचरन्तीत्यत आह-- स्वस्थस्यापीत्यादि । साम्यानुग्रहार्थ साम्यरक्षणार्थम् । कुशलाः स्वहितैषिणो बुद्धिमन्तोऽपि स्वस्थाः। पर्यायेण सम्यगुचितक्रमेण । पायेणाहारविकाराणामुपयोगमुक्त्वा
उक्तधातुसाम्योपादेयतां दर्शयितु भेषजप्रयोगस्य तथा स्वस्थवृत्तानुष्ठानस्य धातुसाम्यातिरिक्तं फलं निषेधयन्नाह-- एतावदेवेत्यादि। 'एतावदेव' इत्यनेन वक्ष्यमाणधातुसाम्य प्रत्यवमृपति। धातुसाम्यात्मको हि भेषजसाध्यो न धातुसाम्यादतिरिच्यते, तथा स्वस्थस्यौजस्करत्वम्, रसायनेनापि धातुसाम्यमेव विशुद्धमाधीयते। तेन धातुसाम्यादतिरिक्तमायुर्वेदसाध्य नास्तीति भावः। उक्तञ्च--'धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" इति ॥ ३॥४॥
चक्रपाणिः- ननु स्वस्थे धातुसाम्यं सिद्धमेव, न च सिद्धं साध्यते स्वस्थनिष्ठवृत्तानुष्टानेऽपि धातुसाम्यमेव फलमित्याह- स्वस्था ह्यपीत्यादि। साम्यानुग्रहार्थमिति स्वस्था एव साम्यस्य परापरसात्म्योत्. पादेन परिपालनार्थम् । रसा मधुरादयः । गुणा गुर्बादयः । आहारविकाराः खाद्यलेह्या यवाग्वादयः । पर्यायेणेति उचितेन क्रमेण, स च क्रमः, यथा-मधुरमुपयुज्य तजन्यकफवृद्धयादिप्रतिबन्धार्थ कटायपयोज्यमित्यादिः रसक्रमः, तथा गुरुमुपयुज्य तत्कार्यप्रतिबन्धार्थ लघूपयोगः, इत्येवंप्रकारो लघुगुरूपयोगक्रमः । आहारविकारेऽपि यवाग्वाधपयुज्य तत्पाकार्थ पेयादुधपयोग इत्यादिकः क्रमः । 'गुण'शब्देन च रसा अपि प्राप्यन्ते, तथापि रसाः प्राधान्यात् पृथगुक्ताः। सात्म्यसमाज्ञातानिति 'रसगुणान्' इत्यस्य, तथा 'आहारविकारांश्च' इत्यस्य विशेषणम् । सात्म्याश्च ते अभ्यासेन तथा समत्वेन
* स्वस्था ह्यपीति चक्रः ।
For Private and Personal Use Only
Page #833
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१०
चरक-सोहता। शरीरविचयशारीर ; . समज्ञातान् एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तविपरीतकरणलक्षणसमज्ञातचेष्टया सममिच्छन्ति कर्त्तम्। देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणाञ्च कियोपयोगः सम्यक्। सर्वाभियोगोऽनुदीर्णानां सन्धारणमसन्धारणम् विपर्ययाणामुपयोगमाह-सात्म्येत्यादि। यान् रसगुणान् आहारविकारान् सात्मासमशातान् सात्म्यत्वेन सुखानुबन्धहेतुत्वेन धातुसमत्वेन धातुसमगुणतया ज्ञातान् एकप्रकारभूयिष्ठांश्च मधुराय कप्रकारवहुलानपि उपयुञ्जानाः कुशलाः स्वस्थास्तेभ्य आहारविकारेभ्यो विपरीतानामाहारविकाराणां करणलक्षणेन संस्कारतो लाक्षणिकतया समस्येन ज्ञातस्यैव द्रव्यस्य समीकरणार्थ संस्कारप्रकरणीभूता या चेष्टा तया तद्विपरीतानाहारविकारानपि सगं धातुसमं कर्तुमिच्छन्ति । ननु कुतो विपरीतानायेवंरूपेण सगीकरणमिष्यते पायेण यत् समीभवति तेनैवेष्टसिद्धिः स्यादिति चेत्, न। कस्मादित्यत आह-देशेत्यादि । देशविपरीतानां कालविपरीतानामात्मनो धातुगुणविपरीतानाश्च कर्मणां सम्यक् क्रिया तत्त्वज्ञानं आहारविकाराणाञ्च सम्यक उपयोगः। तथा सर्वाभियोगः स्वाभाविकपथ्यत्वेनाज्ञाता इति सात्म्यसमाज्ञाताः, 'सम'शब्देनात्र पथ्यमुच्यते। किंवा सर्वदा सात्म्यत्वेन समाज्ञाताः सात्म्यसमाज्ञाताः । तेन असात्म्यानामुपयोगमेव प्रतिक्षिपति । यच्च तावत् रसादयः पर्यायेणोपयुज्यते तत् साधु। यत्र त्वेकप्रकारा एव रसादयः कुतश्चिन्द्रुतोरभ्यस्यन्ते, तत्र को विधिरित्याह--एकप्रकारेत्यादि । तत्रोपयुक्तकप्रकाररसादिभूयिष्टाद् रसादेविपरीतमेव करोतीति तविपरीतकरी समाज्ञाता चेष्टा। तया चेष्टया समं कर्तुमिच्छन्तीति, एकप्रकारभूयिष्ठायप. योगेन आधीयमानवैषम्यशरीरं समधातु कर्तुमिच्छन्ति। एतद्दाहरणम्-यथा मधुरप्रकारमूयिष्टं च आहारप्रकारमुपयुञ्जीत, तस्य मधुरसमानकफादिवृद्धिमाशङ्कय कफादिक्षयकग व्यायामादिचेष्टा, तया सामान्यमाधीयते। किंवा तविपरीतकरी च, तथा समत्वेन च आज्ञाता या चेष्टा, सा तद्विपरीतकरसमाज्ञाता, तेन क्रियमाणम् अतियोगादि निषेधयति ।
सम्प्रति प्रस्तावागतं स्वस्थवृत्तं समासेनाह-देशेत्यादि । देशादिभिः 'गुण'शब्दः सम्बध्यते। 'आत्म'शब्देनेह शरीरमुच्यते। देशविपरीतं कर्म यथा--- मरौ स्वप्नः । कालविपरीतं कर्म यथा-- वसन्त व्यायामः । आत्मविपरीतं कर्म यथा - स्थूलशरीरे व्यायामजागरणादि। एवमाहारप्रभेदाश्च कालादिविपरीता उन्नेयाः। कर्मणां सम्यक्रियोपयोगस्तथा आहारविकाराणां सम्यकक्रियोपयोगः। मिथ्यायोगायोगरूपोऽप्यतियोगो ज्ञेयः। तेन सर्वेषां * सर्वातियोग इति चक्रः ।
For Private and Personal Use Only
Page #834
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
शारीरस्थानम् ।
२०११ उदीर्णानाञ्च गतिमतां साहसानाञ्च वर्जनम्। स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते ॥ ५॥
धातः पुनः शारीराः समानगुणः समानगुणभूयिष्ठापि आहारविकाररभ्यस्यमानर्वृद्धिं प्राप्नुवन्ति ; हासन्तु विपरीतगुणविपरीतगुणभूयिष्ठाप्याहारैरभ्यस्यमानः। तत्रमे शरीरधातुगुणाः संख्यासामर्थ्यकराः । तद् यथा--गुरुलघुशीतोष्णस्निग्धसन्धारणं गतिमतामनुदीर्णानां, मलादीनामुदीर्णानामसन्धारणं तथा साहसानाश्च वजनं स्वस्थवृत्तञ्चैतावदेव धातूनां साम्यानुग्रहार्थमुपदिश्यते ॥५॥
गङ्गाधरः-ननु के धातवः कैद्धिं कैश्च हासं प्राप्नुवन्तीत्यत आहशतव इत्यादि। शारीरा इत्यनेन मानसानां निरासः। समानगुणभूयिष्ठैवेति भूयिष्टगुणानापल्पिष्ठगुणावजयिखात् । उक्तं हि विरुद्धगुणसमवाये भूयसाल्पमवजीयते इति। जैमिनिनाप्युक्तं--विरुद्धधर्मसमवाये भूयसां स्यात् सधम्मकसमिति। अभ्यस्यमानने त्वेकवारमात्राभ्यवहारतः। ननु शारीरधातूनां के गुणा इत्यत आह-तत्रेमे इत्यादि। शरीरधातुगुणाः संख्यासामथ्र्यकरा इमे वक्ष्यमाणा गुह्यदय एव शरीरधातुगुणा आहारद्रव्याणां पाञ्चभौतिकानां सामान्यविशेषयोर्टाने सामर्थ्यकराः शक्तिजनका न बन्ये बुद्धग्रादयः शब्दादयः परखादयो वा शरीरस्य वृद्धौ वा हासे वा सामान्यविशेषज्ञाने शक्तिकराः। बुद्धग्रादिजनकवं हि द्रव्याणां प्रभावात् । परखादिजनकलञ्च गुणैर्नास्ति। शब्दादिकालबुद्दीन्द्रियार्थमिथ्यायोगादीनां वर्जनं सर्वातियोगसन्धारणम् । कालमिथ्यायोगादेस्तु दुष्परिहरस्य प्रतिक्रिययैव वर्जनम्। गतिमतामिति पुरीषादीनां वहिर्गमनशीलानाम् । साहसानाम् अयथाबलानाम् ॥ ५ ॥
चक्रपाणिः-- अथ रसादिधातूनां वृद्धिहासावुक्तौ । तौ सात्म्याहाराभ्यां क्रियेते, तद् दर्शयितुमाहधातव इत्यादि। शारीराः' इतिपदेनाध्यात्मिकान् बुद्धवादीन् व्यवच्छिनत्ति। यतो न बुद्धद्यादयः समान गुणवचनाद् व्यावर्त्तन्ते, असहानगुणानाक्रामन्ति। समान एव परं गुणो यस्य तत्समानगुणम्, यथा--मांसं मांसस्य समानगुणभूयिष्ठम् । यदल्पसमानगुणम्, यथा-शुक्रस्य क्षीरम्, क्षीरस्यातिद्रवत्वात् शुक्रेऽल्पसमानगुणम् । अभ्यस्यमारित्यनेन सकृदुपयोगाद वृद्धि हासश्च निषेधयति । विपरीता एव परं गुणा यस्य तद् विपरीतगुणम् । अल्पसमानगुणन्तु विपरीत. गुणभूयिष्ठम्। अथ के ते शरीरधातुगुगाः, ये तेषां गुणैः समानाश्वोच्यन्त इत्याह-तत्रेत्यादि। शरीरधातु गुणा इति विशेषेण प्रस्तुतत्वेनानभि याम गुणान् बुद्धयादीन् निरस्यति। परादयस्तु
For Private and Personal Use Only
Page #835
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१२
चरक-संहिता। शरीरविचयशारारम् रुक्ष-मन्द-तीक्ष्ण-स्थिरसरमृदुकठिन-विशदपिच्छिलश्लदणखरसूक्ष्मस्थूलसान्द्रद्रवाः। तेषु ये ते गुरवो धातवो गुरुभिराहारविकारगुणैरभ्यस्यमानैरा याय्यन्ने लघवश्च हसन्ति । लयवस्तु येते लघुभिरेवाप्याध्यन्ते, गुग्वश्च हसन्ति । एवमेव सर्वधातुगुणानां सामान्याद वृद्धिर्विपर्ययात् ह्रासः। तस्मान्मांसमाप्याय्यते मांसेन भूयोऽन्येभ्यः शरीरधातुभ्यः। तथा लोहितं लोहितेन, जनकखन्तु नान्तरीक्षादिद्रव्याहारतो दृश्यते । दृश्यते च प्रभावात् खरस्पर्शवर्णरसगन्धजनकवं द्रव्याणामिति। ननु के च ते गुणा इत्यत आह-तद् यथेत्यादि । गुदियो द्रवान्ता विंशतिः शरीरधातगुणाः पाञ्चभौतिकाहारद्रव्यसामान्यविशेषज्ञानशक्तिजनका इत्यर्थः । उदाहरणमाह-तेष्वित्यादि । आप्याय्यन्ते इति णिजन्तात् कम्मणि तिङ, ते इति प्रयोज्यकर्त्ता कर्मसंज्ञायामाख्यातेनोक्तः। धातून इत्यणिजन्तत्वे कर्म, प्रयोजकस्तु कर्ता गुरुभिरिति। लघवस्तु ये ते लघुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, धातव इत्येवं योज्यं पूव्वैवत् । गुरुलए गुणावुदाहृत्य शेषानतिदिशति--एवमेवेत्यादि हास इत्यन्तेन। वृद्धिहासयोगुणत उदाहृत्य तैगुणैर्धातुत उदाहरति-तस्मादित्यादि। तस्मात् गुवादितो गुदि द्धि हासौ, लध्वादितो लघ्वादेष्ट द्धि हासो गुदिरित्यस्माद्धतोमांसमाप्याय्यते मांसेन, भूयोऽन्येभ्यः शरीरधातुभ्यः । यद्यपि शरीरधातुगुणा भवन्ति, तथापि ते वृद्धि हासञ्च प्रति अनतिप्रयोजनत्वाद् इहानुक्ताः । रसस्तु प्रधानत्वेन प्रकरणानन्तरोक्त एवेति नेहोक्तः । स्पर्शस्तु शीतोष्णसंगृहीत एव । शब्दरूपगन्धास्तु वृद्धौ हासे च नातिप्रयोजना इति नोक्ताः। संख्या ज्ञानं गणना वा, तत्र सामर्थ्य कुर्वन्तीति संख्यासामर्थ्यकराः। एते हि गुर्वादयो ज्ञाता विंशति दियो भवन्तीति यदङ्गानां संख्यासामर्थ्यरूपम्, तत् कुर्वन्ति गुरुलध्वादयः। परस्परविपर्ययात्मकान् द्वन्द्वान् दश गुणान् दर्शयित्वा तेषाञ्च द्रव्यसम्बन्धानां शृङ्गग्राहिकतया कहि-तेष्वित्यादि। लघवश्च ह्रसन्तीति च्छेदः। शेष. शीतादिगुणानां वृद्धिमतिदेशेनाह-एवमित्यादि। सामान्ययोगादिति समानैकरूपार्थयोगात् । तञ्च सामान्यं सर्वथा समानगुणजातिरूपं भवति, यथा-पोष्यपोषकयोमांसयोः। क्वचिद् विजातीयगुणा एव पोष्यपोषकवृत्तयो भवन्ति, यथा-धीरशुक्रयोः। तत्रात्यर्थवृद्धिकत्तु त्वेन प्रथमं जातिरूपमेव सामान्यं सर्वगुणसामान्ययुक्तमुदाहरति-तस्मादित्यादि। भूयस्तरमन्येभ्य इत्यनेन, मांसेन मांसगुणभूयिष्ठतया रक्तादिवृद्धिरपि क्रियते, भूयसी तु सामान्ययोगान्मांसस्य वृद्धिः
* सामान्ययोगात् इति चक्रेण पठ्यते ।
For Private and Personal Use Only
Page #836
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
शारीरस्थानम् ।
२०१३ मेदो मेदसा, वसा वसया, अस्थि तरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्र शुक्रण, गर्भरत्वामगर्भेण ॥ ६॥
यत्र वेलनणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्, सन्निहितानां वाप्ययुक्तत्वान्नोपयोगः घृणित्वाद यस्माद्वा कारणात् स च धातुरभिवर्द्धयितव्यः स्यात् । तस्य ये समानगुणाः स्युराहारविकारा असेव्याश्च, तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनाञ्च आहारविकाराणामुपयोगः स्यात्।
मांसं हि का स्नान गुरुस्नेहादिगुणतः समानं मांसस्य, न खन्यशरीरधातवः कृत्स्नगुणतो मांससमाना इत्यतो भूय एव मांसं मांसेनाप्याय्यते। यावद्भिर्हि गुणेयो यस्य समानः स तावद्भिगुणैस्तेन वर्द्धत इति भावः। एवमुत्तरेषु वोध्यम् । तरुणास्थ्नेति दृढ़त्वेनास्थिभक्षणासम्भवात् इति ॥६॥
गङ्गाधरः--शरीरधातूनां वृद्धिहासावुदाहृत्य कस्य धातुर्वर्तयितव्यः कस्य हासयितव्य इति तदाह-यत्र त्वेवमित्यादि। यत्र धातौ एवंलक्षणेन मांसस्य मांसेनेत्येवमादिरूपेण असानिध्यमसनिधानं नोपयोगः स्यात् सन्निहितानामेवंरूपेण कृत्स्नेन सामान्येन सामान्यवतामाहारविकाराणामभ्यवहतानां वा घृणिखादयुक्तं सदप्य'हणं स्यादन्यस्माद वा कारणादयुक्तं सदप्यटहणं स्यात् स च धातुरभिवर्द्धयितव्यः। ननु केन प्रकारेण वर्द्धयितव्यः किं मनुष्यमांसेन मनुष्यमांसमित्येवमादि स्यादित्यत आह-तस्येत्यादि । यदि घृणिवादन्यस्माद् वा कारणात् मांसवर्द्धनाय मांसं नोपयोक्तुमर्हति यस्य धातोस्तस्य धातोर्य समानगुणा मनुष्यमांसादयोऽसेव्याश्वाहारविकारास्तत्र धातौ तत्समानगुणभूयिष्ठानामन्यद्रव्यात्मकानामन्यप्रकृतिकानां छागादिप्रकृतिकानाश्चाहारक्रियत इति दर्शयति । लोहितं लोहितेनैवेत्येवमादौ "भूयस्तरमन्येभ्यः” इत्यनुवर्तनीयम् । गर्भस्त्वामगर्भेणेत्यत्र आमगर्भेणाण्डादिरूपेण समुदितानां मांसादीनां साम्यनिष्पन्नानां वृद्धिरुच्यते ॥६॥ ___ चक्रपाणिः--सम्प्रति समानगुणभूयिष्ठेन विजातीयेन बृद्धिमाह-यत्रेत्यादि। एवं लक्षणेनेति तुल्यजातिरूपेण। उक्ताथै विवृणोति-घृणित्वादित्यादि। अन्यस्माद् वा कारणादित्यभक्ष्यामगर्भशुक्रादिभक्षणजन्याधर्मतया। तत्रेत्यनेन असन्निहितान्, घृणया कारणान्तरेण च सनिहिता अपि
For Private and Personal Use Only
Page #837
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१४
चरक-संहिता। शरीरविचयशारीरम् तद् यथा-शुक्रनय क्षीरसर्पिषोरुपयोगो मधुरस्निग्धसमाख्यातानाश्चापरेषामेव द्रव्याणाम्, मूत्रक्षये पुनरिक्षुरस-वारुणीमण्डद्रवमधुरामललवणोपवलेदिनाम्, पुरीषनये कुल्माषमाषकुष्कुण्डाजमध्य-यव-शाक-धान्याम्नानाम्, वातक्षये कटुतिक्तकषा रुक्षलघुशीतानाञ्च, पित्तन्येऽ ललवाणकटुनारोगतीक्ष्णानाम्, श्लेष्मक्षये स्निग्ध-गुरु-मधुर-सान्द्रपिच्छिलानां द्रव्याणाम् । कार्माधि च यद यस्य धातोद्धिकरं तत्तदनुसेव्यम् । एवमन्येषामणि शरीरधातूनां सामान्यविपर्यायाच्यां वृद्धिहासौ यथाकालं कार्यो। इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृद्धिहासकराणि व्याख्यातानि भवन्ति ॥ ७॥
विकाराणामुपयोगः स्यात् वृद्धिकर इति शेषः। अस्योदाहरणमाहतद्यथेत्यादि। शुक्रक्षये इत्यादि। समानगुणभूयिष्ठानामुदाहरणानि । कुष्कुण्डः पलालच्छत्रिका। अनस्य मध्यं मध्यदेहः। आहारानुदाहत्ते माह-- कर्मापि चेत्यादि । एतयुद्धादाहरणानुसारेण वृद्धानामपि हासो विपरीताहारविहाराभ्यामुदाहत्तव्य इति बोध्यम् । अनुक्तधातूनां वृद्धिहासावुपसंहत्तु माह-एवमन्येषामित्यादि। शारीरधातुद्धि हासव्याख्यामुपसंहरति --- इति सबंधातूनामित्यादि ॥७॥ असेव्यान् प्रत्यवमृपति। अन्यप्रकृतीनामिति विजातीयानाम् । अत्रोदाहरणमाह-तन यथेत्यादि । शुक्रे क्षीणे यदि शुक्रान्तरं न प्राप्यते, प्राप्तं वा घृणादिवशात् न प्रयोज्यं स्यात्, तदा समानगुणभूयिष्ठानां क्षीरादीनामुपयोगः कर्त्तव्य इत्यर्थः। मूत्रादावपि घृणादिना स्वजातिप्रयोगविषये समानगुणभूयिष्ठमाह-मूत्रेत्यादि। कुप्कुण्डं पलालादिच्छत्रिका। अजमध्यं छागान्तरास्थि । द्रव्याणामुपयोग इति योजना। आहारं वृद्धिकरमभिधाय बिहारमपि वृद्धिकरमाह-कर्मेत्यादि । 'कर्म'शब्देनेहास्याचिन्तादयोऽपि गृह्यन्ते। कर्म तु प्रायः प्रभावादेव वृद्धिकरं भवतीति कृत्वात्र समानगुणतापरिग्रहो न कृतः। साक्षादनुक्तानामपि धातूनामुक्तन्यायानुसारेण वृद्धिहासकारणमिति दर्शयति- एवमित्यादि। यथाकाल मिति क्रियाकालानामनतिपातेन । उक्त प्रकरणमुप. संदरति- इति सर्वेत्यादि। एकैकश इत्यनेन 'मांसमाप्याय्यते मांसेन' इत्यादिनोक्तं गृह्णाति । अतिदेश तश्चेत्यनेन "एवमन्येषामपि शरीरधातूनाम्" इत्यादिनोक्तं गृह्णाति ॥ ७ ॥
For Private and Personal Use Only
Page #838
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रष्ट अध्यायः ]
शारीरस्थानम् ।
२०१५
कातून्येन शरीरवृद्धिकरास्त्विमे भावा भवन्ति तद् यथा - कालयोगः, स्वभावसंसिद्धिः, आहारसौष्ठवम्, अविघातश्चेति । बलवृद्धिकरास्त्विमे भावा भवन्ति । तद् यथा -- बलवपुरुषे देशे जन्म, वलवत्पुरुषे च काले । सुखश्च कालयोगः । वीजक्षेत्रगुणसम्पन्वाहारसम्पच शरीरसम्पच्च सात्मासम्पच्च सत्त्वसम्पच स्वभावसंसिद्धिश्च योनञ्च कर्म्म च संहर्षश्चेति ॥ ८ ॥
गङ्गाधरः शरीरेकदेशपांसादिदृद्धिहासाक्वा कस्नदेहट हिासक रानुदाहरति-कात् स्नेनेत्यादि । इमे के तानाह - कालेत्यादि । कालो नित्यगः कृतयुगादिः हेमन्तादिव तथावस्थिकच स्त्री पुमांथ वाक्ययुक्तादिः । स्वभावः स्वस्वप्रकृतिः, संसिद्धिः स्वाभाविकी या यस्य सिद्धिः अविघात इत्यव्याघातकरो भावः । बलवृद्धीत्यादि । बलवत्पुरुषे देशे यस्मिन् देशे वलवान पुरुषो जायते स देशः, एवं बलवान् पुरुषो यस्मिन् काले जायते स कालः । सुखच सुखानुबन्धः कालयोगः । वीजक्षेत्रयोर्गुणसम्पत् साद्गुण्यम् । आहारसम्पत् आहारसाद्गुण्यम्, शरीरसम्मत् शरीरगुणानां साद्गुण्यम्, सात्म्यसम्पत् सात्म्यानामपि रसानां मधुरादीनां साद्गुण्यं कट्टादीनामसाद्गुण्यम् सत्त्वसम्पत् मनसो धर्मवशेन सद्गुण्यमवशेनासाद्गुण्यम् । स्वभावसंसिद्धिः स्वाभाविकी सिंहादीनां वलसिद्धिः । यौवनञ्च वालयवार्द्धक्यापेक्षया । बलकरं कम्मे च धम्मौऽपि न
ह
चक्रपाणिः- वृद्धिप्रस्तावात् सर्व्वशरीर वृद्धिकरानाह - का स्नेनेत्यादि । कालयोग इति वृद्धिकारक यौवनादिकालयोगः | यौवनादौ हि सप्तदशवत्सरादिकाललक्षणे कालमहिम्नैव वृद्धिर्भवति । 'स्वभाव' शब्देनादृष्टमुच्यते । तेन स्वभावसंसिद्धशरीरवृद्धिहेतुरदृष्टम् । आहारसौष्ठवमित्याहारसम्पत् । अविघातश्चेति शरीरवृद्विविधातकरातिव्यवायम नोघातादिविरहः ।
पुरुषाः
वृद्धिप्रस्तावाच्च बलवृद्धिकरान् भावानाह-- बलेत्यादि । देशमहिम्ना बलवन्तः यस्मिन् । हेमन्ते शिशिरे वा काले जायमानस्य बलं जनयति । सुखश्च कालयोग इति साधारणकालयोगः । वीजस्य शुक्रस्य तथा क्षेत्रस्यार्त्तवगर्भाशयरूपस्य गुगानां प्रशस्तधर्माणां सम्पत्वीजक्षेत्र गुणसम्पत् । अत्र वीजक्षेत्रयोर्निपतापि सम्पत् स्यात् । तेन निर्दोपातिरिक्तक्ष्य सारत्वादिवीजक्षेत्र गुणप्राप्तार्थ 'गुण' ग्रहणं ज्ञेयम् । सत्त्वसम्पच्चेति सत्त्वसम्पदापि शारीरं बलं भवतीति ज्ञेयम् । वचनं हि - "शरीरं ह्यपि सत्वमनुविधीयते ।” स्वभावसंसिद्धिर्बलजनककर्मसंसिद्धिः । कर्म व्यायामादिकम्र्मेत्यर्थः । व्यायामादिकर्माभ्यासान् निजं बलं भवति ॥ ८ ॥
For Private and Personal Use Only
Page #839
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१६
चरक-संहिता। [ शरीरविचयशारीरम् आहारपरिणामकरास्त्विमे भावा भवन्ति। तद् यथा--- उष्मा वायुः क्लेदः स्नेहः कालः संयोगश्चेति । तत्र तु खल्वेषाम् उष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति। तद् यथा--उष्मा पचति, वायुरपकर्षति, क्लदः शैथिल्यम् आपादयति, स्नेहो मार्दवं जनयति, कालः पर्याप्तिमभिनिवर्त्तयति, संयोगरत्वेषां परिणामधातुसाम्यकरः सम्पद्यते। परिणामतस्त्वाहारस्य गुणाः शरीरगुणभावमापद्यन्तै सौ बलहेतुर्यथा युधिष्ठिरः सर्वधर्मवान् न यथा बली तथा भीमोऽतादृशधर्मवानपि बली। संहर्षश्च चित्ताहादः ॥ ८॥
गङ्गाधरः--नन्याहारसम्पद्रलद्धिहतुः कथमाहारसम्पत् स्यादित्यत आह--- आहारेत्यादि। उष्माग्नि ठरो धातुगश्च सर्वः। ननु कः केन कर्मणाहारं परिणामयति इत्यत आह-तत्रेत्यादि। उष्मा पचतीत्यादि। कालः पर्याप्तिं परिणतिं निष्पत्तिम्। संयोगस्वेषामिति एषामाहारजरसानां परिणामेन धातुभिः सह साम्यं समतां करोतीति। ननु कथं संयोगः परिणामेन धातुसाम्यं करोतीत्यत आह--परिणामत इत्यादि। परिणामत
चक्रपाणिः-प्रशस्तगुणाभिधानप्रस्तावादाहारपरिणामस्यापि प्रशस्तस्य हेतुमाह- आहारेत्यादि । काल इति पाककालो निशावसानादिरूपः। समयोग इत्याहारस्य प्रकृत्यायष्टाहारविधिविशेषात् सम्यगयोगः। तत्र चाहारपरिणामकरेषु उष्मैव साक्षात् पाके व्याप्रियते, वाय्वादयस्तु तस्य पचतः सहायताव्यापारविशेषेण सहायतां यान्तीति दर्शयन्नाह -तत्रेत्यादि । - वायुरपकर्षतीति उष्मस्थानाद् विदूरस्थितमन्नमुष्मसमीपं नयति । यदक्तम्- "अन्नमादानकर्मा तु प्राणः कोष्टं प्रकर्षति" इति। वायुरपकर्षतीत्युपलक्षणम् । तेन अग्न्युत्तेजनमपि समानाख्यस्य वायोः बोद्धण्यम् । उक्तं हि-"समानेनावधूतोऽग्निः पचति" इति। पर्याप्तिमिति पाके निष्पत्तिम्, सत्यपि उष्मादिव्यापारे कालवशादेव पाको भवति, नोष्मादिव्यापारमात्रादिति भावः। समयोगस्तु एषामिति एषामाहारद्रव्याणां प्रकृत्यादीनां यः समयोगः, स परिणामकरो धातुसाम्यकरश्च भवति । यदा हि प्रकृत्यादिविरुद्ध आहारो भवति, तदा प्रकृत्यादिदोषादेव न सम्यकपरिणामकरो भवति । एतदुष्मादिव्यापारप्रतिपादक ग्रन्थान्तरम्, यथा-"अन्नमादानका तु प्राणः कोष्ठं प्रकर्षति । तद्वैर्भिन्नसंघातं स्नेहेन मृतां गतम् । समानेनावधूतोऽग्निरुदयः पवनेन तु। काले पक्वं समं सम्यक् पचत्यायुर्विवृद्धये ॥” इति
* समयोगश्चेति चक्रः।
For Private and Personal Use Only
Page #840
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
शारीरस्थानम् ।
२०१७ यथास्वम् अविरुद्धाः, विरुद्धाश्च विहन्युर्विहताश्च विरोधिभिः शरीरम् ॥६॥
शरीरधातवरत्वेवं द्विविधाः संग्रहेण, मलभूताः प्रसादभूताश्च। तत्र मलभतास्ते, ये शरीरस्य बाधकराः स्युः। तद् यथा—शरीरच्छिद्र खूपदेहाः पृथगजन्मानो वहिर्मखाः परिपक्वाश्च धातवः, प्रकुपिताश्च वातपित्तश्लेष्माणो, ये चान्येऽपि उष्मवाय्वादिभिराहाररूपान्तरनिष्पत्याहारस्य ये गुणा यथास्वमविरुद्धाः समानास्ते शरीरथातूनां यद्रूपा गुणास्तद्भावं तद्रपतामापद्यन्ते प्रामु वन्ति । विरुद्धाश्च ये खाहारस्य गुणास्ते च परिणामतो विरोधिभिगुणैविहताः सन्तः शरीरं विहन्युन तु शरीरगुणभावमापद्यन्ते ॥९॥
गङ्गाधरः-शरीरेत्यादि। शरीरधातवो द्विविधाः संग्रहेण संक्षेपेण, मलभूतास्ते आहारजपुरीपादयः शरीरस्य बाधकराः। मलरूपान् शरीरधातून् विकृणोति कर्मतः। उपदेहा उपलेपरूपाः पृथगजन्मानः स्वेदसिंघाणकादिरूपेण पृथक्पृथगजन्मानः। वहिम्मुखा बहिनिःसरणोन्मुखाः परिपकाश्च पाकात् पूयतां गताश्च धातवो भवन्ति। प्रकुपिताश्च कोपमापन्नाः
अथ कया परिपाटया परिणाममापद्यमान आहारो धातुसाम्यकरो भवतीत्याह-परिणामत इत्यादि। सर्वमाननिर्देशेन, यो यथा यथा आहारांशः परिणमते, स तथा तथा शरीरगुणरूपतां याति, न कृत्स्नाहारपरिणाममपेक्षत इति दर्शयति। यथास्वमविरुद्धा इति य आहारगुणा यस्मिन् शरीरगुणेऽविरुद्धाः, त एव तद्रूपतां नयन्ति। यथा-आहारस्य कठिनो भागो मांसास्थ्यादिकठिनभागपोषको भवति, द्रवांशस्तु शोणितादिरूपो भवति इत्यादि। विरुद्धास्तु विहन्युरिति शरीरगुणविरुद्धास्तु आहारगुणा विरुद्धान् गुणान् विहन्युसियेयुरित्यर्थः। अथ ते शरीरगुणा आहारगुणविहताः सन्तः किं कुर्वन्तीत्याह-विहतास्तु विरोधिभिः शरीरं विहन्युरिति योजना। विरोधिभिरिति विपरीतैराहारगुणैर्विहता इति क्षयं नीताः, किंवा विरोधिभिरिति यथा-दुग्धमत्स्यादिविरुद्धाहारैर्विहताः शरीरं हन्युः, 'च'कारात्, विरुद्धगुणैश्व क्षयं नीताः शरीरं हन्युरिति दर्शयति ॥९॥
चक्रपाणिः--अथ कतिप्रकारास्ते शरीरगुणा इत्याह-शरीरेत्यादि। संग्रहेण सङ्ख पेण । तेन विस्तरेण धातूपधात्वादिविभागेन बहवश्च भवन्ति । 'भूत'शब्दः स्वरूपे। बाधकरा इति पीड़ाकरा इत्यर्थः। पृथगजन्मान इति पीडाकारकाः सिङ्घाणकादिभेदेन नानारूपाः । वहिर्मुखाः' इत्यनेन, य एव च्छिद्रमलाः प्रभूततया वहिनिःसरणाभिमुखाः, त एव पीड़ाकर्तृत्वेन मलाख्याः।
२५३
For Private and Personal Use Only
Page #841
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१८
चरक-संहिता। (शरीरविचयशारीरम् केचिच्छरीरे तिष्ठन्ति भावाः शरीरस्योपघातायोपपद्यन्ते, सांस्तान् मलान् ® सञ्चदमहे, इतरांस्तु प्रसादाख्यान्, गुर्बादींश्च द्रवान्तान् गुणभेदेन, रसादींश्च शुक्रान्तान् द्रव्यभेदेन ॥१०॥
तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति दोषत्वात्। वातादीनां पुनर्धात्वन्तरे कालान्तरे दुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि । एतावत्येव वातपित्तश्लेष्माणः। ये चान्येऽपीति अजीर्णान्न-क्रिम्यादयस्तिष्ठन्ति तान् सर्वान् शरीरच्छिद्रेधूपदेहकरादीन् । इतरांस्तु खग्रसादीन प्रसादाख्यान् । गुणभेदेन गुर्वादीन् संचक्ष्महे। द्रव्यभेदेन रसादीन् शुक्रान्तान् सञ्चमहे। रसस्य श्रेयस्वञ्च रसशब्देन गृह्यते ॥१०॥
गङ्गाधरः-तेषामित्यादि। तेषां मलानां रसादीनाञ्च सर्वेषां दूपयितारो दुष्टा वातपित्तश्लेष्माणः। धावन्तरे कालान्तरे च दुष्टानां वातादीनान्तु ये तु उपलेपमात्रकारका गुणकर्तृतया, न ते मलाख्याः । परिपक्वाश्च धातव इति पाकात् पूयतां गताश्च शोणितादयो मलाख्याः। किंवा अपक्वाश्चेति पाठः। तदा समधातवो मलाख्या इति ज्ञेयम्। कुपिताश्चेति पदेन वातादयः सामान्येन क्षीणा वृद्धा वा गृह्यन्ते। विकृतिमानं हि धातादीनां कोपः। ये चान्येऽपीत्यादिना विमार्गगतान् पीडाकारकान् शरीरधातून् तथाजीर्णादीन् प्राहयन्ति । मल इति एकवचनं जाती। इतरानिति स्वमानस्थितपुरीषवातादीन् । पुरीषवातादयोऽपि शरीरावष्टम्भकाः प्रसाद एव गुणकर्तृत्वात् । शरीरगतान् मलप्रसादभावानभिधाय पुनर्गुणद्रव्यभेदानाह-गुर्बादींश्चेत्यादि। गुर्वादयो द्रवान्ताः पश्चादुक्ता एव । अत्र च ये मला उपधातवश्च नोक्ताः, ते गुर्वादिगुणाधारत्वेन ग्राह्याः। किंवा इतरांस्तु निर्बाधकरान् मलादीन् प्रसादे सञ्चक्ष्महे, तथा गुर्बादींश्च तथा रसादींश्च निर्विकारान् द्रव्यगुणरूपान् प्रसादे सञ्चक्ष्महे इति व्याख्येयम् ॥१०॥ ___ चक्रपाणिः-अथ यदेतत पुरीषादीनां मलत्वम्, तदूपणाय भवति। तेन तेषां दूपकत्वे हेतुमाह-तेषामित्यादि। तेषामिति पुरीषादीनां रसादीनाञ्च । दुष्टा इति स्वहेतूपचिताः। क्षीणास्तु नानादृष्टिं दोषाः कुम्वन्तीति प्रतिपादितमेव। अथ धात्वन्तराश्रयिणां बातादीनां दुष्टानां किं तल्लक्षणम्, येन ज्ञातव्या इत्याह-वातादीनामित्यादि। विज्ञानानीति लक्षणानि ।
* मलानित्यत्र मले तथा प्रसादाख्यानित्यत्र प्रसादे इति चक्रभृतः पाठः ।
For Private and Personal Use Only
Page #842
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ।
शारीरस्थानम् ।
२०१६ दुष्टदोषगतिर्यावत् संस्पर्शनाच्छारीरधातूनाम् । प्रकृतिभतानान्तु खलु वातादीनां फलमारोग्यम् । तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुमिद्भिः ॥ ११ ॥
तत्र श्लोकः। सर्वदा सर्वथा सव्वं शरीरं वेद यो भिषक् । आयुर्वेदं स कात् स्न्येन वेद लोकसुखप्रदम् ॥ १२॥
विज्ञानानि लक्षणानि अश्रद्धा चारुचिश्चास्येत्यादिभिरुक्तानि। यावत् संस्पर्शनादिति शरीरधातूनां संस्पर्शनेन्द्रियवञ्च यावत् । दुष्टदोषगतिरेतावती। लगतीता तु न दुष्टदोषगतिरस्तीति। दुष्टदोषकार्यमुक्त्वा प्रकृतिभूतानां वातादीनां कार्यमाह-प्रकृतिभूतानामित्यादि। तस्मादित्यारोग्यफलकबाद एषां वातादीनाम् ॥११॥
गङ्गाधरः-एतमर्थं श्लोकेनाह-सर्व्वदेत्यादि। वेदेति वेत्ति। लोकसुग्यप्रदमायुर्वेदम्। स कृत्स्नेन वेद वेत्ति ॥१२॥
ननु रसाद्याश्रयदुष्टवातादिलक्षणं तावत् विविधाशितपीतीये चोक्तम् । केशमूत्रनखाद्याश्रयदाष्टलक्षणन्तु यदत्र नोक्तम्, तत् कथं ज्ञेयमित्याह-एतावत्येवेत्यादि। केशादौ दृष्टानामपि वातादीनां गतिर्नास्तीति वाक्यार्थः। यावत् संस्पर्शनादिति स्पर्शनेन्द्रियध्याप्यत्वेन शरीरधातूनां दूषणे स्पर्शनेन्द्रियपर्यन्तमेव दुष्टदोपगतिर्भवति, तेन न केशादिषु दृष्टदोषगतिः। यत् तु पलितादिकेशे मूत्रे नखे वा पुष्पम्, तत् स्पर्शवच्छरीरस्थितेनैव दोपेण कृतम्, न पुनर्नखमूम्रकेशेष्यपि स्वमार्गचारी दोषः प्रचरतीति ब्रुवते। वयन्तु ब्रमः--विविधाशितपीतीयोक्तदृष्टया सर्वदुष्टुयपसंग्रहो भवतीति दर्शयन्नाह-एतावत्येवेत्यादि। यावत् संस्पर्शनादिति कृत्स्नसम्बन्धात् । तेन शरीरधातूनां यावत् स्पर्शनाद दुष्टदोषगतिर्भवति, सा एतावत्येव, सा सर्वा विविधाशितपीतीयोक्तव, न ततोऽधिका दृष्टिदेहस्यास्ति । तत्र हि "मलानाश्रित्य दृष्टास्तु भेदशोथप्रदूषणम्" इति ग्रन्थेन कृत्स्नग्रहणात् केशनखौ च मलौ गृहीतावेव। एतेन नखानकेशाम्रगतेन दोषेणैव कृतं भवेत् । अथ दृष्टा वातादयो दृष्टिलक्षणानि कुर्वन्ति, प्रकृतिस्थास्तु किं कुन्तीत्याह-प्रकृतिभूतानामित्यादि। सम्प्रत्युक्तप्रकरणजन्यशरीरज्ञानस्य फलमाह-शरीरमित्यादि ॥ १॥१२॥
For Private and Personal Use Only
Page #843
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०२०
चरक संहिता |
[ शरीरविचयशारीरम्
तमेवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच । श्रुतमेतद् यदुक्तं भगवता शरीराधिकारे वचः । किं नु खलु गर्भस्याङ्गः पूर्व्वमभिनिर्वर्त्तते कुक्षौ, कुतोमुखः कथं वा चान्ततस्तिष्ठति, किमाहारश्च वर्त्तयति, कथम्भूतश्च निष्क्रामति, कैश्चायमाहारोपचारैर्जातस्त्वव्याधिरभिवर्द्धते सद्यो हन्यते कैः, कथञ्चास्य देवादिप्रकोपनिमित्ता विकारा उपलभ्यन्ते आहोस्विन्न, किञ्चास्य कालाकाल-मृत्योर्भावाभावयोर्भगवानध्यवर यति, किञ्चास्य परमायुः कानि चास्य परमायुषो निमित्तानीति ॥१३॥
-
Acharya Shri Kailassagarsuri Gyanmandir
.
तमेवमुक्तवन्तमग्निवेशं भगवान् पुनर्व्वसुरात्रेय उवाच । पूर्व्वमुक्तमेतद्गर्भावकान्तौ यथायमभिनिर्व्वर्त्ततै कुक्षौ । यच्चास्य यदा सन्तिष्ठतेऽङ्गजातम् । विप्रतिपत्तिवादात्वत्र बहुविधाः
गङ्गाधरः- तमेवेत्यादि । एवं पूर्व्वमुक्तं यावत् तावदुक्तवन्तं भगवन्तम् । यत्प्रश्नमुवाच तदाह- किं न्वित्यादि । नु भो गर्भस्य खलु किम कुक्षौ पूर्वमभिनिर्व्वर्त्तते । इत्यादयः प्रश्नाः ॥ १३ ॥
गङ्गाधरः -- तेषामुत्तरमुवाच । तदाह - पूर्व्वमुक्तमित्यादि । यदङ्गं कुक्षौ गर्भस्य
चक्रपाणिः - शरीरविचायकं प्रकरणं समाप्य गर्भशरीरविचायकं प्रकरणमारभते - एवंवादिन मित्यादि । कुक्षावित्यन्तेन एकः प्रश्नः । कुतोमुखः कथञ्चान्तर्गतस्तिष्ठतीति द्वितीयः । निष्क्रामतीत्यन्तेन तृतीयः । कैश्वायमाहारोपचारैर्जातः सद्यो हन्यत इति चतुर्थः । कैरव्याधिरभिवर्द्धत इति पञ्चमः । आहोस्विन्नेत्यन्तः षष्ठः । शेषं प्रश्नत्रयं पूर्वप्रश्नद्वयस्य व्यवच्छेदमेव । एवं नव प्रश्नाः । अध्यवस्यतीति निश्चिनोति ॥ १३॥
चक्रपाणिः - यथाक्रममुत्तराण्याह - पूर्वमित्यादि । पूर्वमुक्तमिति यच्चास्य यदा सन्तिष्टते अङ्गजातम्, तदपि गर्भावक्रान्तौ ' एवमस्य युगपदिन्द्रियाणि अङ्गावयवाश्च यौगपदेवनाभिनिर्व्वर्त्तन्ते, अन्यत्र तेभ्यः, येऽस्य जातस्योत्तरकालं जायन्ते" इत्यादिना ग्रन्थेनोक्तम् । यद्यपि 'कथमभिनिर्व्वर्त्तते कुक्षौ इति नेह पृष्टम्, तथापि अभिनिवृत्तिक्रमोपदर्शनेन " किं नु खलु गर्भस्याङ्ग पूर्वमभिनिर्व्वर्त्तते” इति प्रश्नस्य यथोक्तोत्पादक्रमोपदर्शनादुत्तरं भवतीति मुनिनोक्तम्, - 'उक्तमेतत् गर्भावक्रान्तौ यथायमभिनिर्व्वर्त्तते कुक्षौ' इति । उक्तामपि युगपदङ्गाभिनिर्वृत्तिं
For Private and Personal Use Only
Page #844
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
शारीरस्थानम् ।
२०२१ सूत्रकारिणामृषीणां सन्ति सव्वेषां, तानपि निबोधोच्यमानान् । शिरः पूर्वमभिनिवर्त्तते कुक्षाविति कुमारशिरा भरद्वाजः पश्यति, सर्बेन्द्रियाणां तदधिष्ठानमिति। हृदयमिति काङ्कायनो वालीकभिषक चेतनाधिष्ठानत्वात्। नाभिरिति भद्रकाप्य आहारागम इति कृत्वा। पक्वगुदमिति छ शौनको मारुताधिष्ठानस्वात् । हस्तपादमिति वड़िशस्तत्करणत्वात् पुरुषस्य । इन्द्रियाणीति जनको वैदेहस्तान्यस्य बुद्धग्रधिष्ठानानोति कूत्वा । बुद्धिपरोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः। सर्वाङ्गनिर्वृत्तिः युगपदिति धन्वन्तरिः। तदुपपन्नं सर्वाङ्गाणां तुल्यकालाभिपूर्वमभिनिवर्तते। अत्र विप्रतिवादाः मूत्रकारिणामृषीणां बहुविधास्तानुच्यमानान् मया त्वं निबोध। तद यथाह-शिरः पूर्वमित्यादि । कुमारशिरा भरद्वाजः पश्यति सर्बेन्द्रियाणांतद्धि शिरोऽधिष्ठान पिति। हृदयं पूर्वमभिनिवर्तते कुक्षाविति काकायनः। सर्लाङ्गनिळू त्तियुगपदिति धन्वन्तरिरित्यन्ता विप्रतिपत्तीः कुमारशिरःप्रभृतिवच्छौनकादयोऽपि चक्रुस्तदुक्तं सुश्रुते। “गर्भस्य हि सम्भवतः पूर्व शिरः सम्भवतीत्याह शौनकः शिरोमूलखाद देहेन्द्रियाणाम्। हृदयमिति कृतवीर्यो बुद्धर्मनसश्च स्थानखात् । नाभिरिति पाराशर्यस्ततो हि वर्द्धते देहो देहिनः। पाणिपादमिति मार्कण्डेयस्तन्मूलखाच्चेष्टाया गर्भस्य । मध्यशरीरमिति सुभूतिगो तमस्तन्निबद्धखात् सर्वगात्रसम्भवस्य । तत् तु न सम्यक् । साङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरिः। गर्भस्य सूक्ष्मखानोपलभ्यन्ते वंशानु रवच्चतफलवच्च। तद् यथा चूतफले परिपक्वे केशरमांसास्थिमज्जानः पृथग दृश्यन्ते कालप्रकर्षात्, तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मसात् तेषां मूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति। एतेनैव वंशाङ्करोऽपि व्याख्यातः। एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सोक्षम्यादनुपमतान्तरोद्धारेण स्थिरं कर्तुमाह-विप्रतिवादास्त्वनेत्यादि। पक्वाशयश्च गुदग्न्चेति पक्वाशयगुदम् । किंवा पक्वाशयसमीपस्थ गुदम् उत्तरगुदमित्यर्थः। इन्द्रियाणीति इन्द्रियाधिष्ठानानि नयनगोलकादीनि। तदुपपन्नमिति प्रतिज्ञाभिहितार्थस्य युगपदङ्गाभिनिवृत्तिरूपस्य सिद्धत्वादिति
* पक्वाशयगुदमिति वा पाठः ।
For Private and Personal Use Only
Page #845
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२२
चरक-संहिता। [शरीरविचयशारीरम् निर्वृ त्तत्वाद। हृदयप्रभृतीनां ® सर्वाङ्गाणां ह्यस्य हृदयं
मूलमधिष्ठानञ्च केषाञ्चिद्भावानाम्, न च तस्मात् पूर्वाभिनिर्वृत्तिः एषाम् । तस्माद् हृदयपूर्वाणां सर्वाङ्गाणां तुल्यकालाभिनिवृत्तिः। सर्वभावा ह्यन्योन्यप्रतिबद्धास्तस्माद यथाभूतदर्शनं साधु ॥१४॥ लब्धिः । तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति ।” इति । एतद्धन्वन्तरिमतम् अनुमन्तुमाह-तदुपपन्नमित्यादि। कस्मात् तदुपपद्यत इत्यत आह-सङ्गिाणामित्यादि। तत्रापि किञ्चित् स्वमतमुपदर्शयन्नुपपादयति--हृदयेत्यादि। हि यस्मात् हृदयप्रभृतीनां सर्वाङ्गाणामस्य गर्भस्य हृदयादिसङ्गिाणां हृदयं मूलं केपाश्चिद् भावानामोजःप्रभृतीनाम् आत्ममनोवुद्धीनाञ्चाधिष्ठानञ्च तस्माद हृदयस्य पूर्वाभिनि तिरिति काकायनकृतवीर्य योर्मतमङ्गप्रत्यङ्गानां पूर्वाभिनित्तावेषां सङ्गिाणां पूर्चे हृदयस्याभिनि तिरिति न सम्यक् । सर्वाङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीति धन्वन्तरिमतञ्च सम्यक् उपपन्नं यथा तदाह- तस्माद् हृदयपूर्वाणामित्यादि । पूर्व हृदयस्याभिनि→ त्तिरात्मावक्रान्तिम् अन्तरेणाङ्गाभिनितेरसम्भवात् आदौ गर्भाशयगते शुक्रशोणिते यत्रात्मावक्रम्य तिष्ठति तदेव हृदयं भवति । तस्माद हृदयनिर्देशपूर्वाणां सर्वागाणां तुल्यकालाभिनिट त्तिः। कस्मात् ? सर्वभावा हीत्यादि। हि यस्मात् हेत्वर्थः प्रतिज्ञार्थादभिन्न एव। ये तु तुल्यकालाभिनिवृत्तत्वादिति पठन्ति, तेषां हेत्वर्थो व्यक्त. त्वादभिन्न एव । येन उत्तरकालमपि सर्वाङ्गाणां युगपद वृद्धिदर्शनम् । समानकालवर्द्धमानानां फलानां समकालमेव जन्मानुमीयते, असमानकालजातानां न समानकालसमा वृद्धिर्भवति । पूर्वपीणां मतानि हृदयपूर्वाभिनिर्वृत्तिदूपणेनैव समानन्यायाद् दृपयन्नाह--सर्वाङ्गाणां तस्येत्यादि। मूलमिव मूलम्, तदुएघातेन सर्वाङ्गोपघातात्। अधिष्टानमित्याश्रयः । तत्रौजःप्रभृतीनामधिष्टानं हृदयञ्च भवति, न च तस्मात् पूर्वाभिनिवृत्तिरिति तस्याधिष्ठानमूलत्वात्, नानधिष्ठानानाञ्च पूर्वाभिनिर्वृत्तिर्भवति । यदि हि मूलं कारणमिह मतं स्यात्, तदा प्राक कार्येभ्योऽङ्गेभ्यश्च हृदयं स्यात्, न चेहाङ्गानां हृदयं कारणम्, किन्तु प्रधानम्, प्राधान्यञ्च तदुपघातेन सोपघातात् इति। यश्चाप्याश्रयाश्रयिभावः, स चापि सहोत्पन्नानामेव । हृदयं तदाश्रितौजःप्रभृतीनां प्रधानं भवतीति भावः। तदेवं चेत् हृदयस्य प्रधानस्य पूर्वोत्पादो नास्ति, तदा शिरःप्रभृतीनामपि पूर्वोत्पादो नास्त्येवेति कृत्वोपसंहरन्नाह-एषां तस्मादित्यादि। युगपदभिनिवृत्तो
* सर्वाङ्गाणां तुल्यकालाभिनिर्वृ त्तत्वाद । हृदयप्रभृतीनामित्यत्र सिद्धत्वादिति चक्रः ।
For Private and Personal Use Only
Page #846
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः |
शारीरस्थानम् ।
२०२३
गर्भस्तु खलु मातुः पृष्ठाभिमुख ऊर्द्ध शिराः सङ्कुच्याङ्गानि आस्ते जरायुवृतः कुक्षौ । व्यपगतबुभुक्षापिपासस्तु गर्भः परतन्त्रवृत्तिर्मातरमाश्रित्य वर्त्तयत्युपस्नेहोपस्वेदाभ्याम्, गर्भस्तु सदसद्भूताङ्गावयवः । तदनन्तरं ह्यस्य लोमकूपायनैरुपस्नेहः कश्चित् सर्व्वभावा अन्योन्यप्रतिवद्धा न होकं विना अपरो भावः शरीरे प्रतिबद्धो वर्त्तते । तस्माद् यथाभूतदर्शनमुक्तरूपेण दर्शनम् साधु । इति पूर्व्वप्रश्नस्योत्तरमिति ॥१४
}
गङ्गाधरः अथ कुतोमुखः कथं वा चान्तर्गतस्तिष्ठतीति द्वितीयमश्नोत्तरमाह - गर्भस्त्वित्यादि कुक्षावित्यन्तम् । तत्र कुतोमुख इत्यस्योत्तरं - मातुः पृष्ठाभिमुख इति । कथं वा चान्तर्गतस्तिष्ठतीत्यस्योत्तरमाह - ऊर्द्ध शिरा इत्यादि । जरायुवृतः कुक्षाविति । जरायुवृतमुखखाद् गर्भो न कुक्षौ रोदिति । तदुक्तं सुश्रुते-- जरायुणा मुखे च्छन्ने कण्ठे च वेष्टिते । वायोर्मागि निरोधाच्च न गर्भस्थः मरोदिति ॥ इति । अथ गर्भः किमाहारश्च वर्त्तयतीति प्रश्नस्योत्तरमाह – व्यपगतेत्यादि । क आहारो यस्य स किमाहारो गर्भो वर्त्तयतीति चौरादिको वृतिः । गर्भः कुक्षौ व्यपगतक्षत् पिपासस्तु सन् परतत्रवृत्तिर्मातरमाश्रित्य वर्त्तयति । व्यपगतबुभुक्षापिपास इति निराहारश्चेत् कथं जीवन् वर्त्तते इत्यत आह- परतन्त्रवृत्तिरिति । कोऽसौ परो यस्य तत्रवृत्तिर्वर्त्तत इत्यत आह- मातरमाश्रित्य वर्त्तयति । कथं निराहार इत्यत आह- उपस्नेहोपस्वेदाभ्यामिति । गर्भाशयस्य यः स्नेहो योष्मा तत्स्नेहस्य स्नेहेन तदुष्मणः स्वेदेन गर्भाशये वर्त्तयति, यथा घृतादिस्निग्धभाण्डे स्थित वस्तु वर्त्तते । तथा गर्भाशये सदसद्भताङ्गावयवः किञ्चिदङ्गं जातं किञ्चिदजातमिति सदसद्भूताङ्गावयवो यदा गर्भस्तदैवमुपस्नेहोपस्वेदाभ्यां गर्भाशये वर्त्तते सवयवस्तु कथं वर्त्तते इत्यत आह- तदनन्तरमित्यादि । तत्सदसद्भूताङ्गावयवानन्तरं सद्भूताङ्गावयवस्यास्य गर्भस्य लोमकूपायनैः कश्चिदुपस्नेहः कश्चित् हेत्वन्तरमाह सर्व्वभावा हीत्यादि । भावा इति शरीरभावाः । अन्योन्यप्रतिबद्धा इति यस्मात् सर्व्वभावाः परस्परप्रतिबद्धा एव सिरास्नाय्वादिभिर्जायन्ते, तेन समाननिबन्धना युगपदेव भवन्ति । यथाभूतदर्शनमिति यथात्मदर्शनम्, तच्च धन्वन्तरिमतमेव ॥ १४ ॥
1
चक्रपाणिः - गर्भस्त्वित्यादि द्वितीयप्रश्नस्योत्तरम् । 'व्यपगत' इत्यादि, "किमाहारश्च वर्त्तयति" इति प्रश्नोत्तरम् । परतन्त्रवृत्तिरिति मात्रधीनवृत्तिः । एतदेव विवृणोति - मातरमित्यादि । उपस्नेहो निष्यन्दः । सदसदभूताङ्गावयव इतिच्छेदः । तदनन्तरमित्यङ्गप्रत्यङ्गवृत्तौ सत्याम् ।
For Private and Personal Use Only
Page #847
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२४
चरक-संहिता। [ शरीरविचयशारीरम् नाभिनाड्ययनैः। नाभ्यां ह्यस्य नाड़ी प्रसक्ता, सा नाभ्याञ्च अमरा । अमरा चास्य मातुः प्रसक्ता हृदये। मातृहृदयं ह्यस्य ताममरामभिप्लवते सिराभिः स्यन्दमानाभिः। स तस्य रसो बलवर्णकरः सम्पद्यते । स च सर्व्वरसवानाहारः स्त्रिया ह्यापन्नगर्भायास्त्रिधा रसः प्रतिपद्यते स्वशरीरपुष्टये स्तन्याय गर्भवृद्धये च । स तेनाहारेणोपष्टब्धो वर्त्तयत्यन्तर्गतः। स चोप
नाभिनाड्ययनै रुपस्नेहस्तं गर्भ वर्त्तयति। कथं नाभीनाड्ययनै रित्यत आहनाभ्यां हीत्यादि। हि यस्मादस्य गर्भस्य सद्भूताङ्गावयवस्य या नाभिप्रसक्ता नाड़ी सा नाभ्याश्च अमरा नाम नाड़ी। अमरा चास्य गर्भस्य मातह दये प्रसक्ता । मातृहृदयश्चास्य ताममरां गर्भनाड़ी स्वप्रसक्तां नाड़ी रसं स्यन्दमानाभिः सप्तशतसिराभिरभि व्याप्य प्लवते आप्लवते। स मातुः सिराभिः स्यन्दितो रसस्तस्य गर्भस्य बलवर्णकरः सम्पद्यते। यदि मातुराहाररसो गर्भस्य वलवर्णकरः सम्पद्यते, तहि मातुः शरीरं कथं पुष्यतीत्यत आह-स चेत्यादि। स सवेरसवान आहार आपन्नसत्त्वायाः स्त्रियाः त्रिधा रसः त्रिभागरसः सम्पद्यते। आहारपरिणतरसस्य त्रयो भागा भवन्ति, एकभागो रसः स्त्रियाः स्वशरीरपुष्टये सम्पद्यते, द्वितीयो रसभागः स्तन्याय सम्पद्यते, तृतीयो रसभागस्तु गर्भवृद्धये। तत्तृतीयं रसभागं स्यन्दमानाभिः सिराभिर्गर्भस्यामरामभिप्लवते, तेन मातरसं स्यन्दमानाभिः सिराभिरभिप्लुतया नाभिनाड्याऽभिष्यन्दितेन रसेनाहारेण गर्भ उपष्टव्धः सन्नन्तर्गतो गर्भाशये वर्त्तयतीति । तेन मूत्रपुरीषवातोत्सर्गाभावः सर्वसम्पूर्णधातुखेऽप्यल्पमूत्रपुरीषवातत्वात्। सुश्रुते चोक्तम् । मलाल्पखादयोगाच्च वायोः पक्वाशयस्य च। वातमूत्रपुरीषाणि न गर्भस्थः करोति हि ॥ इति । नाभिनाड्ययनः यमाहाररसमेवाहरति तज्जनितवातमूत्र. पुरीपाण्यल्पानि भवन्ति तेषु पकाशयसंयोगाभावादपानयोगाभावाच्च अप्रवृत्तिभवति। इति तृतीयप्रश्नस्योत्तरम् ।
नाभिसक्ता नाड़ी नाभिनाड़ी। अयनैरिति मार्गः। अपरा गर्भस्य नाभिनाड़ीप्रतिबद्धा 'अमरा' इति ख्याता। अभिसंप्लवते इति प्राप्नोति । एतच्चापरादिजन्म गर्भादृष्टवशाद भवति । कथंभूतोः
For Private and Personal Use Only
Page #848
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
शारीरस्थानम् ।
२०२५ स्थितकाले जन्मनि प्रसूतिमारुतयोगात् परिवृत्त्या अवाकछिराः निष्क्रामत्यपत्यपथेन। एषा प्रकृतिः, विकृतिः पुनरतोऽन्यथा। परन्तत एव स्वतन्त्रवृत्तिर्भवति ॥ १५॥
तस्याहारोपचारो जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवतः। ताभ्यामेव विषमाभ्यां जातः सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूलः । __ अथ कथम्भूतश्च निष्क्रामतीति प्रश्नस्योत्तरमाह-स चोपस्थितकाल इत्यादि। स च परिपूर्णसर्लाङ्गगर्भ उपस्थितकाले जन्मनि जन्मकालोपस्थितौ प्रसूतिमारुतयोगात् प्रसूयते येन वायुना तद्वायुयोगात् परिवृत्त्या मातुः पृष्ठाभिमुख ऊर्द्ध शिराः शिरःपरिवर्तनेनाधःशिरा भूखाऽपत्यपथेन योनिपथेन निष्क्रामति निर्गच्छति । सुश्रुतेऽप्युक्तम्---शङ्खनाभ्याकृतियोनिस्त्रावर्ता सम्प्रकीर्तिता। तस्यास्तृतीये खावत गर्भशय्या प्रतिष्ठिता॥ यथा रोहितमत्स्यस्य मुखं भवति रूपतः। तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः॥ आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः। स योनि शिरसा याति स्वभावात् प्रसवं प्रति ॥ इति। एषा प्रकृतिः प्रसवस्य । अतोऽन्यथा मूढगौक्तप्रकारेण प्रसवो विकृतिः। इत्येवं प्राग जन्मनः परतत्रत्तिः । परन्तु अतो जन्मनः परन्तु स्वतऋत्तिर्भवत्याहारविहारादिषु, स्वेन निजेन तत्रः स्वतन्त्रः स्वाधीनः। इति चतुर्थप्रश्नोत्तरम् ॥१५॥
गङ्गाधरः-कैश्चायमाहाराचारैर्जातोऽज्याधिवद्धते, कः सद्यो हन्यत इति पञ्चमप्रश्नस्योत्तरमाह तस्येत्यादि । तस्य गर्भस्य जातस्य जातिसूत्रीयोपदिष्टा. वित्यतः परं वक्ष्यमाणाध्यायोक्ती आहारोपचारौ अविकारकरौ अभिवृद्धिकरौ च भवतः। ताभ्यामाहारोपचाराभ्यामेव विषमाभ्यां सेविताभ्यां जातः पुत्रः सद्य उपहन्यते। तत्र दृष्टान्तमाह-तरुरिवेत्यादि। यथा तरुरचिरव्यपनिष्क्रामतीत्यस्योत्तरम् स चोपस्थितकाल इत्यादि। उपस्थितकाल इति प्रत्यासन्नकाले। विकृतिरतोऽन्यथेति निर्गत्य चरणेनापि निर्गमा भवतीति दर्शयति। स्वतन्त्रवृत्तिर्भवतीति स्वयंकृतेन स्तन्यपानादिना वर्तते, न गर्भस्य इव मातुरेवाहारेण परं वर्तत इत्यर्थः ॥ १५॥
चक्रपाणिः-'कैश्वायम्' इत्यादिप्रश्नस्योत्तरम्-तस्येत्यादि। 'जातिसूत्रीयोपदिष्टौ' इत्यना. आतावेक्षणेनानागते भूतवत्प्रयोगाद बोद्धव्यम् । व्यपारोपितस्तदात्वारोपितः। किञ्चास्येत्यादि
२५४
For Private and Personal Use Only
Page #849
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२६
वरक-संहिता। [शरीरविचयशारीरम् आप्तोपदेशादद्भुतरूपदर्शनात् समुत्थानलिङ्गचिकित्सितविशेषाच्च ® दोषप्रकोपानुरूपाश्च देवादिप्रकोपनिमित्ताश्च विकाराः समुपलभ्यन्ते ॥ १६॥
कालाकाल त्वोस्तु भावाभावयोरिदमध्यवसितं नः। यः कश्चिन्म्रियते सर्वः काल एव स म्रियते। न हि कालच्छिद्ररोपितः शीघ्रमुत्पाट्य प्रतिरोपितो विषमाभ्यां वातातपाभ्यामप्रतिष्ठितमूलोऽस्थिरमूलः सद्य उपहन्यते तद्वत् । इति पञ्चमप्रश्नस्योत्तरम् । अथ किश्चास्य देवादिप्रकोपनिमित्ता विकाराः समुपलभ्यन्ते, इति षष्ठप्रश्नस्योत्तरमाहआप्तोपदेशादित्यादि। अस्य जातस्य शिशोदवादिप्रकोपनिमित्ताः स्कन्दादिग्रहावेशनिमित्ता विकारा दोषप्रकोपानुरूपा आप्तोपदेशात् समुपलभ्यन्तेऽद्भ त(रूप) दर्शनादाश्चय्ये-(रूप)-दशनाच समुपलभ्यन्ते। समुत्थानविशेषान्निदानविशेषाल्लिङ्गविशेषाचिकित्सितविशेषाच समुपलभ्यन्ते। इति षष्ठप्रश्नोत्तरम् ॥१६॥
गङ्गाधरः-अथ कालमृखयोर्भावाभावयोः किमध्यवस्यति, अकालमृत्योर्भावे किमध्यवस्यति, अकालमृत्योरभावे च किमध्यवस्यतीति प्रश्नोत्तरमाहकालाकालेत्यादि। इदमित्यत उत्तरं वक्ष्यमाणम्। अध्यवसितं निश्चयेन नोऽस्माकं व्यवसितम् । तत् किमित्यत आह-य इत्यादि। यः कश्चित् म्रियते प्रश्नस्योत्तरम्-आप्तोपदेशादित्यादि। आप्तोपदेश इति कुमारतन्त्रोपदेशो ब्रह्मादिप्रणीतः । तत्र हि कुमाराणां देवादिनिमित्तविकाराः प्रतिपाद्यन्ते। देवादिग्रहणेन च तदनुचरा अपि गृह्यन्ते। स्फन्दग्रहादयः सुश्रुतोक्ता देवादयश्चाष्टौ। यदुक्तम्-'देवास्तथा शत्रुगणाश्च सेषां गन्धर्वयक्षाः पितरो भुजङ्गाः। तथैव रक्षांसि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाः स्युः ॥' इति। अनुमानमप्यत्राह-अद्भुतेत्यादि। अदभुतमाश्चर्यमिति यावत्, अद्भुतरूपदर्शनादिना यद् भवति, तच्चामानुषबलशोभादि ज्ञेयम् । एतद्धि दोपाजन्यत्वाद् देवादिकारणं गमयति। समुत्थानादिविशेष आगन्तूनामागन्तुविकारेषु स्फुट एव। अदोषप्रकोपानुरूपा इति दोषप्रकोपजन्यरोगविधर्माणः ॥ १६ ॥
चक्रपाणिः-कालाकालेत्यादौ 'इदमध्यवसितम्' इत्यनेन, प्रकरणव्यवस्थापनीयत्वम्, 'तस्माद अभयमस्ति काले मृत्युरकाले च' इति ग्रन्थे वक्ष्यमाणं प्रत्यवमृषति । एकीयमतमाह-यः
* भदोषप्रकोपानुरूपा इति वा पाठः ।
For Private and Personal Use Only
Page #850
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः शारीरस्थानम् ।
२०२७ मरतीत्येके भाषन्ते । तच्च असम्यक् । न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यो कालखलक्षणभावात् ॥ १७॥
तथाहुरपरे-अकालमृत्यु स्ति, यो यदाम्रियते स तस्य नियतो स सच्चः काल एव म्रियते। ननु योऽयं कश्चिबाल्ये म्रियतेऽपरो यौवने, सोऽपि सव्वः किं काल एव म्रियते कस्मादित्यतो हेतुमाह-न हीत्यादि। हि यस्मात् कालच्छिद्र नास्ति । कालो हि महानसङ्ख्यो नित्यगश्चक्रवद भ्रमति न कालव्यतिरेकेण कश्चिदस्ति यस्त्वकालोऽभिधीयते। इत्यतोऽकालाभावाद योऽयं वत्तते स यदा मरिष्यति सोऽप्यस्मिन्नेव काले सवैः काल एव म्रियते। इति कालमृत्युरेवास्ति न खकालमृत्युरस्तीत्येके भाषन्ते एके मुनयो वदन्ति । मतमेतद् दूषयति-तच्चेत्यादि। ननु कस्मात् तदसम्यगित्यत आहन हीत्यादि। हि यस्मात् कालस्याछिद्रता सच्छिद्रता वा कालस्याविच्छेदेन चक्रवभ्रमणस्वभावस्य लक्षणभावानोपपद्यते। चक्रवदभ्रमणेन नित्यगवस्य लक्षणत्वेन सच्छिद्रतानोपपद्यते। शीतोष्णवर्षादिस्वलक्षणत्वेन पड़ ऋतुमासपक्षदिनरात्रिप्रहरादिस्खलक्षणत्वेनाच्छिद्रता च नोपपद्यते ऋतुमासादिलक्षणत्वेनाच्छिद्रता नोपपद्यते इति भावस्तस्मात् तदसम्यक् ॥१७॥
गङ्गाधरः-तथाहुरित्यादिना परेषां मतमाह-तथा अकालमृत्युरितीति आहुरपरेऽन्ये मुनयः। परन्तु यो यदा म्रियते स तस्य नियतो मृत्युकाल इति कालमृत्युरेव हि भूतानामस्तीति। ननु यो यदा म्रियते स तस्य नियतो मृत्योः कालः, स च यद्यरिष्टाधिकारोक्तलक्षणैज्योतिपादिना च विज्ञ यः तर्हि तेन विज्ञाय कालपरिमाणं प्रागपि ततः कालाद युद्धादावसीषुशूलादिप्रहरणादिना हतस्याकालमृत्युदृश्यते इति चेन्न। तथा मृत्युचिह्नमपि हि तस्य वर्तत एवेति। अरिष्टादि शाखा तस्य नियत एवेति । (परे खित्यादि।) कश्चिदित्यादि। न हि काले छिद्रमस्तीति कालविहितः कश्चिदवकाशोऽस्तीति यं कालशून्यमवकाशम् आसाद्याकाले मृत्युः स्यादिति भावः। एतद् दूषयति तच्चेत्यादिना। सान्तरं यदवयविद्व्यम्, तत् सच्छिद्रमित्युच्यते। यच्च निरन्तरम्, तदच्छिद्गम्। तेन कालस्य निरवयवस्य सच्छिद्रताऽच्छिद्रता वा न सम्भवति, तेन यदुच्यते-“कालस्याच्छिद्गत्वान्नाकाले मृत्युरस्ति" इति तदयुक्तमिति भावः। यत् त्वकालमृत्युव्यापकत्वेन कालस्योपचरितच्छिद्रत्वम्, तदुत्तरवक्ष्यमाणैकजातीयमतदूषणेनैव दूषितम्। कालस्वलक्षणस्वभावादिति कालस्व लक्षणे सच्छिद्रताया अच्छिद्रतायाश्च अभावादित्यर्थः। एकीयमतान्तरमाह-तथारित्यादि। यो यदा म्रियते, स एव तस्य नियतो
For Private and Personal Use Only
Page #851
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२८
चरक-संहिता। शरीरविवयशारीरम् मृत्युकालः, स सर्वभूतानां सत्यः समक्रियत्वादिति। तदपि चान्यथार्थग्रहणम् । न हि कश्चिन्न म्रियते इति समक्रियः। कालः पुनरायुषःप्रमाणमधिकृत्योच्यते। यस्य चेष्टं यो यदाम्रियते तस्य स नियतो मृत्युकाल इति । तस्य सर्वे भावा यथास्वं नियतकाला कालः किञ्चिदभूतमधुना न मारयत्यनुग्रहात्, किचिच्च भूतमधुना मारयति निग्रहादिति विषमक्रियो न भवति परन्तु समक्रियखात् सर्वभूतानां सत्यश्च। सर्वभूतानां प्राक्तनकाद्यनुरूपेणायुषः क्षये कस्मिंश्चित् काले कस्यचिन्मरणं कस्यचिदायुषः शेषे सति कस्मिंश्चित् काले जीवनं न किमपि भूतम् । कालो मारयति न, वा जीवयति । परन्तु प्राक्तनकर्मादिवशादायुषः कालपरिसंख्यापूरणकालतो म्रियन्ते सपियेव भूतानीति। कालः सर्वभूतानां समक्रियखात् सत्यः प्रकृतार्थकारीति ; तस्मादकालमृत्यु स्त्यस्ति च कालमृत्युरेवेति पर आहुः । मतञ्चैतद दृषयतितदपि चेत्यादि। अन्यथार्थग्रहणमसम्यग ज्ञानम्। ननु कस्मादन्यथार्थग्रहण तदित्यतो हेतुमाह-न हीत्यादि। हि यस्मात् कश्चिन्न म्रियते, कालः किश्चिद्भूतं न मारयति द्वपात् किञ्चिद्भतं न जीवयत्यनुग्रहादिति समक्रियः कालो नोच्यते पुनः काल आयुषः प्रमाणं परिमाणमधिकृत्योच्यते। मरणजीवनहेतुतया कालो याच्यते तहि सव्वषां सर्वदा मरणापत्तिने हि मारकः कश्चित् कालो नियतो दृश्यते सर्वदा हि म्रियते सव्वदा च जीवतीत्यतश्च कालो न मरणमधिकृत्योच्यते परन्वायुषः परिमाणमधिकृत्योच्यते । परिमाणे परिपूर्णकाले मरणकारणाम्रियते इत्यतो न समक्रियत्वं हेतु रिति समक्रियवादिमतदूषणम्। अथ यस्य चेत्यादिना यो यदा म्रियते स तस्य नियतो मृत्युकाल इति मतं दूषयति। तस्येति तस्य वादिनो मते सर्व भावा मृत्युकालः, इति कथं ज्ञायते इत्याह-कालः सर्वभूतानां सत्यः समक्रियत्वादिति, यस्मात् कालः सर्वभूतानामविशेषेण मारकतया समक्रियः, न रागात् किञ्चिदमूतं मारयति, न द्वेषाद वा किञ्चित् तु, किन्तु सर्वाण्येव हन्ति । तेन सर्वभूतानामयं सत्यो रागद्वेषशून्य इत्यर्थः। ततश्च रागद्वपशुन्यतया उचित एव परं मारयति, नानुचित इति भावः। दूषयति एतदपीत्यादिना। न हि कश्चिन्न म्रियत इति कृत्वा समक्रियः कालो भवत्येव, न तु शतवर्षलक्षणमायुःप्रमाणमधिकृत्य भवता समक्रियः कालोऽभिधीयते, यदि हि शतवर्षायुःप्रमाणेऽपि समक्रियः स्यात्, तेन शतवर्षाद वा पूर्व न केचिम्रियेरन्, दृश्यते तत्। तस्मादेवमूतसमनियत्वेन कालस्य शतवर्षायु:
For Private and Personal Use Only
Page #852
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
शारीरस्थानम् ।
२०२८ भविष्यन्ति, तच्च नोपपद्यते। प्रत्यवं ह्यकालाहारवचनकर्मणां फलमनिष्टं विपर्यये चेष्टम्। प्रत्यक्षतश्चोपलभ्यते खलु कालाकालयुक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य । तद् यथा-कालोऽयमस्य तु व्याधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य चाकालोबा। लोकेऽ-येतद्भवति-काले देवो वर्षत्यकाले वर्षति, काले शीतमकाले शीतं, काले तपत्यकाले तपति, काले पुष्पफलमकाले च पुष्पफलमिति। तस्मादुभयमस्ति काले मृत्युमन्तो नापरास्तत्र केचिन्नियतमरणकालाः केचिदनियतमरणकालास्वत्र नियतकालाः सव्य भविष्यन्ति। इष्टयापत्तौ साह-तच्चेत्यादि। कुतो नोपपद्यते इत्यतो हेतुमाह -- प्रत्यक्षमित्यादि। अत्रायं भावः। यो यदा भुङ्क्ते स तस्य नियतो भोजनकाल इति चेत् तर्हि कथं यः कश्चिदेकदिनं मध्याह्न भुङ्क्तेऽपरदिन प्रातरपरेदुरः सायमित्यतस्तस्याकालभोजनफलं किं न स्यात् ? एवं यो यदा यद्वक्ति स तस्य वचनस्य नियतः काल एवञ्च यो यदा यत् कर्म करोति स तस्य नियतस्तत्कर्मकाल इत्यादौ व्याख्येयम् । विपय्यये मध्याह्नादिप्रतिनियतकाले भोजनादौ च फलमिष्टम्। हि यस्मात् प्रत्यक्षं तस्मात् यो यदा म्रियते स तस्य न नियतो मृत्युकाल इति। प्रत्यक्षतः प्रमाणान्तरं दर्शयति कालाकालयोः-प्रत्यक्षतश्चेत्यादि। भावानां कालाकालयोरस्तिखनास्तिख-विषया युक्तिश्च प्रत्यक्षत उपलभ्यते किं दृष्ट्वेत्यत आह-तासु तास्त्रित्यादि। तासु तासु वक्ष्यमाणासु व्याध्यादिसद्भावासद्भावास्ववस्थासु तं तं व्याध्यादिमर्थमभिसमीक्ष्य सर्वतोभावेन सम्यग् दृष्ट्वा । उदाहरणमाह-तद यथेत्यादि । प्रतिकर्मणश्चिकित्सायाः। विसर्गस्य व्याधिमुक्तः। लोकतोऽपि प्राप्तेराङ मरणम् 'कालमृत्यु'शब्दाभिधेयमिहायुर्वेदे, तन्निरस्तं भवतीति भावः। अकालमृत्युप्रतिषेधे दृषणमाह- तस्येत्यादि। सर्वभावा इति मृत्युव्यतिरिक्ता अप्याहारवचनादयः । प्रत्यक्षमिति सुव्यक्तं प्रमाणेनेत्यर्थः, कालाकालव्यक्तिस्तासु तास्विति तास्ता अवस्थास्तं तं व्याध्याहारादिकमर्थं बुद्धिस्थीकृत्य 'कालाकाल'शब्देनोच्यन्त इत्यर्थः। अत्र तृतीयदिनयुक्तायां तृतीयकज्वरं प्रति कालोऽयमस्येति व्यपदिश्यते, विपर्यये चाकाल इति व्यपदेशः, तथा ग्लान्यादिमुक्तायां शरीरावस्थायामाहाररूपमर्थमुद्दिश्य कालोऽयमाहारस्येति ज्ञानं भवति, विपर्यये कालमित्यु. दाहरणमुन्भेयम् । विसर्गस्येति व्याधिमोक्षस्य । इह प्रकरणे 'काल' शब्देनोचितः कालोऽभि
For Private and Personal Use Only
Page #853
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३०
चरक-संहिता। शरीरविचयशरीर मृत्युरकाले च। नैकान्तिकमत्र। यदि ह्यकाले मृत्युन स्यान्नियतकालप्रमाणमायुः सवं स्यात् ॥ १८॥ __ एवं गो हि हिताहितज्ञानमकारणं स्यात्, प्रत्यक्षानुमानोपदेशाश्चाप्रमाणाः स्युः, ये प्रमाणभूताः सर्व्वतन्त्रेषु यरायुष्याण्यनायुष्याणि चोपलभ्यन्ते। वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते नाकाले मृत्युरस्तीति । वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले। तस्य निमित्तं प्रकृतिगुणात्मसम्पत् सात्मोपसेवनञ्चेति ॥१६॥ कालाकालयोदृष्टान्तमाह--लोकेऽपीत्यादि। नैकान्तिकमत्रेति अत्र मृत्यौ कालाकालयोनॆ कान्तिकखमिति । युक्त्यन्तरमाहानैकान्तिकत्वे-यदि हीत्यादि। हि यस्मात् अकाले यदि मृत्युनं स्यात् तर्हि सर्वमायुनियतकालप्रमाणं स्यात् न हि कश्चित् दीर्घायुः कश्चिदल्पायुर्वा स्यात् ॥१८॥
गङ्गाधरः-यदि च सर्वमायुर्नियतकालप्रमाणं स्वीकुर्मः का च तेन हानिरित्यत आह-एवमित्यादि। हि यस्मादेवं सर्वमायुर्नियतकालप्रमाणमिति गतेऽभ्युपगते हिताहितज्ञानमकारणं स्यात्। हितसेवनेन चिरायुरहिताचरणेनाल्पायुरिति प्रयोजनाभावात् । ननु दीर्घायुरल्पायुश्च स्वभावतो न हिताहिताभ्यामिति चेन्न । कुत इत्यत आह–प्रत्यक्षेत्यादि। ये प्रत्यक्षादितः प्रमाणभूता यैः सर्व्वतन्त्रेषु आयुष्याणि अनायुष्याणि चोपलभ्यन्ते च तेऽप्रमाणाः स्युः। आप्तोपदेशतः सर्वतत्रषु यानि निषेव्य दीर्घायुभवन् दृश्यते, स्वल्पायुभवन्नपराणि निषेव्य दृश्यतेऽनुमीयते च तथादर्शनात् । यथा ब्रह्मचयं हितमहितमतिमैथुनादिकम्। अत एवोभयमस्ति काले मृत्युरकाले च नैकान्तिकमत्र । तस्मात् नाकाले मृत्युरस्तीत्येतद्वादमृषीणां वाग्वस्तुमात्रं धीयते, 'अकाल'शब्देनानुचितः कालः, न तु कालविग्रहः। सिद्धान्तमुपसंहरति-तस्मादित्यादि। नैकान्तिकमिति कालमृत्युरेव परं भवति, किंवा अकालमृत्युरेव परं भवतीत्यैकान्तिकपक्षो नास्ति । अकालमृत्योरभावपक्षे दूषणमाह-यदि हीत्यादि । हिताहितज्ञानमकालमृत्युप्रतिषेधार्थ विधीयते । एवं चेदकालमृत्यु स्ति, तदा हिताहितज्ञानं निष्प्रयोजनं स्यात् । प्रत्यक्षानुमानोपदेशा अप्रमाणानि स्युरिति, आयुर्वेदसम्बन्धाः प्रत्यक्षादयः आयुर्चदार्थदर्शकाः आयुष्यानायुष्यार्थाभावादप्रमाणभूताः स्युरिति भावः। दूपितपक्षं निःसारतया दर्शयन्नाह-वागित्यादि । “किञ्चास्य परमायुः" इत्यस्य प्रश्नस्योत्तरमाह-वर्षशतमिति । अस्मिन् काले कलौ। शेषप्रश्नस्योत्तरम्-तस्येत्यादि । प्रकृति
For Private and Personal Use Only
Page #854
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
शारीरस्थानम्।
तत्र श्लोकाः। शरोरं यद् यथा तच्च वर्तत क्लिष्टमामयः। यथा क्लेशं विनाशं वा याति ये चास्य धातवः॥ वृद्धिहासो तथा चैषां क्षीणानामौषधश्च यत् ।
देहवृद्धिकरा भाषा बलवृद्धिकराश्च ये॥ न वस्तुतः। इति सप्तमप्रश्नोत्तरम्। अथ किश्चास्य परमायुः परिमाणत उत्कृष्टमायुरिति स तत्प्रश्नोत्तरमाह-वर्षशतं खल्वायुषः प्रमाणमिति । नियतकालप्रमाणमायुरनियतकालप्रमाणञ्चेति तत्र नियतकालपमाणस्यायुषः सव्वमुत्कृष्टं प्रमाणमस्मिन काले वर्षशतमिति । अस्य विस्तार इन्द्रियोपक्रमणीये श्लोकस्थाने व्याख्यातः। अस्मिन् काले इति कलियुग इति कश्चित् तेन “शतायुर्वे पुरुष” इति श्रुतेः “शतायुपः पुत्रपौत्रान् वृणीष्व” इति कठोपनिषदि च "जिजीविषे शतं समा” इति ईशोपनिषदि च दर्शनात् । एवञ्च समाः शतमव्याधिरायुषा न वियुज्यते इति स्ववचनदर्शनाच्च । न हि सर्वे बहुसख्यापनाथेमेकमेव शब्दं प्रयुञ्जते। तस्मादस्मिन् कल्पे इति कल्परूपकालाथै कालशब्दप्रयोगः। हिताहितसेवनात् तस्य बृद्धि हासौ भवत इति इत्यष्टमप्रश्नोत्तरम् । अथ कानि चास्य परमायुषो निमित्तानीत्यस्य नवमप्रश्नस्योत्तरमाह-तस्येत्यादि। प्रकृतिगुणसम्पत् प्रकृतीनां मातुः शोणितं, पितुः शुक्रमात्मा च, सात्म्यश्च, रसश्चेति, मातुराहारः सत्त्वञ्चेत्येतासां प्रकृतीनां गुणानां सम्पत्। आत्मसम्पदिति तत् पुरुषस्य। सात्म्योपसेवनञ्चेति। इति नवमप्रश्नोत्तरम् ॥१९॥
गङ्गाधरः-अथाध्यायाोपसंहारायाह-तत्र श्लोका इत्यादि। शरीरविचय इत्यादिना सविचयप्रयोजनं शारीरं यत् । समयोगवाहिन इत्यादिना तच्छरीरं यथा वर्तते यथामयैः क्लिष्टं भवति यथा चामयैः संक्लेशं विनाशं वा याति। वैषम्यगमनं हीत्यादिना अस्य ये धातवो वृद्धिहासौ यान्ति। गुणात्मसम्पदिति प्रकृतिसम्पत्, गुणसम्पत्, आत्मसम्पत् । तत्र प्रकृतिसम्पत् समवातादिप्रकृतिता. समप्रकृतिर्हि चिरायुर्भवति, गुणसम्पत् तु सारसंहननादिभिरायुष्यलक्षणैर्योगः किंवा या प्रकृतेर्मातृपित्रादपकरणस्य गुणसम्पत्, सा प्रकृतिगुणसम्पत् । आत्मनस्तु चिरायुष्टकारणधर्मयुक्तता सम्पत् ॥ १७-१९॥
चक्रपाणिः-संग्रह 'ये चास्य धातवः', इत्यनेन 'मांसं मांसेन वर्द्धते' इत्यादौ धातुरूपेणोक्त
For Private and Personal Use Only
Page #855
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३२
चरक-संहिता। [ शरीरविचयशारी) परिणामकरा भावा या च तेषां पृथक क्रिया। मलाख्याः संप्रसादाख्या धातवः प्रश्न एव च ॥ नक्को निर्णयश्चास्य विधिवत् सम्प्रकाशितः। तथ्यः शरीरविचये शारीरे परमर्षिणा ॥ २० ॥ इग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत शारीरस्थाने शरीर
विचयशारीरं नाम षष्ठोऽध्यायः॥ ६ ॥ तस्मान्मांसमाप्याय्यते मांसेनेत्यादिना एपामस्य धातूनां क्षीणानां यदौषधं वृद्धिकरम् । कात्रन्येनेत्यादिना ये देहद्धिकरा भावाः। बलद्धिकरास्विमे इत्यादिना ये च बलद्धिकरा भावाः। आहारेत्यादिना परिणामकरा ये भावाः। तत् खल्वेषामित्यादिना तेषां परिणामकराणामुष्मादीनां या या क्रिया पृथक् प्रत्येकम् । शरीरधातवस्त्वेवं द्विविधा तु इत्यादिना मलाख्या धातवः । इतरांस्वित्यादिना प्रसादाख्या धातवः। तमेवमुक्तयन्तमित्यादिना नवक एव च प्रश्नः। पुनश्च तमेवमुक्तवन्तमित्यादिनास्य नवकस्य प्रश्नस्य यथावत् यथार्थ निर्णयश्च तथ्यश्च। परमर्षिणा पुनर्वसुना संप्रकाशितः ॥२०॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ शारीरस्थानजल्पे
चतुर्थस्कन्धे शरीरविचयशारीरजल्पाख्या षष्ठी शाखा ॥६॥
मांसादीनां संग्रहोऽयमिति वदन्ति। ‘वृद्धिहासौ यथा तेषाम्' इत्यनेन धातवः पुनः' इत्यादि. ग्रन्थार्थं गृह्णाति । 'क्षीणानामौषधं यत्' इति मांसगाप्यायते मांसेन' इत्यादि संगृह्णाति । 'या च तेषां पृथक क्रिया' इत्यनेन तेषामाहारपरिणामकराणामुष्मप्रभृतीनां पृथक्कर्मणाम् । यदुक्तम्-'तद् यथा- उप्मा पचति' इत्यादिना, तद् गृह्यते ॥ २०॥
इति महामहोपाध्याय चरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक
तात्पर्यटीकायां शारीरस्थाने शरीरविच यशारीरं नाम षष्ठोऽध्यायः ॥ ६॥
For Private and Personal Use Only
Page #856
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः।
अथातः शरीरसंख्यानाम शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ शरीरसंख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसंख्यानप्रमाणज्ञानहेतोभगवन्तमात्रेयमग्निवेशः पप्रच्छ ॥ २ ॥
__ गङ्गाधरः-अथ शरीरविचयः शरीरोपकारार्थमिष्यते इति यदुक्तं, तत्रोक्ताध्यायोक्तशरीरविचयानन्तरं शरीरविचयपरिशेष व्याकत्तुं शरीरसङ्ख्यानाम शारीरमारभते—अथात इत्यादि। शरीरस्य सङ्ख्या सङ्ख्याया शानमनेनेति शरीरसङ्ख्या, सा विद्यतेऽस्मिन्नध्याये मवर्थीयप्रत्ययः। पूर्ववच्छन्दसीति मवर्थे च्छन्दःप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावश्च विधाय शरीरसङ्के प्रति निष्पाद्यते। शरीरसया नाम यस्य तत् तथा। सर्व पूर्ववत् ॥१॥
गङ्गाधरः-शरीरेत्यादि। अग्निवेशो भगवन्तमात्रेयं सर्वशरीराणां सङ्ख्यानस्य सवाया ज्ञानस्य प्रमाणं साधनं तस्य ज्ञानहेतोः शरीरमवयवशः प्रविभज्य शरीरसङ्ख्या पप्रच्छेति योजना ॥२॥
चक्रपाणिः-पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसंख्याभेदेन प्रतिपादयितु शरीरसंख्या उच्यन्ते, अवयवसंख्यानप्रमाणभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् साधनं चिकित्सोपयुक्तं करिष्यतीति अध्यायान्ते 'शरीरसंख्यां यो वेद' इत्यादि। अवयवशः शरीरं विभज्य शरीरसंख्यां पप्रच्छेति योजना। पृच्छाप्रयोजनमाह-सर्वशरीरसंख्यानप्रमाणज्ञानहेतोरिति। संख्यानस्य प्रमाणमियत्ता संख्यानप्रमाणम्, तच् 'षड़ द्वादश' इत्यादिग्रन्थवाच्यम्। किंवा संख्यानञ्च प्रमाणञ्च संख्यानप्रमाणम् । अत्र 'षट् स्वचः' इत्यादि संख्यानम्, 'दशोदकाञ्जलयः' इत्यादि शरीरावयवप्रमाणम् । किंवा संख्यानामप्रमाणज्ञानहेतोरिति पाठः । तत्र संख्यानप्रमाणस्य दत्तमेवोदाहरणम्, नामज्ञानन्तु 'एकजिटिका' इत्यादिग्रन्थे भवतीति व्याख्यानयन्ति ॥१२॥
२५५
For Private and Personal Use Only
Page #857
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३४
चरक-संहिता। शरीरसंख्यानाम शारीरम् तमुवाच भगवानात्रेयः । शृणु मत्तोऽग्निवेश ! शरीरं सर्वमभिसंचक्षाणस्य यथाप्रश्नमेकमनाः । यथावत् शरीरे षट् त्वचः; तद्यथा-उदकधरा वग वाह्या, द्वितीया त्वस्टग्धरा, तृतीया सिध्मकिलाससम्भवाधिष्ठाना च, चतुर्थी कुष्ठसम्भवाधिष्ठाना,
गङ्गाधरः-तमुवाचेत्यादि। अभिसंचक्षाणस्य व्याख्यानं कुर्वतो मम । यथावदित्यादि। पट खचस्ता विकृणोति-तद् यथेत्यादि। ननु सुश्रुतेन गर्भव्याकरणशारीरे तूक्तम् ---अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः। तस्य खल्वेवं प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त खचो भवन्ति। तासां प्रथमाऽवभासिनी नाम, या सर्ववर्णानवभासयति पञ्चविधाञ्च च्छायां प्रकाशयति। सा वीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठानति। तन्त्रे खस्मिन्नियं वाह्या खगुदकधरेति नान्नाभिहिता। द्वितीया त्वमृगधरेति। सुश्रुतेनापि तत्रैवोक्तं द्वितीया लोहिता नाम व्रीहेः पोडशभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठानेति। तृतीया सिमकिलाससम्भवाधिष्ठाना चेति। अत्र सुश्रुतः प्रोवाच तृतीया श्वेता नाम बीहेादशभागप्रमाणा चर्मदलाजगल्लीमशकाधिष्ठाना। चतुर्थी ताम्रा नाम बीहेरष्टमभागप्रमाणा विविधकिलासकुष्ठाधिष्ठानेति द्वे खचे प्रोवाच । तत्रेऽस्मिन् ते द्वे त्वेकत्वेन स्वीकृत्य तृतीया खगुक्ता, तेनास्मिंस्तन्त्रे या चतुर्थी सा सुश्रुते पञ्चमी, अस्मिन पञ्चमी या सुश्रुते सा पष्ठी, अस्मिन् पष्ठी सुश्रुते सप्तमीति न विरोधः । तथा च तृतीया या सा तूपरिदशे श्वेता, तत्र सिध्मचम्मदलाजगल्वीमशकाधिष्ठानम्। अधस्तात् तु ताम्रा किलासाख्यकुष्ठाधिष्ठाना एतयोः प्राधान्यात् सम्भवस्य कारणस्य दोषादरधिष्ठानभूता इत्यर्थः। चतुर्थीति।
चक्रपाणिः-आचक्षाणस्येत्यत्र 'मतम्' इति शेषः। तेन सर्व शरीरमाचक्षाणस्य मे मत्तः शृष्विति योजना। ततश्च 'नटस्य शृणोति' इतिवदनुपयोगे षष्ठी शृण्वित्यनेन। मतान्तरमप्यस्ति शरीरावयवसंख्यान इति सूचयति। ततश्च सुश्रुते--- "सप्त त्वचस्त्रीण्यस्थनां शतानि" इत्यादिना यद्धि प्रतिपादितं संख्याविरुद्ध मुच्यते, तच्छल्यशास्त्रोपयुक्तमतभेदादिति दर्शयति । यदुक्तम् सुश्रुते"त्रीणि सषष्टानि शतान्यस्थ्नां वेदविदो भाषन्ते। शल्यतन्त्रे तु त्रीण्येव शतानि", अनेन वचनेन योऽन्योऽपि त्वगादिसंख्याभेदश्चरकसुश्रुतयोः स्वतन्त्रोपयुक्त संख्योपादानाच्चोन्नेयः। सिमकिलाम
For Private and Personal Use Only
Page #858
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम्।
२०३५ पञ्चमी अलजीविद्रधीसम्भवाधिष्ठाना। षष्ठी तु सा यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति, याश्चाप्यधिष्ठायारूषि जायन्ते पर्वसन्धिषु सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्रयतमानि च। इति षट् त्वचः। एताः षड़ॉ शरीरमवतत्य तिष्ठन्ति ॥३॥ कुष्ठानां सम्भवस्य दोपस्याधिष्ठानं यस्यां सा तथा। सुश्रुते तु पञ्चमीयमुक्ता। तद् यथा-पञ्चमी वेदिनी नाम व्रीहिपश्चमभागप्रमाणा कुष्ठविसर्याधिष्ठाना। इति । पञ्चमीत्यलजीविद्रधीति प्राधान्यादुक्तम् । सुश्रुते हि रोहिणीनाम्नीयं पष्ठी वक् । तद् यथा-षष्ठी रोहिणी नाम ब्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठानेति। षष्ठीत्यादि। यस्यां खचि च्छिन्नायां ताम्यति पुरुषः। कीदृशं ताम्यतीति तद् वितृणोति --अन्ध इवेत्यादि । तत्र कस्याधिष्ठानमित्यत आह-याञ्चेत्यादि । अरू पीति । व्रणा या अरू षिका शोथरूपा व्रणाः। कुत्र कीदृशानीत्यत आह-पर्चेत्यादि। सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्य तमानीत्यरू पीत्यस्य त्रीणि विशेषणानि । इत्येताः पट वचः षड़ॉ शरीरमवतत्य व्याप्य तिष्ठन्तीति। उपलक्षणमेतत् तेन तन्त्रान्तरोक्तं शेषमपि बोध्यम् । तद यथा-सुश्रुते-सप्तमी मांसधरा नाम ब्रीहिद्वयप्रमाणा भगन्दरविद्ध्योऽधिष्ठाना। यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटे सूक्ष्माङ्गुल्यादिषु च। यतो वक्ष्यत्युदरेषु त्रीहिमुखेणाङ्गुष्टोदरप्रमाणमवगाद विध्येदिति । कलाः खल्वपि सप्त सम्भवन्ति धाखाशयान्तरमय्यांदाः। भवतश्चात्र । यथा हि सारः काष्ठेषु च्छिद्यमानेषु दृश्यते। तथा धातुहि मांसेषु च्छिद्यमानेषु दृश्यते। स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा। श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः। आसां प्रथमा मांसधरा नाम, यस्यां मांस सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति । भवति चात्र । यथा विसमृणालानि विवद्धन्ते समन्ततः। भूमी पकोदकस्थानि तथा मांसे सिरादयः। द्वितीया रक्तधरा नाम। मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिरासु यकृत्सम्भवाधिष्ठानेति सिध्मकिलासौ यतो दोषात् सम्भवतः, तस्य दोषस्याधिष्ठानभूता। एवमुत्तरत्रापि व्याख्येयम् । ताम्यतीत्यस्य विवरणम् – 'अन्ध इव तमः प्रविशति' इति। किंवा ताम्यतीति तमोयुक्तभावश्चेष्टते। अरू पीति व्रणानि। पर्चस्विति अवयवसन्धिषु ॥३॥
For Private and Personal Use Only
Page #859
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३६
चरक-संहिता। शरीरसंख्यानाम शारीरम् तत्रायं शरीरस्याङ्गविभागः-तद् यथा-द्वौ बाहू द्वे सकथिनी शिरोग्रीवमन्तराधिरिति षडङ्गमङ्गम् ॥ ४ ॥
प्लीह्रोश्च भवति। भवति चात्र। वृक्षाद् यथाभिप्रहतात् क्षीरिणः क्षीरमावहेत् । मांसादेवं क्षतात् क्षिप्रं शोणितं सम्पसिच्यते। तृतीया मेदोधरा नाम, मेदो हि सव्र्वभूतानामुदरस्थमण्वस्थिषु, महत्सु च मज्जा भवति । भवति चात्र । स्थूलास्थिपु विशेषेण मज्जा सभ्यन्तराश्रितः। अथेतरेषु सर्वेषु सरक्त मेद उच्यते। शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता। चतुर्थी श्लेष्मधरा नाम सर्वसन्धिषु प्राणभृतां भवति। भवति चात्र। स्नेहाभ्यक्ते यथा बक्षे चक्र साधु प्रवत्तेते। सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा। पश्चमी पुरीषधरा नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्काशयस्था। भवति चात्र । यकृत् समन्तात् कोष्ठश्च तथात्राणि समाश्रिता। उण्डकस्थं विभजते मलं मलधरा कला। षष्ठी पित्तधरा नाम, या चतुर्विधमन्नपानमुपयुक्तम् आमाशयात् प्रच्युतं पकाशयोपरिस्थितं धारयति । भवति चात्र । अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम्। तज्जीया॑ति यथाकालं शोषितं पित्ततेजसा। सप्तमी शुक्रधरा नाम, या सव्वप्राणिनां सर्वशरीरव्यापिनी। भवन्ति चात्र । यथा पयसि सर्पिस्तु यथा चेक्षुरसे गुड़ः। शरीरेषु तथा शुक्रं नृणां विद्याद भिषग्वरः। द्वनङ्गुले दक्षिणे पार्वे वस्तिद्वारस्य चाप्यधः। मूत्रस्रोतःपथाच्छकं पुरुषस्य प्रवत्तेते। कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा। स्त्रीषु व्यायच्छतश्चापि हर्षात् तत् सम्प्रवत्तते ॥” इति ॥३॥
गङ्गाधरः-अथ किं पड़झं शरीरमित्यत आह-तत्रायमित्यादि। द्वौ बाहू इति द्वे अङ्गे। द्वे सक्थिनी इति द्वे अङ्गे। शिरोग्रीवमित्येकमङ्गम् । शिरश्च ग्रीवा चेति तयोः समाहार इत्येकवद्भावात्। अन्तराधिरित्येकमङ्गम् ; अन्तमध्यमादधातीति व्युत्पत्त्या मध्यदेह इत्यर्थः । इति षडङ्गमङ्गं शरीरम् । सुश्रतेऽप्युक्तम् शरीरसयाव्याकरणशारीरे-तच्च पड़ङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर इति। अत्र शिर इति ग्रीवापर्यन्तं शिरःसंशम् ॥४॥
चक्रपाणिः-पड़ङ्गतामुक्तां शरीरस्य विभजते-तत्रायमित्यादि। शिरश्च ग्रीवा च शिरोग्रोवम्, एतच्चैक्यं विवक्षया शेयम् ; अन्तराधिर्मध्यम् ॥ ४ ॥
For Private and Personal Use Only
Page #860
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०३७ त्रीणि षष्टाधिकानि शतान्यस्थनां सह दन्तोलूखलनखैः ; तद् यथा-द्वात्रिंशद् दन्तोलूखलानि, द्वात्रिंशदन्ताः, विंशतिर्नखाः, विंशतिः पाणिपादशलाकाः । षष्टिरङ्गाल्यस्थीनि । द्वे पाण्र्योटे कूळधश्चत्वारः पाण्योर्मणिकाः, चत्वारः पादयोगेल्फाः। चत्वार्य्यरत्नयोरस्थीनि चत्वारि जङ्घयोः द्वे जानुनोद्वे
गङ्गाधरः-त्रीणीत्यादि। दन्तनखैः सहास्थ्नां षष्ट्यधिकानि त्रीणि शतानि नृणामिति। ननु शल्यतन्त्रे त्रीणि शतान्यस्थ्नामित्युक्तं कथमिह षष्टाधिकानीत्यत आह-सहेत्यादि। शल्यतन्त्रे सुश्रुतेऽप्युक्तम्। त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते, शल्यतन्त्रेषु त्रीण्येव शतानि । इति । शल्यतन्त्रेष येषामस्थ्नां विशेषेण शस्त्रक्रिया चिकित्सिते नास्ति तानि पष्टयस्थीनि नोपदिश्यन्ते, न तु सन्तीति कृता नोपदिश्यन्ते। तानि च पष्टिरस्थनामेषा-दन्तोलूखलेन जत्रस्थीनि षष्टिस्तैः सह त्रीणि शतानि भवन्त्यस्थ्नामिति । तानि विकृणोतिद्वात्रिंशदित्यादि । दन्तानां द्वात्रिंशत् एकैकस्यैकैकमुलूखलाकृतिस्थितिस्थानमिति। द्वात्रिंशदेव दन्तोलूखलानि शल्यतन्त्रे नोक्तानि। द्वात्रिंशद दन्तास्तूक्तास्तद्ग्रहणैर्न तान्यपि गृह्यन्ते । विंशतिनेखा इति शल्यतन्त्रे नोक्तम् । विंशतिः पाणिपादशलाका इति। द्वयोः पाण्योः पादयोश्च द्वयोस्तलेष चतुर्यु स्थानेष्वङ्गलिविंशतः मूलेषु स्थिताः विंशतिः शलाकाः। षष्टिरङ्गल्यस्थीनि । पाणिपादचतुष्टये विंशतेरङ्गुलीनाम् एकैकस्यामगुल्यां त्रीणि त्रीण्यस्थीनि तान्येकैकस्मिन् पाणिपादे पञ्चदश, चतुर्यु षष्टिः । द्वे अस्थिनी पायोः। पादयोमू ले शलाकाभ्योऽधस्तादेकैकमिति छ । द्वे कूर्चाध इति पाण्योः शलाकाभ्योऽधस्तात् तच्छलाकावन्धे एकैकमिति, द्वयोः पाण्योमू ले द्वे अस्थिनी पाास्थिवत् । ततोऽधस्ताचलारः पाण्योमणिका मणिबन्धस्थाने त्वेककस्मिन् पाणी व अस्थिनी; द्वयोश्चखारि । एवमेव पादयोश्चवारो गुल्फा इति । ततोऽधस्ताचखारि अरनयोः
चकपाणिः-सपटानीति पष्टयधिकानि। दन्तेषूलखलम्, यत्राश्रिता दन्ताः। यद्यपि नखा विविधाशितपीतीये मलभागपोष्यत्वेन मले एव प्रक्षिप्ताः, तथापीहास्थितारूप. योगस्यापि विद्यमानत्वाद् अस्थिगगनायां पतिताः। प्रत्यङ्गुलि पर्वत्रयम्। तेन विंशत्यङ्गुलि. गतम् अस्थनां विंशतित्रयं भवति। वृद्धाङ्गुष्ठे यद्धस्तपादप्रविष्टम्, तत् तृतीयं पर्व ज्ञेयम् । वृद्धाङ्गुष्ठशलाका अपि स्वल्पमाना ज्ञेयाः, अङ्गुलीनां शलाका यत्र लग्नाः, तत्र शलाका अङ्गुष्टाधि.
For Private and Personal Use Only
Page #861
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३८
चरक-संहिता। शरीरसंख्यानाम शारीरम् कूर्परयोद्धे ऊोद बाह्वोः सांसयोः, द्वावक्षको द्वे तालुनि, द्व श्रोणीफलके, एकं भगास्थि पुंसां मेढ़ास्थि, एक त्रिकसंश्रितमेकं गुदास्थि, पृष्ठगतानि पञ्चत्रिंशत्, पञ्चदशास्थीनि ग्रीवायाम्। द्वे जत्रुण्येकं हन्वस्थि, द्वे हनुमूलबन्धने, द्वे ललाटे, द्वे अक्षणोद्धे गण्डयो सिकायां त्रीणि घोणाख्यानि, द्वयोः पार्श्वयोश्चतुविंशतिश्चतुर्विंशतिः पञ्जरास्थीनि अस्थीनि । हस्तयोः प्रकोष्ठे खेकैकस्मिन् द्वे द्वे अस्थिनी, ततश्चवारि द्वयोरिति। एवं चखारि जङ्घयोरस्थीनि गुल्फाधस्ताजानुपर्य्यन्ते। द्वे जानुनोरिति पृथुगुटिकाकारे। एवमेव कूपरयोद्धे अस्थिनी। प्रकोष्ठवाहोः सन्धौ क्षुद्रगुडिकाकारे द्वे । द्वे ऊचारित्येककस्मिन् ऊरावेकैकमिति द्व। एवमेव सांसयो हो, एकैकस्मिन् बाहावेकैकमिति द्वे। इत्येवं चतसृषु पाणिपादरूपासु शाखासु खल्वेकैकस्यां शाखायां नवैः सह द्वात्रिंशदस्थीनि ; चतसृषु तान्यष्टाविंशत्युत्तरं शतं भवन्ति। शल्यतन्त्रेषु सुश्रुतादिषु नखानुक्तलादेकैकस्यां शाखायां सप्तविंशतिस्तान्यष्टोत्तरशतमुक्तानि। इति दन्तोलूखलदन्तसहितानि तान्यष्टाविंशत्युत्तरशतास्थीनि द्विनवत्यधिकशतं भवन्ति ।
द्वावक्षकावित्यादि। अत्र द्विवप्रसङ्गाद् द्वे तालुनीत्युक्तम् । तालुगतद्वयवर्जमक्षकादिषु खल्वक्षश्रोणिभगमेढत्रिकगुदपृष्ठेषु द्वाचवारिंशत् । तद् यथा - द्वावक्षको कण्ठादयोऽसको द्वे । द्वे श्रोणीफलके इति नितम्बे द्वे । स्त्रीणामेकं भगास्थि पुंसां मेढास्थि । त्रिकसंश्रितमेकं गुदे चैकम्। इति पञ्च श्रोण्याम्, अक्षको द्वाविति सप्त। पृष्ठगतानि पञ्चविंशदिति द्वाचवारिंशत् । __ अथ ग्रीवां प्रत्यूद्ध सप्तत्रिंशदिति । तद् यथा-द्वे तालुनीत्युक्तम् । पञ्चदश ग्रीवाया मिति ; तेषामेकादश ग्रीवायां कण्ठनाड्यां चखारि। द्वे जत्रणि । नेमे शल्यतन्त्रे वर्णिते, हन्वस्थि चैकं न वर्णितमिति । द्वे हनुमूलबन्धने। द्वे ललाटे। वे अक्ष्णोर्दै गण्डयोः नासिकायां त्रीणीति घनरूपमेकवत् । इति वक्ष्यति शिरःकपालानि चलारि द्वौ शङ्खकाविति जत्रुगतद्वयवज्ज पश्चत्रिंशद् ग्रीवां प्रत्युद्ध म्।
अथ मध्यदेहे-द्वयोः पार्श्वयोरित्यादि। द्वयोः पार्श्वयोरेकैकस्मिन् पाकमूले वक्षसि लग्नानि द्वादश द्वादश । इति चतुविंशतिः । चतुविंशतिः पञ्जराष्ठानम्। जानु जङ्घोवोः सन्धिः। अक्षाविवाक्षको, जत्रुसन्धेः कीलकौ । तालुष के ताल्वस्थिनी।
For Private and Personal Use Only
Page #862
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
शारीरस्थानम् ।
२०३६
च पार्श्वकानि । तावन्ति चैषां स्थालिकान्यर्बुदाकाराणि तानि द्विसप्ततिः । द्वौ शङ्खौ चत्वारि शिरःकपालानि । वक्षसि सप्तदशेति त्रीणि षष्टाधिकानि शतान्यस्थनामिति ॥ ५ ॥
bo
स्थीनि पार्श्वकानि तान्येकैकस्मिन् पार्श्वे द्वादश द्वादशेति चतुब्विंशतिः । तावन्ति चैषां स्थालिकानि पृष्ठे खबुदाकाराणि द्वादश द्वादशेति चतुर्व्विशतिस्तानि मिलित्वा द्विसप्ततिः ।
वक्षसि सप्तदशेति । पूर्व्वं द्वे जत्रुणीत्युक्तम् इत्येकाधिकनवतिर्मध्यदेहे । द्वौ शङ्खौ चखारि शिरःकपालानीति ग्रीवां प्रत्यूर्द्ध पड़ व्याख्यातानीति मिलिखा षष्ट्यधिकानि त्रीणि शतान्यास्थनां भवन्ति । तत्र शल्यतन्त्रेषु दन्तोलूखलानि द्वात्रिंशद विंशतिर्नखा जत्रणि हन्वस्थि चैकमिति पष्टिः पृथङ नोच्यन्ते । दन्तग्रहणेन दन्तोलखलानां ग्रहणात् नखानां वाह्यत्वात् जत्रुणि द्वयोर्वक्षसोऽस्थिग्रहणेन ग्रहणात् हन्वस्थ्नश्च यौवने पृथकत्वाभावाद् द्वित्वमिति न विरोधः ।
सुश्रुते चोक्तम् | त्रीणि सपष्टान्यस्थिशतानि वेदवादिनो भाषन्ते । भवन्ति चात्र । स्थालैः सह चतुःषष्टिदेशना विंशतिर्नखाः । पाणिपादशलाकाच तासां स्थानचतुष्टयम् । षष्टाङ्गुलीनां द्वे पाणयोः कूर्चाधो मणिगुल्फयोः । चत्वार्यरत्नप्रोस्थीनि जङ्घायां तद्वदेव च । द्वे द्वे जानुकूर्परोरु-फलकांससमुद्भवे । अक्षे तालपके श्रोणी-फलके चैवमादिशेत् । भगास्थ्येक त्रिके पायौ पृष्ठे त्रिंशच पञ्च च । ग्रीवा पञ्चदशास्थिः स्यात् जन्येकैकं तथा हनोः । तन्मूले दो ललाटाक्ष - गण्डे नासाधनास्थिका । पार्श्वकस्थालिकैः सार्द्धमन्बुदानि fatafaः । at aant कपालानि चलायेव शिरस्यथ । उरः पञ्चदशास्थि स्यात् पुरुषस्यास्थिसंग्रहः । इति । एतदेवाग्नेयपुराणे याज्ञवल्क्यसंहितायाञ्च स्मृतावुक्तमिति ।
तथा पुनः सुश्रुते - शल्यतन्त्रे तु त्रीण्येव शतानि । तेषामष्टोत्तरशतं शाखासु । पड़ विंशत्युत्तरशतं श्रोणिपार्श्वपृष्ठाक्षोरःसु । ग्रीवां प्रत्युद्ध पपष्टः । एवमस्थनां त्रीणि शतानि पूर्यन्ते । एकैकस्यान्तु पादाङ्गल्यां त्रीणि त्रीणि तानि पञ्चदश । तलकूच्चे गुल्फ संश्रितानि सप्त । पावकम् | जङ्घायां
| जानुन्येकमेकमूरी, इति सप्तविंशतिरेकस्मिन् सनि भवन्ति । एतेन भास्थि अभिमुखं कटीसन्धानकारकं तिर्य्यगस्थि । स्थालकानीति पर्शुकानां मूलस्थानलग्नानि ।
For Private and Personal Use Only
Page #863
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri ke
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४०
चरक-संहिता। शरीरसंख्यानाम शारीरंम् पच्चेन्द्रियाधिष्ठानानि, तद् यथा त्वग जिह्वा नासिकारिणी कौँ च। पञ्च बुद्धीन्द्रियाणि, तद् यथा-स्पर्शनं रसनं घ्राणं दर्शनं श्रोत्रमिति । पञ्च कम्में न्द्रियाणि, तद् यथा-- हस्तौ पादौ पायुरुपस्थो जिह्वा चेति ॥६॥
हृदयं चेतनाधिष्ठानमेकम् । दश प्राणायतनानि। तद् यथा---मूर्दा कण्ठो हृदयं नाभिदं वस्तिरोजः शुक्र शोणितं इतरसक्थिवाहू च व्याख्यातो। तान्यष्टोत्तरशतमस्थ्नाम् । श्रोण्यां पश्च । तेषां वे नितम्वे । गुदभगत्रिकसंश्रितमेकैकम् । पार्वे पत्रिंशत् एवमेकस्मिन्, द्वितीयेऽपवम् । पृष्ठे त्रिंशत् । द्वे अक्षसंज्ञ। सप्तदशोरसि। ग्रीवायामेकादश। कण्ठनाड्यां चखारि। द्वे हन्वोदन्ता द्वात्रिंशत् । नासायां त्रीणि। द्व तालुनि । गण्डकर्णशङ्खध्वेकैकं तानि षट् । षट् शिरसि । तानि षट्षष्टिरिति त्रीणि शतान्यस्थ्नां पूयन्ते। इत्यस्थिसंग्रहो व्याख्यातो भवति ॥५॥
गङ्गाधरः-अथ पञ्चेन्द्रियाधिष्ठानानीति। तद् यथा-खजिह्वत्यादि। खचामुत्पत्तिरुक्ता। जिह्वायास्तूत्पत्तिः सुश्रुतेनोक्ता-उदरे पच्यमानानामाध्मानाद रुक्मसारवत् । कफशोणितमांसानां सारो जिह्वा प्रजायते ।। पञ्च बुद्धीन्द्रियाणीत्यादि स्पष्टम् । पश्च कर्मेन्द्रियाणीति । जिह्वा चेति वागिन्द्रियं न तु रसनेन्द्रियम्। द्वयोरधिष्ठानं हि जिह्वा ॥६॥
गङ्गाधरः-हृदयमिति सुश्रुतेऽप्युक्तम् । शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः। तस्याधो वामतः प्लीहा फुपफसश्च, दक्षिणतो यकृत् क्लोम च। तद्धृदयं विशेषेण चेतनास्थानमतस्तस्मिन् तमसाटते सर्वे प्राणिनः स्वपन्ति। भवति चात्र। पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम्। जाग्रतस्तद् विकशति स्वपतश्च निमीलतीति । विस्तरस्तु अथदशमहामूलीयेऽस्योक्तः। दश प्राणायतनानीति च विस्तरेण दशप्राणायतनिकेऽध्याये व्याख्यातम् । तेषु दशसु मध्ये पूर्वाणि भूर्द्धकण्ठहृदयनाभिस्थालकाचुदानि तु पशु कामूलान्यर्बुदाकाराण्यस्थीनि। नासिकागण्डकूटललाटानामेकमूलत्वा. देकमेवास्थि गणनीयम्। ये तु पृथगङ्गानि पठन्ति, तेषां नासागण्डकूटललाटानां त्रयाणां त्रीन्येवास्थीनि, एकत्वेन तु संख्यापूरणम् । अक्षिणी कौ च पृथक्त ऽपि एकैकेन्द्रियाधिष्ठानत्वेन एकत्वेन ग्राहेय। एवं हस्तौ पादौ च एकतया ग्राह्यौ ॥ ५॥६॥
चक्रपाणिः-इह दशप्राणायतनेषु दशप्राणायतनीयोक्तौ शङ्खौ परित्यज्य नाभिं मांसञ्च गृहीतम् ।
For Private and Personal Use Only
Page #864
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः] शारीरस्थानम्।
२०४१ मांसमिति। तेषु षट् पूर्वाणि मर्मसंख्यातानि। पञ्चदश कोष्ठाङ्गानि, तद् यथा—नाभिश्च हृदयश्च क्लोम च यकृच्च प्लीहा च वक्की च वस्तिश्च पुरीषाधारश्चामाशयश्च पक्वाशयश्चोत्तरगुदश्चाधरगुदश्च क्षुद्रान्तञ्च स्थूलान्तश्च वपावहनञ्चेति ॥ ७॥ गुदवस्तय इति षट् मर्म सङ्ख्यातानि। पञ्चदश कोष्ठागानीति। सप्त आशयाशानि। सुश्रते तु-आशयाः सप्त ते तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पकाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टमः इति। अत्राङ्गानि विकृणोति। तद् यथा-नाभिश्चेत्यादि। सुश्रुतेनोक्तम्-तस्यान्तरेण नाभिस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् । तद् आधमति वातेन देहस्तेनास्य वर्द्धते ॥ इति। क्लोमशब्देनात्र पुप्फुस उण्डुकश्चेति द्वयम्। सुश्रुतेनोक्तम्शोणितफेनप्रभवः फुफ्फुसः शोणित किट्टप्रभव उण्डुकः इत्युण्डुकः क्लोम। यकृत् प्लीहा च रक्ताशयः। सुश्रुतेनोक्तम्-गर्भस्य यकृत्प्लीहानौ शोणितजाविति । बुक्को वुक्कद्रयम्, वक्षोऽधस्तात् । सुश्रुतेऽप्युक्तम्-रक्तमेदःप्रसादाद् वुक्को भवत इति। वस्तिरेका मूत्राशयः। पुरीषाधारश्चेति यत्र पुरीषमादधाति । आमाशयश्चेति नाभिस्तनान्तरदेशो यत्र भुक्तमात्रमपक्वं तिष्ठति। पकाशयश्चेति नाभेरधस्तादेशो यत्र पक्क भुक्तस्य किट्ट तिष्ठति। उत्तरगुदञ्चेति तत् पक्वं पुरीषं यद्वहति। अधरगुदञ्चेति अपञ्चाङ्गुलिमानं त्रिबलिरूपं गुदं तस्याधोभागः पुरीषं यद्विसृजति। अन्त्रं यदुदरमध्यस्थं, या लोके नाहीत्युच्यते, न तु सा नाड़ी, शास्त्रे हि तदन्त्रमित्युच्यते। तच्च द्विविधं क्षुद्रान्त्रञ्च स्थूलान्त्रश्च। सुश्रुते तु गर्भस्येत्यधिकृत्य। असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः । तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति । ततोऽस्यान्त्राणि जायन्ते गुदं वस्तिश्च देहिनः ॥ इति । तथा सा त्रिव्यामान्यत्राणि पुंसां स्त्रीणामर्द्ध व्यामहीनानीति। व्यामोऽत्र सबक्षःप्रसारितबाद्वयम् । वपावहनञ्चेति । हृन्मेदस्तु वपा वसेति तद्वहनं मेदःस्थानम् । इति पञ्चदश कोष्ठाङ्गानीति ॥७॥ तेन नाभिमांसयोरपि प्राणायतनत्वं तथा शङ्खयोश्च, पाठद्वयदर्शनाद बोद्धव्यम् । यदुक्तम् दशप्राणायतनीये-दशवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः। शङ्खौ मर्मत्रयं करलो रक्तं शुक्रौजसी गुदम् ॥” इति । क्लोम पिपासास्थानम् । वस्तिः मूत्रस्थानम् । उत्तरगुदम्-यत्र पुरीषमवतिष्ठते । येन तु पुरीषं निष्क्रामति तदधरगुहस्थानम् 'तैलवर्त्तिका' इति ख्यातम् ॥ ७ ॥
२५६
For Private and Personal Use Only
Page #865
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४२
चरक-संहिता। शरीरसंख्यानाम शारीरम् षट्पञ्चाशत् प्रत्यङ्गानि षट्खङ्गषूपनिबद्धानि, यान्यपरिसंख्यातानि पूर्वमङ्गेषु परिसंख्यायमानेषु, तान्यन्यैः पर्यायैरिह प्रकाश्य व्याख्यातानि भवन्ति। तद् यथा-जवापिण्डिके द्वे ऊरुपिण्डिके द्वौ स्फिचौ द्वौ वृषणावेकं शेफो द्वे उखे द्वौ वङ्क्षणौ द्वौ कुकुन्दरौ एकंवस्तिशीर्षमेकमुदरं द्वौ स्तनौ द्वौ भुजौ छ द्व बाहुपिण्डिके चिवकमेकं द्वावोष्ठौ द्वे मृकण्यो द्वौ दन्तवेष्टकावेकं तालु एका गलशुण्डिका द्वे उपजिबिके एका गोजिबिका द्वौ गण्डौ द्वे कर्णशकुलिके द्वौ कर्णपुत्रको द्वे अक्षिकूट चत्वार्य्यक्षिवानि व अतिकनीनिके द्वे भ्र वावेकोऽवटुः चत्वारि
गङ्गाधरः-कोष्ठाङ्गान्युक्त्वा प्रत्यङ्गान्याह---षट्पञ्चाशत् प्रत्यङ्गानीत्यादि । नन्वेतानि किं पड़गाधिकान्युतावान्तराणीत्यत आह-खित्यादि। पूर्व येषु परिसंख्यायमानेष्वङ्गेषु यान्यपरिसङ्ख्यातानि तानि पड़नेषु पाणिपादशिरोऽन्तराधिषु पटमुपनिबद्धानि । तान्यन्यैः पर्यायैरिह पुनः प्रकाश्यानि भवन्ति । तद यथेत्यादि-तत्रतेजङ्घादिके द्वे द्वे । जङ्घद्वे द्वे चोरुपिण्डिके। द्वौ स्फिचौ। द्वौ वृषणौ । द्वे उखे। द्वौ वङ्गणे । द्वौ कुकुन्दरौ। द्वौ स्तनौ। द्वौ भुजौ। द्वे बाहुपिण्डिके । द्वावोष्ठौ। द्व मुक्कण्यौ । द्वौ दन्तवेष्टको । व उपजिहिके। द्वौ गण्डौ। द्वे कर्णशष्कुलिके । द्वौ कर्णपुत्रको। द्वे खक्षिकूटे। द्वे अक्षिकनीनिके। वे भ्र वो
चक्रपाणिः-पटपञ्चाशत् प्रत्यङ्गानीति, तद् यथा-वे जवापिण्डिके इत्यादिग्रन्थवक्ष्यमाणानि । यानीत्यादि-यानि यानि वक्ष्यमाणानि षट्पञ्चाशत् प्रत्यङ्गानि पूर्वमङ्गेषु हस्तादिषु षटसु परिसंख्यायमानेषु अपरिसंख्यातानि, तान्यन्यैः पर्यायैः प्रकाश्यानि भवन्तीति योजना। पर्यायाश्च 'जङ्घापिण्डिकादयः' शब्दा एव, एतेन हस्तादिषडङ्गकथनेनैव तदाश्रिता अपि जङ्घापिण्डिकादय उक्ता एव । सम्प्रति तु अवयवविशेषव्यवहारार्थ जङ्घापिण्डिकादयः पृथगुक्ता इति वाक्यार्थः। पूर्वमङ्गेष्वितिस्थाने पूर्वमन्येष्विति पाठः, तथापि 'अन्य'शब्देन हस्तादीनि घड़ङ्गानि ग्राह्याणि । उखे इति कक्षस्य पार्श्वयोनिम्नभागौ। कुकुन्दरौ स्फिचोरुपरि उन्नती भागौ। वस्तिशीर्ष नाभेरधः । श्लेप्मभुवौ कण्ठपार्श्वयोर्व्यबस्थितौ कठिनौ भागौ । सृक्कण्यौ वदनान्ते । व उपजिहिके इति जिह्वाया अधोगता जिह्वा, तथा उपरिगता ग्राह्या। एका गोजिविकेति गौर्वाक, तस्याः कारणमूता जिह्वा । तेन वचनकारणमूता प्रधानभूता जिद्वैव गृह्यते। कर्णशष्कुलिके कर्णगतावर्तकौ, कर्णपुत्रको तु द्वौ कर्णावेव। अक्षिकूटके
* द्वौ भुजौ इत्यत्र द्वौ श्लेष्मभुवौ इति चक्रः ।
For Private and Personal Use Only
Page #866
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम् ।
२०४३ पाणिपादहृदयानि। नव महान्ति च्छिद्राणि सप्त शिरसि द्व चाधः ॥८॥ च । इत्येतानि प्रत्यङ्गानि खलु (एकोनविंशतिः)। विंशतिः द्विद्विसङ्ख्यानि भवन्ति। शेफःप्रभृतीन्येकैकसयानि। तद यथा। एक शेफः (एका वस्तिः) एकं वस्तिशीषमेकम् उदरमेकं चिवुकमेकं तालु एका गलशुण्डिका एका गोजिहिका एकोऽयुटुः। तथान्यत्रोक्तम्-एकोऽवटरेकं मस्तकमेकं पृष्ठमेको नाभिरेक ललाटमेका नासिका ग्रीवा चैका । इत्येतान्येकैकसङ्ख्यानि। तत्र जङ्घापिण्डिका जानुनोरधस्तान्मांसपिण्डाकारमङ्गम्। अरुपिण्डिका अरुस्थमांसपिण्डिका । स्फिक नितम्बमांसपिण्डिका। वृषणावण्डद्वयम् । सुश्रुते च-मांसामुक्कफमेदःप्रसादाद वृषणौ भवतः इत्युक्तम्। शेफः शिश्नो ग्रीवाहृदयनिवन्धिनीनामधोगानां कण्डराणां प्ररोह इति। उखे इति उखौं कक्षपाश्वयोनिम्नभागः। ऊरुटषणयोर्मध्यभागो वङ्क्षणः। स्फिचोरुपय्यु नतभागः कुकुन्दरः। नाभेरधोदेशो वस्तिशीर्षम् । चिवुकं मुखाधोभागो हन्वग्रदेशः। एका गलशुण्डिकेति गलाभ्यन्तरं नलीति लोके। द्वे उपजिबिके इति गलसंलग्ना क्षुद्रजिह्वा चैका गलाभ्यन्तरमेका चति। एका गोजिढिकेति गौर्वाक तदर्था जिह्वा रसनानामेति। अवोटा । पाणिहृदयं पाणितलं पादहृदयं पादतलम् । नव महान्ति च्छिद्राणीति पुरुषाभिप्रायेण । तानि विवृणोति-सप्त शिरसि द्वे अधः इति । चक्षुषो योः द्वेच्छिद्रे । नासिकायां द्वेच्छिद्रे । कर्णयो यो च्छिद्रे । मुखच्छिद्रमकमिति सप्त च्छिद्राणि शिरसि महान्ति स्त्रीपुरुषयोः। उपस्थद्वारमेकमेकं गुदद्वारमिति द्व अधश्छिद्रे महती, इति नव महान्ति च्छिद्राणि स्त्रीपुंसयोब्रह्मरन्धे चैकम् आवृतमिति दश। स्त्रीणामपराणि त्रीणि महान्ति च्छिद्राणि । द्वे स्तनयोश्छिद्रे एक योनिद्वारमात्तववहमधस्तादिति त्रयोदश च्छिद्राणि स्त्रीणां महान्ति । सुश्रुते चोक्तानि-श्रवण-नयन वदन-घ्राण-गुदमेढाणि नव स्रोतांसि नराणां वहिर्मुखाण्येतानि, स्त्रीणामपराणि त्रीणि, द्वे स्तनयोरधस्ताद्रक्तवहञ्चैकमिति । तत्रान्तरेऽन्तर्मुखमेकं ब्रह्मरन्धमिति। तेन सह पुसो दश स्त्रीणां त्रयोदशेति । लोमकूपान्यसङ्ख प्रयानि क्षुद्रच्छिद्राणि ॥८॥ अक्षिगोलके। द्वे अक्षिकनीनिके इत्यत्र 'कनीनिका'शब्देन नासया सममक्षिसन्धिरभिधीयते। अवटुर्घाटा। चत्वारि पाणिपादहृदयानीति पाण्योः पादयोश्च तलानि मध्यानि चत्वारीत्यर्थः । एतावतैव पटपञ्चाशत् प्रत्यङ्गानि पूर्यन्ते। नव महान्ति च्छिद्राणीति व्याकरोति-सप्त शिरसि द्वे
For Private and Personal Use Only
Page #867
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४४
चरक-संहिता। शरीरसंख्यानाम शारीरम् एतावदृश्यं शक्यमपि निर्देष्टुम्, अनिद्देश्यमतः परं तर्यमेव। तद् यथा-नव स्नायुशतानि सप्त सिराशतानि ___ गङ्गाधरः-एतावदिति खगादिकं यावदुक्तं तावद् दृश्यं निर्देष्टु शक्यमतः परं प्रत्यङ्गं तर्यमूहनीयमिति। तद् वितृणोति-तद् यथेत्यादि। नव स्नायुशतानि। स्नायूनां नव शतानि। तदुक्तं सुश्रुतेऽपि-खपर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः। शल्यशानाहते नैष वर्ण्यतेऽङ्गेषु केषुचित् । तस्मानिःसंशयं ज्ञानं हा शल्यस्य वाञ्छता । शोधयिखामृतं सम्यग द्रष्टव्योऽङ्गविनिश्चयः। प्रत्यक्षतो हि यद् दृष्टं शास्त्रदृष्टश्च यद्भवेत् । समासतस्तदुभयं भूयोज्ञानविवर्द्धनम् ॥ तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीड़ितम् अवर्षशतिकं निःसृष्टात्रपुरीषं पुरुषमवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्वजकुशशणादीनामन्यतमेन वेष्टिताङ्गमप्रकाशे देशे कोथयेत् । सम्यकप्रकुथितञ्च उद्धत्य ततो देहं सप्तरात्रादुशीरवालवेणुवल्वजकुचीनामन्यतमेन शनैःशनैः अवघर्षयंस्त्रगादीन् सर्वानेव वाह्याभ्यन्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेत् चक्षुषा। श्लोको चात्र भवतः। न शक्यश्चक्षुषा द्रष्ट देहे सूक्ष्मतमो विभुः। दृश्यते शानचक्षुर्भिस्तपश्चक्षुभिरेव च। शरीरे चैव शास्त्रे च दृष्टार्थः स्याद विशारदः । दृष्टश्रुताभ्यां सन्देहमवापोह्याचरेत् क्रियाः॥ इति । तत्र । नव स्नायु. शतानि तासां शाखासु षट्शतानि । द्वशते त्रिंशच कोष्ठे । ग्रीवां प्रत्यूद्ध सप्ततिः इति। तत्रैककस्यान्तु पादाङ्गुल्यां षट् निचितास्तास्त्रिंशत् तावत्य एव तलकूच्चगुल्फेषु। तावत्य एव जङ्घायाम्। दश जानुनि। चत्वारिंशदूर। दश वङ्क्षणे। शतमध्यमेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थिवाहू च व्याख्यातौ। एवं शाखासु षट् शतानि भवन्ति । षष्टिः कट्यामशीतिः पृष्ठे पार्श्वयोः षष्टिरुरसि त्रिंशत् । एवं कोष्ठे द्वे शते त्रिंशच भवन्ति । षट्त्रिंशद ग्रीवायां मूद्धि चतुस्त्रिंशत् । एवं ग्रीवां प्रत्यूर्द्ध सप्ततिः। एवं नव स्नायुशतानि व्याख्यातानि। भवन्ति चात्र । स्नायूश्चतुविधा विद्यात् तास्तु सर्वा निबोध मे। प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा। प्रतानवत्यः शाखासु चाध इति । एतावत् त्वगादि दृश्यं प्रायः प्रत्यक्षविषय इत्यर्थः । अतः परं तळमेवेति अतस्त्वगादेः परं यत् स्नाय्वादि, तत् प्रायस्तयमेव, अनुमानगम्यमेवेत्यर्थः। यद्यपि स्नास्वाद्यपि प्रत्यक्षं भवति, तथापीह वक्ष्यमाणसंस्थायुक्तं सर्वं स्नाय्वादि न प्रत्यक्षेण सुकरग्रहणमिति तय॑म्' इत्युक्तम् । स्नाय्वादिभेदानेवाह-नव स्नायुशतानीत्यादि।
For Private and Personal Use Only
Page #868
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०४५ सर्वसन्धिषु चाप्यथ। वृत्तास्तु कण्डराः सा विशे याः कुशलैरिह । आमपकाशयान्तेषु वस्तौ च शुषिराः खलु। पाचौरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ। नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभियुता। भारतमा तरेदप्सु नृयुक्ता तु समाहिता। एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः। स्नायुभिर्बहुभिवेद्धास्तेन भारवहा नराः। न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः। व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम्। यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरास्तथा। स गूढं शल्यमुद्धषु देहाच्छनोति देहिनाम् ॥ इति । तथा। मेदसः स्नेहमादाय सिरा स्नायुखमाप्नुयात् । सिराणाञ्च मृदुः पाकः स्नायूनाश्च ततः खरः इति । इति नव स्नायुशतानि व्याख्यातानि भवन्ति ।
अथ सप्त सिराशतानीति। तदुक्तं सुश्रुते--सप्त सिराशतानि भवन्ति । याभिरिदं शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुश्चनप्रसारणादिभिविशेषैः। द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिमू लम् । ततश्च प्रसरन्त्यूद्ध मधस्तिर्यक् च । भवतश्चात्र । यावत्यस्तु सिराः कार्य सम्भवन्ति शरीरिणाम्। नाभ्यां सा निबद्धारताः प्रतन्वन्ति समन्ततः। नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिव्युपाश्रिताः। सिराभिराटतो नाभिश्चक्रनाभिरिवारकैः॥ तासां मूलसिराश्चवारिंशत् तासां वातवाहिन्यो दश । पित्तवाहिन्यो दश । कफवाहिन्यो दश । दश रक्तवाहिन्यः। तासान्तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिः शतञ्च भवति । तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च तावत्यः कफस्थाने, रक्तवाहिन्यस्तु यकृतप्लीहयोः । एवमेतानि सप्त सिराशतानि । तत्र वातवाहिन्यः सिरा एकस्मिन् सकथ्नि पञ्चविंशतिः। एतेनेतरसथिवाहू च व्याख्यातो। विशेषतस्तु कोष्ठे चतुस्त्रिंशत्-तासां गुदमेदाश्रिताः श्रोण्यामष्टो, द्वे वे पार्श्वयोः, षट् पृष्ठ, तावत्य एव चोदरे, दश वक्षसि, एकचत्वारिंशजत्रुण ऊर्द्ध म् ;-तासां चतुर्दश ग्रीवायां, कर्णयोश्चतस्रः, नव जिह्वायाम्, षट् नासिकायाम्, अष्टो नत्रयोः। एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम् । एष एव विभागः शेषाणामपि। विशेषतस्तु पित्तवाहिन्यो नत्रयोदश, कर्णयो । एवं रक्तवहाः कफवहाच । एवमेतानि सप्त सिराशतानि सविभागानि व्याख्याताति। भवन्ति चात्र । क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् । करोत्यन्यान् गुणांश्चापि खाः सिराः पवनश्चरन्। यदा तु कुपितो वायुः खाः सिराः प्रतिपद्यते। तदास्य विविधा रोगा जायन्ते वातसम्भवाः।
For Private and Personal Use Only
Page #869
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४६
चरक-संहिता। शरीरसंख्यानाम शारीरम् भ्रानिष्णुतामनरुचिमग्निदीप्तिमरोगताम्। संसपेत् स्वाः सिराः पित्तं कुर्य्याचान्यान् गुणानपि । यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः। स्नेहमङ्गेषु सन्धीनां स्थैर्य बलमुदीर्णताम् । करोत्यन्यान् गुणांश्चापि बलाशः स्वाः सिराश्चरन् । यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते। तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः । धातूनां पूरणं वर्ण स्पर्शज्ञानमसंशयम्। स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि। यदा तु कुपितं रक्त सेवते स्ववहाः सिराः। तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः। न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा। श्लेष्माणं वा वहन्त्येता अतः सर्ववहाः स्मृताः। प्रदुष्टानां हि दोषाणामुच्छितानां प्रधावताम्। ध्रुवमुन्मार्गगमनमतः सर्चवहाः स्मृताः। तत्रारुणा वातवहाः पूयेन्ते वायुना सिराः। पित्तादुष्णाश्च नीलाश्च शीता गौर्यः सिराः कफात्। अमृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः। अत ऊद्ध प्रवक्ष्यामि न विध्येद् याः सिरा भिषक् । वैकल्यं मरणश्चापि व्यधात् तासां ध्र वं भवेत् । सिराशतानि चनारि विद्याच्छाखासु बुद्धिमान्। षट्त्रिंशच्च शतं कोष्ठ चतुःषष्टिश्च मूद्धनि। शाखासु षोड़श सिराः कोष्ठे द्वात्रिंशदेव तु। पञ्चाशजत्रुणचोर्द्ध मवेध्याः परिकीर्तिताः॥ तत्र सिराशतमेकैकस्मिन् सथ्नि भवति । तासां जालधरा खेका, तिस्रश्चाभ्यन्तराः । तत्रोव्वीसंदे, लोहिताक्षसंज्ञा चैका एतास्ववेध्याः। एतेनेतरसथिवाहू च व्याख्यातो। एवमशस्त्रकृत्याः षोड़श शाखासु। द्वात्रिंशत् श्रोण्यां, तासामष्टाव शस्त्रकृत्याः । द्वे द्वे विटपयोः कटीकतकरुणयोश्च। अष्टावष्टावकैकस्मिन् पार्वे तासामेकैकामूद्ध गां परिहरेत् । पाश्चमधिगते च द्वे। चतस्रो विंशतिश्च पृष्ठवंशमुभयतरतासाम् ऊर्द्ध गामिन्ये द्वद्वे परिहरेद वृहतीसिरे। तावत्य एवोदरे। तासां मेढोपरि रोमराजीम् उभयतो द्वे व परिहरेत् । चत्वारिंशद्वक्ष सि, तासां चतुर्दशाशस्त्रकृत्याः । हृदये द्वे । द्वे द्वे स्तनमूले स्तनरोहितापलापस्तम्बेषूभयतोऽष्टौ। एवं द्वात्रिंशत् अशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति । सचतुःषष्टि सिराशतं जत्रण ऊर्द्ध भवति । तत्र षट्पञ्चाशच्छिरोधरायाम् ; तासामष्टौ चतस्रश्च मम्मेसंशाः परिहरेत् । द्वे कृकाटिकयोद्वे विधुरयोः । एवं ग्रीवायां षोड़शावेध्याः। हन्वोरुभयतोऽष्टावष्टौ । तासान्तु सन्धिधमन्यौ द्वे द्वे परिहरेत् । षट्त्रिंशजितायाम् ; तासामधः षोड़शाशस्त्रकृत्याः। रसवहे द्वे, वागवहे च द्वे। द्विादश नासायाम् । तासामोपनासिक्यश्चतस्रः परिहरेत् । तासामेव च तालुन्येकां मृदाबुद्देशे। अष्टात्रिंशत्
For Private and Personal Use Only
Page #870
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
७म अध्यायः] शारीरस्थानम्।
२०४७ द्वे धमनीशते पञ्च ® पेशीशतानि सप्तोत्तरं मर्मशतं वे पुनः उभयोनेंत्रयोः ; तासामेकैकामपाङ्गयोः परिहरेत् । कर्णयोर्दश। तासां शब्दवाहिनीनामेकैकां परिहरेत्। नासानेत्रगतास्तु ललाटे षष्टिः। तासां केशान्तानुगताश्चतस्रः। आवर्त्तयोरेकैका स्थापन्याञ्चैका परिहर्त्तव्या। शङ्खयोर्दश। तासां शङ्खसन्धिगतामेकैकां परिहरेत् । द्वादश मूर्द्धनि तासामुत्क्षेपयोद्व परिहरेत्। सीमन्तेष्वेकैकामेकामधिपताविति। एवमशस्त्रकृत्याः पञ्चाशजत्रुण ऊर्द्ध मिति। भवति चात्र। व्याम वन्त्यभितो देहं नामितः प्रसृताः सिराः। प्रतानाः पद्मिनीकन्दादविसादीनां यथा जलम् ॥ इति ।
अथ द्वे धमनीशते इति । धमनीनां द्वे शते भवतः। सुश्रुतेऽपि दृश्यतेचतुर्विंशतिधमन्यो नाभिप्रभवा अभिहिताः। तत्र केचिदाहुः सिराधमनीस्रोतसामविभागः। सिराविकारा एव धमन्यः स्रोतांसि चेति । तत् तु न सम्यक् । अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः। कस्मात् ? व्यञ्जनान्यखात्, मूलसंनियमात्, कर्मवैशेष्यादागमाच्च । केवलन्तु परस्परसन्निकर्षात् सदृशागमकर्मखात् सौम्याच विभक्तकर्मणामप्य विभाग इव कर्मसु भवति। तासान्तु नाभिप्रभवाणां धमनीनामूर्द्ध गा दश, दश चाधोगामिन्यश्चतस्रस्तिर्यगगाः। ऊद्ध गाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्रासजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत्। तासान्तु वातपित्तकफशोणितरसान द्व, द्वे वहतः, ता दश । शब्दरूपरसगन्धानष्टाभिहीते। द्वाभ्यां भाषते च, द्वाभ्यां घोषं करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते। द्वे चाश्रुवाहिण्यो, द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते ; ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः। तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः। एताभिरूद्ध नाभेरुदरपाश्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते याप्यन्ते च। भवति चात्र । अर्द्ध गतास्तु कुर्वन्ति कर्माण्येतानि सर्वशः। अधोगतास्तु वक्ष्यामि कर्म तासां यथायथम् । अधोगमास्तु वातमूत्रपुरीषशुक्रारीवादीन्यधो वहन्ति। तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थमेवान्नपानरसं विपकमौष्ण्याद्विरेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्द्धं गतानां तिय्यंगगतानां रसस्थानश्चाभिपूरयन्ति
* चत्वारीति चक्रः।
For Private and Personal Use Only
Page #871
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४८
चरक-संहिता। (शरीरसंख्यानाम शारीरम् मूत्रपुरीषस्वेदांश्च विरेचयन्त्यामपकाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्यौ अत्राश्रिते। तोयवहे द्वे। मूत्रवस्तिमभिप्रपन्ने मूत्रवहे हैं। शुक्रवहे द्वे शुक्रमादुर्भावाय द्वे विसर्गाय, ते एव रक्तमभिवहतो नारीणामार्त्तवसंचम्। द्वे बच्चों निरसन्यौ स्थूलात्रप्रतिबद्धे, अष्टावन्यास्तिर्यगगाणां धमनीनां स्वेदम् अर्पयन्ति। तास्वेतास्त्रिंशत् सविभागा व्याख्याताः।
एताभिरधो नाभेः पक्काशयकटीमूत्रपुरीषगुदवस्तिमेढसक्थीनि धार्यन्ते याप्यन्ते च। भवति चात्र। अधोगमास्तु कुर्वन्ति काण्येतानि सर्वशः। तिर्यग्गाः संप्रवक्ष्यामि कर्म तासां यथायथम्। तिर्यग्गाणान्तु चतसृणां धमनीनाम् एकैका पञ्चधा प्रतन्वन्ती विंशतिर्भवति । विंशतिश्चैकैका पुनरष्टधा प्रतन्वन्ती षष्टुात्तरशतं भवति, ता एता धमन्यो द्वे शते भवन्त्यथैवं शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते, तास्वसङ्घत्रयाः ; ताभिरिदं शरीरं गवाक्षितं विवद्धमाततश्च। तासां मुखानि रोमकूपप्रतिबद्धानि, यैः स्वेदम भिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तवे हिश्च, तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्याष्यन्तःशरीरम् अभिप्रतिपद्यन्ते खचि विपकानि, तैरेव स्पर्शसुखमसुखं वा गृह्णाति। तास्त्वेताश्चतस्रो धमन्यः सव्वाङ्गगताः सविभागा व्याख्याताः। भवतश्चात्र। यथा स्वभावतः खानि मृणालेषु विसेषु च। धमनीनां तथा खानि रसो यैरुपचीयते। पञ्चाभिभूतास्वथ पञ्चकृतः पञ्चेन्द्रियं पञ्चसु भावयन्ति। पञ्चेन्द्रियं पञ्चसु भावयिला पञ्चलमायान्ति विनाशकाले ॥ इति।
अथ यद्यपि स्रोतसां परिसंख्यानं स्रोतोविमाने व्याख्यातं, तथापि तत्प्रपञ्चाथ सौश्रुतमत ऊर्द्ध स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः । गर्भस्य तु। यथास्वमुष्मणा युक्तो वायुः स्रोतांसि दारयेत्। अनुप्रविश्य पिशितं पेशीविभजते तथा॥ तानि खलु स्रोतांसि प्राणान्नोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रा-ववहानि। येष्वधिक एकेषां बहूनि। एतेषां विशेषा बहवः। तत्र प्राणवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः ; तत्र विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवति। अन्नवहे दे, तयोमलमामाशयोऽन्नवाहिन्यश्च धमन्यः । तत्र विद्धस्याध्मानं शूलान्नद्वषो छदिः पिपासान्ध्यं मरणं वा। उदकवहे द्वे, तयोमूलं तालु क्लोम च; तत्र विद्धस्य पिपासा सद्योमरणश्च । रसवहे द्वे, तयोमूलं हृदयं रसवाहिन्यश्च
For Private and Personal Use Only
Page #872
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः। अथातः शरीरसंख्यानाम शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ शरीरसंख्यामवयवशः कृत्स्नं शरीरं प्रविभज्य सर्वशरीरसंख्यानप्रमाणज्ञानहेतोभगवन्तमात्रेयमग्निवेशः पप्रच्छ ॥ २॥
गङ्गाधरः-अथ शरीरविचयः शरीरोपकारार्थमिष्यते इति यदुक्तं, तत्रोक्ताध्यायोक्तशरीरविचयानन्तरं शरीरविचयपरिशेषं व्याकत्तुं शरीरसङ्ख्यानाम शारीरमारभते-अथात इत्यादि। शरीरस्य सङ्ख्या सङ्ख्याया ज्ञानमननेति शरीरसङ्ख्या, सा विद्यतेऽस्मिन्नध्याये मत्वर्थीयप्रत्ययः। पूर्ववच्छन्दसीति मखर्थे च्छन्दःप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावश्च विधाय शरीरसङ्घ प्रति निष्पाद्यते। शरीरसङ्ख्या नाम यस्य तत् तथा। सर्व पूर्ववत् ॥१॥
गङ्गाधरः-शरीरेत्यादि। अग्निवेशो भगवन्तमात्रेयं सर्वशरीराणां सङ्ख्यानस्य साया शानस्य प्रमाणं साधनं तस्य ज्ञानहेतोः शरीरमवयवशः प्रविभज्य शरीरसङ्ख्यां पप्रच्छेति योजना ॥२॥
चक्रपाणिः-पूर्वाध्याये धातुभेदेन शरीरमभिधाय एतदेव शरीरमवयवसंख्याभेदेन प्रतिपादयितु शरीरसंख्या उच्यन्ते, अवयवसंख्यानप्रमाणभेदेन च शरीरज्ञानं प्राधान्येन साक्षात् साधनं चिकित्सोपयुक्तं करिष्यतीति अध्यायान्ते 'शरीरसंख्यां यो वेद' इत्यादि। अवयवशः शरीरं विभज्य शरीरसंख्यां पप्रच्छेति योजना। पृच्छाप्रयोजनमाह-सर्वशरीरसंख्यानप्रमाणज्ञानहेतोरिति । संख्यानस्य प्रमाणमियत्ता संख्यानप्रमाणम्, तच्च 'षड़ द्वादश' इत्यादिग्रन्थवाच्यम् । किंवा संख्यानञ्च प्रमाणञ्च संख्यानप्रमाणम् । अत्र 'षट् त्वचः' इत्यादि संख्यानम्, 'दशोदकाञ्जलयः' इत्यादि शरीरावयवप्रमाणम् । किंवा संख्यानामप्रमाणज्ञानहेतोरिति पाठः । तत्र संख्यानप्रमाणस्य दत्तमेवोदाहरणम्, नामज्ञानन्तु 'एकजिटिका' इत्यादिग्रन्थे भवतीति व्याख्यानयन्ति ॥ ॥२॥
२५५
For Private and Personal Use Only
Page #873
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३४
चरक-संहिता। (शरीरसंख्यानाम शारीरम् ___ तमुवाच भगवानात्रेयः । शृणु मत्तोऽग्निवेश! शरीरं सर्वमभिसंचक्षाणस्य यथाप्रश्नमेकमनाः । यथावत् शरीरे षट् त्वचः; तद्यथा—उदकधरा त्वग वाह्या, द्वितीया त्वमृगधरा, तृतीया सिध्मकिलाससम्भवाधिष्टाना च, चतुर्थी कुष्ठसम्भवाधिष्ठाना,
गङ्गाधरः-तमुवाचेत्यादि। अभिसंचक्षाणस्य व्याख्यानं कुतो मम । यथावदित्यादि। पट खचस्ता विवृणोति-तद् यथेत्यादि। ननु सुश्रुतेन गर्भव्याकरणशारीरे तूक्तम्---अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः। तस्य खल्वेवं प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त खचो भवन्ति। तासां प्रथमाऽवभासिनी नाम, या सर्ववर्णानवभासयति पश्चविधाश्च च्छायां प्रकाशयति। सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठानति। तन्त्रे खस्मिन्नियं वाह्या खगुदकधरेति नाम्नाभिहिता। द्वितीया समृगधरेति। सुश्रुतेनापि तत्रैवोक्तं द्वितीया लोहिता नाम त्रीहेः षोड़शभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठानेति। तृतीया सिध्मकिलाससम्भवाधिष्ठाना चेति । अत्र सुश्रुतः प्रोवाच तृतीया श्वेता नाम ब्रीहेर्दादशभागप्रमाणा चर्मदलाजगल्वीमशकाधिष्ठाना। चतुर्थी ताम्रा नाम बीहेरष्टमभागप्रमाणा विविधकिलासकुष्ठाधिष्ठानेति द्वे खचे प्रोवाच । तत्रेऽस्मिन् ते द्वे त्वेकत्वेन स्वीकृत्य तृतीया खगुक्ता, तेनास्मिंस्तन्त्रे या चतुर्थी सा सुश्रुते पञ्चमी, अस्मिन् पञ्चमी या सुश्रुते सा पष्ठी, अस्मिन् पष्ठी सुश्रुते सप्तमीति न विरोधः । तथा च तृतीया या सा तूपरिदशे श्वेता, तत्र सिध्मचम्मदलाजगल्वीमशकाधिष्ठानम्। अधस्तात् तु ताम्रा किलासाख्यकुष्ठाधिष्ठाना एतयोः प्राधान्यात् सम्भवस्य कारणस्य दोषादरधिष्ठानभूता इत्यर्थः। चतुर्थीति।
चक्रपाणिः-आचक्षाणस्येत्यत्र 'मतम्' इति शेषः। तेन सर्व शरीरमाचक्षाणस्य मे मत्तः शृष्विति योजना। ततश्च 'नटस्य शृणोति' इतिवदनुपयोगे षष्ठी शृण्वित्यनेन। मतान्तरमप्यस्ति शरीरावयवसंख्यान इति सूचयति। ततश्च सुश्रुते-“सप्त त्वचस्त्रीण्यस्थ्नां शतानि" इत्यादिना यद्धि प्रतिपादितं संख्याविरुद्ध मुच्यते, तच्छल्यशास्त्रोपयुक्तमतभेदादिति दर्शयति । यदुक्तम् सुश्रुते"त्रीणि सषष्टानि शतान्यस्थ्नां वेदविदो भाषन्ते। शल्यतन्त्रे तु त्रीण्येव शतानि", अनेन वचनेन योऽन्योऽपि त्वगादिसंख्याभेदश्चरकसुश्रुतयोः स्वतन्त्रोपयुक्त संख्योपादानाच्चोन्नेयः । सिध्मकिलास
For Private and Personal Use Only
Page #874
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम्।
२०३५ पञ्चमी अलजीविद्रधीसम्भवाधिष्ठाना। षष्ठी तु सा यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः प्रविशति, याश्चाप्यधिष्ठायारूषि जायन्तै पर्वसन्धिषु सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि च। इति षट् त्वचः। एताः षडङ्ग शरीरमवतत्य तिष्ठन्ति ॥३॥ कुष्ठानां सम्भवस्य दोपस्याधिष्ठानं यस्यां सा तथा। सुश्रुते तु पश्चमीयमुक्ता । तद् यथा-पञ्चमी वेदिनी नाम ब्रीहिपञ्चमभागप्रमाणा कुष्ठविसर्पाधिष्ठाना। इति। पञ्चमीत्यलजीविद्रधीति प्राधान्यादुक्तम्। सुश्रुते हि रोहिणीनाम्नीयं पष्ठी खक् । तद् यथा-पष्ठी रोहिणी नाम ब्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठानेति। षष्ठीत्यादि। यस्यां खचि च्छिन्नायां ताम्यति पुरुषः । कीदृशं ताम्यतीति तद विवृणोति -अन्ध इवेत्यादि। तत्र कस्याधिष्टानमित्यत आह—याञ्चेत्यादि । अरू पीति । व्रणा या अरूपिका शोथरूपा व्रणाः। कुत्र कीदृशानीत्यत आह-पर्चेत्यादि। सुकृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्य तमानीत्यरूषीत्यस्य त्रीणि विशेषणानि । इत्येताः पट् वचः षड़ॉ शरीरमवतत्य व्याप्य तिष्ठन्तीति। उपलक्षणमेतत् तेन तन्त्रान्तरोक्तं शेषमपि बोध्यम् । तद यथा-सुश्रुते-सप्तमी मांसधरा नाम ब्रीहिद्वयप्रमाणा भगन्दरविद्रध्यर्शोऽधिठाना। यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटे मूक्ष्माङ्गल्यादिषु च। यतो वक्ष्यत्युदरेषु त्रीहिमुखेणाङ्गुष्ठोदरप्रमाणमवगार्ह विध्येदिति । कलाः खल्वपि सप्त सम्भवन्ति धावाशयान्तरमादाः। भवतश्चात्र । यथा हि सारः काष्ठेषु च्छिद्यमानेषु दृश्यते। तथा धातुहि मांसेषु च्छिद्यमानेषु दृश्यते। स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा। श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः। आसां प्रथमा मांसधरा नाम, यस्यां मांस सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति । भवति चात्र । यथा विसमृणालानि विवर्द्धन्ते समन्ततः। भूमौ पोदकस्थानि तथा मांसे सिरादयः। द्वितीया रक्तधरा नाम। मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिरासु यकृत्सम्भवाधिष्टानेति सिध्मकिलासौ यतो दोषात् सम्भवतः, तस्य दोपस्याधिष्टानभूता। एवमुत्तरत्रापि व्याख्येयम् । ताम्यतीत्यस्य विवरणम् – 'अन्ध इव तमः प्रविशति' इति। किंवा ताम्यतीति तमोयुक्तभावश्चेष्टते। अरूपीति व्रणानि। पर्वस्विति अवयवसन्धिषु ॥३॥
For Private and Personal Use Only
Page #875
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३६
चरक-संहिता। शरीरसंख्यानाम शारीरम् तत्रायं शरीरस्याङ्गविभागः-तद् यथा--द्वौ बाहू द्व सकथिनी शिरोग्रीवमन्तराधिरिति षडङ्गमङ्गम् ॥ ४॥
प्लीह्नोश्च भवति। भवति चात्र । वृक्षाद यथाभिप्रहतात् क्षीरिणः क्षीरमावहेत् । मांसादेवं क्षतात् क्षिप्रं शोणितं सम्पसिच्यते। तृतीया मेदोधरा नाम, मेदो हि सव्र्वभूतानामुदरस्थमण्व स्थिषु, महत्सु च मज्जा भवति। भवति चात्र । स्थूलास्थिषु विशेषेण मज्जा लभ्यन्तराश्रितः। अथेतरेषु सर्वेषु सरक्तं मेद उच्यते । शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता। चतुर्थी श्लेष्मधरा नाम सर्वसन्धिषु प्राणभृतां भवति। भवति चात्र । स्नेहाभ्यक्ते यथा वक्षे चक्र साधु प्रवत्तेते। सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा। पञ्चमी पुरीपधरा नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्काशयस्था। भवति चात्र । यकृत् समन्तात् कोष्ठश्च तथात्राणि समाश्रिता। उण्डकस्थं विभजते मलं मलधरा कला। षष्ठी पित्तधरा नाम, या चतुर्विधमन्नपानमुपयुक्तम् आमाशयात् प्रच्युतं पक्काशयोपरिस्थितं धारयति । भवति चात्र । अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम्। तज्जी-ति यथाकालं शोषितं पित्ततेजसा। सप्तमी शुक्रधरा नाम, या सर्वप्राणिनां सर्वशरीरव्यापिनी। भवन्ति चात्र । यथा पयसि सर्पिस्तु यथा चेक्षुरसे गुड़ः। शरीरेषु तथा शुक्रं नृणां विद्याद भिषग्वरः। द्वाङ्गुले दक्षिणे पार्चे वस्तिद्वारस्य चाप्यधः। मूत्रस्रोतःपथाच्छ्क्रं पुरुषस्य प्रवत्तेते। कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा। स्त्रीषु व्यायच्छतश्चापि हर्षात् तत् सम्प्रवत्तेते ॥” इति ॥३॥
गङ्गाधरः-अथ किं पड़ॉ शरीरमित्यत आह-तत्रायमित्यादि। द्वौ बाहू इति द्वे अङ्गे। द्वे सक्थिनी इति द्वे अङ्गे। शिरोग्रीवमित्येकमङ्गम्। शिरश्च ग्रीवा चेति तयोः समाहार इत्येकवद्भावात्। अन्तराधिरित्येकमङ्गम् ; अन्तर्मध्यमादधातीति व्युत्पत्त्या मध्यदेह इत्यर्थः। इति षडङ्गमङ्गं शरीरम् । सुश्रतेऽप्युक्तम् शरीरसङ्ख्याव्याकरणशारीरे-तच्च षड़ॉ शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर इति । अत्र शिर इति ग्रीवापर्यन्तं शिरःसंशम् ॥४॥
चक्रपाणिः-पड़ङ्गतामुक्तां शरीरस्य विभजते-तत्रायमित्यादि। शिरश्च ग्रीवा च शिरोप्रोवम्, एतच्चैक्यं विवक्षया ज्ञेयम् ; अन्तराधिर्मध्यम् ॥ ४ ॥
For Private and Personal Use Only
Page #876
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०३७ त्रीणि षष्टाधिकानि शतान्यस्थ्नां सह दन्तोलखलनखैः ; तद् यथा-द्वात्रिंशद् दन्तोलूखलानि, द्वात्रिंशदन्ताः, विंशतिर्नखाः, विंशतिः पाणिपादशलाकाः । षष्टिरङ्गल्यस्थीनि । द्वे पाण्योंद्रे कू_धश्चत्वारः पाण्योर्मणिकाः, चत्वारः पादयोगुल्फाः। चत्वार्य्यरत्नबोरस्थीनि चत्वारि जङ्घयोः द्वे जानुनोद्वे
गङ्गाधरः-त्रीणीत्यादि। दन्तनखैः सहास्थ्नां षष्ट्यधिकानि त्रीणि शतानि नृणामिति। ननु शल्यतन्त्रे त्रीणि शतान्यस्थ्नामित्युक्तं कथमिह षष्टाधिकानीत्यत आह-सहेत्यादि। शल्यतन्त्र सुश्रुतेऽप्युक्तम् । त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते, शल्यतन्त्रेषु त्रीण्येव शतानि । इति । शल्यतन्त्रेष येषामस्थ्नां विशेषेण शस्त्रक्रिया चिकित्सिते नास्ति तानि षष्टयस्थीनि नोपदिश्यन्ते, न तु सन्तीति कृखा नोपदिश्यन्ते। तानि च पष्टिरस्थ्नामेषा-दन्तोलूखलेन जत्रस्थीनि षष्टिस्तैः सह त्रीणि शतानि भवन्त्यस्थ्नामिति । तानि वितृणोतिद्वात्रिंशदित्यादि । दन्तानां द्वात्रिंशत् एकैकस्यैकैकमुलूखलाकृतिस्थितिस्थानमिति। द्वात्रिंशदेव द-तोलूखलानि शल्यतन्त्रे नोक्तानि। द्वात्रिंशद दन्तास्तूक्तास्तद्ग्रहणैर्न तान्यपि गृह्यन्ते । विंशतिनखा इति शल्यतन्त्रे नोक्तम् । विंशतिः पाणिपादशलाका इति। द्वयोः पाण्योः पादयोश्च द्वयोस्तलेष चतुर्यु स्थानेष्वङ्गलिविंशतः मूलेषु स्थिताः विंशतिः शलाकाः।पष्टिरङ्गल्यस्थीनि। पाणिपादचतुष्टये विंशतेरङ्गुलीनाम् एकैकस्यामङ्गुल्यां त्रीणि त्रीण्यस्थीनि तान्येकैकस्मिन् पाणिपादे पञ्चदश, चतुर्यु पष्टिः। द्वे अस्थिनी पाष्ण्योः । पादयोमू ले शलाकाभ्योऽधस्तादेकैकमिति छ । द्वे कूर्चाध इति पाण्योः शलाकाभ्योऽधस्तात् तच्छलाकाबन्धे एकैकमिति, द्वयोः पाण्योमू ले द्वे अस्थिनी पाास्थिवत् । ततोऽधस्ताचखारः पाण्योमैणिका मणिबन्धस्थाने त्वेककस्मिन् पाणौ अस्थिनी; द्वयोश्चवारि । एवमेव पादयोश्चवारो गुल्फा इति । ततोऽधस्ताचवारि अरनयोः
चक्रपाणिः-सषष्टानीति षष्टयधिकानि। दन्तेषूलूखलम्, यत्राश्रिता दन्ताः। यद्यपि नखा विविधाशितपीतीये मलभागपोष्यत्वेन मले एवं प्रक्षिप्ताः, तथापीहास्थितारूपयोगस्यापि विद्यमानत्वाद् अस्थिगणनायां पतिताः। प्रत्यङ्गुलि पर्वत्रयम्। तेन विंशत्यङ्गुलि. गतम् अस्थनां विंशतित्रयं भवति। वृद्धाङ्गुष्ठे यस्तपादप्रविष्टम्, तत् तृतीयं पर्व ज्ञेयम् । वृद्धाङ्गुष्ठशलाका अपि स्वल्पमाना ज्ञेयाः, अङ्गुलीनां शलाका यत्र लग्नाः, तत्र शलाका अङ्गुष्टाधि
For Private and Personal Use Only
Page #877
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३८
चरक-संहिता। [ शरीरसंख्यानाम शारीरम कूपरयोढे ऊोळे बाह्वोः सांसयोः, द्वावक्षको द्वे तालुनि, द्र श्रोणीफलके, एकं भगास्थि पुंसां मेदास्थि, एक त्रिकसंश्रितमेकं गुदास्थि, पृष्ठगतानि पञ्चत्रिंशत्, पञ्चदशास्थीनि ग्रीवायाम्। वे जत्रण्येकं हन्वस्थि, द्वे हनुमूलबन्धने, द्वे ललाटे, द्वे अक्षणोद्धे गण्डयो सिकायां त्रीणि घोणा. ख्यानि, द्वयोः पार्श्वयोश्चतुर्विंशतिश्चतुर्विंशतिः पञ्जरास्थीनि अस्थीनि । हस्तयोः प्रकोष्ठे खेकैकस्मिन् द्वे व अस्थिनी, ततश्चत्वारि द्वयोरिति। एवं चखारि जङ्घयोरस्थीनि गुलफाधस्ताजानुपर्यन्ते। द्वे जानुनोरिति पृथुगुटिकाकारे। एवमेव कूपरयोढे अस्थिनी। प्रकोष्ठबाहोः सन्धौ क्षुद्रगुडिकाकारे द्वे । द्वे ऊौरित्येकैकस्मिन् ऊरावेकैकमिति द्व। एवमेव सांसयो हो, एकैकस्मिन् बाहावेकैकमिति द्वे। इत्येवं चतसृषु पाणिपादरूपासु शाखासु खल्वेकैकस्यां शाखायां नखैः सह द्वात्रिंशदस्थीनि ; चतसृषु तान्यष्टाविंशत्युत्तरं शतं भवन्ति । शल्यतन्त्रेषु सुश्रुतादिषु नखानुक्तखादेकैकस्यां शाखायां सप्तविंशतिस्तान्यष्टोत्तरशतमुक्तानि। इति दन्तोलूखलदन्तसहितानि तान्यष्टाविंशत्युत्तरशतास्थीनि द्विनवत्यधिकशतं भवन्ति ।।
द्वावक्षकावित्यादि। अत्र द्विवप्रसङ्गाद् द्वे तालुनीत्युक्तम् । तालुगतद्वयवजमक्षकादिषु खल्वक्षश्रोणिभगमेढ त्रिकगुदपृष्ठेषु द्वाचवारिंशत् । तद् यथाद्वावक्षको कण्ठादधोऽसको द्व। द्वे श्रोणीफलके इति नितम्बे द्व। स्त्रीणामेकं भगास्थि पुंसां मेढास्थि । त्रिकसंश्रितमेकं गुदे चैकम् । इति पञ्च श्रोण्याम्, अक्षको द्वाविति सप्त। पृष्ठगतानि पञ्चत्रिंशदिति द्वाचखारिंशत् । ___ अथ ग्रीवां प्रत्यूद्ध सप्तत्रिंशदिति । तद् यथा-द्वे तालुनीत्युक्तम् । पञ्चदश ग्रीवायामिति ; तेषामेकादश ग्रीवायां कण्ठनाड्यां चखारि। द्वे जत्रणि । नेमे शल्यतन्त्रे वर्णिते, हन्वस्थि चैकं न वर्णितमिति । द्वे हनुमूलबन्धने। द्वे ललाटे। वे अक्ष्णो गण्डयोः नासिकायां त्रीणीति घनरूपमेकवत्। इति वक्ष्यति शिरःकपालानि चखारि द्वौ शङ्खकाविति जत्रुगतद्वयवज्ज पश्चत्रिंशद् ग्रीवां प्रत्युद्धम्। ___ अथ मध्यदेहे-द्वयोः पार्श्वयोरित्यादि। द्वयोः पार्श्वयोरेकैकस्मिन् पार्श्वकमूले वक्षसि लग्नानि द्वादश द्वादश। इति चतुर्विंशतिः । चतुविंशतिः पञ्जराष्ठानम्। जानु जङ्घोोः सन्धिः। अक्षाविवाक्षको, जत्रुसन्धेः कीलको । तालुष के ताल्वस्थिनी।
For Private and Personal Use Only
Page #878
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम् । २०३६ च पार्श्वकानि। तावन्ति चैषां स्थालिकान्यवदाकाराणि तानि द्विसप्ततिः। द्वौ शङ्कको चत्वारि शिरःकपालानि। वक्षसि सप्तदशेति त्रीणि षष्टाधिकानि शतान्यस्थ्नामिति ॥५॥ स्थीनि पार्श्वकानि तान्येकै कस्मिन् पाश्च द्वादश द्वादशेति चतुर्विंशतिः । तावन्ति चैषां स्थालिकानि पृष्ठे खर्बुदाकाराणि द्वादश द्वादशेति चतुर्विशतिस्तानि मिलिखा द्विसप्ततिः।
वक्षसि सप्तदशेति। पूर्व व जत्रुणीत्युक्तम् इत्येकाधिकनवतिमध्यदेहे । द्वौ शङ्खको चखारि 'शिरःकपालानीति ग्रीवां प्रत्यूर्द्ध पड़, व्याख्यातानीति मिलिखा पष्ट्यधिकानि त्रीणि शतान्यास्थ्नां भवन्ति । तत्र शल्यतन्त्रेषु दन्तोलूखलानि द्वात्रिंशद विंशतिनखा जत्रणि द्वे हन्वस्थि चैकमिति पष्टिः पृथङ् नोच्यन्ते। दन्तग्रहणेन दन्तोलखलानां ग्रहणात् नखानां वाह्यखात् जत्रुणि द्वयोर्वक्षसोऽस्थिग्रहणेन ग्रहणात् हन्वस्थ्नश्च यौवने पृथकवाभावाद द्विखमिति न विरोधः। __सुश्रुते चोक्तम् । त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते। भवन्ति चात्र । स्थालैः सह चतुःषष्टिर्दशना विंशतिर्नखाः। पाणिपादशलाकाश्च तासां स्थानचतुष्टयम् । षष्टाङ्गुलीनां द्वे पाण्योः कूर्चाधो मणिगुल्फयोः। चत्वार्यरत्रगोश्वास्थीनि जङ्घायां तद्वदेव च। द्वे द्वे जानुकूपरोरु-फलकांससमुद्भवे । अक्षे तालूपके श्रोणी-फलके चैवमादिशेन् । भगास्थ्येकं त्रिके पायौ पृष्ठे त्रिंशच पञ्च च। ग्रीवा पञ्चदशास्थिः स्यात् जच्चेकैकं तथा हनोः । तन्मूले द्व ललाटाक्षि-गण्डे नासाघनास्थिका। पाश्वकस्थालिकः सार्द्धमवुदानि द्विसप्ततिः। द्वौ शङ्खको कपालानि चखायंव शिरस्यथ । उरः पञ्चदशास्थि स्यात् पुरुषस्यास्थिसंग्रहः। इति । एतदेवाग्नेयपुराणे याज्ञवल्क्यसंहितायाश्च स्मृतावुक्तमिति
तथा पुनः सुश्रुते--शल्यतन्त्रे तु त्रीण्येव शतानि। तेषामष्टोत्तरशतं शाखासु । पड़ विंशत्युत्तरशतं श्रोणिपार्श्वपृष्ठाक्षोरःसु। ग्रीवां प्रत्यूद्ध पट्पष्टिः । एवमस्थ्नां त्रीणि शतानि पूयन्ते। एकैकस्यान्तु पादाङ्गल्यां त्रीणि त्रीणि तानि पञ्चदश। तलकूच्चगुल्फसंश्रितानि सप्त। पार्णावेकम् । जङ्घायां द्वे। जानुन्येकमेकमूरो, इति सप्तविंशतिरेकस्मिन् सनि भवन्ति। एतेन भगास्थि अभिमुखं कटीसन्धानकारकं तिर्यगस्थि। स्थालकानीति पर्युकानां मूलस्थानलग्नानि ।
For Private and Personal Use Only
Page #879
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४०
चरक-संहिता। शरीरसंख्यानाम शारीरंम् पच्चेन्द्रियाधिष्ठानानि, तद् यथा-त्वग जिह्वा नासि. काक्षिणी कौँ च। पञ्च बुद्धीन्द्रियाणि, तद् यथा-स्पर्शनं रसनं घ्राणं दर्शनं श्रोत्रमिति । पञ्च कम्मेन्द्रियाणि, तद् यथाहस्तौ पादौ पायुरुपस्थो जिह्वा चेति ॥ ६ ॥
हृदयं चेतनाधिष्ठानमेकम् । दश प्राणायतनानि। तद् यथा---मूर्दा कण्ठो हृदयं नाभिमुदं वस्तिरोजः शुक्र शोणितं इतरसक्थिवाहू च व्याख्यातो! तान्यष्टोत्तरशतमस्थ्नाम् । श्रोण्यां पञ्च । तेपा द्वे नितम्वे । गुदभगत्रिकसंश्रितमेकैकम् । पार्चे पट्त्रिंशत् एवमेकस्मिन्, द्वितीयेऽपवम् । पृष्ठे त्रिंशत् । द्वे अक्षसंज्ञ। सप्तदशोरसि। ग्रीवायामेकादश । कण्ठनाड्यां चखारि। द्वे हन्वोदन्ता द्वात्रिंशत् । नासायां त्रीणि। द्व तालुनि । गण्डकर्णशङ्खध्वेकैकं तानि षट् । षट् शिरसि। तानि षट् पष्टिरिति त्रीणि शतान्यस्थ्नां पूयन्ते। इत्यस्थिसंग्रहो व्याख्यातो भवति ॥५॥
गङ्गाधरः-अथ पञ्चेन्द्रियाधिष्ठानानीति। तद् यथा-खजिह्वत्यादि। खचामुत्पत्तिरुक्ता। जिह्वायास्तूत्पत्तिः सुश्रुतेनोक्ता-उदरे पच्यमानानामाध्मानाद रुक्मसारवत् । कफशोणितमांसानां सारो जिह्वा प्रजायते ॥ पञ्च बुद्धीन्द्रियाणीत्यादि स्पष्टम्। पञ्च कर्मेन्द्रियाणीति । जिह्वा चेति वागिन्द्रियं न तु रसनेन्द्रियम्। द्वयोरधिष्ठानं हि जिह्वा ॥६॥ ___ गङ्गाधरः-हृदयमिति सुश्रुतेऽप्युक्तम्। शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः। तस्याधो वामतः प्लीहा फुपफसश्च, दक्षिणतो यकृत् लोम च। तद्धदयं विशेषेण चेतनास्थानमतस्तस्मिन् तमसारते सबै प्राणिनः स्वपन्ति । भवति चात्र। पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद् विकशति स्वपतश्च निमीलतीति । विस्तरस्तु अर्थदशमहामूलीयेऽस्योक्तः। दश प्राणायतनानीति च विस्तरेण दशप्राणायतनिकेऽध्याये व्याख्यातम् । तेषु दशसु मध्ये पूर्वाणि मूर्द्धकण्ठहृदयनाभिस्थालकार्बुदानि तु पशुकाभूलान्यर्बुदाकाराण्यस्थीनि। नासिकागण्डकूटललाटानामेकमूलत्वाटेकमेवास्थि गणनीयम्। ये तु पृथगङ्गानि पठन्ति, तेषां नासागण्डकूटललाटानां त्रयाणां श्रीन्येवास्थीनि, एकत्वेन तु संख्यापूरणम्। अक्षिणी कौ च पृथक्त ऽपि एकैकेन्द्रियाधिष्ठानत्वेन एकत्वेन ग्राहेय। एवं हस्तौ पादौ च एकतया ग्राह्यौ ॥ ५॥६॥
चक्रपाणिः-इह दशप्राणायतनेषु दशप्राणायतनीयोक्तौ शङ्खौ परित्यज्य नाभिं मांसञ्च गृहीतम् ।
For Private and Personal Use Only
Page #880
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः] शारीरस्थानम्।
२०४१ मांसमिति। तेषु षट् पूर्वाणि मर्मसंख्यातानि। पञ्चदश कोष्ठाङ्गानि, तद् यथा-नाभिश्च हृदयश्च क्लोम च यकृच्च प्लीहा च वुको च वस्तिश्च पुरीषाधारश्चामाशयश्च पक्वाशयश्चोत्तरगुदश्चाधरगुदश्च क्षुद्रान्तञ्च स्थूलान्तञ्च वपावहनञ्चति ॥ ७॥ गुदवस्तय इति षट् मर्म सङ्ख्यातानि। पञ्चदश कोष्ठाङ्गानीति। सप्त आशया. ङ्गानि । सुश्रते तु-आशयाः सप्त ते तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पकाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टमः इति। अत्राङ्गानि विवृणोति। तद यथा-नाभिश्चेत्यादि। सुश्रुतेनोक्तम्-तस्यान्तरेण नाभिस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् । तद् आधमति वातेन देहस्तेनास्य वर्द्धते ॥ इति। क्लोमशब्देनात्र पुप्फुस उण्डुकश्चेति द्वयम्। सुश्रुतेनोक्तम्शोणितफेनप्रभवः फुफ्फुसः शोणितकिट्टप्रभव उण्डुकः इत्युण्डुकः क्लोम। यकृत प्लीहा च रक्ताशयः। सुश्रुतेनोक्तम्-गर्भस्य यकृत्प्लीहानौ शोणितजाविति । वुको वुक्कट्ठयम्, वक्षोऽधस्तात् । सुश्रुतेऽप्युक्तम्-रक्तमेदःप्रसादाद बुक्को भवत इति। वस्तिरेका मूत्राशयः। पुरीषाधारश्चेति यत्र पुरीषमादधाति । आमाशयश्चेति नाभिस्तनान्तरदेशो यत्र भुक्तमात्रमपक्वं तिष्ठति। पकाशयश्चेति नाभेरधस्तादेशो यत्र पक भुक्तस्य किटं तिष्ठति। उत्तरगुदञ्चेति तत् पक्वं पुरीषं यद्वहति। अधरगुदञ्चेति अद्धपश्चाङ्गुलिमानं त्रिबलिरूपं गुदं तस्याधोभागः पुरीषं यद्विसृजति। अन्त्रं यदुदरमध्यस्थं, या लोके नाड़ीत्युच्यते, न तु सा नाड़ी, शास्त्रे हि तदन्त्रमित्युच्यते। तच द्विविधं क्षुद्रान्त्रञ्च स्थूलान्त्रश्च। सुश्रुते तु गर्भस्येत्यधिकृत्य । असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः । तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति । ततोऽस्यान्त्राणि जायन्ते गुदं वस्तिश्च देहिनः ॥ इति। तथा सा त्रिव्यामान्यन्त्राणि पुंसां स्त्रीणामर्द्ध व्यामहीनानीति। व्यामोऽत्र सबक्षःप्रसारितबाहुव्यम् । वपावहनञ्चेति । हृन्मेदस्तु वपा वसेति तद्वहनं मेदःस्थानम् । इति पञ्चदश कोष्ठाङ्गानीति ॥७॥ तेन नाभिमांसयोरपि प्राणायतनत्वं तथा शङ्खयोश्च, पाठद्वयदर्शनाद बोद्धव्यम् । यदुक्तम् दशप्राणायतनीये-“दशवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः। शङ्खो मर्मत्रयं कच्छो रक्तं शुक्रौजसी गुदम् ॥” इति । क्लोम पिपासास्थानम् । वस्तिः मूत्रस्थानम् । उत्तरगुदम्-यत्र पुरीषमवतिष्ठते। येन तु पुरीषं निष्क्रामति तदधरगुदस्थानम् 'तैलवर्त्तिका' इति ख्यातम् ॥ ७ ॥
२५६
For Private and Personal Use Only
Page #881
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४२
चरक-संहिता। शरीरसंख्यानाम शारीरम् षट्पञ्चाशत् प्रत्यङ्गानि षट्स्वङ्गेषूपनिबद्धानि, यान्यपरिसंख्यातानि पूर्वमङ्गेषु परिसंख्यायमानेषु, तान्यन्यैः पर्यायैरिह प्रकाश्य व्याख्यातानि भवन्ति। तद् यथा-वे जवापिण्डिके वे ऊरुपिण्डिके द्वौ स्फिचौ द्वौ वृषणावेकं शेफो द्वे उखे द्वौ वक्षणौ द्वौ कुकुन्दरौ एकंवस्तिशीर्षमेकमुदरं द्वौ स्तनो द्वौ भुजौ छ द्व बाहुपिण्डिके चिवकमेकं द्वावोष्ठौ द्वे मृकण्यो द्वौ दन्तवेष्टकावेक तालु एका गलशुण्डिका द्वे उपजिहिके एका गोजिह्निका द्वौ गण्डौ द्वे कर्णशष्कुलिके द्वौ कर्णपुत्रको द्वे अक्षिकूटे चत्वार्याक्षिवानि व अक्षिकनीनिके द्वे भ्र वावेकोऽवटुः चत्वारि
गङ्गाधरः-कोष्ठाङ्गान्युक्त्वा प्रत्यङ्गान्याह-पट्पञ्चाशत् प्रत्यङ्गानीत्यादि । नन्वेतानि किं पड़ङ्गाधिकान्युतावान्तराणीत्यत आह-पवित्यादि। पूर्व येषु परिसंख्यायमानेष्वङ्गेषु यान्यपरिसङ्ख्यातानि तानि पड़ङ्गेषु पाणिपादशिरोऽन्तराधिषु पटमुपनिबद्धानि । तान्यन्यैः पायैरिह पुनः प्रकाश्यानि भवन्ति । तद यथेत्यादि-तत्रैते जङ्घादिके द्वे द्वे । जङ्घ द्वे द्वे चोरुपिण्डिके। द्वौ स्फिचौ। द्वौ दृषणौ । द्वे उखे। द्वौ वङ्क्षणे । द्वौ कुकुन्दरौ। द्वौ स्तनौ। द्वौ भुजौ। वे बाहुपिण्डिके । द्वाबोष्ठौ। द्व मुक्कण्यो । द्वौ दन्तवेष्टको । व उपजिहिके। द्वौ गण्डौ। द्वे कर्णशष्कुलिके । द्वौ कर्णपुत्रको । द्वे लक्षिकूटे। द्वे अक्षिकनीनिके। द्वे भ्र वौ
चक्रपाणिः-पटपञ्चाशत् प्रत्यङ्गानीति, तद् यथा-डे जवापिण्डिके इत्यादिग्रन्थवक्ष्यमाणानि । यानीत्यादि-यानि यानि वक्ष्यमाणानि षट्पञ्चाशत् प्रत्यङ्गानि पूर्वमङ्गेपु हस्तादिषु षट्सु परिसंख्यायमानेषु अपरिसंख्यातानि, तान्यन्यैः पर्यायैः प्रकाश्यानि भवन्तीति योजना। पर्यायाश्च 'जङ्घा. पिण्डिकादयः' शब्दा एव, एतेन हस्तादिषडङ्गकथनेनैव तदाश्रिता अपि जवापिण्डिकादय उक्ता एव । सम्प्रति तु अवयवविशेषव्यवहारार्थं जवापिण्डिकादयः पृथगुक्ता इति वाक्यार्थः। पूर्वमङ्गेष्वितिस्थाने पूर्वमन्येष्विति पाठः, तथापि 'अन्य'शब्देन हस्तादीनि षडङ्गानि ग्राह्याणि । उखे इति कक्षस्य पाश्र्वयोनिम्नभागौ। कुकुन्दरौ स्फिचोरुपरि उन्नती भागौ। वस्तिशीर्ष नाभेरधः । श्लेप्मभुवौ कण्ठपायोर्व्यवस्थितौ कटिनी भागौ। सक्कयौ वदनान्ते । द्व उपजिबिके इति जिह्वाया अधोगता जिह्वा, तथा उपरिगता ग्राह्या। एका गोजिबिकेति गौर्वाक, तस्याः कारणभूता जिह्वा । तेन वचनकारणभूता प्रधानभूता जिद्वैव गृह्यते। कर्णशष्कुलिके कर्णगतावतंकी, कर्णपुत्रको तु द्वौ कर्णावेव। अक्षिकूटके
* द्वौ भुजौ इत्यत्र द्वौ श्लेष्मभुवौ इति चक्रः ।
For Private and Personal Use Only
Page #882
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ]
२०४३
शारीरस्थानम् । पाणिपादहृदयानि । नव महान्ति च्छिद्राणि सप्त शिरसि द्व े
चाधः ॥ ८ ॥
च । इत्येतानि प्रत्यङ्गानि खलु ( एकोनविंशतिः) । विंशतिः द्विद्विसङ्ख्यानि भवन्ति । शेफः प्रभृतीन्येकैकसङ्ख्यानि । तद् यथा । एकं शेफः (एका वस्तिः) एकं वस्तिशीर्षमेकम् उदरमेकं चिवुकमेकं तालु एका गलशुण्डिका एका गोजिह्विका एको
दुः । तथान्यत्रोक्तम् - एकोऽवटरेकं मस्तकमेकं पृष्ठमेको नाभिरेकं ललाटमेका नासिका ग्रीवा चैका । इत्येतान्येकैकसङ्ख्यानि । तत्र जङ्घापिण्डिका जानुनोरधस्तान्मांसपिण्डाकारमङ्गम् । ऊरुपिण्डिका ऊरुस्थमांसपिण्डिका। स्फिक् नितम्बमांसपिण्डिका । वृषणावण्डद्वयम् । सुश्रुते च-मांसाटक कफमेदःप्रसादाद् वृषणौ भवतः इत्युक्तम् । शेफः शिश्रो ग्रीवा हृदयनिबन्धिनीनामधोगानां कण्डराणां प्ररोह इति । उखे इति उख कक्षपाश्वयोर्निनभागः । ऊरुतृषणयोमैध्यभागो वङ्क्षणः । स्फिचोरुपय्यु नतभागः कुकुन्दरः । नाभेरधोदेशो वस्तिशीर्षम् । चिवकं मुखाधोभागो हन्वग्रदेशः । एका गलशुण्डिकेति गलाभ्यन्तरं नलीति लोके । द्वं उपजिड़िके इति गलसंलना सुदजिहा चैका गलाभ्यन्तरमेका चति । एका गोजिहिकेति गौर्वाक् तदर्था जिह्वा रसनानामेति । अवटूटा | पाणिहृदयं पाणितलं पादहृदयं पादतलम् । नव महान्ति च्छिद्राणीति पुरुषाभिप्रायेण । तानि विवृणोति - सप्त शिरसि द्वे अधः इति । चक्षुषो योः
च्छिद्रे । नासिकायां च्छिद्रे । कर्णयो यो च्छिद्रे । मुखच्छिद्रमेकमिति सप्तच्छिद्राणि शिरसि महान्ति स्त्रीपुरुषयोः । उपस्थद्वारमेकमेकं गुदद्वारमिति द्व अधछिद्रे महती, इति नव महान्ति च्छिद्राणि स्त्रीपुंसयो रन्ध चैकम् आवृतमिति दश । स्त्रीणामपराणि त्रीणि महान्ति च्छिद्राणि । द्वे स्तनयोरिछद्रे एकं योनिद्वारमात्तववहमधस्तादिति त्रयोदश च्छिद्राणि स्त्रीणां महान्ति । सुश्रुते चोक्तानि - श्रवण-नयन वदन- घ्राण- गुदमेद्वाणि नव स्रोतांसि नराणां बहिर्मुखाण्येतानि स्त्रीणामपराणि त्रीणि, द्वे स्तन योरधस्ताद्रक्तवहञ्चैकमिति । तत्रान्तरेऽन्तर्मुखमेकं ब्रह्मरन्धमिति । तेन सह पुंसो दश स्त्रीणां त्रयोदशेति । लोमकूपान्यसङ्घयानि क्षुद्रच्छिद्राणि ॥ ८ ॥
अक्षिगोलके । हो अक्षिकनीनिके इत्यत्र 'कनीनिका' शब्देन नासया सममक्षिसन्धिरभिधीयते । अवटुर्घटा । चत्वारि पाणिपादहृदयानीति पाण्योः पादयोश्च तलानि मध्यानि चत्वारीत्यर्थः । एतावतैव पटपञ्चाशत् प्रत्यङ्गानि पूर्यन्ते । नव महान्ति च्छिद्राणोति व्याकरोति-सप्त शिरसि द्वे
For Private and Personal Use Only
Page #883
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kallass
Acharya Shri Kailassagarsuri Gyanmandir
२०४४
चरक-संहिता। शरीरसंख्यानाम शारीरम् एतावदृश्यं शक्यमपि निर्देष्टुम्, अनिद्देश्यमतः परं तवर्यमेव। तद् यथा-नव स्नायुशतानि सप्त सिराशतानि
गङ्गाधरः-एतावदिति खगादिकं यावदुक्तं तावद् दृश्यं निर्देष्टुं शक्यमतः परं प्रत्यङ्गं तय॑महनीयमिति। तद् विवृणोति-तद् यथेत्यादि । नव स्नायुशतानि। स्नायूनां नव शतानि। तदुक्तं सुश्रुतेऽपि-खपर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः। शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् । तस्मानिःसंशयं ज्ञानं हा शल्यस्य वाञ्छता । शोधयिखामृतं सम्यग द्रष्टव्योऽङ्गविनिश्चयः । प्रत्यक्षतो हि यद् दृष्टं शास्त्रदृष्टश्च यद्भवेत् । समासतस्तदुभयं भूयोशानविवर्द्धनम् ॥ तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीड़ितम् अवर्षशतिकं निःसृष्टात्रपुरीषं पुरुषमवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्वजकुशशणादीनामन्यतमेन वेष्टिताङ्गमप्रकाशे देशे कोथयेत्। सम्यकप्रकुथितञ्च उद्धृत्य ततो देहं सप्तरात्रादुशीरवालवेणुवल्वजकुचीनामन्यतमेन शनैःशनैः अवघर्षयंस्वगादीन् सर्वानेव वाह्याभ्यन्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेत् चक्षुषा। श्लोको चात्र भवतः। न शक्यश्चक्षुषा द्रष्ट देहे मूक्ष्मतमो विभुः । दृश्यते शानचक्षुर्भिस्तपश्चक्षुभिरेव च। शरीरे चैव शास्त्रे च दृष्टार्थः स्याद विशारदः । दृष्टश्रुताभ्यां सन्देहमवापोह्याचरेत् क्रियाः ॥ इति । तत्र । नव स्नायु. शतानि तासां शाखासु षट्शतानि । द्वे शते त्रिंशच कोष्ठे । ग्रीवां प्रत्यूद्ध सप्ततिः इति। तत्रैककस्यान्तु पादाङ्गल्यां षट निचितास्तास्त्रिंशत तावत्य एव तलकच्चेगुलफेषु। तावत्य एव जवायाम् । दश जानुनि। चखारिंशदूर। दश वङ्क्षणे। शतमध्यमेवमेकस्मिन् सक्थिन भवन्ति । एतेनतरसथिबाह च व्याख्यातो। एवं शाखासु षट् शतानि भवन्ति । षष्टिः कव्यामशीतिः पृष्ठे पार्श्वयोः षष्टिरुरसि त्रिंशत् । एवं कोष्ठे द्वे शते त्रिंशच भवन्ति। षट्त्रिंशद ग्रीवायां मूद्धि चतुस्त्रिंशत् । एवं ग्रीवां प्रत्यूद्ध सप्ततिः। एवं नव स्नायुशतानि व्याख्यातानि। भवन्ति चात्र । स्नायूश्चतुविधा विद्यात् तास्तु सर्वा निबोध मे। प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा। प्रतानवत्यः शाखासु चाध इति । एतावत् त्वगादि दृश्यं प्रायः प्रत्यक्षविषय इत्यर्थः । अतः परं तळमेवेति अतस्त्वगादेः परं यत् स्नाय्वादि, तत् प्रायस्तयमेव, अनुमानगम्यमेवेत्यर्थः। यद्यपि स्नायवाद्यपि प्रत्यक्ष भवति, तथापीह वक्ष्यमाणसंस्थायुक्तं सर्वं स्नाय्वादि न प्रत्यक्षेण सुकरग्रहणमिति तय॑म्' इत्युक्तम्। स्नायवादिभेदानेवाह-नव स्नायुशतानीत्यादि।
For Private and Personal Use Only
Page #884
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ]
शारीरस्थानम् ।
२०४५
सर्व्वसन्धिषु चाप्यथ । वृत्तास्तु कण्डराः सर्व्वा विशेयाः कुशलैरिह । आमपकाशयान्तेषु वस्तौ च शुषिराः खलु । पार्श्वोरसि तथा पृष्ठे पृथुलाच शिरस्यथ । नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता । भारक्षमा तरेदप्लु नृयुक्ता तु समाहिता । एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः । स्नायुभिर्बहुभिर्वद्धास्तेन भारवहा नराः । न ह्यस्थीनि न वा पेश्यो न सिरानच सन्धयः । व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् । यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरास्तथा । स गूढ़ शल्यमुद्धर्त्ती देहाच्छन्नोति देहिनाम् ॥ इति । तथा । मेदसः स्नेहमादाय सिरा स्नायुत्वमाप्नुयात् । सिराणाञ्च मृदुः पाकः स्नायूनाञ्च ततः खरः इति । इति नव स्नायुशतानि व्याख्यातानि भवन्ति ।
अथ सप्त सिराशतानीति । तदुक्तं सुश्रुते सप्त सिराशतानि भवन्ति । याभिरि शरीरमाराम इव जलहारिणीभिः केदार इव च कुल्याभिरूप स्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषः । द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिर्मूलम् । ततश्च प्रसरन्त्यूर्द्ध मधस्तिर्य्यक् च । भवतश्चात्र । यावत्यस्तु सिराः कार्य सम्भवन्ति शरीरिणाम् । नाभ्यां सर्व्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः । नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिव्युपाश्रिताः । सिराभिरावृतो नाभिश्चक्रनाभिरिवारकैः । तासां मूलसिराश्चत्वारिंशत् तासां वातवाहिन्यो दश । पित्तवाहिन्यो दश । कफवाहिन्यो दश । दश रक्तवाहिन्यः । तासान्तु वातवाहिनीनां वातस्थानगतानां पञ्चसप्ततिः शतश्च भवति । तावत्य एव पित्तवाहिन्यः पित्तस्थाने, कफवाहिन्यश्च तावत्यः कफस्थाने, रक्तवाहिन्यस्तु यकृत्लीः एवमेतानि सप्त सिराशतानि । तत्र वातवाहिन्यः सिरा एकस्मिन् सकनि पञ्चविंशतिः । एतेनेतरसकथिवाह च व्याख्यातौ । विशेषतस्तु कोष्ठे चतुस्त्रिंशत् – तासां गुदमेदाश्रिताः श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः, षट् पृष्ठ, तावत्य एव चोदरे, दश वक्षसि, एकचत्वारिंशज्जत्रुण ऊर्द्धम्, -तासां चतुर्द्दश ग्रीवायां कर्णयोश्चतस्रः, नव जिह्वायाम्, पट् नासिकायाम्, अष्टो नत्रयोः । एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम् । एष एव विभागः शेषाणामपि । विशेषतस्तु पित्तवाहिन्यो नेत्रयोदश, कर्णयो एवं रक्तवहाः कफवहाश्च । एवमेतानि सप्त सिराशतानि सविभागानि व्याख्याताति । भवन्ति चात्र । क्रियाणाममतीघातममोहं बुद्धिकर्मणाम् । करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् । यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगा जायन्ते वातसम्भवाः ।
;
For Private and Personal Use Only
Page #885
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०४६
चरक संहिता ।
शरीरसंख्यानाम शारीरम्
भ्राजिष्णुतामन्नरुचिमशिदीप्तिमरोगताम् । संसर्पत् स्वाः सिराः पित्तं कुर्य्याचान्यान् गुणानपि । यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः । स्नेहमङ्गेषु सन्धीनां स्थैय्यं बलमुदीर्णताम् । करोत्यन्यान् गुणांश्चापि बलाशः स्वाः सिराचरन् । यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते । तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः । धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम् । स्वाः सिराः सञ्चरद्रक्तं कुर्याच्चान्यान् गुणानपि । यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः । तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः । न हि वातं सिराः काचिन्न पित्तं केवळं तथा । श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहाः स्मृताः । प्रदुष्टानां हि दोषाणामुच्छ्रितानां प्रधावताम् । ध्रुवमुन्मार्गगमनमतः सर्व्ववहाः स्मृताः । तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः । पित्तादुष्णाश्च नीलाश्च शीता गौयः सिराः कफात् । असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः । अत ऊर्द्ध प्रवक्ष्यामि न विध्येद् याः सिरा भिषक् । वैकल्यं मरणञ्चापि व्यधात् तासां ध वं भवेत् । सिराशतानि चत्वारि विद्याच्छाखासु बुद्धिमान् । षट्त्रिंशच्च शतं कोष्ठ चतुःषष्टिश्च मूर्द्धनि । शाखासु षोड़श सिराः कोष्ठे द्वात्रिंशदेव तु । पञ्चाशज्जत्रुणोद्धमवेध्याः परिकीर्त्तिताः ॥ तत्र सिराशतमेकैकस्मिन्न सनि भवति । तासां जालधरा लेका, तिस्रश्वाभ्यन्तराः, तत्रोवसंघ द्व े, लोहिताक्षसंज्ञा चैका एतास्त्ववेध्याः । एतेनंतरसथिवाहू च व्याख्यातो | एवमशस्त्रकृत्याः षोड़श शाखासु । द्वात्रिंशत् श्रोण्यां तासामष्टावशस्त्रकृत्याः ।
विटपयोः कटीकतकरुणयोश्च । अष्टावष्टावेकैकस्मिन् पार्श्वे तासामेकैका - मृगां परिहरेत् । पार्श्वमधिगते च द्वे । चतस्रो विंशतिश्च पृष्ठवंशमुभयतर तासाम् ऊर्द्ध गामिन्ये द्वे द्वे परिहरेद् बृहतीसिरे । तावत्य एवोदरे । तासां मेढोपरि रोमराजीम् उभयतो द्वे द्वे परिहरेत् । चत्वारिंशद्वक्षसि तासां चतुर्द्दशाशस्त्रकृत्याः । हृदये । द्वे द्वे स्तनमूले स्तनरोहितापलापस्तम्बे पृभयतोऽष्टौ । एवं द्वात्रिंशत् अशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति । सचतुःषष्टि सिराशतं जत्रण ऊर्द्ध भवति । तत्र षट्पञ्चाशच्छिरोधरायाम् ; तासामष्टौ चतस्रश्च मम्मेसंज्ञाः परिहरेत् । द्वे कृकाटियो विधुरयोः । एवं ग्रीवायां षोड़शावेध्याः । हन्वोरुभयतोऽष्टावष्टौ तासान्तु सन्धिधमन्यौ द्वे द्वे परिहरेत् । षट्त्रिंशज्जिह्वायाम् ; तासामधः पोड़शाशस्त्रकृत्याः । रसवहे द्वे, वागव हे च द्वे । द्विर्द्वादश नासायाम् । तासामौपनासिक्यश्चतस्रः परिहरेत् । तासामेव च तालुन्येकां मृदाबुद्देशे । अष्टात्रिंशत्
·
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #886
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७म अध्यायः ]
२०४७
शारीरस्थानम् । धमनीशते पञ्च पेशीशतानि सप्तोत्तरं मर्मशतं द्वे पुनः
* चत्वारीति चक्रः ।
Acharya Shri Kailassagarsuri Gyanmandir
•
1
उभयोनेत्रयोः ; तासामेकै कामपाङ्गयोः परिहरेत् । कर्णयोर्दश । तासां शब्दवाहिनीनामेकैकां परिहरेत् । नासानेत्रगतास्तु ललाटे पष्टिः । केशान्तानुगताश्चतस्रः । आवर्त्तयोरेकैका स्थापन्याञ्चैका परिहर्त्तव्या शङ्कयोर्दश । तासां शङ्खसन्धिगतामेकैकां परिहरेत् । द्वादश मूर्द्धनि तासामुत्क्षेपयोद्र परिहरेत्। सीमन्तेष्वेकैकामेकामधिपताविति । पञ्चाशज्जत्रुण ऊर्द्धमिति । भवति चात्र । व्याम वन्त्यभितो देहं नाभितः प्रसृताः सिराः । प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा जलम् ॥ इति ।
एवमशस्त्रकृत्याः
अथ द्वे धमनीशते इति । धमनीनां द्वे शते भवतः । सुश्रुतेऽपि दृश्यतेचतुब्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः । तत्र केचिदाहुः सिराधमनी - स्रोतसामविभागः । सिराविकारा एव धमन्यः स्रोतांसि चेति । तत् तु न सम्यक् । अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः । कस्मात् ? व्यञ्जनान्यत्वात्, मूलसंनियमात् कर्म्मवैशेष्यादागमाच्च । केवलन्तु परस्परसन्निकर्षात् सदृशागमकलात् सौक्ष्म्याच्च विभक्तकर्म्मणामप्य विभाग इव कर्म्मसु भवति । तासान्तु नाभिप्रभवाणां धमनीनामूर्द्धगा दश दश चाधोगामिन्यश्चतस्रस्तिर्यग्गाः । ऊर्द्धगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्रासजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतः, ता दश । शब्दरूपरसगन्धानष्टाभिगृहीते । द्वाभ्यां भाषते च द्वाभ्यां घोषं करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते । द्व े चाश्रुवाहिण्यौ, दो स्तन्यं स्त्रिया वहतः स्तनसंश्रिते, ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः । तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः । एताभिरूद्ध नाभेरुदरपार्श्वपृष्ठोरः स्कन्धग्रीवाबाहवो धाय्र्यन्ते याप्यन्ते च । भवति चात्र । ऊर्द्ध गतास्तु कुर्व्वन्ति कर्माण्येतानि सर्व्वशः । अधोगतास्तु वक्ष्यामि कर्म तासां यथायथम् । अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो वहन्ति । तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थमेवान्नपानरसं विपकमौष्ण्याद्विरेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोद्धुं गतानां तिर्यग्गतानां रसस्थानःञ्चाभिपूरयन्ति
For Private and Personal Use Only
Page #887
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४८
चरक-संहिता। शरीरसंख्यानाम शारीरम् मूत्रपुरीषस्वेदांश्च विरेचयन्त्यामपकाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्यौ अत्राश्रिते। तोयवहे द्वे। मूत्रवस्तिमभिप्रपन्ने मूत्रवहे टे। शुक्रवहे द्वे शुक्रमादुर्भावाय द्वे विसर्गाय, ते एव रक्तमभिवहतो नारीणामार्त्तवसंशम् । द्वे बच्चों निरसन्यौ स्थूलात्रप्रतिबद्धे, अष्टावन्यास्तिर्यग्गाणां धमनीनां स्वेदम् अर्पयन्ति। तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः।।
एताभिरधो नाभेः पक्काशयकटीमूत्रपुरीषगुदवस्तिमेढसक्थीनि धाय॑न्ते याप्यन्ते च। भवति चात्र। अधोगमास्तु कुर्वन्ति काण्येतानि सर्वशः। तिर्यग्गाः संप्रवक्ष्यामि कम्मे तासां यथायथम्। तिर्यग्गाणान्तु चतसृणां धमनीनाम् एकैका पञ्चधा प्रतन्वन्ती विंशतिर्भवति । विंशतिश्चैकैका पुनरष्टधा प्रतन्वन्ती षष्टात्तरशतं भवति, ता एता धमन्यो द्वे शते भवन्त्यथैवं शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते, तास्वसङ्केत्रयाः ; ताभिरिदं शरीरं गवाक्षितं विवद्धमाततश्च। तासां मुखानि रोमकूपप्रतिबद्धानि, यैः स्वेदमभिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तवेहिश्च, तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीाण्यन्तःशरीरम् अभिप्रतिपद्यन्ते खचि विपक्कानि, तैरेव स्पर्शसुखमसुखं वा गृह्णाति। तास्त्वेताश्चतस्रो धमन्यः सर्वाङ्गगताः सविभागा व्याख्याताः। भवतश्चात्र। यथा स्वभावतः खानि मृणालेषु विसेषु च। धमनीनां तथा खानि रसो यैरुपचीयते । पश्चाभिभूतास्वथ पञ्चकृतः पञ्चेन्द्रियं पञ्चसु भावयन्ति। पञ्चेन्द्रियं पञ्चसु भावयिता पञ्चवमायान्ति विनाशकाले ॥ इति।
अथ यद्यपि स्रोतसां परिसंख्यानं स्रोतोविमाने व्याख्यातं, तथापि तत्प्रपञ्चाथ सौश्रुतमत ऊर्द्ध स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः । गर्भस्य तु। यथास्वमुष्मणा युक्तो वायुः स्रोतांसि दारयेत् । अनुप्रविश्य पिशितं पेशीविभजते तथा॥ तानि खलु स्रोतांसि प्राणान्नोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रातववहानि। येष्वधिक एकेषां बहूनि । एतेषां विशेषा बहवः। तत्र प्राणवहे द्वे, तयोमूलं हृदयं रसवाहिन्यश्च धमन्यः ; तत्र विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवति। अन्नवहे द्वे, तयोर्मूलमामाशयोऽन्नवाहिन्यश्च धमन्यः ; तत्र विद्धस्याध्मानं शूलान्नद्वेषौ छदिः पिपासान्ध्यं मरणं वा। उदकवहे दे, तयोमूलं तालु क्लोम च ; तत्र विद्धस्य पिपासा सद्योमरणश्च । रसवहे दे, तयोर्मूलं हृदयं रसवाहिन्यश्च
For Private and Personal Use Only
Page #888
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ।
शारीरस्थानम्।
२०४६ धमन्यः। तत्र विद्धस्य शोषः प्राणवहविद्धवच्च मरणं तल्लिङ्गानि चेत्यर्थः । रक्तवहे द्व, तयोमूलं यकृतप्लीहानौ रक्तवाहिन्यश्च धमन्यः ; तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डता शोणितातिगमनं रक्तनेत्रता चेति। मांसवहे द्वे, तयोमूलं स्नायुखचं रक्तवहाश्च धमन्यः ; तत्र विद्धस्य श्वयथमांसशोषः सिराग्रन्थयो मरणं वा। मेदोवहे द्व, तयोमूलं कटी वुक्कौ च ; तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च। मूत्रवहे दे, तयोर्मूलं वस्तिमैदञ्च ; तत्र विद्धस्यानद्धवस्तिता मूत्रनिरोधः स्तब्धमेढ़ता च । पुरीषवहे द्वे, तयोर्मूलं पकाशयो गुदश्च ; तत्र विद्धस्यानाहो दुगन्धता ग्रथितात्रता च। शुक्रवहे द्वं, तयोर्मूलं स्तनौ दृषणौ च ; तत्र विद्धस्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च। आर्त्तववहे द्वे, तयोमूलं गर्भाशय आत्ववाहिन्यश्च धमन्यः ; तत्र विद्धायां वन्थ्यात्वं मैथुनासहिष्णुखमात्तवनाशश्च । सेवनीच्छेदाद रुजाप्रादुर्भावः। वस्तिगुदविद्धलक्षणं प्रागुक्तमिति। स्रोतोविद्धन्तु प्रत्याख्यायोपाचरेदुद्धतशल्यन्तु क्षतविधानेनोपाचरेत् । मूलात् खादन्तरं देहे प्रमृतन्खभिवाहि यत् । स्रोतस्तदिति विज्ञ यं सिराधमनिवर्जितम् ॥ इति । __ अथ पञ्च पेशीशतानीति। पेशीनां पश्च शतानीत्यर्थः। तद यथा-सुश्रुते गर्भस्य। यथास्वमुष्मणा युक्तो वायुः स्रोतांसि दारयेत्। अनुपविश्य पिशितं पेशीविभजते तथा॥ पञ्च पेशीशतानि भवन्ति। तासां चखारि शतानि शाखासु, कोष्ठे पट्पष्टिः, ग्रीवां प्रत्यूर्द्ध चतुस्त्रिंशत् । एवं ताः पञ्च शतानि भवन्ति । तद् यथा-एकैकस्यान्तु पादाङ्गल्यां तिस्रस्तिस्रस्ताः पञ्चदश। दश प्रपदे। पदोपरि कूर्चसन्निविष्टास्तावत्य एव। दश गुल्फतलयोः। गुलफजान्वन्तरे विंशतिः। पञ्च जानुनि। विंशतिरूरौ। दश वङ्क्षणे। शतमेवमेकस्मिन् सक्थिन भवति। एतेनेतरसक्थि बाहू च व्याख्यातौ। एवं शाखासु चखारि शतानि पेशीनां पूर्य्यन्ते। तिस्रः पायौ। एका मेढ़े । सेवन्याश्चापरा । द्वेषणयोः। स्फिचोः पञ्च पञ्च । द्वे वस्तिशिरसि । पश्चोदरे। नाभ्यामेका । पृष्ठोद्ध सन्निविष्टाः पञ्च पञ्च दीर्घाः । षट् पार्श्वयोः । दश वक्षसि । अक्षकांसौ प्रति समन्तात् सप्त । द्वे हृदयामाशययोः। षट् यकृत्प्लीहोण्डकेषु । एवं कोष्ठे षट्षष्टिः पेशीनां पूर्य्यन्ते।
ग्रीवायां चतस्रः। अष्टौ हन्वोः। एकैका काकलकगलयोः। द्वे तालुनि । एका जिह्वायाम्। ओष्ठयो । घोणायां द्वे । द्वे नेत्रयोः। गण्डयोश्चतस्रः। कर्णयो । चतस्रो लाटे। एका शिरसीत्येवं ग्रीवां प्रत्यूद्ध त्रिंशत् पेश्यः पूर्यन्ते।
२५७
For Private and Personal Use Only
Page #889
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५०
चरक-संहिता। शरीरसंख्यानाम शारीरम् एवमेतानि पञ्च पेशीशतानि। सिरास्नायवस्थिपर्वाणि सन्धयश्च शरीरिणाम् । पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः॥ स्त्रीणान्तु चतुर्विंशतिरधिका। दश तासां स्तनयोः, एकैकस्मिन् पञ्च पश्च। यौवने तासां परिदृद्धिः। अपत्यपथे चतस्रस्तासां प्रसृते अभ्यन्तरतो वे । मुखाश्रिते वाह्य च प्रमृते द्वे । गर्भच्छिद्रसंश्रितास्तिस्रः। शुक्रा-वप्रवेशिन्यस्तिस्रः। चतस्र एव पित्तपक्काशयमध्ये गर्भाशयः, यत्र गर्भस्तिष्ठति। तासां बहलपेलवस्थूलाणुपृथवृत्तहस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्धास्थिसिरास्नायुप्रच्छादका यथादेशं स्वभावत एव भवन्ति । भवति चात्र । पुंसां पेश्यः पुरस्ताद याः प्रोक्ता लक्षणमुष्कजाः। स्त्रीणामात्य तिष्ठन्ति फलमन्तर्गतं हि ताः॥ इति । __ अथ सप्तोत्तरं मर्मशतमिति । म्रियतेऽस्योपघातेनेति मर्म । मम्मणां सप्तोत्तरं सप्ताधिकं शतमेकं भवतीत्यर्थः । तद् यथा सुश्रुते। सप्तोत्तरं मम्मशतम् । तानि मर्माणि पश्चात्मकानि। तद यथा-मांसमर्माणि। सिरामाणि। स्नायुमर्माणि । अस्थिमर्माणि । सन्धिमर्माणि चेति। न खलु मांससिरास्नायवस्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति ; यस्मान्नोपलभ्यन्ते। तत्रैकादश मांसमर्माणि । एकचखारिंशत् सिरामाणि । सप्तविंशतिः स्नायुमर्माणि । अष्टावस्थिमाणि। विंशतिः सन्धिमाणि। तदेतत् सप्तोत्तरं मर्मशतम् । तेषाम् एकादशैकस्मिन् सनि भवन्ति । एतेनेतरसथि वाहू च व्याख्यातौ । उदरोरसोदश। चतुर्दश पृष्ठे। ग्रीवायां प्रत्यद्ध सप्तत्रिंशत् । तदेतत् सप्तोत्तरं मर्म शतं पूर्यते। इति।।
तत्र सक्थिमाणि-क्षिप्रतलहदयकूकूर्चशिरोगुलफेन्द्रवस्तिजान्वाण्यूज़लोहिताक्षाणि विटपञ्चेत्येकादश। एतेनेतरसक्थि व्याख्यातम् । उदरोरसोस्तु-गुदवस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति द्वादश। पृष्ठमाणि तु-कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिहत्यं सफलकानि अंसी चेति चतुर्दश। वाहुमाणि तु-क्षिप्रतलहृदयकूच्चकूर्चशिरोमणिबन्धेन्द्रवस्तिकूपराणूर्वीलोहिताक्षाणि कक्षधरञ्चेत्येकादश। एतेनेतरो बाहुर्व्याख्यातः। जत्रूर्द्ध मर्माणि-चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वौ फणौ द्वावपाङ्गो द्वावावत्तौ द्वावुत्क्षेपो द्वौ शङ्खौ एका स्थपनी पञ्च सीमन्ताः चखारि शृङ्गाटकान्येकोऽधिपतिः। इति सप्तत्रिंशत् । इत्येवं सप्तोत्तरं मर्मशतम्।
प्रत्यङ्गनामतः-तत्र तलहृदयेन्द्रवस्तिगुदस्तनरोहितानि मांसमर्माणि ।
For Private and Personal Use Only
Page #890
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्म अध्यायः ] शारीरस्थानम् ।
२०५१ नीलधमनी-मातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भ-हृदयनाभिपावसन्धिवृहतीलोहिताक्षोळ्यः सिरामाणि। आणिविटपकक्षधरकूच्चेकूर्चशिरोवस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमाणि। कटीकतरुणनितम्बांसफलकशङ्खास्त्रस्थिमर्माणि । जानुकूपरसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावत्तेकुकाटिकाश्चेति सन्धिमाणि। तान्येतानि पञ्चविकल्पानि मर्माणि भवन्ति। तद् यथा-सद्यःप्राणहराणि। कालान्तरमाणहराणि । विशल्यनानि। वैकल्यकराणि। रुजाकराणीति। तत्र सद्यःप्राणहराण्येकोनविंशतिः। कालान्तरमाणहराणि त्रयस्त्रिंशत्। त्रीणि विशल्यनानि । चतुश्चत्वारिंशद वैकल्यकराणि, अष्टौ रुजाकराणीति । भवन्ति चात्र । शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरोगुदम् । हृदयं वस्तिनाभी च घ्नन्ति सद्योहतानि तु। वक्षोमर्माणि सीमन्ततलक्षिपेन्द्रवस्तयः। कटीकतरुणे सन्धी पार्श्वजी वृहती च या। नितम्बाविति चैतानि कालान्तरहराणि तु। उत्क्षेपौ स्थपनी चैव विशल्यनानि निदिशेत् । लोहिताक्षाणि जानूर्वी-कूर्चा विटपकूपराः। कुकुन्दरे कक्षधरे विधुरे सहकाटिके। अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा। वैकल्यकरणान्याहुरावत्तौ द्वौ तथैव च। गुल्फो द्वौ मणिबन्धौ छौ द्वे द्वे कूच्चशिरांसि च। रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् । क्षिप्राणि विद्धमात्राणि नन्ति कालान्तरेण च । ___ मर्माणि नाम मांससिरास्नाय्यस्थिसन्धिसन्निपातास्तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति, तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते। तत्र सद्यःप्राणहराण्यान यान्यग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति । कालान्तरमाणहराणि सौम्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति । विशल्यन्नानि वायव्यानि, शल्यमुखनिरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति उद्धतमात्रे तु शल्ये मम्मेस्थानाश्रितो वायुनिष्क्रामति; तस्मात् सशल्यो जीवति उद्धतशल्यो म्रियते। वैकल्यकराणि सौम्यानि, सोमो हि स्थिरखाच्छैत्याच्च पाणावलम्बनं करोति। रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेषतश्च तौरुजाकरौ। पाश्चभौतिकीच रुजामाहुरेके।
केचिदाहुमांसादीनां पश्चानामपि समस्तानां विद्धानाञ्च समवायात् सद्यःप्राणहराणि। एकहीनानामल्पानां वा कालान्तरमाणहराणि । द्विहीनानां विशल्यप्राणहराणि । त्रिहीनानां वैकल्यकराणि। एकस्मिन्नेव रुजाकराणीति। यतश्चैवमतोऽस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति। चतुविधा यास्तु
For Private and Personal Use Only
Page #891
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५२
चरक-संहिता। शरीरसंख्यानाम शारीर सिराः शरीरे प्रायेण ता मर्मसु सनिविष्टाः । स्नायवस्थिमांसानि तथैव सन्धान सन्तप्र्य देहं प्रतिपालयन्ति । ततः क्षते मम्मणि ताः प्रद्धः समन्ततो वायुरभिस्तृणोति। विवद्धमानस्तु स मातरिश्वा रुजः सुतीवाः प्रतनोति काये। रुजाभिभूतस्तु पुनः शरीरं प्रलीयते नश्यति चास्य संशा। अतो हि शल्यं विनिहत्तु मिच्छन् मर्माणि यत्नेन परीक्ष्य कत्। एतेन शेषं व्याख्यातम् । . तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति। कालान्तरमाणहरमन्ते विद्धं वैकल्यमापादयति। विशल्यप्राणहरमन्ते विद्धं कालान्तरेण क्लेशयति रुजाश्च करोति। रुजाकरमतीववेदनं भवति। तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति। कालान्तरमाणहराणि पक्षान्मासाद वा। तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति। विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति । ___ अत ऊर्द्ध प्रत्येकशो मर्मस्थानान्यनुव्याख्यास्यामः। तत्र पादाङ्गुष्ठाङ्गुल्योमध्ये क्षिप्रं नाम मम्मे ; तत्र विद्धस्याक्षेपेकेण मरणम् । मध्यमाङ्गुलीमनुपूव्वण मध्ये पादतलस्य तलहृदयं नाम ; तत्रापि रुजाभिर्भरणम् । क्षिप्रस्योपरिष्टादुभयतः कूचो नाम ; तत्र पादस्य भ्रमणवेपने भवतः । गुल्फसन्धेरध उभयतः कूर्चशिरो नाम ; तत्र रुजाशोफो। पादजङ्घयोः सन्धाने गुलफो नाम ; तत्र रुजास्तब्धपादता खञ्जता वा। पाणिं प्रति जङ्घामध्ये इन्द्रवस्तिर्नाम ; तत्र शोणितक्षये मरणम्। जङ्घोवाः सन्धाने जानु नाम ; तत्र खञ्जता। जानुन ऊर्द्धमुभयतस्वाङ्गलमाणिर्नाम ; तत्र शोफाभिद्धिः स्तब्धसक्थिता च। ऊरुमध्ये उवर्ती नाम ; तत्र शोणितक्षयात् सक्थिशोषः । ऊर्ध्या ऊर्द्ध मधो वङ्क्षणसन्धेरूरुमूले लोहिताक्षं नाम ; तत्र लोहितक्षयेण पक्षाघातः। वङ्क्षणवृषणयोरन्तरे विटपं नाम ; तत्र पाण्डामल्पशुक्रता वा भवति। एवमेतान्येकादश सक्थिमाणि व्याख्यातानि। एतेनेतरसक्थिवाहू च व्याख्यातौ। विशेषतस्तु यानि सनि गुल्फजानुविटपानि, तानि बाहौ मणिबन्धकूपरकक्षधराणि। यथा वणवृषणयोरन्तरे विटपं एवं वक्षःकक्षयोर्मध्ये कक्षधरम् ; तस्मिन् विद्धे त एवोपद्रवाः । विशेषतस्तु मणिबन्धे कुण्ठता कूर्पराख्य कुणिः कक्षधरे पक्षाघातः। एवमेतच्चतुश्चखारिंशच्छाखासु मर्माणि व्याख्यातानि।
अत ऊद्ध मुदरोरसोर्मम्मस्थानान्यनुव्याख्यास्यामः। तत्र वातवचौनिरसनं स्थूलात्रप्रतिबद्धं गुदं नाम ; तत्र सद्योमरणम् । अल्पमांसशोणितोऽभ्यन्तरतः कव्यां मूत्राशयो वस्तिर्नाम ; तत्रापि सद्योमरणमश्मरीत्रणाहते। तत्राप्युभयतो भिन्ने
For Private and Personal Use Only
Page #892
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारीरस्थानम् ।
२०५३ न जीवति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति। स तु यत्नेनोपक्रान्तो रोहति । पक्कामाशययोर्मध्ये सिरामभवा नाभिर्नाम ; तत्रापि सद्य एव मरणम् । स्तनयोः मध्यमधिष्ठाय उरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम ; तत्र सय एव मरणम् । स्तनयोरधस्तात् द्वाङ्गुलमुभयतः स्तनमूले नाम मर्मणी ; तत्र कफपूर्णकोष्ठतया कासवासाभ्यां म्रियते । स्तनचूचु कयोरूद्धं, बहुलमुभयतः स्तनरोहितौ नाम ; तत्र लोहितपूर्णकोष्ठतया कासवासाभ्याश्च म्रियते। अंसकूटयो. रधस्तात् पाश्वोपरिभागयोस्वपलापौ नाम ; तत्र रक्तेन पूयभावं गतेन मरणम् । उभयत्र उरसो नाड्यौ वातवहे अपस्तम्भौ नाम ; तत्र वातपूर्णकोष्ठतया कासश्वासाभ्याञ्च मरणम् । एवमेतान्युदरोरसोर्टादश मर्माणि व्याख्यातानि।
अत ऊद्ध पृष्ठमाण्यनुव्याख्यास्यामः। तत्र पृष्ठवंशमुभयतः प्रतिश्रोणीकाण्डमस्थिनी कटोकतरुणे नाम मम्मणी ; तत्र शोणितक्षयात् पाण्डुर्विवो हीनरूपश्च म्रियते। पार्वजघनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मम्मेणी; तत्र स्पर्शाशनमधःकाये चेष्टोपघातश्च। श्रोणीकाण्डयोरुपया॑शयाच्छादनौ पार्थान्तरपतिबद्धौ नितम्बो नाम; तत्राधःकायशोषो दोब्बल्याच मरणम् । अधःपार्वान्तरप्रतिबद्धौ जघनपाश्वमध्ययोस्तिर्यगृद्ध ञ्च जघनात् पाश्वसन्धी नाम ; तत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूलादुभयतः पृष्ठवंशस्य वृहतौ नाम ; तत्र शोणितातिप्रवृत्ति निमित्तैरुपद्रवैम्रियते। पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बन्धे असफलके नाम ; तत्र बाह्वोः स्वापः शोषो वा। बाहुमूद्धग्रीवामध्येऽसपीठ. स्कन्धनिबन्धनावंसौ नाम ; तत्र स्तब्धवाहुता। एवमेतानि चतुर्दश पृष्ठमाणि व्याख्यातानि। - अत ऊद्ध जत्रुगतानि व्याख्यास्यामः । तत्र कण्ठनाडीम् उभयतश्चतस्रो धमन्यः, द्वे नीले द्वे च मन्ये व्यत्यासेन ; तत्र मूकता स्वरवैकृतमरसग्राहिता च। ग्रीवायामुभयतश्चतस्रः सिरामातृकाः; तत्र सद्योमरणम् । शिरोग्रीवयोः सन्धाने कृकाटिके नाम ; तत्र चलमूर्द्धता। कर्णपृष्ठतोऽध - संश्रिते विधरे नाम ; तत्र बाधिर्यम् । घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्ध अभ्यन्तरतः फणे नाम ; तत्र गन्धाज्ञानम्। भ्रू पुच्छान्तयोरधोऽक्ष्णोर्वाह्यतोऽपाको नाम ; तत्रान्ध्यं दृष्टुअपघातो वा। भ्र वोरुपरिनिम्नयोरावत्तौ नाम ; तत्रान्ध्यं दृष्ट्यपघातश्च। भ्र वोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शक्को नाम ; तत्र सद्योमरणम् । शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम ; तत्र सशल्यो
For Private and Personal Use Only
Page #893
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५४
चरक-संहिता। शरीरसंख्यानाम शारीरम् जीवति, पाकात् पतितशल्यो वा, नोद्धृतशल्यः। भ्र वोर्मध्ये स्थपनी नाम ; तत्रोत्क्षेपवत् । पश्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम ; तत्रोन्मादमयचित्तनाशैर्मरणम् । घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि, तानि चखारि मर्माणि ; तत्रापि सद्योमरणम् । मस्तकाभ्यन्तरोपरिष्टात् सिरासन्धिसन्निपातो रोमावतोऽधिपतिनाम; तत्रापि सद्योमरणम् । एवमेतानि सप्तत्रिंशत् ऊद्ध जत्रगतानि मर्माणि व्याख्यातानि।
भवन्ति चात्र । ऊर्व्यः सिरांसि विटपे च सकक्षपार्वे एकैकमङ्गलमिताः स्तनपूर्वमूलम्। विद्धाङ्गुलिद्वयमितं मणिबन्धगुलर्फ त्रीण्येव जानु सपरं सह कूपराभ्याम् । हृदस्तिकूच्चेंगुदनाभि वदन्ति मूद्धि चखारि पञ्च च गले दश यानि च द्वे। तानि स्वपाणितलकुश्चितसम्मितानि शेषाण्यवेहि परिविस्तरतोऽङ्गलार्द्धम्। एतत् प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहत्य मर्म। पार्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् । 'छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसगल्पमतो निरेति। प्राप्यामितव्यसनमुग्रमतो मनुष्याः संछिन्नशाखतरुवनिधनं न यान्ति। क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति । एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः। तस्मात् तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुलफदेश। मर्माणि शल्यविषयार्द्धमुदाहरन्ति यस्माच मम्मसु हता न भवन्ति सद्यः। जीवन्ति तत्र यदि वैद्यगुणेन केचित् ते प्राप्नुवन्ति विकलखमसंशयं हि। संभिन्नजरितकोष्ठशिरःकपाला जीवन्ति शस्त्रविहतैश्च शरीरदेशैः। छिन्नैश्च सथिभुजपाद करैरशेषैर्येषां न मर्मपतिता विविधाः प्रहाराः॥ सोममारुततेजांसि रजःसत्त्वतमांसि च। मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते। मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः। इन्द्रियार्थेष्वसंवित्तिमनोबुद्धि विपर्ययः। रुजश्च विविधास्तीत्रा भवन्त्याशुहरे हते। हते कालान्तरघ्ने तु ध्वो धातुक्षयो नृणाम्। ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति। हते वैकल्यजनने केवलं वैद्यनैपुणात् । शरीरं क्रियया युक्तं विकलखमवाप्नुयात् ॥ विशल्यघ्नेषु विज्ञ यं पूव्वोक्तं यच्च कारणम् । रुजाकराणि मर्माणि क्षतानि विविधा रुजः। कुन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि। छेदभेदाभिघातभ्यो दहनाद दारणादपि।
For Private and Personal Use Only
Page #894
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ] शारीरस्थानम् ।
२०५५ उपघात विजानीयान्मम॑णां तुल्यलक्षणम् ॥ मर्माभिघातश्च न कश्चिदस्ति योऽल्पात्ययो वापि निरत्ययो वा। प्रायेण मर्मस्वभिताड़ितास्तु वैकल्यमृच्छन्त्यथ वा नियन्ते। माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् । प्रायेण ते कृच्छतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ॥ इति।।
द्वे सन्धिशते इति। सन्धीनां द्वेशते इत्यस्थिसन्ध्यभिप्रायेण, स्नायुसन्धीनाम् असङ्ख प्रयवात्। तद् यथा सुश्रुते। सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च । शाखासु हन्योः कट्याश्च चेष्टावन्तस्तु सन्धयः। शेषास्तु सन्धयः सर्वे विश या हि स्थिरा बुधैः ॥ सङ्ख्यातस्तु दशोत्तरे द्वे शते। तेषां शाखास्वष्टषष्टिः, एकोनषष्टिः कोष्ठे, ग्रीवां प्रत्यूद्ध त्राशीतिः। एवं दशोत्तरे द्वे शते। तत्रैकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः, द्वावङ्गष्ठे ते चतुर्दश। जानुगुलफवाहणेष्वेकैक। एवं सप्तदशैकस्मिन् सक्थिन भवन्ति। एतेनेतरसक्थिबाहू च व्याख्यातौ । त्रयः कटीकपालेषु । चतुर्विंशतिः पृष्ठवंशे । तावन्त एव पाश्वयोः। उरस्यष्टौ । तावन्त एव ग्रीवायाम्। त्रयः कण्ठे । नाड़ीषु हृदयलोमनिबद्धास्वष्टादश । दन्तपरिमाणा दन्तमलेष। एकः काकलके नासायाश्च । द्वो वम मण्डलजो नेत्राश्रयो । गण्डकर्णशङ्खध्वेकैकः । द्वौ हनुसन्धी। द्वावपरिष्टाद् भ्र वोः शङ्खयोश्च । पश्च शिरःकपालेषु। एको मूद्धि। त एते सन्धयोऽष्टविधाः। कोरोदूखलसामुद्ग-प्रतर-तुन्नसेवनी-वायसतुण्ड-मण्डल-शङ्खावर्ताः। तेषामलिमणिबन्ध. गुलफजानुकूपरेष कोराः सन्धयः। कक्षवङ्क्षणदशनेषदुखलाः। अंसपीठगुदभगनितम्बेष सामुद्गाः। ग्रीवापृष्ठवंशयोः प्रतराः । शिरःकटीकपालेषु तुन्नसेवनी। हन्वोरुभयतस्तु वायसतुण्डाः। कण्ठहृदयनेत्रलोमनाड़ीषु मण्डलाः। श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः। अस्थ्नान्तु सन्धयो होते केवलाः परिकीर्तिताः। पेशीस्नायुसिराणान्तु सन्धिसङ्ख्या न विद्यते ॥ इति । इति शंषाणां सन्धीनां प्रतिसन्धान तत्रान्तरतः कार्यम् ।
अथ प्रत्यङ्गेष यद्यपि कण्डरादीनि नोक्तानि, तथापि उपलक्षणतः सुश्रतादितश्च कतिचन प्रत्यङ्गान्यधिकानि कण्डरादीनि व्याख्यास्यन्ते। तद् यथा-पोडश कण्डराः। तासां चतस्रः पादयोस्तावत्य एव हस्तग्रीवापृष्ठेषु । एवं षोड़श कण्डराः। तत्र हस्तपादगतानां कण्डराणां नखाः प्ररोहा इति। नखास्वस्मिंस्तन्त्रे प्रागस्थिषु गणिताः। ग्रीवाहृदयनिबन्धिनीनाम् अधोभागगतानां मेढ़ प्ररोहः। श्रोणीपृष्ठनिबन्धिनीनामधोभागगतानां विम्बः। मूद्धौरुवक्षोऽक्षपिण्डादीनाञ्चेति ।
For Private and Personal Use Only
Page #895
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५६
चरक-संहिता। (शरीरसंख्यानाम शारीरम् सन्धिशते। त्रिंशच्छतसहस्राणि - नव च शतानि षट्पञ्चाशत्सहस्राणि + शिराधमनीनामशः प्रविभज्यमानानां मुखाग्रपरिमाणम्। तावन्ति चैव केशश्मश्रुलोमानीत्येतद् यथावद् यत्संख्यातं
अथ मांससिरास्नायवस्थिजालानि प्रत्येकं चखारि चखारि। तानि मणिबन्धगुलफसंश्रितानि परस्परनिबद्धानि परस्परसंश्लिष्टानि परस्परगवाक्षितानि चेति यर्गवाक्षित मिदं शरीरम् । अथ षट् कूर्चाः। ते हस्तपादग्रीवामेढेषु । हस्तयोद्वौं पादयोहौ ग्रीवामेढयोः एकैकः। एवमेते षट् कूर्चाः। अथ महत्यो मांसरज्जवश्चतस्रः । पृष्ठवंशमुभयतः पेशीनिबन्धनाथ द्वे वाहे आभ्यन्तरे च द्वे। एवं चतस्रः । अथ सप्त सेवन्यः । शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैकास्ताः परिहर्त्तव्याः शस्त्रेण। अथ चतुर्दशास्थ्नां संघाताः, तेषां त्रयो गुलफजानुवसणेषु । एतेनेतरसथिवाहू च व्याख्यातौ। त्रिकशिरसोरेकैकः। एवं चतुर्दशास्थां संघाताः । अथ चतुर्दशैव सीमन्ताः । ते चास्थिसंघातवद्गणनीयाः । यतस्तैर्युक्ता अस्थिसंघाताः। ये युक्ताः सङ्घातास्तु खल्वष्टादशैकेपामिति । अथ परिगणनसामयेऽपि सिराधमनीनां परिसंवार्थमाह-त्रिंशदित्यादि। सिराधमनीनामणुशः प्रविभज्यमानानां समस्तखे त्रिशच्छतसहस्राणीति शिल्लक्षाणि। शतश्च तानि सहस्राणि चेति शतसहस्राणि लक्षमुच्यन्ते । त्रिंशच्च तानि शतसहस्राणि चेति तानि तथा। द्विगुळ शतसहस्रमिति, पात्रादिखान स्त्रीखम्। सिरावधमनीलभेदेन नाभिप्रभवाश्चत्वारिंशत् सिराश्चतुविंशतिर्धमन्यस्तासां प्रधानात् नव शतानि। सप्त सिराशतानि द्वे धमनीशते इति तानि नव शतानि। षट्पञ्चाशत्सहस्राणि प्रतानतो भूखा पुनः प्रतानत. स्त्रिंशल्लक्षाणि भवन्त्यणुशो विभज्यमानानि। तेषां यावन्ति मुखाग्रपरिमाणानि तावदेव केशश्मश्रुरोमकूपपरिमाणम्। तावन्ति चैव मिलिखा केशश्मश्रुलोमानि न खधिकानीति। द्वासप्ततिः कोटयो लोमानीत्युक्तमानिनापि।
अणुशः प्रविभज्यमानानामिति अणुभावानां भेदेन भिद्यमानानाम् । मुखाम्रपरिमाणमिति मुखरूपस्य परिमाणम् । अत्र यान्येव सप्त शिराशतानि धमनीशतद्वयञ्चोक्तामि, तान्येव सूक्ष्मप्रतालाश्च भेदगणनया एकोनविंशत् सहस्राणि नव शतानि षट्पञ्चाशत्कानि, स्थूलगणनत्वे पूर्वशिरासंख्या धमन्यन्तर्भवतीति न विरोधः। तावन्ति चैव केशश्मश्रुलोमानीति एकोनत्रिंशत् सहस्राणि नव शतानि षट्पञ्चाशत्कानि केशश्मश्रुलोम्नां भवन्तीत्यर्थः। एतच्च * एकोनत्रिंशतसहस्राणीति पाठान्तरम् । + षटपञ्चाशत्कानीति वा पाठः ।
For Private and Personal Use Only
Page #896
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
शारीरस्थानम् । __२०५७ त्वकप्रभृति दृश्यमतः परं तत् तर्यम्। एतदुभयमपि न विकल्यते प्रकृतिभावाच्छरीरस्य ॥४॥ ___ यत् त्वञ्जलिसंख्येयं तदुपदेक्ष्यामः । तत् परं प्रमा मभिज्ञेयम्। तच्च वृद्धिहासोगि तय॑मेव। तद् यथा-दशोदकस्याञ्जलयः शरीरे स्वनाञ्जलिप्रमाणेन। यत् तु प्रच्यवमानं पुरीष
"त्रिंशच्छतसहस्राणि शतानि च नवैव तु। षट्पञ्चाशत्सहस्राणि रसदेही वहन्ति ताः॥ द्वासप्ततिस्तथा कोटयो लोमानीह महामुने॥” इति । उपसंहरतीत्येतदित्यादि। इत्यतः किं खगादि दृश्यं नान्यदित्यत आह-- यत् संख्यातमित्यादि। खमभूति यद दृश्यं सङ्ख्यातम् अतः परं खगादिभिन्न यत तश्यमेव च संख्यातम्, तत् तदित्येतत् यथावत् यथार्थम्। एतदुभय मपि दृश्यं तय॑मित्युभयमपि न कल्प्यले, कुत इत्यत आह---प्रकृतीत्यादि। शरीरस्य प्रकृतिभावात आरोग्यात् ।।९।।
गङ्गाधरः---अथ यद यदपरं तदाह मानत एव -यत् लित्यादि । नन्वञ्जलिमानतः कथयुपदिश्यते इत्यत आह–तत् परमित्यादि। तदुपदेक्ष्यमाणमञ्जलिप्रमाणमभिज्ञ यं, यतः परं प्रमाणम् उत्कृष्टं प्रमाणकरणम्। ननु कथं प्रमाणं स्यादित्यत आह-तच्चेत्यादि। तच्चाञ्जलिमानं तिहासयोगितया तस्ये मनुमेयमेव, तत्रास्ति प्रयोजनं दृद्धं हासयितव्यं इस्वं वर्द्धयितव्यं समं पालयितव्यमिति। ननु कस्य कस्य कियदञ्जलिमानमित्यत आह-तद् यथेत्यादि। स्वेनाञ्जलिप्रमाणेन स्वस्त्रयुग्मकरतलधृतोन्मानेन । एतेन सर्वत्र व्याप्तिः। ननु कस्योदकस्य दशाञ्जलय इत्यत आहयत् खित्यादि। विरेचनेन दोषतो वा अतियोगेन युक्तं पुरीषं
केशादिसंस्थानं स्थूलशिरागतकेशादिविभागेन ज्ञेयम्, सूक्ष्मसूक्ष्मविभागे तु केशादीनां बहुत्वमपि शास्त्रान्तरोक्तं भवतीति ज्ञेयम् । एतत् त्वम्प्रभृति दृश्यम्, तर्यञ्च स्नास्वादि। स्थावत् सख्यातमिति योजना। सम्प्रति यथोक्त त्वगादीनां मानं प्रकृतिस्थ शरीर न व्यभिचरतीति दर्शयन्नाहएतदुभयमिति दृश्यं तळञ्च। प्रकृतिभावादिति अविकृतत्वात् शरीरस्य, यत्र तु शरारं विकृत भवति, तत्र यथोक्तत्वगादिमानमपि विकृतं भवतीति भावः ॥ ८१९ ॥
चक्रपाणिः-ननु यथा प्रकृतिस्थे शरीरे यथोक्तं मानं त्वगादि न व्यभिचरति, तथा कि
For Private and Personal Use Only
Page #897
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५८
चरक-संहिता। शरीरसंख्यानाम शारीरम् मनुबध्नाति अतियोगेन, तथा मूत्रं रुधिरमन्यांश्च शरीरधातून् ; यत् तु सर्वशरीरचरं वाह्यत्वग विभर्ति, यत् त्वगन्तरे व्रणगतं लसीकाशब्दं लभते, यच्चोष्मणानुबन्धं लोमकूपेभ्यो निष्पतत् स्वेदशब्दमवाप्नोति, तदुदकं दशाञ्जलिप्रमाणम्। नवाञ्जलयः पूर्वस्याहारपरिणामधातोर्यद्रसमित्याचक्षते । अष्टौ शोणितस्य, सप्त पूरीषस्य, षट् श्लष्मणः, पञ्च पित्तस्य, चत्वारो मूत्रस्य,त्रयो वसायाः, द्वौ मेदसः, एको मज्ज्ञः। मस्तिष्कस्यार्धाञ्जलिः, शुक्रस्य तावदेव प्रमाणं, तावदेव श्लेष्मणश्चौजसः। इत्येतदेव शरीरतत्वमुक्तम् ॥ १०॥
पच्यवमानं यदुदकमनुबध्नाति, एवं यदुदकमतियोगयुक्तं मूत्रश्च रक्तश्च अन्यानपि शरीरधातूनतियोगेनानुवध्नाति, यच्चोदकं सव्वशरीरचरं वाह्यलग विभत्ति, यत् तूदकं खगन्तरे वर्तमानं व्रणगतं क्षतगतं सत् निर्गच्छति लसीकाशब्दश्च लभते तस्योदकस्य दशाञ्जलयः। नन्वतावदेव किमुदकमस्ति नास्त्यन्यदित्यत आह-यच्चेत्यादि। यच्चोदकम् उष्मणा शरीरव्यापिनोष्मणा। तदप्युदकं दशाञ्जलिप्रमाणं स्वेनाञ्जलिप्रमाणेनेति परत्र सव्वत्रानुवत्तते । पूव्वस्याद्यस्य आहारपरिणामधातो रसाख्यस्य नवाजलय इत्याह-यद् रसमित्यादि। अष्टौ शोणितस्य द्वितीयधातोरञ्जलयः स्वेनाञ्जलिमानेन। सप्त पुरीषस्याञ्जलयः। षट् श्लेष्मणोऽञ्जलयः। पञ्च पित्तस्याञ्जलयः। चत्वारो मूत्रस्याञ्जलयः। त्रयो वसाया अञ्जलयः। द्वौ मेदसोऽज्जली। एको मज्जो मज्जधातोरञ्जलिः । मस्तिष्कस्य मस्तकान्तरस्थस्य घृतिकाख्यस्याञ्जिलिः । शुक्रस्याञ्जिलिः। श्लेष्मणश्चौजस ओजोधावाख्यइलेष्मणः श्लेष्मविशेषस्य तावदेवार्द्धाञ्जलिरेव। अष्टबिन्द्वात्मकन्तु यदोजः तन्न वृद्धि हासयोगि तयं, तन्नाशाद्धि नाशः स्यादिति । बिन्दुहि कर्षमाणम्, तेऽष्टौ बर्दाञ्जलिः ॥१०॥
प्रकृतिस्थे शरीरे तदकाद्यपि यथोक्तं मानं न व्यभिचरतीत्याह- यत् त्वञ्जलीत्यादि। यत ते प्रदकादि भञ्जलिसंखेयमग्रे वक्ष्यमाणम्, तदकादेः परं प्रमाणम् ॥ १० ॥
For Private and Personal Use Only
Page #898
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ।
शारीरस्थानम् ।
२०५६ तत्र यद विशेषतः स्थूलं स्थिरं मूर्त्तिमद् गुरुखरकठिनमङ्गं नखास्थिदन्तमांसचर्मवर्च केशश्मश्रुलोमकण्डरादि,तत् पार्थिवं गन्धो प्राणश्च। यद् द्रवसरमन्दस्निग्धमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि, तदाप्यं रसो रसनश्च । यत् पित्तमुष्मा च यो या च भाः शरीरे, तत् सर्वमाग्नेयं रूपं दर्शनश्च । यदुच्छासप्रश्वासोन्मेषनिमेषाकुञ्चनप्रसारणगमनप्ररणधारणादि, तद् वायवीयं स्पर्शः स्पर्शनश्च। यद् विविक्तमुच्यते महान्ति चाणनि च स्रोतांसि, तदान्तरीक्षं शब्दः श्रोत्रश्च । यत् प्रयोक्तृ तत् तत् प्रधानम् बुद्धिर्मनश्च। इति शरीरावयवसंख्या यथास्थूलभेदेन अवयवानां निर्दिष्टा ॥११॥
गङ्गाधरः-अथोक्तत्वगादिषु मातृजलादिभेदेन पूर्वमुक्तं पाश्चभौतिकखम्, तदेव सामान्यतो भौतिकवं विशिनष्टि-तत्रेत्यादि। तत् पार्थिवमिति पृथिव्यधिकपाश्चभौतिकं, गन्धोऽपि घ्राणञ्चेन्द्रियं तादृशम्, अन्यथा गन्धविशेषो न स्यात् घ्राणस्यापीन्द्रियखं न स्वात्। यद द्रवेत्यादि। तदाप्यमित्यब्बहुलपञ्चभूतात्मकं, रसोऽपि तथा, अन्यथा विशेषो न तस्य स्यात्। रसनमपि तथा,न हीन्द्रियवरूपेण विशिष्टापूर्ववं केवलजलात्मकखे भवति । यत् पित्तमित्यादि । आग्नेयं तेजोऽधिकपञ्चभूतात्मकं, रूपं दर्शनञ्चेन्द्रियं तथावात्। यदुच्छासादिकं तद वायवीयं वायुप्रधानपञ्चभूतात्मकवायुकार्यम् । यद विविक्तं विरलवं छिद्रादिरूपं तदान्तरीक्षमाकाशात्मकं, शब्दश्चाकाशबहुलपञ्चभूतात्मकः स्वरुपो विशेषरूपात्, श्रोत्रश्चाकाशबहुलपाश्चभौतिकं सचेष्टवात् । निश्चेष्टस्याकाशस्य स्वमात्रात्मकखे तु न तथालं स्यात् । यत् प्रयोक्त मनःश्रोत्रादीनि च स्वस्वार्थ यत् प्रयुक्त यत् सत्त्वादिगुणाश्रित आत्मा प्रेरयति तद्गुणप्रधानं तत् । तदाश्रयणं बुद्धिर्मनश्च यदा यत् प्रयोक्त तदा तदगुणप्रधानं तद् गुणवदात्मप्रधानम् ॥ ११ ॥
For Private and Personal Use Only
Page #899
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६०
चरक-संहिता। शरीरसंख्यानाम शारीरम् शरीरावयवास्तु परमाणभेदेनापरिसंख्यया भवन्ति अतिबहुत्वादतिसौचम्यादीन्द्रियत्वाच। तेषां संयोगविभागे परमा
नां कारणं वायुः कर्म स्वभावश्च। तदेतच्छरीरसंख्यातम् अनेकावयवं दृष्टम्, एकवेन सङ्गसंख्यातं, पृथक्त्वेन
गङ्गाधरः-उपसंहर्तुमाह- शरीरेत्यादि। ननु परमाणुभेदैनापरिसङ्के प्रया भवन्तु शरीरावयवास्तेषां संयोगविभागौ कथं भवत इत्यत आहतेषामित्यादि। तेषां स्थूलाङ्गप्रत्यङ्गघटकानां मातृजादिपरमाणूनां संयोगे विभागे च कारणं वायुः सक्रियखात्। ननु सव्वदा संयोगस्य विभागस्य प्रवृत्त्यापत्तिर्वायुसद्भावादित्यत आह--कर्म स्वभावश्चेति। कर्म शुभाशुभक्रियानिष्पन्नसंस्कारविशेषधर्माधर्मपरिणामः, स्वभावश्च तत्तत्पुरुषशरीरारम्भकतया संयोगे विनाशकतया च विभागे तेषां परमाणूनां स्वभावोऽपि कारणमित्यर्थः। ननु तेषां संयोगे सति किं विभागे वा किं स्यादित्यत आह-तदेतच्छरीरेत्यादि । तत् खगादिकमेतत् अनेकावयवं शरीरसङ्ख्यातं शरीरसंशया ख्यातं दृष्टं भवति। एकत्वेनात्ममनोबुद्धाहंकाराकाशादीनां समुदायानां मिलितत्वेन कीभूतत्वेन सङ्गसंख्यातं सङ्गः संयोगरतेन सङ्गेन संख्यातं व्याख्यातम्। पृथकत्वेन तेषां परमाणूनामात्ममनःप्रभृतीनां विभागेन
चक्रपाणि:-अतिसौम्यादिति अतिसूक्ष्मबुद्धिबोध्यत्वात् । अतीन्द्रियत्वञ्च परमाणूनां स्वभावसिद्धमेवास्मदादीन् प्रति। यत् तु सूक्ष्ममतीन्द्रियं वा, तत् परिसंख्यातु नितरामेव दुष्कर भवतीति युक्तं हेतुत्रयमपरिसंख्याने। अते विषयकलिताः परमाणवः कथं शरीरे संयुज्यन्ते, शरीरविनाशेऽपि वियुज्यन्ते इत्याह- तेषामित्यादि। ननु यदि वायुः कारणं परमाणूनां संयोगविभागे, तत् किमिति करोतीत्याह-कर्म स्वभावश्चेति, न केवलो वायुः, किन्तु कर्मस्वभावपरिगृहीत एव । तेन संयोगे कर्मणा स्वभावेन च वायुः परिगृहीतो भवति, तथा वियोगे परमाणूनां शरीरविनाशं जनयतीत्यर्थः । इदानीं शरीरसंख्यानफलमाह-तदेतदित्यादि। परमार्थतोऽनेकावयवमपि तच्छरीरं संख्याने मोहादेकत्वेन दृष्टं सत् सङ्गहेतुर्भवतीत्यर्थः । एकत्वेन हि शरीरं
For Private and Personal Use Only
Page #900
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः शारोरस्थानम् ।
२०६१ अपवर्गः। तत्र प्रधानमशक्तं सर्वसत्तानिवृत्तौ * निवर्त्तते इति ॥ १२॥
तत्र श्लोको। शरीरसंख्यां यो वेद सर्वाक्यवशो भिषक् ।
तदज्ञाननिमित्तेन स मोहेन न युज्यते ॥ अपवर्गो मोक्षः। मृते हि न मनसा न कर्मणा नाकाशादिभिरात्मनो विभागः । ननु यथा आत्माधिष्ठानेन वायुः कर्म च स्वभावश्च परमाणनामात्मादीनां संयोगेनैकीभावेन सङ्गसंख्यातवं सम्पादयति, यथा च विभागेन शरीरदेहिनोमृ तवं सम्पादयति, तथात्मनो मनोबुद्धयादिभिर्विभागं सम्पादयन्नपवर्ग सम्पादयतु इत्यत आह-तत्रेत्यादि। प्रधानं सत्त्वादित्रिगुणवानात्मा तत्रात्ममनोबुद्धग्रादीनां पृथक्त्वे अशक्तं न समर्थं न हि वायुर्वा कर्म वा शुभाशुभं स्वभावो वा सर्वपरमाणूनां पृथकत्वकरणे संभवति, परन्तु सर्वसत्तानिवृत्तौ सव्वे भावानां निवृत्तौ सत्यां निवर्त्तते निःशेषतो निवृत्तिमद् भवतीति ॥ १२ ॥
गङ्गाधरः-अथैतच्छारीरज्ञानफलार्थ श्लोकावाह-शरीरसङ्ख्यामित्यादि । तदज्ञाननिमित्तेन तेषां शरीरावयवानामशानं निमित्तं यस्य तेन मोहेन
पश्यन् तदुपकाराय प्रवर्त्तमानो रागद्वपाभ्यां सक्तो भवति । अपवर्ग इत्यपवर्गहेतुरित्यर्थः । शरीरन्तु पृथगवयवेन भाष्यमाणं न ममतास्पदं भवति, ममताभावाञ्च न तदुपकारकापकारकेषु रागद्वेषी भवतः, तदभावाच्च प्रवृत्त्युपरमे सति धर्माधर्माभावादपवर्गो भवतीत्यर्थः। शरीरसंख्याने यथा मोक्षो भवति, तदाह-तत्रेत्यादि। प्रधानमात्मा। तत्रेति शरीरपृथक्तभावनायाम्। असक्तमिति यथोक्तकमेण रागढ परहितम् । सर्वसन्तानाभिनिवृत्ताविति सर्वत्रोपकारके वापकारके च भावे आस्थानिवृत्ती सत्याम्, निवर्त्तते इति संसारे निवर्तते ॥ ११॥१२॥
चक्रपाणिः-इममेव गद्योक्तमर्थं श्लोके नाह-शरीरेत्यादि। तदज्ञाननिमित्तेनेति शरीरैकरूपतारूपमिथ्याज्ञानजन्येन। मोहेनेति 'अहं स्थिरशरीरी एको ममेदमुपकारकम्' इत्यादिमोहेन ।
* अशक्त सर्वसत्तानिवृत्ती इत्यत्र असक्त सर्वसन्तानाभिनिवृत्तौ इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #901
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०६२
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
मृदो मोहमूलैश्च न दोषैरभिभूयते । निर्दोषो निस्पृहः शान्तः प्रशाम्यत्यपुनर्भवः ॥ १३ ॥
इत्यग्निवेश
शरीरसंख्यानाम शारीरम्
तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने शरीरसंख्यानाम शारीरं नाम सप्तमोऽध्यायः ॥ ७॥
:
इच्छाद्वेषभयशोकलोभादिना स भिषक् न युज्यते । तेन च यत् फलति तदाहअमृढ़ इत्यादि । अमूढ़ो भिषङ मोहमूदोषः कामादिहेतुकमवर्त्तनालक्षणः नाभिभूयते । ततश्च यत् फलति तदाह-निर्दोष इत्यादि । निर्दोषः प्रवर्त्तनालक्षणदोषरहितो भिषग निस्पृहश्च भवति । तादृशस्तु चेद्भवति तदा शान्तः स्यात् स प्रवर्त्तनायां यतः प्रशाम्यति । शान्तश्च यदि भवति तदा अपुनर्भवः पुनर्भवरहितो मुक्तो भवतीति चरमं फलति ।। १३ ।।
अध्यायं समापयति अग्नीत्यादि ।
इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरक जल्पकल्पतरी शारीरस्थान जल्पाख्ये चतुर्थस्कन्धे शरीरसंख्याशारीरजल्पाख्या सप्तमी शाखा ।। ७ ।।
मोहमूलैरिति मोह कारणकैः । दोषैरिति रागद्वेपैः । निर्दोषत्वेन निस्पृहो भवति । रागद्वेषमूला हीच्छा तदभावान्न भवति । निस्पृहश्च सन् सर्व्वक्रियोपरमात् शान्तो भवति । शान्तश्च सन् प्रशाम्यति संसरणे विश्राम्यति । ततश्च नास्य पुनर्भवो जन्मरूपो भवतीति ॥ १३ ॥
For Private and Personal Use Only
इति महामहोपाध्याय चरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां शारीरस्थाने शरीरसंख्यानाम शारीरं सप्तमोऽध्यायः ॥ ७ ॥
Page #902
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ स्त्रीपुसयोरव्यापनशुक्रशोणितगर्भाशययोः श्रेयसी प्रजा. मिच्छतोस्तन्निर्वृत्तिकर कम्र्मोपदेष्यामः। अथाप्येतौ स्त्री
गङ्गाधरः-अथ शारीरं यावदुक्त्वा जन्मपकारोपदर्शनार्थ जातिसूत्रीयं शारीरमारभते--अथात इत्यादि। जातिर्जन्म तस्याः मूत्रमधिकृत्य कृतमिति जातिमूत्रीयम् ॥१॥
गङ्गाधरः--स्त्रीपुसयोरिति द्वन्द्व स्त्रियाः पूर्वनिपातः। द्वादशवर्षा स्त्री पञ्चविंशतिवर्षः पुमान्, न खतो न्यूनवयसोः स्त्रोपुसयोरव्यक्तार्त्तवत्वात् स्त्रियाः पुंसस्वदृढ़शुक्रवात् । उक्तश्च सुश्रुते-यथा हि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तु नैव नास्तीति। अथवास्ति सतां भावानामभिव्यक्तिरिति कृता केवलं सौक्ष्मप्रान्नाभिव्यज्यते, स एव गन्धो विवृतपत्रकेशरैः कालान्तरेणाभिव्यक्तिं गच्छति ; एवं वालानामपि वयःपरिणामात् शुक्रप्रादुर्भावो भवति। रोमराज्यादयोऽथात्तवादयश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिद्धिर्भवति । स एवान्नरसो वृद्धानां जरापक्कशरीरखान्न प्रीणनो भवतीति। यथासम्भवादव्यापनशुक्रवं पुसोऽव्यापनशोणितगर्भाशययोनिवं स्त्रियाः। गर्भाशयपदं योनावुपलक्षितम् । प्रजामपत्यम् । एतेन साधारणापत्यनिय त्तिकरकर्मणोऽवान्तरीयकखादुपदेश
चक्रपाणिः--सम्प्रति पारिशेप्यात जातिसूत्रीयमुच्यते। 'जाति'शब्देन जन्मकारणमुच्यते, सस्य सूत्रं जन्मोपायकथनसूत्रम्, तदधिकृत्य कृतोऽध्यायः। स्त्रीपुसयोरिति क्रमनिर्देशं कृत्वा अध्यापनशोणितगर्भाशयशुक्रयोरिति निर्देशो यथाक्रमानुरोधात् यद्यपि युज्यते, तथाप्यत्र 'शुक्र पूर्व नियच्छति' इति न्यायमाश्रित्य क्रमभेदेन निर्देशः । श्रेयसी प्रजामिच्छतोरित्यत्र श्रेयसी प्रजा गुणवान् पुत्रो गुणवती च कन्याभिप्रेता। यतः अत्र कन्योत्पादविधानं लेशतः करिष्यति । तेन निर्गुणयोः कन्यापुत्रयोस्तथा नपुसकस्य गश्रेयस्त्वेन ब्युदासः। अन्ये पुत्रमेव श्रेयसी प्रजामाहुः। यतः अत्र सर्वम्, पुत्रमेवोद्दिश्य विधानं प्रायः करिष्यति। तदर्थाभिनिर्वृत्तिकरमिति
For Private and Personal Use Only
Page #903
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६४
चरक-संहिता। जातिसूत्रीयं शरीरम् पुसौ स्नेहस्वेदाभ्यामुपपाद्य वमनविरेचनाभ्यां संशोध्य क्रमात् प्रकृतिमापादयेत् । संशुद्धी चास्थापनानुवासनाभ्याम् उ.ाचरेत्, उपाचच्च मधुरोषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुष, स्त्रियं पुनस्तैलमाषाभ्याम्। ततः पुष्पात् प्रभृति त्रिरात्रं ब्रह्मचारिणी आसीताधःशायिनी पाणिभ्यामन्नमजजरपात्रे भुञ्जाना न च काञ्चिदेव मृजामापदात ॥२॥
प्रतिज्ञापि बोध्या। अथाप्येतावित्यादि। एतौ स्त्रीपुंसौ निरुक्तरूपौ। क्रमेण वमनविरेचनानन्तरंदोब्बल्ये जाते पेयादिक्रमेण प्रकृतिं जातबलादिकलं प्राग्वदुपपादयेत् । संशुद्धाविति वमनविरेचनाभ्याम् । उपाचरेच्चेति। आस्थापनानुवासनोपचरणानन्तरं पुरुषं मधुरौषधैजीवनीयोषधैर्दशभिः संस्कृताभ्यां साधिताभ्यां घृतक्षीराभ्यां पुरुषमुपाचरेत् । मधुरोषधसंस्कृताभ्यां तैलमाषाभ्यां स्त्रियं उपाचरेत् पानाहारविधिना। तत्र जीवनीयदशककाथकल्काभ्यां स्नेहात् चतुर्गुणपादिकाभ्यां घृतं तैलञ्च साधयेत् । क्षीरन्तु चतुर्गुणजलेन स्वाष्टमांशजीवनीयदशककल्केन वावशेष साधयेत् । माषस्तु यूषम्पादिरूपेण निष्पाद्यः । जीवनीयदशककल्ककर्ष प्रास्थिकजले पूर्चमद्धेशृतं काथं कृला तेन काथेन चतुर्दशगुणेनाष्टादशगुणेन वा पक्वः पादशिष्टो मापो यूषः स्यात्। कल्कसाध्यो षा कार्य इति । ततः पुष्पात् प्रभृतीति । ततो मासं क्रमेणोपचितशुद्धावप्रवर्त्तनमारभ्य त्रिरात्रं नारी अधःशायिनी खदादूगर्द्ध देशे शयनं हिखा भूमिदेशे दर्भसंस्तरे शयाना सती ब्रह्मचारिणी च सती रमणोपरता सती पाणिभ्यां करतलाभ्यामन्नमजर्जरपात्र वा भुञ्जाना च जीणेतमपात्रेतरपात्रेऽन्न हविष्यबिधिना
श्रेयःप्रजारूपप्रयोजननिष्पादकम् । अथापीत्यादौ 'अथ'शब्दोऽधिकारे, 'अपि'शब्दो विशेपार्थः । सेन ध्यापनशुक्रशोणितगर्भाशययोरपि स्त्रीपुसयोः श्रेयःप्रजाजनकगुणाधानार्थं स्नेहादिकर्मकरण. मिति दर्शयति । यद्यपि 'एतो' इतिपदेनैवाधिकृतौ स्त्रीपुसौ लब्धौ, तथापि पुनर्यतः स्त्रीपुसौ स्नेहनादिवक्ष्यमाणकर्मणा योज्यौ इति दर्शयति । क्रमेणेति पेयादिक्रमेण, स च क्रमः वमने पृथकप्रदेशान्तरोतक्रमन्यायेन बोद्धव्यः । पुनः 'संशुद्धौ च' इति वचनात् सम्यकछुद्धयारेवास्थापनानुवासने कर्तव्ये, नासम्यकछुद्धयोरिति दर्शयति । 'मधुरौषध'शब्देन मधुरौषधग्रहणं मधुरस्य विशेषेण शुक्रवृद्धिकरत्वात्। अन्ये तु 'मधुरौषध'शब्देन जीवनीयगणमिच्छन्ति । पुष्पादित्यार्त्तव
For Private and Personal Use Only
Page #904
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दम अध्यायः !
www.kobatirth.org
शारीरस्थानम् ।
२०६५
ततश्चतुर्थेऽहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लान्यक्षुण्णानि वासांस्याच्छादयेत् भूषाञ्च धारयेत्, पुरुषञ्च ।
२५९
Acharya Shri Kailassagarsuri Gyanmandir
भुञ्जाना च सती आसीत वत्तंत, न च काश्चित् मृजां दन्तगात्रादिमाज्जैनं नापदेवतेति । उक्तञ्च सुश्रुते अथास्मै पञ्चविंशतिवर्षाय द्वादशवर्षी पत्नीमावहेतु पित्रधर्मार्थकाममजाः प्राप्स्यतीति । ऋतुस्तु द्वादशरात्रं भवति दृष्टात्तेवः । अष्टावाऽप्यस्तीत्येके भापन्ते । तद्वर्षाद् द्वादशात् काले वत्र्त्तमानमटक् पुनः । जरापकशरीराणां याति पञ्चाशतः क्षयम् । पीनप्रसन्नवदनां प्रणिन्नात्समुखद्विजाम् । नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम् ॥ स्फुरद्भुजकुचश्रोणीनाभ्यरुजघनस्फिचम् । हर्षोत्सुक्यपराञ्चापि विद्याहतुमतीमिति । नियतं दिवसेऽतीते संकुचत्यम्बुजं यथा । ऋतौ व्यतीते नाय्र्यास्तु योनिः संवियते तथा ॥ मासेनोपचितं काले घनीभ्यां तदार्त्तवम् । ईषत्कृष्णं विगन्धञ्च वायुर्योनिमुखं नयेत् ।। ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवावमा ञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधाव नहसनकथनातिशब्दश्रवणविलेखनानिलायासान् परिहरेत् । किं कारणम् ? दिवास्वन्त्याः स्वापशीलisञ्जनादन्धो रोदना विकृतदृष्टिः स्नानानुलेपना दुःखशीलतैलाभ्यङ्गात् कुष्ठी नखापकर्त्तनात् कुनखी प्रभावनाच्चञ्चलो हसनाच्यावदन्तोष्ठतालुजिहुः प्रलापी चातिकथनादतिशब्दश्रवणाद् बधिरः अवलेखनातू खलतिमरुतायास सेवनात् उन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् । दर्भसंस्तरण शाfeat करतलशरावर्णान्यतमभोजिनीं हविष्यं त्राश्च भर्त्ताः संरक्षयेत् । इति ॥ २ ॥
•
:
गङ्गाधरः ततचतुर्थ इत्यादि । ततत्रिरात्रानन्तरं चतुर्थऽहनि दिने एनां ब्रह्मचारिणीमृतुमतीं स्त्रियमुत्साद्य खलितैलहरिद्रादुद्वर्त्तनेनोद्वत्ता सकेशगात्रं सशिरस्कं शिरःसहितं स्त्रापयिला शुकानि श्वेतवर्णान्यक्षुण्णानि वासांस्याच्छादयेत् भूषाञ्च धारयेत् । पुरुषञ्चेति । पुरुषमपि पूर्वं मासं मैथुनोपरतं, स्त्रीपुष्पात् प्रभृति च त्रिरात्रं ब्रह्मचारिणं मैथुनोपरमणेन, तथाधःशायिनं पाणिभ्यामजर्जरपात्रे वा हविष्यविधानेनान्नं भुञ्जानम्, गात्रादिमार्ज्जनादि वर्जयन्तम्, चतुर्थऽह्नि तथैवोत्साद्य सशिरस्कं स्नापयिला शुक्रान्यक्षुण्णानि वासांस्याच्छादयेत् तथा स्रजं भूषणञ्च धारयेत् । बहुवचनात्
For Private and Personal Use Only
Page #905
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
२०६६
चरक-संहिता। (जातिसूत्रीय शारीरम् ततः शुक्लवाससौ च स्रग्विणौ सुमनसावन्योन्यमभिकामो संवसेतामिति ब्रूयात् । स्नानात् प्रभृति युग्मेष्वह सु संवसेतां पुत्रकामा, अयुग्मेषु दुहितकामौ ॥ ३॥ एकद्विवसनाच्छादनव्यवच्छेदः । तथा स्नातं स्रग्विणमलङ्कतं भर्तारं तथा शुद्धस्नाता स्रगविणी भूषालङ्कता कृतमङ्गलाचरणस्वस्तिवाचना प्राक पश्येत् भर्त सदृशपुत्रकामा इत्यर्थः शेषः। उक्तं हि सुश्रुते-ततः शुद्धस्नातां चतुर्थेऽहन्यहतवाससमलङ्क तां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत्। तत् कस्य हेतोः ? पूर्व पश्यतुम्नाता यादृशं नरमङ्गना। तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः। ततो विधानं पुत्रीयमुपाध्यायः समाचरेत् । कर्मान्ते च क्रम हानमारभेत विचक्षणः॥ इति । ततः किं कुर्य्यादित्यत आह-ततः शुक्लवाससौ इत्यादि। सुमनसाविति सुचित्तौ संवसेतो सहवासं कुर्य्यातामित्यर्थः । ननु पुत्रकामयोदु हितकामयोश्च दिवसनियमोऽस्ति न वा सहवासे इत्यत आह --स्नानादित्यादि। स्नानदिनमारभ्य युग्मेष्वहःसु दिनेषु न तु स्नानात् पूर्व, तेन चतुर्थ षष्ठेऽष्टमे दशमे द्वादशे वा दिने पुत्रकामौ संवसेताम् । दुहितकामो वयुग्मेषु, स्नानात् प्रभृति न तु स्नानात् पूर्व, तेन पञ्चमे सप्तमे नवमे एकादशे चाहनि संवसेतामित्यर्थः। मुश्रुतेऽप्युक्तम्- ततोऽपराह्ने पुमान मासं ब्रह्मचारी सर्पिःस्निग्धः सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्या मासं ब्रह्म चारिणी तैलस्निग्धां तैलमाषोत्तराहारांनारीमुपेयाद्रात्रौ सामादिभिरभिविश्वास्य विकल्प्यैवं चतुर्थी पष्ठयामष्टम्यां दशम्यां द्वादश्याश्च रात्रावुपेयादिति पुत्रकामः। एषत्तरोत्तरं विद्यादायुरारोग्यमेव च। प्रजासौभाग्यमैश्वयं बलश्च दिवसेषु वै ॥ अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्याश्च रात्रौ स्त्रीकामः । त्रयोदशीप्रभृतयो निन्द्या इति। एवं (गर्भावक्रान्तिशारीरे) सुश्रुतेऽप्युक्तम्युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वन्यथाऽबला। पुष्पकाले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् ॥ अथ तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुसां भवति । यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते, द्वितीयेऽप्येवम् सूतिकागृहे वा। तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति। चतुर्थे तु सम्पूर्णाङ्गो दर्शनात्। ब्रह्मचारिणीति अधःशायिनीति च त्रिरात्रमित्यनेन सम्बध्यते। स्नानात् प्रभृतीति संवसेतामित्यनेन सम्बध्यते, तेन स्नानात् प्रभृति मैथुनं विधीयते, न तु स्नानदिनात् (पूर्व) प्रभृति, पुत्रकामयोयुग्मदिनविधानात्। युग्मदिनन्तु प्रथमदिनात प्रभृत्येव गणनीयम् ।
For Private and Personal Use Only
Page #906
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.म अध्यायः शारीरस्थानम् ।
२०६७ न च न्युब्जां पार्श्वगतां वा संसेवेत ; न्युन्जाया वातो बलवान् स योनिं प्रपीड़यति, पार्श्वगताया दक्षिणे पावें श्लेष्मा संव्यतः पिदधाति गर्भाशयम्, वामे पायें पित्तं तदस्याः पीड़ितं विदहति रक्तं शुक्रञ्च, तस्मादुत्ताना सती वीजं गृह्णीयात्। तस्या हि यथास्थानमवतिष्ठन्ते दोषाः। पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत् ॥ ४॥ दीर्घायुश्च भवति । न च प्रवत्तमाने रक्ते वीजं प्रविष्टं गुणकरं भवति । यथा नयां प्रतिस्रोतः प्लावि द्रव्यं प्रक्षिप्त प्रतिनिवर्त्तते नोद्धं गच्छति, तदवदेव द्रष्टव्यम् । तस्मानियमवती त्रिरात्रं परिहरेत् । अतः परं मासादुपेयात् । इति । अत्र मासादुद्ध मित्यर्थः । अङ् िमासाद् गमनं पुनर्गर्भद्वारविघटनेन स्थितमपि गर्भ व्यापादयति । केचित् तु अतः परं पञ्चदशदिनात् गर्भलाभविनिश्चय एव लब्धगर्भात् तु नैवेति पठन्ति ॥३॥ ... गङ्गाधरः-ननु सहवासे बहवो बन्धाः कामशास्त्रे दृश्यन्ते, केन बन्धेन संवसेतामित्यत आह-न चेत्यादि। न्युन्जामनुत्तानां पार्श्वगतां दक्षिणेन वामेन वा पाश्चन शयितां वामेन दक्षिणेन वा पाश्र्वेन शयितः सन् न च संसेवेत रमेत। ननु कस्मात न्युजां न सेवेतेत्यत आह-न्युजाया इत्यादि। प्रपीड़यति न च वीजं ग्राहयतीति भावः। ननु पार्श्वगतां कस्मान्नोपसेवेतेत्यत आह -- पाश्र्वेत्यादि। पार्श्वगताया वामपाश्र्वेन शयिताया दक्षिणे पाश्व श्लेष्मा संव्यूतः सन् गर्भाशयं पिदधाति। दक्षिणेन पाश्र्वेन शयिताया वामपाश्र्वे पित्तं तत् संव्यूतं सत् पीड़ितञ्च सत् अस्याः स्त्रिया मैथुनेन गृहीतशुक्रायाः तच्छुकं स्वार्तवरक्तञ्च मिलितमपि विदहति । तस्मादुत्तानेति । ननु कुतो वीजमत्ताना गृह्णातीत्यत आह-तस्या होत्यादि। दोषा वातपित्तकफाः । यथास्थानं स्वस्वस्थानम्। पर्याप्त चैनामिति परिगतमैथुने मैथुनसमाप्तावित्यर्थः। एनां कृतरमणां स्त्रियं मैथुनश्रमोष्मप्रशमार्थ शीतोदकेन मुखनयनादिषु योनिषु च परिषिञ्चेत् ॥४॥ यदुक्तं हारीते चतुर्थीपष्ठ्यष्टमीद्वादशीषु गुणवन्तमायुष्मन्तं पुत्रं जनयति, पञ्चमीनवम्येकादशीषु कन्या गुणवतीः, सप्तम्या दुर्भगाकन्यामिति ॥ २॥३॥
For Private and Personal Use Only
Page #907
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०६८
चरक संहिता |
[ जातिसूत्रीयं शारीरम्
तत्रात्यशिता चुधिता पिपासिता भीता विमनाः शोकार्त्ता क्रुद्धा चान्यञ्च पुमांसमिच्छन्ती मैथुने चातिकामा वा नारी गर्भ न धत्ते, विगुणां वा प्रजां जनयति । अतिवालामतिवृद्धां दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत् । पुरुषऽप्येत एव दोषाः । अतः सर्व्वदोषवर्ज्जितौ स्त्रीपुरुषौ संसृज्येयाताम् ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
I
गङ्गाधरः - अथ न्युब्जत्रादिषु गर्भानाधानप्रकरणादन्यानपि गर्भानाधानहेतुनाह - तत्रेत्यादि । अत्यशिता अतिशयेनाशितं भुक्तं पीतं लीढं खादितं वा यया सा अत्यशिता । क्षुधिता क्षुधा जातास्याः सा. एवं पिपासा जातास्याः सा । विमनाः विगतं चिन्तादिभिर्न स्वच्छन्दं मनो यस्याः सा । इच्छन्तीति रमणार्थमिच्छति रमणकालेऽन्यं पुरुपं या सा । यदि चात्यशिताद्यन्यतमा गर्भ धत्ते, तदा विगुणां वेत्यादि । गर्भ न धत्ते विगुणां वा प्रजां जनयतीति सूत्रद्वयमनुवर्त्ततेऽधिकारत्वात् । तस्मात् अतिबालामित्यादिकां स्त्रियं वर्जयेत् । उक्तं ह्यन्यत्र - वालेति गीयते नारी यावत् षोड़शवत्सरम् । ततः परन्तु तरुणी यावद् द्वात्रिंशतं व्रजेत् ॥ तत ऊर्द्ध भवेत् प्रौढ़ा यावत् पञ्चाशतं व्रजेत् । ततः परं भवेद् वृद्धा सुरतोत्सववज्जिता । बाला तु प्राणदा प्रोक्ता तरुणी प्राणधारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् । निदाघशरदोर्वाला पौध वर्षावन्तयोः । हेमन्ते शिशिरे योग्या वृद्धा वापि न शस्यते ॥ सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् । घृतमुष्णोदकञ्चैव सद्यःप्राणकराणि षट् ॥ पूतिमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥ इति । सुश्रुतेऽप्युक्तम्- (गर्भिणी व्याकरणे) अथास्मै पञ्चविंशतिवर्षा द्वादशवर्षी पत्नी मावहेतु पित्रधम्मार्थकाममजाः प्राप्स्यतीति । ऊनषोड़शवर्षायाम प्राप्तः पञ्चविंशतिम् । यत्राधत्ते पुमान गर्भे कुक्षिस्थः स विपद्यते ॥ जातो वा न चिरञ्जीवेज्जीवेद्वा दुर्बलेन्द्रियः । तस्मादत्यन्तवालायां गर्भाधानं न कारयेत् ॥ अतिवृद्धायां दीर्घरोगिण्यामन्येन वा विकारेणोपसंसृष्टायां गर्भाधानं न कुर्वीत । पुरुषस्यैवंविधस्य त एव दोषाः सम्भवन्तीति ।।”
चक्रपाणिः - न्युब्जामित्यधोमुखीम् । पर्याप्ते समाप्ते मैथुने; मैथुने चातिकामेति निवृत्तेच्छेSपि पुरुषे मैथुनमिच्छन्ती । अन्येन वा विकारेणेति कुष्ठादिजुगुप्सितेन रोगेण ॥ ४४५ ॥
For Private and Personal Use Only
Page #908
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः ]
शारीरस्थानम् ।
२०६६
संजातहर्षो मैथुने चानुकूलौ इष्टगन्धं स्वास्तीर्ण सुखं शयनमुपकल्प्य मनोज्ञ' हितमशनं मात्रावदशित्वा दक्षिणपादेन पुरुषस्याप्यत्य शितत्वाद्यतिवालवादिदोषाद् गर्भानाधानहेतुत्वं विगुणप्रजाहेतुवञ्चाभिप्रेत्यातिदेशेनात्यशितादिकं पुरुषं वर्जयितुमाह-पुरुषेऽप्येत एवंत्यादि । एत एवात्यशितलादयो दोषाः । उक्तञ्चान्यत्र - अतिबालो सम्पूर्ण - सर्व्वधातुः स्त्रियं व्रजन् । अपतप्येत सहसा तड़ागमिव काजलम् ॥ शुष्कं रुक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् । संस्पृष्टमाशु जीर्खेत तथा वृद्धः स्त्रियं व्रजन् । पञ्चपञ्चाशतो नारी सप्तसप्ततितः पुमान् । द्वावेतौ न प्रमृयेते प्रसूयेते व्यतिक्रमात् ।। इति । अत्रातिवालामित्यतिशब्देन द्वादशवर्षात् प्रायो रजःप्रवृत्तिः स्त्रीणां तदा यौवनारम्भः । पौगण्डावस्था वाल्यमेव न खतिबालखम् । तदा पञ्चविंशत्यादिप्राप्तपु योगाद गर्भाधानं न सदोपं, प्रागपि द्वादशवर्षात तु रजःप्रवृत्तिर्यस्यास्तामतिवालां वर्जयेत् । वृद्धा तु पञ्चाशद्वर्षा प्रायेण स्त्रीणां तावद्रजःप्रवृत्तिस्तत्र मध्यवयः पुरुषयोगाद् गर्भाधानं न सदोषम् । पञ्चाशतः परन्तु या सरजस्का सप्तसप्ततिप्रभृतिवर्षेषु सातिवृद्धा । श्रेयसीमजार्थं तां वर्जयेत् । एवं पुरुषस्यापि पोड़शाब्दं यावद वाल्यं यदुक्तं तदतिवाल्याभिप्रायेण, स्त्रिया इव द्वादशवर्षं यावत् पञ्चविंशतिं यावत् तु सव्र्व्वसम्पूर्ण धातुत्वात् शुक्रस्य च सर्व्वगुणोपपन्नत्वात् । स्त्रिया इव षोडशवर्षं यावद् बाल्यातीतत्वं तदा गर्भाधानकरणं न सदोषं प्राक् च पञ्चविंशतेः सदोषं, तस्मादतिबालं श्रेयसीं प्रजां जनयितुं वज्र्जयेत्। एवमतिवृद्धस्यापि सततेरूद्ध सप्तसप्ततिप्रभृतिषु वयःसु जरापकशरीरत्वेनाहाररसस्य प्रीणनखाभावेन क्षीणशुक्रत्वेन श्रेयः प्रजाजननं सदोष, प्राक् सप्त तेरदोषम् । तस्मादतिवृद्धं पुरुषं श्रेयसीं मजां जनयितु वर्जयेदिति भावः । अत उक्ताद्धेतोः सर्व्वदोषवर्जितौ रजोयोनिगर्भाशय-दोप- रजस्वलाकालिकापरिहाय्यै- परिहार दोष न्युब्जादि--दोषात्यशितवादिदोषातिवालत्वादिदोषरहिता स्त्री तथा शुक्रदोषाब्रह्मचय्यंखादिदोषात्यशितत्वादिदोपातिवाल्यादिदोषरहितः पुमान, एतौ द्वौ श्रेयसीं प्रजामुत्पादयितु संसृज्येयातां संसगं कुर्बीयाताम् ॥ ५ ॥
गङ्गाधरः-- ननु केन प्रकारेण संसर्ग कुव्र्वयातामित्यत आह-संजातेत्यादि । मनोज्ञ हितश्चारानं मात्रावदशिला नातिमात्रमशिला चतुर्थ्यादौ रात्रौ शयनं शय्याम् इष्टगन्धं स्वमनोरमगन्धयुक्तं स्वास्तीर्ण स्वाच्छादनं सुखं
For Private and Personal Use Only
Page #909
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७०
चरक-संहिता। जातिसूत्रीयं शारीरम् पुमान्, वामपादेन स्त्री चारोहेत् । तत्र मन्त्रं प्रयुञ्जीत । अहिरसि आयुरसि सर्वतः प्रतिष्ठासि धाता त्वा दधातु विधाता त्वा दधातु ब्रह्मवर्चसा भवेदिति।
ब्रह्मा वृहस्पतिर्विष्णुः सोमः सूर्यास्तथाश्विनौ ।
भगोऽथ मित्रावरुणौ पुत्रं वीरं दधातु मे ॥ इत्युक्त्वा संवसेयाताम्। सा चेदेवमाशासीत वृहन्तमवदातं हर्यक्षमोजविनं चिं सत्त्वसम्पन्नं पुत्रमिच्छेयमिति॥६
शुद्धस्नानात् प्रभृत्यस्यै मन्थमवदातं यवानां मधुसर्पिभ्यां संसृज्य श्वेताया गोः सरूपवत्सायाः पयसालोडय राजते कांस्ये
सुखकरं मनोज्ञश्च शयनमुपकल्प्य संजातहषौं सम्यकपरस्परालिङ्गन-चुम्बनदर्शन-कटाक्ष विक्षेपण-स्मित-हसित-संलाप-लपित-धनजघनस्तनोपम दितादिभिः जातो हाँध्वजोच्छाययोनिस्फुरणादिलक्षणो ययोस्तौ मैथुने चानुकूलौ परस्परसम्मतौ सन्तौ पुमान् वामपान स्त्री तु दक्षिणपान परस्पराभिमुखं शयिता दक्षिणपादन पुमान् स्त्रिया दक्षिणपादमारोहेत् । वामपादन स्त्री तं वदक्षिणपदारूढ़ पुसो दक्षिणपदमारोहेत् । यद् वा निरुक्तरूपेण संजातहषों मैथुने चानुकूलो हितं मात्रावदशिखा इष्टगन्धादिकं शयनं शय्यामुपकल्प्य दक्षिणपादेन पुमानारोहेच्छयनं ततः स्त्री च तच्छयनं वामपादेनारोहेत् इत्यर्थः। तत्रारोहणे मन्त्रमिमं प्रयुञ्जीत पठेत्। मन्त्रस्तु अहिरसीत्यादि। सा चेदित्यादि। हर्यक्षं सिंहमिव सत्त्वसम्पन्नं सत्त्वसारम् ॥६॥
गङ्गाधरः--शुद्धस्नानादित्यादि। यवानां मन्थं स्नानात् प्रभृत्यस्यै प्रातः पानाय प्रयछेत् । मन्थं विकृणोति-यवानामवदातं तुपादिमलरहितखेनावदातं सत्तुकं मधुघृताभ्यां संसृज्य संसृष्टं वृ.खा सरूपवत्सायाः समानवर्णवत्सायाः श्वेताया गोः पयसालोड्य। भुञ्जीतेति मध्याह्न, तथा
चक्रपाणिः-आरोहेत् शयनमिति सम्बन्धः। 'अहिरसीत्यादि दधातु मे' इत्यन्तो मन्त्रः। हर्यक्षं सिंहविक्रमम् । तेनोपादेयमेवेत्याह-इच्छेयमिति। इच्छेयमित्यनेकार्थत्वाद् धातूनां लभेयमित्यर्थः, तेन 'आशासीत' इत्यस्य 'इच्छेयम्' इत्यनेन न पौनरुक्तपमिति व्याख्यानयन्ति ॥६॥
For Private and Personal Use Only
Page #910
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] शारीरस्थानम् ।
२०७१ वा पात्रे काले काले सप्ताहं सततं प्रयच्छेत् पानाय। प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भिः पयोभिर्वा संसृज्य भुञ्जीत तथा सायम् अवदातशरणशयनासनपानवसनभूषणवेशा च स्यात् । सायं प्रातश्च शश्वत् श्वेतं महान्तम् ऋषभमाजानेयं वा हरिचन्दनागदं पश्येत् । सौम्याभिश्चैनां कथाभिर्मनोऽनुकूलाभिरुपासीत। सौम्याकृतिवचनोपचारचेष्टांश्च स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत् । सहचर्यश्चैनां प्रियहिताभ्यां सततमुपाचरेयुः, तथा भर्ता। न च मिश्रोभावमापदायाताम् । इत्यनेन विधिना सप्तरात्रं स्थित्वा अष्टमेऽहनि आलुत्याद्भिः सशिरस्कं सह भर्ता, चाहतानि वस्त्राण्याच्छादयेदवदातान्यवदाताश्च स्रजो भूषणानि बिभृयात् ॥७ सायं भुञ्जीतेत्यन्वयः। अवदातशरणशयना शुक्लगृहे शुक्लशय्यासुप्ता शुक्लासना शुक्लपाना शुक्लबसना शुलभूषणा च स्यात्। शश्वच्छेतं सर्वतः शुक्लं महान्तमृषभं वृहदषम् आजानेयं प्रागुक्तमश्वं हरिचन्दनाङ्गदं हरिचन्दनं बाहुभूषा यस्य तं तथा। हरिचन्दनं श्वेतचन्दनम् । सौम्याभिर्वात्सल्ययुक्ताभिः कथाभिः। सौम्याकाराः सौम्यवचनाः सौम्योपचाराः सौम्यचेष्टाश्च स्त्रियो वा पुरुषा वा ये ये भवन्ति तांस्तान् पश्येत् इतरानपि चन्द्रियार्थांश्चक्षुर्लाह्यानवदातान् शुक्लानेव पश्येत् । सहचय्यः सहचरीजनाः। तथा भत्ता प्रियहिताभ्यां सततमेनामुपाचरेदित्यन्वयः। मिश्रीभावं मैथुनम् । इत्यनेनेत्यादि। सप्तरात्रमिति न स्नानात् किन्तु ऋतुप्रतित एव सप्तरात्रम्। अष्टमेऽर्थास्तुप्रत्तित एवाष्टमे वहनि । आप्लुत्य निमज्ज्य ॥७॥
चक्रपाणि:-काले काल इति सायं प्रातः। अत्र च मन्थपानस्य तथा शालियवान्नभोजनस्य च विहितत्वाभावपि मात्रया काले करणीयो । शरणं गृहम् । आजानेयमुत्तमकुलजम् । 'हरिचन्दन' शब्देन श्वेतचन्दनं विवक्षितम्। 'हरि'शब्दस्यानेकार्थत्वात् 'हरि'शब्देन श्वेतस्यैव ग्रहणं प्रशस्तत्वात् । अङ्गदोऽङ्गरागः, किंवा अङ्गदो बाहुभूषणम्। पश्येदियुपलभेत। सेन श्रोत्रमनोभ्यामपि अवदातत्त्वग्रहणं लभ्यते ॥ ७ ॥
For Private and Personal Use Only
Page #911
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७२
चरक-संहिता। जातिसूत्रीय शारीरम् तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राकतवन--मुदक्प्लवनं वा देशमभिसमीक्ष्य गोमयोदकाभ्यां स्यण्डिलमुपसंलिप्य प्रोक्ष्य चोदकेन वेदीमस्मिन् स्थापयेत् । तां पश्चिमेनाहतवस्त्रसञ्चये श्वेतार्षभे वायजिन उपविशेत् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्तस्तुवैयाघ्र चर्मण्यानडुहे वा, वैश्यप्रयुक्तस्तु रौवे वास्ते वा। तत्रोपविष्टः पालाशीभिरैनादीभिरौडम्बरीभिः माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय कुशैः परिस्तीर्य्य परिधिभिश्च परिधाय लाजैः शुक्लाभिश्च गन्धवतीभिः सुमनोभिः उपाकिरेत्। तत्र प्रणीयोदपात्रं पवित्रं पूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्ततः स्थापयेत् ॥८॥
गङ्गाधरः-तत इत्यादि । तत ऋखिक जलप्लवनानन्तरं याजकः । अगारस्य प्रागुत्तरस्यां पूर्वादिदिग्धागे क्रपेणावरायां दिशि प्राकप्लवनं पूर्वस्यां दिशि निन्नतया जलं यथा प्लबते तम्, उदकप्लवनम् उत्तरस्यां दिशि चोदकं प्लवते यथा तं देशम् । तां वेदी पश्चिमेन पश्चाददशे अहतवस्त्रसञ्चये नववस्त्राणि बहुलपटलीकृत्य आसनं रचयित्वा तत्र उपविशेत्। श्वेतार्षभे वा शुक्लषभस्य वाप्यजिने चम्मेणि उपविशेत् । ब्राह्मणप्रयुक्त ऋखिक ब्राह्मणनियोगेन प्रत्त ऋषिक् । राजन्यप्रयुक्तस्तु क्षत्रियेण नियुक्तस्तु वैयाघ्र व्याघ्रस्य चर्मणि आन/हे वाष वा चर्मणि उपविशेत्। वैश्यप्रयुक्तस्तु वैश्येन पुत्रार्थ नियुक्तस्तु ऋतिक रौरवे हारिणे चर्माणि वास्ते च्छागे वा चर्मण्युपविशेत् । तत्र यथोक्ते चर्मणि। अग्निमुपसमाधाय वेद्यामग्निं संस्थाप्य कुशैः परिस्तीय्ये चतुहिक्षु कुशानास्तीय परिधिभिः पलाशादिशाखासमिद्भिः परिधाय इष्ट्वा लाजैरुपकिरेत् जुहुयात्, शुक्लाभिर्गन्धवतीभिः सुमनोभिः पुष्पैचोपाकिरेत्। ततस्तत्र होमस्थाने पवित्रं स्वभावतो विशुद्धं पूतं
चक्रपाणिः- स्थण्डिलं पूजनस्थानम् । वेदी पिण्डिकाम् । ता पश्चिमेनेति वेदिकायाः पश्चिमे। श्वेत आर्षभे अजिने श्वेतवृषभचमणीत्यर्थः। ब्राह्मणप्रयुक्त इति यदि ब्राह्मणेन पुढेष्टवर्थ वा प्रयुक्तः स्यात्, तदा ऋत्विक श्वेतवस्त्रसञ्चये श्वेतवृषभचर्मणि वा उपविशेत् । राजन्यप्रयुक्तस्तु
वर्गामति चक्रः।
For Private and Personal Use Only
Page #912
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२०७३ ततः पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपवेश्यान्वालभेत सह भर्ता यथेष्टं पुत्रमाशासाना। ततस्तस्या आशासानाया ऋत्विक प्रजापतिमभिनिर्दिश्य योनौ तस्याः कामपरिपूरणार्थं काम्यामिष्टिं निर्वपेत्-विष्णोनि कल्पयतु इत्यनयर्चा। ततश्चैवाज्येन स्थालीपाकमभिसंसायं त्रिर्जहुयात् यथाम्नायं मन्त्रोपमन्त्रितमुदयात्रं तस्यै दद्यात् । सवोदकार्थान् कुरुष्वेति। ततः समाप्ने कर्मणि पूर्व दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनु परिकामेत्। ततो ब्राह्मणान् स्वस्ति वाचयित्वा सह भर्ताज्यशेष प्राश्नीयात् पूर्व मन्त्रपूतमुदकपात्रं प्रणीय। आज्याथ होमाईघृतमाज्यं तदर्थ, सर्पिः संस्कृत्य । यथोक्तवर्णान् आशासीत पुत्रवर्णीयवर्णयुक्तान् आजानेयादीन् पूर्वोक्तकुलीनावादीन समन्ततश्चतुर्दिक्षु वेद्याः स्थापयेत् ॥८॥
गङ्गाधरः-तत इत्यादि। ततः पुत्रकामा सह भर्ता यथेष्टं स्वाभिमतं पुत्रमाशासाना वाञ्छन्ती सती अग्निं पश्चिमतो 'दक्षिणतो ब्राह्मणम् उपवेश्यान्वालभेत पलाशादिशाखाभिरिष्ट्वा लाजादिभिरुपकिरेत्। तस्याः पुत्रमाशासानायाः प्रजापतिमभिनिद्दिश्य ऋषिक तस्या एव नार्या योनौ कामयामिष्टिं "विष्णुोनि कल्पयतु” इत्यनयर्चा कामपूरणार्थ निर्वपेत् । ततश्चानन्तरं स्थालीपाकं चरुम् आज्येन सर्पिषाभिसंसार्य मिश्रीकृत्य यथाम्नायं यथावेदं यस्या यदवेदीययच्छाखा तस्यास्तद्वेदीयतच्छाखोक्तमत्रोपमत्रितं प्राक्प्रणीतमुदकपात्रं तस्यै दद्यात् । किमर्थं दद्यात् ? सौदकार्थान अनेनोदकेन कुरुष्वेति ब्रुवस्तस्यै दद्यादिति । तत इत्यादि। याने चर्मभ्युपविशेदिति शेषः। रुरुहरिणविशेषः। परिधिभिरिति चतुर्भिः पलाशवृहद्दण्डैः । परिधायेति वेष्टयित्वा परिहितान्येव। पूतं मन्त्रपूतम्, तच्चोदपात्रविशेषणम् । उपसंस्कृत्येति तदपात्रमेव संस्कारमन्त्रैरुपसंस्कृत्य। सर्पिराज्यार्थमिति नवनीतं घृतार्थम् । किंवा सर्पित. मेव, आज्यार्थमिति मन्त्रपूतघृतकरणार्थम्। 'आज्य'शब्देन मन्त्राभिमन्त्रितं घृतमुच्यते। पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमिति यथा पूर्वेणाग्निर्वामे च ब्राह्मणो भवति तथेत्यर्थः । अनुलभेतेति ऋत्विक्प्रयुक्ता ऋत्विगविधानमनुकुर्यादित्यर्थः। प्रजापतिमभिनिदिश्येति ब्रह्माणमभिमन्त्रा। योनौ कामपूरणार्थमग्नाविष्टिं निर्बपेदिति कुर्यात् । इष्टिोनिशोधिका । इष्टिसाधिका
For Private and Personal Use Only
Page #913
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७४
चरक-संहिता। ( जातिसूत्रीय शारीरम् पुमान् पश्चात् स्त्री। न चोच्छिष्टमशेषयेत्। ततस्तौ सह संवसेताम् अष्टरात्रं तथाविधपरिच्छदावेव च स्यातां तथेष्टपुत्रं जनयेताम् ॥ ६॥ ___ या तु स्त्री श्यामं लोहिताचं व्यूढोरस्कं महाबाहुश्च पुत्रमाशासीत, या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम् । एष एवानयोरपि होमविधिः । किन्तु परिवों वर्णवज स्यात्, पुत्रवर्णानुरूपस्तु यथाशीरेव तयोः परिवोऽन्यः कार्य: स्यात् । द्विजेभ्यः शूद्रा तु नमस्कारमेव कुर्याद देवगुरुतपस्विसिद्धेभ्यश्च । या या च यथाविधं पश्चात् स्त्री पूर्व भ" उच्छिष्टं चरुशेषं न रक्षेदित्यर्थः। ततः परं तौ पुना रात्री सह संवसेतां संसर्ग कुर्याताम् । अष्टरात्रमष्टमाहम् आरभ्याप्टरात्रं पञ्चदशरात्रं यावदित्यर्थः । तथाविधपरिच्छदावेव उक्तप्रकारपरिच्छदावेव । तथेष्टपुत्रं तत्प्रकारमिष्टं पुत्रं जनयेतां न खन्यविधपरिच्छदौ स्त्रीपुरुषो॥९॥
गङ्गाधरः-- नन्वन्यविधपुत्रमिच्छन्ती किमाचरन्ती जनयेदित्यत आह----या खित्यादि । व्यढोरस्कं व्य ढं विपुलोजस्वद उरो वक्षो यस्य तं तथा। एवं तृतीयविधपुत्रान्तरप्रकारमाह या वेत्यादि । श्यामकृष्णयोर्भेदस्तु श्चतकृष्णयोमिश्रीभावे यदरूपं तत् श्यामम् । कृष्णस्तु प्रसिद्धः। आत्मवन्तमित्यन्तस्य आशासीतेत्यनेन पूर्वणान्वयः। अनयोरपि द्वयोः पुत्रविशेषाविच्छन्त्योरेष एवोक्तः शुक्लवर्ण पुत्रकामाया एव होमविधिः कार्य्यः। ननु वर्णादिभेदः कुतः स्यादित्यत आह-किन्वित्यादि। वर्णवज्ज परिवहः परिच्छदः स्यात यवमन्थाद्याहारशुक्लचासोऽलङ्करणादिवर्जमस्याः पुत्रवर्णानुरूपः। श्याम पुत्रमिच्छन्त्याः श्यामः, कृष्णं पुत्रमिच्छन्त्याः कृष्णः । यथाशीर्यथाकामं परिवहः पानाशनवसनभूषणगृहशयनासनादुपसेवनरूपः परिच्छदः कार्यः। शूद्रा खित्यनेनापकर्षवर्णा तृत्कर्षवर्णभ्यो द्विजेभ्यो नमस्कारं कुर्यात् ।
अथानुक्ततावत्प्रकारपुत्रजननप्रकरणमाह--या या चेत्यादि । ऋक। पाकमिति चरुम् । अभिधायेति मिश्रीकृत्य। यथाम्नायमिति यथावेदम्। किन्तु परिवर्हवर्जमिति परिवहः शयनासनपुष्पादिपरिच्छदः । तेन यथाविधा पुत्रेच्छा तथावर्णपरिवहः
For Private and Personal Use Only
Page #914
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८म अध्यायः
www.kobatirth.org
शारीरस्थानम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२०७५
तां पुत्राशिषमनुनिशम्य
पुत्रमाशासीत, तस्यास्तस्यास्तां तांस्तान् जनपदान् मनसानुपरिक्रामयेत् । ततो या या येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत, सा सा तेषां तेषां जनपदानां मनुष्याणामाहारविहारोपचारपरिच्छदाननुविधीयस्वेति वाच्या स्यात् । इत्येतत् सर्व्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति ॥ १० ॥
न खलु केवलमेतदेव कर्म्म वर्णानां वैशेष्यकरम् ; अपि तु तेजोधातुरभ्युदकान्तरीचधातुप्रायो ऽवदा तवर्णकरो भवति ।
पुत्रापिं पुत्रकामनाम् अनुपरिक्रामयेन्मनसा चिन्तयेत् । मनसाऽनुपरिक्रम्य विचिन्त्य या या नारी येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत कामयेत, सा सा तेषां तेषां जनपदानां मनुष्याणामाहारादीन अनुविधीयस्व भो भो अनुकुरुष्वेति ऋत्विजा वाच्या स्यात् । छान्दसत्वात् कर्त्तरि तविकरणे । अथवा अनुविधाने द्विकम्वत् । तत्रैकं कर्माहारविहारोपचारपरिच्छदानिति, द्वितीयं भो नारि पुत्रकामे खमिति । एतत् तु युष्मत्कर्त्तरि वाच्ये तविकरणे, कर्त्ता खमिहास्ति । तत्तज्जनपदीयाहाराद्यनुविधाने नाय्र्याः स्वातन्त्रात् परन्तु त्रिगुपदेशेन हेतुना तदाहाराद्यनुविधानाचरणात् फलाश्रयकर्मकत्वं तत्तुल्यक्रियावत्त्वेन स्वातनात् तु कम्मकर्त्ता कर्म्मवत् । अन्तरधीयतेतिवत् । समृद्धिकरं पुत्रेच्छानां परिपूरणकरम् ॥ १० ॥
arada कणा किं शुक्लश्यामकुष्णादिरूपवन्तः पुत्रा भवेयुरुत कारणान्तरमस्तीत्यत आह-न खल्वित्यादि । केवलमुक्तं यावत् कम्मैव वर्णवैशेष्यकरं न खलु भवति । अपि तु शुक्लादिवर्णवैशेष्ये उक्त कम्मवदन्यदपि कारणमस्ति तत् किमित्यत आह तेजोधातुरपीत्यादि । तैजसो हि वर्णस्तस्मात् तेजोधातुर्वर्णकरो यथाप्यो रसो रसकरचान्धातुरिति तत्र भूतान्तरयोगो वर्णस्य वैशेष्यकरो भवति यथा--भूतान्तरयोगोऽधातोः
For Private and Personal Use Only
कर्त्तव्य इति वाक्यार्थः । शुद्धाविधानमाह शूदा वित्यादि । नमस्कारमेव कुर्य्यादिति शूद्राया मन्त्रे होमे वानधिकारात् नमस्कारमात्र करणम् ॥ ८-१० ॥
Page #915
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७६
चरक-संहिता। (जायिसूत्रीयं शारीरम् पृथिवीवायुधातुप्रायः कृष्णवर्णकरः, समसर्वधातुप्रायः श्यामवर्णकरः ॥११॥ रसवैशेष्यकरः। यथापोऽव्यक्तरसास्तथा तेजोऽव्यक्तरूपं स्वरूपतः। ननु केन भूतेन सह योगे वर्णविशेषकर इत्यत आह-उदकेत्यादि। तेजोधातुः वर्णकरः स च तत्तदवयवारम्भकद्रव्यारम्भकः पाश्चभौतिक एवाधुना वत्तेते तेन तत्तदवयवारम्भकाले तत्पकृतिभूतद्रव्यगतस्तेजोधातुर्यदि उदकान्तरीक्षधातुमायो जलाकाशोभयधातुबहुलः पाश्चभौतिको भवति, तदा अवदातवर्णकरः शुक्लवर्णकरः स्यात्, उदकं हि पाञ्चभौतिक शुक्लमाकाशश्च विशदं, तदुभययोगेन अन्यतरत्वं तेजसोऽव्यक्तवर्णः श्वेतवेनाभिव्यज्यते । यथाब्धातोरव्यक्तरसो भूमियोगेन मधुरखेनाभिव्यज्यते । एवं स च तेजोधातुर्यदि पृथिवीवायुधातुमायः पृथिवीगुणवायुगुणबहुलः पाश्चभौतिकः स्यात् तदा कृष्णवर्णकरः स्यात्, पृथिवी हि कृष्णवर्णा पाश्चभौतिकी, पाञ्चभौतिकश्चाधुना वायुविशदोऽपि खरचलत्वेन भूतान्तरयोगात् कृष्णषणेकरः, तद्वययोगेन तेजसोऽव्यक्तवर्णः कृष्णत्वेन अभिव्यज्यते। एवं षड्रसवत् द्वौ वर्णी विशेषेण भेदकभूतभिन्नौ भवतः । पुनस्तयोस्तारतम्येन रक्तपीतारुणादयो बहवो वर्णा भवन्ति। उक्तश्च सुश्रुते-तत्र तेजोधातुः सर्ववर्णानां प्रभवः । स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भ गौरं करोति, पृथिवीधातुमायः कृष्णम्, पृथिव्याकाशधातुमायः कृष्णश्यामम्, तोयाकाशधातुपायो गौरश्यामम्। यादृगवर्णम् आहारमुपसेवते गर्भिणी तादृगवर्णप्रसवा भवतीत्येके भाषन्ते। तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति। तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं श्वेताक्ष, वातानुगतं विकृताक्षमिति। अत एव समसर्वधातुमायो यदि तेजोधातुर्भवति तदा श्यामवणकरः स्यात् । श्यामस्तु खलु तुल्यांशेन शुक्लकृष्णयोर्मिश्रीभावे सत्युपलभ्यते यो वर्णः, स एव द्विविधः सुश्रुते हुक्तः-कृष्णश्यामः गौरश्यामः। पृथिवी हि कृष्णा खन्तु विशदं शुक्लकर, तयोर्द्वयोः संयोगे तेजसोऽध्यक्तवर्णः कृष्णाधिकश्यामत्वेन अभिव्यज्यते। तोयं शुक्लमाकाशश्च विशदं शुक्लकारणं तयोश्च द्वयोः संयोगे तेजसोऽव्यक्तवर्णो गौराधिकश्यामत्वेनाभिव्यज्यते इति तु तत्रकृतिनानेनाव
चकपाणिः-वर्णविशेषकरं हेत्वन्तरमाह-न तु खल्वित्यादि। तेजोधातुः कृष्णवर्णे श्यामवर्णे
For Private and Personal Use Only
Page #916
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम्।
२०७७ सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापित. सत्त्वान्यन्तवलाः श्रुतयश्च अभीक्ष्णं स्वोचितश्च कर्म सत्त्वविशेषाभ्यासश्चेति। यथोक्तेन विधिनोपसंस्कृतशरीरयोः स्त्रीपुरुषयोस्तु मिश्रीभावमापन्नयोः शुक्र शोणितेन सह समेत्याव्यापन्नमव्यापन्नेन योनावनुपहतायाम् अप्रदुष्टे गर्भाशये दातवण उच्यते। तथा च उदकैकातुबहुलः पाञ्चभौतिकश्चेत् तेजोधातुस्तदा हरिद्राभगौरवर्णकरः स्यात्, आकाशबहुलस्तु पालाशाभहरितवर्णकरः स्यात् । पृथिवीबहुलस्तु पकनम्बूपमकृष्णवर्णकरः स्यात्, वायुबहुलस्तु रुक्षकृष्णवर्णकरः स्यानीलवर्णकर इत्यर्थः। तदुभयबहुलस्तु कज्जलवर्णकरः स्यात् । पृथिव्याकाशवहुलस्तु कृष्णश्यामवर्णकरः स्यात् । एवं वर्णभेदा उन्नेयाः॥११॥
गङ्गाधरः-ननु वर्णविशेष एवं भवतु सत्त्वविशेषस्तु किं ततत्कर्मणा स्यादित्यत आह-सत्त्वेत्यादि। तेषां तेषां प्राणिनां सत्त्ववैशेष्यकराणि पुनर्मातापितृसत्त्वानि गर्भारम्भकशुक्रशोणितसंसर्गकाले मातुः पितुश्च यदगुणबहुलं मनः स्यात् तद्गुणबहुलं तयोः पुत्रदुहितोमनः। अन्तर्वना गर्भिण्याः अभीक्ष्णं सततं यादृशगुणबहुलगाथाख्यायिकापुराणवेदादिविषयाणां श्रुतयः श्रवणानि, स्वोचितश्च कर्म जन्मान्तरे स्वेनात्मना उचितं स्वक्रियया समवेतं यत् कर्म धर्माधर्मरूपम्। सत्त्वविशेषस्य शुद्धस्य राजसस्य तामसस्य वा तत्प्रभेदब्राह्मयादिरूपेणाभ्यासः सततक्रियया। एतानि सत्त्ववैशेष्यकराणि तेपां तेषां प्राणिनां भवन्तीत्यर्थः। ___ अथाव्यभिचारेणापत्यजन्महेतुमाह--यथोक्तेनेत्यादि। यथोक्तेन उक्तरूपेण विधिना। भिश्रीभावं संसर्ग शुक्रमव्यापन्नं पुरुषस्य शुक्रमव्यापन्नेन स्त्रियाः शोणितेन समेत्य संयोगमेत्यानुपहतायां स्त्रिया योनौ चाप्रदुष्टे च च वर्तते। वर्णविशेषहेतुमभिधाय सवभेदहेतुमाह-सवेत्यादि। मातापितृसत्त्वानीति मातापित्रनुकारेण सत्वानि प्रायः प्रभावादेव भवन्ति । अन्तर्वली गर्भिणी। श्रुतयश्चाभीक्ष्णमिति यथा गर्भिणी गीतादि शृणोति, तथासत्वमपत्यं जनयति । स्वोचितञ्च कर्मेति गर्भेणोपार्जितं कर्म स्वबलानुरूपं सत्त्वं जनयति। सत्त्वविशेषाभ्यासश्चेति यथाविधं सत्वं पुरुषोऽभ्यस्यति जन्मान्तरे, तत्सत्त्व एव जायते। वचनं हि-"जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः। तेनैवाभ्यासयोगेन तच्चाप्यभ्यस्यते पुनः ॥” इति ।
For Private and Personal Use Only
Page #917
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७८
चरक-संहिता। जातिसूत्रीयं शारीरम् गर्म मभिनिवर्तयत्येकान्तेन। यथा निर्मले वाससि सुपरिस्त्रिया गर्भाशये गर्भमेकान्तेनाव्यभिचारेणाभिनिव्वत्तयति जनयति। सुश्रुतेऽप्युक्तम्-ध्रुवं चतुणों सान्निध्याद गर्भः स्याद् विधिपूर्वकः । ऋतुक्षेत्राम्बुवीनानां सामग्रमादक रो यथा ॥ इति । अत्र ऋतुर्वसन्तादिसमयः । क्षेत्रं कर्षितभूखण्डम् । अम्बु वाषिकादि जलम् । वीजं वीजमेव धान्यादिकम् । इति चतुणां समस्तानां नैक द्वित्रिसंख्यकानां, विधिपूर्वकसानिध्यात् संयोगात् यथाङ्कुरो ध्रवः स्यात्, तथा ऋतुः स्त्रिया आत्तवसमयः, क्षेत्रं गर्भाशयः, अम्बु पुनराहारपाकजो व्यापी रसधातुजातः, स्त्रीपुसयोरार्त्तवशुक्रं वीज, वीजधा सूक्ष्मदेही ह्यात्मा चेति चतुर्णां विधिपूर्वकं सान्निध्यात् यथोक्तेन विधिना संयोगाद् गर्भो ध्रुवं स्यादिति कश्चिद् व्याचष्टे, तदनेन विरोधान्न सम्यक् । ऋनुसमयं विना हि शोणिताभावात्। आर्तवशोणितप्रभवस्थानं गर्भाशय एव ऋतुशब्देनोच्यते, क्षेत्रं योनिः अम्बु शोणितं शुक्रश्च वीजं प्रागुक्तम्। एभ्यस्तु चतुभ्यो गर्भाभिनिष्ट तिरेव भवति। ततोऽभिवृद्धिस्तु मातुराहारपरिणामजरसेनाङ्कु - राभिनित्तेरनन्तरं परिषेकजलेनेव। तस्माद रोत्पत्तिकाले यजलम् अभिषिक्तं कारणं भवति तद्वदातवं न तु मात्राहारजरस इति न तत्रयोविरोधः । नन्वनैकान्तोऽत्र दृश्यते पुरुषस्य शुक्रं विनापि गर्भाभिनिर्वृत्तिः, उक्तञ्च सुश्रुतेयदा नाव्वुपेयातां वृषस्यन्त्यो कथश्चन। मुश्चन्त्यो शुक्रमन्योन्यमनस्थिस्तत्र जायते। इति। उच्यते, अत्र केनचित् न खलु शुक्रं विना, विना चावं योनिश्च, विना गर्भाशयं गर्भाभिनि→त्तिः, अत एवाव्यापन्नशुक्रशोणितयोनिगर्भाशयसमुदायादवश्यं गर्भाभिनि→त्तिर्भवति न तु गर्भस्यानिष्पत्तिरेषामागेकद्विविहेतुतो यदि गर्भाभिनिर्वृत्तिस्तेन चानैकान्तिकत्वं कथमिति। अन्ये लाहुरविकृतगर्भोत्पत्ते रिदं हेतुचतुष्टयम्, स्त्रीद्वययोगे तु विकृतगर्भः, यतोऽभिहितमनस्थिस्तत्र जायत इति। वस्तुतस्तु अव्यापनशुक्रशोणितयोनिगर्भाशयसमुदाय एवैकान्तेन गर्भाभिनिळ तिहेतुस्तत्र स्त्रीद्वययोगेऽपि शुक्रशोणितयोगोऽस्ति अन्यथा विना शुक्रयोग गर्भः स्यात्, पुशुक्रकार्यमस्थ्यादिकमुक्तं स्त्रीशुक्रकार्य नोक्तमप्युन्नेयमढ़नलकास्थ्यादिकं न पुशुक्रकार्य तावत् तेनानस्थिस्तत्र जायत इति दृढ़ास्थ्यादिहीनः कोमलास्थ्यादिमान् पुरुषो जायते। एतेन पुशुक्रकार्यवचनेन स्त्रीशुक्रकार्यमपि तत् सर्च सम्प्रति गर्भोत्पत्तिक्रममाह यथोक्तेनेत्यादि । यथोक्तेन विधिनेति पञ्चकर्मादिना उक्तेनेति ।
For Private and Personal Use Only
Page #918
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः |
शारीरस्थानम् ।
कल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्त्तयति, तद्वत् । यथा वा क्षीरं दनाभिषुतमभिषवणादु विहाय स्वभावम् आपद्यते दधिभावं, शुक्रं तद्वत् । एवमभिनिर्व्वर्त्तमानस्य गर्भस्य तु स्त्रीपुरुष हेतुः पूर्व्वमुक्तः ॥ १२ ॥
२०७८
,
कोमलत्वेन भवतीत्युक्तं भूतम् । तत्रापि शुकाधिक्ये पुमान् आर्त्तवाधिक्ये स्त्रीति व्याख्येयम् । यत् पुनरुक्तं योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे । तत्र गर्भस्य किञ्चित् तु करोतीति न चिन्त्यते ॥ इति, तदनाषे म् । अवश्यं हि चिन्तनीयं स्त्रीशुक्रकार्यम् अन्यथानस्थिकापत्यजन्मवचनं मुञ्चन्त्यौ शुक्रमन्योन्यमितिवचनञ्च व्यर्थं स्यात् । स्त्रिया आत्तैवप्रवृत्तिमात्रादनस्थिकापत्यजन्मप्रसङ्गात् । शुक्रन्तु स्त्रिया वा पुंसो वा यदि न व्यापन्नं भवति योनावदुष्टायामप्रदुष्टं च गर्भाशये शोणितेन संसर्गप्रेति, तदा तदेवादुष्टयोनिगर्भाशयगतार्त्तव संसृष्टं शुकं जीवोऽवश्यमवक्रामतीति । तत्र पुसः शुक्रञ्चेत् तदा सर्व्वसम्पूर्णाङ्गो भवति गर्भः । स्त्रियाः शुक्रञ्चेत् तदा पुसः शुक्रकार्य केशश्मन खास्थि प्रभृतिदृद्वाग्रहीनो भवति । यतः शुक्रमात्रस्यैव काय्र्याणि केशादीनि तत्र शुक्रकार्याणि दृढानि केशादीनि, स्त्रीशुक्रकार्याणि पुनर्मृदूनि नलकास्थ्यादीनि न दृढ़ास्थ्यादीनि । तेनानस्थिस्तत्र जायते इत्यत्रानस्थिरल्पकोमलास्थिरित्यर्थः । स्त्रियाः स्वपराभ्यतरशुक्रं स्वशोणितसंसृष्टं जीवावक्रान्तौ हेतुः । सुश्रुते - ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् । आर्त्तवं वायुरादाय कुक्षौ गर्भ करोति हि ।। मासि मासि विद्धत गर्भिण्या गर्भलक्षणम् । कलनं जायते तस्या वज्र्जितं तृकैगुणैः ॥ इति दर्शनात् अत्र कलनं सिंघाणप्रख्यं, पैतृकैगुणैः केशादिभिः हरः । न तु कोमलास्थ्यादिभिर्वर्जितम् ।
;
कान्तेन गर्भाभिनि तौ दृष्टान्तमाह-यथेत्यादि । रञ्जनं रागाधानहेतुः संस्कारद्रव्यम् उपनिपातात् म्रक्षणात् समुदितगुणं रागमभिनिर्व्वत्तेयति । दृष्टान्तान्तरमाह--यथा वेत्यादि । दध्नाभिषुतं दना सन्धानीकृतम्, तद्वत् शुक्रमित्यन्वयः । ननु शुक्रं किं शोणितेनाभिसन्धानीभूतं स्वभावं
For Private and Personal Use Only
1
रञ्जनं रागद्रव्यम् । दध्यभिषुतमिति दना स्तोकमात्रेण मिश्रितम् । आपद्यते दधिभावमिति दधित्वमापद्यते । तद्वदिति यथा क्षीरं दधि भवति रञ्जनं रागो वा भवति तथा शुक्रं गर्भमभि
Page #919
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८०
चरक-संहिता। जातिसूत्रीयं शारीरम् यथा हि वीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते ब्रीहिर्वा व्रीहित्वं यवो वा यवत्वम्, तथा स्त्रीपुरुषावपि यथोक्तं हेतुविभागमनुविधीयते। तयोः कर्मणा वेदोक्तन विवर्त्तनम् शुक्रवरूपं विहाय क्षीरस्याभिसन्धानदधिभाववत् स्वाभिसन्धानातवभावम् आपद्यते इति चेत् न, दनाभिषुतमित्यत्र दध्नेति पदं येन सन्धीयते यत्तद्वयं सन्धानभावमापद्यते इति ख्यापनार्थ प्राधान्येनोपलक्षणान्न तु दधिमात्र, तेन तक्राद्यम्लद्रव्येणाप्यभिपुतं क्षीरं स्वभावं विहाय तदुभयं दधिभावमेवापद्यते न तु तक्रायम्लद्रव्यभावं, तद्वदेव शुक्रं शोणिताभिषुतं तद्वयं गर्भभावमापद्यते विहाय शुक्रभावमित्यर्थः । एवमभिनिवर्तमानस्येत्यादि। एवमुक्तपकारेणोत्पद्यमानस्य गर्भस्य सद्योगृहीतगर्भलक्षणं व्यक्तगर्भलक्षणश्च पूर्वमुक्तम्। सुश्रुतेऽपितत्र सद्योगृहीतगर्भाया लिङ्गानि। श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणश्च योनः। स्तनयोः कृष्णमुखता रोमराज्युदगमस्तथा। अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः॥ अकामतश्छद्दयति गन्धादुद्विजते शुभात् । प्रसेकः सदनञ्चापि गर्भिण्या लिङ्गमुच्यते ॥ तदाप्रभृत्येव व्यायामं व्यवायमपतर्पणमतिकर्षणं दिवास्वप्नं रात्रिजागरणं शोक यानारोहणं भयमुत्कटुकासनञ्चैकान्ततः स्वेदादिक्रियां शोणितमोक्षणश्चाकाले वेगविधारणश्च न सेवेत। दोषाभिघातैगर्भिण्या यो यो भागः प्रपीड्यते। स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥ इति। तथा, तथोक्तरूपेणाभिनिवर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमतुल्यगोत्रीये रक्तेन कन्यामधिकेन पुत्रं शुक्रणेत्यनेनोक्तः॥१२॥
गङ्गाधरः-स च स्त्रीपुरुषवहेतुः कीदृशत्वेनोक्तः किमेकान्ततोऽप्रतिहननीयत्वेन किं कारणान्तरेण प्रतिहननीयत्वेनेत्याशङ्कयाह---यथा हीत्यादि। अनुविधीयते स्वस्वप्रकृत्यनुरूपेणाङ्क रभावमापद्यते । तद् विवृणोति-त्रीहिरित्यादि । तथास्त्रीपुरुषयोरपिस्त्रीत्वे हेतुः शोणिताधिक्यं पुरुषत्वे हेतुः शुक्राधिक्यं नपुंसकत्वे द्वयोः साम्यम् इति। यथोक्तं हेतु विभाग स्त्रीहेतुः शोणिताधिक्यं स्त्रीखमनुविधीयते। निर्वर्त्तयति। शुक्रं यथोक्तशुकमित्यर्थः। सम्प्रति स्त्रीपुरुषत्वे च रक्ताधिकत्वं शुकाधिकत्वञ्च पूयोक्तं हेतुमनृद्य वैदिकं पुत्रजन के विधानान्तरं वक्तुमाह-एवमित्यादि ॥ ११॥१२॥
चक्रपाणिः-यथोक्तं हेतुविभागमनुविधीयत इति "रक्तेन कन्यामधिकेन पुत्रम् । शुक्रेण"
For Private and Personal Use Only
Page #920
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४म अध्यायः
शारीरस्थानम् ।
२०६१ उपदिश्यते प्राग व्यक्तीभावात् प्रयुक्तेन । सम्यक् कर्मणां हि देशकालसम्पदुपेतानां नियतमिष्टफलत्वं तथेतरेषामितरत्वम् । तस्मादापन्नगी स्त्रियमभिसमीक्ष्य प्राग व्यक्तीभावाद गर्भस्य पंसवनमौषधमस्यै दद्यात् ॥ १३ ॥
गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुरु अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां सम्पदुपेताभ्यां गौरपुरुषहेतुः शुक्राधिक्यं पुरुषवमनुविधीयते। नपुंसकहेतुस्तयोः साम्यं नपुसकसमनुविधीयते। तयोः स्त्रीपुरुषयोरातवरेतसोहेलोविवर्त्तनमन्यथात्वेन प्रवर्त्तनं शोणिताधिकमपिसमशोणितशुक्रमपि च वीजं स्त्रीनपुसकंन जनयिता वीजं पुत्रं जनयिष्यत्येकान्तेन इतिरूपप्रवर्त्तनं वेदोक्तेन कर्मणा उपदिश्यते । कदोपदिश्यते इत्यत आह–प्राग व्यक्तीभावाद् इति । स्त्रीख-पुस्त-नपुसकसचिह्नानां व्यक्तीभावात् पूर्वकालम्, सर्वम् अवाक् त्रिमासात् प्रयुक्तेन कृतप्रयोगेण वेदोक्तकर्मणा विवर्त्तनं तयोरुपदिश्यते। तयोरिति समयोजनसेन स्त्रीनपुसकवीजयोः पुस्वरूपेण विवर्तनं कर्त्तव्यं, न तु क्लीवस्य स्त्रीरूपस्य वा हेतुविवर्तनमिष्यते। ननु कुतो हेतु विवर्त्तयति कम्मणेत्यत आहसम्यगित्यादि। तथेतरेषामिति असम्यकर्मणामदेशे चाकाले च असम्पदुपेतानामितरवम् अनिष्टफलखमित्यर्थः । तस्मादापन्नगभी गर्भमापन्नाम् अभिसमीक्ष्य गर्भस्य लिङ्गव्यक्तीभावात् पूर्व तृतीयमासं यावत्, अस्यै गर्भमापन्नायै पुंसवनं पुमांसं सूयतेऽनेनेति पुसवनमौषधं दद्यात् ।। १३॥
गङ्गाधरः-ननु किं पुंसवनं तदाह-गोष्ठे जातस्येत्यादि। न्यग्रोधस्य वटस्य पूर्वस्थशाखाया एकां शुङ्गामुत्तरस्थशाखायाश्चैकामिति शुङ्गे द्वे अनुपहते इत्यादिग्रन्थोक्त विभागं स्त्रीपुरुषजनकमनुविधीयते। वेदोक्तनायुर्वेदोक्तेन। प्राग व्यक्तीभावादिति यावन्न स्त्रीत्वं पुस्त्वं वा गर्भस्य व्यक्तं भवति तावदेव, तद् वक्ष्यमाणं कर्म लिङ्गपरिवृत्तिकरं भवति । व्यक्तिस्तु द्वितीयमासे भवति । यदुक्तम् - "द्वितीये मासे घनः सम्पद्यते," इति । किंवा तृतीये मासे भङ्गप्रत्यङ्गाभिव्यक्तीभावो ज्ञेयः। द्वितीये तु मासे ग्रन्थ्यादिरूपगर्भप्रत्यङ्गब्यक्तीभावो न वक्तव्यः । तेन वक्ष्यमाणं कर्म मासद्वयं यावत् कर्त्तव्यम् । प्रयुक्तेनेति पूर्वेण सम्बध्यते । नियतं निश्चितम् । तथेतरेषामितरत्वमिति देशकालविगुणानामनिष्टकारणत्वानिश्चेयमित्यर्थः। पुंसवनमिति पुस्त्वफारकं कर्म। गोष्ठो गवां विश्रामस्थानम्। अतः स्थानादिविशेषपरिग्रह एव फलदो भवतीति
२६१
For Private and Personal Use Only
Page #921
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८२
[ जातिसूत्रीयं शारीरम्
चरक संहिता | सर्षपाभ्यां वा सह दनि प्रक्षिप्य पुष्ये ऋक्षे पिबेत् । तथैव अपरान् जीवकर्षभकापामार्गसहचरकल्कांश्च युगपदेकैकशो यथेष्टं वाप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकञ्च उदकाञ्जलौ प्रक्षिप्य पुष्येण पिवेत् । तथा कनकमयान् राजतानायसांश्च पुरुषकानग्निवर्णान् अणुप्रमाणान् दध्नि पयसि उदकाञ्जलो वा प्रक्षिप्य पिबेदनवशेषतः पुष्येण । पुष्येणैत्र च पिष्टस्य पच्यमानस्योष्माणमुपघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं देहलीमुपनिधाय दक्षिणे नासापुटे स्वयमासिञ्चेत् अग्ने आदाय द्वाभ्यां धान्यमाषाभ्यां शमीधान्यरूपमाषाभ्यां सम्पदुपेताभ्याम् अक्षुण्णाभ्यां गौरसर्षपाभ्यां सम्पदुपेताभ्यां द्वाभ्यां श्वेतसर्षपाभ्यां वा सह दनि प्रक्षिप्य पुष्ये नक्षत्रे पिवेत् । इत्येको योगः । तथापरान् जीवकर्षभादीन चतुरो युगपत् मिलिला एक, एकैकशो वा चत्वारः । यथेष्टं वा अन्यतमद्वयेन षड् वा योगा इति । तथान्यतमत्रयेण चत्वार इति दश पञ्च योगानपरान् पयसोपसंस्कृत्य किञ्चित् पक्त्वा पुष्येण पिवेत् । तथा कुड्य कीटकं वल्वीनामकीटं उदकाञ्जलौ प्रक्षिप्य पुष्येण पिवेत् । तथा मत्स्यकं क्षुद्रमत्स्यकमेकमुदकाञ्जलौ प्रक्षिप्य पुष्येण पिवेत् । कनकमयान स्वर्णनिर्मितान् राजतान् रौप्यनिर्मितान् आयसान् लौहनिम्मितान वा पुरुषकान् पुरुषमूर्त्तियुक्तान् अणुप्रमाणान् भक्षणयोग्य सूक्ष्मपरिमाणान अग्निवर्णान् अग्नौ दग्ध्वा अग्निवर्णान् कृत्वा दनि गव्ये पयसि दुग्धे गव्ये निर्धापितान् उदकाञ्जलौ वा मक्षिप्य पुष्येण अनवशेषतो निःशेषेण पिबेत् । अथवा पुष्येणैव च नक्षत्रेण पिष्टस्य पिष्टकविशेषस्य उष्माणम् औष्ण्यमुपघाय घाला तस्योष्ण पिष्टस्य जलसेकेन जलसंसृष्टस्य रसं तदीयजलं देहल्यां निधाय वचनादुन्नीयते, नात्र तादृशा युक्तयः प्रभवन्ति । 'धान्यमाष' शब्देन व्रीहिमापं ग्राहयन्ति, सुवर्णमापञ्च व्यावर्त्तयन्ति । गौरसर्षपः श्वेतसर्षपः । पुष्येणेति पुष्यानक्षत्रेण । यथेष्टमित्यनेन द्विशो वा पिबेदित्यपि दर्शयति । कुड्यकीटः 'कवडिगणा' इति ख्यातः । किंवा ज्येष्ठी कुद्ध्यकीटः । जतृकर्णेऽप्यत्र 'भित्तिमत्स्यः' इति पठ्यते । भित्तिमत्स्यशब्देन च पाश्चात्ये 'ज्येष्ठी' उच्यते । मत्स्य कोद्रः मत्स्यहा मत्स्यकेति ख्यातः ।
देहली गृहद्वाराधः काष्ठम्, तत्रोपरि
* मत्स्यको द्वन्चेति चकः ।
For Private and Personal Use Only
·
Page #922
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम्।
२०८३ पिचुना। इति पुसवनानि। यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा पुंसवनमिष्टं, तच्चानुष्ठेयम् ॥ १४ ॥ __ अत ऊर्छ गर्भस्थापनानि व्याख्यास्यामः। ऐन्द्री ब्राह्मी शतवीर्या सहस्रवी-मोघाव्यथा शिवा बलारिष्टा वाव्यपुष्पी
प्राङ्गणस्य समीपे निधाय तां देहलीमुपनिधाय गृहीखा दक्षिणे नासापुटे छिद्रे पिचुना तूलकवा गर्भिणी नारी स्वयमासिञ्चन्न बन्योऽन्येनेति । अन्यान्यपि पुंसवनान्यनुमन्तुमाह-यच्चान्यदपीत्यादि। सुश्रुतेऽप्युक्तंलब्धगर्भायाश्चैतेष्वहःसु लक्षणावटशुङ्गासहदेवाविश्वदेवानामन्यतम क्षीरेणाभिषुत्य त्रीश्चतुरो वा बिन्दून् दद्याद दक्षिणे नासापुटे पुत्रकामायै न च तान् निष्ठीवेत् इति। अत्र लक्षणालक्षणन्तु---पुत्रकाकाररक्ताल्प-बिन्दुभिः लाञ्छितच्छदा। लक्षणा पुत्रजननी वस्तगन्धाकृतिर्भवेत् ॥ ताश्च शरत्काले पुष्पफलोपेतां दृष्ट्वा शनिवारसन्ध्यायां तस्याश्चतुर्भागेषु खदिरकीलकं निखाय अपरेहि मूलपुष्ययोगं गते दिवाकरे मत्रश्च जपिखा समानवर्णवत्साया गोः क्षीरेण यथाविधि नस्यं दद्यात्। वटशुङ्गो वटपरोहः। सहदेवा बलाभेदः पीतपुष्पा काश्चरीति लोके। विश्वदेवा गाङ्गेरुकी गुड़शर्करेति लोके, अन्ये सितपुष्पां बलामाहुः। अभिषुत्य क्षीरेण सन्धानीकृत्य न तान् निष्ठीवेदिति न थुत्कुर्यात् । चकारादलब्धगर्भायाः सर्चपामेव लक्षणादीनां नस्यदानं सहस्राभिहुतं गर्भग्रहणाय पश्चाद् ग्राम्यधर्मसेवन मिति। तदुक्तं तत्रान्तरे। पूर्वमौषधं सहस्राभिहुतं कृतमङ्गलदेशे गोः क्षीरेण पेषयिखा तस्मात् त्रीन् बिन्दून दक्षिणे नासापुटे दद्यात् न निष्ठीवेत् तान् कण्ठप्राप्तान्। सायञ्च दिनानि पयसौदनम् अश्नीयात् तदूद्ध ग्राम्यधम्मसेवन मिति ।। १४ ॥
गङ्गाधरः-अत ऊद्ध मित्यादि। ऐन्द्री गोरक्षककटी, ब्राह्मी ब्राह्मणयष्टी, शतवीर्या सहस्रवीर्या श्वेतकृष्णदलभेदेन द्वियम्, अमोघा पाटला, अव्यथा
विधाय शिर इति शेषः। किंवा आत्मानमेव देहल्यामुपरि विधायेति मन्तव्यम्। यदुक्तं जतूकर्णे-"देहल्यामासीना” इति ॥ १३॥१४ ॥
चक्रपाणिः-सम्प्रति स्थितस्य गर्भस्य गर्भोपघातकप्रभावखण्डकत्वेन यत् पुनः स्थितिकारकम् , तढ गर्भस्थापनमुच्यते, अत ऊद्धमित्यादिना। ऐन्द्री गोरक्षकर्कटी। शतवीर्यासहस्रवीर्य
For Private and Personal Use Only
Page #923
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८४
चरक-सीहता ।
[ जातिसूत्रीयं शारीरम्
विश्वक्सेनकान्ता च आसामोषधीनां शिरसि दक्षिणेन पाणिना धारणम्, एताभिश्चैव सिद्धस्य पयसः सर्पिषो वा पानम्, एताभिश्चैव पुष्ये पुष्ये स्नानम्, सदा चैताभिः समालभेत । तथा सर्व्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभिः । इति गर्भस्थापनानि व्याख्यातानि भवन्ति ॥ १५ ॥
गर्भोपघातकरारित्व भावा भवन्ति । तद् यथा उत्कट - विषमस्थानकठिनासनसेविन्याः, वातमूत्रपुरीषवेगान् उपरुन्धत्याः, दारुणानुचितव्यायाम सेविन्याः,
तीक्ष्णोष्णातिमात्र सेविन्याः,
Acharya Shri Kailassagarsuri Gyanmandir
गुडूची, शिवा हरीतकी, अरिष्टा कटुकी, वाट्यपुष्पी पीतवला, विश्वक्सेनकान्ता शतमूली, आसामोषधीनां धारणं शिरसि दक्षिणेन पाणिना कार्य्यं गर्भिण्या | एताभिरेन्द्रादिभिरोषधीभिः पयसोऽष्टमांशाभिः कल्करूपाभिः पयसोऽपि चतुर्गुणेन जलेन पयोऽवशेषः पाकस्तस्य पयसः पानम् । तथा चैताभिर्मिलिताभिरेन्द्रादिभिरोषधीभिघृतात् पादांशाभिः कल्करूपाभिघृताच्चतुर्गुणजलेन च पक्कस्य सर्पिषो वा पानम् । पुष्ये पुष्ये प्रतिपुप्यानक्षत्रे एताभिरेन्द्रनादिभिः शृतजलेन स्नानम् । सदा च प्रत्यहञ्चैताभिरैन्द्रयादिभिरोषधिभिः समालभेत उद्वत्तेनं कुर्य्यात् । तथा सर्व्वासां दशानामेव, न न्यूनानां जीवनीयोक्तानाम् । तैस्तैर्दक्षिणेन पाणिना शिरसा धारणं, ताभिः सिद्धस्य पयसः सर्पिषो वा पानम्, पुष्ये पुष्ये च ताभिः सिद्धजलेन स्नानम्, प्रत्यहञ्च जीवनीयैरुद्वर्त्तनमित्येतैर्विधिभिः । इति गर्भस्य स्थापनानि ॥ १५ ॥
गङ्गाधरः - गर्भोपघातकरास्त्वित्यादि । दारुणो व्यायामोऽतिधावनादिः । अनुचितो व्यायामोऽनभ्यस्त व्यायामः । तीक्ष्णस्य मरिचविषजयपालादेः । उष्णस्य वीर्य्यतो गुड़ च्यर्कादिः, स्पर्शतो वह्यादेः, अतिसेविन्याः । अल्पाल्पसेवनन्तु
दूर्वाद्वयम् । अमोघा पाटला । rover गुड़ ची । अरिष्टा कटुरोहिणी । वाट्यपुष्पी पीतबला । विश्वकसेनकान्ता प्रियङ्गुः ॥ १५ ॥
For Private and Personal Use Only
Page #924
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम् ।
२०८५ प्रमिताशनसेविन्या गर्भो म्रियतेऽन्तः कुक्षः, अकाले वा नसते शोपी वा भवति। तथाभिघातप्रपीड़नैः श्वभ्रकूपप्रपातदेशावलोकनैर्वा अभीक्ष्णं मातुः प्रपतत्यकाले, तथातिमात्रसंक्षोभिभिर्यानरप्रियातिमात्रश्रवणैर्वा। प्रततोत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति। विवृतशायिनी नक्तश्चारिणी चोन्मत्तं जनयति, अपस्मारिणं पुनः कलिकलहाचारशीला, व्यवायशीला दुर्वपुषम् अह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमांसमल्पायुषं वा, अभिध्यात्री परोपतापिनमीप्यु स्त्रैणं वा, स्तेना त्वायालबहुलमतिद्रोहिणमकर्मप्रमिताशनमत्यल्पमिताशनम्। कुक्षेर्गर्भाशयस्यान्तमध्ये म्रियते । ससतेऽधस्तात् पतति। शोपी शुष्करूपो वा भवति । अभिघातोऽभिहननं दण्डादिभिः, पपीड़नम् उपमईनादिकम्। श्वभ्रदेशः गर्तयुक्तदेशस्तत्रापि अतिगर्तवात कूपरूपो देशः। प्रपातदेशः प्रपतत्यस्मादिति पर्वतादुरच्चदेशः। तेषां मातुरभीक्ष्णम् आलोकनेनैवाकाले गर्भः प्रपतति । अतिमात्रसंक्षोभिभिरतिमात्रगावचालनकरैर्यानः, अप्रियाणां शब्दानामतिमात्रश्रवणैः प्रपतत्यकाले इत्यन्वयः । प्रततं निरन्तरमुत्तानशायिन्याः पुनर्गर्भस्य नाभ्याश्रया नाड़ी गर्भस्य कण्ठमनुवेष्टयति। वितशायिनी हस्तपादौ सर्वाङ्गश्च विस्तीर्य शयनशीला, नक्तं रात्रौ चारिणी, कलिर्चाचा कलहः, कलहः शरीरेण कलहस्तौ शीलयति सततं करोति या सा कलिकलहशीला अपस्मारिणं जनयति। व्यवायशीला प्रायेण गर्भवती व्यवायं शीलयति या सा दुर्ध्वपुषं दुर्निन्दितदेहमपत्यं जनयति अहीकमलज्जं स्त्रैणं स्त्रीवशं वा। शोकनित्या शोकः सततो यस्याः सा भीतमपत्यमपचितमांसं कुशमपत्यं वाल्पायुषमपत्यं वा जनयतीत्यन्वयः। अभिध्यात्री परस्वविषयं सततं वाञ्छन्ती। स्तेना चौर्यशीला गर्भवती।
चक्रपाणिः--बालस्याचिरजातस्थापि 'गर्भ'व्यपदेशो भवतीति । तेन कुक्षेर्वहिरपि मरणसम्भवे 'अन्तः कुक्षेः' इति विशेषणमुपपन्नम्। प्रततोत्तानशायिनी उत्तानशयनशीला। विवृते अनावृते, विवृते तु शायिनी तथा नक्तञ्चारिणी च रक्षःप्रभृतिमूताभिगमनीया भवति । ततञ्च मूतैरभिभूतो गर्भ उन्मत्तो भवतीति युक्तम् । कलिर्वाचा, कलहस्तु शारीरकलहः । स्त्रैणं स्त्रीवशम् । अभिध्यात्री मनसा
For Private and Personal Use Only
Page #925
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८६
चरक-संहिता। (जातिसूत्रोयं शारीरम् शीलं वा, अमर्षिणी चण्डमौपाधिकमसूयकं वा, स्वप्ननित्या तन्द्रालुमबुधमल्याग्निं वा, मद्यनित्या पिपासालुमनवस्थितचित्तं वा, गोधामांसप्रिया शार्करिणम् आश्मरिलं शनमें हिणं वा। वराहमांसप्राया रक्तानं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमिषं स्तब्धाचं वा, मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा। अम्लनित्या रक्तपित्तिनं वगक्षिरोगिणं वा, लवणनित्या शीध्रबलिपलितखालित्यरोगिणं वा, कटुकनित्या दुर्बलमल्पशुक्रमनत्यं वा, तिक्तनित्या शोषिणमबलमपचितं वा, कषायनित्या श्यावम् आनाहिनमुदावर्त्तिनं वा। यद् यच्च यस्य यस्य व्याधेनिमित्तमुक्तं तत् तदासेवमानान्तवनी तन्निमित्तविकारबहुलमेवापत्यमुपजनयति । पितृजास्तु शुक्रदोषा अमर्षिणी क्रोधशीला। चण्डं क्रोधशीलम् । औपाधिकमुपाधिश्छद्मचरणं तेन व्यवहरतीत्यौपाधिकं छद्मचारिणम्, स्वमनित्या सततनिद्राशीला तन्द्रालु तन्द्रायुतम, मद्यनित्या सततमद्यपा अनवस्थितचित्तं चञ्चलचित्तम् । गोधा स्वर्णगोषिका। शारिणं शर्कराख्यरोगयुक्तम् आश्मरिलमश्मरीरोगयुक्तं, वराहमांसपाया प्रायेण वराहमांसाशना, क्रथनं कथयति अकस्मादुच्छासरोधं करोति तं तथा, मत्स्यमांसनित्या मत्स्यनित्या मांसनित्या वा मत्स्यमांसोभयनित्या वा चिरनिमिषं चिरेण निमेषक्षेपो यस्य तं तथा, स्तब्धाक्षमतिचिरनिमिषम्, खगक्षिरोगिणं खग्रोगिणमक्षिरोगिणं वा, खालित्यमिन्द्रलुप्तं टाक इति लोके। अपचितं कृशम्। श्यावं धूम्रवर्णम्। आनाहिनं पुरीपबन्धकोष्ठम् । अनुक्तमुपसंहरन्नाह-यच्चेत्यादि। अन्तर्वनी गर्भिणी। ननु मातुरेवाहाराचारनिमित्तं किं गर्भस्योपहननं न पितुरित्यत आहद्रोहणशीला। औपाधिकं शाध्यप्रचारिणम्। क्रथनमकस्मादुच्छासावरोधम् । मधुरनित्येति गर्भिणीविहितं श्रीरं विहायान्यमधुराण्यनुसेविनी बोद्धच्या, क्षीरस्य विहितत्वेन प्राशस्त्यम् । तत्र सात्म्यानामपि रसानामत्यर्थोपयोगे दोपमभिधाय यत् पुनर्मचादीनामत्यर्थ सेवने पृथग दोषं बने, तत् प्रभावस्य दोपविशेषाभिधानार्थमिति ज्ञेयम्। यदवस्तुसेवया ये च विकारा गर्भस्योचित निदाना दृश्यन्ते, ते तावदुचितोत्पादा एव। यथा-निद्रातिसेवया तन्द्रालुः, अम्लेन
For Private and Personal Use Only
Page #926
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः शारीरस्थानम्।
२०८७ मातृजैरपाचारैर्व्याख्याताः। इति गोपघातकरा भावा व्याख्याताः ॥ १६॥
तस्मादहितानाहारविहारान् प्रजासम्पदमिच्छन्ती विशेषण वर्जयेत्। साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति ॥ १७॥ पितृजास्वित्यादि। शुक्रदोषा इत्यनेन यावत् पितुरपचारः शुक्रं न दूषयति, तावदपचारो न गर्मोपघातायोपपद्यते इति ख्यापितम् । मातृः अपचारैरुक्तयों मातुरपचारैर्ग पघातः पितुरपि तैरपचारैर्दुष्टशुक्रं यं गर्भमारभते स गर्भ उपहन्यते इत्यर्थः ॥ १६॥
गङ्गाधर-तस्मादिति। गौपघातात् । अहितान् उक्तानाहारविहारान् अपरांश्च तत्रान्तरोक्तान् पुरुषो विशेषेण स्त्री च वर्जयेत् । साध्वाचारा चेतिगभिणी प्रथममासात् प्रभृति साध्याचारा च मङ्गलशान्तिदेवताब्राह्मणगुरुपरा नित्यं प्रहृष्टा शुचिरलङ्क ता शुक्लवसना च सती हिताभ्यामाहारविहाराभ्याम् आत्मानमुपचरेदिति। सुश्रुतेऽप्युक्तं-गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहष्टा शुच्यलङ्क ता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत् । मलिनविकृतहीनगात्राणि न स्पृशेत् । दुर्गन्धदुईर्शनानि परिहरेदुवै जनीयाश्च कथाः। शुष्कं पय्युषितं कुथितं क्लिन्नश्चान्नं नोपभुञ्जीत। वहिनिष्क्रमणं शून्यागारं चैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश्च भावानुच्चैर्भाष्यादिकं परिहरेत्, यानि च गर्भ व्यापादयन्ति । न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत। न चायासयेच्छरीरं, पूचोक्तानि च परिहरेत्। शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसम्बाधं विदध्यात्। हृद्य द्रवं मधुरमायं स्निग्धं दीपनीयं संस्कृतश्च भोजनञ्च भोजयेत् । सामान्यमेतत् आप्रसवात्। रक्तपित्तादियुक्त इत्यादि। ये तु हेतुसदृशविकारा गर्भस्य दृश्यन्ते, यथा गोमांसेन शर्कराइमरीत्यादि, तेऽपि द्रव्यप्रभावादेव ज्ञेयाः। यद्यपि गर्भग्रहणात् प्रागपि स्त्रियापि अपथ्यसेवार्सवदुष्टिद्वारा गभ विकारं जनयति, तथा पुरुषस्यापथ्यसेवाशुक्रदुष्टिद्वारा गर्भ दुप्टिं जनयतीति इहैव "पितृजास्तु" इत्यादिना ग्रन्थे वक्तव्यम्. तथापि गृहीतगर्भाया एव स्त्रिया अपचाराविशेषणाव्यवधानाद गर्भदुष्टिकरा भवन्तीति कृत्वा तत् तदासेवमानान्तर्वत्रीत्यादुधक्तम् । मातृजैरपचारैाख्याता इति मातुरपचारानुरूपा गर्भध्याधयो भवन्ति, एवं पितुरपि व्यवायात् प्रागपचारेणेह शुक्रदृष्टयपचारानु
For Private and Personal Use Only
Page #927
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८८
चरक-संहिता। [ जातिसूत्रीय शारीरम् ___व्याधींश्चास्या मृदुमधुरशिशिरसुखसुकुमारप्रायरौषधाहारोपचाररुपचरेत्। न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, न रक्तमवसेचयेत्, सर्वकालञ्च नास्थापनमनुवासनं वा कुर्य्यादन्यत्रात्ययिकाद व्याधेः । अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिःतदनुविशेषतस्तु गर्भिणी प्रथम द्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत । विशेषतस्तु तृतीये पष्टिकोदनं पयसा भोजयेत् । चतुथ दन्ना, पश्चमे पयसा, षष्ठे सपिषा चेत्येके। चतुर्थे पयोनवनीतसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं भोजयेत् । पश्चमे क्षीरसर्पिःसंसृष्टं, षष्ठे श्वदंष्ट्रासिद्धस्य सपिषो मात्रां पाययेद यवागू वा । सप्तमे सर्पिः पृथक्पादिसिद्धम् । एवमाप्याय्यते गर्भः । अष्टमे बदरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणास्थापयेत्, पुराणपुरीपशुद्धार्थम् अनुलोमनार्थश्च वायोः। ततः पयोमधुरकषायसिद्धेन तैलेनानुवासयेदनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति । अत ऊर्द्ध स्निग्धाभिर्यवागभिर्जाङ्गलरसैश्वोपक्रमेत् आप्रसवकालात् । एवमुपक्रान्ता स्निग्धा बलवती सुखमनुपद्रवा प्रसूयते इति ॥१७॥
गङ्गाधरः-अथास्या गर्भिण्या ज्वरादीनामुपक्रममाह-व्याधीश्चास्या इत्यादि। सुकुमारं क्लेशजनकवज मृद्वादयः प्राया बहुला यत्र तैस्तथा। तथा हि ज्वरादीनां व्याधीनां स्वस्खाधिकारे वक्ष्यमाणा ये खौषधाहारोपचारास्तेषु मध्ये ये खौषधाहारोपचारा मृदुमधुरशिशिरसुखसुकुमारमायास्तैज्वराधिकारोक्तरस्याः गभिष्या ज्वरमुपचरेत् रक्तपित्ताधिकारोक्त रक्तपित्तमित्येवं यथास्वाधिकारोक्तैम द्वाद्यौषधाहारोपचारैरस्याः सर्वान् व्याधीनुपचरेदित्यर्थः। न चेत्यादि स्पष्टम् । न रक्तमित्याद्यपि स्पष्टम्। अन्यत्रेति अष्टममासादिषु विधेयतया वक्ष्यमाणादन्यत्र। अष्टमं मासमित्यादि। यदि चाष्टमादिमासेषु वमनादिकं विना न साध्यव्याधिप्रशमस्तदा आशुपतिकारार्थ वमनादिकं न विधे. यम्। यदि चात्ययिकश्च व्याधिः स्याद्वमनादिभिरेव साध्यो न तु शमनादिभिः रूपा व्याधयो भवन्तीत्यर्थः। 'स्त्री विशेषेण' इत्यनेन पुरुषोऽपि वर्जयेदिति दर्शयति। साध्वा. चारेति मङ्गलाचारशीला ॥ १६॥१७॥ चक्रपाणि:-मृदुभिर्वमनादिभिरिति मृद्रव्यगतैरल्पमात्रैश्च वमनादिभिरित्यर्थः। तदर्थ
For Private and Personal Use Only
Page #928
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः शारीरस्थानम् ।
२०८४ कारिभिर्वोपचारः स्यात्। पूर्णमिव तैलपात्रमसंक्षोभयित्वान्तवनी भवत्युपचा ॥ १८॥ ___ सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्यं पश्येन्नास्या गर्भः तदा सहखे मृदुभिर्वमनादिभिरुपचारः। असहखे तु वमनाद्यनुकारिभिनिष्ठीवनकवड़ादिभिरुपचारः स्यादित्यर्थः। कस्माद् एवमुपचार इत्यत आह–पूर्ण मिवेत्यादि। यथा पूर्ण तैलपात्रम् अक्षोभयित्वा उपचय तथान्तवत्री स्त्री असंक्षोभयिखा उपचर्या भवति । संपूर्वकवेऽपि नपूर्वकखात् न क्त्वो ल्यप् इति असंक्षोभयित्वेति पदं साधु । सुश्रुतेऽप्युक्तम् । अथ गभिणी व्याध्युत्पत्तावत्यये छईयेत् । मधुराम्लेनान्नोपहितेनानुलोमयेच्च। संशमनीयञ्च मृदु विदध्यात्। अन्नपानयोरश्नीयाच मृदुवीयं मधुरपायं गर्भाविरुद्धश्च । गर्भाविरुद्धाश्च क्रिया यथायोगं विदधीत मृदुपायाः। भवन्ति चात्र । सौवर्ण सुकृतं चूर्ण कुष्ठं मधु घृतं वचा। मत्स्याक्षकः शङ्खपुष्पी मधुसर्पिः सकाश्चनम् ॥ अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा। हेमचूर्णानि कैटय्यः श्वेता दूर्वा घृतं मधु । चखारोऽभि. हिताः प्राशाः श्लोकाःषु चतुष्यपि। कुमाराणां वपुर्मेधा-बलबुद्धिविवर्द्धनाः ।। इति। तत्रान्तरेऽप्युक्तम्। ज्वरादिरोगे गर्भिण्या मृदु कु-चिकित् सितम्। तीक्ष्णं हि भेषजं तस्या गर्भपाताय कल्पते। अतो धान्यपटोलादि बुद्धा योज्यं ज्वरादिजित्। सिंहास्यादि गुडूच्यादि तथा धान्यपटोलकः । पित्तज्वरहरः काथो गर्भिण्या ज्वरशान्तये। मधु तीक्ष्णं न शंसन्ति केचिद्गर्भवतीवरे। कुशकाशोरुकाणां मूलं गोक्षुरकस्य च। शृतशीतं सितायुक्तं गर्भिण्या ज्वरदाहनुत्। चन्दनं शारिवा लोधमृद्वीका शर्करान्वितम्। काथं कृता प्रदातव्यं गर्भिण्या ज्वरनाशनम् । एरण्डमूलममृता मञ्जिष्ठा रक्तचन्दनम् । दारुपद्मयुतः काथो गर्भिण्या ज्वरनाशनः। ह्रीवेरारलुरक्तचन्दनबलाधन्याकवत्सादनी, मुस्तोशीरवरा सपर्पटविषा काथं पिवेद गभिणी। नानावर्णरुजातिसारकगदे रक्तस्र तौ वा ज्वरे, योगोऽयं मुनिभिः पुरा निगदितः मूत्यामयेषूत्तमः । आम्रजम्बूखचः काथं लेहयेल्लाजसक्तुभिः। अनेन लीढ़मात्रेण गर्भिण्या ग्रहणीं जयेदिति ॥१८॥
गङ्गाधरः इति गर्भिण्या व्याधिप्रतिक्रियामुक्त्वा गर्भिण्या अपचारादिना गर्भोपघातारम्भे पुनरार्त्तवपत्तौ तत्प्रतिकारार्थमाह-सा चेदित्यादि। सा कारिभिर्वेति यथा वमनार्थकारि निष्ठीवनम्, विरेचनानुकारिणी फलवर्तिरित्यादिभिरुपचारः कर्त्तव्यः।
२६२
For Private and Personal Use Only
Page #929
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६०
चरक-सहिता।
[जातिसूत्रीयं शारीरम्
स्थास्यतीति विद्यात्। अजातसारा हि तस्मिन् काले भवन्ति गर्भाः। सा चेञ्चतुष्प्रभृतिषु मासेषु क्रोधशोकासूयेाभयत्रास-व्यवायव्यायाम-संक्षोभसन्धारणविषमाशनशयनस्थानक्षुत्पिपासायतियोगात् कदाहाराद्वा पुष्पं पश्येत् तस्या गर्भस्थापनविधिमुपदेच्यामः ॥ १६ ॥ __ पुष्पदर्शनादेवैनां ब्रू याच्छयनं तावन्मृदुसुखशिशिरास्तरणास्तीर्णमीषदवनतशिरस्क प्रतिपयस्वेति। ततो यष्टीमधुकसर्पिभ्यां परमशिशिरवारिणि संस्थिताभ्यां पिचुमालाव्योपस्थसमीपे स्थापयेत् । तस्यास्तथा शतधौतसहस्रधौताभ्यां सर्पिाम् गर्भिणी चेद् यदि द्वयोर्मासयोस्त्रिषु वा मासेषु । ननु त्रिषु मासेष्वित्युक्ताव प्रथमद्वितीयतृतीया मासा लभ्यन्ते, कथं पुनः द्वयोरित्युक्तमिति चेन्न । प्रथममासे हि पुष्पदर्शने गर्भासम्भव एव तत् कथं गर्भिणीति व्यवस्यते। तस्मात् प्रथममासे गर्भिण्याः पुष्पदर्शनस्यासम्भव इति ख्यापनार्थं त्रिष्विति वचनं न त्रिमासबोधकं किन्तु तृतीयमासपरं, सुतरां द्वयोरिति वक्तुमावश्यकं भवति, तेन द्वयोरिति च पदं द्वितीयमासपरमिति बोध्यम् । पूरणार्थप्रत्ययलोपो वा। ननु कुतोऽस्या द्वितीयमासे तृतीयमासे वा पुष्पदशिन्या गर्भिप्या गर्भो न स्थास्यतीत्यत आह-अजातसारा हीत्यादि। न जातं सारं स्थिरांशो येषां तेऽजातसारा गर्भाः, हि यस्मात् तस्मिन् काले द्वितीये तृतीये च मासे भवन्ति तस्मादस्या गर्भो न स्थास्यति। ननु चतुष्प्रभृतिमासेषु यदि पुष्पं पश्येत् तदा किं स्यादित्यत आह-सा चेदित्यादि। क्रोधाद्यपचाराद यदि चतुर्थादिषु मासेषु पुष्पं पश्येत् तदा प्रतिक्रिययास्या गमः स्थास्यतीत्यतस्तस्या गर्भस्थापनविधिमुपदेक्ष्यामः ॥१९॥
गङ्गाधरः-पुष्पेत्यादि। पुष्पदर्शनाच्चतुर्थादिषु मासेषु पुष्पं दृष्ट्वा प्रथममेनां गर्भिणी ब्रयात् मृदुसुखशिशिरास्तरणास्तीर्ण शयन शय्यामीषदवनतशिरस्कं यथा स्यात् तथा प्रतिपद्यस्वेति । तथा प्रतिपन्नाया गर्भिण्या उपस्थसमीपे योनिद्वारे परमशिशिरवारिणि संस्थिताभ्यां यष्टीमधुकसर्पिभ्या पिचुं विस्तृततूलकम् सन्धारणं वेगसन्धारणम् । कदाहारः कुत्सिताहारः। शिशिरं शीतम्। यष्टीमधुकसिद्धं सपिः
For Private and Personal Use Only
Page #930
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२०६१ अधो नाभः प्रदिह्यात्। सर्वतश्च गव्येन चनां पयसा सुशीतन मधुकाम्बुना वा न्यग्रोधादिकषायेण वा परिषेचयेदधो नाभेः। उदकं वा सुशीतमवगायेत्, क्षीरिणां कषायद्रुमाणाञ्च स्वरसपरिपीतानि चेलानि ग्राहयेत्। न्यग्रोधादिसिद्धयोर्वा क्षीरसर्पिषोः पिचं ग्राहयेत् अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलञ्च क्षीरसर्पिः। पद्मोत्पलकुमुदकिअल्कांश्च अस्यै समधुशर्करान् लेहाथ दद्यात् शृङ्गाटकपुष्करवीजकशेरुकान् भक्षणार्थम् । गन्धप्रियङ्गसितोत्पलशालूकोडम्बरशलाटुन्यग्रोधआप्लाव्य स्थापयेत् । तस्यास्तथेत्यादि । नाभेरधः प्रदिह्यात् । सर्वतश्च शिरः. प्रभृति साडं सुशीतेन पयसा सुशीतेन मधुकाम्बुना वा सुशीतेन न्यग्रोधादिकपायेण वा परिषेचयेत्। न्यग्रोधादिस्तु प्रसिद्धः-न्यग्रोधोडुम्बराश्वत्थप्लक्षमधूककपीतन-ककुभाम्रकोषाम्रचोरकपत्र-जम्बूद्वय-पियाल-मधुकरोहिणीवजुलकदम्बबदरीतिन्दुकीसल्लकीलोधसावरलोधभल्लातकपलाशा नन्दीक्षश्चेति । न्यग्रोधादिगणो व्रण्यः संग्राही भग्नसाधकः। रक्तपित्तहरो दाह-मेदोघ्नो योनि. दोपहत् ॥ इति। अधो नाभेरित्यादि नाभेरधोदेशपर्यन्तम्। उदकं वेत्यादि । क्षीरिणाञ्चेति । क्षीरिणः प्रसिद्धाः वटोडुम्बराश्वत्थप्लक्षकपीतनाः पश्च। स्वरसपरिपीतानि सीरिणां वल्कलस्वरसेन चेलखण्डानि भावयिता योनावभ्यन्तरतो ग्राहयेत्। न्यग्रोधादिसिद्धयोरित्यादि। उक्तन्यग्रोधादिगणस्य क्षीरादष्टमांशकल्केन चतुर्गुणजलेन सिद्धस्य क्षीरावशेषपकस्य क्षीरस्य पिचुं तत्क्षीरभाविताप्लुततूलकं किंवा न्यग्रोधादेः कल्केन पादिकेन चतु गुणेन जलेन सिद्धस्य सर्पिषः पिचु तत्सर्षिषाप्लुततूलक योनावन्ताहयेत् । अतश्चेति। न्यग्रोधादि सिद्धात् क्षीराद वा सर्पिषो अक्षमात्र तोलकद्वयम्। केवलमेव क्षीरसर्पिः क्षीरोत्थं घृतमसाधितम् । पद्मोत्पलेत्यादि। पद्मादीनां त्रयाणां किञ्जल्कान् । शृङ्गाटकेत्यादि । पुष्करवीज पद्मवीजम्। गन्धप्रियनित्यादि। गन्धप्रियतर्गन्धद्रव्यविशेषः प्रियङ्गर्नाम, न तु यष्टीमधुकसर्पिः । चेलानि ग्राहृयेदित्यत्र योनिमिति शेषः । अतश्चैवेति न्यग्रोधादिशुङ्गात्। किंवा क्षीरसर्पिष इत्यस्मिन् पाठे क्षीरोत्थितं सर्पिः क्षीरसर्पिः ॥ १८---२० ॥
For Private and Personal Use Only
Page #931
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६२
चरक-संहिता। जातिसूत्रीयं शारीरम् शुङ्गानि वा पाययेदेनामाजेन पयसा। पयसा चैनां बलातिबलाशालिषष्टिकेतुमूल-काकोलीभृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतं भोजयेत्। लावकपिञ्जलकुरङ्गशम्बरशशहरिणैणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्यां भोजयेत्। तथा क्रोधशोकायासव्यवायव्यायामतश्चाभिरक्षेत् । सौम्याभिश्चैनां कथाभिर्मनोऽनुकूलाभिः उपासीत। तथास्या गर्मस्तिष्ठति ॥२०॥ .. यस्याः पुनरामान्वयात् पुष्पदर्शनं स्यात् प्रायस्तस्यास्तद्गर्भबाधकं भवति विरुद्धोपक्रमत्वात् तयोः। यस्याःपुनरुष्णतीक्ष्णोपप्रियङ्गुधान्यम् । एषां कल्कं पाययेदाजेन पयसा च्छागदुग्धेन। पयसा चेत्यादिबलादीवन्तानां मूलं काकोलीनां कल्केन पयोऽष्टमांशेन चतुर्गुणजलेन भृतेन पक्वेन पयसा मृदुसुरभिशीतं न तु स्पौष्णं रक्तशालीनामोदनं समधुशर्करं भोजयेत्। लावेत्यादि-लावादीनां मांसं सलिले पत्तवा रसं निष्पाद्य घृतेन संस्कृत्य तेन रसेन वा सुखादिदेशस्थामेनां गर्भिणी रक्तशालीनामोदनं समधुशर्करं भोजयेत्। क्रोधादितश्चाभिरक्षेत् क्रोधादिकं कत्तुं वास्येत् । सौम्याभिर्वात्सल्यवतीभिः। तथास्या उक्त कारणास्याश्चतुर्थादिमासेषु पुष्पदर्शनेऽपि पुष्पप्रवृत्तिनिवृत्तौ गर्भस्तिष्ठति ॥२०॥ . . . गङ्गाधरः-अथामान्वयात् पुष्पदर्शने किं स्यादित्यत आह-यस्याः पुनरित्यादि। आमस्वपक आहारस्तस्यान्वयोऽनुबन्धस्तस्माद् यस्याः पुष्पदर्शनं स्यात् प्रायस्तस्यास्तत् पुष्पदशनं गर्भवाधकं भवति। कुत इत्यत आहविरुद्धत्यादि । विरुद्धोपक्रमखन्वत्र पुष्पप्रवृत्तिनिवारणार्थ मधुरशिशिराप्रपचार उपक्रमः, स चामे विरुद्धो भवति। आमो हि मधुरशिशिरादिगुणो भवति तेन वद्धते इति। लघुरुक्षोष्णादुरपचारस्वामे उपक्रमः, स च पुष्पप्रवृत्तौ विरुद्धः । पुष्पं हि रुक्षोष्णादिगुणं तेन वर्द्धते प्रवर्तते च । इति विरुद्धोपक्रमलादामान्वयात् पुष्पदर्शनं गर्भिण्या गर्भबाधकरं भवतीत्यर्थः। यस्याः पुनरित्यादि-यस्याः : चक्रपाणिः-आमान्वयादिति आमजनकहेतोः सकाशादित्यर्थः। विदोपक्रमस्वादिति गर्भस्रावे हि स्तम्भनं कर्त्तव्यम्, तश्च शीतं मृदु मधुरच, तच्चैतदामविरुद्धमामजनकत्वादिति विरुदोपक्रमता ।
For Private and Personal Use Only
Page #932
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
२०६३ योगाद्गर्भिण्या महति संजातसारे गर्भ पुष्पदर्शनं स्यादन्यो वा योनिस्राव, तस्या गर्भो वृद्धिं न प्राप्नोति निः तत्वात्, स कालान्तरमवतिष्ठतेऽतिमात्रं, तमुपविष्टकमित्याचक्षते केचित् । उपवासवतकर्मपरायाः पुनः कदाहारायाः स्नेहव पिण्या वात. प्रकोपणान्यासेवमानाया गर्भो वृद्धिं नाप्नोति परिशुष्कत्वात्, स चापि कालान्तरमवतिष्ठतेऽतिमात्रमस्पन्दनश्च भवति, तन्तु नागोदरमित्याचक्षते ॥ २१॥
नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्यामः । भौतिकजीवनीयवृहणीयमधुरवातहरसिद्धानां सर्पिषामुपयोगः। जातसारे गर्भ महति सति उष्णतीक्ष्णोपयोगात् पुष्पदर्शनं स्यात्. अन्यो वा प्रदरादिरूपो योनिस्रावः स्यात्, स निःस्र तस्रावो गोऽयथास्वकालवर्द्धमानः कालान्तर प्रसवकालमतीत्यातिमात्रं कालमवतिष्ठते गर्भाशये इति शेषः । तस्य संज्ञामाह--तमित्यादि। उपवेशनशीलखादुपविष्टकसंज्ञा । उपवासेत्यादिकदाहारायाः कुत्सिता रुक्षशाकाशुधान्यादितण्डुलोदनादय आहारा यस्यास्तस्याः। परिशुष्कलात् उपवासादिभिर्गर्भस्य परिशोषात्। तेन सोऽपि गर्भः कालान्तरमवतिष्ठतेऽतिमात्रम् । स च गर्भोऽस्पन्दनः स्पन्दनरहितो भवति । तस्य संज्ञामाह-तमित्यादि। नागोदरमिति संज्ञा ॥२१॥
गङ्गाधरः-अनयोश्चिकित्सामाह-नायोस्तयोरित्यादि। तयोरुपविष्टकगर्भवतीनागोदरगर्भवत्यो योः। भौतिकेत्यादि भूतोपघातेभ्यो हितं वचागुग्गुल्वादिकं भूतोन्मादापस्मारोक्तं द्रव्यं भौतिकम्। जीवनीयो दशकः । वृहणीयः क्षीरिणीराजावकादिदशकः । मधुरोऽत्र विमानोक्तमधुरस्कन्धः, न तु सुश्रुतोक्तः काकोल्यादिर्गणः–काकोलीक्षीरकाकोली-जीवकर्षभकमुद्रपर्णीमाषपर्णी मेदामहामेदाच्छिन्नरुहा-कर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकवृिद्धिमृद्वीकाजीवन्त्यो मधुकश्चेति । काकोल्यादिरयं पित्त-शोणितानिलनाशनः । जीवनो अन्यो वेति आर्तव लक्षगव्यतिरिक्तः। अत्रापि केविदित्युकम्, तथाप्यप्रतिषेधादाचार्य्यस्यापि एतत् सम्मतं किञ्चिदविशेपमिति ॥ २१॥ चक्रपाणि:-अत्र 'विशेष'शब्देन गर्भव्याध्यन्तरापेक्षया चिकित्सितविरेपो ज्ञयः! स.
For Private and Personal Use Only
Page #933
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६४
चरक-संहिता। जातिसूत्रीयं शारीरम् नागोदरे तु योनिव्यापन्निर्दिष्टं पयसामामगर्भाणां गभवृद्धिकराणाश्च सम्भोजनमेतैरेव सिद्धैश्च घृतादिभिः सुबुभुनायाम् । अभीक्ष्णं यानवाहनापमार्जनावजृम्भणैरुपपादनमिति ॥ २२ ॥
यस्याः पुनर्गों न स्पन्दते,तांश्येनमत्स्यगवयतित्तिरिताम्रचूड़शिखिनामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वा प्रभूत. टहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ॥ इति । क्षीरघृतवसामज्जशालिपष्टिकयवगोधूममाषशृङ्गाटककशेरुकत्रपुषर्वारुककारुकालाबूककालिन्दककतकाङ्कलोड्य पियाल-पुष्करवीजकाश्मय॑मधुक-द्राक्षाखज्ज राजादनतालनारिकेलेक्षुविकारबलातिबलात्मगुप्ता-विदारीपयस्यागोक्षुरक-क्षीरमोरटमधूलिकाकुष्माण्डप्रभृतीनि समासेन मधुरो वर्गः। वातहरोऽत्र भद्रदाळदिः सुश्रुते वीरतादिरुक्तः । तद् यथा-वीरतरु-सहचरद्वय-दर्भक्षादनीगुन्द्रानल-कुशकाशाश्मभेदकाग्निमन्थमोरटावसुकव सिरभल्लककुरुण्टकेन्दीवरकपोतवक्ताः श्वदंष्ट्राचेति। वीरतादिरित्येप गणो वातविकारनुत् । अमरीशर्करामूत्र-कृच्छाघातरुजापहः॥ इति । एषां भौतिकादीनां घृतपादांशकल्केन चतुर्गुणकाथेन च सिद्धानां सर्पिषामुपयोगः। बहुवचनं गणाभिप्रायेण। भौतिकेन सिद्धस्य सपिपो जीवनीयेन सिद्धस्य वाहणीयेन सिद्धस्य वा मधुरेण सिद्धस्य वाप्युपयोग इति बोध्यम् । इत्युपविष्टकगर्भिष्याः। नागोदरगर्भिण्यास्वाह--नागोदरे खित्यादि । योनिव्यापत्तिनिर्दिष्टम् आमगर्भाणां वृद्धिकरो यावान् तावान् पयसा आमगर्भाणां चकारात् नागोदरसंज्ञगर्भस्य च वृद्धिकरः। संभोजनमेतैरेव भौतिकादिसिद्धैतादिभिः सुबुभुक्षायामभीक्ष्णं संभोजनमन्त्रस्य सम्यगा तृप्तमा भोजनम् । यानं नौकायनभिसंक्षोभणयानैदौलादिवाहनैरपामार्जनैरभ्यङ्गस्नानादिभिरवजम्भणैरुत्साहवर्द्धनैः प्रियाश्वासादिवचनैर्गात्रप्रसारणैर्वा उपपादनम् ॥ २२ ॥
गङ्गाधरः–यस्याः पुनरित्यादि । श्येनः पक्षिविशेषः। श्येनादीनामन्यतममांसस्य रसेन सपिष्मता घृतयुक्तेन। सर्पिष्मता माषयूषेण वा। प्रभूतविष्टकनागोदरयोस्तु विशिष्टैवेह चिकित्सा वक्तव्या। किंवा 'यस्याः पुनर्गर्भः प्रमुप्तो न स्पन्दते' इत्यादिना योऽवस्थायां विशेषो वक्तव्यः, तमपेक्ष्योक्तं चिकित्सितविशेष इति । भौतिकं मूतोप. युक्तहितं ववागुगगुल्वादि। किंवा महापैशाचिकादिधृतवक्ष्यमाणं द्रव्यम्, सुभिक्षाया इति
* सुभिक्षाया इति चक्रः।
For Private and Personal Use Only
Page #934
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम् ।
२०६५ सर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतं भोजयेत्। तैलाभ्यङ्गनास्याश्चाभीक्ष्णमुदरबडनणोरकटीपार्श्वपृष्ठप्रदेशानीषदुष्णेनोपचरेत् ॥ २३ ॥ ___ यस्याः पुनरुदावर्त्तविबन्धः स्यादष्टमे मासे न चानुवासनसाध्यं मन्यते, ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम् । उदावतॊ ह्य पेक्ष्यो गर्भ सगी गर्भिणी वा निपातयेत् । तत्र वीरण-शालि-पष्टिक-कुश-काशेक्षुबालिका-वेतसपरिव्याधमूलानां भूतीकाऽनन्ताकाश्मयंवरूषकमधुकमृद्वीकानाश्च पयसाझेदकेन उद्गमय्य रसं पियालविभीतकमज तिलकल्कसंप्रयुक्तम् ईषल्लवणम् अनत्युष्णञ्च निरूहं दद्यात्। व्यपगतविबन्धाञ्चैनां सुखसर्पिषा हस्खमूलकयूपेण वा रक्तशालीनामोदनं भोजयेत्। अस्या नागोदरिया उदरं वङ्क्षणादिप्रदेशांश्च ईषदुष्णेन तैलाभ्यङ्गेनाभीक्ष्णमुपचरेत् ॥२३॥
गङ्गाधरः-यस्या इत्यादि। न चानुवासनसाध्यं मन्यतेऽर्थात् तमुदावतविबन्धम् । अत्रायं भावः। अनुवासनसाध्यो यदुरदावर्तविबन्धः स्यात् तदानुवासयदेनाम् । यस्यारखनुवासनसाध्यं न मन्यते तदा तस्या उदावतेविवन्धिन्या अष्टममासगर्भिण्यास्तविकारस्य उदावत विवन्धस्य प्रशमनो यो निरूहः साधुर्भवति तं निरूहमुपकल्पयेत् । कुत इत्यत आह-उदावत इत्यादि। हि यस्मात् । उदावतः न प्रतिकृत्य उपेक्ष्यः सन् सगभांगर्भसहितां गर्भिणी नारौं निपातयेत् मारयेत्, गर्भ वान्तर्गर्भाशये निपातयेत् । तस्मादुदावत्तप्रशमनं निरूहम् उपकल्पयेत् । निरूहद्रव्यमाह-तत्रेत्यादि। वीरणमुशीरम् इक्षुबालिका नटाइ इति लोके । परिव्याधः जलवेतसः । एषां मूलानाम् । भूतीकं यमानी । भूतीकादीनाश्च रसं काथम् अद्धौंदकेन पयसा मिलिखाष्टगुणेन वीरणादीनां मूलानि भूतीकादीनि च पक्त्वा पादावशेष रसं काथमुद्गमय्य उद्गतं कृता तं काथं पियालविभीतकयोमंज-तिलानां कल्कैः संप्रयुक्तं सम्यगालोड़नेन प्रकर्षण युक्तम् ईपल्लवणमल्पसैन्धवयुक्तमनत्युष्णमीषदुष्णं कृला निरूह गुदेन पथा आस्थापनसुबुभुक्षायाः। न चानुवासनसाध्यं मन्येत इति सामावादावर्तस्येति नानुवासनसाध्यो भवतीति ज्ञेयम् । तद्विकारप्रशमनमिति उदावर्त्तप्रशमनमित्यर्थः । उदावर्त्तप्रशमनं निरूहमाह-तत्रेत्यादि ।
For Private and Personal Use Only
Page #935
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६६
चरक-संहिता। जातिसूत्रीयं शारीरम् सलिलपरिषिक्ताङ्गी स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सायं मधुरकसिद्धेन तैलेनानुवासयेत्, न्युन्जान्त्वेनामास्थापनानुवासनाभ्यामुपचरेत् ॥ २४ ॥
यस्याः पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णातिमात्रसेवनाद्वा वात-मूत्र-पुरीष-वेगधार ; विषमाशन-शयनस्थान-संपीड़न क्रोधशोकायाभयत्रासादिभिर्वा अपरैः कर्मभिरन्त कुक्षौ गर्भो म्रियते । तस्याः स्तिमितं स्तब्धमुदरमाततं शीतमश्मान्त
तमिव भवत्यस्पन्दनो गर्भः, शूलमधिकमुपजायते, न चाव्यः प्रादुर्भवन्ति, योनिर्न प्रस्त्रवत्यक्षिणी चास्याः सस्ते भवतः। ताम्यति व्ययते भ्रमते श्वसित्यरतिबहुला च भवति, न वास्या वेगप्रादुर्भावो वा यथावदुपलभ्यते, इत्येवंलक्षणां स्त्रियं मृतगर्भयमिति विद्यात् ॥२५॥ वस्तिं दद्यात्। व्यपगतविबन्धां तेन निरूहंण विवन्धं भित्वा पुरीषनिःसरणवतीमेनामष्टममासिकगर्भवती सुखसलिलम्नातां स्थैर्यकरं गर्भस्यास्थापनकरम् ऐन्द्रीब्राह्मीत्यादुक्तं तेन सिद्धमाहारं भुक्तवतीं सायं सन्ध्याकाले मधुरकसिद्धेन उक्तकाकोल्यादिकल्ककाथाभ्यां पादिकचतुर्गुणाभ्यां साधितेन तैलेनानुवासयेत्। नन्वतां किं वामपार्श्वन शयितामास्थापनानुवासनाभ्यामुपचरेदित्यत आह-न्युब्जामित्यादि । न्युब्जामनुत्तानामधोमुखेन शयितामिति यावत् ॥२४॥
गङ्गाधरः-अथान्तम तगर्भायाः प्रतिक्रियामाह--- यस्याः पुनरित्यादि। अन्तःकुक्षौ गर्भाशयाभ्यन्तरे। अन्तम तगर्भलक्षणमाह--तस्या इत्यादि। स्तिमितमाद्रव्यमिव, स्तब्धमचलत्वेन गुरु, आततं सौदरव्याप्तमिव, अश्मान्तर्गतं यस्य तदन्तर्गतप्रस्तरमिव तस्या उदरं भवति गर्भश्चास्पन्दनः। न चाव्यः आवी प्रसवकालिकशूलः। अस्या गर्भिण्या अक्षिणी स्रस्ते अधःपतिते भवतः। मृतगर्भयम् परिष्याधो वेतसभेदः । उदगमय्य रसमिति क्वाथं निःक्वाथ्य । काथादिपरिमाणञ्च निरूहपरिमाणपरिभाषयैव कर्तव्यम् । न्युब्जामित्यधोमुखीम् ॥ २२-२४ ॥ चक्रपाणि:--अश्मान्तर्गतमिति अन्तर्गतप्रस्तरमिवेत्यर्थः। आवी प्रसवकालशूलम् ।
For Private and Personal Use Only
Page #936
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
२०६७ इति कुक्षौ मृतो गर्भो यस्याः सा मृतगर्भा। सुश्रुते तु मूढगर्भ निदानेऽप्युक्तम्ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्रपीड़नधावनाभिघातविषमशयनासनोपवास-वेगाभिघातातिरुक्ष-कतिक्त-भोजन-शाकातिक्षारसेवनातिसारवमनविरेचनप्रेङखोलनाजीर्णगर्भशातनप्रभृतिभिर्विशेषैबन्धनान्मुच्यते गर्भः फलमिव वृन्तबन्धादभिघात विशेषैः । स विमुक्तबन्धनो गर्भाशयमतिक्रम्य यकृतप्लीहान्त्रः विवरैरवस्र समानः कोष्ठसंक्षोभमापादयति। तथा जठरस क्षोभाद् वायुरपानो मूढ़ः पाश्ववस्तिशीपोदरयोनिशूलानाहमूत्रसङ्गानामन्यतममापाय गर्भ व्यापादयति तरुणं शोणितस्रावेण । तमेव कदाचिद् विद्धमसम्यगागतमपत्यपथमनुप्राप्तमनिरस्यमानमपानवैगुण्यसम्मोहितं गर्भ मूढगर्भमित्याचक्षते। ततः स कीलः प्रतिखुरो वीजकः परिघ इति । तत्र ऊद्ध बाहुशिरःपादो यो योनिमुखं निरुणद्धि कील इव, स कीलः। निःसृतहस्तपादशिराः कायसङ्गी प्रतिखुरः। यस्तु निर्गच्छत्येकशिरोभुनः स वीजकः। परिघ इव योनिमुखमावृत्य तिष्ठेत् स परिघः। इति चतुर्विधो भवतीत्येके भाषन्ते। तत् तु न सम्यक् । कस्मात् ? स यदा विगुणानिलप्रपीड़ितोऽपत्यपथमनेकधा प्रतिपद्यते, तदा सङ्ख्या हीयते। तत्र कश्चित् द्वाभ्यां सथिभ्यां योनिमुखं प्रतिपद्यते। कश्चिदाभुग्न कसथिरकेन। कश्चिदाभुग्नसक्थिशरीरः स्फिगदेशेन तिर्यगागतः। कश्चिदुरपार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिष्ठते। अन्तःपार्श्वपरिवर्तशिराः कश्चिदेकेन बाहुना। कश्चिदाभुग्नशिराः बाहुद्रयेन। कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः। कश्चिदेकेन सकना योनिमुखमभिप्रतिपद्यतेऽपरेण पायुमित्यष्टविधा मृदगर्भगतिरुद्दिष्टा समासेन। तत्र द्वावन्त्यावसाध्यौ मूढ़गभौ । शेषानपि विपरीतेन्द्रियाक्षेपकयोनिभ्रंशसंवरणमकल्लश्वासकासभ्रमनिपीड़ितान् परिहरेत् । भवन्ति चात्र । कालस्य परिणामेन मुक्तं दृन्ताद यथा फलम् । प्रपदेप्रत स्वभावेन नान्यथा पतितु फलम् ॥ एवं कालप्रकर्षण मुक्तो नाड़ीविबन्धनात् । गर्भाशयस्थो यो गौं जननाय प्रपद्यते॥ क्रिमिवाताभिघातैस्तु तदेवोपद्रुतं फलम् । पतत्यकालेऽपि यथा तथा स्याद गर्भविच्युतिः। आ चतुर्थात् ततो मासात् प्रस्रवेद गर्भविच्युतिः। ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः॥ प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा । नीलोद्धतशिरा हन्ति सा गर्भ स च तां तथा।। गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता। भवत्युच्छासपूतित्वं शूलश्चान्तम ते शिशौ ॥ मानसागन्तुभिर्मातुरुपतापः प्रपीडितः। गौ व्यापद्यते कुक्षौ व्याधिभित्र प्रपीड़ितः ।।
२६३
For Private and Personal Use Only
Page #937
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१८
चरक-संहिता। [जातिसूत्रीयं शारीरम् तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म शमनमित्याहुरेके। मन्त्रादिकमथर्ववेदविहितमित्येके। परिदृष्टकर्मणा शल्यहा आहरणमित्येके ॥ २६ ॥ वस्तमारविपन्नायाः कुक्षिः प्रस्पन्दते यदि। तत्क्षणाजन्मकाले तं पाटयिखोद्धरेद भिषक् । इति ॥२५॥
गङ्गाधरः-अथास्या मृतगर्भायाचिकित्सामाह--तस्येत्यादि । गर्भशल्यस्य गर्भाशयान्तमृतशिशुरूपशल्यस्य शमन शान्तिकरं जरायुपपातनं यच्चाकृतिजरायुणा गौ वेष्टितः सन्नन्तगर्भ वर्त्तते तस्य जरायोनिगमनमित्येके वदन्ति । अन्ये त्वेकेऽथर्ववेदविहितं मत्रादिकर्म तस्य गर्भशल्यस्य शमन मित्याहुः। परे त्वेके परिदृष्टकर्मणा सर्वतोभावेन दृष्टं गर्भशल्याहरणं कर्म येन तेन शल्यहा शल्याहरणशीलेन भिषजा तस्य गर्भशल्यस्याहरणं शमनमित्याहुः । त्रयमेवैतदप्रतिषिद्धवादनुमतमाचार्यण। गर्भशल्यापहरणमुक्तं सुश्रुते-नातः कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम् । अत्र हि योनियकृतप्लीहाबविवरगर्भाशयानां मध्ये कर्म कर्त्तव्यं स्पर्शन। उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीड़नज्जू करणदारणानि चैकहस्तेन गर्भ गर्भिणी वा अहिंसता। तस्मादधिपतिमापृच्छा परश्च यत्नमास्थायोपक्रमेत । तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा। स्वभावगता अपि त्रयः सङ्गा भवन्ति, शिरसो वैगुण्यादंसयोधनस्य चा। जीवति तु गर्भ मूतिकागर्भनिहरणे प्रयतेत । निहत्तु मशक्ये च्यवनान मन्त्रानुपशृणुयात्। तान् वक्ष्यामः। इहामृतश्च सोमश्च चित्रभानुश्च भामिनि। उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते॥ इदममृतमपां समुद्धतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्री। तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ॥ मुक्ताः पाशा विपाशाश्च मुक्ताः मुरायण रश्मयः। मुक्तः सर्वभयाद गर्भ एहोहि विरमावितः ॥ औषधानि च विदध्यात् यथोक्तानि । मृते चोत्तानाया आभुग्नसक्थ्या वस्त्राधारकोबमितकट्या धन्वनन गत्तिकाशाल्मलीमृत्स्नाघृताभ्यां म्रक्षयित्ता हस्तं योनौ प्रवेश्य गर्भमुपहरेत्। तत्र सथिभ्यामागतमनुलोममेवाञ्छेत् । एकसक्थिप्रपन्नस्येतरसथि प्रसाापहरेत् । स्फिग्देशेनागतस्य स्फिगदेशं प्रपीड्य ऊद्ध - मुक्षिप्य सक्थिनी प्रसार्यापहरेत्। तिय्यंगागतस्य परिघस्येव तिरश्चीनस्य 'एके' इति वचनेन अप्रतिषेधेन च दुश्चिकित्स्यव्याधेर्जरायुपातनकर्मादीनां त्रयाणामपि मृतगर्भापहरणं
For Private and Personal Use Only
Page #938
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारा
शारीरस्थानम् ।
२०६६ व्यपगतगर्भशल्यान्तु स्त्रियमामगभी सुरासीध्वरिष्टमधुमदिरासवानामन्यतमम् अग्रे सामर्थ्यतः पाययेत गर्भकोष्ठविशुद्धार्थमतिविस्मरणार्थ प्रहर्षणार्थश्च।
अतः परं वृहणैर्बलानुरक्षिभिः स्नेहप्रयुक्तः यवाग्वादिभिर्वा तत्कालयोगिभिराहारैरुपाचोद दोषधातुक्लेदविशोषणमात्र वा तत्कालम्। अतः परं स्नेहपानैर्वस्तिभिराहारविधिभिश्च दीपनीयजीवनीयवृहणीयमधुरवातहरैरुपचारैराचरेत्। परिपक्कगर्भशल्यायाः पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचारः स्यात् ॥ २७॥२८॥ पश्चादमूद्ध मुक्षिप्य पूर्वार्द्धमपत्यार्थ प्रत्याज्जवमानीयापहरेत् । पार्श्वपरिवत्तेशिरसमंसं प्रपीड्योढ़ मुक्षिप्य शिरोऽपत्यपथमानीयापहरेत् । बाहुद्यप्रतिपन्नस्योर्द्ध मुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत्। द्वावन्यावसाध्यौ मूढ़गी। एवमशक्ये शस्त्रमवचारयेत्। सचेतनञ्च शस्त्रेण न कथञ्चन दारयेत् । दार्यमाणो हि जननीमात्मानञ्चैव घातयेत्। तत्र स्त्रियमावास्य मण्डलाओणाङ्गुलीशस्त्रेण वा शिरो विदार्य शिरःकपालान्याहृत्य शङ्क ना गृहीखोरसि कक्षायां वापहरेदभिन्न शिरसि चाक्षिकूटे गण्डे वा । अंससक्तस्य अंसदेशे वाहु छित्त्वा दृतिमिवाततं वातपूर्णादरं वा विदार्य निरस्यात्राणि शिथिलीभूतमाहरेत्। जघनसक्तस्य वा जघनकपालानीति। यद्यदङ्गं हि गर्भस्य तस्य स्वजति तद्भिपक् । सम्यग्विनिर्ह रेच्छित्त्वा रक्षेन्नारीञ्च यत्रतः। गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः। तत्रानल्पमतिवेद्यो वर्तेत बिधि. पूर्वकम्। नोपेक्षेत मृतं गर्भ मुहर्त्तमपि पण्डितः। स ह्याशु जननी हन्ति निरुच्छासं पशु यथा। मण्डलाओण कत्र्तव्यं छेद्यमन्तविजानता। द्धिपत्रं हि तीक्ष्णाग्रं नारी हिंस्यात् कदाचन। अथापनन्तीममरां पातयेत् पूर्ववद्भिषक् । हस्तेनापहरेद्वापि पार्श्वभ्यां परिपीड्य वा। धुनुयाच्च मुहुर्नारी पीडयेद वांसपिण्डिकाम्। तैलाक्तयोनेरेवं तां पातयेन्मतिमान भिषक् ॥२६॥ ___ गङ्गाधरः--निह तगर्भशल्याया उपक्रममाह-व्यपगतेत्यादि। आमगर्भा निह तामगर्भशल्याम् । परिपकगर्भशल्याया विमुक्तगर्भशल्याया इत्यन्वयः। तदह* अस्नेहसम्प्रयुक्तैरिति चक्रष्टतः पाठः ।
For Private and Personal Use Only
Page #939
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१००
चरक-संहिता। जातिसूत्रीयं शारीरम् .. परमतो निर्विकारमा यायमानस्य गर्भस्य मासे मासे कर्म उपदेष्यामः। प्रथममासे शङ्किता चेद् गर्भमापन्ना क्षीरमनुपस्कृत मात्रावच्छीतं काले पिबेत् । सात्म्यश्च भोजनं सायं प्रातश्च भुञ्जीत। द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धम्, तृतीये मासे क्षीरं मधुसर्पिामुपसंसृज्य, चतुर्थे मासे तु क्षीरनवनीतमनमात्रमश्नीयात् ; पञ्चमे मासे क्षीरसर्पिः,षष्ठे मासे क्षीरसर्पिर्मधुरेवेति गर्भशल्यनिहरणदिनमेव । सुश्रुतेऽप्युक्तम्-एवं निह तशल्यान्तु सिञ्चेदुप्णेन वारिणा । ततोऽभ्यक्तशरीराया योनौ स्नेह निधापयेत् । एवं मृद्वी भवेद योनिस्तच्छलञ्चोपशाम्यति। कृष्णातन्मूलशुण्ठेरला-हिङ्गुभार्गीसदीप्यकाः । वचामतिविषां रास्त्रां चव्यं सञ्चयं पाययेत् । स्नेहेन दोषस्यन्दार्थ वेदनोपशमाय च। काथञ्चैषां तथा कल्कं चूर्ण वा स्नेहवर्जितम् । शाकखगग्वितिविषा-पाठाकटुकरोहिणीः। तथा तेजोवतीञ्चापि पाययेत् पूर्ववद भिषक । त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत्। पाययेद्वासवं नक्तमरिष्टं वा मुसंस्कृतम्। शिरीषककुभाभ्याश्च तोयमाचमने हितम् । उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत्। सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना । स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता। पयो वातहरैः सिद्धं दशाहं भोजने हितम् । रसं दशाह शेषे तु यथायोगमुपाचरेत्। व्युपद्रवां विशुद्धाश्च शाखा च वरवर्णिनीम्। ऊर्द्ध चतुभ्यो मासेभ्यो विसृजेत् परिहारतः। योनिसन्तर्पणे. ऽभ्यङ्गे पाने वस्तिषु भोजने। बलातैलपिदं वास्यै दद्यादनिलवारणम् ॥ बलामूलकषायस्येत्यादिना बलातैलं बोध्यं मुश्रुते ॥२७॥२८॥ .
गङ्गाधरः-परमत इत्यादि। अतः परम् एतदनन्तरम्। प्रथममासे गर्भमापना आपन्नगर्भतया लोकेऽनुभूता चेद्भवति । अनुपस्कृतमौषधैरसंस्कृतमेव । सायमिति सन्ध्यातीते निशामुखे, प्रातरिति पूर्वभोजनकाले। द्वितीये मासे इत्यादिमधुरौषधं काकोल्यादि, तदष्टांशकल्कचतुर्गुणजलसिद्धम् । तृतीये इत्यादि-- मधुसपिामुपसंमृज्य सम्यगालोड्य मिश्रीकृत्य । चतुर्थे मासे इत्यादि-क्षीरनवनीतं क्षीरमन्थनोद्भूतं नवनीतं, न तु दध्युत्थम् । पञ्चमे इत्यादि-क्षीरसपिः प्रति सम्यकसाधनता नास्तीति दर्शयति । दोषधातुक्ले दविशोषणमात्रं कालमित्यनेन दोषधातु. क्लेदविशोषणावधि तां यथोक्तक्रमस्य दर्शयति ॥२५-२८॥ .
For Private and Personal Use Only
Page #940
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२१०१ रौषधसिद्धम, तदेव सप्तमे मासे। तत्र गर्भस्य केशा जायमाना मातुविदाहं जनयन्तीति स्त्रियो भाषन्ते, तन्नेति भगवानात्रेयः । किन्तु गर्भोत्पीडनाद वातपित्तश्लेष्माण उरः प्राप्य विदहन्ति । ततः कण्डूरुपजायते, कण्डूमूला च किकशावाप्तिर्भवति। तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रमस्यै पातु दद्यात्। चन्दनमृणालकल्कैश्चास्याः स्तनोदरं विमृगीयात्। शिरीषधातकीसर्षपमधुकचणैः कुटजाजकवीजमुस्तहरिद्राकल्कैर्वा, निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषद्धरिणशशरुधिरयुतया त्रिफलया वा, करवीरकपत्रसिद्धेन वा तैलेनाभ्यङ्गः । परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा। जातकाड्या च
क्षीरोत्थं घृतं, न तु दध्युत्थम् । षष्ठे इत्यादि--मधुरं काकोल्यायौपधक्काथकल्काभ्यां चतुगुणपादिकाभ्यां सिद्धं क्षीरसर्पिः क्षीरोत्थं सपिनं तु दध्युत्थम्। तदेवेति मधुरौषसिद्धं क्षीरसपिरेव सप्तमे मासे। सर्वत्र सात्म्यमेव च भोजनं सायं प्रातर्भुञ्जीतेति योज्यम् । तत्रेत्यादि । तत्र सप्तमे मासे । सर्च स्पष्टम् । किक्कशावाप्तिश्चम विदरणावाप्तिः। तत्रेत्यादि। कोलोदकेन शुष्कवदरफलकाथेन चतुगुणेन मधुरौपधानां काकोल्यादीनां कल्केन नवनीतात् पादिकेन सिद्धस्य पक्कस्य नवनीतस्य गव्यस्य पाणितलमात्रं कर्षप्रमाणम्। चन्दनादीनां कल्क दनीयात् । शिरीषादिरेको योगः कुटजाद्यपरः। कुटजस्यार्जकस्य तुलस्याश्च वीजम् । तृतीयस्तु निम्बादिकल्कः । चतुर्थः पृषदादिः। पृषत् क्षुद्रहरिणः । त्रिफलया हरीतकी विभीतक्यामलकीति त्रयी त्रिफला तया कल्करूपया प्रकरणात् स्तनोदरं मृदनीयादित्यस्य सवेत्रान्वयः। पञ्चमः करवीरकपत्रेत्यादि। करवीरकपत्रकल्कः पादिकस्तेन चतुर्गुणेन जलेन च पक्कन तैलेन। परिषेक इत्यादि।. मालत्यादिभिरनुरूपैः कल्कः सिद्धेनाद्धेशृतेन
चक्रपाणिः-गर्भस्य प्रतिमासिकं कर्माह-परमत इत्यादि। तन्नेति भगवानात्रेय इति युगपदेव तृतीये मासेऽङ्गप्रत्यङ्गनिष्पत्तेः केशा अपि तदैव जाताः क्रमेण वर्द्धन्ते, न सप्तमे मास इति भावः। अथ कथं तर्हि सप्तमे विशेषेण कगर्भवतीत्याह - गर्भोत्पीड़नाद्रीत्यादि । किक्विशः
For Private and Personal Use Only
Page #941
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०२
चरक-संहिता। जातिसूत्रीयं शारीरम् कण्डयनं वर्जयेत् त्वगभेदनवैरूप्यपरिहारार्थम् । अशक्यायान्तु कण्डाम् उन्मईनोद्घर्षणाभ्यां परिहारः स्यात् । मधुरमाहारजातं वातहरम् अल्पमल्पस्नेहलवणमल्पोदकानुपानञ्च भुञ्जीत॥२६॥
अष्टमे मासे नीरयवागं सर्पिष्मती काले काले पिवेत् । तन्नेति भद्रका-यः, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति । अस्त्वत्र पैङ्गल्यावाध इत्याह भगवान् पुनर्वसुरात्रेयः। न होतदकार्य्यम् । एवं कुर्वती ह्यारोग्यबलवर्णस्वरसंहननसम्पदुपेतं ज्ञातीनामपि श्रेष्ठमपत्यं जनयति। नवमे खल्वेनां मासे अम्भसा । जातकण्डूरुपस्थितकण्ड्या च । किमर्थ कण्डूयनं वर्जयेदित्यत आहलगभेदैत्यादि। अशक्यायामसह्यायाम् । उन्मईनम् उद्घर्षणं वा कृता कण्डूपरिहारः कार्यः स्यात्। मधुरमित्यादि क्षीरेत्यादुधक्तम् ॥२९॥ ___ गङ्गाधरः-अष्टमे इत्यादि । क्षीरयवागू क्षीरेण चतुर्दशगुणेन षड़ गुणेन वा पका क्षुद्रतण्डुलानां यवागू मण्डं पेयां वा सर्पिष्मती घृतप्रक्षेपां काले काले यथाकाले पिवेत् । तन्नेति भद्रकाप्य इत्यादि । अष्टममासे सर्पिष्मती क्षीरयवागून पिवेदित्याह। कस्मात् ? पैङ्गल्यावाध इत्यादि। हि यस्मादस्या गर्भिण्याः पैङ्गल्यावाधः पैङ्गल्यस्य पिङ्गलनेत्रताया आबाधो गर्भमागच्छेत् गर्भ स्यापि पिङ्गलनेत्रता स्यात् । ननु पित्तेऽत्यर्थ प्रदुष्टे तु नेत्रयोः पिङ्गता भवेदिति शालाक्यवचनात् कथं क्षीरयवागूपानात् पैङ्गल्यावाधः स्यादिति चेन्न । अष्टमे हि मासे गर्भिण्याः क्षीरयवागूपानस्य प्रभावात् पैङ्गल्यजनकखमिति । मतमेतद् दृषयति-अस्वत्रेत्यादि। पैङ्गल्याबाधोऽस्तु गर्भस्य भवतु, सचन क्षतिकर।कस्मात् ? हि यस्मात् एवमष्टमे मासि सर्पिष्मत्क्षीरवागूपानं कुर्वती गर्भिणी स्वयमरोगा सती आरोग्यादिसम्पदुपेतं ज्ञातीनां मध्ये श्रेष्ठमपत्यं जनयति। एतन्नकार्य न तु भवति । महाफलमेतत् कार्यमेव पिङ्गलनेत्रखमल्पं न किञ्चित्करम् । तेन किम् चर्मविदरणम्। स्तनावुदरञ्च स्तनोदरम्। कोलं बदरी। परिहारः कण्डा इति शेषः । पैङ्गल्यं पिङ्गलनेत्रता, सा च यद्यपि पित्तकृता, यदुक्तं शालाक्ये "पित्तेऽत्यर्थे प्रदुष्टे तु नेत्रयोः पिङ्गता स्मृता" इति, तथापीह अष्टममासीयगर्भ क्षीरयवाग्वाहारसम्भवप्रभावादेव पैङ्गल्यं भवतीति ज्ञेयम्। न त्वेवैतन्न कार मिति पैङ्गल्यस्याल्पदोषत्वादुत्तरकालं सुकरप्रतिक्रियत्वाच्च क्षीरयवागू.
* न त्वेवैतन्न कार्यमिति पाठान्तरम् ।
For Private and Personal Use Only
Page #942
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम् ।
२१०३ मधुरौषधसिद्धेन तैलेनानुवासयेत् । अतश्चैवास्यास्तैलं पिचुमित्रं योनौ प्रणयेद् गर्भस्थानमार्गस्नेहनार्थम् ॥ ३०॥
यदिदं कर्म प्रथममासमुपादायोपदिष्टमा नक्मान्मासात्, तेन गर्भिण्या गर्भसमये गर्भधारणे कुक्षिकटीपार्श्वपृष्ठं मृदु भवति वातश्चानुलोमः संपद्यते। मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्य ते चर्मनखानि माईवमुपयान्ति बलवर्णी चोपचीयेते। पुत्रं ज्येष्ठं सम्पदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति ॥ ३१॥
प्राक चैास्या नवममासात् सूतिकागारं कारयेत् अपहतास्थि. शर्कराकशाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्रागद्वारमुदगद्वारं वा।वैल्वानांकाष्ठानांतेन्दुकैङ्गादानांभल्लातकानांवारुणानांखादिइत्यतोऽत्रास्तु पैङ्गल्यावाध इत्याह भगवान् । नवमे इत्यादि । मधुरौषधैः काकोल्यादिभिः पादिककल्करूपैश्चतुर्गुणजलेन च सिद्धेन पक्वेन। कश्चित मधुरौषधानां काथकल्काभ्यां चतुगुणपादिकाभ्यामित्याह । अतश्चैव मधुरौषधसिद्धादेतत्तलाच्च, तैलं किश्चित् पिचुमिथ तूलकमिश्रमस्या नवममासगर्भिण्या योनौ प्रणयेत् धारणार्थ वितरेत् । किमर्थमित्यत आह-गर्भस्थानेत्यादि । गर्भस्थानं गर्भाशयः, मार्गी गर्भनिर्गमवर्त्म योनिद्वारं, तयोः स्नेहनार्थम् ॥३०॥ __ गङ्गाधरः-एतत् प्रथममासादिनवममासपर्यन्तोपदिष्टक्रियाफलमाह - यदिदमित्यादि स्पष्टम्। सुश्रुतेऽप्युक्तं तत् पूर्व लिखितम् ।। ३१ ॥
गङ्गाधरः-अथ प्रसवाशं तावत् कहि-प्राक् चेत्यादि। नवममासात् पूर्वमष्टमे मासि । अत्रापि मासे प्रसवप्रसक्तः । अपहतेत्यादि । अपहता व्यपगता अस्थ्यादयो यत्र देशे तस्मिन् देशे । प्राग्द्वारं पूर्वद्वारम्, उदगद्वारमुत्तरद्वारं वा। वैल्वानां विल्वकाष्ठानां, तिन्दुकानां ढूँद इति लोके, ऐगुदानां जीवपुत्रिकाणां सेवनमिति भावः। अतश्चैवेति मधुरोपसिद्धतैलात् । प्रजायते इति गर्भधारिख्या अनेन कर्मणा पुत्रजन्मैव व्याकृतं भवतीति ॥ २९---३१ ॥
चक्रपाणि:--पुत्रं प्रसूते यत्र गर्भिणी प्रसूता च यत्र प्रतिष्ठति, तत् सूतिकागारमुच्यते।
For Private and Personal Use Only
Page #943
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०४
चरक-संहिता। ( जातिसूत्रीय शारीरम् राणां वा यानि चान्यान्यपि ब्राह्मणाः शंसेयुरथर्ववेदविदः। तद्वसनालेपनाच्छादनापिधानसम्पदुपेतं वास्तु छ विद्यात्। हृदययोगेनाग्निसलिलोदूखलवर्चस्थानस्नानभूमिमहानसभृतुसुखञ्च + । तत्र सर्पिस्तैल-मधुसैन्धव-सौवर्चलकाललवण-विडङ्गगुडकुष्टकिलिम नागर-पिप्पलीपि-पलीमूलहस्तिपिप्पली-मण्डूकपण्येलालाङ्गलिकी-वचा-चव्य-चित्रक-चिरविल्व-हिङ्गसर्षप-लसुन-कणकणिकानीपातसीवल्लिजभूर्जाः कुलत्यमेरेयसुरासवाः सन्निहिताः स्युः । तथाश्मानौ द्वौ द्वे चण्डमुषले द्वे उदूखले खरो वृषभश्च द्वौच तीक्ष्णौ सूचीपिप्पलको सौवर्णराजतौ शस्त्राणि च तीक्ष्णायसानि वारुणानां वरुणकाष्ठानाम् । शंसेयुः प्रशस्तान्युपदिशेयुः। तदवसनेत्यादि । तषां तेषां काष्ठनिर्मितं वसनं पीठखट्रादिकम् आलेपनमालेपनार्थ पात्रम् आच्छादनम् चतुष्पार्चे गृहस्यावरणम् अपिधानं कवाटम् एवमादिसम्पदुपेतं वास्तु मूतिकागारस्य वासस्थानं विद्यात्। हृदययोगेन मनोयोगेन तत्तदृतुसुखमग्निः सलिलमुखलं वचःस्थानं विविसर्पस्थानं स्नानभूमिमहानसञ्च, इत्येतत् सव्वमृतुसुखं तत्प्रसवकालसुखम् । तत्रेत्यादि। काललवणं विड़लवणमित्यन्ये विटलवणसदृशकृष्णवर्णलवणम्। किलिमो देवदारु। कणः कुण्डक इति ख्यातः । कणिका स्थूलावयवतण्डुलकणाः; बल्लिजः कुष्माण्डम् । अश्मानौ द्वौ शिलाशिलापुत्रौ । द्वे चण्डमूषले गुरुतरम्पलद्वयम् । उदृखलद्वयश्च । मूतिकागारद्वारे स्थापनार्थ, न तु मुषलव्यायामार्थम् । खरो गद्देभः, वृषभोऽनडान् । सूचीपिप्पलको मृचिगुड़कद्वयं सौवर्णराजतो एका सूची सुवर्णस्य द्वितीया चारणस्वगावरणं वा। तत् वयेदिति सम्बन्धः । वसनं वस्त्रम् । आच्छादनमास्तरणम् । अपिधानं कपाटः। वास्तुविद्याहृदयं वास्तुविद्यातरवम्, तढ्योगादग्न्यादीनां स्थानं यत्र तद् गृहम् । वास्तुविन्मतेन विभक्तमग्न्यादिस्थानं तद् मूतं कर्त्तव्यमित्यर्थः। वर्तमान मपेक्ष्य सुखमृतुसुखम्। सर्पिस्तैलादीनाञ्चान गृहे स्थापनीयानां व्यक्त एव तावदुपयोगः। बहुत्वेन येषान्तु न वक्तव्यः, तेपामप्ययमुपयोग उन्नेयः। किलिमं देवदारु। कणः कुण्डक इति ख्यातः । कणिका तु कुण्डकात् स्थूला। तण्डुला येन कुट्टयन्ते, तन्मुषलम् । कुण्डमुषले इति हस्वमुपले। किंवा चण्डमुषले इति पाठः, तदा गुरुतरमुषले इत्यर्थः। सूच्याकारौ पिप्पलको सूचीपिप्पलको ।
* वास्तुविद्याहृदययोगाग्नीति चक्रतः पाठः । । सेवयेदित्यधिकः पाठः चक्रपतः ।
For Private and Personal Use Only
Page #944
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् । . २१०५ द्वौ च विल्वमयो पर्यो तेन्दुकैङ्गादानि काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्वो बहुशः प्रजाताः सौहाईयुक्ताः सततमनुरक्ताः प्रदक्षिणाचाराः प्रतिपत्तिकुशलाः प्रकृतिवत्सलास्त्यक्तविषादाः क्ल शसहिष्णवोऽभिमताः । ब्राह्मणाश्चाथर्ववेदविदो यच्चान्यदपि तत्र समर्थ मन्येत यच्चान्यच्च ब्राह्मणा व युः स्त्रियश्च वृद्धास्तत् कार्यम् ॥ ३२॥
ततः प्रवृत्ते नवमे मासे पुण्येऽहनि प्रशस्तनक्षत्रयोगमुपगते भगवति शशिनि कल्याणे करणे मैत्रे मुहत् शान्तिं हुत्वा गोब्राह्मणमग्निमुदकश्चादौ प्रवेश्य गोभ्यस्तृणोदकं मधु लाजांश्च प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दीमुखानि फलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्योऽभिवाद्य पुनराचम्य रजतस्य । बहुशः प्रजाताः वहपत्यप्रभूताः। प्रदक्षिणाचाराः प्रकर्षेण दाक्षिणेन साम्मुख्येन न वैमुख्येनाचरणशीलाः कम्मैदक्षा इत्यर्थः। प्रतिपत्तिकुशलाःयदुच्यते केनचित् तदुक्तिमात्रेण बोद्धाः ज्ञापिकाश्च। प्रकृतिवत्सला वात्सल्यस्वभावाः। अभिमताः प्रमूतिमनोऽभिसम्मताः । एतानि स्त्रीविशेषणानि । ब्राह्मणाः इत्यादि। तत्र समर्थ कम्मैकरत्वेनावश्यकम्। वृद्धा इति स्त्रिय इत्यन्वयः॥३२॥
गङ्गाधरः-तत इत्यादि। कल्याणे इत्यस्य करण इत्यनेनाप्यन्वयः । शान्तिं शान्तिकर्म विधिना हुखा आदौ मूतिकागारे प्रवेशकाले पूर्व गोब्राह्मणं तत्र गृह प्रवेश्य प्रवेशन कारयित्वा ततोऽग्निं तत्र प्रवेश्य उदकश्च तत्र प्रवेश्य, अक्षतांस्तण्डुलान् सुमनसः पुष्पाणि नान्दीमुखानि माङ्गल्यसूचकफलानि केचित् नान्दीमुखो मृदङ्गस्तदाकारफलानि इष्टानि गर्भिण्याः स्वाभिमतानि प्रविश्यागारे आसनस्थेभ्यो ब्राह्मणेभ्यो दत्त्वा पूर्वमुदकमभिवाद्य ततो ब्राह्मणाकिंवा सूची यत्र स्थाप्यते स सूचीपिप्पलकः। पर्यङ्गः खटा। समर्थ मन्येत इति कार्यामिति शेपः ॥ ३२ ॥ चक्रपाणिः - शान्तिं कृत्वेति शान्ति हामं कृत्वा । नान्दोमुखानि च फलानि नान्दीमुखश्नाद्रोप.
२६४
For Private and Personal Use Only
Page #945
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०६
चरक-संहिता। जातिसूत्रीय शारीरम् स्वस्ति वाचयेत्। ततः पुण्याहशब्देन गोब्राह्मणमन्त्रावर्तमाना प्रविशेत् सूतिकागारम्। तत्रस्था च प्रसवकालं प्रतीक्षेत ॥३३॥
तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभिभवन्ति । तद यथा—क्लमो गात्राणां, ग्लानिराननस्य म्लानता,अक्ष्णोःशैथिल्यं, विमुक्तबन्धनत्वमिव वक्षसः, कुक्षरवस्त्र सनमधो गुरुत्वं, वडवणवस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोदो योनेःप्रस्रवणमनन्नाभिलाषश्च। ततोऽनन्तरमावीनां प्रादुर्भावः प्रसेकश्च गर्भोदकस्य। आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम्। दीनभिवाद्य पुनराचम्य स्वस्तिवाचनं कृखा पुण्याह पुण्याह मित्युक्त्वा गोब्राह्मणं प्रदक्षिणं चरणमभिहरन्ती । सुश्रुतेऽप्युक्तं- नवमे मासे मूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ। तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु विल्वन्यग्रोधतिन्दुकभल्लातकनिर्मितं सर्लागारं यथासङ्ख्य तन्मयपश्येमुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्रागद्वारमुदगद्वारं वाष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयमिति। तत्रस्थेत्यादि स्पष्टम् ।। ३३॥
गङ्गाधरः-तस्या इत्यादि। प्रसवकालमभि लक्ष्यीकृत्य । क्लमो गात्राणाम् अवसन्नता । ग्लानिरहर्षः । आननस्य म्लानता। अक्षणोः शैथिल्यं निमेषोन्मेपासामर्थ्यमित्यर्थः। विमुक्तबन्धनलमिवेति वक्षोबन्धमोचनमिवेत्यर्थः। कुक्षेरव स्रसनमधस्तात्पतनमिव । अधोगुरुत्वमधस्तादुदरे गुरुता । वङ्क्षणादिषु निस्तोदः, योनेः प्रस्रवणं सावः। सुश्रुतेऽप्युक्तम्-जाते हि शिथिले कुक्षौ मुक्त हृदय बन्धने । सशृले जघने नारी शे या सा तु प्रजायिनी॥ तत्रोपस्थितप्रसवायाः कटी पृष्ठं प्रति समन्ताद् वेदना भवत्यभीक्ष्णं पुरीपप्रतिमूत्रं प्रसिच्यते । योनिमुखात् श्लेष्मा चेति । ततोऽनन्तरमित्यादि। आवीनां प्रसववेदनानाम् गर्भोदकस्य गर्भगतोदकस्य। आवीप्रादुर्भावे खित्यादि-शयनं शय्याम् ।
हितानि फलानि। किंवा नान्दी मुरजः, तन्मुखाकृतीनि फलानि खज्जू रादीनि। पुण्याह शब्दो गलशाययुः। प्रदक्षिणं यथा भवति तथा सममुवर्तमाना ॥ ३३ ॥
For Private and Personal Use Only
Page #946
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम्।
२१०७ तदध्यासीनां तां ततः समन्ततः परिचार्य यथोक्तगुणाः स्त्रियः पर्युपासीरन्। ताश्चाश्वासयन्त्यो वागभिहिणीयाभिरुादिष्टवदर्थाभिधायिनीभिः। सा चेदावीभिः संक्लिश्यमाना न प्रजायेत, अथैनां ब याद-उत्तिष्ठ मुषलमन्यतरञ्च गृह्णीष्व । अनेनैतदूखलं धान्यपूर्ण मुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चंक्रमख चान्तरान्तरा इत्येवमुपदिशन् येके ॥ ३४ ॥ __ तन्नेत्युवाच भगवानात्रेयः। दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुपदिश्यते विशेषतश्च प्रजननकाले। प्रचलितसर्वधातुदोषायाः सुकुमारस्वभावाया नाऱ्या मुषलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात् । दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी। तस्मान्मुषलग्रहणं परिहार्यमृषयो मन्यन्ने, जृम्भणं चंक्रमणश्च पुनरनुष्ठेय. मिति ॥ ३५॥ ____ अथास्यै दद्यात् कुष्ठलालाङ्गलिकीवचाचित्रकचिरविल्व-+चूर्णमुपघ्रातुं । सा तत् मुहुर्मुहुरुपजिघ्रत्। तथा भूर्जपत्रधूमं तदध्यासीनां तच्छयनमध्यासीनां तां गभिणीम् । प्रादुर्भूतावीं मृदास्तरणसम्पन्नां शय्यामध्यास्तवतीं गर्भिणी समन्ततश्चतुर्दिक्षु ता यथोक्तगुणाः स्त्रियः परिचार्य परिचर्यकर्माणि कृखा पाहणीयाभिरुपदेष्टव्यार्थाभिधायिनीभिः वागभिराश्वासयन्त्यः पर्युपासीरन् सर्वतोभावेनोपासनां कुर्युः। सा चेदित्यादि। न प्रजायेत न प्रसूयेत। अथैनां गर्भिणी तासामेका ब यात्। किं ब्रूयादित्यत आह-उत्तिष्ठेत्यादि। अनेन मुपलेन। अभिजहि अभिघातं कुरु। अवजृम्भस्व हस्तपादादिप्रसारणं कुरु। चंक्रमस्व मुहुः पादविहरणं कुरु। अन्तरान्तरा मध्ये मध्ये ॥३४॥
गङ्गाधरः-तन्नेत्यादि। स्पष्टास्त्रियः श्लोकाः ॥ ३५ ॥ चक्रपाणिः-उपदिष्टार्थाभिधायिनी वाग् ग्राहणीया। अवजृम्भस्वेति गात्राणि प्रसारय । अन्तरं * परिवायेति बहुषु ग्रन्थेषु पाठः । + इतः परं चव्येत्यधिकः पाठो दृश्यते ।
For Private and Personal Use Only
Page #947
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिसूत्रीयं शारीरम्
२१०८
चरक संहिता | शिंशपासारधूमं वा, तरयाश्चान्तरान्तरा कटीपार्श्वपृष्ठसक स्थिदेशानीषदुष्णेन तैलेनाभ्यज्यानुमुखमवमृद्गीयात् । इत्यनेन तु कर्मणा गर्भोsवाक प्रतिपद्यते । स यदा जानीयाद् विमुच्य हृदयमुदरमस्यास्त्वाविशति वस्तिशीर्षमवगृह्णाति त्वरयन्त्येनामाव्यः परिवर्त्ततेऽस्या अवाग् गर्भ इति । अश्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत । कर्णे चारया मन्त्रमिममनुकूला स्त्री जपेत् ।
चितिर्जलं वियत् तेजो वायुरिन्द्रः प्रजापतिः । सभी त्वां सदा पान्तु वैशल्यञ्च दिशन्तु ते ॥ प्रसुव त्वमविक्लिष्टमविक्लिष्टा शुभानने ।
कार्त्तिकेय दुतिं पुत्रं कार्त्तिकेयाभिरक्षितम् ॥ ३६ ॥ ताश्चैनां यथोक्तगुणाः स्त्रियोऽनुशिष्युरनागताबीर्मा प्रवाहिष्ठाः, यदि ह्यनागतावीः प्रवाहयते व्यर्थमेवास्यास्तत् कर्म भवति । प्रजा चास्या विकृता विकृतिमापन्ना च श्वासकासशोषनीहप्रसक्ता वा भवति । यथा हि चवथूद्गार वातमूत्रपुरीषवेगान् प्रयतमानोऽप्यप्राप्तकालान्न लभते कृच्छ्रेण वाप्यशप्नोति, तथाऽनागतकालं गर्भमपि प्रवाहमाणा । यथा चैषामेव चवध्वा
For Private and Personal Use Only
-
गङ्गाधरः– अथेत्यादि । भूर्ज्जपत्रधूमं शिंशपासारधूमं वोपाजिघ्रन्मुहुर्मुहुरित्यन्वयः । अनुमुखमधोनयनरूपेण । अवाक् हृदयबन्धमुक्तोऽधः । स यदेत्यादि । आविशति गर्भः त्वरयन्त्येनामाव्य इति आवीभिरेषा व्यग्रा भवतीत्यर्थः । तदास्या गर्भोऽवाक परिवर्त्ततेऽधः शिरा भवति । प्रवाहयितुं कुन्धयितुम् । मन्त्रमाहक्षितिरित्यादिर्मन्त्रः । ताश्चैनामित्यादि । किमनुशिष्युस्तदाह - अनागतावीः । तत्र दोपमाह - यदि हीत्यादि । व्यर्थं विरक्त्यर्थम् । विकृतेति वितृणोतिलब्ध्वेति हेतुमासाद्य । यद्यपि मुषलग्रहणं निषिद्धम्, तथाप्युत्तरकालं द्वारे मुषलस्थापनं वक्तम्यमिति साधु मुषलोपादानम् ॥ ३४–३७ ॥
Page #948
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
२१०६ दीनां सन्धारणमुषघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणम् इति। सा यथानिर्देशं कुरुय्वेति वक्तव्या स्यात् । तथा च कुर्वती शनैःपूर्व प्रवाहेत ततोऽनन्तरं बलवत्तरमिति । तस्याश्च प्रवाहमाणायां स्त्रियः शब्दं कुर्युः “प्रजाता प्रजाता धन्यं धन्यं पुत्रं,” इति। तथास्या हर्षेणान्याय्यन्ते प्राणाः ॥३७॥
यदा च प्रजाता स्यात् तदैनामवेक्षेत काचिदस्या अमरा प्रपन्ना वा प्रपन्ना नेति। तस्याश्चेदमरा न प्रपन्ना स्यादथैनाम् अन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद बलवन्निपीड्य सव्येन पाणिना पृष्ठत उपगृह्य सुनितं निर्द्धनुयात् । अथास्याः पाष्र्या ® श्रोणीमाकोटयेत्। अथास्याः स्फिचावुपसंगृह्य सुपीड़ितं पीडयेत् । अथास्या बालवेण्या कण्ठतालु परिमृशेत् । विकृतिमित्यादि । विकृति विपरीताकृतिम् । तथा प्राप्तकालस्येति। प्राप्तावीगर्भिणी यदि न प्रवाहते तदा तदप्रवाहणं प्रवाहणकालप्राप्तस्य गर्भस्योपघातायोपपद्यते इति । तथेत्यादि । शनैःपूर्व शनैःपूर्व यत्र तत् शनैःपूर्व प्रवाहेत पूर्व मन्दमन्दं प्रवाह्यानन्तरं बलवत्तरं प्रवाहेत। प्रजाता प्रजाता प्रसूतवती प्रमूतवती धन्यं धन्यं पुत्रमिति शब्दं स्त्रियः कुयुः। तथा तेन शब्दकरणेन अस्याः प्राणा हर्षणाप्याय्यन्ते ॥ ३६॥३७॥
गङ्गाधरः-यदा चेत्यादि। प्रजाता स्यादिति प्रमूतवती स्यात् तदा त्वेनां प्रसूतामवेक्षेत अवधानेन काचित् स्त्री । अस्या अमरा नाम नाड़ी पुष्पनाड़ी प्रपन्ना पतिता वा न प्रपन्नेति पश्येत् । न चेत् प्रपन्ना तदा सुनिर्दू तं सुनिष्कम्पितं निर्द्धनुयात् निष्कम्पयेत् । पाया श्रोणीम् आकोटयेत् कुटिलं कारयेत् । बालवेण्या केशवेणी मुखमध्ये प्रवेश्य कण्ठस्य तालु परिमृशेत् चक्रपाणिः-सुनि तामति क्रियाविशेषणम् । आकोटयेदिति पीड़येत्। बालकृता वेणी
* पार्णया इत्यत्र पादपाा , परिमृशेदित्यत्र परिस्पृशेदिति पाठान्तरम् ।
For Private and Personal Use Only
Page #949
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
२११०
चरक-संहिता। जातिसूत्रोथ शारीरम् भूर्जपत्रकाचमणिसर्पनिम्मोकैः चास्या योनिं धूपयेत्। कुष्ठतालीशकल्कं वल्धजयूषे मैरेयसुरामण्डे वा कौलत्थे वा मण्ड क. पिपलीक्वाथ वा संप्लाव्य तथा पाययेदेनाम् ॥ ३८ ॥ ___ तथा सूक्ष्मैलाकिलिमकुष्ठनागरविडङ्ग-कालविड़गुड़-चव्यपिप्पलीचित्रकोपकुञ्चिकाकल्कं, खरवृषभस्य जरतो वा दक्षिणं कर्णमुत्कृत्य दृषदि जर्जरीकृत्य वल्वजयूषादीनामन्यतमे प्रक्षिप्याप्लाव्य मुहूर्त्तस्थितमुद्धृत्य तदाप्लावनं पाययेदेनाम्। शतपुष्पाकुष्ठहिङ्गमदनसिद्धस्य चैनां तैलस्य पिचं ग्राहयेत् । ततश्चैवानुवासयेदेतैरेव चाप्लावनैः फलजीमूतकेक्ष्वाकूधामार्गवकुटजकृतवेधनहस्तिपर्णोपहितैरास्थापयेत्। तदास्थापनम् अस्या हि सह वातमूत्रपुरीषैनिहरत्यमरामासक्तां वायोरनुलोमयोजयेत् । भूज्जत्यादि। काचमणिः काच एव। कुष्ठत्यादि। वल्वजयूषे ऊलूयाघासस्य वीजविदलकाथे। मण्डूकः मण्डूकपर्णीः॥३८॥
गङ्गाधरः-तथेत्यादि। किलिमो देवदारु। कालविड़ा बिटलवणम् । गुड़: पुराणगुड़ः । उपकुञ्चिका कृष्णजीरकम् । खरेत्यादि। खरषभस्य पुंगद्देभस्य चण्डबलीवस्य जरतो वृद्धस्य मृतस्य दक्षिणं कर्ण वा उत्कृत्य कत्तेनं कृखा जर्जरीकृत्य कुट्टयिता वल्वनकाथायन्यतमे मुहर्त स्थितं तं कल्कं कर्ण वा तदाप्लावनं बल्वजयूषादिकं पाययेदेनामित्यर्थः । शतपुष्पेत्यादि । शतपुष्पादिकल्केन तैलपादिकेन तेषां काथेन सिद्धस्य चतुर्गुणजलेन वा पकस्य तैलस्य पिचुतूलकम् एनाम् अप्रपन्नामरां प्रसूतां योनौ ग्राहयेत् । तत इति पिचुग्रहणानन्तरं तेन तैलेन अनुवासयेत्। एतैरेव च वल्वजयषादिभिराप्लावनैः फलादिकल्कोपहितैः आस्थापयेत् । फलं मदनफलम्। जीमूतधामार्गवो घोषकप्रभेदो। इक्ष्वाकूस्तिक्तालाबूः । कृतवेधनं ज्योस्निका। हस्तिपर्णी मोस्टः । आस्थापनकाह-तदास्थापनमित्यादि । निर्हरति वहिष्करोति । ननु वातमूत्रादिसहितां कथममराम् बालवेणी। वल्वजयूषो वल्वजक्काथः । मण्डूकपिप्पली मण्डूकपर्णी। किंवा मण्डूको मण्डूकर्णी, पिप्पली पिप्पल्येव, तयोः। वल्वजयूषादौ सूक्ष्मैलादीनां पानं विधीयते। खरवृषभश्चण्ड
* निर्मोकरित्यत्र निम्मोकधूमः, मण्डे इत्यनन्तरं तीक्ष्णे, क्वाथे इत्यत्र सम्पाके, कालविड़गुड़ेत्यत्र कालागुड़तः, हस्तिपर्णीत्यत्र हस्तिपिप्पलीति पाठान्तरम् ।
For Private and Personal Use Only
Page #950
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः शारीरस्थानम् ।
२१११ गमनात्। अमरां हि वातमूत्रपुरीषाण्यन्यानि चान्तर्वहि
मखाणि सज्जन्ति । तस्यास्त्वमरायाः प्रपतनार्थे खल्वेवमेव कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्य्याण्येतानि कार्माणि भवन्ति। तद यथा--अश्मनोः संघटनं कर्णयोर्मले, शीतोदकेनोष्णोदकेन वा सुखपरिषेकः। तथा संक्लेशविहतान् इत्यत आह–अमरां हीत्यादि। अमरां नाड़ी वातादीन्यन्यानि च प्रसवानन्तरं वहिम्मुखाणि सन्त्यन्तः सज्जन्ति लगन्ति तिष्ठन्ति । तेनास्थापनं वातानुलोमनं वातादिभिः सहैवासक्ताममरां निह रतीति भावः । सुश्रुतेऽप्युक्तम्--प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिटतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमा कण्ठात् पाययेत् । ततः कृतोपधाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसकश्रीमत्तानाम् अशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्त्तितनखाः परिचरेयु. रिति। अथास्या विशिखान्तरमनुलोममनुमुखमभ्यज्यात् । ब्रूयाच एनामेका सुभगे प्रवाहस्वेति न चापाप्तावीः प्रवाहस्व। ततो विमुक्ते गर्भनाड़ीप्रबन्धे सशुलेषु श्रोणिवङ्क्षणवस्तिशिरःसु प्रवाहेथाः शनैः शनैः। ततो गर्भनिर्गमे प्रगाढू, ततो गर्भे योनिमुखं प्रपन्ने गाढ़तरम् आ विशल्यभावात् । अकालप्रवाहणाबधिरं मूकं व्यस्तहनु मूर्द्धाभिघातिनं कासवासशोषोपद्रुतं कुब्ज विकलं वा जनयति। तत्र प्रतिलोममनुलोमयेत् । गर्भसङ्गे तु योनि धुपयेत कृष्णसर्पनिम्मौकेण पिण्डीतकेन वा। बनीयाद्धिरण्यपुष्पीमूलं, हस्तपादयोर्धारयेत् सुवर्चलां विशल्यां वा। इति । अथामरापातनान्तरं किं कर्त्तव्यं, शिशोर्वा जातमात्रस्य किं विधेयं इत्यत आह-तस्यास्वित्यादि । तस्या अपरायाः पुष्पनाड्याः प्रपातनार्थे क्रियमाणे निरुक्त कर्मणि सति तत्कालमेव जातमात्रस्यैव कुमारस्य, न तु जातोत्तरं कियन्तं कालं विश्राम्य । अश्मनोः प्रस्तरद्वयस्य संघट्टनं घर्षणेन शब्दायनम् उदरान्निष्क्रमणयातनाभिभूतशिशोश्चैतन्यार्थ कार्य शिशोरेव तस्य कर्णयोमू ले। तथा तेन प्रकारेण क्रियबलीवईः । एतैरेवेति वल्वजादियूषैः ; सजन्ति वहिर्गमनशीलानि पुरीषादीनि अभ्यन्तरदेशे संसक्तानि भवन्ति। शीतोदकेन चोष्णोदकेनेति ऋतुभेदेन ज्ञेयः, ग्रीष्मकाले शीतोदकेन, शीत
* बहिर्गमनशीलानीति वा पाठः ।
For Private and Personal Use Only
Page #951
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११२
चरक-संहिता। जातिसूत्रीय शारीरम् प्राणान् पुनर्लभेत, कृष्णकपालिकासूण चैनमभिनिष्पुरणीयुः। यद्यच्चेष्टं स्याद् यावत् प्राणानां प्रत्यागमनं तत्तत् सर्वमेव कुर्य्यः ॥ ३६॥
ततः प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत् । अथास्य ताल्वोष्ठकण्ठजिह्वामार्जनम् आरभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानयाकार्पासपिचुमत्या। प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्यासिकपिचुना स्नेहगर्भण प्रतिसंछादयेत्। ततोऽस्यानन्तरं कार्य सैन्धवोपहितेन सर्पिषा प्रञ्छर्दनम्। ततः कल्पनं नाड्यास्ततस्तस्याः कल्पनविधिमुपदेष्यामः। नाभिबन्धनात् माणे क्लेशविहतान् गर्भाशयात् निष्क्रमणयातनाभिभूतान् प्राणान् कृष्णकपालिकासूर्पण ईपिकनेलीबद्ध कपालदेशः कृष्णकपालिका तत्कृतः सूर्पस्तेन एनं शिशुम् अभिनिष्पुणीयुर्वीजयेयुरित्यथः। यद् यदित्यादि। क्लेशविहतप्राणागमनकरं यावत् कर्म कर्त्तव्यमित्यर्थः ॥३९॥
गङ्गाधरः-- तत इत्यादि । शिशोश्चैतन्यानन्तरं स्नानम् उदकग्रहणं मलमार्गशौचं कारयेत् । अथास्येत्यादि । अस्य प्राणागतत्वेन प्रकृतिभूतस्य कृतस्नानशौचस्य। सुप्रक्षालितोपधानया प्रक्षालितमावरणं यस्या अङ्गुल्यास्तया। लिखितनखया कर्तितनखया कार्यासपिचुमत्याङ्गुल्या ताल्वादिकप्रमार्जनं कुर्यात् । प्रमार्जितास्यस्य उक्तरूपेण प्रमार्जितताल्वादेः शिशोः शिरस्तालु ब्रह्मरन्ध्रस्थानं स्नेहगर्भण घृताक्तन कार्यासपिचुना तूलकेन। ततोऽनन्तरमस्य शिशोः सैन्धवोपहितेन सर्पिषा प्रच्छईनं कार्यम्। सुश्रुतेऽप्युक्तम् -अथ जात. स्योल्वं मुखञ्च सैन्धवसर्पिपा विशोध्य घृताक्तं मुद्धि पिच दद्यादिति । अत्र उल्वं शिशोः कण्ठगतश्लेष्माणं 'विशोध्य छईनेन निहरेदित्यर्थः। तत इत्यादि। ततः कल्पनं नाड्या इति नाभिनाड़ीच्छेदनम् । नाभिवन्धनात् नाभिमूलात् काले तु उष्णोदकनेत्यर्थः। संक्लेशविः तानिति यानिरन्ध्रपीड़ितादिक्ल शपराहतान् । कृष्णघपालिका ईषिकति, तत्कृतसूर्पः, कृष्णकपालिकासूर्पः, तेन निष्पन्नवायु वीजयेयुरित्यर्थः । अथ कियातं कालं तवीजनमित्थाह---यावत् प्राणानां प्रत्यागमनमिति। उदकग्रहणं मलमार्ग.
For Private and Personal Use Only
Page #952
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११३
८म अध्यायः ]
शारीरस्थानम् । प्रभृति हित्वाष्टाङ्गलमभिज्ञानं कृत्वा च्छंदनावकाशस्य द्वयोरन्तरयोः शनै हीत्वा तीक्ष्णेन रोवम्यराजतायसानामन्यतमेनोर्द्धधारेण ® च्छेदयेत् तामग्रे सूत्रेणोपनिबध्य कण्ठे चास्य शिथिलमवस्सृजेत् ॥ ४०॥ __अस्य चेन्नाभिः पच्यते तां लोध्रमधुकप्रियङ्गहरिद्रादारुकल्कसिद्धेन तैलेनाभ्यज्यात् । एषामेव तैलोषधानां चूर्णेनावचूर्णयेत्। एष नाड़ीकल्पनविधिरुक्तः सम्यक् । असम्यक्कल्पने हि नाड्य आयामव्यायामोत्तुण्डितापिण्डलिका-+विनामिकाविजृम्भिकावाधेभ्यो भयम्। तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषकैः सपिर्भिश्चोपक्रमेत गुरुप्रभृति अष्टाङ्गुलं नाड्या हिला त्यक्त्वा च्छेदनस्थानस्यावकाशस्थानस्य द्वयोरन्तरयोरभिज्ञानमभिसन्धान (चिह्न) कृखातांनाडीमग्रे मूत्रेण बद्धा। रोक्म्यं सुवर्णनिर्मितम् । छित्त्वा तत्सूत्रकदेशमस्य शिशोः कण्ठे उपनिबध्य विसृजेत् । सुश्रुतेऽप्युक्तम्-ततो नाभीनाडीमष्टाङ्गुलमायम्य सूत्रेण बद्धा च्छेदयेत् ततस्तत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग् बन्नीयात् इति ॥४०॥
गङ्गाधरः-अस्य चेदित्यादि। अस्य च्छिन्ननाभिनाड़ीकस्य । तां च्छिन्ननाड़ी नाभिं लोध्रादीनां कल्केन तैलपादिकेन चतुर्गुणजलेन च सिद्धेन तैलेन। एषामेव तैलोपधानां तैलकल्कार्थमेषां लोध्रादीनां चतुर्णां चूर्णेन। असम्यग् इत्यादि । आयामा दीर्घा व्यायामा विस्तीर्णा चासौ उतुण्डिता चेति आयामव्यायामोत्तुण्डिता। आयामव्यायामाभ्यामुत्तुण्डिता दीर्धपीनगुड़काकारा। पिण्ड लिका परिमण्डलगुड़काकारा। विनामिका अन्तोच्छूनमध्यनिम्नगुड़काकारा। विजृम्भिका मुहुर्मुहुद्धिमती। एते चखारो नाभिगता आबाधाः। कथमुपशोचम् । उपधानमावरणम्, तच्चेहाङ्गुल्या कार्यासपिचुनैव। भष्टाङ्गुलमभिज्ञानं कृत्वेति अष्टाङ्गुलं चिह्न कृत्वा। अर्द्धधारस्तिर्यगधारः शस्त्रविशेषः। तामिति च्छिन्नावशिष्टाङ्गुलां नाडीम् । कण्ठेऽवसृजेदिति नाड्यग्रवद्धं सूत्रं कुमारस्य कण्ठे निबन्नीयात् ॥३८-४० ॥
चक्रपाणिः-नाड्या अधिककल्पने दोषमाह-असम्यगित्यादि। आयामो दैर्घ्यम्, व्यायामो * अर्द्वधारेण इति चक्रः। + आयामव्यायामहुण्डिका इति पाठान्तरम् ।
२६५
For Private and Personal Use Only
Page #953
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११४
चरक-संहिता। जातिसूत्रीय शारीरम् लाघवमभिसमीक्ष्य कुमारस्य। प्रागतो जातकर्म कार्य, ततो मधुसर्पिषी मन्त्रोपमन्त्रिते यथाम्नायं प्राशितुमस्मै दद्यात्। स्तनमत ऊर्द्ध मनेनैव विधिना दक्षिणं पातुपुरस्तात् प्रयच्छेत् । अथातः शीर्षतः स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम् ॥ ४१॥
अथास्य रक्षां विदध्यात्। आदानीकर्कन्धुखदिरपीलुक्रमेतेत्यत आह-तत्रेत्यादि, गुरुलाघवमिति कुमारस्य नाभिवाधकदोषाणां गुरुलाघवम् अभिसमीक्ष्य पूर्व गुरुदोपं खरयोपक्रम्यानन्तरं लघुदोषमुपक्रमदित्यर्थः। प्रागत इत्यादि । नाभिनाड़ीच्छेदनात् पूर्व शीताभिरद्भिः कुमारमाश्वास्य कुमारस्य जातकर्म कार्यम् । तत इत्यादि । यथाम्नाय यस्य यद्वेदोक्तविधिना पुरुषानुक्रमेण कर्म विधीयते तद्वेदोक्तमन्त्रोपमत्रिते मधुसर्पिषी प्राशितु दद्यादा स्तन्यप्रवृत्तेश्च प्रमृतायाः। सुश्रुते च-अथ कुमार शीताभिरद्भिरावास्य जातकर्मणि कृते मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्णचूर्णमङ्गुल्यानामिकया लेहयेत् । ततो बलातैलेनाभ्यज्य क्षीरिक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनम् कपित्थपत्रकषायेण वा कोष्णेन यथाकालं यथादोपं यथाविभवञ्च इति । स्तन्यमत ऊद्ध मित्यादि । अत ऊर्द्धम् अतः परं स्तन्यप्रवृत्ती सत्याम् । सुश्रुतेऽप्युक्तं-धमनीनां हृदिस्थानां विकृतसात् अनन्तरम् । चतूरात्रात् त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते । तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तामिश्रंमत्रपूतं त्रिकालं पाययेत्। द्वितीये लक्ष्मणसिद्धं सर्पिस्तृतीये च । ततः प्रानिवारितस्तन्यं मधुसर्पिः स्वपाणितलसम्मितं त्रिकालं पाययेत् इति । अत ऊद्ध स्तन्यप्रवृत्ती अनेन विधिना यथाम्नायं मन्त्रोपमत्रितं दक्षिणं स्तनं पुरस्तादग्रे पातु प्रयच्छेत् । ततो वाममिति शेषः । अथात इत्यादि । उदकुम्भ जलपूर्णकुम्भं यथाम्नायं मन्त्रोपमत्रितं कुमारस्य शीर्षतः स्थाने स्थापयेत् ।। ४१
गङ्गाधरः-- अथास्य रक्षां विदध्यादिति। रक्षाविधिमाह----आदानीविस्तारः, ताभ्यां हुण्डिका आयामव्यायामहुण्डिका दीर्घपीनत्वयुतेत्यर्थः। पिण्डलिका तु परिमण्डलयुता। विनामिका अन्ताच्टूना मध्यनिम्ना। विजृम्भिका तु मुहुर्मुहुर्वृद्विमती। गुरुलाघवमवेक्ष्येति नाड़ीपाककारकपित्ते तथा वाते चायामच्यायामहुण्डिकादिविकारचतुष्टयकारके यो दोषो गुरुः, स उपकर्त्तव्यस्त्वरयेत्यर्थः। जातमात्रस्य वेदोक्तं कर्म जातकर्म। यथाम्नायमिति यथागमं मन्त्रोपमन्त्रिते । एतेनैव विधानेन स्तनमभिमन्त्रितं पाययेदित्यर्थः । आदनी घोषकभेदः ।
For Private and Personal Use Only
Page #954
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम्।
२११५ परूषकशाखाभिरस्या गृहं भिषक समन्ततः परिवारयेत् । सर्वतश्च सूतिकागारस्य सर्षपातलीतण्डुलकणकणिकाः छ प्रकिरेत्। तथा तण्डुलबलिमङ्गलहोमः सततमुभयकालं क्रियेत प्राङ नामकर्मणः । द्वारे च मुषलमनुतिरश्चीनं न्यस्तं कुर्य्यात्। वचाकु ठनीमकहिङ्गसर्षरातसीलसुनकणकणिकानां रक्षोनसमाख्यातानाञ्चौषधीनां रोट्टलिकां बद्धा सूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकायाः कण्ठे सपुत्रायाः, स्थाल्युदकुम्भपर्यष्वपि, तथैव द्वयोरपक्षयोः। सकणकुम्भकेन्धनाग्निस्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नित्यं स्यात्। स्त्रियश्चैनां यथोक्तगुणाः सुहृदश्चानुजाय्युः दशाहं द्वादशाहं वा अनुपरतप्रदानमङ्गलाशीः स्तुतिगीतवादित्रमन्न. त्यादि। आदानी देवदानी घोषकभेदः। अस्याः सूतिकाया गृहं समन्ततः चतुर्दिक्षु। मूतिकागारस्य सर्वतश्चतुर्दिक्षु मध्यतश्च सर्षपादीन् प्रकिरेत् प्रक्षिपेत् । तण्डुलानां क्षुद्रतरकणाः कणः, क्षुद्रकणाः कणिकाः। तण्डलबलिमङ्गलहोमस्तण्डुलबलिना मङ्गलहोम उभयकालं सायं प्रातश्व क्रियत। पाङ् नामकर्मण अशौचान्तदिनपय्यन्तम् । मुषलम् अनुतिरश्चीनं तिरोभावेण न्यस्तं कुर्यात् । वचादीनां तथान्येषामपि गुगगुल्वादीनां रक्षोनसमाख्यातानामोषधीनां वस्त्रे पोटली बद्धा उत्तरदेहल्यामुत्तरप्राङ्गणे द्वारोपरि अवसृजेत् रक्षेत्। मूतिकायाः पुत्रस्य च कण्ठे तस्य पोट्टली बनीयात् । स्थाल्यादिषु च रक्षेत् तस्य पोट्टली, द्वारपक्षयोः द्वारपार्श्वयोर्द्वयोश्च पोट्टलीद्वयं रक्षेत्। मूतिकागारस्याभ्यन्तरतो नित्यं कणस्तण्डुलकणः, कुम्भ उदकुम्भः, इन्धनं काष्ठमनिस्तैः सहितः स्यादमिश्च तिन्दुककाष्ठेन्धनः स्यात् । स्त्रियश्च इत्यादि। अनुजागृयुर्जागरणम् एनामनु लक्ष्यीकृत्य कुयुः। अनुपरतानि तण्डुलबलिहोमः कियत्कालं कर्त्तव्य इत्याह-आ नामकर्मण इति । दशाहं यावदित्यर्थः, दशाहे तु नामकर्म भविष्यतीति । जतूकर्णेऽप्युक्तम्-'तण्डुलबलिहोमो द्विकालमा दशमाहम्" इति । * सर्वपातसीकणकणिकाः तथा तण्डुलबलिहोम इति चक्रः। आ नामकर्मण इति चक्रः ।
For Private and Personal Use Only
Page #955
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२११६
चरक-संहिता। (जातिसूत्रीय शारीरम् पानविशदमनुरक्तप्रहृष्टजनसम्पूर्णञ्च तद्वेश्म कार्यम् । ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थ सुकुमारस्य तथा सूतिकायाः । इत्येतद् रक्षाविधानमुक्तम् ॥ ४२
सूतिकान्तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत् प्रथम परमया शतया सर्पिस्तैलं वसां मज्जानं वा साम्यीभावमभिसमीक्ष्य भिषक पि पलीपिप्पलीमूलचव्यचित्रकशृङ्गधेरचूर्णसहितम्। स्नेहं पीतवत्याश्च सर्पि स्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महता वाससा। तथा अस्या न वायुरुदरे विकृतिमापादयति अनवकाशत्वात् । जीणे तु स्नेहे पिम्पल्यादिभिरेव सिद्धां यवागू सुस्निग्धां अविरतानि प्रदानादीनि यत्र तदनुपरतपदानादि। अन्नपानविशदम् अन्नेन पानेनावदातं । तद्वेश्म मूतिकागारम् । सुकुमारस्य स्वस्त्ययनार्थ तथा मूतिकायाः वस्त्ययनार्थम्। सुश्रुतेऽप्युक्तम् -अथ वालं क्षौमपरिहतं क्षोमवस्त्रास्तृतायां शय्यायां शाययेत्। पीलुबदरीनिम्बपरुषकशाखाभिश्चैनं वीजयेत् । मूट्टि चास्याहरहस्तैलपिचुमवचारयेत्। धूपयेच्चैनं रक्षोन धपैः। रक्षोनानि चास्य पाणिपाद शिरोग्रीवास्वव सृजेत् । तिलातसीसर्षपकणांश्चात्र प्रकिरेत् । अधिष्ठाने चाग्निं प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत इति ॥४२॥
गङ्गाधरः--मूक्किान्वित्यादि। प्रथमं प्रथमदिनावधि सपिर्वा तैलं वा वसा वा मज्जानं वा स्नेहं पाययेत् परमया शक्त्या। सपिरादीनां सात्म्यीभावं मूतिकाया अभिसमीक्ष्य पिप्पल्यादिचूर्णसहितं स्नेहं सर्पिराद्यन्यतमं पाययेत् । तच्च पीतवत्याः मूतिकाया उदरं महता वाससा वस्त्रेण वेष्टयेदिति । अस्य फलमाह-तथेत्यादि। तेन प्रकारेण अस्या अवकाशमप्राप्य उदरे बायुने विकृतिमापादयति। कस्मादित्यत आह-अनवकाशखादिति । वस्त्रवेष्टनेन 'रक्षोनसमाख्यातानाम्" इत्यनेन गुग्गुल्वादीन ग्राहयति । उत्तरदेहल्यामिति द्वारोपरि, अन्ये तु देहली द्वाराधःकाष्ठमाहुः ॥ ४११४२ ॥
चक्रपाणिः-कुमारस्य जातकर्माभिधाय सूतिकायाः कर्त्तव्यमाह--सूतिकान्त्वित्यादि। धुभुक्षितामित्यनेन यावता कालेन बुभुक्षिता भवति, तदा स्देहपानं कर्त्तव्यम् । परमया शक्तपति उत्तमया शक्तया लक्षिता स्नेहं पिबेत, यावता स्नेहेन बलविरोधो न भवति तावन्मानं स्नेह पिबेदित्यध्याहृतम्। साम्यीभावमभिसमीक्ष्येति सर्पिरादिषु यद् यस्याः सात्म्यम्, तत् तस्यै
For Private and Personal Use Only
Page #956
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम् ।
२११७ द्रवां मात्रशः पाययेतोभयकाल-चोष्णोदकेन परिषेचयेत् प्राक स्नेहयवागूपानाभ्याम् । एवं पञ्चरात्रं सप्तरात्रं वानुपाल्य क्रमे.
णाप्याययेत् । स्वस्थवृत्तमेतावत् तु सूतिकायाः ॥ ४३ ॥ वायुरुदरेऽवकाशं न प्रामोतीति भावः। ततोऽस्मिन पीते स्नेहे जीर्ण सति पिप्पल्यादीत्यादि। अत्रायमर्थः-पूर्वमुष्णोदकेनैनां परिपिच्य घृतायन्य तमं स्नेहं पिप्पल्यादिचूर्णसहितं मात्रावत् पाययेत्। ततोऽनन्तरमुक्तरूपेण वस्त्रवेष्टनं, ततस्तस्मिन् जीर्ण पिप्पल्यादिकल्कपादिकचतुर्गुणजलसिद्धां घृतादिसुस्निग्धां द्रवां यवागू मण्डरूपां पेयां वा मात्रां पाययेत् पूर्वाह्नम्। एवमवराहे पूर्वमुष्णोदकेनैनां परिषिच्य स्ने पाययिता तस्मिन् जीर्ण तादृशीं यवागू मात्रां पाययेदिति बोध्यम् । एवं पञ्चरात्रं वा सप्तरात्रं वा यावत् । सुश्रुतेऽप्युक्तम् -अथ मूतिका बलातैलाभ्यक्तां वातहरौषधनिकाथेनोपचरेत्। सशेषदोषान्तु तदहः पिप्पलीपिप्पलीमूलह स्तिपिप्पलीचित्रकशृङ्गवेरचूर्ण गुड़ोदकेनोष्णेन पाययेत्। एवं द्विरात्रं त्रिरात्रं वा कुर्यात् आ दुष्टशोणितविशुद्धेः। ततो विदारिगन्धादिसिद्धां स्नेहयवागू क्षीरयवागूवा पाययत् त्रिरात्रम्। ततो यवकोलकुलत्थसिद्धेन जाङ्गलरसेन शाल्योदनं भोजयेद् बलमग्निवलञ्चावेक्ष्य। अनेन विधिनाध्यमासमुपसंस्कृता विमुक्ताहाराचारा विगतमूतिकाभिधाना स्यात् पुनरात्तेवदर्शनादित्येके। धन्वभूमिजातां सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिप्पल्यादिकपायानुपानं स्नेह नित्या च स्यात् त्रिरात्रं पञ्चरात्रं वा। बलवतीमबलां यवागू पाययेत् त्रिरात्रं पश्चरात्रं वा। अत ऊर्द्ध स्निग्धेनानसंसगणोपचरेत् प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिपिञ्चेत् । क्रोधायासमैथुनादीन् परिहरेत् । भवतश्चात्र । मिथ्याचारात सूतिकाया यो व्याधिरुपजायते। स कुच्छसाध्योऽसाध्यो वा भवेदत्यपतर्पणात्। तस्मात् तां देशकालौ च व्याधिसात्म्येन कर्मणा। परीक्ष्योपचरेदेवं नेयमत्ययमाप्नुयात् ॥ इति ॥४३॥ देयम्। अच्छेनेति निर्मलेन। उभयतः कालमिति पदम् उष्णोदकेन परिषेचयेदित्यनेन योज्यम् । तदेव कालद्वयमाह-प्रागित्यादि। पौर्वाहिकस्नेहपाने परिषेकं कारयितव्यम्, तथा जीर्णे स्नेहे परिषेचितां यवागूः पाययितव्येत्यर्थः। अयन्तु व्यवहारोऽनपदेशे प्रबलकफत्वात् प्राणिनाम्, न जाङ्गलादिदेशव्यवहार इति ॥ ४३ ॥
* इतः परम् अच्छेनेत्यधिकः पाठश्च ऋष्टतः ।
For Private and Personal Use Only
Page #957
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२११८
चरक संहिता |
[ जातिसूत्रीयं शारीरम्
तस्यास्तु खलु सूतिकाया यो व्याधिरुत्पद्यते स कुच्छ्रसाध्यो भवत्यसाध्यो वा । गर्भवृद्धिदयितशिथिल सर्व्वधातुत्वात् प्रवाहवेदना दरक्तनिःस्रु तिविशेषशून्यशरीरत्वाच्च । तस्मात् तां यथोक्तेन विधिनोपचरेत् । भौतिकजीवनीयवृहणीय-6 वातहर सिद्धैरभ्यङ्गोत्सादनपरिषेचनावगाहनान्नपानविधिभिर्विशे पतश्चोपचरेत् । विशेषता हि शून्यशरीराः स्त्रियः प्रजाता
भवन्ति ॥ ४४ ॥
·
Acharya Shri Kailassagarsuri Gyanmandir
·
गङ्गाधरः- अथ
मृतिकायाः
स्वास्थ्यवृत्तमुक्त्वातुर्यवृत्तमाह--तस्यास्वित्यादि । ननु कस्मात् कृच्छ्रसाध्योऽसाध्यो वेत्यत आह- गर्भेत्यादि । गर्भस्याधानात् प्रभृति वृद्ध्या क्षयिताः शिथिलाश्च सर्व्वे धातवो यस्यास्तत्त्वात् । ततः परं प्रसवकाले प्रवाहणं वेदना प्रसवयातना । क्लेदरक्तयोर्निःस्रुतिः निःशेपेण स्रावस्तेषां विशेषेण शून्यं स्नेहरहितं शरीरं यस्यास्तथात्वाच्च । यथोक्तेन पूर्वोक्तेन विधिनोपचरेत्। विशेषतश्च भौतिकादिसिद्धैरभ्यङ्गादिविधिभिरुपचरेत् । कस्माद् भौतिकादिसिद्धैरभ्यङ्गादिभिर्विशेषतः सूतिकामुपचरेदित्यत आह - विशेषतो हीत्यादि । प्रजाताः प्रमृताः स्त्रिय इति । अत्र रुक्षणे दोष उक्तः सुश्रुते - प्रजातायाश्च नार्य्या रुक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना देशगेनातिसंरुद्ध नाभेरधः पार्श्वयोर्वस्तौ वस्तिशिरसि वा ग्रन्थिं करोति । ततश्च नाभिवस्त्युदरशूलानि भवन्ति । सूचीभिरिव निस्तुद्यते भिद्यते दीर्यत इव च पक्काशयः । समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति मकललक्षणम् । तत्र वीरतर्थ्यादिसिद्धं जलमूषकादिप्रतीवापं पाययेत् । यवक्षारचूर्ण वा सर्पिषा सुखोदकेन वा लवणचूर्ण वा, पिप्पल्यादिकाथेन पिप्पल्यादिचूर्ण वा सुरामण्डेन वरुणादिकार्थं वा, पञ्चकोलैलामतीवापं पृथकपर्ण्यादिकार्थं वा,
1
For Private and Personal Use Only
चक्रपाणिः - सूतिकाया मिथ्योपचारेण व्याधिर्भवन् कृच्छ्रसाध्योऽसाध्यो वा भवति तथा दर्शयन् यथोक्तक्रमस्यावधानेन कर्त्तव्यतां दर्शयितुमाह-तस्यास्त्वित्यादि । गर्भवृद्वा धात्वन्तरापोषणेन क्षयिताश्च शिथिलीकृताश्च सर्व्वे धातवो यस्याः सा तथा । यथा गर्भव्यपगम एव तावच्छरीरशून्यत्वे हेतुः तथा प्रवाहणवेदनाकु दरक्तनि स्रुतिविशेषो हेतुरित्याह- प्रवाहणेत्यादि । यथोक्तेनेति स्नेहपानादिना एतेन यथोक्तविधिकरणमेव दुश्चिकित्स्यस्य सूतिकाध्याधेश्च निदानवज्र्जनमुत्तमं * इतः परं मधुरेत्यधिकः पाठः क्वचिद दृश्यते ।
Page #958
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम्।
२११६ दशमे त्वनि सपुत्रा स्त्री सर्वगन्धौषधैौरसर्षपलोधेश्च स्नाता लवहत वस्त्रपरिहिता पवित्रेष्टलधुभूषणवती च सुसंस्पृश्य मङ्गलानि उचिताम् अर्चयित्वा च देवतां शिखिनः शुलवाससोऽव्यङ्गांश्च ब्राह्मणान् स्वस्ति वाचयित्वा कुमारमहतेन शुचिवाससाच्छादयेत्। प्राकशिरसमुदकशिरसं वा संवेश्य देवतापूवं द्विजातिभ्यः प्रणमति इत्युक्त्वा कुमारस्य पिता द्वे नामनी कारयेत् नाक्षत्रिक नामाभिप्रायिकञ्च। तत्राभिप्रायिकं नाम घोषवदाद्यन्तस्थान्तमुष्मान्तञ्च वृद्धं त्रिपुरुषान्तरमनवप्रतिष्ठितम्। नानत्रिकन्तु नक्षत्रदेवतासंयुक्तं कृतं द्वानरं चतुरक्षरं वा ॥ ४५ ॥ भद्रदारुमरिचसंसृष्टं पुराणगुई वा, विकटुकचतुर्जातककुस्तुम्बुरुमिश्रं खादेदच्छे वा पिवेदरिष्टमिति । इति ॥४४॥
गङ्गाधरः-ततः किं कार्यमित्यत आह-दशमे वित्यादि। तधु चाहतश्च वस्त्रं परिहितं यया सा, तथा पवित्रञ्च इष्टञ्च लघु च भूपणं वर्त्तते यस्याः सा, तथा सचितां देवतां गणेशादिं शिखिनः शिखावतः शुक्लवाससः शुक्लवस्त्रातान् अव्यङ्गान् सर्वसम्पूर्णाङ्गान् । अहतेन नवेनाक्षुष्णेन वाससा। पाशिरसं पूर्व शिरसम् उदक शिरसम् उत्तरशिरसं वा संवेश्य शाययित्वा देवतापूर्व पूर्व देवताभ्यो नमस्कृखा द्विजातिभ्यो द्विजातीनुद्देश्य प्रणमतीत्युक्त्वा कुमारस्प पिता घोषवदाद्यन्तस्थं, घोषवन्तो वर्णाः कवर्गादीनां पञ्चानां वर्गाणामन्त्यान्त्यास्त्रयस्त्रयः। तेषामन्यतमो वो यस्यादौ अन्ते च स्थितो तत् घोपवदायन्तस्थम्। उष्मान्तञ्चेति चशब्दो वार्थे । शषसहा उप्माणः, तदन्यतमवर्णान्तम्। त्रिपुरुपान्तरं पितृपितामहप्रपितामहनामभेषजमिति दर्शयति । यदुत्पन्नव्याधौ विहितं भेषजम् तत् प्रायो न सिध्यतीति कृत्वा नेहोक्तम् । भौतिकं भूतहरम् ॥ ४४ ॥
चक्रपाणिः---उचितामिति या यस्या देवता सदा पूज्या, तामचयित्वा। शिखिन इति पावकान् । किंवा शिखा चूड़ा, तद्वतो ब्राह्मणानमुण्डान् । नक्षत्रदेवतायुक्तमिति, यस्मिन् नक्षत्रे कुमारो जातः, तस्य नक्षत्रस्य या तु देवता, तस्या नाम कर्तव्यमित्यर्थः। किंवा तु नामनी
For Private and Personal Use Only
Page #959
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२०
चरक-संहिता। जातिसूत्रीय शारीरम् कृते च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुषः प्रमाणज्ञानहेतोः। तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति। तद् यथा---एकैकजा मृदवोऽल्याः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रशसान्ते। स्थिरा बहला त्वक, प्रकृत्याकृतिसम्पन्नमीषत्प्रमाणातिरिक्तम् अनुरूपमातपत्रोपमं शिरः प्रशस्यते । व्यूढ़ समं सुश्लिष्टशवसन्ध्यर्द्धव्यञ्जन-8. वजम् । अनवप्रतिष्ठितं नवीनसङ्केतितवज्ज प्रसिद्धप्रतिष्ठितम् । नक्षत्राणि अश्विन्यादीनि तत्कुमारजन्मकालिकानि। नक्षत्रदेवता अश्वियमदहनादयः तत्र यज्जन्मनक्षत्रं तस्य नामसंयुक्त अन्यतरनामसंयुक्तं द्वाक्षरं चतुरक्षरं वा कृतं नाम नाक्षत्रिकम् । सुश्रुतेऽप्युक्तं-ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृखा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा। इति । अत्र दशमेऽहनीति श्रेष्ठलाद ब्राह्मणाभिप्रायेण तत्रोपलक्षणादशौचान्तदिने सर्वेषामित्यर्थः ॥४५॥
गङ्गाधरः-नामकरणानन्तरं किं कार्यमित्यत आह-कृते चेत्यादि । एकैकजाः पृथक् पृथगजाता इत्यादीनि सर्वाणि केशा इत्यस्य विशेषणानि । स्थिरेत्यश्लथा बहला स्थूला व चर्म । प्रकृत्येत्यादिना शिरोलक्षणं, प्रकृतिरविकृतिराकृतिस्तया सम्पन्नं शिरः प्रायेण शरीरानुरूपमीपत्प्रमाणातिरिक्तम्। आतपत्रोपमं छत्रोपमम् । व्यहमित्यादि ललाटलक्षणम्। व्यहं हत दृढं गाद सममनुच्चावचं सुष्टु श्लिष्टः संमिलितैः शङ्खसन्धिभिरर्द्धकारयेत् नाक्षत्रिकम् आभिप्रायिकञ्च, इत्यादि पाठः। घोषवदित्यादि विशेषणम्, घोपा वर्गचतुर्था 'घझडधभाः,' अन्त्यस्था 'यरलवाः', 'शपसाः' उष्माणः ॥ ४५ ॥
चक्रपाणिः--- नामकर्मणीति नामकरणसमयक्रियमाणहोमादिकमणि, नामैव वा कर्म । स्थिरेत्यश्लथा। ईपत्प्रमाणातिवृत्तं शिर इति उत्सर्गापवादन्यायेन बोद्रव्यम् । तेन यदुक्तं पूर्वम्"पङ्गलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः" एतच्चाभिधायोक्तम् --- "तत्रायुबलमित्यादि यावत: प्रमाणवति शरीरे, विपर्ययस्तु होनेऽधिके वा" इति, एतदवचनादपवादमूतमप्यतीव प्रश भवतीति ज्ञेयम् । एवं महदुपचितं पाणिपादम् इत्यत्रापि व्याख्येयम्। अनुरूपमित्यनेन शरीरानुरूपतां शिरसो दर्शयन् उक्तलक्षणादनतिवृद्धि शिरसो दर्शयति, अतिवृद्धिं शरीराननुरूपं
• ऊर्द्ध व्यञ्जनमिति चक्रः।
For Private and Personal Use Only
Page #960
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२१२१ सम्पन्नमुचितं बलिनमर्द्धचन्द्राकुति ललाटम्, वहलो विपुलसमपीठौ समौ नोचैवृद्धौ पृष्ठतोऽवनती सुश्लिष्टकर्णपुत्रको महाच्छिद्रौ कौँ । ईषत्प्रलम्बिन्यावसङ्गते समे संहते महत्यौ भ्र वौ। समे समाहितदर्शने व्यक्तभागविभागे बलवती तेजसोपपन्ने स्वगापाङ्गं चक्षुषी। ऋज्वी महोच्छासा वंशसम्पन्ना ईषदनवनतामा नासिका। महद् ऋजु सुनिविष्टदन्तमास्यम्।
आयामविस्तारोपपन्ना श्लपणा तन्वी प्रकृतियुक्ता पाटलवर्णा जिह्वा। श्लक्ष्णं युक्तोपचयमुष्मोपपन्नं रक्तं तालु।महान् अदीनः व्यञ्जनमर्दाकारस्तेन सम्पन्नम्। उपचितं वृद्धिमत् । बलिनं बलिमत् । अर्द्धचन्द्राकृति च ललाट प्रशस्यते इत्यन्वयः। वहलावित्यादिना कर्णलक्षणम् । विपुलतया समपीठौ नीचैट द्धौ लतिकाभागतो वृद्धौ। पृष्ठतः पश्चादभागेनावनतो नम्रौ। सुश्लिष्टौ कर्णपुत्रको वाह्यकर्णग्रन्थी ययोस्तौ। ईषदित्यादिनाभ्र लक्षणम् । ईषत्मलम्बिन्यो नातिलम्बनातिहासरूपे नातिविच्छिन्नमध्ये इत्यसङ्गते समे समानरूपे संहते घनलोमवत्यौ महत्यौ स्थले। समे इत्यादिना चक्षुर्लक्षणम् । समे समानरूपे, समाहितदर्शने सम्यगाहितदृष्टिभागे, भागाः शुक्लकृष्णादयः तेषां विभागा व्यक्ता ययोस्ते तथा, बलवती दर्शनबलयुक्ते, तेजसा दूरदृष्टयादिलक्षितेन उपपन्ने, सुष्टु अङ्गानि वादीनि अपाङ्गी च ययोस्तथा। ऋज्वीत्यादि नासिकालक्षणम्। ऋज्वी सरला, महोच्छासा दृहनिश्वासयुक्ता, वंशसम्पन्नेति दीर्घवंशाकारतया सम्पन्ना, ईषदवनतारा अल्पनम्राग्रभागा। महदित्यादिनास्यलक्षणम्। आस्यं मुखच्छिद्ररेखा महद दीर्घतया वृहत् ऋजु सरल सुनिविष्टं सुष्टु निवेशः स्थानं युक्तदन्तपंक्ति तदयुक्तम् । आयामेत्यादिना जिह्वालक्षणम्। आयामेन दैण विस्तारेण विस्तृततया उपपन्ना, श्लक्ष्णा अखरा, तन्वी अघना, प्रकृतियुक्ता अविकृता, पाटलवर्णा श्वेतरक्तवर्णा । श्लक्ष्णमित्यादिना तालुलक्षणम्। श्लक्ष्णमखरं युक्तोपचयं नातिनिम्न नात्युच्चम् । उष्मोपपन्नं स्वाभाविकेनोष्मणा सम्पन्न, रक्तं रक्तवर्णम्। महान् भवति, तच्चाप्रशस्तमेव । अर्द्ध व्यञ्जनमिति अर्द्धरेखात्रयरूपलक्षणयुक्तम् । जतूकणे हि त्रिरेखं ललाटमुक्तम् । नीचैवृद्धाविति अनुदमूतौ सन्तावनुक्रमवृद्धौ। व्यक्तभागविभागे इति प्रव्यक्तकृष्णशुक्लविभागे। शोभनानि वादीनि अङ्गानि अपाङ्गे च ययोस्ते स्वाङ्गोपाङ्गे । अत्र 'अङ्ग'
२६६
For Private and Personal Use Only
Page #961
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२२ चरक-संहिता। जातिसूत्रीयं शारीरम् स्निग्धोऽनुनादी गम्भीरसमुत्थो धीरः स्वरः। नातिस्थूलौ नातिकृशौ विस्तारोपपन्नावास्यप्रच्छादनौ रक्तावोष्ठौ। महत्यौ हनू । वृत्ता नातिमहती ग्रीवा। व्यूढ़मुपचितमुरः। गूढ़ जत्रु पृष्ठवंशश्च। विप्रकृष्टान्तरौ स्तनौ। अंसानुपातिनी स्थिरे पावें । वृत्तपरिपूर्णायतो बाहू सक्थिनी अङ्गलयश्च । महदुपचितं पाणिपादम्। स्थिरावृत्ताःस्निग्धास्ताम्रास्तुङ्गाः कूर्माकाराः करजाः। प्रदक्षिणावर्त्ता सोत्सङ्गा च नाभी। नाभ्युरस्त्रिभागहीना समा समुपचितमांसा कटी। वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनती स्फिचौ। अनुपूर्व वृत्तावुपचययुक्तावूरू।नात्युपचिते नात्यपचिते इत्यादिना स्वरलक्षणम्। येन शब्देन भाषते स शब्दः कण्ठस्य स्वरः। महान् हान्, अदीनः अक्षीणः, स्निग्धोऽकर्कशः श्रुतौ मधुर इत्यर्थः । अनुनादी प्रतिध्वनिमान, गम्भीरसमुत्थो नामित इव प्रपद्यते इति लक्ष्यते घोषरूपः । धीरः अशीघ्रः । नातिस्थलावित्यादिनौष्ठलक्षणम् । आस्यप्रच्छादनौ सम्पुटरूपी न विवृतरूपौ, स्वभावतो दन्तानाच्छाद्य सततं वर्तिनौ। द्वे हनू महत्यौ। वृत्तेत्यादि ग्रीवालक्षणम् । ग्रीवा वृत्ता वर्तुला नातिमहती नातिहती। घ्यू दमित्यादिना वक्षोलक्षणम् । व्यूहूं वृहत् उपचितं मांसलतया वृद्धिमत् । गूढं गुप्तमव्यक्तमित्यर्थः । जत्रु कण्ठोरसोः सन्धिः। पृष्ठवंशश्च गूढ़ इत्यन्वयो लिङ्गविपर्ययेण। विप्रकृष्टं न सनिकृष्टमन्तरमन्तरालदेशो ययोस्तौ स्तनौ। अंसेत्यादिना पार्श्वलक्षणम् । अंसौ भुजयोरुपरिभागौ तावनु लक्षीकृत्य पतितु शीलं ययोस्ते अंसानुपातिनी, स्थिरे अश्लथे च पाश् । वृत्तेत्यादिना बाहुलक्षणम् । वृत्तौ वर्तुलौ परिपूर्णी घनी आयतौ दीयो च बाह सथिनी च वृत्ते परिपूर्ण आयते। अङ्गुलयश्च वृत्ताः परिपूर्णा आयताश्चेति। लिङ्गवचन विपर्ययेण अन्वयः । महदित्यादिना पाणिपादलक्षणम् । उपचितं मांसलम् । स्थिरा इत्यादिना नखलक्षणम् । सोत्सङ्गा अन्तोनतत्वेन मध्यनिम्ना गभीरेत्यर्थः । नाभ्युरसोमध्ये यावन्मानं तस्य तृतीयभागहीना द्विभागयुक्ता, समा नोच्चावचा कटी। वृत्तावित्यादि स्फिक्लक्षणम् । स्थिरमश्लथमुपचिनं वृद्धं मांसं ययोरतो ग्रहण्व नेत्रस्यापाङ्गस्य लब्धस्यापि पुनः करणं विशेषेणापाङ्गशोभोपदर्शनार्थम् । आस्यप्रच्छादनी
For Private and Personal Use Only
Page #962
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“म अध्यायः । शारीरस्थानम् ।
२१२३ एणीपदे प्रगूढसिरास्थिसन्धी जङ्घ । नात्युपचितौ नात्यपचितो गुल्फो । पूर्वोपदिष्टगुणौ पादौ कूर्माकागै। प्रकृतियुक्तानि वातमूत्रपुरीषाणि तथा स्वप्नजागरणायासस्मितरुदितस्तनग्रहणानि। यच किञ्चिदन्यदनुक्तमस्ति तदपि सर्व प्रकृतिसम्एन्नमिष्टम, विपरीतं पुनरनिष्टम् । इति दीर्घायुलनणानि ॥ ४६॥
अतो धात्रीपरीक्षामुपदेक्ष्यामः। अथ ब्र याद् धात्रीमानयेति। समानवणों यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनाम् तथा नात्युच्चनातिनीची। अनुपूर्ववृत्तावित्यादिनोरुलक्षणम् । अनुपूर्व क्रमेण वृत्तौ वत्तु लो क्रमेण च मांसलौ। नात्युपेत्यादिना जङ्घालक्षणम्। एणीपदे हरिणीसमपादे। प्रगढसिरे अस्फुटसिरास्थिसन्धिमती जङ्घ । नात्युपेत्यादिना गुल्फलक्षणम्। पूर्वोपदिष्टगुणौ महदुपचितं पाणिपादमित्युक्त्या महान्तौ चोपचितौ च पादावित्यर्थः। पुनः कूर्माकारौ कूर्म पृष्ठवत् मध्योन्नतौ । प्रकृतियुक्तानीत्यविकृतानि वातादीनि, तथा प्रकृतियुक्तानि स्वमादीनि। यच्च किञ्चित् अनुक्तं पार्थादिपाणिपाद विहरणादि। विपरीतं यस्य यस्याङ्गस्य यदयल्लक्षणमुक्तं तद्विपरीतम् अनिष्टमदीर्घायुलक्षणम्। इति दीर्घायुर्लक्षणं शतायुलेक्षणम् ॥ ४६॥
गङ्गाधरः---कुमारस्यायुःपरीक्षानन्तरं किं कार्यमित्यत आह-अत इत्यादि। समानवर्णामिति । वर्णोऽत्र किं वेदे वर्णवेनोपदिष्टजातिः ? किं शरीरस्य रूपम् ? नाद्यः । शूद्राः खलु सन्ति वयो जातयः। शूद्रत्वेन तास्तु सर्वाः समानाश्वेत मनुष्यत्वेन ब्राह्मणादयोऽपि समाना भवन्तु। न वान्त्यम् । सर्वेषां न ाकं रूपं ब्राह्मणक्षत्रियादीनाञ्चैकदेशेन समानरूपत्वमस्तीति । तस्मादत्र वर्णो वेद शुक्लादिवर्णत्वेनोपदिष्टा जातिरुपलक्षणीया प्राधान्यात् समानजातिरित्यर्थः । निभृतामनुद्धताम् । अव्यङ्गां सव्वेसम्पूर्णाङ्गी नाङ्गहीनाम्। अव्यसनां काममुखावरको। पृष्ठवंशश्च गूढ इति योजनीयम्। असम्पातिनी सुनिर्गतकक्षे। एणीपदे इति एणीजडासदृशे। प्रकृतियुक्तानीति न बहूनि नात्यल्पानि च, प्रकृतियुक्तमिति देहानुरूपम् ॥ ४६॥
क्रपाणिः-समानवर्णामिति तुल्यजातीयाम् । 'यौवनस्थाम्' इत्यनेन न बालावृद्धे। बाला
For Private and Personal Use Only
Page #963
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२४
चरक-संहिता। जातिसूत्रीयं शारीरम् अविरूपामजुगुप्सां देशजातीयामक्षुद्राम् अक्षुद्रकर्मिणी कुले जातां वत्सलामरोगजीवदवत्सां पुंवत्सां दोग्ध्रीमप्रमत्ताम् अशायिनीमनुच्चारशायिनीमनन्तावशायिनी कुशलोपचारां शुचिमशुचिद्वेषिणी स्तनस्तन्यसम्पदुपेतामिति ॥ ४७॥
तत्रेयं स्तनसम्पत्-नात्यूद्धौ नातिलम्बावनतिकृशावनतिपीनी युक्तपिपलको सुखप्रपाणौ चेति। स्तन्यसम्पत् तु प्रकृति---वर्णगन्धरसस्पर्शम् उदपात्रे च दुह्यमानं दुग्धमुदकं व्येति प्रकृतिभूतत्वात् तत् पुष्टिकरमारोग्यकरञ्चेति। अतो. ऽन्यथा व्यान्नं ज्ञेयम् ॥४८॥ क्रोधादिदोषरहिताम् अविरूपामविकटरूपाम् अजुगुप्सां परनिन्दाऽनभिधायिनी देशजातीयां समानदेशजत्वेन सप्रकाराम्। अक्षुद्राम् अक्षद्वस्वभावाम् । न वा क्षद्रकर्मिणी क्षद्रकर्माकरीम् । कुले जातां सतां ब्राह्मणादीनां कुले जातामपि स्थितां, न तु दुःशीलादिष्वकुलेषु जाताम् । वत्सलां वात्सल्यवतीम् । अरोगजीवद्वत्साम् अरोगो जीवंश्च वत्सः स्वपुत्रो यस्याः सा। पुवत्सां पुत्रवत्सां न तु कन्यावत्साम् । दोग्धौं स्वयंप्रवृत्तदुग्धवतीम् । अप्रमत्तामपापवतीम्। अशायिनीमकाले चादेशे चाशयनशीलाम्। अनुच्चारशायिनीम् उच्चारोऽमेध्यदेशस्तत्राशयनशीलां मेध्यदेशे शयनशीलामित्यर्थः। अनन्तावशायिनीम् अन्तावशायिनी पतितब्राह्मणीप्रभृतिरुच्यते तद्भिन्नाम् । कुशलोपचारां भद्रोपचरिताम् ॥४७॥
गङ्गाधरः--ननु कीदृशी स्तनस्तन्ययोः सम्पदित्यत आह-तत्रेयमित्यादि । युक्तपिप्पलको स्तनानुरूपन्तयुक्तस्तनगुड़की। स्तन्येत्यादि। प्रकृतयोऽविकृताः स्वाभाविका वर्णगन्धरसस्पर्शा यस्य तत् स्तन्यं सम्पदुपेतम्। तस्य परीक्षाप्रकारमाह--उदपात्रे चेत्यादि । दुग्धं स्तन्यदुग्धम् उदकं व्येति उदकं व्ययं कृता वृद्धयोरसम्पूर्णाङ्गक्षीणधातुत्वेन निरस्यति । निभृतामिति विनीताम् । अविरूपामिति अविकृतावयवाम् । अव्यङ्गामिति अहीनाङ्गीम्। देशजातीयां समानदेशजाम्। अनन्त्यावशायिनीमिति शूद्रस्य हि सवर्णत्वे चाण्डालादिस्त्री च प्रशस्ता, सा न निषिध्यते, ब्राह्मणादीनामसवर्णत्वेनैव सा * प्रकृतेति वा पाठः।
For Private and Personal Use Only
Page #964
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः शारीरस्थानम्।
२१२५ तस्य विशेषाः --श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रुनं द्रवं फेनिलं लवतृप्तिकरं कर्षणं वातविकाराणां कर्तृ वातोपस्मृष्टं चीरमिति ज्ञेयम् । कृष्णनीलपीतताम्रावभासं तिक्तानुकटुकाम्लरसं कुणपरुधिरगन्धि भृशोष्णश्च पित्तविकाराणां कर्तृ पित्तोपसृष्टं क्षीरमिति ज्ञयम्। अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामजगन्धि पिच्छिलं तन्तुमदुदकपात्रेऽवसीदत् श्लेष्मविकाराणाश्च कर्तृ श्लेष्मोपस्सृष्टं क्षीरमिति ज्ञयम्। तेषान्तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषञ्च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानि प्रशमनाय भवन्ति ॥ ४६॥ दुग्धमयं भवति तेन विशेषेणोदकं व्यामोति उदकेन सह कीभावमापद्यते इत्यर्थः। तत् स्तन्यं प्रकृतिभूतवादविकृतवात् पुष्टिकरम्। अतोऽन्यथा उदपात्रे दुह्यमानं दुग्धं यदि नोदकं व्यति तदा व्यापन्नं विकृतिमापन्नं स्तन्यं ज्ञ यम् ॥४८ ___ गङ्गाधरः-ननु केन विकृतं कीदृशं भवतीत्यत आह-तस्येत्यादि । विशदम् अपिच्छिलम्। अनालक्ष्यगन्धं सम्यग्लक्षणीयगन्धरहितम्। कर्षणं कृशकरम्। एवम्भूतं क्षीरं वातोपसृष्टं ज्ञेयम् । कृष्णेत्यादि पित्तदुष्टस्तन्यलक्षणम् । कुणपगन्धि रुधिरगन्धि च । अत्यर्थेत्यादि श्लेष्मदुष्टस्तन्यलक्षणम् । एषां प्रतीकारार्थमाहतेषामित्यादि । तत्र तेषां त्रयाणां क्षीरदोषाणां वातादीनां प्रतिविशेषं विशेष विशेष कोष्ठाश्रयखोदीर्णवादि संशोधनानुगुणं दुष्टिविशेषमभिसमीक्ष्य यथास्वं वमनाद्यनिह यथादोषं वमनादीनि विभज्य कृतानि प्रशमनाय क्षीरदोषप्रशमनाय भवन्ति ॥४९॥ निरस्ता। किंवा ब्राह्मणादीनामपि पतितब्राह्मणादि 'अनन्त्यावशायिनीम्' इतिशब्देन क्षिप्यते । युक्तपिप्पलकाविति उच्चस्तरवृन्तौ। उदकं व्यतीति उदकं विशेषेण एति प्राप्नोतीत्यर्थः, उदके विसर्पत् क्षीरं प्रशस्तमिति ॥ ४७॥४८॥
चक्रपाणिः-वातादिदृष्टक्षीरलक्षणान्याह-श्यावेत्यादि। लवणानुरसमिति इलेष्मदृष्टक्षीरदोष* तिक्ताम्लकटुकानुरसमिति चक्रः ।
For Private and Personal Use Only
Page #965
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२६
चरक संहिता ।
| जातिसूत्रीयं शारीरम्
पानाशनविधिस्तु दुष्टतीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरक-- मैरेयमेदकल सुनकर अप्रायः स्यात् । चोरदोषविशेषांश्चावे दयावेच्य तत्तद् विधानं कार्य्यं स्यात् । पाठामहौषधसुरदारुमुस्तमृगुड़ चीवत्सकफल किराततिक्तकटुकरोहिणीशारिवाकषायाणाञ्च पानं प्रशस्यते । तथान्येषां तिक्तकषायकटुकमधुराणां द्रव्याणां प्रयोगः । इति नीरविशोधनानि उक्तानि भवन्ति । नीरविकारविशेषानभि समीक्ष्य मात्रां कालञ्च । इति नीरविधानानि ॥ ५० ॥
नीरजननानि तु मद्यानि सीधुवज्र्ज्यानि ग्राम्यानूपौदकानि च शाकधान्यमांसानि द्रवमधुराम्ल भूयिष्ठाश्चाहाराः नीरिण्यश्च औषधयः चीरपाणञ्चानायासश्च वीरणषष्टिकशालिकेतुबालिकादर्भकुशकाशगुन्द्र तूकटमूलकषायाणाञ्च पानम् । इति चीरजननान्युक्तानि ॥ ५१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः - पानाशनेत्यादि । दुष्टक्षीराया धात्राः । क्षीरदोषविशेषांश्च वातादीन वेक्ष्यावेक्ष्य यवादीनां भक्ष्यविधानं काय्र्यं स्यादित्यर्थः । पानविधानमाह - पाठेत्यादि । तथान्येषां प्रयोग इत्यन्वयः । क्षीरविकारमभि लक्ष्यीकृत्य मात्रां कालञ्च समीक्ष्य तत्तद्विधानं कार्य्यमित्यर्थः ॥ ५० ॥
गङ्गाधरः- क्षीरदोषप्रतिकारमुक्त्वा क्षीरजननविधिमाह - क्षीरजननानि खित्यादि । सीधवज्र्ज्यानि मद्यानि ग्राम्यादीनि च शाकानि धान्यानि मांसानि च । द्रवादिभूयिष्ठा आहाराश्च, क्षीरिण्यच वटोडुम्बरादयः । वीरणादीनामित्कटान्तानां मूलस्यैकशः कषायाणां पानं बहुवचनात् । एतयोः क्षीरदोष क्षीरदोषप्रतिकारयोः प्रकारा विस्तरेण योनिव्यापदि वक्ष्यन्ते ॥ ५१ ॥
दूष्यसंमूर्च्छनप्रभावाज्ज्ञेयम्, येन श्लेष्मदृष्टे लवणरसता भवति । एतत्पृथग्लक्षणयोगाच्च द्वन्द्वसन्निपातदृष्टिर प्युन्नेया । चिकित्सामाह - एषामित्यादि । प्रतिप्रतिविशेषमभिसमीक्ष्येति प्रतिप्रतिवातादीनां कोष्ठाश्रयित्वोदीर्णत्वादि शोधनानुगुणविशेषमिति, चिह्नविशेषादपि धात्रीमपेक्ष्य वमना* इतः परं तुपोदक इत्यधिकः क्वचित् ।
For Private and Personal Use Only
Page #966
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टम अध्यायः ]
शारीरस्थानम् ।
२१२७
धात्री तु यदा खादुबहुलशुद्धदुग्धा स्यात् तदा स्नातानुलिप्ता शुक्लवस्त्रं परिधाय ऐन्द्रीं ब्राह्मीं शतवीय्यीं सहस्रवीर्य्याम अमोघामव्यथां शिवामरिष्टां वाटापुष्पों विष्वक्सेन कान्तामिति विभ्रत्योषधीः कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं पाययेत् । इति धात्रीकर्म्म ॥ ५२ ॥
गङ्गाधरः - अथ दशमाहानन्तरं नामकर्म्मणि कृते स्तन्यपानविधिमाहधात्री खित्यादि । ऐन्द्राद्योषधीविभ्रती धात्री कुमारं प्राङ्मुखं मन्त्रोपमन्त्रितं दक्षिणं स्तनं प्रथमं पाययेत् ततः परं वामम् । सुश्रुतेऽप्युक्तम्- ततो यथावर्ण धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयसमरोगां शीलवतीमचपलामलोलुपाम् अकृशामस्थूलां प्रसन्नक्षी रामलम्बोष्ठीमलम्बोद्ध स्तनीमव्यङ्गामव्यसनिनीं जीववत्सां दोग्धी वत्सलामक्षद्रकर्मिणी कुले जातामतो भूयिष्ठश्च गुणैरन्वितां श्यामाम् आरोग्यबलवृद्धये बालस्य । तत्रोद्ध स्तनी करालं कुर्य्यात्। लम्बरतनी नासिकामुखं छादयित्वा मरणमापादयेत् । ततः प्रशस्तायां तिथौ शिरः स्नातम् अहतवास समुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीपत्परिस्रं तमभिमत्रा मन्त्रेणानेन पाययेत् । " चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः । भवन्तु सुभगे नित्यं बालस्य बलबुद्धये । पयोऽमृतर पीला कुमारस्ते शुभानने । दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥" अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याच्याधिजन्म भवति । अपरिस्र तेऽप्यतिस्तव्धस्तन्यपूर्णस्तनपानादुत्स्र हितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः । तस्मादेवं विधानं स्तन्यं न पाययेत् । क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्वन्यनाशो भवति । अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्य यवगोधमशालिषष्टिकमांसरससुरासौवीरक पिण्याकलसुन मत्स्यकशेरुकशृङ्गाटकविसविदारिकन्दमधुकशतावरीनलिका लावू कालशाकप्रभृतीनि विदव्यात् ।
दीनां बहुत्वापत्यविशेषः कर्त्तव्य इत्यर्थः । तत्तद्विधानं काय्यै स्यादिति सम्बद्धदोपप्रतिकूलमाहारविधानं कार्य्यं स्यात् । कपायाणामिति बहुवचनात् व्यस्तसमस्तानां कषाया गृह्यन्ते । क्षीरिण्यश्व frontofrera दृश्य पानक्षीराः । अमोघादयोऽनन्तरं व्याकृताः, अन्यथा गुड़ ची ॥४९-५२ ॥ !
For Private and Personal Use Only
Page #967
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२८
[ जातिसूत्रीयं शारीरम्
चरक संहिता | तोऽनन्तरं कुमारागारविधिमनुव्याख्यास्यामः । वास्तुविद्याकुशलः प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशं दृढ़मपगतश्वापदपशुदंष्ट्रिमूषिकापत सुविभक्तसलिलोदूखलमूत्रवर्चःस्थानस्नान भूमिमहान समृतुसुखं यथते शयनासनास्तरण सम्पन्नं कुर्य्यात् । तथा सुविहितरक्षाविधानव लिमङ्गल होम प्रायश्चित्तं शुचि वृद्धवैद्यानुरक्तजन सम्पूर्णम् । इति कुमारागार विधिः ॥५३॥
शयनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्धीनि स्युः । स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वज्र्ज्यानि स्युः । अथास्याः स्तन्यमरसु परीक्षेत । तच्चेच्छीतलममलं तनु शङ्खावभासमप्सु न्यस्तमेकीभावं गच्छत्यफेनिलमतन्तुमन्नोत्प्लवते न सीदति वा तच्छुद्धमिति विद्यात् । तेन कुमारस्यारोग्यं शरीरोपचयो वलवृद्धिश्च भवति । न च क्षति-शोकार्त्त श्रान्त- प्रदुष्टधातु गर्भिणीज्य रिताति-क्षीणातिस्थूल- विदग्ध-भक्ष्यविरुद्धाहारतर्पितायाः स्तन्यं पाययेत्, नाजीर्णौषधच बालम्; दोपौषधमलानां परस्परोपघातेन ती रोगोत्पत्तिभयात् । भवतश्चात्र । धात्र्यास्तु गुरुभिर्भोज्यैः विपदपलैस्तथा । दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रकुप्यति । मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः । दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः ॥ इति ।। ५२ ।।
गङ्गाधरः - अथैवं धात्रीस्तन्यपानानन्तरं गते जननाशौचे निष्क्रान्ते च सूतिकागृहात् कुत्र बालं वासयेत् कथञ्च रक्षेदित्यत आह- अतोऽनन्तरमित्यादि । वास्तु सूतिकागारान्निष्क्रान्तस्य शिशोर्वासार्थं गृहम् अतमस्कमन्धकाररहितं निवातमपि प्रवातैकदेशं तद्वास्तुन एकदेशे प्रकृष्टो वातो वातीत्येवं वास्तु विद्यात् । अपगतश्वापदादिकं सुविभक्तानि विभागशः स्थितानि सलिलादीनि महानसान्तानि यत्र तत् तथा । तद्वास्तु ऋतुसुखं तस्मिन्नृतौ सुखकरम् अष्टदं यथ ऋनुरूपं शय्यादिसम्पन्नं विहितरक्षाविधानमुक्तसूतिकागृहरक्षाविधानेन कृतं रक्षाविधानं बलिमङ्गलादिकञ्च यत्र तत् तथा । शुचि च । एवं वृद्धादिसम्पूर्णम् ॥ ५३ ॥
गङ्गाधरः - यथा पालयेत् तदाह - शयनास्तरणेत्यादि । स्वेदादिमन्ति मूत्रा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-
Page #968
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दम अध्यायः }
शारीरस्थानम् ।
२१२६
सति सम्भवेऽन्येषां तान्येव सुप्रक्षालितोपधानानि सुधूपि - तानि & शुद्धानि शुष्काणि योगं गच्छेयुः ॥ ५४ ॥
धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानाञ्च यवसर्षपातसीहिङ्ग गुग्गुलुव चाचोरकवयःस्थागोलोमीजटिलापलङ्कषाऽशोकरोहिणीसर्पनिकाणि घृतयुक्तानि स्युः । मणयश्च धारणीयाः कुमारस्य, खड़ गरुरुगव्यवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्योऽयाणि गृहीतानि स्युः । ऐन्द्राद्याश्रौषधयो जीवकर्षभकौ च यानि चान्यान्यपि ब्राह्मणाः प्रशंसेयुरथर्ववेदविदः ॥ ५५ ॥
दुपसृष्टानि च शयनादीनि वर्ज्यानि स्युः । यस्य शयनादीनि बहूनि न सन्ति तस्य विधानमाह—असति सम्भवे इत्यादि । अन्येषां स्वेदादिमूत्रादियुक्तानि शय्यादीन्येकविधानि त्यक्त्वान्येषां सम्भवे वसति तान्येव स्वेदादिमूत्रादियुक्तानि शय्यादीनि सुप्रक्षालितादीनि योगं गच्छेयुः ॥ ५४ ॥
गङ्गाधरः ननु कैधूपयेदित्यत आह-धूपनानीत्यादि । यवादीनां सर्पनिकान्तानां चर्ण कृत्वा घृतेन प्रक्षयित्वा वस्त्रशय्यादीनां धूपनं कार्यमित्यथेः । गुग्गुलुर्महिपाक्षगुग्गुलुः । पलङ्कषा साधारणगुग्गुलुः । चोरकचोरपुष्पी । गोलोमी गोडुम्बा । जटिला जटामांसी। रोहिणी कटुरोहिणी । मणयश्चेत्यादि । मणयश्च धारणीयाः यस्य ये सम्भवन्ति । तथा खड्गः खड़ गिनामा पशुः । रुरुः स्वल्पहरिणः । गवयः गोसदृशः पशुभेदः । वृषभोनान । जीवतामेषां दक्षिणशृङ्गाग्राणि च्छित्त्वानीय कुमारस्य धारणीयानि
Acharya Shri Kailassagarsuri Gyanmandir
चक्रपाणिः - सुप्रक्षालितोपधूपितानीति सुधौतोत्तरप्रच्छादनानि । शुद्धशुष्काणीति धौतान्यपि या मलादिरागेणापि रहितानि भवन्ति शुष्काणि च तदैवोपयोज्यानि । सुधौतं ह्यामपि स्यात् तथा गादागमलादिभावितं धौतमप्यशुद्धं स्यात्, तस्मादुक्तम् शुद्धशुष्काणीति ॥ ५३/५४ ॥
*
चक्रपाणिः- वयःस्था ब्राह्मी, गोलोगी श्वेतदूर्वा । जटिला मांसी । अग्राणि धारणीयानि स्युरिति योजना । उक्तं हि जतूकर्णे- "रुरुखड़ गादीनां जीवतां दक्षिणशृङ्गाप्राणि निकृत्तानि धारयेत्। " जीवकर्षभकौ प्रजास्थापनोक्तौ । मन्त्राश्वाथर्ववेदोक्ताः ऐन्द्राद्या दश ।
सुप्रक्षालितोपधानानि सुधूपितानि इत्यत्र सुप्रक्षालितोपधूषितानि इति चकघृतः पाठः ।
२६७
For Private and Personal Use Only
Page #969
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३०
चरक-संहिता। जातिसूत्रीयं शारीरम् - क्रीडनकानि त्वस्य विचित्राणि घोषवन्त्यभिरामाणि चागुरूणि चातीपणापाणि चानास्यप्रवेशीनि चाप्राणहराण्यवित्रासनानि स्युः। न ह्यस्य विनासनं साधु । तस्मात् तस्मिन् रुदत्यभुञ्जाने वान्यत्र विधेयताम् अगच्छति राक्षसपिशाचपूतनाद्यानां नामानि चाह्वयता कुमारस्य वित्रासनार्थ नामग्रहणं न कायं स्यात् ॥ ५६ ॥ स्युः। तथा ऐन्द्रप्राधा उक्ता याः पूर्वमतः ऐन्द्रीं ब्राह्मी मित्यादिना धात्रया धारणीयाः । एवं जीवकर्षभको तथान्यानि च धारणीयानि ॥५५॥ ___ अथ बालस्य क्रीडाथं द्रव्याणि कीदृशानि स्युरित्यत आह-क्रीड़नकानि वित्यादि। बालस्य क्रीडनमेभिरिति तानि क्रीड़नकानि। चित्रण कृतविचित्राणि घोषवन्ति शब्दवन्ति तेन बाला हृष्यन्ति। अगुरूणि पत्तलानि कुमारो यदुत्तोलनक्षेपणादिषु शनोति। अतीक्ष्णाग्राणि तीक्ष्णाग्राणि हि बालं हिंस्युः। अनास्यप्रवेशीनि कुमारस्य मुखे प्रवेशार्हाणि न भवन्ति यानि कुमारो न गिलितु शक्नोति। अपाणहराणि विषाद्यनाक्तानि हीरकविषादिमाणहरद्रव्याकृतानि । अवित्रासनानि कुमारस्य त्रासाजनकानि। ननु कथमवित्रासनानि क्रीड़नकानि कृयुर्वालो यदि रोदिति नदति न पिबति न भुङ्क्ते तदा लोके केनचित् वित्रासनेन बालं वित्रास्य शान्तं कुरुते, मौनश्च पाययेत् भोजयेच्चैवमादि इत्यत आह-न ह्यस्येत्यादि। अस्य कुमारस्य यस्माद्वितासनं न साधु, तस्मात् तस्मिन् कुमारे रुदति वाप्यभुञ्जान वान्यत्र विधेयतामगच्छति नदति चापिवतीत्येवमादौ सति तूष्णीम्भावदुग्धपानादिकर्त्तव्यतामगच्छति न कुर्वति राक्षसादीनां नामान्याह्वयता पुरुषेण स्त्रिया वा कुमारस्य वित्रासनाथ तेषां राक्षसादीनां वित्रासजनकानां नामग्रहणं न कार्यम् । सुश्रुतेऽप्युक्तं-बालं पुनर्गात्रसुखं गृह्णीयात् । न चैनं तर्जयेत् सहसा न प्रतिरोधयेत् वित्रासभयात् सहसा नापहरेदुवक्षिपेद्वा वातादिविघातभयात् नोपवेशयेत् कोन्ज्यभयात् । नित्यञ्चैनमनुवत्तेत प्रियशतैरजिघांमुः । एवमनभिहतमनास्वभिवद्ध ते नित्यमग्रासत्त्वसम्पन्नो नीरोगः सुप्रसन्नमनाच भवति। वातातपविदुरत्प्रभापादपलताशून्यागारनिम्नस्थानगृहच्छायादिभ्यो दुन होपसर्गतश्च बालं रक्षेत्। नाशुचौ विसृजेदालं नाकाशे विषमे न च ।
For Private and Personal Use Only
Page #970
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२१३१ ___ यदि त्वातुय्यं किञ्चित् कुमारमागच्छेत्, तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतोऽनुबुध्य सर्वविशेषानातुरौषध. देशकालाश्रयानवेनमाणश्चिकित्सितुमारभेतनं मधुरमृदुलघुसुरभिशीतसङ्करं * कर्म प्रवर्तयन्। एवंसात्म्या हि कुमारा भवन्ति, तथा ते शर्म लभन्तेऽचिराय। नोपमारुतवर्षेषु रजोधूमोदकेषु च॥क्षीरसात्म्यतया क्षीरमाज गव्यमथापि वा। दद्याद आ स्तन्यपर्याप्तेर्वालानां वीक्ष्य मात्रया॥ षण्मासञ्चैनमन्नं प्राशयेल्लघु हितश्च नित्यमवरोधानारतश्च स्यात् कृतरक्ष उपसर्गभयात्। प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ॥ इति ॥ ५६ ॥ ___ अथास्यातुर्यप्रतिकारार्थमाह --यदि लातुर्यमित्यादि। आतुर्य व्याधितबम्। तत् कुमारस्यातुय्यम्। प्रकृतिर्वातादिदोपदूष्यरूपा, निमित्तं, वाह्यकारणम्, रुक्षादिस्तन्यादिकं पूर्वरूपम्, लिङ्गं रूपम्, उपशयश्च, तेषां विशेषै. यस्य व्याधेर्या प्रकृतिर्यन्निमित्तं यत् पूर्वरूपं यल्लिङ्गं यश्चोपशयस्तेषां स्तद्विशेषै. स्तत्त्वतो यथार्थतोऽनुबुध्य शाखा आतुरस्य व्याधिविशेष प्रकृतिविशेष बलविशेषमेवमादि। औषधस्य तीक्ष्णखादिवीर्यविशेषं मानविशेष रसविशेषमेवमादि। देशस्य साधारणखजाङ्गलखानपखादिविशेषम् । कालस्य नित्यगस्य वसन्तादितदाद्यसमध्यबान्तवादिनाथमध्यखान्तादिविशेषमिति आतुरोषधदेशकालाश्रयान् सर्वविशेषानवेक्षमाण एनं कुमारमातुरं चिकित्सितुं मधुरादिसङ्करं मधुरादिमिलितं कर्म प्रवर्तयन् आरभेत। कस्मात् मधुरादिसङ्करं कम्म प्रवत्तेयन्नारभेतेत्यत आह-एवंसात्म्याहीत्यादि। हि यस्मात् कुमारा एवं मधुरमृदुलघुमुरभिशीतसङ्करसात्म्या भवन्ति, तस्यान्मधुरादिसङ्करं कर्म प्रवत्तयन् नारभेत। तथा तेन प्रकारेण ते कुमारा अचिराय शीघ्र शर्मा सुखं लभन्ते।
सुश्रुतेऽप्युक्तं-धात्रवास्तु गुरुभिभौज्यै विषमैदोषलैस्तथा। दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥ मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः। दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः॥ भवन्ति
तदित्यादौ प्रकृतिर्वातादयः। निमित्तं वाहंघ रुक्षादि साक्षात् वातादिकारणम्। सर्वविशेषानित्यादौ 'आतुर'शब्देनातुर्यहेतुर्व्याधि ह्यते। 'आश्रय'शब्देन तु शरीरम् । शं कल्याणं
* शीतशङ्करमिति चक्रः।
For Private and Personal Use Only
Page #971
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३२
चरक-संहिता। ... जातिसूत्रीयं शारीरम कुशलास्तांश्च भिषक् सम्यग् विभावयेत् । अङ्गप्रत्यङ्गदेशेषु रुजा यत्रास्य जायते॥ मुहुम्मुहुः स्पृशति तं स्मृश्यमानश्च रोदिति। निमीलितालो मूर्द्धस्थे शिरो रोगे न धारयेत् ॥ वस्तिस्थे मूत्रसङ्गात्तौ रुजा तृष्यति मूछेति। विमूत्रसङ्गवैवर्णन-च्छताध्मानान्त्रकूजनैः॥ कोष्ठे दोपान विजानीयात् सर्वत्रस्थांश्च रोदनैः॥ तेषु च यथाभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षीरस पिषा धायाश्च विदध्यात्। क्षीराबादस्यात्मनि धायाश्च; अन्नादस्य कषायादीनात्मन्येव न धात्रयाः। तत्र मासादृद्ध क्षीरपायाङ्क लिपबद्वयग्रहणसम्मितामौषधमात्रां विदध्यात्. कोलास्थिसम्मितां कल्कमात्रां क्षीरानादाय, कोलसम्मितामन्नादायेति। येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदकराः। तेषु तत्कल्कसंलिप्तौ पाययेत शिशु स्तनौ । एक द्वे त्रीणि चाहानि वातपित्तकफवरे ॥ स्तन्यपाय हितं सपिरितराभ्यां यथार्थतः। न च तृष्णाभयादत्र पाययेत शिशु स्तनौ । विरेकर स्तिवमनानाते कुर्याच नात्ययात् ॥ मस्तुलुङ्गक्षयाद यस्य वायुस्ताल्वस्थि नामयेत् । तस्य तुड़ दैन्ययुक्तस्य सपिमधुरकैः शृतम् ॥ पानाभ्यञ्जनयोर्योज्यं शीताम्बूदवे ननं तथा। वातेनाध्मापितां नाभिं सरुजां तुण्डिसंशिताम् ॥ मारुतघ्नः प्रशमयेत् स्नेहस्वेदोपनाहनः । गुदपाके तु बालानां पित्तनीं कारयेत् क्रियाम्। रसाञ्जनं विशेषेण पानालेपनयोहितम्॥क्षीराहाराय सपिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मीपिप्पलीहरिद्राकुष्ठसैन्धवसिद्धम्, क्षीरानादाय मधुकवचापिप्पलोचित्रकत्रिफलासिद्धम्, अन्नादाय द्विपञ्चमूलीक्षीर तगरभद्रदारुमरिचमधुविद्राक्षाद्विब्राह्मीसिद्धम्। तेनारोग्यबलमेधाषि शिशोर्भवन्ति।
अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसंशोभवति नखदशनैर्धात्रीमात्मानश्च परिणुदति दन्तान् खादति कूजति जम्भते भ्र चौ विक्षिपत्यूद्ध निरीक्षते फेनमुवमति सन्दष्टौष्ठः क्रूरो भिन्नामवर्चा दीनार्तस्वरो निशि जागत्ति दुबैलो म्लानाङ्गो मत्स्यच्छुछन्दरिमत्कुणगन्धो यथा पुरा धात्रयाः स्तन्यमभिलपति तथा नाभिलपतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तम् विस्तरेणोत्तरे वक्ष्यामः॥ तदुत्तरे यथा-बालग्रहाणां विज्ञानं साधनश्चाप्यनन्तरम् । उत्पत्तिं कारणञ्चैव सुश्रुतैकमनाः शृणु। स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च । शकुनी रेवती चैव पूतना चान्धपूतना। पूतना शीतनामा च तथैव मुखमण्डिका। नवमो नैगमेयश्च यः पितृग्रहसंशितः। धात्रीमात्रोः प्राक् प्रदिष्टापचाराच्छौचभ्रष्टान्
For Private and Personal Use Only
Page #972
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
शारीरस्थानम् ।
२१३३ मङ्गलावारहीनान् । त्रस्तान् दृष्टांस्तजितान् क्रन्दितान् वा पूजाहेतोहिस्युरेते कुमारान् । ऐश्वर्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैविश्वरूपाः । आप्तं वाक्यं तत् समीक्ष्याभिधास्य लिङ्गान्येषां यानि देहे भवन्ति ॥ शनाक्षः क्षतजसगन्धिकः स्तनविड़ रक्तास्यो दुतवलिनेकपक्ष्मनेत्रः। उद्विग्नः सुललितचक्षुरल्परोदो स्कन्दात्तौ भवति च गाहमुष्टिवर्चाः ॥१॥ निःसंज्ञो भवति पुनर्भवेत् ससंशः संरब्धः करचरणैश्च नृत्यतीव । विण्मूत्रे सृजति विनद्य जम्भमाणः फेनञ्च प्रसृजति तत्सखाभिपन्नः॥॥स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संसाविव्रणपरिपीड़ितः समन्तात् । स्फोटेश्च प्रतततनुः सदाहपाकै विज्ञ यो भवति शिशुः क्षतः शकुन्या ॥३॥ रक्ताक्षो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनात्तः। रेवत्या व्यथिततनुश्च कर्णनासं मृदनाति ध्रुवमभिपीड़ितः कुमारः॥४॥ सस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड़ भिन्नं सृजति च काकतुल्यगन्धिः। छातौ हृषिततनूरुहः कुमारस्तृष्णालभवति च पूतनागृहोतः॥५॥यो टेष्टि स्तनमतिसारकासहिकाच्छभिर्चरसहिताभिरमानः । दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्र याद भिषगिह गन्धपूतनातम् ॥६॥ उद्विग्नो भृशमतिवेपते प्ररुयात् संलीनः स्वपिति च यस्य चान्त्रकूजः। विस्राको भृशमतिसाय्यते च यस्तं जानीयाद भिषगिह शीतपूतनातम् ॥७॥ म्लानाङ्गः सुरुचिरपाणिपादवक्तो बह्वाशी कलुषसिराटतोदरो यः। सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञयः शिशुरथ वक्तमण्डिकातः ॥८॥ यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्द्ध मीक्षमाणः। ज्वर्यंत प्रततमथो वसासगन्धिनिःसंशो भवति हि नैगमेयजुष्टः ॥९॥ प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन मुहुः । तं बालं न चिरादधन्ति ग्रहः सम्पूर्णलक्षणः। विपरीतमतः साध्यं चिकित्सेदचिरादितम् । गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचः। सर्षपान् प्रकिरेत् तेषां तैलैर्दीपञ्च कारयेत्। सदा सन्निहितश्चापि जुहुयाद्धव्यवाहनम् । सर्चगन्धौषधीवीजैर्गन्धमाल्यैरलङ्क तम् । अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्मरन्। नमः स्कन्दाय देवाय ग्रहाधिपतय नमः। शिरसा खाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम्। नीरुजो निर्विकारश्च शिशुम जायतां ध्रुवम् ॥
अथ स्कन्दग्रहपतिषेधं व्याख्यास्यामः। स्कन्दग्रहोपसृष्टानां कुमाराणाञ्च शस्यते। वातघ्नद्रुमपत्राणां निकाथः परिपेचने। तेषां मूलेषु सिद्धश्च तैलमभ्यञ्जने हितम् ॥ सर्वगन्धसुरामण्ड-कैट-वापमिष्यते। देवदारुणि
For Private and Personal Use Only
Page #973
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३४
चरक संहिता ।
जातिसूत्रीयं शारीरम्
रास्तायां मधुरेषु द्रुमेषु च । सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत् । सर्षपाः सर्प निम्मको वचा काकादनी घृतम् ।। उष्ट्राजाविगवाञ्चैव रोमाप्युदधूपनं शिशोः । सोमवल्लीमिन्द्रवल्लीं शमीं विल्वस्य कण्टकान् । मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् || || रक्तानि माल्यानि तथा पताका रक्ताच गन्धा विविधा भक्ष्याः | घण्टा च देवाय बलिर्निवेद्यः सकुक्कुटः स्कन्दग्रहे हिताय ॥ स्थानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात् पुनः शालियवैर्नवैस्तु | अश्रि गायत्राभिमन्त्रिताभिः प्रज्वालनञ्चाहुतिभिश्च वह्नः ॥ ० ॥ रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम् । अहन्यहनि कर्त्तव्या या भिषग्भिरतन्द्रितैः । तपसां तेजसाञ्चैव यशसां वपुषां तथा । निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु । ग्रहसेनापतिदेवो देवसेनापतिर्विभुः । देवसेनारिपुहरः पातु वां भगवान् गुहः । देवदेवस्य महतः पावकस्य च यः सुतः । गङ्गोमाकृत्तिकानाश्च स ते शम् प्रयच्छतु । रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः । रक्तदिव्यवपुर्देवः पातु वां क्रौञ्चसूदनः ॥ १ ॥
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः । विल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः । परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये । सर्व्वगन्धविपकन्तु तैलमभ्यञ्जने हितम् । क्षीरिवृक्षकपाये च काकोल्यादौ गणे तथा । विपक्तव्यं घृतं वापि पानीयं पयसान्वितम् । उत्सादनं वचाहिङ्गयुक्तं स्कन्दग्रहे हितम् । गृधुोलूकपुरीषाणि केशा हस्तिनखा घृतम्। वृषभस्य च रोमाणि योज्यान्युद्धपनेऽपि च । अनन्तां कटुकीं विम्ब मर्कटीञ्चापि धारयेत् । पकापकानि मांसानि प्रसन्नं रुधिरं पयः । भूतौदनो निवेद्यश्च स्कन्दापस्मारिणोऽवटे । चतुष्पथे च कत्तव्यं स्नानमस्य यतात्मना । स्कन्दापस्मारसंक्षो यः स्कन्दस्य दयितः सखा । विशाखसंशश्च शिशोः शिवोऽस्तु विकृताननः ॥ २ ॥
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः । शकुन्यभिपरीतस्य कार्य्यो वैदेवन जानता । वेतसाम्रकपित्थानां निःक्काथः परिषेचने । कषायमधुरैस्तैलं काय्र्यमभ्यञ्जने शिशोः । मधुकोशीरहीवेर - सारिवोत्पलपद्मकैः ।। रोधनियमञ्जिष्ठा-गरिकैः प्रदिहेच्छिशुम् । व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ॥ स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत् । शतावरीमृगचरु-नागदन्तीनिदिग्धिकाः । लक्ष्मणां सहदेवाञ्च बृहतीञ्चापि धारयेत् । तिलतण्डलकं माल्यं हरितालं मनःशिला ॥ बलिरेष करजेषु निवेद्यो
For Private and Personal Use Only
Page #974
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Th
4म अध्यायः ] शारीरस्थानम् ।
२१३५ नियतात्मना। निकुञ्ज च प्रयोक्तव्यं स्नानमस्य यथाविधि ॥ स्कन्दग्रहोपशमनं घृतं तच्चेह पूजितम्। कुर्य्याच विविधां पूजां शकुन्याः कुसुमैः शुभैः॥ अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता। अधोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ॥ दुईशेना महाकाया पिङ्गाक्षी भैरवस्वरा। लम्बोदरी शङ्ककर्णी शकुनी ते प्रसीदतु ॥३॥
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः। अश्वगन्धाजशृङ्गी च सारिया सपुनर्नवा। सहे विदारी च तथा कषायाः सेचने हिताः॥ तैलमभ्यञ्जने कायं कुष्ठे सज्जरसेऽपि वा। धवाश्वकर्णककुभ-धातकीतिन्दुकीषु च ॥ काकोल्यादिगणे चैव पानीयं सपि रिष्यते। कुलत्थाः शङ्खचूर्णश्च प्रदेहाः सागन्धिकाः॥ गृध्रोलूकपुरीषाणि यवा यवफलो घृतम्। सन्ध्ययोरुभयोः काय्यमेतदुद्धपनं शिशोः॥ वरुणारिष्टकमयं रुचकं सेन्दुकं तथा। सततं धारयेच्चापि कृतं वा पौत्रजीविकम् ॥ शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा। बलिनिवेद्यो गोतीर्थ रेवत्यै प्रयतात्मना॥ सङ्गमे च भिषक स्नान कुर्याद धात्रीकुमारयोः। नानावस्त्रधरा देवी चित्रमाल्यानुलेपना ॥ चलत्कुण्डलिनी इमामा रेवती ते प्रसीदतु। लम्बा कराला विनता तथैव बहुपुत्रिका। रेवती सततं माता सा ते देवी प्रसीदतु ॥४॥
अथातः पूतनाप्रतिषेधं व्याख्यास्यामः। कपोतवक्तारलुको वरुणः पारिभद्रकः। आस्फोताश्चैव योज्याः स्युर्यालानां परिषेचने। वचा वयःस्था गोलोमी हरितालं मनःशिला ॥ कुष्ठं सज्जेरसञ्चैव तैलार्थे वर्ग इष्यते । हितं घृतं तुगाक्षीय्यां सिद्धं मधुरकेषु च ॥ कुष्ठतालीशखदिरं चन्दनस्यन्दने तथा। देवदारु वचा हिङ्गु कुष्ठं गिरिकदम्बकः ॥ एला हरेणवश्चापि योज्या उद्धपने सदा। गन्धनाकुलिकुम्भीका-मज्जानो बदरस्य च ॥ कर्कटास्थि घृतञ्चैव धूपनं सपैः सह। काकादनी चित्रफलां विम्बी गुञ्जाश्च धारयेत् ।। मत्स्यौदनञ्च कुति कृशरां पललं तथा। शरावसम्पुटे कृता बलिं शून्यगृहे हरेत् ॥ उच्छिष्टेनाभिषेकेण शिरसि स्नानमिष्यते। पूज्या च पूतना देवी बलिभिः सोपहारकः॥ मलिनाम्बरसंवीता मलिना रुक्षमूर्द्धजा। शून्यागाराश्रिता देवी दारकं पातु पूतना॥ दुद्दर्शना सुदुर्गन्धा कराला मेघकालिका । भिन्नागाराश्रया देवी दारकं पातु पूतना ॥५॥ __ अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः। तिक्तकद्रुमपत्राणां कार्यः काथोऽवसेचने। सुरा सौवीरकं कुष्ठं हरितालं मनःशिला। तथा
For Private and Personal Use Only
Page #975
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३६
चरक-संहिता। (जातिसूत्रीय शारीरम् खर्जरसञ्चैव तैलाथमुपदिश्यते ॥ पिप्पल्यः पिप्पलीमूलं वर्गों मधुरको मधु। शालपर्णी वृहत्यौ च घृतार्थमुपदिश्यते॥ सर्वगन्धैः प्रदहश्च गात्रेष्वक्ष्णोश्च शीतलैः । पुरीष कौक्कुट केशांश्चर्म सपेवचं तथा॥ जीर्णाश्च भिक्षसङ्घाटी धपनायोपकल्पयेत्। कुक्कुटी मकेटी शिम्बीमनन्ताश्चापि धारयत् ॥ मांसमामं तथा पक शोणितञ्च चतुष्पथे। निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः॥ शिशोश्च स्नपनं कुर्यात् सव्र्वगन्धादिकः शुभैः। कराला पिङ्गला मुण्डा कषायाम्बरवासिनी॥ देवी बालमिमं प्रीता संरक्षबन्धपूतना ॥६॥ ' अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः। कपित्थं सुवहां विम्बी तथा विल्वं प्रतीबलाम्। नन्दी भल्लातकीश्चापि परिषेके प्रयोजयेत् ॥ वस्तमूत्रं गवां मूत्रं मुस्तञ्च सुरदारु च । कुष्ठश्च सर्वगन्धांश्च तैलार्थमवचारयेत्॥ रोहिणीवजेखदिर-पलाशककुभवचः। निःकाथ्य तस्मिन् निःकाथे सक्षीरं विपचेद् घृतम् ॥ गृध्रोलकपुरीपाणि वस्तगन्धामहेस्वचः। निम्बपत्राणि मधुकं धूपनार्थे प्रयोजयेत् ॥ धारयेदपि लम्बाश्च गुञ्जां काकादनी तथा। नयां मुदगकृतश्चान्नस्तर्पयेच्छीतपूतनाम् ॥ देव्यै देयश्चोपहारो वारुणी रुधिरं तथा। जलाशयान्ते बालस्य स्त्र पनञ्चोपदिश्यते॥ मुद्गौदनाशना देवी सुराशोणितपायिनी। जलाशयालया देवी पातु खां शीतपूतना ॥७॥ ___ अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः। कपित्थविल्वतर्कारीवांशीगन्धर्वहस्तकाः। कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने । स्वरसभृक्षाणां तथाजह रिगन्धयोः। तैलं वसाञ्च संयोज्य पचेदभ्यञ्जन शिशोः ॥ मधुलिकायां पयसि तुगाक्षीय्यां गणे तथा। मधुरे पञ्चमूले च कनीयसि घृतं पचेत् ॥ वचा सज्जरसः कुष्ठं सर्पिश्चोळू पने हितम्। धारयेदपि जिह्वाश्च चापचीरल्लिसर्पजाः॥ वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा। मनःशिलाञ्चोपहरेद्गोष्ठमध्ये बलिं तथा ॥ पायसं सपुरोडाशं बल्यर्थमुपहारयेत्। मत्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ॥ अलङ्क ता रूपवती सुभगा कामरूपिणी। गोष्ठमध्यालयरता पातु खां मुखमण्डिका ।। ८॥
अथातो नैगमेयपतिषेधं व्याख्यास्यामः। विल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने। सुरासोचीरधान्याम्लैः परिषेकश्च शस्यते॥ प्रियङ्गसरलानन्ता-शतपुष्पाकुटन्नटैः। पचेत् तैलं सगोमूत्रैर्दधिमस्खम्लकाजिकैः ।। पञ्चमूलद्वयकाथे क्षीरे मधुरकेषु च। पचेद् घृतश्च मेधावी खजूरी
For Private and Personal Use Only
Page #976
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हम अध्यायः !
शारीरस्थानम् ।
२१३७
मस्तकेऽपि च ॥ वचां वयःस्थां गोलोमीं जटिलां वापि धारयेत् । उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम् ॥ सिद्धार्थकवचाहिङ्गु-कुष्ठञ्चैवाक्षतैः सह । भल्लातकाजमोदाच हितमुद्धपनं शिशोः ॥ मर्कटोलकगृधाणां पुरीषाणि नवग्रहे । धूपः मुझे जने कार्यो बालस्य हितमिच्छता । तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि । कुमारपितृमेषाय वृक्षमूले निवेदयेत् ॥ अधस्ताद् वटवृक्षस्य स्त्रपनञ्चोपदिश्यते । बलिं न्यग्रोधमूलेषु तिथौ षष्ठयां निवेदयेत् ॥ अजाननश्चलाक्षिः कामरूपी महायशाः । बाळं पालयिता देवो नैगमेयोऽभिरक्षतु ॥ ९ ॥
अथातो ग्रहाणामुत्पत्तिं व्याख्यास्यामः । नव स्कन्दादयः प्रोक्ताः बालानां य इमे ग्रहाः । श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः । एते गुहस्य रक्षार्थं कृत्तिकोमानिशूलिभिः । सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ॥ स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः । गङ्गोमाकृत्तिकानाञ्च ते भागा राजसा मताः । नैगमेयस्तु पार्श्वत्या सृष्टो मेषाननो ग्रहः । कुमारधारी देवस्य गुहस्यात्मसमः सखा स्कन्दापस्मारसंज्ञो यः सोऽग्रिनाग्निसमदुतिः । स च स्कन्दसखा नाम विशाख इति चोच्यते ॥ स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा । विभर्त्ति चापरां संज्ञां कुमार इति स ग्रहः ॥ बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः । मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्त्तते ॥ कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः । गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ॥ ततो भगवति स्कन्दे सुरसेनापतौ कृते । उपतस्थुग्रहाः सर्व्वे दीप्तशक्तिधरं गुहम् ।। ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै । तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् । ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् । तिर्य्यग्योनिं मानुषश्च देवञ्च त्रितयं जगत् । परस्परोपकारेण वर्त्तते धाय्र्यतेऽपि च ॥ देवा मनुष्यान् प्रीणन्ति तिर्य्यग्योनींस्तथैव च । वत्तमानैर्यथाकालं शीतवर्षोष्ममारुतैः ॥ इज्याञ्ज लिनमस्कार जपहोमत्रतादिभिः । नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् ॥ भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते । तद् युष्माकं शुभा वृत्तिर्वालेष्वेव भविष्यति ॥ कुलेषु येषु नेज्यन्ते देवाः पितर एव च । ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा ॥ fagentertaiचेषु परपाकोपभोजिषु । उच्छिन्नवलिभिक्षेषु भिन्नकांस्योपभोजिषु ॥ गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः । तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति । एवं ग्रहाः समुत्पन्ना बालान् गृहन्ति चाप्यतः ।
२६८
For Private and Personal Use Only
Page #977
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३८
चरक-संहिता। जातिसूत्रीयं शारीरम् ग्रहोपसृष्टा वालास्तु दुश्चिकित्स्यतमा मताः॥ वैकल्यं मरणश्चाशु ध्रवं स्कन्दग्रहे मतम् । स्कन्धग्रहोऽत्युग्रतमः सबैष्वेव यतः स्मृतः॥ अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते ॥ इति ।
अथ रावणकृतकुमारतन्त्रे नन्दाप्रभृतिद्वादशमातृका बालग्रहा उक्ताः प्रतिकाराश्च तासाम् । तद् यथा-प्रथमे दिवसे मासि वर्षे वा गृह्णाति नन्दा नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः। अशुभशब्द मुञ्चत्यात्कारश्च भवति स्तन्यं न गृह्णाति। बलिं तस्याः प्रवक्ष्यामि येन सम्पद्यते शुभम् । नदुरभयतटमृत्तिकां गृहीखा पुत्तलिकां कृता शुक्लभक्तं शुक्लपुष्पं सप्त ध्वजाः सप्त प्रदीपाः सप्त स्वस्तिकाः । सप्त शष्कुलिकाः सप्त जम्बुड़िका गन्धं धूपं ताम्बलं मत्स्यं मांसं सुरामग्रभक्तञ्च पूर्वस्यां दिशि चतुष्पथे मध्याह्न बलिर्दातव्या । अश्वत्थपत्रं कुम्भे प्रक्षिप्य बालं शान्तुादकेन स्नापयेत्। रसोनसिद्धार्थमेषशृङ्गनिम्बपत्रशिवनिर्माल्यैर्वालं धूपयेत् । अनमो रावणाय हन हन मुश्च मुञ्च स्वाहा । चतुथ दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । १। द्वितीये दिवसे मासे वर्षे वा गृह्णाति सुनन्दा नाम मातृका । सया गृहीतमात्रस्य प्रथमं भवति ज्वरः । चक्षुरुन्मीलति गात्रमुद्वेजयति न शेते क्रन्दति स्तन्यं न गृह्णात्यात्कारश्च भवति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । तण्डुलं हस्तपृष्ठे के गृहीखा दधिगुड़घृतमिश्रितं शरावैकं गन्धं ताम्बूलं पीतपुष्पं पीतसप्तध्वजाः चखारः प्रदीपा दश स्वस्तिकाः मत्स्यमांससुरातिलचूर्णञ्च पश्चिमस्यां दिशि चतुष्पथे वलियः, दिनानि त्रीणि सन्ध्यायाम् । ततः शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यसिद्धार्थमार्जारलोमोशीरकबालकतैध पं दद्यात् । ॐ नमो रावणाय हन हन मुञ्च मुश्च ह फट स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । २। तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतना नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्वेजयति स्तन्यं न गृह्णाति मुष्टिं वनाति क्रन्दत्यद्ध निरीक्षते। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्। नदुरभयतटमृत्तिकां गृहीखा पुत्तलिकां कृता गन्धं ताम्बूलं रक्तपुष्पं रक्तचन्दनं रक्तसप्तध्वजाः सप्त प्रदीपाः सप्त स्वस्तिकाः पक्षिमांसं मुराग्रभक्तश्च दक्षिणस्यां दिश्यपराह्ने चतुष्पथे बलिदेयः। शिवनिर्माल्यसर्षपगुग्गुलुनिम्बपत्रमेषशृङ्गैदिनत्रयं धृपयेत् । ॐ नमो रावणाय हन हन मुञ्च मुश्च त्रासय त्रासय स्वाहा। चतुर्थे दिवसे ब्राह्मणान
For Private and Personal Use Only
Page #978
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
२१३६ भोजयेत्, नतः सम्पद्यते शुभम् । ३। चतुथ दिवसे मासे वर्ष वा गृह्णाति मुखमुण्डतिका नाम मातृका । तया गृहीतमात्रस्य प्रथमं भवति उवरः। ग्रीवां नमयति चक्षुरुन्मीलति स्तन्यं न गृह्णाति रोदिति स्वपिति मुष्टिं वनाति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्। नदुप्रभयतटमृत्तिकां गृहीला पुत्तलिकां कृखोत्पलपुष्पगन्धताम्बूलं दश वजाश्चखारः प्रदीपाः त्रयोदश स्वस्तिका मत्स्यमांससुराग्रभक्तश्चोत्तरस्यां दिश्यपराहे चतुष्पथे बलियः । ॐ नमो रावणाय हन हन मुश्च मुश्च स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । ४ । पञ्चमे दिवसे मासे वर्षे वा गृह्णाति कटपूतना नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्रेजयति स्तन्यं न गृह्णाति मुष्टिश्च बनाति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । कुम्भकारचक्रमृत्तिकां गृहीला पुत्तलिकां कृखा गन्धं ताम्बूलं शुक्लौदनं शुक्लपुष्पं पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च वटकाः ऐशान्यां दिशि बलियः । शान्त्युदकेन नापयेत् । शिवनिर्माल्यसर्पनिर्मोकगुगगुलुनिम्बपत्रवालकघृतेधूपं दद्यात्। ॐ नमो रावणाय चूर्णय चूर्णय स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् । ततः सम्पद्यते शुभम् । ५ । षष्ठे दिवसे मासे वर्षे वा गृह्णाति शकुनिका नाम मातृका । तया गृहीत. मात्रस्य प्रथमं भवति ज्वरः। गात्रभेदश्च दर्शयति दिवा रात्रावुत्थानं भवत्यूद्ध निरीक्षते। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां कृता शुक्लपुष्पं रक्तपुष्पं पीतपुष्पं गन्धं ताम्बूलं दश प्रदीपाः । पीतदशध्वजाः दश स्वस्तिका दश वटकाः क्षीरजम्बुड़िका मत्स्यमांससुरानभक्तश्चाग्नेय्यां ग्रामनिष्क्रान्ते मध्याह्न बलिं दद्यात् । शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यरसोनगुग्गुलुसर्पनिमौकनिम्बपत्रघृतेषू पयेत् । . नमो रावणाय हन हन मुश्च मुश्च स्वाहा। चतुथ दिवसे ब्राह्मणान भोजयेत्, ततः सम्पद्यते शुभम्। ६ । सप्तमे दिवसे मासे वर्षे वा गृह्णाति शुष्करेवती नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्वेजयति मुष्टिं बध्नाति रोदिति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । रक्तपुष्पं शुक्लपुष्पं गन्धं ताम्बूलं रक्तौदनं कुशरां त्रयोदश स्वस्तिकास्त्रयोदश शष्कुलिका जम्बुड़िकाः। मत्स्यमांससुरास्त्रयोदश रक्तध्वजाः पञ्च प्रदीपाः पश्चिम दिशि ग्रामनिष्क्रामेऽपराहे वृक्षमाश्रित्य बलिं दद्यात् । शान्त्युदकेन स्नापनं गुग्गुलुमेषशृङ्गसर्षपोशीरबालकघृतधू पयेत् । ॐ
For Private and Personal Use Only
Page #979
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४०
चरक-संहिता। जातिसूत्रीयं शरीरम् नमो रावणाय दीप्ततेजसे हन हन मुश्च मुश्च स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् । ततः स्वस्थो भवति बालकः । ७। अष्टमे दिवसे मासे वर्षे वा गृह्णात्याय्यका नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गृधगन्धः पूतिगन्धश्च जायते आहारञ्च न गृह्णाति उद्वेजयति गात्राणि । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्। रक्तपीतध्वजाश्चन्दनं पुष्पं शष्कुल्यः पर्पटिकाः मत्स्यमांसजम्बुड़िकाः सुराः प्रत्यूषे बलिदेयः । ॐ रावणाय त्रैलोक्यविद्रावणाय चतुहिशमोक्षणाय ज्वल ज्वल हन हन दह दह ॐ ह्रीं फट फट् स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । ८ । नवमे दिवसे मासि वर्षे वा गृह्णाति मूतिका नाम मातृका । तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । नित्यं छर्दिर्भवति गात्रभङ्गं दर्शयति मुष्टिं बध्नाति खापो भवति। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । नदुप्रभयतटमृत्तिकां गृहीखा पुत्तलिकां कृषा शुक्लवस्त्रेणावेष्टयेत् । शुक्लपुष्पं गन्धं ताम्बूलं शुक्लत्रयोदश ध्वजाः त्रयोदश प्रदीपाः त्रयोदश स्वस्तिकाः। त्रयोदश पूपिकाः त्रयोदश मत्स्यपोलिका मत्स्यमांससुरा उत्तरदिग्भागे ग्रामनिष्क्रामे बलिदतिव्यः। शान्त्युदकेन स्नापयेत्। गुग्गुलुनिम्बपत्रगोशृङ्गश्वेतसपंपघृतधूपयेत् । ॐ नमो रावणाय चतुर्भुजाय हन हन स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः स्वस्थो भवति बालकः । ९। दशमे दिवसे मासे वर्षे वा गृह्णाति निता नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्वेजयति आत्कारश्च भवति रोदिति मूत्रं पुरीपश्च भवति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पारावारमृत्तिकां गृहीखा पुतलिकां कृखा गन्धं ताम्बूलं रक्तपुष्पं रक्तचन्दनं पञ्च वर्णाः पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च स्वस्तिकाः पञ्च पूपिकाः मत्स्यमांससुरा वायव्यां दिशि बलिं दद्यात्। काविष्ठागोमांसगाशृङ्गरसोनमार्जारलोमनिम्बपत्रघृतै पयेत् । ॐ नमो रावणाय चूर्णितहस्ताय मुश्च मुश्च स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । १० । एकादशे दिवसे मासे वर्ष वा गृह्णाति पिलिपिछिका नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः। आहारं न गृह्णात्यूद्ध दृष्टिभवति आतकारश्च भवति। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां कृखा रक्तचन्दनरक्तां तस्या मुखौं दुग्धेन सेचयेत् । पीतपुष्पं गन्धं ताम्बूलं पीतसप्तध्वजाः सप्त प्रदीपा अष्टौ वटका अष्टौ शष्कुल्यो मत्स्य
For Private and Personal Use Only
Page #980
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२१४१ + रोगे त्वरोगवृत्तम् आतिष्ठेद् देशकालात्मगुणविपर्ययेण वर्तमानः। क्रमेणाला यानि परिवत्योपयुञ्जानः सळण्यहितानि वर्जयन् तथा बलवर्णशरीरायुषां सम्पदमाप्नोतीति ॥ ५७ मांससुराः पूर्वस्यां दिशि बलिं दद्यात् । शान्त्युदकेन स्नापन, शिवनिर्माल्यगुग्गुलुगोशृङ्गसर्प निर्मोकघृतैर्धू पयेत्। ॐ नमो रावणाय मुश्च मुश्च स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । ११ । द्वादशे दिवसे वर्षे वा गृह्णाति कामुका नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । विहस्य वादयति करेण तज्जयति गृहाति कामयति निश्वसिति मुहुर्मुहुः। आहारं न करोति कृशताऽस्य च भवति। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । क्षीरेण पुत्तलिकां कृखा गन्धं ताम्बूलं शुक्लपुष्पं शुक्लसप्तध्वजाः सप्त प्रदीपाः सप्त शष्कुलिकाः करम्भकेण बलिं दद्यात् । शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यगुगगुलुसर्पनिम्मोकसर्षपघृतेधूपयेत् । ॐ नमो रावणाय मुश्च मुञ्च हन हन स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । १२ । इति रावणकृतकुमारतन्त्रम् ।
नन्वेवंविधिना खारोग्ये सति किं विधेयमित्यत आह-रोगे खित्यादि। अरोगत्तं स्वस्थवृत्तम् उक्तं यावत् तावदातिष्ठेत्। ननु यस्यानायुष्याणि सात्म्यानि तस्य स्वास्थ्यवृत्तास्थानं कथं स्यादित्यत आह-देशेत्यादि । देशस्य गुणतः कालस्य गुणतः आत्मनश्च गुणतो विपर्ययशालिवाहाराचारादिषु वत्तेमानः शिशुः। नन्वेवं वर्तमानः शिशुः किं कुर्यादित्यत आहक्रमेणेत्यादि। क्रमेण परिवर्त्य देशगुणविपरीतान् कालगुणविपरीतान् आत्मगुणविपरीतांश्च आहारविहारादीन् क्रमेण त्यक्त्वा सात्म्यानि देशकालात्मगुणसमानि उपयुञ्जानः सन् अहितानि वर्जयंश्च सन् तथा उक्तप्रकारवलवर्णशरीरायुषां सम्पदम् आमोति ॥ ५७ ॥ करोतीति शङ्करम् । देशकालेत्यादौ 'आत्म'शब्देन शरीरमुच्यते, तेन देशस्य तथा कालस्य शरीरस्य च यो गुणः शीतादिः। शुद्धिपरिहाराचारादिसेवायां वर्तमानः स्वस्थवृत्तं कुर्यात् । अन्यत्रापि स्वस्थवृत्ते प्रोक्तम्,- देशकालादिगुणविपरीताहारविहाराः सात्म्या भवन्तीति । क्रमेण नवेगान्धारणीयोक्तेन "उचितादहिताद श्रीमान् क्रमशो दिरमेन्नरः” इत्यादिस्वस्थवृत्तोक्तेन
+ भरीगेप्यरोगवृत्तमिति चक्रः ।
For Private and Personal Use Only
Page #981
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४२
चरक-संहिता। जातिसूत्रीयं शारीरम् एवमेनं कुमारम् आ यौवनप्राप्नेर्धर्थिकौशलागमनादनुपालयेत्। इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम् । तदाचरन् यथोक्तैर्विधिभिः पूजां यथेष्टं लभतेऽनसूयकः इति ॥ ५८॥
तत्र श्लोको। पुत्राशिषां कार्म समृद्धिकारक यदर्थमेतन्महदर्थसंहितम् । तदाचरन् ज्ञो विधिभिर्यथातथं
पूजां यथेष्टं लभतेऽनसूयकः॥ गङ्गाधरः-नन्वेवमातिष्ठेत् कियन्तं कालमित्यत आह-एवमेनमित्यादि। एवमुक्तप्रकारेण एनं कुमारम् आ यौवनप्राप्तेः षोड़शाब्दायु प्रमाणपूर्तिपय्येन्तमनुपालयेत्। कस्मादित्यत आह-धर्मत्यादि । धर्थियोः विषययोः साधनाय यत् कौशलं तस्यानुपगमः शैशवे। तस्माद् आ यौवनप्राप्तेरेवमेनं कुमारमनुपालयेदिति भावः। अध्यायमुपसंहरति-इति पुत्राशिषामित्यादि। पुत्रस्य आशिषाम् आशासनानां शुभवाञ्छानां समृद्धिः सत्फलं तत्करम् । सदाचरन् तत् पुत्राशिषां समृद्धिकरं कर्माचरन् पुरुषः यथोक्तैरुक्तविधिमनतिफम्याचरन् अनसूयको लोके परानसूयकः पूजां मानमर्यादादिकां यथेष्टां स्वाभिलषितां लभते। इति सत्पुत्रलाभफलम् ॥५८॥ .. गङ्गाधरः-एतमर्थ श्लोकेनाह-तत्र श्लोकावित्यादि । अर्थसंहितं प्रयोजनसहितं महदेतत् पुत्राशिषां समृद्धिकारकं कर्म यदर्थ भवति, विधिभिः उक्त विधानस्तत् कर्माचरन्नम्यारहितो शः पण्डितो ययायथं यथायोग्यं क्रमेणोपयुजान इत्यर्थः। तथा वस्स्वन्तरसात्म्यसेवायामपि बालश्चैवमेव भवतीति व्याख्यानम् । स्वस्थवृत्ताचरणफलमाह-तथेत्यादि ॥ ५५-५७ ॥
चक्रपाणिः-पुत्राशिषां समृद्धिकरमिति पुत्रप्रार्थनानुरूपफलकरमित्यर्थः। पुनाशिषामित्यध्यायार्थसंग्रहश्लोकः । 'ज्ञः' इति पुरुषविशेषणं प्राधान्यात कृतम्। तेन पूजामेव लभते,
For Private and Personal Use Only
Page #982
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
शारीरस्थानम्। २१४३ शरीरं चिन्त्यते सर्व दैवमानुषसम्पदा। सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते ॥ ५६ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते शारीरस्थाने
जातिसूत्रीयं शारीरं नाम अष्टमोऽध्यायः ॥८॥ इत्याचार्यचरकमुनिविरचितायां संहितायां शारीरस्थानक चतुर्थं समाप्तम्। शारीरस्थानमेकपिण्डन श्लोकानाम् एकोनपञ्चाशदुत्तराणि नवशतानि । अङ्कन ६४६ ।
इति शारीरस्थानम् ॥ ४॥ यथेष्टं स्वाभिलषितां पूजां लभते इत्यर्थः। अथास्य स्थानस्य शारीरस्य निरुक्तिमाह--शरीरमित्यादि। यतो यस्माद्धतोः सर्वभावैर्महदहङ्कारादिभिविशिष्टं दैवमानुषसम्पदा च विशिष्टं शरीरं सर्च चिन्त्यते तस्माद्धेतोः शारीरस्थानमुच्यते। दैवसम्पदस्तु शरीरे परमात्मादिकाः। मानुषसम्पदस्तु पुरुषकारादिकाः॥ ५९॥
अध्यायं समापयति--अग्नीत्यादि। जातिसूत्रीयं नाम शारीरं कौमारभृत्य तन्त्र स्थानं समापयति- इत्याचार्येत्यादि । इति वैद्यश्रीगङ्गाधरकविराजकविरत्न विरचिते चरकजल्पकल्पतरौ चतुर्थस्कन्धे
शारीरस्थानजल्पे जातिमूत्रीयशारीरजल्पाख्याष्टमी शाखा ॥८॥
इति चरकजल्पकल्पतरौ शारीरस्थानजल्पश्चतुर्थस्कन्धः ॥ ४ ॥ पुत्रस्यात्यन्तप्राधान्यं वहतीत्यनसूयकः । शारीरस्थानशब्दव्युत्पत्तिदर्शक श्लोकं पठन्ति-शरीरमित्यादि। तच व्यक्तार्थमेव ॥ ५४४५९ ॥ इति महामहोपाध्याय चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरक
तात्पीटीकायां शारीरस्थाने जातिसूत्रीयं शारीरं नाम भष्टमोऽध्यायः ॥ ८॥
॥ श्रीः ॥
For Private and Personal Use Only
Page #983
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #984
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
इन्द्रियस्थानम् ।
प्रथमोऽध्यायः। अथातो वर्णस्वरीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ गङ्गाधरः-अथ जातिसूत्रीये बालानामायुषः परीक्षार्थ लक्षणानि संक्षेपतो व्याख्यातानि, पुनस्तेषामरिष्टलक्षणानि चिकित्सायामुपयोगाय भवन्तीत्यतः शारीरस्थानानन्तरमिन्द्रियस्थानमारभते। उक्तं हि सुश्रुत-"फलाग्निजलदृष्टीनां पुष्पधूमाम्बुदा यथा। ख्यापयन्ति भविष्यत्त्वं तथारिष्टानि पञ्चताम् । तानि सौक्ष्म्यात् प्रमादाद वा तथैवाशुव्यतिक्रमात्। गृह्यन्ते नोदतान्यज्ञ मुमूर्षाने खसम्भवात् । ध्रुवन्तरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः। रसायन-तपो-जप्य
चक्रपाणिः-शारीरे चिकित्साधिकरणं शरीरं प्रतिपाद्य चिकित्सा व्यक्तव्या, सा च साध्यरोगे ध्यक्तव्या नासा व्यरोगे। यदुक्तं "स्वार्थविद्यायशोहानिमुपक्रोशमसंग्रहम् । प्राप्नुयानियतं वैद्यो योऽसाध्यं समुपावरेत्" इति। न च रिष्टप्रतिपत्तिमन्तरा साध्यत्वप्रतिपत्तिरिति रिष्टपतिपादकमिन्द्रियस्थानमेव चिकित्सास्थानात् प्रागुच्यते। तस्यान्तर्गस्य लिङ्गं रिष्टाख्यमिन्द्रियम्, यदुक्तं व्याकरणे "इन्द्रियं रिष्टम्" इत्यादि। तस्येन्द्रियस्य स्थानमिन्द्रियस्थानम् । अत्रापि चेन्द्रियस्थाने वक्तव्ये व्यक्ततमरिष्टाभिधायकतया वर्णस्वरीयमिन्द्रियमुच्यते । अत्र हि यानि रिष्टानि वक्तव्यानि, तानीतररिष्ठेभ्यश्चक्षुरादिग्राह्यतया व्यक्ततमानि । वर्णस्वरावधिकृत्य कृतो वर्णस्वरीयः ।
For Private and Personal Use Only
Page #985
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४६
चरक-संहिता। (वर्णस्वरीयमिन्द्रियम् इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चतुश्च श्रोत्रञ्च घ्राणञ्च रसनश्च स्पर्शनश्च सत्वञ्च भक्तिश्च शौचञ्च तत्परैर्वा निवार्यते। नक्षत्रपीड़ा बहुधा यथा कालाविपच्यते। तथैवारिष्टपाकश्च ब्रुवते बहुधा जनाः। असिद्धिमाप्नुयाल्लोके प्रतिकुवेन् गतायुषः। अतो रिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ॥” इति। अथात इत्यादि। अथ जातिमूत्रीयानन्तरमतोऽरिष्टलक्षणानां चिकित्सायामुपयोगात् वर्णस्वरीयं वर्णश्च स्वरश्चेति परीक्षितुमधिकृत्य कृतोऽध्यायस्तं तथा। इन्द्रियम् इन्द्रः प्राणस्तस्य लिङ्गम् इतीन्द्रियं रिष्टम् । अथवा इन्द्रोऽन्तरात्मा तस्य लिङ्गमिति इन्द्रियं रिष्टमरिष्टमित्यनान्तरम् । व्याकरणे हुक्तमिन्द्रिय. मिन्द्रियलिङ्गमिति ॥१॥
गङ्गाधरः-इहेत्यादि। खलुशब्दो व्याक्यालङ्कारे। वणश्चति बुद्धीन्द्रियाणां मध्ये बहुविषयत्वेन चक्षुषः प्राधान्यात् शीघ्रतरग्रहणलाच चाक्षुषमावस्य परीक्षार्थ पूर्व वर्णश्चेत्युक्तम्। अत्र वर्णशब्देनोपलक्षणात् रौक्ष्यादयो गृह्यन्ते । वक्ष्यते ह्यत्रव वर्णग्रहणेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याता इति कश्चित्, तन्न ; वर्णस्वरमधिकृत्य ग्लानिहर्षरौक्ष्यादेः परीक्ष्यत्वेन निर्देशात् । स्वरश्चेति । शारीरभावान्तरमपेक्ष्याशुस्वरस्य श्रावणलात् रूपतोऽनाशुग्रहणाद रूपादनन्तरं गन्धरसादेः पूर्वमुपादानम्। एवमाशुशानादुत्तरोत्तरेषामनाशुवोधादुपादानं बोध्यम् । सत्त्वञ्चेति मनः। भक्तिरिच्छा शीलता साहजिकी त्ता। शौचं इन्द्रियस्य रिष्टरूपस्य प्रतिपादकोऽध्याय इन्द्रियस्तं व्याख्यास्यामः । एवमन्यत्रापि पुष्पितक. मिन्द्रियमित्याद्यपि इन्द्रियविशेपणं व्याख्येयम् ॥ १॥
चक्रपाणिः-इन्द्रियस्थानप्रतिपादंघ कृत्स्नं विषयमाह-इहेत्यादि । इहेन्द्रियस्थाने। 'खलु'शब्दो वाक्यालङ्कारे। इह यद्यपीन्द्रियाण्येव विषयवर्णादिग्राहकतया अग्रे वक्तुं युज्यन्ते, तथापि तेषामतीन्द्रियत्वेन न तदाश्रयरिष्टानां व्यक्तत्वम् । तेन प्रत्यक्तानि वर्णादीन्येवेति प्रव्यक्तस्ष्टिाधिकरणान्यग्रेऽभिधीयन्ते, वर्णादिष्वपि च यथा व्यक्तत्वं तथा पूर्वनिपातः। मेघादिशब्दस्तु यद्यपि वर्णादपि व्यक्तस्तथापि शब्दविशेष एवेह चात्मादिसम्पाद्यः 'स्वर'शब्दाभिधेयो रिष्टाधिकरणत्वेनाभिमतः, स च वर्णापेक्षयाऽव्यक्त एव। इहेत्यादावसमासेन वर्णादीनां प्रत्येकमपि रिष्टाधिकरणत्वं दर्शयति । समासे हि समुदायस्य रिष्टाधिकरणकतया परीक्षितव्यत्वं शङ्केत। वर्णशब्देन च वर्णसहचरिताश्चक्षुर्माह्या रौक्ष्यादयोऽपि गृह्यन्ते। अत एव वर्णप्रस्ताव एध वक्ष्यति यत् 'वर्णग्रहणेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः' इति । स्वरादिग्रहणेन च स्वराधभावाऽपि गृह्यते । सेन मलिपर्व शब्दाभाषगन्धाभाधादयो रिष्टान्यवधुध्यन्ते। स्पर्शग्रहणेन च स्पर्शोपलभ्य
For Private and Personal Use Only
Page #986
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः इन्द्रियस्थानम् ।
२१४७ शीलश्चाचारश्च स्मृतिश्च प्रकृतिश्च विकृतिश्चाकृतिश्च मेधा च बलञ्च ग्लानिश्च हर्षश्च रौक्ष्यश्च स्नेहश्च तन्द्रा चारम्भश्च गौरवञ्च लाघवश्च गुणश्च आहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च पूर्वरूपश्च वेदनाश्चोपद्रवाश्च छाया च प्रतिच्छाया च शुचिता। शीलं शीलनं सहजत्तम्। आचार आचरणं परम्परया शिक्षितव्यवहारः। स्मृतिः स्मरणम् । प्रकृतिः स्वभावः । विकृतिः सत्त्वशरीरयोः वैकृत्यम् । आकृतिराकारः शरीरस्य। मेधा धारणावती बुद्धिः। ग्लानिः अहर्षः । तन्द्रा निदैव । आरम्भः क्रियासु प्रवृत्तिः । गौरवं गुरुताधाबादीनाम् । लाघवं लघुता शरीरस्य । गुणश्चेति शारीरो गुणो मृदुतीक्ष्णशीतोष्णादयः । तत्र प्राधान्यात गौरवलाघवे पृथगुक्ते। आहारश्चेति अशितादिचतुविधोऽभ्यवहारः। विहारो विहरणम्। आचारस्तु शिक्षया व्यवहार उक्तस्तेनास्य भेदः। आहारपरिणामश्चेत्यभ्यवहतस्य परिणतिः। उपायो व्याधिपतिकाराय यो य उपायस्तत्सौष्ठवासौष्ठवाभ्यां शुभाशुभफलात्। अपायो व्याधेनिवृत्तिः। व्याधिः ज्वरादिव्याधिरेव । वेदनाः सुखदुःखे। छाया देहस्य च्छविः। काठिन्यायवबोधः। सत्त्वं मनः सत्त्वविकृतेरुदाहरणम् यथा-"औत्सुक्यं भजते सत्त्वं चेतोभिः आविशत्यपि" इत्यादि। भक्तिरिच्छा। शीलं सहजवृत्तम्। आचारः शास्त्रशिक्षाकृतो व्यवहारः। भक्तपादयो यद्यपि सत्वविकारत्वेन सत्वग्रहणेनैव लभ्यन्ते, यदुक्तम्-"भक्तिः शीलं शौचं द्वषः स्मृतिर्मोहस्त्यागो मात्सर्ये भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्णंव माईवं गाम्भीर्य्यमनवस्थितमित्येवमादयः सत्त्वविकाराः” इति, तथापि भक्तयादीनामपि पृथगरिष्टाधिकरणत्वेन इह पृथक्करणम् । निद्रादौर्बल्यात् तन्द्रेति 'तन्द्रा'शब्देन निद्रोच्यते । अत्र च रिष्टमुक्तम् , यथा"निद्रा नित्या भवति न वा" इति। आरम्भ इति अरिष्टव्याध्युत्पादारम्भः। यदुक्तम्,"श्वयथुर्यस्य कुभिस्थो हस्तपादं प्रधावति" इत्यादि। गौरवे रिष्टं यथा--"निष्ठूरतज्ञ पुरीषञ्च रेतश्चाम्भसि मजति" इत्यादि। लाघवे रिष्टं गुरुणामङ्गानां लाघवं ज्ञेयम्। गुणारिष्ठम्, यथा"गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः। विपर्यासेन लक्ष्यन्ते स्थानेष्वन्येषु तद्विधाः" इति । आहाररिष्टं यथा-"आहारमुपयुञ्जानो भिषजा सूपकल्पितम्" इत्यादि। आहारपरिणामरिष्टं यथा-"टुब्बलो बहु भुङ्क्ते यः प्राग भुक्तादन्नमातुरः। अल्पमूत्रपुरीषश्च" इति। उपाय उपगमनं व्याधिमेलक इत्यर्थः, यदुक्तम्- "सहसा ज्वरसन्तापस्तृष्णा मूर्छा बलक्षयः। विश्लेषणच सन्धीनाम्" इति । व्याध्यपगमनमपायः यदुक्तम्-'यं नरं सहसा रोगो दुर्बलं परिमुञ्चति" इत्यादि । व्याधिश्चेति व्याधिरेव रिष्टं यथा-"वाताष्ठीला सुसंवृत्ता दारुणा हृदि तिष्ठति” । इति। छाया भौतिकी पञ्चरूमा। प्रतिच्छाया तु देहछायावत् नेत्रकुमारिकापि प्रतिच्छायारूपापि
For Private and Personal Use Only
Page #987
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४८
चरक-संहिता। वर्गस्वरीयमिन्द्रियम् स्वप्नदर्शनञ्च दूताधिकारश्च पथि चौत्पातिकश्चातुरकुले भावावस्थान्तगणि च भेषजञ्च भेषजप्रवृत्तिश्च भेषजाधिकारयुक्तिश्च, इति परीक्ष्याणि भवन्ति प्रत्यनानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा। तत्र खल्वेषां परीक्ष्याणां कानिचित् पुरुषानाश्रितानि भवन्ति, कानिचिच्च पुरुषसंश्रयाणि। तत्र यानि पुरुषानाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि प्रकृतितो विकृतितश्च ॥२॥
प्रतिच्छाया लोके या तु छायेत्युच्यते। दूताधिकारः आतुरस्य चिकित्साथ वैद्यानयनाय यो गच्छति स दूतस्तस्याधिकारस्तद्गतचेष्टादिः। पथि वैद्यस्य तदातुरचिकित्सार्थं गच्छतः पथि उत्पातकरभावदर्शनम्। आतुरकुले च आतुरस्यामात्यस्वगणेषु शुभाशुभसूचकानि यानि यानि भावावस्थान्तराणि । भेषजं ताधिहितमौषधम्। भेषजत्तिस्तस्मिन् व्याधौ प्रयुक्तस्य भेषजस्य शरीरे प्रवृत्तिः क्रिया। भेषजानामधिकारस्य तद्भपजस्य स आतुरोऽधिकारी वा न वेति भेषजाधिकारे युक्तिः। इति वर्णादीनि आयुषः प्रमाणावशेष जिज्ञासमानेन ज्ञातुमिच्छता भिषजा प्रत्यक्षानुमानोपदेशैः परीक्ष्याणि भवन्ति । नन्वेतानि कथं परीक्षितव्यानि भिषजा इत्यत आह--तत्रेत्यादि। एषां वर्णादीनां मध्ये कानिचिद् दूताधिकारादीनि। पुरुषं यस्यायुषः प्रमाणावशेषो जिज्ञास्यः तम्। कानिचित् वर्णादीनि उपदेशतः प्रश्नादितः युक्तितः ग्रहीतव्या। अयञ्च च्छायादिभेदः पन्नरूपीयेन्द्रिये दर्शयितव्यः। आतुरकुले भावावस्थारिष्टं यथा-"अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च। भिषङमुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥” इत्यादि। भेषजसंवृत्तौ रिष्टं यथा--"यमुद्दिश्यातुरं वैद्यः संवतयितुमौषधम् । यतमानो न शक्नोति दुर्लभं तस्य जीवितम्।" भेषजस्य विकारेण समं या युक्तिः, तत्र रिष्टं यथा"विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्। न सिध्यत्यौपधं यस्य तस्य नास्ति चिकित्सितम्।" शेषे बहुरिष्टोदाहरणमुक्तम् । इति समाप्तौ। प्रत्यक्षपूर्वकत्वात् सर्वप्रमाणानामिहादौ प्रत्यक्षं कृतम् । यद्यपि वर्णादय आयुर्लक्षणप्रतिपादिता दीर्घायु प्रमाणजिज्ञासायामपि परीक्ष्यन्ते, तथापीह गुणारिष्टप्रकरणे आयुःप्रमाणाविशेषज्ञानार्थमेव परीक्षणीयाः। अत उक्तम् –'प्रमाणविशेष जिज्ञासमानेन' इति । पुरुषम् अनाश्रितानि दूताद्याश्रयाणि रिष्टानि। युक्तितश्चेत्यनुमानत इत्यर्थः । अत्र युक्तैरपि रिष्टत्वावधारणे क्षमत्वात् । प्रत्यक्षं हि दृतादीनां स्वरूपमानं गृह्णाति, रिष्टन्तु
For Private and Personal Use Only
Page #988
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
इन्द्रियस्थानम् ।
२१४६ तत्र प्रकृतिर्जातिप्रसक्ता कुलप्रसक्ता च दशानुपातिनी 8 च कालानुपातिनी च वयोऽनुपातिनी च प्रत्यात्मनियता चेति । एतावज्जातिकुलदशाकालक्या प्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषा भवन्ति ॥ ३॥ तकतोऽनुमानतश्च। युक्त्यपेक्षो हि तोऽनुमानं न तकभिन्नम्। प्रकृतितः सहजस्वरूपतः। विकृतितः सहजस्वरूपवैपरीत्यतः॥२॥
गङ्गाधरः-प्रकृतिः पोढ़ेत्यभिप्रायेणाह-तत्र प्रकृतिर्जातिप्रसक्तेत्यादि। जातिप्रसक्ता, प्रकृतिर्जातिः ब्राह्मणादिस्तत्स्वभावेन या प्रकृतिः प्रसज्यते सा। कुलप्रसक्ता, तत्रापि यत्कुले जातः पुरुषस्तद्वंशे जातानां पुरुषाणां या या प्रकृतिः प्रसक्ता सा। दशानुपातिनी, व्यापत्सम्पदातुर्यानातुर्यादिषु दशासु यस्यां दशायां या प्रकृतिः सम्पतति यादृशरूपेण तदनुरूपेण या दशा पतति सा दशानुपातिनी। कालानुपातिनी, यस्मिन् काले वसन्तादौ कृतयुगादौ च यादृशरूपेण प्रकृतिः पतति तदनुरूपेण पतनशीला प्रकृतिः कालानुपातिनी। वयोऽनुपातिनी, यस्मिन् वयसि शिशुबालपोगण्डकिशोरयुवमध्यटद्धान्यतमस्मिन् पतनशीला या प्रकृतिस्तदनुरूपेणैतस्मिन् वयसि पतनशीला प्रकृतिर्वयोऽनुपातिनी। प्रत्यात्मनियता, प्रत्येकपुरुषे नियता या प्रकृतिः सा प्रत्यात्मनियता। ते ते भावविशेषाः तेपां तेषां पुरुषाणां ये ये वर्णादयस्ते ते भावविशेषाः एतावत्सु जातिकुलदशाकालवयःप्रत्यात्मसु नियताः। हि यस्मात वर्णादयः शौचादयश्च भावाः पुरुषाणां जातिनियताश्च भवन्ति, कुलदृतादीनामागमादेव ज्ञायते। पुरुषाश्रयिवर्णादिगतरिष्टग्रहणे तु प्रत्यक्षमपि तत्तदरिष्टविशेषग्रहणे तत्तविशेषेण व्याप्रियत इति मत्वा तत् प्रतिषिद्धम्। अनुमानन्तु रिष्टत्वेन प्रति. पादितमनिमित्तत्वादिति धर्मविचारे व्याप्रियते। एवं सर्वत्र । प्रकृतितश्चेति विकृतिज्ञानहेतुतया प्रकृतिरिष्टज्ञाने व्याप्रियते, यत् प्रकृतिज्ञानाधीनं विकृतिविज्ञानं भवति । परीक्षा स्वनाधि. कृता प्रसिद्धैः प्रत्यक्षादिभिरेव ज्ञेया ॥२॥
चक्रपाणिः-प्रकृतिं विभजते-तप्रेत्यादि। जातिप्रसक्ता यथा--ब्राह्मणजातौ शौचम् । कुलप्रसक्ता यथा-किञ्चिदेव कुलं शुच्याचारवट भवति । देशानुपातिनी यथा- अन्तर्वेदिवासिनः शुचयो भवन्ति। कालानुपातिनी यथा-कृतयुगे शौचम्। वयोऽनुपातिनी यथा-बाल्ये. ऽशौचम् । प्रत्यात्मनियता यथा---कश्चिदेव पुरुषः प्रकृत्या शुचिर्भवति इत्यायदाहरणीयम्। . . * देशानुपातिनीति चक्रः ।
For Private and Personal Use Only
Page #989
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५०
चरक-संहिता। वर्णस्वरीयमिन्द्रिय विकृतिः पुनर्लक्षणनिमित्ता च लक्ष्यनिमित्ता च निमित्तानुरूपा च। लक्ष्यमिति तावन्निमित्तानुमानम्। तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति । लक्षगानि हि कानिचिच्छरीरोपनिबद्धानि। यानि तस्मिंस्तस्मिन् काले
नियताश्च भवन्ति, दशानियताश्च भवन्ति, कालनियताश्च भवन्ति, वयोनियताश्च भवन्ति, प्रत्येकपुरुषनियताश्चैव भवन्ति नान्यनियताः। तस्मात् जातिप्रसक्तादिः षोढ़ा प्रकृतिः ॥३॥
गङ्गाधरः-विकृति वितृणोति स्वरूपतः---विकृतिरित्यादि। लक्षणं शरीरगतरेखाचक्रशङ्खादिचिह्न तनिमित्तं यस्याः सा लक्षणनिमित्ता विकृतिः। लक्ष्यं निमित्तैरनुमीयते यत् तल्लक्ष्यं व्याध्यादिकम्, तनिमित्तं यस्याः सा लक्ष्यनिमित्ता विकृतिः। व्याधितो हि सत्त्वशरीरयोविकृतिर्भवति। निमित्तानुरूपेति । निमित्तेन यत् क्रियते तत् क्रियते यया विकृत्या सा विकृतिनिमित्तानुरूपा। ननु रेखादिलक्षणेन यल्लक्ष्यते शुभाशुभं तदत्र किं लक्ष्यमित्यतः स्वयं विटणोति-लक्ष्यमित्यादि। निमित्तानुमानं कारणेनानुमानं यस्य तनिमित्तानुमानं व्याध्यादिकं तावल्लक्ष्यम्। न तु लक्षणरेखादिभिर्लक्ष्यं शुभाशुभमत्र विवक्ष्यते। लक्षणनिमित्तादिविकृतित्रयं क्रमेण भाष्येण विवृणोतितत्रेत्यादि। शरीरे लक्षणान्येव शङ्खाश् शादिरेखादिकानि चिह्नानि यस्याः विकृतेर्हतुभूतानि भवन्ति सा विकृतिलक्षणनिमित्ता नाम । कुत एतदित्यत आह-लक्षणानि हीत्यादि। हि यस्मात् कानिचिल्लक्षणानि शारीररेखादिचिह्नानि शरीरोपनिबद्धानि शरीरेण सह जातानि उत्तरकालं जातानि च शरीरे लग्नानि भवन्ति। ननु तानि कानि चिह्नानि इत्यत आह---यानीत्यादि। यानि शारीरचिह्नानि तस्मिंस्तस्मिन् काले तत्तच्चिमूचनीयशुभा
कुतः पुनर्जात्यादिनियता प्रकृतिर्भवतीत्यत्र हेतुमाह- जातिकुलेत्यादि। ते ते भावविशेषा इति शुचित्वाशौचादयः ॥३॥ __चक्रपाणिः-रिष्टाधिकाराधिकृतां विकृति विवेचयितुं सर्वानेव विकृतिभेदानाह-विकृतिस्यादि। हेतुभूतानीति हेतुसदृशानि, तेन दैवमेव नखरेखापनादिसामुद्रिकोक्तलक्षणयुक्त शरीरे राज्यधनवधबन्धनादिरूपविकृतिप्राप्ती हेतुः, र क्षणानि तु वनिमित्तानि बोधकमात्राणि, अत एव
For Private and Personal Use Only
Page #990
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
इन्द्रियस्थानम्। २१५१ तत्राधिष्ठानमासाद्य तां तां विकृतिमुत्पादयन्ति । लक्ष्यनिमित्ता तु सा यस्या उपलभ्यते निमित्तं यथोक्तनिदानेषु। निमित्तानुरूपा तु निमित्तार्थकारिणी। यामनिमित्तां निमित्तमायुषः प्रमाणज्ञानस्येच्छन्ति भिषजः। भूयश्चायुषः क्षयनिमित्तां
शुभकर्मपरिणामकाले तत्र शरीरप्रदेशेऽधिष्ठानमासाद्य तां तां शुभां वाशुभा वा शरीरे विकृतिं स्वाभाविकशरीरप्रकृत्यन्यथारूपामुत्पादयन्ति । लक्ष्यनिमित्तां भाष्येण विवृणोति-लक्ष्यनिमित्ता वित्यादि। यस्यास्तु विकृतेनिमित्तं व्याध्यादिकमुपलभ्यते सा लक्ष्यनिमित्ता विकृतिः । यथोक्तनिदानेषु व्याधीनां निदानादिषु सा विकृतिरुक्ता वाच्या च। निमित्तानुरूपां विकृति भाष्येण विवृणोति-निमित्तानुरूपा खित्यादि। निमित्तार्थकारिणी निमित्तानां लक्षणानां लक्ष्याणाञ्च येऽर्था विकृतयस्तान् अर्थान् कर्तुं शीलं यस्याः सा निमित्तार्थकारिणी। उदाहरणेन तां दर्शयति--यामित्यादि। यो विकृतिम् अनिमित्तां निमित्तं विना रेखादिचिह्न व्याध्यादिकं कारणं विना प्राक्तनकर्मतो यहच्छया वा जातामायुषः प्रमाणज्ञानस्य निमित्तमिच्छन्ति भिषजः सा निमित्तार्थकारिणी निमित्तानुरूपोच्यते। ननु यदृच्छयैव कस्माद्भवतीत्यतस्तु
देवादित्युक्तं दैवकत स्वञ्चानोच्यते । विकृतिमुत्पादयन्तीत्यत्रापि देवादिति योजनीयम् । तेन दैवबलादेव लक्षणानां राज्यधनवधबन्धनादिरूपविकृतिकर्त त्वम् । तसिंस्तस्मिन् काल इत्यनेन लक्षणसूचितारिष्टपाककाले नियतत्वं विकृतेर्दर्शयति। लक्षणसूचिताश्च राज्यादय इह पुरुषस्य कदाचिद्भवन्तोऽस्वाभाविका एवेति कृत्वा विकृतिशब्देनोच्यन्ते। यथोक्तं निदानेष्विति यथारुमादिसेवया वातादिप्रकोपरूपा विकृतिर्निदानोक्तत्यर्थः । निमित्तानुरूपेति निमित्तसदृशी। तदेव स्फारयति-निमित्तार्थकारिणीति निमित्तस्य यो अर्थः कार्यजननरूपः कार्य्यबोधनरूपो वा, तमनुकरोतीति निमित्तार्थानुकारिणी। रिष्टाख्या हि विकृतिमरणे, तस्यैव बोधने वा निमित्तं भवति। अपरमपि “अनिमित्ताम्" इत्यनन्तरमस्य विशेषणं कथयिष्यति । रिष्टस्य हि न रोझ्यादिना शरीर. सम्बन्धादि निमित्तमुपलभ्यते। यद् वा आयुःक्षयरूपं यन्निमित्तं तद् विद्यमानमपि नान्यरुपलभ्यते, किन्तु तदेव रिष्टाइन्नीयते । तेन अव्यक्तनिमित्तत्वमिहानिमित्तत्वं ज्ञेयम् । अत्र गतायुष्टमेव सकलपुरुषसंश्रितरिष्टव्यापकं कारणं साधु। यत् तु वक्ष्यति-"क्रियापथमतिकान्ताः केवलं देहमाश्रिताः । चिस्कुटर्वन्ति यद् दोषास्तदरिष्टं प्रचक्षते" इति, तद दूतादिगतरिष्टव्यापकतया पुरुषाश्रयिपिष्टमात्राभिप्रायेण ज्ञेयम् । आयुषः प्रमाणज्ञानस्येति आयुःशेषप्रमाणशानस्येत्यर्थः । म्य
For Private and Personal Use Only
Page #991
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५२
चरक-संहिता। वर्णस्वरीयमिन्द्रियः प्रतलिङ्गानुरूपाम्, यामायुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशनिधीराः। याञ्चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युप. देच्यन्ते। इत्युद्देशः। तं विस्तरेणोपदिशन्तो भूयः परमतो व्याख्यास्यामः ॥ ४॥ अपराश्चाह-भूयश्चेत्यादि। या विकृतिमन्तगतस्य लक्षणलक्ष्याभ्यामविशेयस्यायुषो ज्ञानार्थमायुषः क्षयनिमित्तामायुषः कर्मवशात् क्षय एव निमित्तं यस्यास्ताञ्च भूयो भूयिष्ठं प्रेतलिङ्गरूपां मृतस्यानुमानकरणरूपां धीरा उपदिशन्ति। एवं परीक्षाहेतूनुक्त्वास्मिन स्थाने यद् यल्लक्षणं वाच्यं तदाहयाञ्चेत्यादि। याश्च विकृतिमधिकृत्यात ऊद्ध पुरुषसंश्रयाणि मुम्रर्ष ताम् आसन्नमृत्यूनां पुंसां लक्षणान्युपदेक्ष्यन्ते सा विकृतिनिमित्तानुरूपा। एतेनास्मिन स्थाने लक्षणनिमित्ता लक्ष्य निमित्ता च विकृतिः पुरुषसंश्रयाणां वर्णादीनां परीक्षार्थ न दर्शयितव्या निमित्तानुरूपैव विकृतिदर्शयितव्या, तया पुरुषसंश्रयाणि मृत्युलक्षणानि परीक्षेतेत्यर्थः । इत्युद्देशः संक्षेपेणात्र प्रमाणविशेषशानार्थ परीक्षासूत्रोपदेश एषः। तस्यायुषः प्रमाणज्ञानार्थपरीक्षामूत्रोद्देशं भूयोऽतः परम् ऊर्द्ध व्याख्यास्यामः। इति प्रतिज्ञा ॥४॥ इति अत्यर्थम् । तेनात्यर्थमायुःक्षयनिमित्तां प्रत्यासन्नायुःक्षयजन्यामिति यावत् । यामिति क्षीणायुःकार्याम् । प्रेतलिङ्गानुरूपामिति प्रेतसदृशीम्, “मला दन्तेषु जायन्ते प्रेताकृतिरुदीर्यते" इत्यादिग्रन्थवक्ष्यमाणाम् । इमां हि विकृतिमायुषोऽन्तर्गतस्य ज्ञानार्थं वदन्ति । या त्वन्या प्रेतलिङ्गानुरूपा वर्णाश्रया सा नात्यर्थ प्रत्यासन्नमरणबोधिका। तेन सा नात्यर्थक्षीणायुःकार्येत्यर्थः । एवं भूयश्च' इत्यादिना 'धीराः' इत्यन्तेन निमित्तानुरूपविकृतिविशेषस्य कार्यविशेष मरणलक्षणमभिधाय पुनः सामान्येनानिमित्ततया धर्मान्तरमाह-यामधिकृत्येत्यादि। 'पुरुषसंश्रयाणि' इति विशेषणेन पुरुषानाश्रितदूतादिरिष्टे नावश्यमनिमित्ततास्तीति दर्शयति । यतो दूताधिकारादी यानि रिष्टानि, तानि दृश्यमाननिमित्तान्याप्यागमादेव रिष्टत्वेनावधार्यन्ते, यथा"मुक्तकेशेऽथवा नग्ने रुदत्यप्रत्ययेऽथवा। भिपगभ्यागतं दृष्ट्वा दृतं मरणमादिशेत् ।” अत्र भिषजा मुक्तकेशवचनाद् दृश्यत एव कारणम्, तथा दूतागमने चातुरस्य प्रेरणादिकारणमस्त्येव । तेनानिमित्तञ्च आतुराश्रयि रिष्टमेव । अन्ये तु एवंभूतवैद्यदूतसमागमः परिहर्त्तव्यत्वेन ज्ञातः सन् यदा देवाद् भवति, तदा देवनिमित्तः सन् रिष्टं भवति । तेन सर्वरिष्टव्यापिकैवेयमनिमित्तता। भूयश्च' इत्यादिग्रन्थेन तु प्रेतलिङ्गानुरूपां विकृति मूय आयुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति इति च तथा पुरुषसंश्रयान् भूय उपदेक्ष्यन्ते, पुरुषानाश्रयाणि तु स्वल्पग्रन्थेनोपदेश्यन्ते इति व्याख्यानयन्ति । इत्युद्देश इति इन्द्रियस्थानार्थो ज्ञेय इत्यर्थः ॥ ४ ॥
For Private and Personal Use Only
Page #992
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः
इन्द्रियस्थानम्।
२१५३ - तत्रादित एव वर्णाधिकारः। तद् यथा-कृष्णश्यामः श्यामावदातोऽवदातश्चेति प्रतिवर्णाः शरीरस्य भवन्ति । यांश्चापरान् अवेक्ष्यमाणानपि विद्यादनूकतोऽन्यथा वापि निर्दिश्यमानांस्तज्ज्ञः। नीलश्यामताम्रहारितशुक्लाश्च वर्णाः शरीरे वैकारिका भवन्ति। यांश्चापरानवेक्ष्यमाणानपि विद्यात् प्राग्विकृतानदूरोत्पन्नान् ।। इति प्रकृतिविकृतिवर्णा भवन्ति इत्युक्ताः शरीरस्य ॥५॥
गङ्गाधरः--उद्देशानुक्रमेण व्याख्यातुमाह-तत्रेत्यादि। कृष्णः स्निग्धकृष्णः पक्कनम्बफलवत् तदयुक्तः श्याम ईषत्कृष्ण इत्यर्थः। श्यामावदात ईषच्छयामः उज्ज्वलश्याम इति यावत् । अवदातो गौर इति च त्रयो वर्णाः प्रकृतिवर्णाः। तार्णभेदनामर्श यांश्च अपरान् अनुकतो वस्वन्तरसादृश्येन निर्दिश्यमानान् अन्यथा वस्वन्तरानकव्यतिरेकेण वा निर्दिश्यमानान् अवेक्ष्यमाणान् तानपि प्रकृतिवर्णान् विद्यात्, तेऽपि प्रकृतिवर्णा भवन्ति । नीलश्याम इति नीलवत् श्यामवर्णः। ताम्रवर्णः। हारितशुक्ल इति पालाशवदगौरः। एते त्रयो वर्णा विकृतिवर्णाः। यांश्चापरान् माग्विकृतान् पूर्ववर्णान्यवर्णान् अदूरोत्पन्नान, न तु दूरोत्पन्नान् विद्यात् । तेन जन्ममात्रं
चक्रपाणिः-प्रकृतिज्ञानान्तरीयक वाद विकृतिज्ञानस्य प्रकृतिवर्णानेव तावदाह-कृष्ण इत्यादि। अवदातो गौरः। इह च प्रायेण ये वर्णाः प्रकृत्या भवन्ति, ते प्रकृतिवर्णा उच्यन्ते, ये तु प्रायेण विकृत्या भवन्ति, ते विकृतिवर्णा उच्यन्ते इति ज्ञेयम्। तेन प्रकृतिवर्णा अपि कदाचिढ़ विकृतिवर्णा भवन्ति, तथा विकृतिवर्णा अपि जन्मप्रभृति जायमानतया कदाचिदपि प्रकृतिवर्णा भवन्तीति ज्ञेयम्। अनुक्तप्रकृतिवर्णातिदेशार्थमाह-यांश्चेत्यादि। उपेत्य ईक्षमाण इत्युपेक्षमाणः । अनूकत इति सादृश्यतः। अनेन च 'कृष्णश्यामादिवर्ण'शब्देन निहिश्यमानान् विद्यादिति योजना । नीलेत्यादिना विकृतिजायमानतया विकृतिवर्णानाह । इह 'अपरान्' इति वचनेन विकृतिवर्णसङ्करजा वर्णा ज्ञेयाः। विकृतिवर्णान्तरमाह-प्रागित्यादि। प्रागविकृतानिति पूर्ववर्णादन्यथाभूतानित्यर्थः। तेनापि येन श्यामेन सता रसायनयोगाद् गौरवर्णत्वं प्राप्तम्, सच त्यक्तरसायनः कालवशात् पुनः श्यामवर्णो भवति, तस्यापि पूर्वगौरवर्णाद् विकृतिः श्यामवर्णो
* अवेक्ष्यमाणानित्यत्र उपेक्षमाण इति चक्रवृतः पाठः । । प्रागविकृतानमूत्वोत्पन्नानिति चक्रसम्मतः पाठः ।
२७०
For Private and Personal Use Only
Page #993
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५४
चरक-संहिता। बर्णस्यरीयमिन्द्रियम तत्र प्रकृतिवर्णोऽर्द्धशरोरे विकृतिवर्णोऽर्द्धशरीरे, द्वावपि वर्णी मर्यादाविभक्तौ दृष्टा ययंवं सव्यदक्षिणविभागेन, यद्यवं पूर्वपश्चिमविभागेन, यद्य वमधरोत्तरविभागेन, यद्य वमन्तर्वहिविभागेन आतुरस्यारिष्टमिति विद्यात् । एवमस्य वर्णभेदो मुखस्यान्तर्गतो वर्तमानो मरणाय भवति। वर्णभेदेन ग्लानि
यो वर्णस्तदुत्तरं कैशोरादौ यद्वर्णान्यथात्वं तद्वारितम् । न ते शरीरस्य वैकारिका वर्णा भवन्ति ॥५॥ __ गङ्गाधरः-तत्र कस्मिन् वर्णऽरिष्यमित्यत आह-तत्रेत्यादि। प्रकृतिवण इति साहजिको वर्णः । अर्द्धशरीरे इति नृसिंहाकारेण वार्द्धनारीश्वराकारेण वा तदाह-द्वावपीत्यादि। द्वौ प्रकृतिवर्ण विकृतिवणौ मर्यादाविभक्तो सीमया विभागीकृतौ दृष्ट्वा सव्यदक्षिणविभागेन सव्ये वामे प्रकृतिवर्णो दक्षिणे विकृतिवर्णः, दक्षिणे प्रकृतिवर्णः, वामे विकृतिवर्णो वेत्यवंरूपेण यदि मर्यादाविभक्तो, यदि वा पूर्वपश्चिम विभागेन पुरोदेहे प्रकृतिवर्णः पृष्ठतो विकृतिवर्णोऽथवा पृष्ठतः प्रकृतिवर्णः पुरस्ताद्विकृतिवण इत्येवंरूपेण मर्यादाविभक्तो, यदि वाऽधरोत्तरभागेण ऊद्धि कार्य प्रकृतिवर्णोऽधोऽर्द्धकाये विकृतिवोऽथवा अधोऽर्द्धर्दहे प्रकृतिवर्ण उद्धिदेहे विकृतिवर्ण इत्येवंरूपेण मर्यादाविभक्तो, यदि वान्तर्वहि विभागेन देहाभ्यन्तरे प्रकृतिवर्णी वहिदहे विकृतिवर्णोऽथवा वहिदहे प्रकृतिवर्णो देहाभ्यन्तरे विकृतिवण एवंरूपेण मर्यादाविभक्तो द्वावपि वो दृष्ट्वातुरस्यारिष्टमिति विद्यान्न तु स्वस्थस्य । एवमस्यातुरस्य न तु स्वस्थस्य एवंप्रकारेण वर्णभेदो यदि मुखस्यान्तर्गतोऽर्दै प्रकृतिवर्णोऽद्ध विकृतिवर्णों वर्तमानः स्यात् तदा मरणाय भवति, अरिष्टं भवति। न तु नियतमरणख्यापकतो भिन्नमरिष्टं भवतीत्युक्तम् । तुल्यप्रकारवाद ग्लान्यादीनप्याह---
भवन् रिष्टं स्यादित्याह--अमूत्वोत्पन्नानिति । तेन नायं दोषः। अत्र हि पूर्वभूत एवं वर्णः पुनर्भवति । तेन न रिष्टम् ॥ ५॥
चक्रपाणिः--मर्यादाविभक्ताविति समसीमान्नरस्थापितो। पूर्वपश्चिमविभागेनेति अभि
• अन्तविभागेनेति चक्रः।
For Private and Personal Use Only
Page #994
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः इन्द्रियस्थानम् ।
२१५५ हर्षरौक्ष्यस्नेहा व्याख्याताः, तथा पिप्लवव्यङ्गतिलकालकपिड़कानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात् ॥६
नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिषु च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवणेन्द्रियेषु लक्षणमायुषः क्षयस्य भवति । यदन्यदपि किञ्चिद्वर्णवैकृतमभूतपूर्व सहसैव वर्णभेदेनेत्यादि। यथा वणऽरिष्टमुक्तम्, तथार्द्धशरीरे ग्लानिरर्द्धशरीरे हर्षः यदि द्वावपि सव्यदक्षिणविभागेन वा पूर्वपश्चिमविभागेन वाप्यधरोत्तरविभागेन वाप्यन्तर्वहिविभागेन वा मर्यादाविभक्तौ दृष्ट्वातु रस्यारिष्टं विद्यात्। एवमस्य ग्लानिहर्षभेदो मुखस्यान्तर्गतो वर्तमानो मरणाय भवति। एवं यद्यर्द्धशरीरे रौक्ष्यमर्द्धशरीरे स्नेहो द्वावपि सव्यदक्षिणविभागेन वा पूर्वपश्चिमविभागेन वाप्यवरोत्तरविभागेन वान्तर्वहि विभागेन वा मर्यादाविभक्तो पश्येत् तदातुरस्य अरिष्टं विद्यात्, न तु स्वस्थस्य । एवमस्यातुरस्य वर्णभेदो यदि मुखस्यान्तर्गतो वत्तमानो भवति तदा मरणाय भवति। इति यथा वर्णों द्वौ सव्यदक्षिणभेदन पूर्वपश्चिमभेदेन वा अधरोत्तरभेदेन वा अन्तर्वहिर्भेदेन वा व्याख्यातौ, तथा ग्लानिहषों द्वौ रौक्ष्यस्नेहो द्वौ चेति, वर्णभेदेन ग्लान्यादयो व्याख्याता बोध्याः। तथा पिप्लवो न्यच्छः कुष्णः व्यङ्गः तिलकालकादीनामन्यतमस्य यद्यातुरस्यानने जन्म स्यात्, तदा एवमेवारिष्टरूपमप्रशस्तं विद्यात् ॥६॥
गङ्गाधरः-नखनयनादिषु वैकारिकोक्तानां नीलश्यामताम्रहारितशुक्लानामन्यतमस्य वर्णस्य प्रादुर्भावो जन्म हीनबलादिके व्याधिते पुरुषे आयुषः क्षयस्य लक्षणं, न खक्षीणबलवणेन्द्रिये वा स्वस्थे। यदन्यदपीति । अभूतपूर्वजन्मप्रभृति स्वास्थ्यदशायां यन्न वर्णस्वरूपं तदेव वर्णवैकृतं यदुक्तादन्यत् मुखपृष्ठभागेनेत्यर्थः। अन्तर्विभागेनेति अत्रान्तर्गतो वर्णो मुखनासाकर्णश्रोत्रान्तर्गततया उन्नेयः । अन्यत्रेति अवान्तरे हस्तपादादौ । वर्णभेदेनेति यथा वर्णविभागेन रिष्टम्, तथापि ग्लान्यादिविभागेनेत्यपीत्यर्थः । हर्ष इह उपचयो ज्ञेयः, मानसहर्षस्येह चाक्षुपाधिकारेऽसङ्गतत्वात् । तथेत्यादौ पिप्लुप्रभृतीनामपि वर्णवत् सव्यदक्षिणादिविभागेन जन्म रिष्टं भवति। एतदेव 'जन्म'. शब्देनोच्यते ॥ ६ ॥ __चक्रपाणिः-नखेत्यादी बलहान्यायभावे सति न रिष्टम् । यच्चेत्यादिना अनुक्तवर्णरिष्टं गृह्णाति। अमूतपूर्वमिति पूर्वव्याकृतरसायनविहितवर्णप्रादुर्भावव्युदासार्थम्। सहसो
* यच्चान्यत इति चक्रष्टतः पाठः ।
For Private and Personal Use Only
Page #995
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
चरकाता
२१५६
चरक-संहिता। वर्णस्वरीयमिन्द्रियम् उत्पद्यतऽनिमित्तमेव हीयमानस्यातुरस्य छ तच्चारिष्टमिति विद्यात् । इति वर्णाधिकारः॥७॥
स्वराधिकारस्तु-हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतझर्भगनूकाः प्रकृतिस्वरा भवन्ति। यांश्चापरानवेक्ष्यमाणान् विद्यादनकतोऽन्यथा वापि निर्दिश्यमानांस्तजज्ञ। शुक-कलग्रहग्रस्ताव्यक्त गद्गद-क्षाम-दीनानुकीर्णाश्चातुराणां स्वरा वैकारिका भवन्ति । यांश्चापरानवेक्ष्यमाणानपि विद्यात् प्राग्विकृताद अदूरोत्पन्नान् । इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति । तत्र प्रकृतिवैकारिकाणामाश्वभिनिर्वृत्तिः स्वराणामेकत्वमेकरय सहसैवानिमित्तमेव देहे उत्पद्यते, तत् तु हीयमानस्य बलादिभ्य आतुरस्यारिष्टं विद्यादिति ॥७॥
गङ्गाधरः इति वर्णारिष्टमुक्त्वा उद्देशानुरूपखात् स्वरारिष्टाधिकारः। हंसेत्यादि । नेमी रथचक्रम् । कलविङ्कः पक्षिविशेषः । झझरः वाद्यभेदः । एषामनूकाः सदृशाः प्रकृतिस्वरा भवन्ति यांचापरान् स्वराननूकतोऽन्यथा वा तज्ज्ञ स्वरविद्भिरवेक्ष्यमाणान् दृश्यमानानपि निदिश्यमानान स्वरान विद्यात्, तेऽपि प्रकृतिस्वराः। शुकः पक्षिविशेषः। कलः सूक्ष्मः। ग्रहग्रस्तः सर्वथानुचरणम्। अव्यक्तः। गदगदोऽद्धोच्चरितः। क्षामः क्षीणः । दीनो दुःखोचार्यमाणः स्वरः । अनुकीर्ण उपर्यु पर्युच्चार्यमाणः। एते स्वरा आतुराणां वैकारिका भवन्ति । यांश्चापरान् स्वरज्ञ रवेक्ष्यमाणानपि विद्यात् वैकारिकान् स्वरान् प्राग विकृतात् पूर्वस्वरतोऽन्यथारूपात् अदूरोत्पन्नानरूपकालोत्पन्नान स्वरान् विद्यात्, तेऽपि वैकारिकाः स्वरा भवन्ति। अथ स्वरारिष्टखमाहतत्रेत्यादि। तत्र प्रकृतिविकृतिस्वरेषु मध्ये प्रकृतिस्वराणामुपघातेन वैकारिकत्पद्यत इत्यनेन रिष्टानां शीघ्रस्वभावं दर्शयति । अनिमित्तमिति पूर्वोक्तार्थमेव । हीयमानस्य शश्वदिति स्वभावकथनम्, रिष्टोत्पत्या हीयमानता शश्वदवश्यं भवति ॥ ७॥
चक्रपाणि:-क्रमागतं स्वरमाह-स्वरेत्यादि। अझरो वाद्यभाण्डविशेषः। यांश्चेत्यादि पूर्ववत्। एडको मेषः किंवा अनडान्। कलः सूक्ष्मः। ग्रस्तः सर्वथानुच्चारः। लामो रुक्षः। दीनो दुःखोचार माणस्वरः। अनुकीर्णः उपर्युपर्युच्चार्यमाणः। प्रकृतेर्वैकारिका
* इतः परं शश्वदित्यधिकः क्वचित ।
+एड़क इति चक्रः।
For Private and Personal Use Only
Page #996
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः इन्द्रियस्थानम्।
२१५७ चानेकत्वमप्रशस्तम्। इति स्वराधिकारः। इति वर्णखराधिकारौ यथावदुक्तौ मुमूर्षतां ज्ञानार्थम् ॥८॥
भवन्ति चात्र। यस्य वैकारिको वर्णः शरीर उपपद्यते। अर्द्ध वा यदि वा कृत्रने निमित्तं न च नास्ति सः॥ नीलं वा यदि वा श्याम ताम्र वा यदि वारुणम् । मुखार्द्धमन्यथावर्णो मुखाद्धेऽरिष्टमुच्यते ॥ स्नेहो मुखाः सुव्यक्तो रौक्ष्यमर्द्धमुखे भृशम् ।
ग्लानिरद्धे तथा हर्षो मुखाड़े प्रेतलक्षणम् ॥ स्वराणामाशु शीघ्रमभिनित्तिः , अप्रशस्तमरिष्टमातुरस्य। तथा स्वराणामनेकेषां प्रकृतिस्वराणां वा विकृतिस्वराणां वा एकलम् मिश्रीभावेणैकस्वरखम् एको वैकारिकः स्वरः। एकस्य वा स्वरस्यानेकवं बहवो वैकारिकस्य खराः। तथातुरस्य बलादिहीनस्य सहसा भवति तदा तस्यातुरस्य अप्रशस्तमिति ॥ ८॥
गङ्गाधरः-एतदर्थे श्लोकानाह-भवन्तीत्यादि। यस्येत्यादि । वैकारिको वर्णो नीलश्यामादिर्व्याख्यातः। अ वा शरीरे उपपद्यतेऽपरा? प्रकृतिवण इति गम्यमानखात् । न च तत्र निमित्तं, तदा स नास्ति मृतोऽभूदित्यर्थः । यदि वा कृत्स्ने शरीरे वाह वाभ्यन्तरे वा कृत्स्नशरीरे वैकारिको वर्ण उत्पद्यते, न च तत्र निमित्तं वातादिकारणं, वर्ततेऽभ्यन्तरे वा वारे वा गम्यमानखात् प्रकृतिवर्णस्तदा स नास्ति। नीलं वेत्यादि । यद्यर्द्ध मुखं नीलं मुखार्द्धऽन्यथावर्णः प्रकृतिवर्णात्, किं वार्द्धमुखं श्याममभ्यन्तरतो मुखार्द्धऽन्यथाव! यदि वार्द्ध मुखमभ्यन्तरतस्ताम्र मुखार्द्धऽन्यथावर्णः, यदि वार्द्ध मुखमभ्यन्तरेण अरुणं हारितशुक्लं मुखा?ऽभ्यन्तरतोऽन्यथावर्णः प्रकृतिवर्णः स्यात् तदा अरिष्टमुच्यते। स्नेह इति। स्नेहो मुखार्द्ध इत्यादि पूर्व व्याख्यातम् । अन्यथामूता इति प्रकृतिवैकारिकाः। स्वरानेकन्वमिति कदाचिदेव एडकस्वरत्वं कदाचित् कलस्वरत्वमित्यादि। एकस्य चानेकन्वमिति एकस्यैव स्वरम्य चानेकत्वमिति प्रतिभाति । अनिमित्तमिति सम्बध्यते ॥ ८॥
For Private and Personal Use Only
Page #997
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५८ चरक-संहिता।
वर्णस्वरीयमिन्द्रियम् तिलकाः पिप्लवो व्यङ्गा राजयश्च पृथग्विधाः । आतुरस्याशु जायन्ते मुखे प्राणान् मुमुक्षतः॥ पुष्पाणि नखदन्तेषु पङ्को वा दन्तसंश्रितः। चूर्णको वापि दन्तेषु लक्षणं तद् गतायुषः ॥
ओष्ठयोः पादयोः पाण्योरक्षणोमूत्रपुरीषयोः। नखेष्वपि च वैवर्ण्यमेतज्जीर्णबले-8-ऽन्तकृत् ॥ ६ ॥ यस्य नीलावभावोष्ठौ पक्वजाम्बवसन्निभौ। मुमूर्षुरिति तं विद्यात् नरं धीरो गतायुषम् ॥ एको वा यदि वानेको यस्य वैकारिकः स्वरः । सहसोत्पद्यते जन्तो_यमानस्य नास्ति सः॥ यच्चान्यदपि किश्चित् स्याद् वैकृतं स्वरवर्णयोः ।
बलमांसविहीनस्य तत् सव्वं मरणोदयम् ॥१०॥ नखदन्तेषु व्याधितस्य यदि पुष्पाण्याशु भवन्ति दन्तसंश्रितश्च पङ्कः कहम इव क्लेदो भवति.किंवा चूर्णकश्वर्णरजोवद् दन्तेष भवति तद् गतायुषो लक्षणम्। ओष्ठयोरित्यादि । नखनयनवद नेत्यादिना व्याख्यातम् ॥९॥
गङ्गाधरः-- यस्येत्यादि। यस्यातुरस्य, न तु स्वस्थस्य, . प्रकरणात् । सुष्पष्टार्थखात् पूर्व न.व्याख्यातमिदं स्वयम्। स्वराधिकार याख्यातवान् तत्र श्लोकमाह--एको वेत्यादि। तत्रेत्यादिना व्याख्यातम् । यचान्यदपीत्यादि। वर्णारिष्टं यदन्यदपीत्यादिना व्याख्यातम् । तथैव स्वरविषये बोध्यम्। यदन्यदपि किञ्चित् स्वरवैकृतमभूतपूर्व सहसैवोत्पदात अनिमित्तमेव बलमांसहीनस्यातुरस्य तच्च सर्वमरिष्टमिति विद्यात् ॥१०॥
चक्रपाणिः---अयमेवार्थो गयोक्तः स्पष्टार्थं सुखग्रहणार्थञ्च श्लोकेनोच्यते यस्येत्यादिना। तिलका इत्यादौ मुख इति मुखे तथा मुखाभ्यन्तरे ॥ ९॥
चक्रपाणिः-ओष्ठाविति द्विवचनमुक्तापि यद 'उभौ' इति करोति, तेन सकलौष्ठव्याप्ति दर्शयति। मुमूर्षु रित्युक्तापि यत् गतायुषमिति करोति, तेन रिष्टयुक्तो मुमूर्षुर्गतायुरिति
* "क्षीणबले" इति चक्रः ।
For Private and Personal Use Only
Page #998
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
इन्द्रियस्थानम् ।
२१५६ तत्र श्लोकः। इति वर्णस्वरायुक्तो लक्षणार्थ मुमूर्षताम् । यस्तु सम्यग विजानाति नायुर्ज्ञाने स मुह्यति ॥ ११ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत इन्द्रियस्थाने वर्णस्वरीयमिन्द्रियं नाम प्रथमोऽध्यायः ॥ १॥
गङ्गाधरः-अबाध्यायार्थोपसंहारश्लोकमाह--तत्र श्लोक इति ॥११ ।। अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्धे
इन्द्रियस्थानजल्पे वर्णस्वरीयजल्पाख्या प्रथमशाखा ॥१॥
दर्शयति। अजातरिष्टस्तु प्रतिक्रियाभावात् मुमूर्षुगतायुरपि भवति । मरणोदयमिति मरण. कारणमिति ज्ञानार्थम् ॥ १०॥११॥
इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायुयॆददीपिकायां चरक
तात्पर्य्यटीकायाम् इन्द्रियस्थाने वर्णस्वरीयेन्द्रियं नाम प्रथमोऽध्यायः ॥ १ ॥
For Private and Personal Use Only
Page #999
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातः पुष्पितमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १ ॥ पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः । तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः॥ अध्येवन्तु भवेत् पुष्पं फलेनाननुबन्धि यत् । फलश्चापि भवेत् किञ्चिद् यस्य पुष्पं न पूर्वजम् ॥ न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणाहते। मरणश्चापि तन्नास्ति यन्नारिष्टपुरःसरम् ॥ २॥ गङ्गाधरः---अथोद्देशानुक्रमवाद वर्णस्वरपरीक्षोपदेशानन्तरं गन्धरसपरीक्षार्थ पुष्पितकमिन्द्रियमारभते- अथेत्यादि। फलस्य पूर्वरूपं पुष्पमिति । पुष्पितमधिकृत्य कृतोऽध्याय इति पुष्पितकम् ॥१॥ .
गङ्गाधरः-पुष्पमित्यादि। भविष्यतः फलस्य पूर्वरूपं पुप्पं यथा, तथा मरिष्यतः पुरुषस्य अरिष्टाख्यं लिङ्गं भविष्यन्मरणस्य पूर्वरूपम् । तत्र व्यभिचारं दर्शयति-अप्येवन्वित्यादि। न केवलं फलस्य भविष्यत एव पुष्पं पूर्वरूपं फलेनाननुबन्धि फलजनकसं विनापि, पुष्पस्य सद्भावोऽस्ति । अपि च यस्य फलस्य पूर्वजं पुष्पं न भवति, तदपि किञ्चित् फलम स्ति, यथोडम्बराश्वत्थघटादिफलं पुष्पं विनापि भवति। न तु तथारिष्टस्य जातस्य नाशोऽस्ति मरणाहते
चक्रपाणिः ---वर्णस्वरानन्तरं गन्धस्य कृतत्वानिर्दिष्टत्वाच तदाश्रयिरिष्टप्रतिपादकं पुष्पितकमुच्यते--पुष्पं यथेत्यादि। प्रकरणार्थी यद्यपि सकलेन्द्रियसाधारणतया प्रथमाध्याय एवं वक्त युज्यते, तथापीह पुष्पानुकारण गन्धाश्रयिरिष्टस्य वाच्यत्वात् पुष्पं प्रकृतम्, तत्प्रसङ्गाञ्च रिष्टस्य पुष्पधर्मख्यापकमपि प्रकरणामहोच्यते। पुष्पं यथेत्यादी अव्यभिचरितफलसम्बन्धमेव पुष्पम् । अत एव अप्येवन्त्वित्यादिना फलपुष्पयोः परस्परव्यभिचारं दर्शयात पुष्पफलदृष्टान्तेन रिष्टमरणयोः दुर्बोधत्वात् । ननु पुष्पफलव्यभिचारमपि शिष्यो गृह्णीयादिति तन्निरासार्थमाह-अप्येवमित्यादि । फलेनाननुबन्धीति यथा वेतसपुष्पम्। यस्य पुष्पं न पूर्वजमपि शाखादेव फलम् । जातस्येति सम्पूर्ण स्य। किञ्चिदुदिते ह्यरिष्टे ऽसम्पूण नावश्यं मृत्युः। अन्ये तु जातस्य
For Private and Personal Use Only
Page #1000
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
इन्द्रियस्थानम् । मिथ्या दृष्टमरिष्टाभमनरिष्टमजानता।
अरिष्टं वाप्यसम्बुद्धमेतत् प्रज्ञापराधजम् ॥३॥ जातस्यारिष्टस्य फलादृते न पुष्पनाशवन्नाशोऽस्ति । मरणश्चापि न चारिष्टं विना वर्तते। अत एव यत्रारिष्टं पुरःसरं पूर्व सरति तत्र मरणमस्ति, यद्यत्र रसायनतपोजप्यतत्परत्वं मरणहरमनब्राह्मणश्च न प्रयुङ्क्ते तदा “धुवन्खरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः। रसायनतपोजप्य-तत्परैर्वा निवार्यते ॥” इति सुश्रुतवचनात् ॥२॥ ___ गङ्गाधरः-नन्वरिष्टवतोऽपि जीवनं दृश्यतेऽजातारिष्टस्यापि मरणं दृश्यते इति चेन्नत्याह-मिथ्येत्यादि। अनरिष्टमजातारिष्टं पुरुषस्य यदजानता वैदेवनारिष्टाभं दृष्टं तन्मिथ्या, न रिष्टम् । जातश्च यदरिष्टम् अजानता वैदेन असम्बुद्धं न सम्यक् शातं तदपि मिथ्या, अनरिष्टम् । ननु कथमेवं भवति ? मिथ्यारूपम् एतज्ज्ञानं प्रज्ञापराधजं वैद्यानां प्रापराधात् नियतस्येति वर्णयन्ति । द्विविधं हि रिष्टं नियतञ्चानियतञ्च। तत्र नियतम्, “मृतमेव तमानेयो ग्याचचक्षे पुनर्वसुः" इत्यादि। अनियतम् . यथा-"संशयप्राप्तमात्रे यो मन्यते तस्य जीवितम् । अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते" इति । तथाऽनियतारिष्ठाभिप्रायेणैव सुश्रुतेऽप्युक्तम्'ध्रुवन्त्वरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः । रसायनतपोजप्य-तत्परैर्वा निवाय्यते ॥” एतच्चान्ये न मन्यन्ते। आचार्येण रिष्टमरणयोरव्यभिचारस्य महता प्रयत्नेन दर्शितत्वात्। “संशयप्राप्तम्" इति वचनं मरणप्रतिपादकमेवाचार्येण भङ्गयन्तरेणोक्तम्, यथाचार्यस्यारिष्टार्थस्तथा तटग्रन्थ एव व्याख्यास्यामः। यत् तु रसायनादिसाध्यत्वं रिष्टस्य तदनुमतमेव। रसायनमहेश्वरप्रसादादयो हि सर्चलोकमर्यादामपि हन्तु क्षमाः। तेन तव्यभिचारमपेक्ष्येह ग्रन्थः क्रियते। महेश्वरो हि भस्मीभूतं कामं पुनर्जीवयति स्म। तपसा च रामेण मृतोऽपि विश्वपुत्रः पुनर्जीवित इत्याद्यनुसरणीयम् । अन्ये तु कालमृत्यावेव रिष्टपूर्वकं मरणं भवतीति वर्णयन्ति, वदन्ति च-“यद्यकालमृत्यौ रिष्टं भवति तदा वर्णाध मृत्युप्रदं रिष्टं तत् विफलं स्यात्, येन कालमृत्युरुचिताचरणेऽपि परं मृत्युर्भवति, तत्र रिष्टे जाते यद्यचिता क्रिया क्रियते तदा मृत्युभवितु. मर्हति, तेन कालगतमेव रिष्टम्" इति। तच्च न, अविशेषेण कालाकालमरणे रिष्टसद्भावनियमात् । अकालमृत्यौ च कालमृत्यौ च यदैव क्रियापथमतिक्रान्तोऽपचारजनितो व्याधिर्भवति, तदैव परं रिष्टं भवति । अत एवोक्तम्-"क्षणेनैव रिष्टाः प्रादुर्भवन्ति" इति। यश्चैनं न स्वीकरोति, तस्य नियतायुयोऽपचारजन्यव्याधेरसाध्यता कदापि न स्यात् । येन यथाऽपचारजा दोषा अतिशयप्रमादादसाध्यव्याधिजनका भवान्त, तथा मरणपूर्वरिष्ठजनका अपि भवन्ति ॥ २॥
चक्रपाणिः --यत्र कुत्रचित् रिष्टमरणम्यभिचारिलिङ्गज्ञानं भवति, तद् भ्रान्तमिति दर्शयन्नाहमिथ्येत्यादि। अरिष्टाभमिति अरिष्टसदृशम् । मिथ्यादृष्टमिति रिष्टत्वेन ज्ञातम्, एतदेवारिष्टे
For Private and Personal Use Only
Page #1001
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६२
चरक-संहिता। (पुष्पितकमिन्द्रियम् ज्ञानसंवर्द्धनार्थन्तु लिङ्गमरणपूर्वजः । पुष्पितानुपदेच्यामो नरान् बहुविधान् बहून् ७ ॥ नानापुष्पोपमो गन्धो यस्य भाति दिवानिशम् ।
पुष्पितस्य वनस्येव नानाद्रुमलतावतः॥ 'तमाहुः पुष्पितं धीरा नरं मरणलक्षणैः ।
स ना संवत्सराद देहं जहातीति विनिश्चयः ॥ ४॥ भवति। तस्मात् ध्रुवन्वरिष्टे मरणं न तु ब्राह्मणादिभिर्निवाय्यमिति कश्चिदत्र व्याचष्टे तन्न मुश्रुतविरोधात् ॥३॥
गङ्गाधरः-ज्ञानेत्यादि । शानमायुषः प्रमाणावशेषस्य ज्ञानसंवर्द्धनार्थ मरण. पूर्वजैमरणात् पूर्व जायन्ते ये तैः लिङ्गैः पुष्पितान् नरान् पुरुषान् बहून् बहुविधानुपदेक्ष्यामः इत्यर्थः। नानेत्यादि। यस्य पुरुषस्य दिवानिशमर्थात् सर्वदेवाविच्छेदेन नानापुष्पोपमो गन्धः शरीरे भाति प्रकाशते तं नरं मरणलक्षणैः पुष्पितं धीरा आहुः, यथा नानाद्रुमलतावतः पुष्पितस्य वनस्य नानापुष्पोद्भवो गन्धो भाति। एतावता तद्वनस्य नाशवत् नाश इति न ख्यापितं, किन्तु नाशे पुष्पवद्गन्धांशे इयमुपमा। ननु कियदिवसान्मरणं स्यादित्यत आह.---स नेत्यादि। यो नानापुष्पैर्गन्धतस्तुल्यगन्धो भाति स ना संवत्सरात संवत्सरसमाप्तिं प्राप्य देहं जहातीति निश्चयः ॥४॥ रिष्टज्ञानं प्रज्ञापराधजम् । तथा रिष्टमपि सूक्ष्मरूपतया मारके व्याधावसम्बन्धं भवति, एतदपि प्रज्ञापराधजं मिध्याज्ञानम् । तेन रिष्टे यत्र सत्यपि मरणं न भवतीति च ज्ञानं भ्रान्तम्, तथा रिष्टं विनापि क्वचित् मरणं भवतीति ज्ञानं भ्रान्तम्, ततश्च सिद्धोऽव्यभिचारो मरणरिष्टयोरिति वाक्यार्थः ॥॥
चक्रपाणिः-ज्ञायते मरणमनेनेति ज्ञानं रिष्टम्, तस्य सम्बोधनं ज्ञानसम्बोधनम् । मरण. पूर्वकैरिति मरणपूर्वभाविभिः। पुष्पिता यथा वृक्षादयो गन्धवन्तो भवन्ति, तथा रिष्टगन्धप्रयुक्ता ये भवन्ति, ते पुष्पिताः, तान् पुष्पितान् । बहुविधैर्लिङ्गबहून् पुष्पितानिति योजना। वनस्येत्युक्तेऽपि यन्नानाद्रुमलतावत इति करोति, तेन भिन्नजातीयं वनं ग्राहयति । वनं हि सजातीयवृक्षाणामपि स्यात्, यथा-- चम्पकवनमशोकवनमित्यादि। नानात्वञ्च पुष्पाणामेकजातीयानामपि कलिकाद्यवस्थाभेदादपि स्यात्, तस्मात् साधु विशेषणम् 'नानाद्रुमलतावतः' इति । मरणलक्षणैर्यथोक्तैर्गन्धस्तं पुष्पितकमाहुरित्यादि योज्यम् । संवत्सरादिति संवत्सराभ्यन्तरे ॥४॥ - "ज्ञानसम्बोधनार्थन्तु लिङ्गैर्मरणपूर्वकै । बहुबिधैर्बहून्” इति चक्रसम्मतः पाठः।
For Private and Personal Use Only
Page #1002
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य भध्यायः
इन्द्रियस्थानम्।
२१६३ एवमेकैकशः पुष्पैर्यस्य गन्धः समो भवेत् । इष्टर्वा यदि वानिष्टैः स च पुष्पित उच्यते ॥ समासेनाशुभान् गन्धानेकत्वेनाथ वा पुनः । आजिद यस्य गात्रेषु तं विद्यात् पुष्पितं भिषक् ॥ ५ ॥ आप्लुतानाप्लुते छ काये यस्य गन्धाः शुभाशुभाः। व्यत्यासेनानिमित्ताः स्युः स च पुष्पित उच्यते ॥ तद् यथा चन्दनं कुष्ठं तगरागुरुणो मधु । माल्यं मूत्रपुरीषे वाऽमृतानि + कुणपानि वा ॥
गङ्गाधरः एवामत्याद। एवं यदेकशः पुष्पैरिष्टैमनोश रनिष्टैः दुर्गन्धिभिर्वा समो गन्धो यस्य भवेत्, सोऽपि पुष्पित उच्यते, संवत्सराद देह जहाति। इति पुष्पितस्य जीवितसंख्यामानम् । समासेनेत्यादि । यस्य गात्रे अशुभान गन्धान समासेन बहशुभगन्धमेलकतया एकीभावेन वैद्य आजि व तमपि भिषक पुष्पितं विद्यात् । संवत्सरात् देहं स जहाति । अथवा पुनः । अशुभान गन्धान एकैकशो न तु मिश्रान् यस्य गात्रेषु भिषगाजिघ्र त् तमपि पुष्पितं नरं विद्यात् । सोऽपि संवत्सराद देह जहातीति ॥५॥
गङ्गाधरः-आप्लुतेत्यादि। यस्य काये तैलचन्दनागुरुकुङ्कु मादिभिरशुभशुभगन्धद्रव्यैराप्लुने वानाप्लुते वा व्यत्यासेनानिमित्ताः अकारणतो गन्धाः शुभाशुभाः स्युः स च पुष्पित उच्यते संवत्सराद देहश्च जहातीति । एतद्भाष्येण विवृणोति--तद् यथेत्यादि । चन्दनादिगन्धः शुभः । मूत्रपुरीषादि
चक्रपाणिः-एवमिति दिवानिशम्। समासेनेत्यादि । पुष्पव्यतिरिक्तशवाद्यशुभगन्धयोगेनापि 'पुष्पितत्वं' परिभाष्यते इति शेषः। समासेनेति मेलकेन। आप्लुतेत्यादौ आप्लुतानाप्लुतत्वविशेषव्यत्यासश्च शुभाशुभगन्धानाञ्च ज्ञेयः। पुष्पितत्वाभिधानञ्च यत्र यत्र, तत्र तत्र संवत्सरान्तं जीवितं पूर्ववचनाद् भवति। तद् यथेत्यादिना शुभाशुभद्रव्याण्याह-मृतानीति मानुष
* "आप्लुतानाप्लुता इति चक्रपाठः।
+ “च मृतानि" इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #1003
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। पुष्पितकमिन्द्रियम् ये चान्ये विविधात्मानो गन्धा विविधयोनयः। तेऽयनेनानुमानेन ज्ञया विकृतितां गताः॥ इदश्चाप्यतिदेशार्थ लक्षणं गन्धसंश्रयम् । वक्ष्यामो यदभिज्ञाय भिषङ मरणमादिशेत् ॥ ६॥ वियोनिर्विदुरो गन्धो यस्य गात्रे तु जायते। इष्टो वा यदि वानिष्टो न स जीवति तां समाम् । एतावद् गन्धविज्ञानम्----------------- ॥ ७॥
गन्धोऽशुभः। ये चान्ये इत्यनेनानुक्तशुभाशुभगन्धसंग्रहः। विविधात्मान इति अकृत्रिमा नानागन्धाः। विविधयोनय इति नानाद्रव्यकृतसंयोगतः ये गन्धाः शुभाः किंवा अशुभाः। तथा च यस्य काये चन्दनादिशुभगन्धद्रव्यैराप्लुतेऽकारणतस्तत्तच्छभगन्धा न स्फुरन्तोऽशुभाः मूत्रपुरीषादिगन्धा भान्ति सोऽपि पुष्पितः संवत्सराद देखें जहाति। एवं यस्य चन्दनादिशुभगन्धद्रव्यविनाप्लुते कायेऽनिमित्ताश्च यदि शुभगन्धा भान्ति सोऽपि पुष्पितः सम्बत्सराद देहं जहातीति भावः। एवं यस्य मूत्राद्यशुभगन्धद्रव्यैरनाप्लुते कायेऽनिमित्ता मूत्रपुरीषादिका अशुभा गन्धा भान्ति सोऽपि पुष्पितः सम्बत्सराद देहं जहातीति भावः। ननु किं चन्दनादिशुभाशुभगन्धा एव नान्ये इत्यत आह–इदञ्चेत्यादि। इदश्चातिदेशार्थ न तु नियमार्थ, तेन शुभाशुभगन्धं यावद द्रव्यं बोध्यम् ॥६॥
गङ्गाधरः-वियोनिरित्यादि। विगता नास्ति योनिरुत्पत्तिहेतुयेस्य स वियोनिरनिमित्तो गन्धः, विदुरः स्थायी गन्धः, विद सत्तायामित्यस्य कृदन्तले रूपम्। तथा च यस्य गात्रेनिमित्तो निरन्तरं विद्यमान इष्टो वाप्यनिष्टो वा गन्धो जायते स पुष्पितस्तां प्रवर्त्तमानां समां संवत्सरं न च जीवति। इति गन्धपरीक्षा॥७॥ व्यतिरिक्तानि गवादीनि मृतानि । कुणपानि मानुषशरीराणि। "विविधयोनयः” इत्यनेम नानाद्रव्यकृतधूपवादिगन्धान् ग्राहयति। विविधात्मान इत्यनेन तु अकृत्रिमनानाद्रव्यगन्धा उच्यन्ते। अनेनानुमानेनेति "आप्लुते" इत्यादिग्रन्थोक्तरिष्टानुसारेण। अतिदेशार्थमिति अनुक्तज्ञानार्थम् । वियोनिरिति निर्हेतुकः । विदूर इति स्थायी ॥५-७ ॥
For Private and Personal Use Only
Page #1004
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रय अध्यायः
इन्द्रियस्थानम् ।
२१६५ -------------रसज्ञानमतः परम् । आतुराणां शरीरेषु वक्ष्यते विधिपूर्वकम् ॥ ८॥ यो रसः प्रकृतिस्थानां नराणां देहसम्भवः । स एषां चरमे काले विकारं भजते द्वयम् ॥ कश्चिदेवास्य वैरस्यमत्यर्थमुपपद्यते। स्वादुत्वमपरश्चापि विपुलं भजते रसः॥ तमनेनानुमानेन विद्याद् विकृतितां गतम् । मनुष्यो हि मनुष्यस्य कथं रसमवाप्नुयात् ॥ मक्षिकाश्चैव यूकाश्च दंशाश्च मशकैः सह । विरसादपसर्गन्ति जन्तोः कायान्मुमूर्षतः ॥ अत्यर्थरसिकं कायं कालपक्वस्य मक्षिकाः । अपि स्नातानुलिप्तस्य भृशमायान्ति सव्वशः ॥ ६ ॥
गङ्गाधरः-अतः परमुद्देशक्रमसात् रसज्ञानमाह --आतुराणामित्यादि। आतुराणां शरीरेषु विधिपूर्वकं रसशानं वक्ष्यते ॥ ८॥
गङ्गाधरः-यो रस इत्यादि। यो रसः एषामातुराणां प्रकृतिस्थानाञ्च नराणां चरमे काले मृत्युकाले द्वयं विकारं भजते। किं द्वयं विकारम् इत्यत आह-कश्चिदित्यादि। अस्य कश्चिद्रसोऽत्यर्थ वैरस्यमशुभरसत्रमुपपद्यते प्राप्नोति। अपरश्च कश्चिद्रसो विपुलं स्वादुवं मधुरखं भजते। तमित्यादि । तं द्विविधं विकृतितां गतं रसमनन वक्ष्यमाणमक्षिकादिनानुमानेन विद्यात् । ननु कस्माद्रसो रसनाथोऽनुमानेन वेदितव्य इत्यत आह-मनुष्यो हीत्यादि। अनुमानार्थमाह-मक्षिकाश्चेत्यादि। मुमूर्षतो जन्तोः कायात् विरसान्मक्षिकादयोऽपसन्ति अपगच्छन्ति न तु तत्र काये चरन्ति । इत्यनेन कायस्य
चक्रपाणिः-वैरस्थमिति अनिष्टरसताम् । कथमित्याक्षेपे, तेन न कथमपीत्यर्थः । अवाप्नुयादिति जानीयात्। अत्यर्थरसिकमिति अतिस्वादरसम्। कालपकस्येति पूर्णकालस्य । सर्वश इति सर्वगात्रेषु ॥ १९॥
For Private and Personal Use Only
Page #1005
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६६
चरक-संहिता। { पुष्पितकमिन्द्रियम्
तत्र श्लोकः। यान्येतानि 8 मयोक्तानि लिङ्गानि रसगन्धयोः । पुष्पितस्य नरस्यैतत् फलं मरणमादिशेत् ॥ १० ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने
पुष्पितकमिन्द्रियं नाम द्वितीयोऽध्यायः ॥२॥ वैरस्यमनुमेयम् । अत्यर्थमित्यादि । कालपकस्य जीवितकालपरिणतस्य, अर्थात् आसन्नमृत्युकालस्य । अत्यर्थं रसिकम् अत्यर्थस्वादुरसयुक्तं कायं सर्वशः सर्च थैव भृशमायान्ति आगच्छन्ति न मुश्चन्ति। यदि स पुरुषो मक्षिकापसर्पणार्थ स्नातोऽनु पश्चात् चन्दनादितिक्तद्रवैारवलिप्तो भवति तथापि तस्य तमत्यर्थरसिकखात् कायं भृशं सर्वश आयान्ति न मुश्चन्ति। इत्यनेन कायस्यातिमधुरखमनुमेयम् ॥९॥
गङ्गाधरः-संग्रहार्थं फलवचनाथश्च श्लोकमाह - यान्येतानीत्यादि। मरणमेवैतयोः फलमादिशेत् तुल्यमानमेव एतयोरिति बोध्यम् ॥१०॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्धे इन्द्रिय
स्थानजल्पे पुष्पितकेन्द्रियाध्यायजल्पद्वितीयशाखा ॥२॥ चक्रपाणिः-संग्रहश्लोके सामान्येन पुष्पितस्येतिवचनात् रसरिष्टंऽपि पुष्पितत्वमस्य विवक्षितम् । तेन रसरिष्टे ऽपि संवत्सराभ्यन्तरे मरणमिति फलति ॥ १० ॥ हात महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुवददीपिकायां चरकतात्पर्य्यटीकायाम् इन्द्रियस्थाने पुष्पितकेन्द्रियशारीरं नाम द्वितीयोऽध्यायः ॥२॥
* सामान्येनेति चक्रः।
For Private and Personal Use Only
Page #1006
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः ।
अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ वर्णे खरे च गन्धे च रसे चोक्तं पृथक् पृथक् । लिङ्गं मुमूर्षतां सम्यक स्पर्शेष्वपि निबोधत ॥ २ ॥ स्पर्शप्राधान्येनातुरस्यायुषः प्रमाणावशेषं जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, विमर्शयेद्वान्येन । परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्र बोद्धव्या भवन्ति । तद् यथा - सततं स्पन्दमानानां शरीरदेशानां गङ्गाधरः - अथ उद्देशानुक्रमखाद् गन्धरसपरीक्षानन्तरं स्पर्शपरीक्षार्थं परिमर्शनीयमिन्द्रियं व्याख्यातुमारभते - अथात इत्यादि । परिमर्शनमन्येन स्वेन च पाणिना स्पष्टु' परिमर्शनमधिकृत्य कृतमिन्द्रियमिति परिमर्शनीयम् ॥ १ ॥ गङ्गाधरः- वर्ण इत्यादि । स्पष्टम् ॥ २ ॥
1
गङ्गाधरः -- स्पर्शप्राधान्येनेत्यादि । स्पर्शः स्पर्शनेन्द्रियार्थस्तत्प्राधान्येन चक्षुरादिस्पर्शरूपविशेषेणापि आतुरस्यायुषः प्रमाणावशेषं जिज्ञासुः ज्ञातुमिच्छुर्भिषक् प्रकृतिस्थेन पाणिना न तु विकारयुक्तेन पाणिना, तेन हि सम्यक् स्पर्शो न ज्ञायते, अस्यातुरस्य केवलं कृत्स्नं शरीरं स्पृशेत् । ननु यदङ्गं न स्प्रष्टुं युज्यते, यस्य वा असूय्यैम्पश्यादेः स्पर्शो न युज्यते, भिषजो वा पाणिरप्रकृतिस्थः, तस्य कथं स्पर्शनं स्यादित्यत आह-विमर्शयेद्वान्येनेति । कथं परिमर्शनं स्यादित्यत आह - परीत्यादि । आतुरशरीरं परिमृशता भिषजा वातुरशरीरस्य स्वपाणिना वान्येन वा स्पर्शनेन परीक्षां कुर्व्वता खल्विमे तत्र तत्र शरीरे भावा बोद्धव्या भवन्ति । के ते भावा इत्यत आह-तद्यथेत्यादि । सततं स्पन्दचक्रपाणिः - इन्द्रियार्थानां रिष्टपारिशेष्यात् स्पर्शगतारिष्टाभिधायकं परिमर्शनीयमिन्द्रियमुध्यते । इममेव चाध्यायसम्बन्धं दर्शयन्नाह-वण स्वरे चेत्यादि । स्पर्शेनेति वक्तव्ये, यत् * निबोधत इत्यत्र विधीयते इति पाठान्तरं कचित् ।
1
I
For Private and Personal Use Only
Page #1007
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६८
चरक-संहिता। परिमर्शनीयमिन्द्रियम् स्तम्भः, नित्योष्मणां शीतभावः, मृदूनां दारुणत्वम्, श्लक्षणानां खरत्वम्, सतामसदभावः, सन्धीनां स्त्र सभ्रशच्यवनानिछ, मांसशोणितयोर्वीतभावः, दारुणत्वम्, स्वेदानुबन्धः, स्तम्भो वा। यच्चान्यदपि किञ्चिदीदृशं विकृतमनिमित्तं स्यात्। इतिलक्षणानां संग्रहः स्पृश्यानां भावानाम् ॥ ३॥
तद् व्यासतोऽनुव्याख्यास्यामः। तस्य चेत् परिमृश्यमानं पृथकत्वेन पादजबोरुस्फिगुदरपार्श्वस्पृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं खिन्नं शीतं प्रस्तब्धं दारुणं वीतमांसशोणितं मानानां शरीरदेशानां नयनहृदयादीनां स्तम्भोऽस्पन्दनम्। नित्योष्मणां मुखाभ्यन्तरनासामूद्धकण्ठहृदयनाभ्यादीनां शीतभावः शीतखम्। मृदूनां शरीरदेशानां दारुणवं कठिनखम्। इलक्ष्णानां शरीरदेशानां जिहादीनां खरवं कर्कशखम् । सतां दृषणादीनां अकस्मादसद्भावो विलयनम्। सन्धीनां संसो नात्यधःपतनं, भ्रशः स्वस्थानादधःपतनं, च्यवनं सन्धीनां स्वस्थानात् विश्लेषः। मांसशोणितयोर्वीतभावः क्षयः नास्तिवमित्यर्थः। दारुणवं कठिनबम् । स्वेदानुबन्धः प्रायेण स्वेदसातत्यम् । स्तम्भो वा स्वेदस्यैव। अनुक्तविकृतिमुपसंहरति—यच्चान्यदित्यादि। अनिमित्तमकस्मादकारणमीदृशं भृशं विकृतम् । इतिलक्षणानाम् इत्येवंप्रकारलक्षणयुक्तानां स्पृश्यानां शरीरभावाणाम् ॥३॥
गङ्गाधरः-तत्परिमर्शनं व्यासतोऽनुव्याख्यास्याम इत्यर्थः। तस्येत्यादि। तस्यातुरस्य पृथक्वेन एकैकशः पादजङ्घादिकं परिमृश्यमानं यदि स्विन्नं धर्मयुक्तं शीतं शीतलं प्रस्तब्धमस्पन्दं दारुणं कठिनं वीतमांसशोणितं मांस
'स्पर्शप्राधान्येनैव' इति करोति, तेन अस्पर्शग्राह्यमपि चक्षुर्लोहितत्वादि रिष्टमिह स्पर्शपरीक्षामध्ये वक्तव्यमिति दर्शयति। अत्र च वृषणादीनां सतामिति ज्ञेयं स्थूलावयवानां रिष्टेऽप्यभावदर्शनात् । भ्रंशोऽपि गमनम्, धाधनन्तु पार्वतो गमनम्। वीतीभावोऽतिक्षीणत्यमिति। लक्षणमनिमिसमिति मरणलक्षणम्। स्पर्शानामिति छेदः ॥ १-३॥
* च्यवनानीत्यत्र धावनानि इति वा पाठः ।
For Private and Personal Use Only
Page #1008
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ये अध्यायः ।
इन्द्रियस्थानम् ।
२१६६ वा स्यात्, परासुरयं पुरुषो नचिरात् कालं मरिष्यतीति विद्यात् ॥ ४॥
तस्य चेत् परिमृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षणगुदवृषणमेढ़नाभ्यंसस्तनमणिक-पशुकाहनुनासिकाकर्णातिव्र - शङ्खार्दानि स्रस्तानि व्यस्तानि च्युतानि स्थानेभ्यः स्कन्नानि स्युः, परासुरयं पुरुषो नचिरात् कालं मरिष्यतीति विद्यात् ॥ ५॥
तथास्योच्छासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीश्च लक्षयेत् । तस्य चेदुच्छासोऽतिदी? हस्खो वा स्यात्, परासुरिति विद्यात् । तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयाता, परासुरिति विद्यात् । तस्य चेद दन्ताः प्रतिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्। तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्। तस्य चेञ्चक्षुषी प्रकृतिहीने विकृतिशोणिताभ्यां क्षीणं स्यात् । परासुर्गतप्राणः पराशब्दस्य गतार्थखात् । नचिरात् कालमचिरात् कालम् ॥४॥
गङ्गाधरः-अथ तस्यातुरस्य पृथक्वेन एकैकशः परिमृश्यमानानि गुल्फादीनि स्थानेभ्यश्च्युतानि सन्ति स्कन्नानि गतिमन्ति शुष्काणि स्युस्तदायं पुरुषः परासुर्नचिरात् कालं मरिष्यतीति विद्यात् ॥५॥ __ गङ्गाधरः-तथेत्यादि। लक्षयेत् परिमृशेत्। कथमित्यत आहतस्येत्यादि। श्वासपरिमर्शनम्। ततस्तस्येत्यादि। परिमृश्यमाने पाणिना स्पृश्यमाने यदि न स्पन्देयातां तदायं परासुरिति विद्यात् । तस्य चेदित्यादि। पतिकीर्णा मललिप्ताः, श्वेताः श्वेतवर्णाः, जातशर्करा दन्तान्तर्जातशर्करा दृढ़रूपाः । तस्य चेदित्यादिना पक्ष्मणां परीक्षा । जटाबद्धानि त्रिचतुरादिपक्ष्माणि मिलिखा जटाकाराणि । तस्य चेदित्यादि । चक्षुःपरीक्षा । प्रकृतिहीने प्रकृत्याः
चक्रपाणि:--पृष्ठेपिका पृष्ठवंशः। पृथक्त नेति एकत्वेन। मणिकं करबाहुसन्धिः। मन्ये गलपाश्र्वगते धमन्यौ। उच्छासदैर्घ्यहासौ नासाग्रदत्तकरस्पर्शाइपलभ्येते। परिकीर्णा इति मललिताः। श्वेतत्वं चक्षुर्ग्राह्यमपि स्पर्शापरीक्षणीयं दन्तधर्मप्रस्तावादुच्यते। चक्षुषी
२७०
For Private and Personal Use Only
Page #1009
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७०
चरक-संहिता। [ परिमशनीयेन्द्रियम् युक्त अत्युत्पिण्डिते अतिप्रविष्ट अतिजिह्म अतिविषमे अतिमुक्तबन्धने अतिप्रस्नु ते सततोन्मिषिते निमेषोन्मेषातिप्रवृत्ते विभ्रान्तदृष्टिके विपरीतष्टिके हीनष्टिके नकुलान्धे कपोतान्धे अलातवणे कृष्णनीलपीतश्यावताम्ररितशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वा रयाताम, तदा परासुरिति विद्यात् ॥६॥ __तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न वेदयेयुः, तं परासुरिति विद्यात् । तस्य चेदुदरे सिराः प्रकाशेरन् श्याव
स्वभावाद हीने भवतः सुतरां विकृतियुक्ते, अत्युपिण्डिते अतिशयेन वहिः पिण्डाकारतया निगेते, अतिप्रविष्टे अभ्यन्तरतोऽतिकोटराकारे, अतिजिह्म अतिकुटिले, अतिविषमे चक्षुईयस्यातिवैषम्यं न तुल्यत्वम्, अतिमुक्तबन्धने अत्यथेस्फारिते, अतिप्रस्र ते अत्यर्थं स्रावयुक्ते, सततोमिषिते सर्वदा प्रायेण निमेपरहिते, किंवा निमेषोन्मेषयोरतिप्रवृत्तियुक्ते, विभ्रान्तदृष्टिके इतस्ततो दृष्टियुक्त, विपरीतदृष्टिके विपरीतदृष्टियुक्ते, हीनदृष्टिके दर्शनरहिते, नकुलान्धे कपोतान्धे वा। तद् यथा- “नकुलान्धस्तु रूपाणि दिवा शुक्लानि पश्यति । कपोतान्धस्तु रूपाणि दिवा कृष्णानि पश्यति ॥” अलातवर्ण तप्ताङ्गारवणे। कृष्णादिवैकारिकाणां वर्णानामन्यतमेनातिशयेन प्लुते वा स्यातामेकैकविधे तदायं गतासुः॥६॥
गङ्गाधरः-तस्येत्यादिना केशपरीक्षा। आयम्यमानानि आयतीकृतानि प्रलुच्येरन् न वेदयेयुरुत्पाटने न वेदनावोध गच्छेयुः। तस्य चेदित्यादिना
प्रकृतिहीने विकृतियुक्ते इति सामान्यवचनम्, तस्य विवरणम्-अत्युत्पिण्डिते इत्यादि । अत्युत्पिण्डिते इति अत्यर्थनिर्गते। अतिजिह्म अतिकुटिले, अतिविषमे इति एक संवृतमपरं विस्तृनमिति। निमेषोन्मेषक्रियया अत्यर्थं वर्त्तते इति निमेषोन्मेपातिवृत्त । विपरीतदृष्टिके इति व्यस्तदृष्टिके। किंवा विपरीत दृष्टिके अन्यथाग्राहिणी। हीनदृष्टिके अदूरदर्शिनी, नष्दृष्टिके वा। नकुलान्धकपोतान्धलक्षणग्रस्तः “नकुलान्धस्तु रूपाणि दिवा शुक्लानि पश्यति । कपोतान्धस्तु रूपाणि दिवा कृष्णानि पश्यति ॥" अलातस्तु तप्ताङ्गारः । इह चक्षुतारिष्टाभिधानप्रस्तावादस्पर्शग्राह्यमपि चक्षुपोरलातवर्णत्वादिकमुच्यते ॥ ४-६॥
चक्रपाणिः--- उदरानुगताः शिरास्त्विह स्पर्शनग्राह्या भवन्तीति उक्ताः, तत्प्रसङ्गात् चक्षुद्या!
For Private and Personal Use Only
Page #1010
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ।
इन्द्रियस्थानम् ।
२१७१
ताम्रनील हारिद्रशुका वा स्युः परासुरिति विद्यात् । तस्य चेन्नखा वीतमांसशोणिताः पक्का बववर्णाः स्युः तं परासुरिति विद्यात् । अथास्याङ्गलीः लक्षयेत् । तस्य चेदङ्गुल्य आयम्यमाना न स्फुटेयुः तं परासुरिति विद्यात् ॥ ७ ॥
भवति चात्र ।
एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते । तुरे न स संमोहमायुर्ज्ञानस्य गच्छति ॥ ८ ॥ इत्यग्निवेशते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयोऽध्यायः ॥ ३ ॥
उदरपरीक्षा । सिराः सरणशीला नाड्यः । प्रकाशेरन् व्यक्ताः स्युः किंवा ताश्च श्यावादिवर्णाः स्युः । तस्य चेदित्यादिना नखपरीक्षा । वीतमांसशोणिता मांसशोणितरहिताः पकजाम्बववर्णाश्च स्युः । अथास्येत्यादिनाङ्गुलीपरीक्षा / आयम्यमाना आयामेन क्रोडशोऽन्युब्जीकरणेन न स्फुटेयुस्तदायं परासुः ॥ ७ गङ्गाधरः अत्र श्लोकेन दर्शयति- एतानित्यादि । स भिषगातुरे आयुर्ज्ञानस्य सम्मोहं न गच्छतीत्यथः ॥ ८ ॥
गङ्गाधरः --- अध्याय समापयति- अग्नीत्यादि ।
इति वैद्य श्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थान जल्पे पञ्चमस्कन्धे परिमर्शनीयेन्द्रियतृतीयाध्याय जल्पाख्या तृतीयशाखा ॥ ३ ॥
शिरावर्णा अप्युक्ताः । आयच्छेदिति स्फोटयेत् । नखाङ्गुलिगतारिष्ट परीक्षायान्तु स्पर्शोऽपि व्याप्रियतएवेति कृत्वा तदरिष्टसपीहोक्तम् । एतान् स्टश्यानिति बाहुल्यादुक्तम् । एवं स्पृशन् इत्येतदपि बाहुल्यादुक्तम् । 'अज्ञानस्यैव' पाठपक्षे पष्ठी सम्बन्धविवक्षायाम् ॥ ७१८ ॥
इति महामहोपाध्याय - चरक चतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने परिमर्शनीयेन्द्रियं नाम तृतीयोऽध्यायः ॥ ३ ॥
For Private and Personal Use Only
Page #1011
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथात इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः,
___ इतिह स्माह भगवानात्रेयः ॥ १ ॥ इन्द्रियाणि यथा जन्तोः परीक्षेत विशेषवित् । आयुःप्रमाणं जिज्ञासुर्भिषक् तन्नो निबोधत ॥ अनुमानात् परीक्षेत दर्शनादीनि तत्त्वतः । अद्धा हि वितथं ज्ञानमिन्द्रियाणामतीन्द्रियम् ॥ वस्थेभ्यो विकृतं यस्य ज्ञानमिन्द्रियसम्भवम् ।
आलक्ष्येतानिमित्तेन लक्षणं मरणस्य तत् ॥ २॥ गङ्गाधरः-अथोद्देशानुक्रमिकलात् पञ्चार्थपरीक्षानन्तरं पञ्चेन्द्रियपरीक्षार्थमिन्द्रियानीकमिन्द्रियमाह-अथात इत्यादि। इन्द्रियाणामनीकं समूहमायुषः प्रमाणावशेषशानार्थ परीक्षितुमधिकृत्य कृतमितीन्द्रियानीकम् ॥१॥
गङ्गाधरः-इन्द्रियाणीत्यादि। विशेषवित् इतीन्द्रियशक्तिविशेषवेत्ता भिषक् । तदिन्द्रियपरीक्षणम्। नन्विन्द्रियमप्रत्यक्ष कथं परीक्षेतेत्यत आहअनुमानादित्यादि। दर्शनादीनि चक्षुरादीनि। इन्द्रियेषु बहुविषयत्वेन प्राधान्यादादो चक्षुग्रहणम्। ननु कस्मादनुमानादित्यत आह-अद्धा हीत्यादि। हि यस्मादिन्द्रियाणामतीन्द्रियत्वेनेन्द्रियाणां ज्ञानमप्यतीन्द्रियम् इन्द्रियाण्यतिक्रान्तं, ततो न वितथमद्धानेन्द्रियप्रत्यक्षतो ज्ञानम् तस्मादनुमानेन चक्षुरादोनि तत्त्वतः परीक्षेत। परीक्षामाह-सामान्यसूत्रेण। स्वस्थेभ्यः इत्यादि। यस्य पुरुषस्य खिन्द्रियसम्भवं चक्षुरादिभिर्दर्शनादिजं ज्ञानं
चक्रपाणि:-उद्देशक्रमानुरोधादिन्द्रियगोचरारिष्टाभिधानार्थमिान्द्रयानीकमुच्यते। इन्द्रियाणामनीकं समूहमधिकृत्य कृतमिन्द्रियानीकम्। दर्शनं चक्षुः, दर्शनादीनि चक्षुरादीनि पन्चे. न्द्रियाणि। इन्द्रियाणां परीक्षा न प्रत्यक्षेणेत्याह-अद्धा हीत्यादि। अद्वेति भवितथम् । अतीन्द्रियत्वादनुमानेनैव परीक्षणमिति वाक्यार्थः। स्वस्थेभ्य इति प्रकृतिस्थेभ्य इन्द्रियेभ्यः । उत्पनमिति शेषः। इन्द्रियसंश्रयमिति वाहेन्द्रियजन्यम्। अनिमित्तेनेति विकृतज्ञानजनकवाह्यहेतुव्यतिरेकेण। इन्द्रियगतविकृतज्ञानजनकदोषनिरासस्तु 'स्वस्थेभ्यः' इति विशेषणेनैव
For Private and Personal Use Only
Page #1012
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः इन्द्रियस्थानम् ।
२१७३ इत्युक्तं लक्षणं सम्यगिन्द्रियेष्वशुभोदयम् । तदेव तु पुनभू यो विस्तरेण निबोधत ॥ ३॥ घनीभूतमिवाकाशमाकाशमिव मेदिनीम्। विगीतमुभयन्त्येतत् पश्यन् मरणमृच्छति ॥ ४॥ यस्य दर्शनमायाति मारुतोऽम्बरगोचरः। अग्निना याति वा दीप्तस्तस्यायुःक्षयमादिशेत् ॥ ५॥
स्वस्थेभ्यः पुरुषेभ्यो विकृतमनिमित्तेन भिषगालक्षेत, तस्य तल्लक्षणं मरणस्य । इतीन्द्रियेष्वशुभोदयं लक्षणं सम्यगुक्तम् । तदेव भूयो बहुतमं विस्तरेण यूयं निबोधत ॥२॥३॥
गङ्गाधरः-घनीभूतमित्यादि। पुमानाकाशं घनीभूतं मूर्तिमन्तमिव पश्यन् मरणमृच्छति। मेदिनीं पृथिवीमाकाशमिव पश्यन् मरणमृच्छति । एतदुभयन्तु विगीतं विपर्ययेण गीतं निन्दितम् ॥४॥
गङ्गाधरः--यस्येति। अम्बरगोचर आकाशगत्या स्पर्शनेन्द्रियविषयो मूर्ती मारुतो यस्य सो दर्शनमायाति मत्तिमान् सन् दृष्टिगोचरो भवति। अथवामिना वा दीप्तः सन् दर्शनं आयाति तस्यायुःक्षयमादिशेत् । सुश्रुतेऽप्युक्तं-यश्चानिलं मूर्तिमन्तमन्तरीक्षश्च पश्यति। धूमनीहारवासोभिरावृतामिव मेदिनीम् । कृतः। अशुभोदयमिति मरणकारणम् । 'पुनः'शब्दः प्रकाशने। यथा-"दोषाः पुनस्त्रयः" । 'भूयः शब्दः पुनःपुनरर्थे । किंवा 'भूयः' शब्दो महदर्थः। तेन 'पुनर्भूयः'शब्दयोभिन्नार्थ स्वम् । धनीमूतमिति कठिनतां गतम्। तेन 'भूत'शब्दो गतार्थे, यथा-उपधानीमूतम् । तेन 'इव'शब्दश्वोपमाने भवति। धनीमन्ये पृथिवीं वदन्ति । तेन घनीभूतं पृथिवीरूपतां यातम्। आकाशमिव मेदिनीमिति शून्यरूपां मेदिनीम् । विगीतमिति विपरीतत्वेन ज्ञातम् । "उभयम्" इत्यनेन योगपदेवन पृथिव्याकाशविपरीतोपरम्भो रिष्टम् नैकैकत्वेन । अयञ्चारिष्टमहिमा यथा-एवंरूपमेव रिष्टं भवति, एवमप्युक्तारिष्टेषु तथा तथोत्पादः स्वमहिम्नैव ज्ञेयः। एतानि चारिष्टानि सामान्येनैवेन्द्रियारिष्टाभिधायकप्रकरणलब्धान्यपि प्रायोभावित्वेन शृङ्गग्राहिकतयाभिधीयन्ते ॥ १-४॥
चक्रपाणिः-दर्शनमिति चक्षुर्गोवरताम्। अम्बरगोचर इत्यनेन अधिष्ठातृदेवतारूपवातदर्शनं निषेधयति । एतेन एष वायुरित्याकारवानिति मारुतप्रत्यक्षज्ञानमरिष्टम् । नायाति दर्शनमिति
सम्बन्धः
॥५॥
For Private and Personal Use Only
Page #1013
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७४
चरक-सहिता। इन्द्रियानीकमिन्द्रियम् जले सुविमले जालमजालावतते नरः।। स्थिर गच्छति वा दृष्टा जीवितात् परिमुच्यते ॥६॥ जाग्रत् पश्यति यः प्रतान् रक्षांसि विविधानि च । अन्यद्वा यदभुतं किञ्चिज्जीवितात् परिमुच्यते ॥७॥ योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति निष्प्रभम् ।
कृष्णं वा यदि वा शुक्ल सोऽग्नौ जति सप्तमीम् ॥ ८ ॥ प्रदीप्तमिव लोकश्च यो वा प्लुतमिवाम्भसा। भूमिमष्टापदाकारां रेखाभिर्यश्च पश्यति । न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम्। ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ॥ इति ॥५॥
गङ्गाधरः-जले इति। स्थिरे गच्छति चपले वा सुविमलेऽजालावतते जाले रनवतते जले जालं दृष्ट्वा जीवितात् परिमुच्यते म्रियते इत्यर्थः ॥६॥
गङ्गाधरः-जाग्रदित्यादि। यः स्वस्थ आतुरो वा जाग्रत् सन् प्रेतान मृतान् पश्यति स जीवितात् परिमुच्यते। यो वा जाग्रत् सन् विविधानि रक्षांसि पश्यति स जीवितात् परिमुच्यते। अन्यद्वापीदृशमद्भुतं किश्चित् यो जाग्रत् सन् पश्यति स म्रियते। उक्तञ्च सुश्रुते-ज्योत्स्नादशौंष्णतोयेषु छायां यश्च न पश्यति। पश्यत्येकाहीनां वा विकृतां वान्यसत्त्वजाम् । श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् । पिशाचोरगनागानां भूतानां विकृतामपि। यो वा मयूरकण्ठाभ विधृमं वह्निमीक्षते। आतुरस्य भवेन्मृत्युः वस्थो व्याधिमवाप्नुयात् ॥ इति ॥ ७॥
गङ्गाधरः-योऽग्निमित्यादि। प्रकृतिवणेस्थं न गन्धकादिसम्भवत्वेन नीलं, वह्नि य आतुरो नीलं, निष्प्रभमग्नेर्या प्रभा प्रसिद्धा तया हीनं पश्यति, स सप्तमी रात्रिम् अग्नौ व्रजति, सप्तमरात्रे म्रियते। एवं य आतुरोऽग्निं कृष्णं निष्प्रभं पश्यति, सोऽपि सप्तमरात्रे म्रियते। एवं य आतुरोऽग्निं शुक्लं धवलं निष्प्रभ पश्यति सोऽपि सप्तमरात्रे म्रियते ॥ ८ ॥
चक्रपाणि:-स्थित इति स्थिरे। गच्छति वहमाने। येषु चेह रिष्टेषु मरणकालनियमो नोक्तस्तत्र संवत्सरमवधिर्भवति। ततः परेण हि रिप्टे मरणानभिधानात् ॥ ६ ॥ .... चक्रपाणि:--प्रेतानित्यादिबहुवचनान्नैकग्रेतादिदर्शनं रिष्टमिति भावः। प्रकृतिवर्णस्थमिति
• सोऽग्नौ इत्यत्र निशामिति क्वचित् पाठः ।
For Private and Personal Use Only
Page #1014
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४थ अध्यायः
इन्द्रियस्थानम् ।
मरीचीनसतोऽमेघान् मेघान् चाप्यसतोऽम्बरे । विदुतो वा विना मेघान् यः पश्यति स नश्यति ॥ ६॥ मृन्मयीमित्र यः पात्रों कृष्णाम्बर समावृताम् । आदित्यमीक्षते शुद्धं चन्द्र ं वा न स जीवति ॥ १० ॥ पव्वणि यदापयेत् सूर्याचन्द्रमसोर्ग्रहम् । व्याधितो व्याधितो वा तदन्तं तरय जोवितम् ॥ ११ ॥ नक्तं सूर्य्यमसच्चन्द्रमनग्नौ धूममुत्थितम् ।
अग्निं वा निष्प्रभं रात्रौ दृष्टा मरणमृच्छति ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१७५
गङ्गाधरः -- मरीचीनित्यादि । य आतुरोऽमेघान् मेघहीनान् असतश्च मरीचीन मेघज्योतिषः अम्बरे आकाशे पश्यति, स नश्यति । यो वातुरोऽम्बरे विना मेघान् असतः असल्यान मेघान् पश्यति, स नश्यति । यो वाप्यातुरोऽम्बरे विना मेघान् विदुतः पश्यति, स नश्यतीति ॥ ९ ॥
गङ्गाधरः - मृन्मयीमिवेत्यादि । य आतुरः कृष्णाम्बरसमाहृतां कृष्णवर्णवस्त्रावृतां मृन्मयीं पात्रमिव शुद्धं मेघाद्यनावृतं निर्मलमादित्यं सूर्यमीक्षते पश्यति, स न जीवति । यो वातुरस्तथा मेघाघनावृतं निम्मलं चन्द्रं कृष्णाम्बरसमावृतां मृन्मयी पात्रमित्र पश्यति स न जीवति । पात्रीं स्थालीं शरावादिकाम् ।। १० ।।
गङ्गाधरः - अपर्व्वणीत्यादि । अव्याधितो व्याधितो वा यस्तपव्वणि अमावास्यां विना अन्यत्र तिथौ सूर्यग्रहणं राहुकेतुभ्यां यदा पश्येत्, किंवा पूर्णिमां विना अन्यत्र तिथौ चन्द्रस्य ग्रहणं यदा पश्येत्, तस्य तदन्तं तदग्रहणदर्शनपर्यन्तं जीवितम् । यदा ग्रहणदर्शनं न स्यात् तदा मरिष्यतीति भावः ॥ ११ ॥
गङ्गाधरः - नक्तमित्यादि । आतुरोऽनातुरो वा नक्तं रात्रौ सूर्य दृष्ट्वा मरणम् वैवर्ण्यविकृत्यादिकारकसविषान्नवर्णादिविरहेण स्वीय एव लोहितकपिले वर्णे व्यवस्थितम् । सप्तमीं निशां व्रजति । तेनाष्टमाहान्मरणम् ॥ ७--८॥
चक्रपाणिः – मरीचीनसत इत्यत्र प्रकरणात् 'मरीचि'शब्देन मेघदुपतिरुच्यते । मरीचीनां विशेषणम् 'असतः' इति । विदुद्यतो वा विना मेघादिति अब्भ्रान्तच्छटा एव सदा मेघसम्बन्धोपलभ्यमाना विद्यत इति, ता हि न विना मेवदर्शनमपि कदाचित् स्वस्थैरुपलभ्यन्ते ॥ ९ ॥
चक्रपाणि: - शुद्धमिति मेघाद्यनन्तरितम् । रात्रावित्यनेन दिवा वह्निनिष्प्रभत्वदर्शनमरिष्ट
Page #1015
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७६
चरक-संहिता। इन्द्रियानीकमिन्द्रियम् प्रभावतः प्रभाहीनान् निष्प्रभान ये प्रभावतः । नरा विलिङ्गान् पश्यन्ति भावान् प्राणान् जिहासवः ॥१३॥ व्याकृतीनि विवर्णानि विसङ्ख्योपगतानि च । विनिर्मितानि * पश्यन्ति रूपाण्यायुःक्षये नराः॥ १४ ॥ यश्च पश्यत्यदृश्यान् वै दृश्यान् यश्च न बुध्यते।
तावप्युभौ यथा प्रतौ तथा ज्ञयौ विजानता ॥ १५ ॥ ऋच्छति। रात्रौ असचन्द्रं यस्यां रात्रौ चन्द्रो न वर्त्तते तस्यां रात्रौ चन्द्रं दृष्ट्वा मरणमृच्छति। अनग्नौ उत्थितं धूमं दृष्ट्वा मरणमृच्छति। शीते तु यन्नद्यादिजले धूमवत् पश्यति स न धूमः, परन्तु वाष्पः। रात्रौ अग्निं निष्पमं दृष्ट्वा मरणमृच्छति ॥१२॥
गङ्गाधरः-प्रभावत इत्यादि। प्राणान् प्राणादिकान् शारीरान जिहासवो हातुमिच्छवोर्थात् शीघ्र ये मरिष्यन्ति ते नराः प्रभावतो भावान् प्रभाहीनान् पश्यन्ति, निष्पभान् भावान् अप्रभावतो निष्पभान् न पश्यन्ति अर्थात् निष्पभान् प्रभावतः पश्यन्ति। एवंप्रकारेणान्यानपि भावान् विलिङ्गान् विगतसहजलिङ्गान् पश्यन्ति ॥१३॥ __गङ्गाधरः-व्याकृतीनीत्यादि। नरा आयुःक्षये सति रूपाणि मूर्तिविशेषान विनिर्मितानि विशिष्टं साधु निर्मितानि प्रतिमादीनि व्याकृतीनि विरुद्धाकृतीनि पश्यन्ति विवर्णानि वा पश्यन्ति, विसङ्ख्योपगतानि सङ्ख्यावैपरीत्ययुक्तानि वा पश्यन्ति ॥१४॥
गङ्गाधरः-यश्चेत्यादि। यश्चादृश्यान् वाय्वाकाशादीन् पश्यति, यश्च वा दृश्यान् मूर्तिमतो घटादीन् न बुधाते न पश्यति, तावुभौ यथा प्रेतो मृतौ यथा, तथा शे यो विजानता विशेन। सुश्रुते च-द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा। विपरीतेन गृह्णाति भावानन्यांश्च यो नरः॥ दिवा नैवेति दर्शयति । विलिङ्गानिति विगतसहजलिङ्गान्। तेन प्रभाव्यतिरिक्ताञ्जनादिलिङ्गविपर्ययो रिष्टं भवात । भावानिति प्राणान् । किंवा महापञ्चमूतानि शरीररूपाणि। व्याकृतीनीति विविधाकृतीनि। विवर्णानीति विरुद्धवर्णानि। विसंख्योपगतानीति विगतसंख्यायुक्तानि । विनिमित्तानीति व्याकृत्यादौ विगतनिमित्तानि प्याकृत्यादिकारकहेतुष्यतिरेकेण व्याकृत्यादियुक्तरूपदर्शनमरिष्टमित्यर्थः। रूपाणीप्ति रूपवन्ति द्रव्याणि ॥ १०-१५॥ * विनिमित्तानि इति चक्रः ।
For Private and Personal Use Only
Page #1016
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः
इन्द्रियस्थानम् । २१७७ अशब्दस्य च यः श्रोता शब्दान् यश्च न बुध्यते। द्वागौ पश्यतः क्षिप्रं यमालयमसंशयम् ॥ १६ ॥ संवृत्याङ्ग लेभिः कौँ ज्वालाशब्दं य आतुरः। न शृणोति गतासुतं बुद्धिमान् परिवर्जयेत् ॥ १७ ॥ विपर्यायेण यो विद्याद गन्धानां साध्वसाधुताम् ।
न चैतान् सर्वशो विद्यात् तं विद्याद् विगतायुषम् ॥१८॥ द्वन्द्वान्युष्ण हिमादीनि कालावस्था दिशस्तथा। विपरीतेन यो गृह्णाति भावानन्यांश्च यो नरः ॥ ज्योतींषि यश्चापि ज्वलितानीव पश्यति । रात्रौ सूर्य ज्वलन्तं वा दिवा वा चन्द्रवजेसम्। अमेघोपप्लवे यश्च शक्रचापतडिदगुणान् । तड़िततोऽसितान् यो वा निर्मले गगन घनान्। विमानयानप्रासादयश्च सङ्घ लमम्बरम्। यश्चानिलं मूर्तिमन्तमन्तरीक्षश्च पश्यति। तं वदन्ति गतायुषम् । इति परेणान्वयः। इति चक्षुःपरीक्षा ॥१५॥
गङ्गाधरः-अथ श्रोत्रपरीक्षामाह-अशब्देत्यादि। अशब्दस्य शब्दतरस्य श्रवणेन्द्रियाग्राह्यस्य स्पर्शादेयः श्रोता, यो वा शब्दान् न बुधयते न शृणोति, एतौ द्वो क्षिप्रं यमालयं पश्यतः ॥१६॥
गङ्गाधरः-संकृत्येत्यादि। य आतुरः कर्णावगुलिभिः संकृत्य ज्वालाशब्दं ज्वालावद्ध्वनिं न शृणोति, गतासु गतप्राणं तं बुद्धिमान परिवज्जयेत् । सुश्रुते तु-शृणोति विविधान शब्दान् यो दिव्यानामभावतः । समुद्रपुरमेघाणामसम्पत्तौ च निस्वनान् । तान् स्वनान् नावगृह्णाति मन्यते चान्यशब्दवत् । ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोत्यपि। द्विपच्छन्देषु रमते मुहृच्छब्देषु कुप्यति। न शृणोति च योऽकस्मात् तं ब्रुवन्ति गतायुषम्॥ इति । इति श्रवणाधिकारः ॥१७॥
गङ्गाधरः-अथ घ्राणपरीक्षा-विपव्ययेणेत्यादि। यो गन्धानां साधुखम् असाधुत्वं विपय्येयेण विद्यादसाधुत्वं वा साधुत्वं विद्यात् साधुत्वं वाप्य. साधुत्वं तौ द्वौ। यश्च एतान् साधून वाप्यसाधून् वा सर्वान् गन्धान सर्वशो न विद्यात् तं त्रिकं विगतायुषं विद्यात् । सुश्रुतेऽपि-सुगन्धिं वत्ति
चक्रपाणिः-अशब्दस्येत्यादिना---श्रोत्रारिष्टमाह । ज्वालाया शब्द इव शब्दो ज्वालाशब्दस्तम्। विपर्ययेणेत्यादिना-घ्राणारिष्टमुच्यते। न वा तान् सर्वशो विद्यादिति सर्वथैव गन्धान शुभान्
For Private and Personal Use Only
Page #1017
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७८
चरक-संहिता। इन्द्रियानीकमिन्द्रियम् यो रसान् न विजानाति न वा जानाति तत्त्वतः । मुखाबाद पवं तमाहुः कुशला नरम् ॥ १६ ॥ उष्णान् शो ान् खान् श्लदणान् मृदूनपि च दारुणान् । स्पृष्टा विद्यात् ततोऽन्यत्वं मुमूर्षुरतेषु मन्यते ॥ २० ॥
दुर्गन्धिं दुर्गन्धस्य सुगन्धिताम्। यो वा गन्धान् न जानाति गतासु तं विनिदिशेत् ॥ इति घ्राणपरीक्षा ॥१८॥ . गङ्गाधरः-अथ रसन्द्रियपराक्षा-यो रसानित्यादि। मुखपाकाहते मुखस्य वातादिना दुष्टो रसनोपधातं विना यो रसान् मधुरादिविशेषान् न विजानाति रसमा जानाति, यो वा रसत्वेन वा न रसान् जानाति, तं नरं कुशला वैद्याः पक्क जीवितकालेन पक परिणतमाहुरचिरान्मरिष्यतीत्याहुरित्यर्थः। सुश्रुते च-विपरीतन गृह्णाति रसान् यथोपयोजितान्। उपयुक्ताः क्रमाद् यस्य रसा दोषाभिद्धये ॥ यस्य दापाग्निसाम्यञ्च कुय्यु मिथ्योपयोजिताः। यो वा रसान् न संपत्ति गतासुतं प्रचक्षते ॥ इति रसनापरीक्षा ॥ १९ ॥ . गङ्गाधरः-अथ स्पशेनन्द्रियपरीक्षा-उष्णानित्यादि। मुमूर्षु नर उष्णान् स्पर्शान् शीतान् स्पृष्ट्वा तेपूष्णेषु ततोऽन्यवं शीतवं मन्यते। एवं खरान् स्पर्शान् श्लक्ष्णान् स्पृष्ट्वा खरेषु श्लक्ष्णवं मन्यते। एवं मृदून स्पर्शान् दारुणान् कठिनान स्पृष्ट्वा मृदूषु दारुणवं मन्यते। सुश्रुते च-यस्तूष्णमिव गृह्णाति शीतमुष्णञ्च शीतलम् । संजातशीतपिड़को यश्च दाहेन पीड्यते ॥ उष्णगात्रोऽतिमात्रञ्च यः शीतेन प्रवेपते । प्रहारान् नाभिजानाति योगच्छेदमथापि वा॥ पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते। वर्णान्यभावो राज्यो वा यस्य गात्रे भवन्ति हि॥ लातानुलिप्तं यश्चापि भजन्ते नीलमक्षिकाः। मुगन्धिर्वाति योऽकस्मात् तं ब्रवन्ति गतायुषम् ॥ इति स्पशेनन्द्रियपरीक्षा ॥२०॥
अशुभान् वा न वेत्ति । तत्त्वत इति स्वकीयेन रूपेण। 'मुखपाक'शब्दः पित्तादिदोषोपलक्षणम् । तेन पित्तदुष्टरसनान्यथात्वग्राहकस्य व्युदासोऽवरुध्यते। पक्वमिति सम्पूर्णायुष्कालम् । ततो. ऽन्यत्वमिति उष्णे शीतत्वम्, लक्षणे खरत्वमित्यादि मन्यते ॥ १६-२० ।।
For Private and Personal Use Only
Page #1018
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः
इन्द्रियस्थानम् ।
२१७६ अन्तरेण तपस्तीव्र योगं वा निधिपूर्वकम् ।। इन्द्रियैरधिकं पश्यन् पञ्चस्वमुपपद्यते ॥ २१ ॥ इन्द्रियाणामृते दृष्टरिन्द्रियाथान् न पश्यति छ । विपर्ययेण यो विद्यात् तं विद्याद विगतायुषम् + ॥२२॥ स्वस्थाः प्रज्ञाविषय्य सरिन्द्रियार्थेषु वैकृतम् ।
पश्यन्ति +ये सुबहुशस्तान् गतायुष आदिशेत् ॥ २३ ॥ गङ्गाधरः-अथ सामान्येन्द्रियपरीक्षा---अन्तरेणेत्यादि । विधिपूर्वकं तीन तपोऽन्तरेण तीव्र योगमन्तरेण च इन्द्रियैः श्रोत्रादिभिः पञ्चभिः अधिकमिन्द्रियाग्राह्यम् अगोचरञ्च पश्यन् जानन् पञ्चवं मृत्युमुपपद्यते। तपोयोगाभ्यां हि अधिकं पश्यति तन्नाशुभम् ॥ २१ ॥
गङ्गाधरः ---इन्द्रियाणामित्यादि। इन्द्रियामां मध्ये दृष्टेऋते चक्षुषी विनान्यैश्चतभिरिन्द्रियरिन्द्रियार्थान् पर्यादीन् न पश्यति न जानाति साथेश्चक्षुपैव पश्यति न तु रूपतत्तया! परन्तु चक्षुग्राह्याथस्य विपर्ययण तत्तच्छब्दस्पादितया विद्यात् तं गतायुपं विद्यात् ।। ६२ ।।
गङ्गाधरः-स्वस्था इत्यादि। स्वस्था नरा ये प्रज्ञाविपर्यासबुद्धिविषय्ययैरिन्द्रियार्थषु शब्दादिपु सुबहुशो वैकृतं पश्यन्ति तान् मतायुव आदिशेत् ॥२३॥
चक्रपाणिः-सम्प्रति सम्वन्द्रियरिष्टं सामान्येन व ते- अन्तः रेणेत्यादि। अन्तरेणेति विना। योगमित्यस्य विशेषणं विधिपूर्वकमित्यनेन यथाविधि कृतर व योगस्यातीन्द्रियज्ञाने समर्थत्वम् । अधिकमिति अस्मदादीन्द्रियाविषयम् । पञ्चत्वमिति मरणम्। दृष्टिरुपलब्धिः या दृष्टिरूपचारात् उच्यते, तेन ऋते दृष्टेरिति उपलब्धिं विना। तनुश्चेन्द्रियाणामुपलब्धिशक्तिं विना य इन्द्रियः उपलब्धुमशक्यान् पश्येदिन्द्रियः, न स जीयत । अदोपजानित्यनेन च दोषजस्वभावादिन्द्रियाशक्यार्थग्रहणं निराकरोति । यथा अङ्गुलियन्त्रिः चक्षुर्वातदृष्टया आसन्नवस्तुद्वयमिान्द्रयाविषयं पश्यति, यथा पित्तदुष्टरसनं झग्लं न मधुरं प्रत्येतीत्यादि बोध्यम् । स्वस्था इत्यविकृतेन्द्रियमनसः। प्रज्ञाविपर्यासैरिति शेषीभूतार्थप्रभावकृतः प्रज्ञाविपर्यासः। असदिति अयथाभूतम् ।
* "अदोषजान्" इति चक्रः । + नरः पश्यति यः कश्चित् इन्द्रियन स जीवति इति चक्रवर्णितः पाठः । * येऽसदबहुशस्तेषां मरणमादिशेत् । इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only
Page #1019
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८०
चरक-संहिता। इन्द्रियानीकमिन्द्रियम्
तत्र श्लोकः। एतदिन्द्रियविज्ञानं यः पश्यति यथातथम् । मरणं जीवित चैव स भिषग ज्ञातुमर्हति ॥ २४ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने
इन्द्रियानीकमिन्द्रियं नाम चतुर्थोऽध्यायः॥४॥
गङ्गाधरः-अध्यायाथमुपसंहृत्य प्रशंसति--तत्रेत्यादि। इन्द्रियस्य विज्ञानं विज्ञानकरणं शास्त्रं यः पश्यति जानाति ॥२४॥
अध्यायं समापयति-- अग्नीत्यादि ॥ इति वैद्यश्रीगङ्गाधरकविरत्रविरचिते चरकजल्पकल्पतरौ पञ्चमस्कन्ध इन्द्रिय
स्थानजल्पे इन्द्रियानीकेन्द्रियजल्पाख्या चतुर्थी शाखा ॥४॥
बहुश इत्यनेन सकृदर्शनस्य नारिष्ट चम्। इन्द्रियविज्ञानम् इन्द्रियगतरिष्टज्ञानम् । जीवितज्ञानम्चेह रिष्टशून्येन्द्रियज्ञाने सति भवतीति ज्ञेयम् ॥ २१-२४॥ इति महामहोपाध्यायचरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने इन्द्रियान केन्द्रियं
नाम चतुर्थोऽध्यायः ॥ ४॥
For Private and Personal Use Only
Page #1020
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः। अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ पूर्वरूपाण्यसाध्यानां विकाराणां पृथक पृथक। भिन्नाभिन्नानि वक्ष्यामि भिषजां ज्ञानवृद्धये ॥२॥ पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया।
यं विशन्ति विशत्येनं मृत्युवरपुरःसरः ॥३॥ गङ्गाधरः--अथेत्यादि । अथेन्द्रियानीकेन्द्रियादनन्तरमतः आतुरविषयारिष्टोद्देशानुक्रमसात् पूर्वरूपाणां पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः, इतिह माह भगवानात्रेयः॥१॥
गङ्गाधरः- तद् यथा--पूर्वरूपाणीत्यादि। असाध्यानां विकाराणां पृथक् पृथक् रोगाणामसाध्यखख्यापकानि पूर्वरूपाणि भिन्नाभिन्नानि विशेषसामान्यानि प्रतिरोग विशेषेण पूर्वरूपाणि सर्वरोगाणामेकविधया च वक्ष्यामि ॥२॥
गङ्गाधरः-सामान्य विधया प्रथमत आह-पूर्वरूपाणीत्यादि । एनं वरिणम् ॥३॥
चक्रपाणिः-इन्द्रियगतरिष्टमभिधाय सरवादीनामग्रे सूचितानामरिष्टमग्रे वक्तु युज्यते ; तत् तु अल्पवक्तव्यत्वात् तदुल्लङ्घय बहुवक्तव्यं पूर्वरूपरिष्टमभिधातु पूर्वरूपीयोऽभिधीयते । प्रथमाध्याये एव तु सत्त्वादीनामग्रेऽभिधानमिन्द्रियैः समं बुद्धिसाधनत्वादिप्रसङ्गागतं ज्ञेयम् । व्याधिस्तु यद्यपि बहुत्वेन वक्तव्यः कतमानिशरीरीयेऽग्रे सूचितश्च, तथापि पूर्वरूपपूर्वकत्वात् व्याधेः पूर्वं पूर्वरूपमिह। सूत्रे त्वग्रे व्याधिवचनेन पूर्वरूपात् व्याधेः पूर्वरूपबोध्यस्य प्राधान्यं दर्शयति । भिन्नाभिन्नानीति साधारणासाधारणानि । तत्र "पूर्वरूपाणि" इत्यादिना "तस्यापि मरणं ध्रुवम्" इत्यन्तेन सर्वव्याधिरिष्टं साधारणमुक्तम् । पूर्वरूपैकदेशांस्तु इत्यादिना तु प्रतिव्याधि भिन्नपूर्वरूपारिष्टमुच्यते। अन्ये तु भिन्नाभिन्नानीति उक्तानुक्तानीति ब्रुवते, तन्त्र ज्वरादिपूर्वरूपाण्युक्तानि । श्वभिरुष्ट्रः खरै रित्यादि तु पूर्वरूपमनुक्तम् । सर्वाणीति समस्तानि। अति
For Private and Personal Use Only
Page #1021
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८२
चरक-संहिता। पूर्वरूपीयमिन्द्रियम अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्यनेन कल्पेन तस्यापि मरणं ध्रुवम् ॥ ४ ॥ पूर्वरूपैकदेशांस्तु वक्ष्या यन्यान् सुदारुणान् । ये रोगाननुबन्नन्ति मृत्यु रेव बुध्यते ॥ ५ ॥ बलञ्च हीयते यश्य प्रतिश्यायश्च वर्द्धते। तस्य नारीप्रसक्तस्य शोषोऽन्तायोपजायते ॥६॥ श्वभिरुष्ट्र खरैर्वापि याति यो दनिणां दिशम्। स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति +॥७॥ गङ्गाधरः-अन्यस्यापीत्यादि। अनेन कल्पेन साकल्येन पूर्वरूपाणि यं नरं विशन्ति इत्यन्वयः ॥४॥
गङ्गाधरः-इत्यभिन्नानि पूर्वरूपाण्युक्त्वा भिन्नान्याह-पूर्वरूपैकदेशांस्तु इत्यादि। अन्यान् कान् ये पूच्चापैकदंशा रोगान् अनुवन्ति अभिव्यक्तखदशायामपि संवन्ति न चान्यपूच्चे रूपवनिति यान्ति तान्। ननु तांश्च बहून् बहूनां व्याधीनामनुबन्धिनः पश्यामो न च म्रियते इत्यत आहमृत्युरित्यादि । यैः पूर्वरूपैकदेश रेव मृत्युबुध्यते शायते तान् पूव्वरूपैकदेशान् वक्ष्यामि ॥५॥
गङ्गाधरः-बलञ्चेत्यादि। शोषो राजयक्ष्मा। तस्य पूच्च रूपविशेषः प्रतिश्यायो यस्य क्रमेण वद्धते वलञ्च हीयते नारीपसक्तस्य सततं मैथुनं सेवमानस्य तस्यातः परं शोषः स्यात् । स च तस्यान्ताय नाशायोपपद्यते ॥६॥
गङ्गाधरः-पूर्वरूपावस्थायां स्वमतोऽप्यरिष्टमाह---याभिरित्यादि। यः
मात्रयेति अत्युल्वणत्वेन। ज्वरपुरःसर इति ज्वरान्तरभावी । एतेन कल्पेनेत्यनेन सर्वाणि चातिमात्रया चेति दर्शयति ॥ १-४॥
चक्रगणिः-रोगाननुबदन्तीति रोगेण पश्चाभाविना अवश्यं युज्यन्ते । मृत्युयैरनुबध्यते इति यै रोगैरनुबध्यते । एतेनैतत् फलति, ज्वरिणो ताधिभियतसम्बन्धा अवश्यं मारका भवन्तीत्यर्थः। "वभिरुष्ट्रः खरैः” इत्यादि शोपनिदानेऽप्युक्तम् । तेन दक्षिणदिशागमनं
* अनुबध्यते इति पाठान्तरम् । + स्वप्ने यक्ष्मा समाविश्य न जीवन्नवसृज्यते। एतत् पाठान्तरञ्च दृश्यते ।
For Private and Personal Use Only
Page #1022
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
इन्द्रियस्थानम् ।
२१८३ प्रतैः सह बिन्मदा स्व ने यः कृष्यते शुना। स घोरं ज्वरमा नाद्य न जोन च मृयते ॥८॥ लादालता बराभं यः पश्यत्य बरमन्तिकात् । स रक्तरित्तमासाद्य तेनैवान्ताय नीयते ॥६॥ रक्तस्रग्रक्तसर्लाङ्गो रक्तवासा मुहहसन् । यः स्वप्ने नोयो नार्या स रक्तं प्राप्य सोदति ॥ १०॥ शूलाटोपातकूजाश्च दौर्बल्यञ्चातिमात्रया।
नखादिषु च वैवार्य गुल्मेनान्तकरो ग्रहः ॥ ११ ॥ पुरुषः स्वप्ने श्चभिः कुक रैरुष्टः खरैगभै; दक्षिणां दिशं याति स यक्ष्माण पश्चात् यक्ष्मरोगं प्राप्य म्रियते। एतत्व्व रूपवान् यक्ष्मा न साध्य इत्यर्थः ॥७॥
गङ्गाधरः-प्रतरित्यादि । यः पुरुपः पूव्वं ज्वरातपत्तेः, स्वप्ने प्रतैः मृतैः सह मदं। पिवेत्, यो वा स्वप्न शुना कुकु रेण कृष्यते करेणीक्रियते, सोऽपि घोरं ज्वरमासाद्य न जीवेन न च सृज्यते । एतत्पूर्वरूपको ज्वरोऽसाध्य इत्यर्थः ।। ८
गङ्गाधरः-लाक्षेत्यादि। यः पुरुषः। प्रकरणात स्वप्ने पूव्वेम् अन्तिकात स्वनिकटमवधीकृत्य अम्बरमाकाशं लाक्षालक्ताम्बरामं लाक्षालक्तन रक्तम् अम्बरं वस्त्रं तदाभं पश्यति स परं रक्तपित्तमासाद्य तेन रक्तपित्तेन अन्ताय मरणाय नीयते यमालयं नीयते इत्यर्थः। कर्मणि गत्यर्थखाच्चतुर्थी। एतत्पूर्वरूपकं रक्तपित्तमसाध्यमित्यर्थः ॥९॥
गङ्गाधरः-रक्तस्रगित्यादि। यो वा पुरुषः स्वप्ने रक्तस्रक रक्तपुष्पमालावान भूखा रक्तसङ्गिो रक्तम्रक्षितसङ्गिो भूखा रक्तवासाश्च भूखा मुहुर्हसन् सन् नार्या नीयते स रक्तं रक्तपित्तमासाद्य सीदति म्रियते । एतत्पूर्वरूपकश्वासाध्यम् ॥१०॥
गङ्गाधरः-शूलाटोपेत्यादि । यस्य गुल्मस्य पूवरूपाण्येतानि शूलाटोपात्रकूजातिमात्रदोब्बल्यनखादिवैवण्यांनि तस्य गुल्मन ग्रहो ग्रहणम् अन्तकरः विशेषितमेतदरिष्टम्। अन्तिकादिति समोपात्। रक्तं प्राप्येति रक्तपित्तं प्राप्य। सीदति म्रियते ॥५-१०॥
चक्रपाणिः--आटोपः कुक्षौ शब्दवदवातभ्रमणम्। गृह्यते अनेनेति ग्रहो लिङ्गमित्यर्थः ।
For Private and Personal Use Only
Page #1023
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८४
चरक-संहिता। पूर्वरूपीयमिन्द्रियम्। लता कण्टकिनी यस्य दारुणा हृदि जायते। स्व-ने गुल्मस्तमन्ताय क्रूगे विशति मानवम् ॥ १२॥ कायेऽल मरि संस्पृष्टं सुभृशं यस्य दीर्यते। क्षतानि च न रोहन्ति कुष्ठमृत्युहिनस्ति तम् ॥ १३॥ नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमर्चिषम् । पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैमरिष्यतः॥ १४ ॥ नातानुलिप्तगात्रेऽपि यस्मिन् गृ नन्ति मक्षिकाः।
स प्रमेहेण संस्पशं प्राप्य तेनैव हन्यते ॥ १५ ॥ नाशकः स्यादित्यर्थः। न चेदं स्वमतः पूर्वरूपम्। कश्चित् प्रकरणात् स्वप्ने एवं दर्शनं व्याचष्टे साध्यगुल्मपूर्वरूपमिति, तन्न ॥ ११ ॥
गङ्गाधरः--लतेत्यादि। यस्य स्वप्न हृदि कण्टकिनी कण्टकवती दारुणा लता जायते, तं मानवमन्ताय नाशाय करो गुल्मो विशति । एतत्पूर्वरूपको गुल्मोऽसाध्यः॥१२॥
गङ्गाधरः-काये इत्यादि। यस्य कायेऽल्पमपि संस्पृष्टं सुभृशं दीय्येते क्षतानि च न तस्य रोहन्ति, तं पुरुषं मृत्युः कुष्ठ विभिहिनस्ति । एतत्पूवेरूपाणि कुष्ठान्यसाध्यानि। नंदं स्वमतोऽरिष्टं पूर्वरूपम् ॥१३॥
गङ्गाधरः-स्वमत आह-ननस्येत्यादि। कुष्ठरोगेभविष्यद्भिर्मरिष्यतः पुरुषस्य, स्वप्ने नग्नस्य दिगम्बरस्य आज्यावसिक्तस्य घृतम्रक्षितसङ्गिस्य अनर्चिषम् अप्रज्वलितमग्निं निर्वाणाग्निं वा जुहतो होमं कुर्वत उरसि पक्षसि पद्मानि जायन्ते इति। यो नरः स्वप्ने नग्नो भूखा घृतं म्रक्षयित्वा निर्वाणाग्नौ होमं करोति पद्मानि च तस्य वक्षसि जायन्ते इति पश्यति तस्य कुष्ठरोगेण मरणं भविष्यतीति विद्यादित्यर्थः ॥१४॥
गङ्गाधरः - स्नातेत्यादि। यस्मिन् पुरुष मक्षिका गृनन्ति स्नातानुलिप्त गात्रेऽपि अनुलेपतिक्तत्वेन न तं मुश्चन्ति गृधन्त्येव लुभ्यन्त्येव, स प्रमेहेण संस्पर्श प्राप्य प्रमेहं प्राप्य तेनैव प्रमेहेण हन्यते। एतत्पूर्वरूपकप्रमेहोऽसाध्यः ॥१५॥ संस्पृष्टमिति शस्तृणादिसंस्पृष्टम् । यद्यपि “स्नातानुलिप्तगात्रे" इत्यादि 'स्नातानुलिप्तस्य' इत्यादिनोक्तम् तथापीह प्रमेहेण मरणोपदर्शनार्थं पुनरुच्यते। तत्र च यदा प्रमेहपूर्वरूपान्तराणि
For Private and Personal Use Only
Page #1024
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
इन्द्रियस्थानम् ।
२१८५ स्नेहं बहुविधं वने चण्डालैः सह यः पिबेत् । वध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः ॥ १६ ॥ ध्यानायासौ तथोद्वेगो मोहश्चास्थानसम्भवः । अरतिर्बलहानिश्च मृत्युरुन्मादयूकः ॥ १७ ॥ आहारवेषणं यस्य लुप्तचित्तमुदर्दितम् । विद्याद धीरो मुमूर्ष तमुन्मादेनातिपातिना ॥१८॥ क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम् । मूर्छायतृष्णाबहुलं हन्युन्मादः शरीरिणम् ॥ १६ ॥ नृत्येद् रक्षोगणैः सार्द्ध यः स्वप्नेऽम्भसि मज्जति। स प्राय भृशमुन्माद याति लोकमितः परम् ॥ २० ॥ गङ्गाधरः-स्नेहमित्यादि। यः स्वप्ने चण्डालैः सह बहुविधं स्नेहं घृतनवनीततैलादिकं पिवेत्, स मानवः प्रमेहेण वध्यतेऽनुवध्यतेऽन्ताय मरणाय स्पृश्यते च । तस्य प्रमेहो भविष्यति तेन प्रमेहेण स मरिष्यतीति भावः ॥१६॥
गङ्गाधरः-ध्यानेत्यादि। पूर्वरूपाधिकारात्। यस्योन्मादपूर्वरूपाणि ध्यानं चिन्ता, आयासः श्रमकरो भावः, उद्वेगः, अस्थानसम्भवो मोहः-यत्र मोहविषयता नास्ति तत्र मोहः, अरतिरनवस्थचित्तवं, बलहानिश्चैतानि यस्य, तस्योन्मादरोगो भूखा पश्चान्मृत्युरित्यर्थः ॥१७॥
गङ्गाधरः--आहारेत्यादि। यस्योन्मादपूर्वरूपेषु आहारद्वेषणं लुप्तचित्तखन मुदा हर्षेभावेण प्रवर्त्तमानेन अदितं व्यथितं तं पुरुपमतिपातिना भाविना उन्मादेन मुमूर्षु धीरो विद्यात् ॥१८॥
गङ्गाधरः-क्रोधनमित्यादि । उन्मादपूवरूपेषु क्रोधनं त्रासबहुलं सकृदेकवारमात्रं प्रहसिताननं मुर्छायतृष्णाबहुलं शरीरिणम् उन्मादो भूला हन्ति ॥१९
गङ्गाधरः-नृत्येदित्यादि। उन्मादपूर्वरूपेषु यः स्वप्ने रक्षोगणैः सह भवन्ति, एतञ्च लक्षणं भवति, भवति तदा प्रमेहेण मृत्युः। यदा प्रमेहपूर्वरूपाणि न भवन्ति, तदा येन केनापि व्याधिना मृत्युजयः। उदतिमिति उदईयुक्तम् । यद् वा उदहितं मृदवातादितम् ॥ ११-२०॥
२७
For Private and Personal Use Only
Page #1025
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८६
चरक-संहिता। पूर्वरूपीयमिन्द्रियम् असत् तमः पश्यति यो यः शृणोत्यसतः स्वनान् । बहून् बहुविधान् जाग्रत् सोऽपस्मारेण वध्यते॥२१॥ मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम् । खन्ने हरति तं मृत्युरपस्मारपुरःसरः ॥ २२॥ स्तभ्यते प्रतिबुद्धस्य हनुमन्ये तथाक्षिणी। यस्य तं वहिरायामो गृहीत्वा हन्त्यसंशयम् ॥ २३ ॥ शष्कुलीर्वा यपूपान् वा स्वप्ने खादति यो नरः । स चेत् प्रच्छईयेत् ताहक प्रतिबुद्धो न जोवति ॥ २४ ॥
नृत्येत्, अम्भसि च मज्जति, स भृशमुन्मादं रोगं प्राप्य इतो जन्मक्षेत्रात् परलोकं याति ॥२०॥
गङ्गाधरः-असत् तम इत्यादि। यो जाग्रत् सन्नसत् तमो मिथ्याऽन्धकारं पश्यति, यो वा जाग्रत् सनसतो मिथ्या बहुविधान बहून् स्वनान शृणोति, सोऽपस्मारेण भाविना वध्यते हन्यते ॥२१॥
गङ्गाधरः-मत्तमित्यादि। प्रेतो मृतः पुरुषो यं नरं नृत्यन्तं मत्तं स्वम् आविध्याधःशिरसं कूता स्वप्ने हरति, स्वप्ने इति पश्यन्तं तम् अपस्मारेण भाविना मृत्युहरतीत्यर्थः ॥२२॥
गङ्गाधरः- स्तभ्येते इत्यादि। पूर्व निद्रया बाह्यशानहीनस्य पश्चात् प्रतिबुद्धस्य जागरितस्य यस्य हनुमन्ये तथाऽक्षिणी च स्तभ्येते, तं नरं वहिरायामो धनुःस्तम्भो भविष्यन् गृहीखा हन्ति ॥२३॥
गङ्गाधरः-शष्कुलीरित्यादि। यो नरः स्वप्ने शष्कुलीरपूपान् वा खादति, स चेत् प्रतिबुद्धो जागरितः सन् तादृक् शष्कुलीर्वापूपान् वा मच्छईयेत्, स वहिरायामेण भाविना न जीवति मरिष्यतीत्यथः॥२४॥
चक्रपाणिः-आविध्यति अधःशिरसं कृत्वा। तादगिति अपूपशष्कुलीरूपम् ॥ २१-२४ ॥
For Private and Personal Use Only
Page #1026
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः इन्द्रियस्थानम् ।
२१८७ एतानि पूर्वरूपाणि यः सम्यगवबुध्यते। स एषामनुबन्धञ्च फलञ्च ज्ञातुमर्हति ॥ २५ ॥ य इमांश्चापरान् स्वप्नान् दारुणानुपलक्षयेत् । आतुराणां विनाशाय क्लेशाय महतेऽपि वा ॥ २६ ॥ यस्योत्तमाङ्ग जायन्ते वंशगुल्मलतादयः। वयांसि च निलीयन्ते स्वप्ने मौण्डामियाञ्च यः॥ गृध्रोलूकश्वकाकादः स्वप्ने यः परिवार्य्यते। रक्षप्रतपिशाचस्त्री-चण्डालद्रविडान्धकैः ॥ वंशवेत्रलतापाश-तृणकण्टकसङ्कट। प्रमुह्यति च यः स्वप्ने यो गच्छन् प्रपतत्यपि ॥ गङ्गाधरः-पूर्वरूपारिष्टाधिकारस्याशिष समापयति-एतानीत्यादि। अनुबन्धम् एषामुक्तानां व्याधीनां पश्चादवश्यं सम्बन्धं तद्वाधीनामेषां वा पूर्वरूपाणां फलश्च मरणं ज्ञातुमर्हति ॥२५॥
गङ्गाधरः-अथ पूर्वरूपावस्थिकस्खमानुक्त्या रूपावस्थादिषु स्वमप्रकरणम् आरब्धुमाह-य इमानित्यादि। यस्य यस्य यक्षमज्वरादे रोगस्य पूर्वरूपतया यो यः स्वप्न उक्तस्तत्तव्याधिनातुरस्य स एष एप स्वप्नो विनाशाय उपलक्ष्यते इत्यर्थे इमानुक्तान् दारुणान् स्वमान् आतुराणां तत्तद्वयाधिभिः पीड़ितानां विनाशायोपलाते। अपरानपि दारुणान् स्वमान् वक्ष्यमाणान् आतुराणां वर्तमानातुर्यवतां विनाशाय महते क्लेशाय वापि उपलक्षते ॥२६॥ .
गङ्गाधरः-ननु के तेऽपरे स्वमा इत्यत आह—यस्योत्तमाङ्गे इत्यादि। यथायथमनियतसङ्केप्रयं स्वप्ने दर्शनं बोध्यम् । उत्तमाङ्गे मूर्द्धनि वंशाधन्यतमाः, मौण्डा मुण्डनम् इयात् प्राप्नुयात् । गृध्रादिभी रक्षःप्रेतादिभिश्च वंशादिसङ्कटे स्वप्ने यः परिवार्यते परिवारीक्रियते, यः प्रमुह्यति मोहं प्रामोति, यः स्वप्ने
चक्रपाणिः- एपामनुबन्धमिति एतत्पूर्वरूपोत्तरकालभाविनंव्याधिम्। फलम्चैषां मृत्युरूपम्। क्लेशाय महतेऽपि वेत्यत्रारोगिणां क्ल शाय महते इति बोध्यम्, रोगिणान्तु मरणायैव । यत उत्तरत्रोपसंहारे "इत्येते दारुणाः स्वप्नाः” इत्यादौ यथोक्तमेव विभागं करिष्यति ॥ २५।२६ ॥
चक्रपाणिः--वयांसीति पक्षिणः । गृध्रादिकाकादेवः परिवार्यत इति सम्बन्धः। संसजति
For Private and Personal Use Only
Page #1027
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८८
चरक-संहिता। पूर्व रूपीयमिन्द्रियम् भूमौ पांशूपधानायां वल्मीके वाथ भस्मनि। श्मशानायतने श्वन स्वप्ने यः प्रपतत्यपि ॥ कलुषेऽम्भसि पङ्के वा कूपे वा तमसावृते। . स्वप्ने मजति शीघ्रण स्रोतसा नीयते च यः॥ स्नेहपानं तथाभ्यङ्गः प्रच्छईनविरेचने। हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ ॥ उपानदयुगनाशश्च प्रपातः पदचर्मणोः । हर्षः स्वप्ने प्रकुपितैः पितृभिश्चापि भर्त्सनम् ॥ चन्द्रतारार्कनक्षत्र-दीपदैवतचक्षषाम् । पतनञ्च प्रणाशो वा स्वप्ने भेदो नगस्य वा ॥ रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम् । गुहान्धकारसंबाधं स्वप्ने यः प्रविशत्यपि ॥ रक्तमाली हसन्नुच्चैर्दिवासा दक्षिणां दिशम् ।
दारुणामटवों स्वप्ने कपियुक्तः प्रयाति वा ॥ गच्छन् सन् प्रपतति, यः स्वप्ने कलुषेऽम्भसि पड्के वा तमसाते कूपे वा मज्जति, यश्च शीघ्रण वेगवता स्रोतसा नीयते, यस्य स्वप्ने स्नेहानां घृतादीनां पान तथा स्नेहाभ्यङ्गः, एवं प्रच्छईनं विरेचनश्च, यस्य खप्ने हिरण्यस्य कपकस्य लाभा, स्वप्ने च कलहः एवं बन्धो वा पराजयो वा, एवमुपानदयुगस्य चर्मपादुकाद्वयस्य नाशः, स्वप्ने तथा पादयोश्चर्मणोर्द्धयोः प्रपातः, खप्ने हर्षः, एवं प्रकुपितैः पितृभिर्भत्सनम्, तथा स्वप्ने चन्द्रादीनां प्रपातः गाशो वा, नगस्य वृक्षस्य भेदो भङ्गः स्वप्ने, यः स्वप्ने रक्तपुष्पादिक प्रविशा - गुहान्धकाररूपसम्यग्बाधाकर देशं यः स्वप्ने प्रविशति, यो रक्तमाली इति संयुक्तो भवति। किंवा प्रमुह्यतीति वा पाठः, तत्र प्रमुह्यतीति वंशादिसङ्कटे लग्नः सन् न निर्गममार्गमासादयति। प्रपतस्यपीति भूमावित्यादिना योज्यम्। पांशूपधानायामिति धूलि. संयुक्तायाम् । किंवा भूमावित्यादि प्रविशतीत्यनेन योज्यम् । उपानत् उपानघ्री। रक्तपुष्पमिति बनविशेषणम् । गुहान्धकारसंबाधमिति गुहान्धकाररूपं कष्टकारकम् । दिगवासा नग्नः सन् ।
For Private and Personal Use Only
Page #1028
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः |
इन्द्रियस्थानम् ।
कषायिणाम सोम्यानां नग्नानां दण्डधारिणाम् । कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम् ॥ २७ ॥ कृष्णा पापायनाचारा दीर्घकेशनखस्तनी । विरागमाल्यवना स्वप्ने कालनिशा मता ॥ २८ ॥ इत्येते दारुणाः स्वना रोगी यैर्याति पञ्चताम् ।
२९८६
रोगः संशयं गत्वा कश्चिदेव प्रमुच्यते ॥ २६ ॥ मनोवहानां पूर्णत्वाद दोषैरतिबलैस्त्रिभिः । स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे ॥ ३० ॥
रक्तपुष्पमालावान् सन्नुच्चैहसन दिग्वासा नमः सन् दक्षिणां दिशं याति, अथवा तथाविधः सन् कपियुक्तेन वानरसहयोगेन दारुणामटवीं प्रयाति, अथवा कषायिणामसौम्यादीनाञ्च दर्शनम् स्वप्ने नेच्छन्ति । एषां स्वप्ने दर्शनमशुभकरत्वान्नेच्छन्ति तज्ज्ञा इति भावः ॥ २७ ॥
गङ्गाधरः- कृष्णा स्त्री पापाद्यनाचारा वा स्त्री दीर्घकेशादिमती स्त्री | वरागमाल्यवसना रक्तमाल्यवसना स्त्री च स्वप्ने दृष्टा सती कालनिशा कालरात्रियमभगिनी मता मारिका ज्ञ ेया ॥ २८॥
गङ्गाधरः -- एषां स्वप्नानामाशिषमाह -- इत्येते इत्यादि । एषां दारुणलं रोगिणां मारकखमरोगाणां प्रायेण मारकत्वञ्च । कस्यचिबहुशेन मोचकखमिति भावः ॥ २९ ॥
For Private and Personal Use Only
गङ्गाधरः- ननु कस्माद्दारुणं स्वप्नं पश्यति तदाह-- मनोवहानामित्यादि । नरो दारुणे मारके काले समुपस्थितेऽतिबलैरतिशयवलवद्भिस्त्रिभिर्दोषैर्वातपित्तकफैर्मनोवहानां स्रोतसां पूर्णखात् दारुणान् मारकान् स्वप्नान् पश्यति ॥ ३० ॥
कपियुक्तेन यानेनेति शेषः । कश्चिदेव प्रमुच्यत इत्यरोगान् प्रति नैतत् स्वप्नानामरिष्टत्वम् । तेन अरोगेष्वेतेषां मरणव्यभिचारेण नारिष्टत्वं वक्ष्यति ॥ २७ - २९ ॥
चक्रपाणिः - यथैतत् स्वप्नदर्शनं भवति तदाह - मनोवहानामित्यादि । मनोवहानि स्त्रोतांसि पृथक्तानि तथापि मनसः केवलमेवेदं शरीरमयनभूतम् इत्यभिधानात् सर्व्वशरीरस्रोतांसि गृह्यन्ते, विशेषेण तु हृदयाश्रितत्वान्मनसस्तदाश्रिता दश धमन्यो मनोवहा अभिधीयन्ते । त्रिभिरिति
Page #1029
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६०
चरक-संहिता। पूर्वपीयमिन्द्रियम् नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा। इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा ॥ ३१ ॥ दृष्टं श्रुतानुभूतञ्च प्रार्थितं कल्पितं तथा।
भाविक दोषजञ्चैव स्वनं सप्तविधं विदुः॥ ३२॥ गङ्गाधरः--ननु कीदृक् पुरुषो दारुणान् स्वमान् पश्यति न च कथं सव्वः पश्यति, न वा कथं सर्वदैव निद्रायां पश्यतीत्यत आह-नातीत्यादि । नातिप्रसुप्तोऽनतिप्रसुप्तः, विभाषया नोऽनादेशविधानात्। अनतिप्रसुप्तस्तु सुषुप्तिवज्ज या निद्रा तन्निद्रागतः। तादृशस्तु तैजसाहकारयोगेणात्मा भवति। सुषुप्तस्तु तामसाहकारयोगेण भवति । ईदृशस्वात्मा न त्रिदोषपूर्णमनोवहस्रोतस्वं विना दारुणान् स्वमान पश्यति। परन्तु तैजसाहकारयोगमात्रेण स्वमान् पश्यति न दारुणान् पश्यति । त्रिदोषपूर्णमनोवहस्रोतास्तु दारुणान् स्वमान् पश्यति, न तु सर्वः पुरुषः। यदा तामसाहङ्कारयोगः स्यात् तदा न कञ्चन स्वप्नं पश्यति। नन्वेवमपि दारुणान् स्वमान् दृष्ट्वापि जीवन अस्तीति दृश्यते इत्यत आहसफलानफलांस्तथेति। एतान दारुणान् स्वमान् सफलान् अफलांश्च पश्यति । योऽफलान् पश्यति स जीवति, यः सफलान् स म्रियते एवेति भावः। ननु कस्मात् स्वप्नाः सफलाश्चाफलाश्च भवन्त्येकविधखादात्मन इत्यत आहइन्द्रियेशेनेत्यादि। मनसा इन्द्रियेशेन दशेन्द्रियप्रेरकेण मनसानेकधा स्वमान् पुरुषः पश्यति ॥ ३१॥
गङ्गाधरः-ननु कीदृशा अनेकधा स्वमा इत्यत आह-दृष्टमित्यादि । श्रुतथानुभूतश्च तत्तथा। एक स्वप्नं दृष्टं विदुः। द्वितीयं श्रुतम् । तृतीयमनुभूतं मनसा चिन्तितं तकितं व्याख्यातमित्यादिकम् । चतुर्थ प्रार्थितं पूर्व मनसा वाचा वा यद याचितम् । पञ्चमं कल्पितं मनसाऽप्राप्याप्राप्यत्वादिरूपेण यन्मनसा त्रिभिरपीत्यर्थः। तेन पृथक् चापि दोषैः पूरणं ज्ञेयम् । नातिप्रसुप्त इति नातिनिद्राभिभूत इत्यर्थः। हन्द्रियेशेनेति इन्द्रियप्रेरकेण ॥ ३०॥३१॥
चक्रपाणिः-स्वप्नानां फलवत्वाञ्चोक्तं स्वप्नप्रकारानाह---दृष्टमित्यादि। दृष्टमिति चक्षषा अनुभूतन्तु शेषेन्द्रियज्ञातम् । कल्पितमिति मनसा भावितम्। प्रार्थितं याच्याविषयकृतम् भाविकमिति भाविशुभाशुभफलसूचकम् । दोषजमिति उत्वणवातादिदोषजन्यम् ॥ ३२ ॥
For Private and Personal Use Only
Page #1030
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ]
इन्द्रियस्थानम् ।
तत्र पञ्चविधं पूर्व्वमफलं भिषगादिशेत् । दिवास्वप्नमतिह्रस्वमतिदीर्घं तथैव च ॥ ३३ ॥ दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो भवेत् । न स्वपेद्यः पुनर्दृष्टा स सद्यः स्यान्महाफलः ॥ ३४ ॥ कल्याणमपि स्वप्नं दृष्ट्रा तत्रैव यः पुनः ।
For Private and Personal Use Only
२१६१
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम् ॥ ३५ ॥ क्लृप्तीक्रियते पूर्व्वं तत् । भाविकं भविष्यन्तं षष्ठम् । दोषजं वातादिदोषभवं सप्तमं विदुः । इति सप्तविधं स्वप्नं विदुः ॥ ३२ ॥
गङ्गाधरः- तत्रेत्यादि । तत्र पञ्चविधं पूर्व दृष्यं श्रुतम् अनुभूतं प्रार्थितं कल्पितञ्चेति पञ्चविधमफलं भिगादिशेत् । शेषौ भाविकदोषजो सफलौ । तत्राप्याह--- दिवेत्यादि । भाविकं वा दोषजं वा दिवा यदि पश्यति तदाप्यफलं विदुः । यदि वा भाविकं दोषजं वा स्वप्नं रात्रावतिहस्वं स्वल्परूपेण पश्यति तदा तमप्यफलं विदुः । यदि वातिदीर्घ रात्रौ भाविक दोषजं वा स्वप्नं पश्यति तदा तमप्यफलं विदुरित्यर्थस्तथैवेत्यस्य ॥ ३३ ॥
गङ्गाधरः- नन्वेभ्योऽतिरिक्ताः सव्वं फलवन्तः सन्तु न कथं सर्व्वदा फलन्ति इत्यत आह- दृष्ट इत्यादि । प्रथमरात्रे प्रहररात्राभ्यन्तरे सोऽल्पफलश्चिरफलश्व | स्वप्ने तु प्रथमे यामे वत्सरेण फलं लभेत् इति तत्रान्तरवचनात् । एतेन द्वितीय तृतीय - चतुर्थयामेवृत्तरोत्तरं फलाधिक्यं स्वल्पकालश्च ख्यापितः । तत्रापि स्वल्पफलखमाह-न स्वपेदित्यादि । यः स्वप्नं दृष्ट्वा पुनर्न स्वपेत् न निद्रां गच्छेत् स सद्यस्त्रिरात्रेण महाफलः स्यात् महाफलप्राप्तः स्यात् । एतेन स्वप्नं शुभं वाशुभं दृष्ट्वा पुनर्निद्रागमे स्वल्पफलः चिरेण फलहा निर्वा भवतीति ख्यापितम् ।। ३४ ।।
गङ्गाधरः- ननु पुनरपि निद्रागतो यदि पूर्वस्वप्नविरोधस्वप्नं पश्येत्, तदा किं स्यादित्यत आह- अकल्याणमपीत्यादि । यद्यकल्याणं कल्याणं चक्रपाणिः -पूर्वी दृष्टादिकल्पितान्तं पञ्चविधस्वप्नमफलं फलशुन्यत्वादिति पारिशेष्याद् भाविकं दोषजन्यञ्च सफलम् । तत्र भाविकं शुभाशुभरूपतया शुभाशुभफलप्रदम् । यत् तु दोषजन्यं तद् दोषप्रकोपजन्यव्याधिरूप फलसूचकतया सफलम् | अफलस्वप्नान्तरमाह-- दिवास्वप्नमित्यादि । दिवाहष्टं सबै स्वप्नम् तथा रात्रिञ्चातिदीर्घमतिस्त्रच स्वप्नमफलं
Page #1031
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६२
चरक-संहिता। पूर्वरूपीयमिन्द्रियम् वा स्वप्न पूर्व दृष्ट्वा तत्रैव स्वप्ने शुभाकारं सौम्यं न खशुभाकारं स्वप्नं पश्येत् । तस्य शेषस्वमफलं शुभं स्यात् । सुतरां जागरिखा पुननिद्रायां शुभस्वामदर्शनस्य शुभमेव फलं लभ्यते । एतेन शेषस्वप्नो गरीयानिति ख्यापितः ।
इत्थश्चापरिसङ्घ प्रयाः स्वमा द्विधा, कतिचिच्छुभाः कतिचित् अशुभास्तत्रास्मिंस्तन्त्रेऽशुभाः कतिचिदुपदिष्टा अरिष्टाधिकारात्। अपरे तु अशुभाः शुभाश्च कतिचित् तत्रान्तरतोऽवगन्तव्याः। सुश्रुते तु अशुभाः शुभाश्च कतिचिदुक्तास्तत्र कतिचिदशुभा यथा-स्वमानतः प्रवक्ष्यामि मरणाय शुभाय च। सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा॥ स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः। वराह महिषैर्वापि यो यायाद दक्षिणामुखः॥ रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्द्धजा। यं वा कर्षति बद्धा स्त्री नृत्यन्ती दक्षिणामुखम् ॥ अन्त्यावसायिभियौ वा कृष्यते दक्षिणामुखः। परिष्वजेरन् यं वापि प्रेताः प्रव्रजितास्तथा ॥ मूर्धन्याघ्रायते यस्तु श्वापदैविकृताननः । पिवेन्मधु च तैलश्च यो वा पकऽवसीदति ॥ पङ्कपदिग्धगात्रो वा प्रनृत्येत् प्रहसेत् तथा। निरम्बरश्च यो रक्तां धारयेच्छिरसि स्रजम् ॥ यस्य वंशो नलो वापि तालो वोरसि जायते । यं वा मत्स्यो ग्रसेन यो वा जननीं प्रविशेन्नरः॥ पर्वताग्रात् पतेद् यो वा श्वभ्र वा तमसाटते। हियते स्रोतसा यो वा यो वा मौष्ख्यमवाप्नुयात् ॥ पराजीयेत वध्येत काकादप्रर्वाभिभूयते। पतनं तारकादीनां प्रणाशं दीपचक्षुषोः॥ यः पश्येद देवतानां वा प्रकम्पमवने. स्तथा। यस्य च्छदि विरेको वा दशनाः प्रपतन्ति वा ॥ शाल्मली किंशुकं यूपं वल्मीकं पारिभद्रकम् । पुष्पान्य कोविदारं वा चितां वा योऽधिरोहति ।। कासितैलपिण्याक-लोहानि लवणं तिलान्। लभेताश्नीत वा पक्कमन्नं यश्च पिवेत् सुराम्। स्वस्थः स लभते व्याधि व्याधितो मृत्युमृच्छति ॥ यथास्वं प्रकृतिस्वमो विस्मृतो विहतश्च यः। चिन्ताकृतो दिवादृष्टो भवन्त्यफलदास्तु ते॥ ज्वरितानां शुना सख्यं कपिसख्यन्तु शोषिणाम् । उन्माद राक्षसः प्रेतैः अपस्मारे प्रवर्तनम्। मेहातिसारिणां तोय-पानं स्नेहस्य कुष्ठिनाम् ।। गुल्मेषु स्थावरोत्पत्तिः कौष्ठे मुद्धि शिरोरुजि। शष्कुलीभक्षणं छग्रामवा श्वासपिपासयोः। हरिद्राभोजनं वापि यस्य स्यात् पाण्डुरोगिणः। रक्तपित्ती पिबेद् यस्तु शोणितं स विनश्यति ॥ स्वमानेवं विधान् दृष्ट्वा प्रातरुत्थाय यत्नवान्। दद्यान्माषांस्तिलान् लोहं विप्रेभ्यः काञ्चनं तथा। जपेञ्चापि पुमान् विधात्। अत्र चाध्याये येषामेव स्वप्नरूपरिष्टसम्भवः त एवोक्ताः। तेन ग्रहण्यादीनां किमिति
For Private and Personal Use Only
Page #1032
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५म अध्यायः ]
www.kobatirth.org
इन्द्रियस्थानम् । तत्र श्लोकः । पूर्व्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान् । न स मोहादसाध्येषु कर्माण्यारभते भिषक् ॥ ३६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पूर्व्वरुपीयमिन्द्रियं नाम पञ्चमोऽध्यायः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२७५
मन्त्रान् गायत्री त्रिपदां तथा । दृष्ट्वा च प्रथमे यामे सुप्याद् ध्यात्वा पुनः शुभम् ॥ जपेद्वान्यतमं देवं ब्रह्मचारी समाहितः । न चाचक्षीत कस्मैचिद् दृष्टं स्वप्नमशोभनम् ॥ देवतायतने चैव वसेदं रात्रित्रयं तथा । विमांश्च पूजयेन्नित्यं दुःस्वमात् पविमुच्यते । अत ऊर्द्ध प्रवक्ष्यामि प्रशस्तं स्वमदर्शनम् । देवान् द्विजान् गोवृषभान जीवतः सुहृदो नृपान् ॥ समिद्धमग्निं विप्रांश्च निर्मलानि जलानि च । पश्येत् कल्याणलाभाय व्याधेरपगमाय च । मांसं मत्स्यान् स्रजः श्वेताः वासांसि च फलानि च । लभन्ते धनलाभाय व्याधरपगमाय च । महाप्रासादसफल - वृक्षवारणपर्व्वतान्। आरोहेद द्रव्यलाभाय व्याधेरपगमाय च । नदीनदसमुद्रांच क्षुभितान् कलुवोदकान् । तरेत् कल्याणलाभाय व्याधेरपगमाय च । उरगो वा जलौको वा भ्रमरो वापि यं दशेत् | आरोग्यं निद्दिशेत् तस्य धनलाभश्च बुद्धिमान् । एवंरूपान् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः । स दीर्घायुरिति ज्ञेयस्तस्मै कम् समाचरेत् ।। इति ।। ३५ ।।
I
गङ्गाधरः - अध्यायाशिषमाह – तत्र श्लोक इति । पूर्व्वरूपाणीत्यादि । एतदध्यायोक्तानि पूर्व्वरूपाणि इमान् इत्यस्य लिङ्गविपर्ययेणान्वयात् । स मोहात् अज्ञानात् || ३६ |
अध्यायं समापयति - अग्नीत्यादि ॥
२१६३
इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरा विन्द्रियस्थान जल्पे पञ्चमस्कन्धे पूर्व्वरुपीयेन्द्रियजल्पाख्या पञ्चमी शाखा ॥ ५ ॥ स्वप्नारिष्टानि, इत्यादि न वाच्यम् । तत्र रिष्टासम्भावादेवानभिधानं ज्ञेयम् । "दृष्टः प्रथमयामे यः" इत्यादिग्रन्थं केचिदत्र पठन्ति स व्यक्तार्थ एव ॥ ३३-३६ ॥
इति महामहोपाध्याय - चरकचतुरानन-श्रीमश्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक तात्पर्यटीकायाम् इन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम पञ्चमोऽध्यायः ॥ ५ ॥
For Private and Personal Use Only
Page #1033
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः। अथातः कतमानिशरीरीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ कतमानि शरीराणि व्याधिमन्ति महामुने । यानि वैद्यः परिहरेदयेषु कर्म न सिध्यति ॥ इत्यग्निवेशेन गुरुः प्रश्नं पृष्टः पुनर्वसुः।। आचचदे यथा तस्मै भगवांस्तन्निबोधत ॥२॥ यस्य वै भाषमाणस्य रुजत्यूद्ध मुरो भृशम् ।
अन्नं वा च्यवतेऽपक्क स्थितं वापि न जीर्य्यति ॥ गङ्गाधरः- अथ पूर्वरूपीयेन्द्रियव्याख्यानन्तरं स्थानविशेष व्याधिविशेषतोऽरिष्टं व्याख्यातु कतमानिशरीरीयमिन्द्रियं व्याख्यायते-अथात इत्यादि। कतमानि शरीराणि व्याधिमन्तीत्यादि। श्लोकार्थ कतमानि शरीराण्यधिकृत्य कृतमित्यर्थे कतमानिशरीरीयमिति ॥१॥
गङ्गाधरः-कतमानीत्यादि। हे महामुने गुरो ! येषु व्याधिमत्सु शरीरेषु चिकित्सितं कर्म न सिध्यति, तानि कतमानि व्याधिमन्ति शरीराणि भवन्ति, यानि शरीराणि व्याधिमन्ति वैद्यः परिहरेदरिष्टवान्न चिकित्सेदिति प्रश्नमग्निवेशेन शिष्येण पृष्टो भगवान् पुनर्वसु रुस्तस्मै अग्निवेशाय यथा आचचक्षे तनिबोधत ॥२॥
गङ्गाधरः-यस्येत्यादि। भाषमाणस्य वाक्यं वदत एव यस्य ऊर्द्ध मुरो वक्षस ऊर्द्ध देशो भृशं रुजति व्यथते, न खभाषमाणस्य तं भिषक परिवर्जयेत् । यस्य भुक्तमपकमन्नं च्यवते गुदात् निगच्छति, अथवा यस्य भुक्तमन्नमुदरे
चक्रपाणिः-सम्प्रति पूर्वरूपीयानन्तरं भाविव्याध्याश्रयारिष्टाभिधानार्थे कतमानिशरीरीयमिन्द्रियमुच्यते । कतमानि शरीराण्यधिकृत्य कृतं कतमानिशरीरीयम् । प्रश्नमिति पृच्छाविषयम् । ऊर्द्ध मुर इति. उरऊभाग इत्यर्थः । एतदध्यायप्रतिपाद्यानाञ्चासाध्यस्याधीनां मरणसूचकेन
For Private and Personal Use Only
Page #1034
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
इन्द्रियस्थानम् ।
२१६५ बलञ्च हीयते शीघ्र तृष्णा चातिप्रवर्द्धते । जायते हृदि शूलञ्च तं भिषक् परिवर्जयेत् ॥ ३॥ हिका गम्भीरजा यस्य शोणितञ्चातिसार्यते। न तस्मा औषधं दद्यात् स्मरन्नात्रेयशासनम् ॥ ४॥
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम् । व्याधितं विशतो रोगौ दुर्लभं तस्य जीवितम् ॥ ५॥ आनाहश्चातिसारश्च कर्षितं यमुभौ भृशम् । विशतो विजहत्येनं प्राणा नातिचिरान्नरम् ॥ ६॥
स्थितमपि न जीयंति, बलश्च हीयते, शीघ्र तृष्णा चातिप्रवर्द्धते, हृदि च शूलं जायते, तं नरं भिषक् परिवर्जयेत् ॥३॥
गङ्गाधरः-हिक्के त्यादि। गम्भीरजा नाभिप्रत्ता गम्भीरा नाम हिक्का यस्य तस्यैव शोणितातिसारश्चेत् ॥४॥
गङ्गाधरः-आनाह इत्यादि। आनाहो विड़ विबन्धव्याधिः स्वनामाख्यातस्तत्रातिसारश्चेत् तदा एतौ द्वौ मिथो विरुद्धौ यं दुर्बलं व्याधितं नरं प्रविशतस्तस्य दुर्लभं जीवितं स्यात्, न तु प्रबलस्य नापि स्वस्थस्य ॥५॥
गङ्गाधरः-एवमानाहश्चेत्यादि व्याख्येयम्। कर्षितं व्याधिभिर्वा धनबान्धवक्षयोपवासादितो वा, इति पूर्वस्माद्भदः। नातिचिरादिति शीघ्रमित्यर्थः॥६॥
अरिष्टेन समं मरणसूचकतया साधादरिष्टानामपि व्याधीनामभिधानमिह व्रते। यदि एत एवासाध्यव्याधयो मरणपूर्वरूपतया रिष्टरूपा एव भवन्ति, तथापि न कदाचित् क्षतिः । तेनारिष्टाधिकारादरिष्टत्वमेव एतदध्यायवाच्यानामपि व्याधीनामिच्छामः ॥ १-३॥
चक्रपाणिः-गम्भीरजा इनि गभ्भीरनाभ्यादिदेशजा न तु गम्भीरा, तस्याः स्वरूपासाध्यत्वेनोक्तत्वात् । 'शोणितञ्चातिसार्यते' इति विशेषणमनर्थकं स्यात्। व्याधितमित्यनेन हि रक्तातिसारारिष्टव्याधिगृहीतमिति दर्शयति । आनाहातिसारयो रोगत्वेनापि 'रोग'विशेषणं विशेषण
For Private and Personal Use Only
Page #1035
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६६
चरक-संहिता। कितमानिशरीरीयमिन्द्रियम् ज्वरः पौवालिको यस्य शुष्ककासश्च दारुणः। बलमांसविहीनस्य यथा प्रतस्तथैव सः ॥७॥ ज्वरो यस्यापराह्न तु श्लेष्मकासश्च दारुणः। बलमांसविहीनस्य यथा प्रेतस्तथैव सः॥८॥ यस्य मूत्रं पुरीषञ्च प्रथितं संप्रवर्तते । निरुप्मणो जठरिणः श्वसतो न स जीवति ॥६॥ श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति ।
ज्ञातिसङ्घ स संक्लश्य तेन रोगेण हन्यते ॥ १० ॥ गङ्गाधरः-ज्वर इत्यादि। पोचाह्निको दिवापूर्वदशदण्डाभ्यन्तरे ज्वरस्य भोगावशेषस्तत्र कफकाले । दारुणः कष्टदः। शुष्ककासो वातकर्म । इति अचिन्त्यलक्षणम् । बलमांसहीनस्य मरणाय, बलमांसवतस्तु कष्टेन जीवनमिति भावः। एवं ज्वरो यस्यापराह्न खिति व्याख्येयम् ॥७॥८॥
गङ्गाधरः-यस्येत्यादि। मूत्रं ग्रथितं ग्रन्थिलवत्, पुरीषश्च ग्रथितं यस्य श्वसतः श्वासं कुर्वतः, निरुष्मणो मन्दाग्नेर्जठरिण उदररोगिणः संप्रवर्तते, स न जीवति ॥९॥
गङ्गाधरः-श्वयथुरित्यादि। यस्य कुक्षिस्थ उदरगतः श्वयथुः क्रमेण हस्तपादं विसर्पति, तेन श्वयथरोगेण स चिरकालं तदातः सन् नानाविधपरिचर्याभितिसङ्घ संक्लेश्य क्लेशं दत्त्वा तेन रोगेण हन्यते म्रियते इत्यर्थः ॥१०॥ रुजाकर्तृत्वोपदर्शनार्थम् । इहालभ्य एव जीवितै 'दुर्लभम्' इत्युक्तम् । यदाह-सर्वथालभ्यं दुर्लभमिति। अन्ये तु 'दुर्लभमाषया' अनियतं मरणे रिष्टमिति ब्रवते, एवं "संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते' इत्यादावपि व्याख्यानयन्ति। अनियतरिष्टता स्वरसतस्त्वस्माभिः पुष्पितक एवोक्ता। "संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते" इत्यस्य चार्थे यस्यश्यावनिमित्तीये वक्ष्यामः ॥४-८॥
चक्रपाणिः-मूत्रं प्रथितमिति घनीभूतं ज्ञेयम्। ज्ञातिसङ्घ स संक्ले श्येतिवचनेन चिरमस्य रोगोऽनुवर्तते। ततः प्रत्याशया ज्ञातयस्तत्प्रतीकारार्थे क्लिश्यन्ति, ततस्तु म्रियत एव न प्रतिकत्तुं पार्यते ॥ ९॥१०॥
For Private and Personal Use Only
Page #1036
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
इन्द्रियस्थानम्।
२१६७ श्वयर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके। सीदतश्चाप्युभे जङ्घ तं भिषक परिवर्जयेत् ॥ ११ ॥ शूनहस्तं शूनपादं शूनगुह्योदरं नरम् । हीनवर्णबलाहारमौषधोपपादयेत् ॥ १२॥ उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः । सततं च्यवते यस्य दूरात् तं परिवर्जयेत् ॥ १३ ॥ हृष्टरोमा सान्द्रमूत्रः शुष्क-र-कासज्वरादितः । क्षीणमांसो नरो दूराद् वज्यो वैद्य न जानता ॥ १४ ॥ त्रयः प्रकुपिता यस्य दोषाः कोष्ठेऽभिलनिताः +। कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम् ॥ १५ ॥ गङ्गाधरः---श्वयथ्यस्येत्यादि। यस्य पादस्थः श्वयथः पिण्डिके जान्वधो. मांसपिण्डद्वयश्च सस्ते अधस्ताल्लम्वितं भवति, उभे द्वे च जङ्घ सीदतोऽवसन्ने भवतस्तं भिषक् परिवज्जयेत् ॥११॥
गङ्गाधरः-शूनेत्यादि। यस्य हस्ते शोथः पादै च शोथः गुह्योदरयोश्च शोथः, हीनाश्च वलवर्णाहारास्तमौषधैौपपादयेत्, स मरिष्यतीति भावः ॥१२॥
गङ्गाधरः-उर इत्यादि। यस्य उरसि वक्षसि युक्तो लग्नो बहुश्लेष्मा उत्कासादिना तस्मादुरसः सततं सलोहितो नीलो वा सलोहितः पीतो वा च्यवते, तं दुरात् परिवर्जयेत् ॥१३॥ गङ्गाधरः-हृष्टरोमेत्यादि। सान्द्रमूत्रो घनं मूत्रं यस्य सः ॥ १४ ॥
गङ्गाधरः-त्रय इत्यादि। कोष्ठे मलमूत्ररुधिराद्याशये हृदुण्डुकादिषु च । अकृशस्य बलवतो वा। न तस्य चिकित्सितमस्तीति भावः ॥१५॥
चक्रपाणिः-पिण्डिके इति जङ्गमांसपिण्डिके। उरोयुक्त इति उरोभवत्वेन रोगोऽनुमीयमानः। कष्टाभिलक्षिता इति दुरुपक्रमत्वेन ज्ञाताः। किंवा कोष्ठाभिलक्षिता इति पाठः, स व्यक्त
* शून इति पाठान्तरम्। + कष्टाभिलक्षिता इति च
For Private and Personal Use Only
Page #1037
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६८
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये । दुर्बलस्य विशेषेण नरस्यान्ताय जायते ॥ १६ ॥ पाण्डुरश्च कृशोऽत्यर्थं तृष्णयातिपरिप्लुतः । डम्बरी कुपितोच्छ्रासः प्रत्याख्येयो विजानता ॥ १७ ॥ हनुमन्याग्रहस्तृष्णा बलहासोऽतिमात्रया । प्राणाश्चोरसि वर्त्तन्ते यस्य तं परिवर्जयेत् ॥ १८ ॥ व्यायच्छते ताम्यति च शर्म किञ्चिन्न बिन्दति । नीमांसबलाहारो मुमूषुरचिरान्नरः ॥ १६ ॥
| कतमानिशरीरीयमिन्द्रियम्
गङ्गाधरः - ज्वरेत्यादि । यस्य शोफान्ते पूर्व्वं शोथो भूला निवृत्तो ज्वरातिसारौ च युगपज्जायेते तस्य नरस्यान्ताय नाशाय व्योध्यौ । स यदि दुर्व्वलस्तदा किमत्र वचः । नरस्य तयोः क्षये पूर्वं ज्वरातिसारौ द्वावेव भूला निवृत्तौ श्वयथुश्चान्ताय जायते भवति, दुर्व्वलस्य तस्य विशेषेणाचिरादेवान्ताय जायते इत्यर्थः ॥ १६ ॥
गङ्गाधरः - पाण्डुर इत्यादि । पाण्डुरः पाण्डुरोगवान् योऽत्यर्थं कृशस्तृष्णया चात्यर्थं परिप्लुतः । डम्बरी आडम्बरवान् स्तब्धाक्षः सन्नवलोकयति संरम्भेण वा पश्यति । कुपितोच्छ्रासः श्वास रोगवान् प्रत्याख्येयस्त्याज्यः ॥ १७ ॥
For Private and Personal Use Only
गङ्गाधरः - हनुमन्येत्यादि । यस्य हनुग्रहो मन्याग्रहस्तृष्णा तथातिमात्रया बलहासः प्राणा उरसि वर्त्तन्ते इत्येवं लक्ष्यते, तेन प्राणनिर्गमोन्मुखखमाख्यायते, तं परिवर्जयेत् ॥ १८ ॥
गङ्गाधरः- व्यायच्छते इत्यादि । यो व्यायच्छते व्यायामं कुरुते तेन व्यायामेन ताम्यति ग्लायति न किञ्चित् शम् सुखं बिन्दति क्षीणमांसादिश्च भवति, स नरोऽचिरान्मुमृषु भवति ॥ १९ ॥
एव । डम्बरी स्तब्धाभावलोकी, किंवा डम्बरी संरम्भवान् । कुपित उच्छासो यस्य स कुपितोच्छ्रासः ॥ ११–१७ ॥
चक्रपाणिः - प्राणाश्चोरसि वर्त्तन्त इति वायव उरसि प्रकुपिता वहन्ति । यदि तु जीवितं प्राणा इहोच्यते, तदा तस्योरसि वर्त्तन्ते मृत एव पुरुषो भवति । ततश्च तस्मिन् काले रिष्टेनासाध्यतां ज्ञात्वा रोगिपरित्यागे वैद्यस्याप्रसिद्धिर्भवत्येवेति कृत्वा प्राणा वायव इहोच्यन्ते इति ब्र ुवते । वयन्तु ब्रूमः सद्योमरणीयारिष्टवदेतत् प्रत्यासन्नमृत्युगमकमेव भविष्यतीति ॥ १८ ॥
Page #1038
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६४
६ष्ठ अध्यायः] इन्द्रियस्थानम् ।
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम् । जायन्ते दारुणा रोगाः शीघ्र शीघ्र स हन्यते ॥ २०॥ बलं विज्ञानमारोग्यं ग्रहणी मांससारिणी छ ।
एतानि यस्य हीयन्तै क्षिप्रक्षिप्रंस हीयते ॥ २१ ॥ गङ्गाधरः-विरुद्धत्यादि। यस्य विरुद्धयोनयो योनीनां परस्परं विरोधिता येषां ते विरुद्धयोनयो रोगाः। ते च वातपित्तश्लेष्मजसान्निपातिकादयो रोगा भवन्ति, न च ते मारकाऽकस्मादित्यत आह-विरुद्धोपक्रमा भृशमिति। योनीनां परस्परविरुद्धखेऽपि न क्षतिर्यदि तेषां रोगाणामपि दोषदृष्यतो विरुद्ध उपक्रमः स्यात् । यथाधोगरक्तपित्तं वातानुगपित्तज, विरेकसाध्यं पित्तं तच्च नागरक्तपित्त हितमिति उभयगं वा। तत्र ते यदि दारुणाः कष्टदाः शीघ्र जायन्ते तदा तै रोगैः स शीघ्र हन्यते । इत्यनुक्तसर्वरोगारिष्टं व्याख्यातम् ॥ २० ॥
गङ्गाधरः-वलमित्यादि। मांससारिणी ग्रहणी मांससनिविष्टा ग्रहणी नाड़ी अर्थाजठराग्निः। एतानि यस्य हीयन्ते तस्य जीवितं मृत्युहेरतीति । एतेन स्मृतिमेधाप्रकृतिबलपरीक्षा व्याख्याता। इति व्याधीनां रूपतः परीक्षाः व्याख्याताः। सुश्रुतेऽप्यवारणीयेऽध्याये यथा--उपद्रवस्तु ये जष्टा व्याधयो यान्त्यवार्यताम् । रसायनाद्विना वत्स तान् शृण्वेकमना मम॥ वातव्याधिः प्रमेहश्च कुष्ठमी भगन्दरः। अश्मरी मूढगर्भश्च तथैवोदरमष्टमम्। अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः॥ प्राणमांसक्षयश्वास-तृष्णाशोषव मिज्वरैः। मूर्छातिसारहिकाभिः पुनश्चैतैरुपद्रुताः । वजनीया विशेषण भिषजा सिद्धिमिच्छता ॥ शून सुप्तवचं भग्नं कम्पाध्माननिपीड़ितम्। रुजार्तिमन्तश्च नरं वातव्याधिर्विनाशयेत् ॥ यथोक्तोपद्रवारिष्टमतिपत्र तमेव वा। पिड़कापीड़ित गाई प्रमेहो हन्ति मानवम् ॥ प्रभिन्नं प्रत्र ताङ्गश्च रक्तनेत्रं हतस्वरम् । पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥ तृष्णारोचकशूलार्त्तमतिपत्र तशोणितम् । शोफातिसारसंयुक्तमझेव्याधिविनाशयेत् ॥ वातमूत्रपुरीपाणि क्रिमयः शुक्रमेव च । भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ॥प्रशूननाभिषणं बद्ध
चक्रपाणिः-आयच्छते अङ्गानि क्षिपति। विरुद्धयोनय इति परस्परविरुद्धधर्माणः । विरुद्धयोनयोऽपि स्वल्पतयैकभूततया वा अविरुद्धोपक्रमा अपि भवन्तीत्यत उक्तं विरुद्धोपक्रमा इत्ति । ___* मांसंशोणितमिति चक्रः ।
For Private and Personal Use Only
Page #1039
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२००
चरक-संहिता। कितमानिशरीरीयमिन्द्रियम् मूत्र रुजादितम् । अश्मरी क्षपयत्याशु सिकता शर्करान्विता॥ गर्भकोषपरासङ्गो मकल्लो योनिसंवृतिः । हन्यात स्त्रियं मूढगर्भो यथोक्ताश्चाप्युपद्रवाः॥ पार्श्वभङ्गान्न विद्वेष-शोफातिसारपीड़ितम्। विरिक्त पूर्यमाणश्च वर्जयेदुदरादितम् ।। यस्ताम्यति विसंशश्च शेते निपतितोऽपि वा। शीतादितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः॥यो हृष्टरोमा रक्ताक्षो हदि सङ्घातशूलवान। नित्यं वक्त ण चोच्छुस्यात्तं ज्वरो हन्ति मानवम् ॥ हिक्कावासपिपासात्तं मूढ़ विभ्रान्तलोचनम्। सन्ततोच्छासिनं क्षीणं नरंक्षपयति ज्वरः॥ आविलासं प्रताम्यन्तं निद्रायुक्तमतीव च। क्षीणशोणितमांसश्च नरं क्षपयति ज्वरः॥ श्वासशूलपिपासात्तं क्षीणं ज्वरनिपीड़ितम्। विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥ शुक्लाक्षमनद्वेष्टारमूद्ध श्वासनिपीड़ितम्। कृच्छण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥ श्वासशूलपिपासान्न-विद्वेषग्रन्थिमूढ़ताः। भवन्ति दुर्बलखञ्च गुल्मिनो मृत्युमेष्यतः॥ आध्मानं बहु निष्यन्दं छईि हिक्कातृड़ाईतम्। रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥ पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च मानवः। पाण्डसंघातदर्शी च पाण्डुरोगी विनश्यति ॥ लोहितं छद्देयद यस्तु बहुशो लोहितेक्षणः । रक्तानाश्च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥ अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः। जागरिष्णुरसन्देहमुन्मादेन विनश्यति ॥ बहुशोऽपस्मरन्तन्तु पक्षीणं चलितभ्र वम्। नत्राभ्याश्च विकुणिमपस्मारो विनाशयेत् ॥ इति । तथा विपरीताविपरीतव्रणविज्ञानीयेऽपि। गन्धवर्णरसादीनां विशेषाणां समासतः। वैकृतं यत् तदाचष्टे व्रणिनः पकलक्षणम् ॥ कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः। लोहगन्धस्तु रक्तन व्यामिश्रः सान्निपातिकः ॥ लाजातसीतैलसमाः किञ्चिद्वितास्तु गन्धतः। शे याः प्रकृतिगन्धाः स्युरतोऽन्यद गन्धवैकृतम् । मद्यागुज्यिसुमनः पद्मचन्दनचम्पकैः। सगन्धा दिव्यगन्धा वा मुमूर्षणां व्रणाः स्मृताः । श्ववाजिमूषिकध्वाङ्ग-पूतिवल्लूरमत्कुणैः । सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गहिताः। ध्यामकुङ्कु मकङ्गुष्ठ-सवर्णाः पित्तकोपतः। न दह्यन्ते न चूष्यन्ते भिषक तान परिवज्जयेत् । कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः। दृयन्ते च विदह्यन्ते भिषक् तान् परिवज्जयेत् । कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः। स्वल्पामपि न कुर्वन्ति रुजं तान परिवर्जयेत् । श्वेडन्ति घुघुरायन्ते ज्वलन्तीव च ये व्रणाः। बङमांसस्थाश्च पवनं सशब्दं विसृजन्ति ये। ये च मम्मैस्वसम्भूता भवन्त्यत्यर्थ वेदनाः । दह्यन्ते चान्तरत्यर्थ वहिः शीताश्च ये व्रणाः । दह्यन्ते वहिरत्यर्थं भवन्त्यन्तश्च
For Private and Personal Use Only
Page #1040
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः इन्द्रियस्थानम् ।
२२०१ विकारा यस्य वर्द्धन्ते प्रकृतिः परिहीयते । सहसा सहसा तस्य मृत्युहरति जीवितम् ॥ २२ ॥
तत्र श्लोकः। इत्येतानि शरीराणि व्याधिमन्ति विवर्जयेत्।
न होषु धीराः पश्यन्ति सिद्धिं काश्चिदुपक्रमात् ॥ २३॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने कतमानि
शरीरीयमिन्द्रियं नाम षष्ठोऽध्यायः॥६॥ शीतलाः। शक्तिकुन्तध्वजरथा वाजिवारणगोपाः। येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा। चूर्णावकीर्णा इव ये भान्ति वा न च चर्णिताः। प्राणमांसक्षयश्वास-कासारोचकपीड़िताः। प्रद्धपूयरुधिरा व्रणा येषाञ्च मम्मसु । क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः । वज्जयेत् तान् भिषक् पाठः संरक्षनात्मनो यशः॥ इति ॥२१॥
गङ्गाधरः-विकारा इत्यादि स्पष्टम् ॥ २२ ॥ गङ्गाधरः-अध्यायाथेमुपसहर्तु माह-इत्येतानीत्यादि ॥२३॥ अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतराविन्द्रियस्थानजल्पे पश्चमस्कन्धे कतमानिशरीरीयेन्द्रियजल्पाख्या
षष्ठी शाखा ॥६॥ भारोग्यं हीयत इति अत्रोक्तरोगव्यतिरिक्तरोगवृद्धया आरोग्यहानिर्बोध्या। प्रकृतिः परिहीयत इति स्वभावसुशीलत्वादिरूपं धीयते। किंवा प्रकृतिर्जन्मप्रतिबद्धश्लेष्मप्रकृत्यादिरूपा हीयते ॥ १९-२३॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुम्वददीपिकायां चरक.
तात्पर्यटीकायाम् इन्द्रियस्थाने कतमानिशरीरीयेन्द्रियं नाम षष्ठोऽध्यायः ॥६॥
२७६
For Private and Personal Use Only
Page #1041
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः ।
अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ दृष्ट्रा यस्य विजानीयात् पन्नरूपां कुमारिकाम् । प्रतिच्छायामयीमक्ष्णोनैनमिच्छेच्चिकित्सितुम् ॥ २ ॥ ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि । अङ्गेषु विक्रेता यस्य च्छाया प्रतस्तथाविधः ॥ ३ ॥
ङ्गधरः - अथेत्यादि । अथ कतमानिशरीरीयेन्द्रियव्याख्यानन्तरमतः शरीरीयत्वात् प्रतिच्छायादीनां परीक्षार्थं पन्नरूपीयमिन्द्रियं व्याख्यास्याम गइत्यर्थः । पन्नं गतं विनष्टं रूपं यस्याः सा पन्नरूपा । तामधिकृत्य कृत इति पन्नरूपीयस्तं तथा । सर्व्वं पूर्व्ववत् ॥ १ ॥
गङ्गाधरः- दृष्ट्वत्यादि । यस्याक्ष्णोः दृष्ट्वा भिषक प्रतिच्छायामयीं स्वकीयप्रतिविम्वमयीं कुमारिकां पुत्तलिकां पन्नरूपां विगतरूपां विजानीयात्, तमेनं पुरुषं चिकित्सतु नेच्छेदसाध्यत्वात् ॥ २ ॥
गङ्गाधरः- ज्योत्स्नायामित्यादि । यस्य अङ्गेषु ज्योत्स्नादिनिविष्टप्रतिविम्बरूपाङ्गेषु च्छाया छविर्विकृता विकृतिमापन्ना स्वरूपान्तरप्राप्ता, तथाविधः समेत मृत एवाचिरान्मृत्युत्वात् ॥ ३ ॥
चक्रपाणिः - व्याधिरूपानन्तरं वेदनोपद्रवौ सत्त्वस्वप्नौ च पूर्वाध्याय एव "शूलाटोपान्त्रकूजश्व" इत्यादिना रिष्टरूपायुक्तावेवेति कृत्वा च्छायाप्रतिच्छायारूपारिष्टस्य क्रमप्राप्तस्याभिधायक पद्मरूपीयमुच्यते । पन्नरूपामधिकृत्य कृतं पन्नरूपीयम् ॥ १ ॥
चक्रपाणिः - पन्नरूपामिति नष्टरूपाम् । कुमारिकामिति पुरुषान्तरनयनगतां कुमारिकाम् । किंवा आतुरनयनगतामेव । यदुक्तं हारीते - " अदर्शनमसंघाते नेत्र नष्ट कुमारिके" इति प्रतिच्छायामयीमिति प्रतिच्छायारूपाम् ॥ २ ॥
चक्रपाणिः - अन्यत्रापि च्छायाविकृतिमाह – ज्योत्स्नेत्यादि । अङ्गेषु विकृतेति शिरोबाहु* दृष्टयाम् इति बहुपु ग्रन्थेषु पाठः ।
For Private and Personal Use Only
Page #1042
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
इन्द्रियस्थानम् ।
२२०३ छिन्ना च्छिद्राकुला च्छाया हीना वाप्यधिकापि वा। नष्टा तन्वी द्विधाच्छिन्ना विकृता ® विशिराश्च या॥ एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः। सर्वा मुमूर्षतां ज्ञ या न चेल्लक्ष्यनिमित्तजाः ॥ ४ ॥ संस्थानेन प्रमाणेन वर्णेन प्रभयापि वा। छाया विवर्त्तते यस्य स्वस्थोऽपि प्रेत एव सः॥
गङ्गाधरः-अस्याः प्रतिच्छायायाः विकृतिमाह-छिन्नेत्यादि। यस्य ज्योत्स्नादिषु च्छाया प्रतिविम्बरूपा प्रतिच्छायेत्यर्थः छिन्ना विच्छिन्नरूपा, किंवा च्छिद्रा च्छिद्रवती, अथवा आकुला आविला अनिश्चितप्रतिविम्बरूपा, हीना वा केनापि अङ्गप्रत्यङ्गतः न्यना, किंवा अधिका, अथवा नष्टा ज्योत्स्नादिषु च्छाया न दृश्यते, किंवा तन्वी अतिसूक्ष्मरूपा, अथवा द्विधाच्छिन्ना ज्योत्स्नादिषु द्विधाच्छेदवती दृश्यते। अथवा विकृता अननुकारिणी, किंवा विशिरा शिरोहीना। एता याः प्रतिच्छाया अन्या वा याः काश्चिद विगर्हिताः प्रतिच्छायाः सर्वाः एव ताः प्रतिच्छाया मुमूर्षतां शेयाः, चेद यदि लक्ष्यनिमित्तजा न स्युः। लक्ष्या ज्योत्स्नादयस्तदोषनिमित्तजा न चेदभवेयुरित्यर्थः। लक्ष्यदोषनिमित्तास्तु न रिष्टलक्षणम् इत्यर्थः ॥४॥
गङ्गाधरः-संस्थानेनेत्यादि। संस्थानमाकृतिः च्छाया स्वमूत्तिर्नात्र प्रतिच्छाया, यस्य विवर्तते रूपान्तरत्वेन वर्तते स स्वस्थ आतुरोऽपि प्रेत एव ।
जङ्घादिष्वधिकरणभूतेषु प्रतिच्छाया यस्य विकृता भवतीत्यर्थः। तेन व्यस्तसमस्ताङ्गविकृता च्छाया गृह्यते। अन्ये तु विभक्तिविपरिणामादङ्गानामिति व्याख्यानयन्ति, तथा च सुगम एवार्थः ॥ २॥
चक्रपाणिः-एतानेव च्छायाविकृतिभेदानाह-छिन्नेत्यादि। आकुलेति अनिश्चितप्रतिबिम्बा । अविकृता विकृतानुकारिणी। यद्यप्यरिष्टाधिकारे अनिमित्तमेव यद् भवति तदरिष्टमुक्तम्, तथापि पुनः स्पष्टार्थे 'न चेलक्ष्यनिमित्तजाः' इत्युक्तम् ॥ ४ ॥ ... चक्रपाणिः-सम्प्रति च्छायारूपं सामान्येन दर्शयन् छायाश्रयारिष्टमाह-संस्थानेनेत्यादि । एतच प्रतिच्छायायाः समानं सूत्रम् । तत्र संस्थानेन प्रमाणेन च्छायायाः प्रतिच्छायायाः स्वरूप.
* अविकृतेति चक्रः।
For Private and Personal Use Only
Page #1043
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०४
चरक-संहिता। ! पत्ररूपीयमिन्द्रियम् संस्थानमाकृतिज्ञेया सुषमा विषमा च या। मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम् ॥ ५॥ प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु। छाया या सा प्रतिच्छाया या च वर्णप्रभाश्रया ॥६॥ खादीनां पञ्च पञ्चानां च्छाया विविधलक्षणाः। नाभसी निर्मला नीला सस्नेहा सप्रमेव च ॥ रुक्षा श्यावारुणा या तु वायवी सा हतप्रभा।
विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया ॥ संस्थानं विवृणोति-संस्थानमित्यादि । संस्थानमाकृति म ज्ञ या सा चाकृतिः द्विविधा सुषमा विषमा च। सुषमा अविकृता शोभनरूपा, विषमा समाद्विगता नातिशोभना इत्यर्थः। प्रमाणं विवृणोति-मध्यमित्यादि ॥५॥ ___ गङ्गाधरः-प्रतिच्छायां विवृणोति-प्रतीत्यादि। प्रमाणसंस्थानयोः प्रति सरूपा या च्छाया जलादिषु सा प्रतिच्छाया। एवं जलादिषु वर्णप्रभाश्रया वर्णप्रभयोरपि अनुरूपा या च्छाया सापि प्रतिच्छाया, छायामाह लोके ॥६॥
गङ्गाधरः-खादीनामित्यादि। खादीनां पञ्चानां भूतानां पञ्च च्छायाः संस्थानप्रमाणवर्णप्रभारूपविविधलक्षणाः। तद् यथा-तदाह नाभसीत्यादि। नाभसी च्छाया तु सा या नीला निर्मला सस्नेहा स्निग्धेत्यर्थः। सप्रभेव प्रभावतीव, न हि प्रभा सम्भवत्याकाशस्य किन्तु वैशयात् सप्रमेव । वायवीच्छायामाह-रुक्षेत्यादि। हतप्रभा प्रभाहीना। आग्नेयीं च्छायामाहकथनम् तथा वर्णेन प्रभया च च्छायायाः स्वरूपकथनम्। संस्थानेन प्रमाणेन च सदृशी च्छाया प्रतिच्छाया ज्ञेया। वर्णेन प्रभया च लक्षिता वर्णप्रभाश्रयाऽग्रे वक्ष्यमाणा पञ्चविधा ज्ञेया। भत्र यत्तदोर्नित्याभिसम्बन्धात् सा इत्यध्याहार्यते। तेन संस्थानादिभिर्या च्छाया प्रतिच्छायारूपा, सा यस्य विवर्तते अन्यथा भवति स प्रेत एवेति योजना।
प्रतिच्छायाकारभूते संस्थानप्रमाणे एव विवृणोति-संस्थानमित्यादि। आकृति. राकारः। प्रतीत्यादि प्रतिच्छायाविवरणम् । 'छाया वर्णप्रभाश्रया' इत्यादि तु च्छायाविवरणं भविष्यति । प्रतिप्रमाणसंस्थानेत्यत्र प्रति सादृश्ये। तेन प्रमाणसदृशी संस्थानसहशी। प्रमाणसंस्थानसहशतया जलादिषु या च्छाया सा प्रतिच्छाया। छाया तु या पञ्चविधा सा वर्णप्रभाश्रया वर्णप्रभासहचरितोपलभ्यत इत्यर्थः ॥ ५॥६॥
चक्रपाणिः- खादीनामित्यादिना च्छायां विभजते। सप्रभेति दीप्तामा ।
For Private and Personal Use Only
Page #1044
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म भध्यायः
इन्द्रियस्थानम्।
२२०५ शुद्धवावमला सुस्निग्धा चाम्भसी शुभा। स्थिरा स्निग्धायता श्लक्ष्णा श्यामा श्वेता च पार्थिवी ॥७ वायवी गर्हिता तासां चतस्रः स्युः शुभोदयाः। वायवी तु विनाशाय क्लेशाय महतेऽपि वा ॥८॥ स्यात् तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता। रक्ता पीता सिता श्यावा हरिता पाण्डराऽसिता॥ तासां याः स्युर्विकाशिन्यः स्निग्धाश्च विपुलाश्च याः।
ताः शुभा रुतमलिनाः संक्लिष्टा-+-श्व'शुभोदयाः ॥६॥ विशुद्धेत्यादि । आग्नेयी च्छाया विशुद्धा निम्मैला चासौ रक्ता चेति । दीप्तामा प्रदीप्ततिः। दर्शनप्रिया द्रष्टः मनोरमा। आम्भसी छायामाह-शुद्धेत्यादि । शुद्धं वैयमिव विमला निम्मेला मुस्निग्धा शुभा शोभना च्छाया आम्भसी। पार्थिवीं छायामाह-स्थिरेत्यादि। स्थिरा चिरावस्थायिनी, स्निग्धा चिक्कणरूपा, आयताइति दीर्घाप्रमाणाभिप्रायेणोक्तं संस्थानवणेप्रमाणां दीर्घखाभावात्, श्लक्ष्णा ईषत् श्लक्ष्णा, श्यामा, श्वेता च व्यस्तसमस्ता पार्थिवीयं छाया ॥७॥
गङ्गाधरः-छायालक्षणान्युक्त्वा तच्छुभाशुभमाह-वायवीत्यादि। तासां पञ्चानां पाश्चभौतिकीनां छायानां मध्ये गहितत्वं विवृणोति-वायवी खित्यादि ॥ ८॥
गङ्गाधरः-तेजस्याश्छायाया विशेषमाह-स्यात् तैजसीत्यादि। सर्वा तैजसी प्रभा, विना हि तैजसतां न प्रभा सम्पद्यते। सा तु तैजसी प्रभा सप्तविधा मता। किं सप्तविधा तदाह-रक्तत्यादि। तासामित्यादि। तासां रक्तादीनां सप्तानां प्रभाणां मध्ये याः प्रभाः विकाशिन्यः आशुप्रसारिण्यः स्निग्धाश्च वायवी गहितेति वायवी रिष्टे प्रायो भवति । यस्य जन्मप्रभृति वायवी स चापि प्रभूतली. शभाग भवतीति एतदेवाह-वायवीत्यादि। विनाशायेति अकस्मात्पन्ना विनाशाय सहजा तु वायवी क्लैशायति य ॥ १८ ॥
चक्रपाणिः-सम्प्रति च्छायाश्रयत्वेन वर्णभेद उक्तः, तत्र वर्णभेदास्तदरिष्टञ्च प्रथमाध्याय एवोतम् । प्रभायास्तु भेदं रिष्टञ्चाह-तैजसीत्यादि। प्रभा च यद्यपि प्रथमाध्याय एव संग्रहेणोक्ता, * स्निग्धा घना इति चक्रवृतः पाठः ।
+ संक्षिप्ता इति वा पाठः ।
For Private and Personal Use Only
Page #1045
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०६ . चरक-संहिता। (पन्न रूपीधमिन्द्रियम्
वर्णमाकामति च्छाया प्रभा छ वर्णप्रकाशिनी। . आसन्ना लक्ष्यते च्छाया प्रकृष्टा भाः प्रकाशते ॥१०॥ नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्वयन्ति तु। . नृणां शुभाशुभोत्पत्तिं काले च्छायाः प्रभाश्रयाः॥ ११॥
विमलाश्च स्युस्ताः तैजस्यः प्रभाः सप्त शुभोदयाः। यास्तु रक्तादयस्तैजस्यः प्रभा रुक्षमलिनाः संक्लिष्टाः उत्पतिताश्च स्युस्ता अशुभोदयाः॥९॥
गङ्गाधरः-प्रभाच्छाययोर्भेदमाह-वणमित्यादि। छाया वर्णमाक्रामति मलिनीकरोति, प्रभा तु वर्णप्रकाशिनी। तद्विशानार्थमाह लक्षणान्तरम् - आसन्नेत्यादि। छाया न दुराल्लक्ष्यते परन्खासन्ना नैकटयमापन्ना च लक्ष्यते। भाः प्रभा तु प्रकृष्टा- विपकर्षेण दूरादपि लक्ष्यते। इति च्छायामभयोभैदः॥१०॥ ' गङ्गाधरः-तत्र प्रभागतच्छायाया अशुभशुभखमाह-नाच्छाय इत्यादि । कश्चित् पुरुषो नाच्छायश्छायारहितोऽस्ति, न वा अपभः प्रभारहितोऽस्ति । तस्मात् सश्छिायाः सर्वाश्च प्रभा न नृणां शुभं. वा अशुभं वा चिह्वयन्ति परन्तु विशेषाश्छायानां प्रभाणाश्च विशेषाः प्रभेदाः काश्चिच्छायाः काच प्रभा नृणां शुभाशुभोत्पत्तिं काले कालपरिणामे चिह्नयन्ति, चिह्नीभूता ज्ञापयन्ति, मुतरां यदा प्रभाविशेषा नृणां शुभाशुभोत्पत्तिं चिह्नयन्ति, तदा ते प्रभाविशेषा स्वरूपान्यत्वेन च्छायाभिधैव भवन्तीति। प्रभाश्रयापि च्छाया न अतिरिक्ता प्रभा शुभाशुभोत्पत्तिचिहकदशायामिति भावः ॥११॥
बयापि तत्र छायाश्रयत्वेन न वर्णभेदा उक्ताः, तत्र वर्णभेदास्तदरिष्टच प्रथमाध्याये संग्रहणोता. तथापि छायाश्रयत्वेन न तन्त्र सूचिता इति ज्ञेयम् । अशुभोदया इत्यकमाइत्पादे मरणोदया, सहजोत्पादे तु बहुखरूपा अशुभोदया इति ज्ञयम् ॥९॥ . * चक्रपाणिः-प्रभाच्छाययोदुर्लक्षणत्वेन भेदक लक्षणमाह- वर्णमिति । वर्णमाक्रामतीति व्यापाफ्रान्तो वर्णो नोपलभ्यते सम्मक। भासमा लक्ष्यते च्छाया। यथा-चित्रगता छाया प्रत्यासाब वक्ष्यते। भाः प्रकृष्टा प्रकाशते यथा मणिमौक्तिकादीनां प्रभा दूगडुपलभ्यत इत्यर्थः ॥१०॥
चक्रपाणिः-विशेषा इति च्छायाप्रभयोः शुभाशुभरूपविशेषाः। चिह्नयन्तीति गमयन्ति ।
* भास्तु इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #1046
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
इन्द्रियस्थानम् । २२०७ कामलाक्ष्णोर्मुखं पूर्ण शङ्खयोमुक्तमांसता छ । सन्तासश्चोष्णता चाङ्ग + यस्य तं परिवर्जयेत् ॥ १२ ॥ उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः। मुहमहुर्न सप्ताहंस जीवति विकत्थनः॥१३॥ संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः। व्यापन्ना ग्रहणी प्रायः सोऽर्द्धमासं न जीवति ॥ १४ ॥
गङ्गाधरः-छायाविशेषमुक्त्वाऽपरमरिष्टं दशयति-कामलेत्यादि । यस्याक्ष्णोईयोः कामला, मुखञ्च पूर्णमुपचितं न कृशम्, शङ्खयोर्टलाटोभयदेशयोर्मुक्तमांसता हीनमांसता, सत्रासः सम्यक्त्रासस्तथाङ्गेषु चोष्णता, तं नर परिवर्जयेत् ॥१२॥
गङ्गाधरः-उत्थाप्येत्यादि। शयनात् निद्रितस्तु निद्रातः शयानः शय्यातो वा यदि उत्थाप्यमानो मुहुम्मुहुरेव प्रमोहं याति, विकत्थनः विशेषेण श्लाघया वैद्यो वदेत् इति भावः ॥१३॥
रङ्गाधरः --संसृष्टा इत्यादि । यस्य संसृष्टा अनेकव्याधयो मिलितास्तत्र मध्ये कश्चित् प्रतिलोमगोऽपरश्चानुलोमग ऊर्द्ध मार्गगोऽधोमार्गग इत्यर्थः। प्रायो ग्रहणी ग्रहणशीला नाड़ी व्यापन्ना ग्रहण्यध्यायोक्तदोपवती सोऽर्द्धमासं न जीवति ॥१४॥
काल इति परिपाककाले। कामलाक्ष्णोरिति कामलिन इव पीतानत्वम् । विकत्थन इति निन्दापरः। संसृष्टा इति परस्परसंबद्धाः। किंवा संसृष्टदोपजन्याः। प्रतिलोमानुलोमगा इति भधोमार्गोई मार्गगताः। व्यापन्ना ग्रहणीति च्छेदः । किंवा व्यापन्ना ग्रहणी यस्य स व्यापनग्रहणीक इति पाठः । 'प्रायशोऽर्द्रमासं न जीवति' इत्यनेनाईमासमतिकम्यापि मरणं भवति, न तु मरणज्यभिचारः ॥११-१४ ॥
* गण्डयोर्युक्तमांसता इति पाठान्तरम् ।
चोष्णगात्रञ्च इति वा पाठ
For Private and Personal Use Only
Page #1047
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०८
चरक-संहिता। (पनरूपीयमिन्द्रियम् उपरुद्धस्य योगेन कर्षितस्याल्पमश्नतः। बहु मूत्रपुरीषं स्याद् यस्य तं परिवर्जयेत् ॥ १५॥ दुर्बलो बहु भुङ्क्ते यः प्रागभुक्तादन्नमातुरः छ । अल्पमूत्रपुरीषश्च यथा प्रतस्तथैव सः ॥ १६ ॥ वर्धिष्णगुणसम्बरमन्नमनाति यो नरः। शश्वञ्च बलवर्णाभ्यां हीयते न स जीवति ॥ १७॥ प्रकूजति प्रश्वसिति शिथिलश्चातिसार्यते। बलहीनः पिपासातः शुष्कास्यो न स जीवति ॥१८॥ ह्रस्वञ्च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः। मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः ॥ १६ ॥ गङ्गाधरः-उपरुद्धस्येत्यादि।व्याधिना कर्षितस्य योगेनोपरुद्धस्याल्पमश्नतो यस्य मूत्रपुरीषं बहु स्यात् तं परिवज्जयेत् ॥१५॥
गङ्गाधरः-दुबैल इत्यादि। य आतुरः प्रागभुक्तात् अनातु-वस्थायां यावन्मितं भुक्तमासीत् तदभुक्ताद्वहुमानमन्नमातुरः सन आतुर्य्यावस्थायांभुङ्क्तऽथच दुब्बेलः अल्पमूत्रपुरीषश्च स्यात्, स यथा प्रेतो मृतो नरस्तथा,अर्थादासनगृत्युरित्यर्थः ॥१६॥ ___ गङ्गाधरः-वर्द्धिष्णुगुणेत्यादि। यो नरो वर्द्धिष्णुगुणसम्पन्नमन्नं न तु हीनगुणमन्नं वर्द्धिष्णु क्रमेण मानतोऽधिकमश्नाति शश्वञ्च दिने दिने च बलवर्णाभ्यां हीयते, स न जीवति ॥१७॥
गङ्गाधरः-प्रकूजतीत्यादि । यः प्रकूजति अव्यक्तशब्दं करोति प्रश्वसिति च शिथिलं द्रवं यथा स्यात् तथातिसार्य्यते वलहीनादिश्च भवति, स न जीवति ॥ १८॥
गङ्गाधरः-हस्वञ्चेत्यादि। यो हस्वमदीर्घ व्याविद्धं कुटिलम् ॥ १९ ॥
चक्रपाणिः-प्रागभुक्तति भदुर्बलः सन्नभुक्त त्यर्थः। पूर्वदिनेषु बहु भुक्ते इत्यर्थः । इष्टमिति इष्टरसम्। गुणसम्पन्नमिति पथ्यम् । शिथिलमिति पूर्वेण संबध्यते। तेन श्लथ इव प्रकूजति। प्रश्वसितीत्यन्तःश्वासं नयति । व्याविद्धमिति कुटिलम् ॥ १५-१९॥ * प्रागभुक्तानमाश्रितः इति वा पाठः ।
+ इष्टञ्च इति चक्रः ।
For Private and Personal Use Only
Page #1048
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
•म अध्यायः ]
इन्द्रियस्थानम् ।
ऊर्द्धश्च यः प्रश्वसिति श्लेष्मा चाभिभूयते । नवबलाहारो नरो वा न स जीवति ॥ २० ॥ ऊर्जा नयने यस्य यस्य / नारतकम्पने । बलहीनः पिपासार्त्तः शुष्कास्यो न स जीवति ॥ २१ ॥ यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ । शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति ॥ २२ ॥ व्यावृत्तमुखजिह्रस्य भ्रुवौ यस्य च विच्युते । कण्टकैश्वाचिता जिह्वा यथा प्रतस्तथैव सः ॥ २३ ॥ शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम् ।
तश्चैव विपर्यास विकृत्या प्रतलक्षणम् ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः - ऊर्द्ध मित्यादि । श्लेष्मणाभिभूयते कण्ठ आत्रियते । हीनवर्णादिको वा, स न जीवति ॥ २० ॥
गङ्गाधरः - उद्धृग्रे इत्यादि । यस्य नयने द्व ऊर्द्धाये । यस्य वा नयने द्वे अनारतं सततं कम्पने सततकम्पनशीले भवतः । बलहीनादिः स च न जीवति ॥ २१ ॥
गङ्गाधरः -- यस्येत्यादि स्पष्टम् ।। २२ ।।
२२०६
गङ्गाधर - व्यावृत्तेत्यादि । व्यावृत्तं स्वरूपान्यथारूपं मुखजिह्व यस्य । विच्युते अधोनते । कण्टकैः कण्टकाकारैराचिता व्याप्ता जिह्वा ॥ २३ ॥ गङ्गाधरः- शेफश्चेत्यादि । यस्य विकृत्या शेफो मेढमत्यर्थमुत्सिक्तमन्तःप्रविष्टं वृषणौ च भृशं निःसृतौ निर्गतौ त्वेतत् प्रेतलक्षणं मृतस्य लक्षणम् । एवं
,
* मन्ये वारत कम्पने इति पाठश्वक्रसम्मतः ।
२७७
चक्रपाणिः इति ऊद्धमुखे । भारतकम्पने अविश्रान्तकम्पने । उत्सिक्तमिति भन्तः प्रविष्टम् । अतश्चैवं विपर्य्यास इति शेफोऽतिनिःसृतं वृषणौ चापि प्रविष्टौ । विकृत्येति
I
For Private and Personal Use Only
Page #1049
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१०
चरक-संहिता। (पनरूपीयमिन्द्रियम् निचितं यस्य मांसन्तु त्वगस्थि ॐ चैव दृश्यते। क्षीणस्यान्यूनतस्तस्य मासमायुः परं भवेत् ॥ २५ ॥
विकृत्यैवातो विपर्यासे च प्रेतलक्षणम् । तद यथा-ठोफो भृशं निःसृतं वृषणो चात्यर्थमन्तःप्रविष्टौ इत्यर्थः। विकृत्येति वचनेन प्रकृत्या यस्य त्वेवं तन्न रिष्ठमिति ख्यापितम् ॥ २४ ॥ ___ गङ्गाधरः-निचितमित्यादि। यस्य मांसं शरीरे निचितं सम्पूणम् । खगस्थि च दृश्यते, यस्य क्षीणस्यान्यूनतः सम्पूणतः मांसहीनस्य खगस्थि च निचितं दृश्यते, तस्य मासं व्याप्य परमायुभेवेदित्यर्थः। सुश्रुतेऽपिश्यावा लोहितिका नीला पीतिका वापि मानवम्। अभिवन्ति यं छायाः स परासुरसंशयम् ॥ अभिद्रवन्ति अभिधावन्ति । हीश्रियो नश्यतो यस्य तेजओजःस्मृतिप्रभाः। अकस्माद् यं भजन्ते वा स परासुरसंशयम्। यस्याधरौष्ठः पतितः क्षिप्तश्बोद्ध तथोत्तरः। उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् । आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा। खञ्जनप्रतिमा वापि तं गतायुषमादिशेत् । कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्य वै। कर्कशा वा भवेद् यस्य सोऽचिराविजहात्यमून् । कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका। अवस्फूर्जति मग्ना वा न स जीवति मानवः । संक्षिप्ते विषमे स्तब्धे रक्ते स्तब्धे च लोचने। स्यातां वा प्रत्र ते यस्य स गतायुनरो ध्रुवम्। केशाः सीमन्तिनो यस्य संक्षिप्ते विनते ध्रुवौ। लुनन्ति चाक्षिपक्ष्माणि सोऽचिराद याति मृत्यवे। नाहरत्यन्नमास्यस्थं न धारयति यः शिरः। एकाग्रदृष्टिमू ढात्मा सद्यः प्राणान् जहाति सः। बलवान् दुबलो वापि संमोहं योऽधिगच्छति। उत्थाप्यमानो बहुशस्तं धीरः परिवर्जयेत् । उत्तानः सर्वदा शेते पादौ विकुरुत च यः। विप्रसारणशीलो वा न स जीवति मानवः । शीतपादकरोच्छास-श्छिन्नश्वासश्च यो भवेत् । काकोच्छासश्च
स्वभावं विना। तेन स्वभावोत्सितशेफादि न रिष्टम् । किन्त्वनिमित्तं कादाचित्कं तदेव तावद अरिष्टम् । निचितमिति क्षीणं नि'शब्दस्य प्रतिषेधार्थत्वात् । एवञ्च तथा मांसं क्षीणं भवति । यथा
__* स्वगस्थिष्वेव इति चक्रः ।
For Private and Personal Use Only
Page #1050
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ] इन्द्रियस्थानम् ।
२२११ यो मत्त्यस्तं धीरः परिवज्जयेत्। निद्रा न च्छिद्यते यस्य यो वा जागत्ति सर्वदा। मुहोद्वा वक्तुकामस्तु प्रत्याख्येयः स जानता। उत्तरौष्ठश्च यो लिह्यादुद्गारांश्च करोति यः। प्रेतैर्वा भाषते सार्द्ध प्रेतरूपं तमादिशेत् ॥ खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते। पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् । वाताष्ठीला तु हृदये यस्योर्द्ध मनुयायिनी। रुजानविद्वेषकरी स परासुरसंशयम्। अनन्योपद्रवकृतः शोफः पादसमुत्थितः। पुरुषं हन्ति नारीश्च मुखजो गुह्यजो द्वयम्। अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ़ता। श्वासिनः कासिनो वापि यस्य तं परिवर्जयेत्। स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम्। बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयम् । श्यावा जिहा भवेद यस्य सव्यञ्चाक्षि निमज्जति । मुखञ्च जायते पूति यस्य तं परिवज्जयेत् । वक्तमापूर्यतेऽश्रूणा विद्यतश्चरणावुभौ। चक्षुश्वाकुलतां याति यमराष्ट्र गमिष्यतः। अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि च। यस्याकस्मात् स विशे यो गन्ता वैवस्वतालयम्। पकमत्स्यवसातैलघृतगन्धाश्च ये नराः। मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम्। यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः॥ येषां वापि रतिर्नास्ति यातारस्ते यमालयम् । ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः। प्रक्षीणबलमांसस्य नासौ शक्यचिकित्सितुम्ः। क्षीणस्य यस्य क्षुत्तष्णे हृदैवरिष्टैहितैस्तथा। न शाम्यतोऽन्नपानश्च तस्य मृत्युपस्थितः। प्रवाहिका शिरःशूलं कोष्ठशुलश्च दारुणम् । पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः। विषमेणोपचारेण कर्म भिश्च पुराकृतैः। अनित्यबाच जन्तूनां जीवितं निधनं व्रजेत् । प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च। मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् । तानि भेषनवीर्याणि प्रतिघ्नन्ति जिघांसया। तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषः॥ इति ॥२५॥
त्वगस्थिष्वेव लग्ना दृश्यते। किंवा निचितमुपचितं मांसं स्यात् । त्वगस्थिष्वेव दृश्यते स्वगस्थिमात्रावशेषो वा भवतीति यावत् ॥ २०-२६ ॥
For Private and Personal Use Only
Page #1051
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातोऽवाकशिरसीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ अवाकशिरा वा जिह्मा वा यस्य वा विशिरा भवेत् । जन्तो रूपप्रतिच्छाया नैनमिच्छेचिकित्सितुम् ॥२॥ जड़ीभूतानि पक्ष्माणि दृष्टिश्चापि न गृह्यते । यस्य जन्तोन तं धीरो भेषजेनोपपादयेत् ॥३॥ यस्य शनानि वानि न समायान्ति शुष्यतः। चक्षुषी चोपदहोते यथा प्रतस्तथैव सः ॥ ४ ॥ गङ्गाधरः--अथ पन्नरूपीयेन्द्रियानन्तरम् । अतश्छायाधिकारात् हेतोरवाक्शिरसीयमिन्द्रियम्, अवाशिरा इति पदार्थमधिकृत्य. कृतमिन्द्रियम् व्याख्यास्यामः॥१॥
गङ्गाधरः-अवाकशिरा इत्यादि। यस्य जन्तो रूपप्रतिच्छाया जलादर्शज्योत्स्नातपादिषु मूर्तिप्रतिविम्बः अवाशिरा ऊद्धपदा स्यादथवा जिला कुटिला स्यादथवा विशिरा विवर्तितमस्तका वा स्यादेनं चिकित्सितुं नेच्छेत् ॥२॥
गङ्गाधरः-जड़ीभूतानीत्यादि। यस्य जन्तोः पक्ष्माणि जड़ीभूतानि मिलितानि भवन्ति न च तैदृष्टि ह्यते तं जन्तु धीरो न भेषजेनोपपादयेत् । सुश्रुतेऽप्युक्तं-मिलन्ति चाक्षिपक्ष्माणि सोऽचिराद याति मृत्यवे ॥ इति ॥३॥
गङ्गाधरः--यस्येत्यादि। यस्य शुष्यतः शोषं गच्छतो जन्तोर्वानि चक्षुषोश्चवारि उपयंधोवानि शूनानि शोफवन्ति भवन्ति न समायान्ति सम्यक्त्वं परस्परं सङ्गततया मिलनं नायान्ति, चक्षुषी च उपदहेाते, स यथा प्रेतस्तथैव स्यादित्यर्थः ॥ ४॥
चक्रपाणिः--उक्तानुक्तपरिग्राहकेऽध्यायद्वये वक्तव्ये छायारिष्टाभिधायकत्वसाधादवाद शिरसीयोऽभिधीयते । अवाकशिरा हात जईपादः । एतच्छायाप्रकरणवक्तव्यमपि शीघ्रमारकत्व
For Private and Personal Use Only
Page #1052
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१४
चरक-संहिता। [ अवाकशिरसीयमिन्द्रियम् भ्रुवोर्वा यदि वा मूर्द्धि सीमन्तावर्तकान् बहून् । अपूर्वान-ॐ कृतान् व्यक्तान् दृष्टा मरणमादिशेत् ॥५॥ त्राहमेतेन जीवन्ति लक्षणेनातुरा नराः। . अरोगाणां पुनस्त्वेतत् षड़ रात्रं परमुच्यते ॥६॥ +आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते । अनातुरो वा रोगी वा षड़ रात्रं नातिवर्त्तते ॥७॥ यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभाः। उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ॥८॥
गङ्गाधरः-भ्र वोरित्यादि। यस्य जन्तोद॑ वोद्व योलामसु अपूर्वान् पूर्व न ये सीमन्तावत्तकास्तान्, अकृतान् न च कैश्चिन्निमित्तैः कृता ये तान्, व्यक्तान बहून् सीमन्तावर्तकान् दृष्ट्वा यदि वा मूद्धि केशेषु दृष्ट्वा तस्य मरणमादिशेत् । अस्य लक्षणस्य स्वस्थातुरखदिननियममाह-त्राहमित्यादि। एतेन सीमन्तावर्तकलक्षणेन आतुरा नरास्त्राहं जीवन्ति। अरोगाणान्तु षड़. रात्रम् एतज्जीवनं परं परमायुरुच्यते ॥५॥६॥
गङ्गाधरः-आयम्येत्यादि। अनातुरो रोगी वा यो नरः स्वस्य केशान् परेण वा स्वेन वा आयम्य आयतीकृत्य उत्पाटितान नावबुध्यते, स षड़ रात्रं नातिवर्त्तते अतिक्रामति। षड़ रात्रं प्राप्य म्रियते इत्यर्थः ॥७॥ ___ गङ्गाधरः-यस्येत्यादि। यस्य निरभ्यङ्गास्तैलादिस्नेहेनाभ्यङ्गरहिताः केशा अभ्यक्तसन्निभास्तैलादिस्नेहाभ्यक्तकेशतुल्या दृश्यन्ते, धीरस्तं पुरुषमुपरुद्धायुषं क्षीणायुषं शाखा परिवज्जयेत् ॥८॥ ख्यापनार्थमिह शीघ्रमारकरिष्टेष्वपि पठितम् । अत्र ह्यरिष्टानि पहादिमारकाणि वक्तव्यानि । समायान्तीति न परस्परं मिलन्ति । असजानकृतानिति प्रयत्नेनाकृतान् ॥ १-६॥ . चक्रपाणिः-आयस्येति बलादाकृष्य। यद्यपि "मृतस्य केशलोमानि" इत्यादिनैव तदरिष्टमित्युक्तम्, तथापीहातुरस्वस्थविषयप्रतिपादनार्थमभिधानम्, किञ्च तन्त्र 'प्रच्यवेरन्' इति पदेन केशानामनुत्पाटनमुक्तम्, नेह तथेति विशेषः ॥१८॥ ... * असजान् इति पाठान्तरं वर्त्तते । + आयस्य इति चक्रवर्णितः पाठः ।
For Private and Personal Use Only
Page #1053
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म अध्यायः ]
इन्द्रियस्थानम् ।
ग्लायतो नासिकावंशः पृथुत्वं यस्य गच्छति । अशूनः शूनसङ्काशः प्रत्याख्येयः स जानता ॥ ६ ॥ अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता । जिह्मा वा परिशुष्का वा नासिका न स जीवति ॥ १० ॥ मुखशब्दस्वावोष्ठौ + शुक्लश्या वातिलोहितौ । विक्रुतौ यस्य वा नीलौ न स रोगाद्विमुध्यते ॥ ११ ॥ अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः । त्रिकृत्या न स रोगांस्तु विहायारोग्यमश्नुते ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः -- ग्लायत इत्यादि । यस्य ग्लायतो हृष्यतः पुरुषस्य नासिकावंशः पृथुत्वं गच्छति, अशुनः सन शूनसङ्काशश्च भवति, स जानता वैदेशन प्रत्याख्येयस्त्याज्यः ॥ ९॥
* ग्लायते इति चक्रः । * विकृत्या इति पाठान्तरम् ।
२२१५
गङ्गाधरः - अत्यथत्यादि । यस्य नासिका जिल्ला कुटिला अत्यर्थविता अतिशय विस्तृता निर्गता वा अथवात्यर्थसंवृता कुञ्चिता अनिर्गता वा यस्य नासिका जिह्मा कुटिला वा परिशुष्का स न जीवति ॥ १० ॥
गङ्गाधरः- मुखेत्यादि । यस्य रोगिणो द्वावोष्ठौ मुखशब्दस्रवौ स्वमुखात् शब्दनिःसृतौ स्रवतः स्रावं कुरुतस्तौ । यदा शब्दं न कुरुते स पुमान्, तदा न स्रवतः । शुक्लart श्यावर्णावतिलोहितवर्णो मिलितत्रयवणौ वा । यस्य वा fanaौ स्वरूपान्यरूपौ नीलौ वा, स तद्रोगान्न मुच्यते ॥ ११ ॥
गङ्गाधरः - अस्थीत्यादि । यस्य रोगिणो द्विजा दन्ता अस्थिश्वेता अस्थिवत् सिता रुक्षाः पुष्पिताः पुष्पवद्गन्धा दन्तश्वेतखापेक्षया अतिश्वेता वा
चक्रपाणिः - ग्लायत इति दौर्बल्यं भजते । अशून इति परमार्थतोऽशूनः । विवृतेति निर्गता । संवृतात प्रविष्टा । शब्दश्रवौ कणौ । विकृत्येति सहजं विना तथा हेतु विनेत्यर्थः ॥ ९ - ११ ॥
For Private and Personal Use Only
+ मुखं शब्दश्रवावोष्टी इति वा पाठः ।
Page #1054
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१६
चरक-संहिता। ( अवाकशिरसीयमिन्द्रियम् स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम् । श्यावा शुष्काथवा शूना प्रेतजिह्वा विसर्पिणी ॥ १३ ॥ दीर्घमुच्छस्य यो ह्रस्वं नरो निश्वस्य ताम्यति। उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत् ॥ १४ ॥ हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम् । भवत्यायुःक्षये क्रूरमथवापि भवेन्मृदु ॥ १५ ॥ घट्टयन् जानुना जानु पादावुद्यम्य पातयन् । योऽयास्यति मुहर्वक्तमातुरो न स जीवति ॥ १६ ॥ दन्तैश्छिन्दन् नखाग्राणि नखैश्छिन्दन् शिरोरुहान् ।
काष्ठेन भूमिं विलिखन् न रोगात् परिमुच्यते ॥ १७॥ विकृत्या स्वभावं विना पङ्कसंवृताः क्लेदयुक्ताः, स रोगान् विहायारोग्यं नाश्नुते ॥१२॥
गङ्गाधरः-स्तब्धेत्यादि। यस्य जिह्वा स्तब्धा निश्चला निश्चेतना स्पशरसानभिशा गुर्वी परिपुष्टा कण्टकोपचिता भृशं कण्टकाकारैरुपचिता व्याप्ता श्यावा शुष्का अथवा शूना शोफवती एवं विसर्पिणी वहिनिर्गता सा प्रतजिह्वा प्रतस्याचिरान्मरिष्यतो जिह्वा ॥१३॥
गङ्गाधरः-दीर्घमित्यादि। यो रोगी नरः पूर्व दीर्घमुच्छ्स्य पश्चात् इस्वं निश्वस्य ताम्यति, तमुपरुद्धायुषं क्षीणायुष झाला धीरः परिवज्जयेत् ॥ १४ ॥
गङ्गाधरः-हस्तावित्यादि। आयुःक्षये नराणां हस्तादिकमतिशीतलं भवति अथवा क्रूरं भवति अपि वा मृदु भवति ॥ १५ ॥
गङ्गाधरः-घट्टयन्नित्यादि। य आतुरो नरो जामुना जानु घट्टयन पादौ च उद्यम्य उच्चैः कृता क्षिप्ता पातयन् मुहुर्वारंवारं वक्त्रम् अपास्यति अपाक्षिपति, स न जीवति ॥१६॥
गङ्गाधरः-दन्तैरित्यादि। रोगी नरो दन्तनखाग्राणि च्छिन्दन् नखैः शिरोरुहान् केशान् च्छिन्दन् काष्ठेन भूमिं विलिखन रोगान परिमुच्यते ॥१७ धकपाणिः-अस्थिषत श्वेता अस्थिश्वेताः। विसर्पिणी वहिनिर्गता। निश्वस्येति अन्तरो
For Private and Personal Use Only
Page #1055
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
इन्द्रियस्थानम् ।
२२१७ दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन् । विजानाति न चेद् दुःखं न स रोगाद विमुच्यते ॥ १८ ॥ मुहुर्हसन् मुहुः श्वेडन् शय्यां पादेन हन्ति यः। उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति ॥ १६ ॥ यविन्दते पुरा भावः समेतः परमां रतिम्। तैरेव रममाणस्य ग्लास्नोमरणमादिशेत् ॥ २०॥ न बिभर्ति शिरोग्रीवं पृष्ठं वा भारमात्मनः । सहनूं पिण्डमास्यस्थमातुरस्य मुमूर्षतः ॥ २१ ॥ सहसा ज्वरसन्तापस्तृष्णा मूर्छा बलक्षयः। विश्लेषणञ्च सन्धीनां मुमूर्षोरुपजायते ॥ २२ ॥ गङ्गाधरः-दन्तानित्यादि। यो जाग्रत् सन् दन्तान् खादति दन्तकड़कड़िध्वनि करोति। असान्ना अशान्तवचनेन विरुदन् रुदन् हसंश्च सन् चेद यदि दुःखं न विजानाति, स रोगी न रोगाद विमुच्यते ॥१८॥
गङ्गाधरः-मुहुरित्यादि। य आतुरो मुहुहसन सन् मुहुः क्ष्वेडन् विषादं कुचन सन पादेन शय्यां हन्ति शय्यायामाघातं करोति उच्चश्छिद्राण्यूङ्गिगानि च्छिद्राणि कर्णनासादिविवराणि विमृशन् स्पृशन्नर्थात् स्पृशति, स आतुरो न जीवति ॥ १९॥ ___ गङ्गाधरः-यरित्यादि। यैः समेतः सङ्गतैः भावनरः पुरा परमां रति विन्दते तैरेव सङ्गतै रममाणस्य क्रीड़तस्तस्य ग्लास्नोरक्रीड़तोऽहृष्यतो मरणमादिशेत् ॥ २०॥
गङ्गाधरः-न बिभर्तीत्यादि। मुमूषत आतुरस्य शिरोग्रीवम् आत्मनो भारं न विभर्ति, पृष्ठं वा आत्मनो भार न विभर्ति, आस्यस्थं पिण्डमन्नग्रासः सहनु हनुसंहितम् आत्मनो भारं न विभर्ति ॥२१॥
गङ्गाधरः-सहसेत्यादि। मुमूपोनरस्य सहसा ज्वरसन्तापादयः । सन्धीनां विश्लेषणश्च शैथिल्यम् उपजायते ॥ २२ ॥ च्छासं नीत्वा। अपास्यति मुहुरिति मुखमाधिपति। असाम्ना इति उच्चः। छिद्राणीति नासाकर्णाभिस्रोतांसि ॥ १२-१९॥
०१८
For Private and Personal Use Only
Page #1056
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१८.
चरक-संहिता। [ अवाशिरसीमिन्द्रियम् गोसर्गे वदनाद् यस्य स्वेदः प्रच्यवते भृशम् । लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम् ॥ २३ ॥ नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च। आयुष्यन्तं गते जन्तोर्बलञ्च परिहीयते ॥ २४ ॥ शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा प्रपाणिको । ललाटप्रल तस्वेदो मुमूर्षः श्लथबन्धनः ॥ २५ ॥
तत्र श्लोकः। इमानि लिङ्गानि नरेषु बुद्धिमान् विभावयेतावहितो मुहुर्महुः ।
गङ्गाधरः-गोसर्ग इत्यादि। यस्य लेपज्वरोपतप्तस्य प्रलेपकज्वरवतः गोसग प्रभातकाले बदनात् मुखात् भृशमतिशयं यथा स्यात् तथा स्वेदो घम्मैः प्रच्यवते, तस्य जीवितं दुर्लभम् ॥ २३॥
गङ्गाधरः-नोपैतीत्यादि। जन्तोरायुषि अन्तं शेषं गते सत्याहारो न कण्ठमुपैति जिह्वा च कण्ठमपैति बलञ्च परिहीयते ॥ २४ ॥
गङ्गाधरः-शिर इत्यादि । मुमूर्ष नरः शिरोगतौ स्वप्रपाणिको पाणिद्वयाग्रभागौ शिरस्तः कृच्छात् मुञ्चयिता आनीय शिरो विक्षिपते चालयते, ललाटप्रस्र तस्वेदश्च भवति, श्लथबन्धनः शिथिलसन्धिबन्धनो भवतीति ॥२५॥
गङ्गाधरः-अध्यायाथोपसंहारार्थमाशिषमाह-तत्र श्लोक इत्यादि। इमानीत्यादि। बुद्धिमान् भिषगवहितोऽवधानपूर्वकमिमानि अबाध्याये प्रोक्तानि लिङ्गानि मरणलक्षणानि नरेषु महुम्म हुर्विभावयेत विशेषण
चक्रपाणिः-ग्लास्नोरिति श्रीयमाणस्य। भारमात्मन इति ऊद्ध शरीरम्। पृष्ठमिति
* मुमूर्षुषु इति च पाठः।
For Private and Personal Use Only
Page #1057
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः]
इन्द्रियस्थानम्।
२२१६ क्षणेन भूत्वा ह्यपयान्ति कानिचित्
न चाफलं लिङ्गमिहास्ति किञ्चन ॥ २६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने अवाक
शिरसीयमिन्द्रियं नामाष्टमोऽध्यायः॥८॥ निरीक्षेत। कस्मात् ? हि यस्मादेषु कानिचिल्लिङ्गानि क्षणेन भूला अपयान्ति अपगच्छन्ति। ननु यान्यपयान्ति यान्तु अपरलक्षणेन शातव्यमिति तैश्च किमित्यत आह-न चेत्यादि। इह एषु चिह्न षु मध्ये किञ्चन चिह्न न चाफलं निष्फलमस्ति। यल्लिङ्गं क्षणेन भूखापगतं न च शातं ततोऽन्यच्च लक्षणं किञ्चिन्न यदि भवति तदा तत्र भिषम् मुह्यति, तस्मान्मूहुम्म हु. विभावयेतेत्यर्थः ॥२६॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतराविन्द्रियस्थान
जल्पे पञ्चमस्कन्धेऽवाशिरसीयेन्द्रियजल्पाख्याष्टमी शाखा ॥८॥ शरीराधोभागः। गोसर्ग इति प्रत्यूषे। लेपज्वरः स्वल्पशीतयुक्तः कफज्वरः। कृच्छादित्यशीनं मुञ्चयित्वा प्रपाणिको मणिबन्धादुर्द्ध कूपरपर्यन्तं शिरो विक्षिपति ॥ २०-२६॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने अवाकशिरसीयमिन्द्रियं
नाम अष्टमोऽध्यायः ॥ ८॥
For Private and Personal Use Only
Page #1058
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमोऽध्यायः। अथातो यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने। आपन्नो व्याधिरन्ताय ज्ञ यस्तस्य विजानता ॥२॥ निःसंज्ञः परिशुष्कास्यः संविद्धो * व्याधिभिश्च यः। उपरुद्धायुषं ज्ञात्वा तं धीरः परिवजयेत् ॥३॥ हरिताश्च सिरा यस्य लोमकूपाश्च संवृताः । सोऽलाभिलाषी पुरुषः पित्तान्मरणमश्नुते ॥ ४॥
गङ्गाधरः--अथावा शिरसीयेन्द्रियानन्तरम् अतश्छायाधिकाराद्धेतोः यस्य. श्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः ॥१॥
गङ्गाधरः-यस्येत्यादि। यस्य नरस्यातुरस्य दर्शने चक्षुषी परिध्वस्ते नष्टे श्यावे हरिते वा तमापन्नः प्राप्तो व्याधिस्तस्यान्ताय मरणाय विजानता भिषजा शेय इत्यर्थः ॥२॥
गङ्गाधरः-निःसंज्ञ इत्यादि। यो नरो व्याधिभिः संविद्धो निःसंशः परिशुष्कास्यश्च स्यात्, तम् उपरुद्धायुषं शाखा धीरः परिवज्जयेत् ॥३॥
गङ्गाधरः-हरिताश्चेत्यादि। यस्य सिरा हरिताः पालाशवर्णाः, लोमकूपाश्च संहता न स्वेदान् वह न्ति स यद्यम्लाभिलाषी स्यात् तदा पित्तात् पित्तजरोगान्मरणमश्नुते ॥४॥
चक्रपाणिः- यस्यश्यावनिमित्तीयोऽपि उक्तानुक्तरिष्टाभिधायकतया उच्यते। 'यस्यश्याव'शब्देन लक्षणेन 'यस्यश्याव' इत्यादिग्रन्थोक्तं रिष्टम् ग्राह्यम्। तेन यस्यश्यावरूपनिमित्तं रिष्टमधिकृत्य कृतोऽध्यायः यस्यश्यावनिमित्तीयः। समृद्ध उपचितः ॥ १-३॥
* समृद्ध इति चक्रव्याख्यातः पाठः।
For Private and Personal Use Only
Page #1059
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः
इन्द्रियस्थानम्।
२२२१ शरीरान्ताश्च शोभन्ते शरीरञ्चोपशुष्यति । बलश्च हीयते यस्य राजयक्ष्मा हिनस्ति तम् ॥ ५॥ अंसाभितापो हिका च दर्शनं शोणितस्य च ।
आनाहः पार्श्वशूलञ्च भवत्यन्ताय शोषिणः ॥६॥ वातव्याधिरपस्मारी कुष्ठी रक्ती ® तथोदरी। गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः॥ अचिकित्स्या भवन्त्येते बलमांसक्षये सति। मन्देष्वपि विकारेषु तान् भिषक् परिवर्जयेत् ॥७॥ विरेचनहतानाहो + यस्तृष्णानुगतो नरः। विरिक्तः पुनराधमाति यथा प्रतस्तथैव सः॥८॥ गङ्गाधरः-शरीरान्ताश्चेत्यादि। यस्य शरीरान्ता हस्तपादायन्तावयवाः शोभन्ते पुष्टिवणेप्रभादिभिः साधुभावा भनन्ति शरीरश्चान्तराधिर्मध्यकाय उपशुष्यति बलमपि च हीयते, तं राजयक्ष्मा हिनस्ति ॥५॥
गङ्गाधरः-अंसेत्यादि। यस्य शोषिणो राजयक्ष्मिणः अंसाभितापो भुजयोरूद्ध देशयोरुपतापः हिका च शोणितस्य रक्तस्य दर्शनञ्चानाहः पाश्वशूलभ, अन्ताय मरणाय स्यात् ॥६॥
गङ्गाधरः-वातव्याधिरित्यादि। वाताज्जातोऽसाधारणो नानात्मजो व्याधियस्य स तथा। रक्ती रक्तपित्ती। अचिकित्स्या असाध्याः। मन्देषु अल्पेष्वपि बलमांसक्षयेऽल्पदोषेष्वपि बहुदोषेषु सुतरां वातव्याध्यादीन परिवर्जयेत् ॥७॥
गङ्गाधरः-विरेचनेत्यादि। यो नरो विरेचनहतानाहः विरेचनेन हतो जित आनाहो यस्य स तृष्णानुगतो यदि विरिक्तः सन् पुनराधमाति वायुना पूर्णोदरो भवति, तदा स यथा प्रेतस्तथैव भवति ॥८॥
चक्रपाणिः-शरीरान्ता हस्तपादादयः। शोभन्त इति राजन्ते, किंवा शोभायुक्ता इव भवन्ति। वात एव व्याधिर्यस्य रोगिणः स वातव्याधिः। तानिति बलमांसक्षययुक्तान् । विरेचनहृत आनाहो यस्य स तथा ॥४-८॥ • शोफी इत्यन्यत्र पठ्यते।
+ विरेचनहृतानाह इति चक्रः ।
For Private and Personal Use Only
Page #1060
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२२
चरक-संहिता। [यस्यश्यावनिमित्तीयमिन्द्रियम् पेयं पातुन शक्नोति शुष्कत्वादास्यकण्ठयोः। उरसश्च विवन्धत्वाद् यो नरो न स जीवति ॥६॥ स्वरस्य दुर्बलीभावं हानिश्च बलवर्णयोः । रोगवृद्धिमयुत्तया च ® दृष्टा मरणमादिशेत् ॥ १०॥ ऊई श्वासं गतोष्माणं शूलोपहतवङ्क्षणम् । शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत् ॥ ११ ॥
अपस्वरभाषमाणं प्राप्तं मरणमात्मनः । श्रोतारश्चाप्यशब्दस्य दूरतः परिवर्जयेत् ॥ १२ ॥ यं नरं सहसा रोगो दुर्बलं परिमुञ्चति । संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥
गङ्गाधरः-पेयमित्यादि स्पष्टम् ॥ ९॥
गङ्गाधरः-स्वरस्येत्यादि। स्वरस्य दुर्बलीभावं स्वरक्षीणत्वं दृष्ट्वा बलवर्णयोहोनिश्च दृष्ट्वा अयुक्त्या युक्तिं विना अर्थादनुचितक्रमेण रोगद्धिश्च दृष्ट्वा सव्र्वषां रोगिणां मरणमादिशेत् ॥ १० ॥
गङ्गाधरः-ऊ त्यादि। गतोष्माणं नित्योष्मस्थानवक्षःशिरोजिहादिषु गतोऽतीत उष्मा यस्य तं तथा, शूलोपहतवङ्क्षणं वङ्क्षणदेशेऽतिशयशूलवन्तं शर्म च क्षणमपि नाधिगच्छन्तं सर्च रोगिणं बुद्धिमान् परिवज्जयेत् ॥ ११॥
गङ्गाधरः-अपस्वरेत्यादि। अपस्वरेण विकृतस्वरेण भाषमाणं नरम् आत्मनो मरणं प्राप्तं परिवजयेत्। अशब्दस्य शब्दाभावे सति शब्दस्य श्रोतारश्च परिवज्जयेदिति ॥ १२॥
गङ्गाधरः-यं नरमित्यादि। यं दुर्बलं रोगिणं नरं सहसा स रोगो मुश्चति तस्य जीवितं संशयप्राप्तमात्रेयो मन्यते कचित् कश्चिज्जीवति महा
चक्रपाणिः-अयुक्तेनेत्यनुचितरूपेण अपस्वरमिति विकृतस्वरं यथा भवति तथा भाषमाणम् । कि
* अयुक्तेनेति पाठान्तरम्।
+ अपस्वरं भाषमाणं इति चक्रतः पाठः ।
For Private and Personal Use Only
Page #1061
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९म अध्यायः ]
इन्द्रियस्थानम् ।
श्रथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः । रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम् ॥ मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः । रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम् ॥ १३ ॥ निष्ठप्रतञ्च पुरीषञ्च रेतश्चाम्भसि मज्जति । यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२२२३
कष्टेनेति संशयप्राप्तमित्यनेन ख्यापितम् । तदाह अथ चेदित्यादि । वैदेवन प्रत्याख्यानानन्तरं चेद्यदि तस्य ज्ञातयो भ्रात्राद्यमात्यगणाः प्रणिपाततोऽस्य चिकित्सार्थं याचेरन्, तदा रसेन मांसरसेन पुष्टार्थमद्यादिति वैद्यस्तान् शातिगणान् ब्रूयात् । न चास्मै दुर्बलाय सहसा रोगमुक्तये विशोधनं दद्यात् कर्षकत्वात् । ननु तेन किं स्यादित्यत आह-मासेनेत्यादि । चेद्यदि मांसरसेन मासमनादनेन तस्य दुर्बलस्य शोभनो विशेषः सुलक्षणयोगेन पूर्व्वभावाद्विशिष्टो भावो न दृश्यते, तदा बहुविधैरन्यं रसरदनेनापि तस्य जीवितं दुर्लभम् । यदि च मासेन मांसरसादनेन शोभनो विशेषो दृश्येत तदा सजीवेदिति मत्वा अन्यहुविधैः रसैरदनेन चिकित्सेदिति भावः ॥ १३ ॥
गङ्गाधरः- निष्ट्रातञ्चेत्यादि । निष्ठातं निष्ठीवनम् ॥ १४ ॥
For Private and Personal Use Only
भाषमाणमित्याह -- मरणमात्मन इति । मरिष्यामि मरिष्यामीति भाषमाणमित्यर्थः । श्रोतारन्चे त्यादिरिष्टानन्तरं 'संशयप्राप्तमात्रेयः' इत्यादि अनियतारिष्टतया आत्रेयस्यात्र मरणं प्रति सन्देह ब्र ते, तत्र, नारिष्टस्य मरणाव्यभिचारित्वमाचाय्र्येण प्रयत्नेनोक्तम्, व्युत्पादितञ्चास्माभिः । किञ्च न च वीतसंशयस्यात्रेयस्य संशयोऽस्ति । तेन शिष्यव्युत्पत्त्यर्थमाचाय्र्यः संशयं दर्शयति, तथा निर्णय करोति । यथा "ड्डा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद् द्विविधो विचारः" इत्यादौ संशयं दर्शयित्वा निर्णयं दर्शितवान्, तथा अत्रापि दुब्र्बलस्येह रोगमुक्तौ रिष्टं वा स्यात् सर्व्वथा सन्तर्पणाद व्याधिक्षयो वा स्यादिति सन्देहः, अरिष्टपक्षे तु मरणम् । तत्र 'अथ चेत्' इत्यादिना परीक्षामारभते, परीक्षाच मासादिना विशेषादालभ्य रिष्टत्वावधारणं भवतीति सुव्यवस्थोऽयं ग्रन्थः । दुर्लभमित्यप्राप्यम् ॥ ९-१३ ॥
Page #1062
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२४
चरक-संहिता। [यस्यश्यावनिमित्तीथमिन्द्रियम् निष्ट्राते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक् । तञ्च सीदेत् पयः प्राप्य न स जोवितुमर्हति ॥ १५ ॥ पित्तमुष्मानुगं यस्य शङ्खौ प्राप्य विशुष्यति । स रोगः शङ्कको नाम त्रिरात्राद्धन्ति मानवम् ॥ १६॥ सफेनं रुधिरं यस्य मुहास्यात् प्रसिच्यते । शूलश्च तुद्यते कुक्षिः प्रत्याख्येयः स तादृशः ॥ १७॥ बलमांसक्षयस्तीबो रोगवृद्धिररोचकः । यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान न स जीवति ॥ १८॥
तत्र श्लोकः। विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते ।
भवन्त्येतानि संपश्येदन्यान्येवंविधानि च ॥ गङ्गाधरः-निष्ट्यते इत्यादि । तच्च निष्ट्रातं पयो जलं प्राप्य सीदेत् गलितं स्यात् ॥१५॥
गङ्गाधरः-पित्तमित्यादिना शङ्खकस्यात्रारिष्टाधिकारखात् प्रदर्शनम् ॥१६॥ गङ्गाधरः--सफेनमित्यादि। स्पष्टम् ॥ १७ ॥ गङ्गाधरः-बलमांसेत्यादि ॥ १८॥
गङ्गाधरः-अध्यायार्थाशिषमाह-विज्ञानानीत्यादि। मनुष्याणामुपस्थित मरणं प्रति एतानि विज्ञानानि भवन्ति, एतानि संपश्येत्। एवं विधान्यन्यानि च उपस्थितमरणविज्ञानानि सम्यक् पश्येत्। साण्येवोपस्थितमरणविज्ञानानि मनुष्याणां भिषक् पश्येदिति भावः ।
चक्रपाणिः-निष्ट्रयत इत्यादौ बहुविधवर्णयोगः पूर्वारिष्टाविशेषः। सीदतीति मजति । 'पित्तम्' इत्यादिना सूत्रस्थानोक्तोऽपि शसक इह मरणसूचकतयारिष्टत्वेनोच्यते। विज्ञानानीति
For Private and Personal Use Only
Page #1063
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९म अध्यायः ]
इन्द्रियस्थानम् ।
तानि सर्व्वाणि लक्ष्यन्ते न तु सर्व्वाणि मानवम् । विशन्ति विनशिष्यन्तं तस्माद बोध्यानि सर्वशः ॥ १६॥ इत्यग्निवेशने तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने यस्य - श्या निमित्तीयमिन्द्रियं नाम नवमोऽध्यायः ॥ ६॥ ननु सर्व्वाण्येवारिष्टचिह्नानि, तहि किं सर्व्वानेव पुरुषान् प्रविशन्ति इत्यत आह-- तानीत्यादि । तानि उपस्थितमरणविज्ञानानि dahi रुषं प्रति लक्ष्यन्ते कानि कानि जातानि इति कृत्वा अवेक्ष्यन्ते, कानि कस्य भवन्तीति नियमाभावात् । न तु सर्व्वाणि मरणलिङ्गानि विनशिष्यन्तं मरिष्यन्तमेकं मानवं विशन्ति । तस्मात् प्रतिनियतलिङ्गाभावात् सव्र्व्वशः सर्व्वाण्येवैकैकं मानवं प्रति बोध्यानि भवन्तीत्यर्थः ॥ १९ ॥
अध्यायं समापयति- अग्नीत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
2186
इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थान जल्पे पञ्चमस्कन्धे यस्पश्याव निमित्तीयेन्द्रिय जल्पाख्या नवमी शाखा ॥ ९ ॥ लक्षणानि नयनादिवैकृतानि ज्ञेयानि । सर्व्वाणि लक्ष्यन्त इति नाना पुरुषेषु लक्ष्यन्ते । सर्वाणि मानवं विशन्तीति न एकं पुरुषं सर्व्वाणि विशन्तीति ॥ १५ - १९ ॥
न तु
२२२५
इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने यस्यश्यावनिमित्तीयेन्द्रियं नाम नवमोऽध्यायः ॥ ९ ॥
For Private and Personal Use Only
Page #1064
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमोऽध्यायः ।
अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
सद्यस्तितिक्षतः प्राणान् लक्षणानि पृथक् पृथक् । अग्निवेश ! प्रवक्ष्यामि स स्पृष्टो यैर्न जीवति ॥ २ ॥ वाताष्ठीला सुसंवृत्ता तिष्ठन्ती दारुणा हृदि । तृष्णाभिपरीतस्य सद्यो मुष्णाति जीवितम् ॥ ३॥ पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम् । वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम् ॥ ४ ॥ भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः ।
तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम् ॥ ५ ॥ गङ्गाधरः- अथ यस्यश्यावनिमित्तीयेन्द्रियानन्तरमतच्छायारिष्टप्रसङ्गात सद्योमरणीयं सद्योमरणमधिकृत्य कृतमिन्द्रियं व्याख्यास्याम इति ॥ १ ॥
गङ्गाधरः - सद्यस्तितिक्षत इत्यादि । प्राणान् सद्यस्तितिक्षतो वर्त्तमानशरीरेण भोग्यभोगात् सद्यः क्षान्तीकुर्व्वतः पुरुषस्य पृथक् पृथक् लक्षणानि प्रवक्ष्याम्यग्निवेश ! स यैर्लक्षणैः स्पृष्टो न जीवति ॥ २ ॥
गङ्गाधरः - वाताष्ठीलेत्यादि । दारुणा वाताष्ठीला हृदि वक्षसि सुसंवृत्ता सती तिष्ठन्ती तृष्णयाभिपरीतस्य जीवितं सद्यो मुष्णाति चोरयति ||३||
गङ्गाधरः - पिण्डिके इत्यादि । पुरुषस्य वायुः पिण्डिके जान्वधोमांसfuusai शिथिलीकृत्य नासिकाश्च जिह्मीकुत्य कुटिलीकृत्य शरीरे विचरन सद्यो जीवितं मुष्णाति ॥ ४ ॥
गङ्गाधरः - भ्रुवावित्यादि । यस्य यस्मिन् रोगे भ्रुवौ स्थानात् च्युते अधस्तानीचे भवतः, अन्तर्दाहश्च दारुणो भवति, स च रोगो यदि तस्य हिक्काकरः स्यात्, तदा तस्य जीवितं सद्यो मुष्णाति ॥ ५ ॥
चक्रपाणिः - व्यवहितमरणप्रतिपादकमरिष्टमभिधाय प्रत्यासन्नमरणप्रतिपादकरिष्टयुक्तः सद्योमरणीयोऽभिधीयते । 'सद्यः' शब्देनेह केचित् सप्तरात्रमिच्छन्ति, अपरे त्रिरात्रम् । तितिक्षत
For Private and Personal Use Only
Page #1065
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०म अध्यायः !
इन्द्रियस्थानम् । क्षीणशोणितमांसस्य वायुरुद्ध गतिश्चरम् । उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम् ॥ ६॥ अन्तरेण गुदं गच्छन नाभिञ्च सहसानिलः । कृशस्य वङ्क्षण गृह्णन् सद्यो मुष्णाति जीवितम् ॥ ७ ॥ वितत्य पशु काग्राणि गृहीत्वोरश्च मारुतः । स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जावितम् ॥८॥ हृदयञ्च गुदे चोभे गृहीत्वा मारुतो बली । दुर्बलस्य विशेषेण सद्यो मुष्णाति जांवितम् ॥ ६ ॥ वङ्क्षणौ च गुदे चोभे गृहीत्वा मारुतो बली । श्वासं संजनयन् जन्तोः सद्यो मुष्णाति जीवितम् ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
२२२७
गङ्गाधरः- क्षीणेत्यादि । स्पष्टम् ॥ ६ ॥
गङ्गाधरः - - अन्तरेणेत्यादि । कृशस्यानिलो गुदं नाभिश्चान्तरेण गुदनाभी विना गच्छन् वङ्खणौ गृह्णन् जीवितं सद्यो मुष्णाति ॥७॥
गङ्गाधरः - वितत्येत्यादि । मारुतो नरस्य पशुकाग्राणि पारवस्थिनाम् अग्राणि वितत्य विस्तृतीकृत्य उरो वक्षश्च गृहीत्वा स्तिमितस्य स्तब्धाङ्गस्य आयताक्षस्य स्फारितनेत्रस्य तस्य जीवितं सद्यो मुष्णाति ॥ ८ ॥
गङ्गाधरः -- हृदयञ्चेत्यादि । बली मारुतो नरस्य हृदयं वक्षो गुदं चोभे उत्तरगुदश्चाधरगुदञ्च गृहीत्वा सर्व्वस्यापि जीवितं सद्यो मुष्णाति । दुब्बलस्य विशेषेणातिशीघ्र जीवितं मुष्णाति ।। ९ ।।
गङ्गाधरः- वङ्गणौ चेत्यादि । स्पष्टम् ॥ १० ॥
For Private and Personal Use Only
इति तितिक्षत इव, प्राणानां प्रियत्वेन स्वयं हननायोग्यत्वात् । पिण्डिके इति जङ्घापिण्डिके ॥ १-६ ॥
चक्रपाणिः - गुदं नाभिचान्तरेणेति गुदनाभिमध्ये हृदयं गृहीत्वेति हृदयं स्वविकारेण प्राप्येति ॥ ७-१० ॥
* गुदं नाभिञ्चान्तरेण गृह्णाति सहसाऽनिलः इति वक्रोक्तः पाठः ।
Page #1066
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२८
चरक-संहिता। सोमरणीयमिन्द्रियम् नाभिं वस्तिशिरो मूत्रं पुरीषञ्चापि मारुतः । विबध्य ४ जनयन् शूलं सयो मुष्णाति जीवितम् ॥ ११॥ भिदेरते वङ्कणौ यस्य वातशूलैः समन्ततः। भिन्नं पुरीषं तृष्णा च सद्यः प्राणान् जहाति सः ॥ १२ ॥
आप्लुतं मारुतेनेह शरीरं यस्य केवलम् । भिन्नं पुरीषं तृष्णा च सद्यः प्राणान् जहाति सः॥ १३ ॥ शरीरं शोफितं यस्य वातशोफेन देहिनः। भिन्नं पुरीषं तृष्णा च सयः प्राणान् जहाति सः ॥१४॥ पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका । तृष्णा गुदग्रहश्चोग्रः सद्यः प्राणान् जहाति सः ॥१५॥
गङ्गाधरः-नाभिमित्यादि। नरस्य मारुतो नाभिं विवध्य वस्तिशिरो विवध्य मूत्रं पुरीषश्चापि विवध्य शूलं जनयन् जीवितं सद्यो मुष्णाति ॥११॥
गङ्गाधरः--भिद्यते इत्यादि। यस्य नरस्य वातशूलचंतणो समन्ततश्चतुदिक्षु भिद्यते भेदवत् पीड्य ते, पुरीषश्च भिन्नं द्रवीभूतं भवति, तृष्णा च भवति, स नरः प्राणान् सद्यो जहानि ॥१२॥
गङ्गाधरः --आप्लुतमित्यादि। यस्य केवलं कृत्स्नं शरीरमिह मारुतेन आप्लुतं विगुणीभावेन व्याप्तं, पुरीषञ्च भिन्न द्रवीभूतं, तृष्णा च वर्त्तते, स प्राणान् सद्यो जहाति ॥१३॥
गङ्गाधरः--शरीरमित्यादि। स्पष्टम् ।। १४ ॥
गङ्गाधरः-पक्काशयेत्यादि । परिकर्तिका कर्त्तनवत् पीड़ा। गुदग्रहो गुदस्य रुक्॥१५॥
चक्रपाणिः वस्तिशीर्षमिति वस्त्यूद्ध भागम् । प्रच्छिन्नमिति प्रच्छिन्नमिव प्रच्छिन्नं छेदनाकारवेदनायुक्तस्वात्। आप्लुतमिति व्याप्तम्। शोफितमिति शोफयुक्तम् । परिकर्तिका परिकर्त्तनाकारा वेदना ॥ ११-१५॥
* वस्तिशिरः इत्यन्न वस्तिशीर्ष तथा बिबध्य इत्यत्र प्रच्छिन्नमिति पाठान्तरम्।
For Private and Personal Use Only
Page #1067
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्याय ]
इन्द्रियस्थानम् ।
२२२६ पक्वाशयमधिष्ठाय हत्वा संज्ञाश्च मारुतः । कण्ठे घुर्घरकं कृत्वा सद्यो हरति जीवितम् ॥ १६ ॥ दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसंयुतम् । सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः॥ १७॥ तृष्णाश्वासशिरोरोग-मोहदौर्बल्यकूजनैः। स्पृष्टः प्राणान् जहात्याशु शकृदभेदेन चातुरः॥१८॥
तत्र श्लोकः। । एतानि खलु लिङ्गानि यः सम्यगवबुध्यते । स जीवितञ्च मानां मरणञ्चापि बुध्यते ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत इन्द्रियस्थाने सद्यो
मरणीयमिन्द्रियं नाम दशमोऽध्यायः॥ १०॥ .. गङ्गाधरः--पक्काशयत्यादि। मारुतः पक्काशयमधिष्ठाय सज्ञाश्च हला कण्ठे घुघुरकं शब्दं कृखा नरस्य प्राणान् सद्यो हरति ॥१६॥
गङ्गाधरः-दन्ता इत्यादि। सद्या मरिष्यतः पुरुषस्य लिङ्गं-दन्ताः कद्दमदिग्धाभा भवन्ति, मुखश्च चूर्णकसंयुतं शम्बूकशुक्तिकादिभस्मचूर्णयुक्तमिव भवति, गात्राणि च सिप्रायन्ते। सिप्रा नदी, सेवाचरन्ति स्वेदबाहुल्येन रोमाञ्चायन्ते वा इति ॥१७॥
गङ्गाधरः-तृष्णेत्यादि। आतुरो येन केनापि व्याधिना व्याधितस्तृष्णादिभिः स्पृष्टः शकृद्भदेन च स्पृष्टः आशु प्राणान् जहाति ॥१८॥ गङ्गाधरः-तत्र श्लोक इत्यादिनाशीरस्याध्यायस्य ॥१९॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थानजल्पे
पञ्चमस्कन्धे सद्योमरणीयेन्द्रियजल्पाख्या दशमी शाखा ॥ १०॥ चक्रपाणिः-घुर्घरकमिति घुघुरकमित्याकारशब्दः, स कफात्मकेन श्वासेन भवति। मुरु चूर्णकसन्निभं श्वैत्यात्। सिप्रायन्त इति सिप्रानदीवत् स्वेदप्रादुर्भावादाचरन्तीति सिप्रायन्ते, किंवा सिप्रायन्त इति शिथिलीभवन्ति अनेकार्थत्वाद् धातूनाम् । स जीवितञ्चावबुध्यत इति यथोक्तरिष्टाभावेन जीवितं बुध्यते। तेन रिष्टसद्भावेन च मरणं बुध्यत इति ॥ १६-१९॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक
तात्पर्य्यटीकायाम् इन्द्रियस्थाने सद्योमरणीयेन्द्रियं नाम दशमोऽध्यायः ॥ १०॥ .
For Private and Personal Use Only
Page #1068
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशोऽध्यायः। अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ अणज्योतिरनेकायो दुश्छायो दुर्मानाः सदा। रतिं न लभते गन्ता परलोकं समान्तरे ॥२॥ बलिं बलिभुजो यस्य प्रणीतं नोपभुञ्जते। लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः॥३॥ सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम् ।
संवत्सरान्तरे जन्तुः स पश्यति महत् तमः॥ ४ ॥ गङ्गाधरः-अथ सद्योमरणीयेन्द्रियानन्तरं छायाधिकाराद्धेतोरणुज्योतीयम् अणुज्योतिरिति पदमधिकृत्य कृतमिन्द्रियं व्याख्यास्यामः॥१॥
गङ्गाधरः-अणुज्योतिरित्यादि। समान्तरे संवत्सरानन्तरं परलोकं गन्ता गमनशीलः पुरुषः। अणु ज्योतिः सर्वशरीरगतं तेजः, अल्पो वा जठराग्निर्यस्य सोऽणुज्योतिः। अनेकाग्रो नानाविधतया व्याकुलचित्तः, न एकाग्र इत्यर्थः। दुश्छायोऽशोभमानच्छविः । दुर्माना दुष्टं दुःखितं वा मनो यस्य सः। तेनानेकाग्र इत्यनेन न पौनरुक्त्यम् । रतिम् अवस्थितचित्तत्वं न लभते ॥२॥
गङ्गाधरः-बलिमित्यादि। यस्य निमित्तं प्रणीतं कल्पितं बलिं भोज्यं बलिभुजः काका नोपभुञ्जते, स संवत्सरेण लोकान्तरगतः सन् पिण्डं भुङ्क्ते ॥३॥
गङ्गाधरः-सप्तर्षीणामित्यादि। स्वर्मा, गगनोपरि वसिष्ठादिसप्तर्षिनामचक्रपाणिः-सद्यःकालनियतं रिष्टमभिधाय कालविशेषनियतारिष्टाभिधायकमणुज्योतीयमुच्यते। अणुज्योतिश्चेह यथाश्रुतं रोगं वर्जयित्वा संज्ञायामनुक्रियते, ज्योतिः सकलशरीरान्तर्गतं तेजः, अणुज्योतिर्मन्दाग्निः। अनेकाग्रो व्याकुलचित्तः । दुर्मना इत्यनेन मनोदौर्बल्यमित्युच्यते, तेन न पौनरुक्तम् । समान्तरमिति समामध्ये ॥ १२ ॥
चक्रपाणि:-बलिमिति वायसानां विधिवदत्तमन्नम्। महत् तम इति मरणरूपं तमः ।
For Private and Personal Use Only
Page #1069
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अध्याय
इन्द्रियस्थानम् ।
२२३१ विकृत्या विनिमित्तं यः शोभामुपचयं धनम् । प्राप्नोत्यतो वा विभ्रशं समान्तं तस्य जोवितम् ॥ ५॥ भक्तिः शोलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम् । षड़े तानि निवर्तन्ते षड्भिर्मासैमरिष्यतः ॥६॥ धमनीनामपूर्वाणां जालमत्यर्थशोभनम् । ललाटे दृश्यते यस्य षभिर्मासमरिष्यति ॥७॥ लेखाभिश्चन्द्रवकाभिर्ललाटमुपचीयते।
यस्य तस्यायुषः षड़ भिर्मासैरन्तं समादिशेत् ॥८॥ नक्षत्रसमीपस्थामरुन्धतीं तन्नामर्शद्रतमनक्षत्रं यो न पश्यति, स जन्तुः संवत् सरान्तरे महत् तमो यमालयं पश्यति ॥४॥
गङ्गाधरः-विकृत्येत्यादि। विनिमित्तं शोभोपचयधनलाभसूचकं स्वाभाविकं शरीरसम्बन्धि रेखाचिह्नादिकं लक्षणं विना विकृत्या विकारण तत्तच्छोभादिमूचकं चिह्न यः प्रामोति अतः शोभोपचयधनचिह्नाद वा विभ्रंशं पामोति तस्य समान्तं वत्सरान्तपर्यन्तं जीवितम् ।। ५॥
गङ्गाधरः-भक्तिरित्यादि। षड़ भिर्मासैमरिष्यतः पुरुषस्य भत्त्यादिबलान्तानि षड़, एतानि अहेतुकं निवर्तन्ते। इति स्वभावविप्रतिपत्तिः॥६॥
गङ्गाधरः-धमनीनामित्यादि। यस्य पूर्व यादृशीनां धमनीनां जालं वर्तते तद्विपय्ययेण धमनीनां जालमत्यथशोभनं ललाटे दृश्यते, स षड़ भिसिमरिष्यति ॥७॥ __गङ्गाधरः-लेखाभिरित्यादि। यस्य ललाटं चन्द्रवकाभिद्वितीयातृतीयाभ्युदितचन्द्र इव वक्राभिलेखाभिवतीभिरुपचीयते वृध्यते, तस्य नरस्यायुषः अन्तं शेषं षड़ भिर्मासैद्यः समादिशेत् ॥ ८॥ विकृत्येति प्रसिद्धं धनादिकारणं विना। विनिमित्तमिति शरीरसम्बन्धधनादिसूचकलक्षणं विना कस्मिंश्च काले धनादि तदुपचयो वा भवति, तच्चानिमित्तलक्षणत्वादरिष्टं प्रथमाध्याय एवोक्तम् । उपचयमिति शरीर एवोपचयम्। अतो विभ्रंशमिति शोभाद्यभावम् ॥३-५॥
चक्रपाणिः-भक्तिरिच्छा। अहेतुकमिति क्रियाविशेषणम्। संख्येयनिर्देशादेव पटत्वं प्राप्त पुमः 'षड़' इति पदं षण्णां समुदितानामेव निर्वृत्तिररिष्टमिति दर्शयितुम् । जालमिति जालाकारम् । चन्द्रवकाभिरिति बालचन्द्रवक्राभिः ॥६-८॥
For Private and Personal Use Only
Page #1070
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३२
चरक संहिता । शरीरकम्पः संमोहो गतिर्वचनमेव च । मत्तस्येवोपलक्ष्यते यस्य मासं न जीवति ॥ ६॥ तोमूत्रपुरीषाणि यस्य मजन्ति चाम्भसि । समासात् खजनद्वेष्टा मृत्युवारिणि मज्जति ॥ १० ॥ हस्तपादं मुखञ्चोभे विशेषाद यस्य शुष्यतः । शूये वा विना देहात् स च मासाद विनयति ॥ ११ ॥ ललाटे वस्तिशीर्षे वा नीला यस्य प्रकाशते । राजी बालेन्दुकुटिला न स जीवितुमर्हति ॥ १२ ॥ प्रबालगुटिकाभासा यस्य गात्रे मसूरिकाः । उत्पद्याशु विलयन्ते नचिरात् स विनश्यति ॥ १३ ॥
For Private and Personal Use Only
[ अणुज्योतीयेन्द्रियम्
गङ्गाधरः - शरीरेत्यादि । यस्य मत्तस्य मदकरद्रव्यं भुक्तवतो मदेन यथा शरीर कम्पसम्मोहगतिवचनानि तथा उपलक्ष्यन्ते, स मासं न जीवति ॥ ९ ॥
गङ्गाधरः- रेत इत्यादि । यद्यपि नवमाध्याये निष्ठातञ्च पुरीषञ्चेत्यादिना रिष्टमिदमुक्तम्, तथाप्यत्र स्वजनद्वेष्टुवलक्षणमधिकमिति लक्षणान्तरमिदं न पुनरुक्तम् ।। १० ।
गङ्गाधरः - हस्तपादमित्यादि । यस्य हस्तपादं मुखञ्चेत्युभे विशेषाद् अङ्गान्तरमपेक्ष्यातिशयेन देहात् मध्यदेहाद्विना शुष्यतः देहो न शुष्यतीत्यर्थः, समासात् परं विनश्यति । यस्य च हस्तपादं मुखञ्चेत्युभे देहाद्विना विशेषात् श्येते शोफवती भवतः देहस्तु न शूनः स्यात्, स च मासात् परं विनश्यति ॥ ११ ॥
गङ्गाधरः - ललाटे इत्यादि । यस्य ललाटे वस्तिशीर्षे वा वालेन्दुकुटिला नीला राजी रेखा प्रकाशते उद्भवति, स जीवितुं नार्हति ॥ १२ ॥
गङ्गाधरः -- प्रबालेत्यादि । यस्य गात्रे प्रबालगुटिकाभासा मसूरिका लोके चक्रपाणिः - रेत इत्याद्यरिष्टम्, 'निष्पतञ्च पुरीषम्' इत्यादिना यद्यप्युक्तम्, तथापी समासवचनात् समुदितानामेव रेतःप्रभृतीनां मज्जनं स्वजनद्वपे सति मारकं भवतीति ज्ञेयम् ॥ ९॥१० ॥
चक्रपाणिः -- 'उभे' इति वचनं मुखात् हस्तादिशोषमिति दर्शयति । प्रबालकृत गुड़िकावत्
Page #1071
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अध्यायः
इन्द्रियस्थानम्।
२२३३ ग्रीवामदों न बलवान् जिह्वाश्वयथुरेव च । ब्रह्मास्यगलपाकश्च यस्य पक्वं तमादिशेत् ॥ १४ ॥ संभ्रमोऽति प्रलापोऽति पर्वभेदश्च दारुणः। कालपाशपरीतस्य त्रयमेतत् प्रवर्तते ॥ १५ ॥ प्रमुह्योल्लुञ्चयेत् केशान् परान् गृह्णात्यतीव च । नरः स्वस्थवदाहार-वचनः कालचोदितः॥ १६ ॥ समीपे चनुषः कृत्वा मृगयेताङ्ग लीकरम् । स्मयतेऽपि च कालांश्च ऊ क्षोऽनिमिषेक्षणः॥ शयनादाप्सनादङ्गात् काष्ठात् कुड्यादथापि च ।
असन्मृगयते किश्चित् स मुह्यन् कालचोदितः ॥ १७॥ वसन्तनामिका व्याधिः उत्पद्याशु विलीयन्ते लयमापद्यन्ते, स नचिरात् शीघ्र विनश्यति ॥ १३ ॥
गङ्गाधरः-ग्रीवेत्यादि। यस्य ग्रीवामी ग्रीवाग्रहः। न बलं वास्ति जिह्वाश्वयथुश्च आस्यगलपाकश्च तं बुद्धा पक्वं आयुषोऽन्तत्वेन परिणतम् आदिशेत् ॥१४॥
गङ्गाधरः-सम्भ्रम इत्यादि । सम्भ्रमोऽतिशयेन भ्रान्तिः । त्रयमेतन्मिलितं कालपाशपरीतस्य (कालपकशरीरस्य ) आयुषः परिशेषाभाववतो नरस्य प्रवर्तते ॥१५॥
गङ्गाधरः-प्रमुहोत्यादि। कालचोदित आयुषः कालपरिणामेन चोदितः प्रेरितो नरः प्रमुह्य मुग्यो भूबा केशान् स्वकरेणोल्लुञ्चेत् उत्पाटयेत् एवं मुग्धो भूला अतीव च परान् गृह्णाति तथा यथा प्रायेण कष्टात् मुच्यन्ते। किन्तु स्वस्थवदाहारवचनश्च भवति ॥ १६ ॥
गङ्गाधरः-समीपे इत्यादिश्लोकद्वयम् । यो नरो मुह्यन मोहं प्राप्तः सन अज्ञान इव सन स्ववक्षुषः समीपे कृषा अङ्गुलीकरं मृगयते किमपि यत् तत्र आभासन्त इति प्रबालगुड़िकाभासाः। कालपाशपरीतस्येति शीघ्र मरिष्यतः। परिगृह्णाति स्वस्थवदाहारमिति योजना, अबलः सन् स्वस्थवदाहारमत्यर्थं करोतीत्यर्थः ॥ ११-१६॥
चक्रपाणिः--समीप इत्यादि। चक्षुःसमीपेऽङ्गुलीकरं कृत्वा तत् पश्यन् अङ्गुलिकरञ्च मृगयते
For Private and Personal Use Only
Page #1072
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३४
चरक-संहिता। । अणुज्योतीयेन्द्रिय अहास्यहासी संमुह्यन् यो लेढि दशनच्छदो। शीतपादकरोच्छासो यो नरो न स जीवति ॥१८॥ आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा। महामोहावृतमनाः पश्यन्नपि न पश्यति ॥ १६ ॥ अयोगमतियोगं वा शरीरे मतिमान् भिषक् । खादीनां युगपद दृष्टा भेषजं नावचारयेत् ॥ २० ॥
मास्ति। ऊोक्षश्च सन् अनिमिषेक्षणः अनिमिषेण दृष्टिशीलश्च सन् कालान् दिवारात्रिरूपान् स्मयते विस्मयीभवति। असच वस्तु किञ्चित् यत् तत्र तत्र नास्ति तत तत्र तत्रासीदिति मला मोहेन शयनात शय्यायाम आसनादासने तथाङ्गात् स्वकीयाले काष्ठात् कुड्यात् काष्ठकुड्यादिषु च मृगयते अन्वेषणं कुरुते, स कालचोदितो मरणकालप्रेरितभाववान् ॥ १७ ॥
गङ्गाधरः-अहास्येत्यादि । यो नरो संमुह्यन् मदमुग्ध इव सन् अहास्यहासी हास्यविषयासत्त्वे हासशीलः, दशनच्छदावोष्ठी लेढ़ि, यश्च शीतपादकरोछासश्च स न जीवति ॥ १८ ॥
गङ्गाधरः--आह्वयंस्तमित्यादि। यो नरः समीपस्थं स्वजनं स्वजनभिन्म जनमेव वा आह्वयंस्तं स्वजनं जनं वा महामोहातमनाः सन् पश्यन्नपि न पश्यति परिचयशीलो न भवति, स न जीवतीति पूवेणान्वयः ॥ १९ ॥
मङ्गाधरः-अयोगमित्यादि । खादीनामाकाशादीनां शब्दादिमतां विषयाणां सद्भावेऽपि श्रोत्रादिभिरयोगो यदा तदैव श्रोत्रस्पर्शनेन्द्रियादिभिरतियोग इति युगपदाकाशादीनां स्पर्शन्द्रियाद्ययोगातियोगी शरीरे दृष्ट्वा मतिमान् भिषक् भेषज न कारयेत् ॥२०॥
प्रार्थयते । स्मयते विस्मितो भवति । ऊर्द्धगम् अनिमिषञ्च ईक्षणं यस्य स तथा सन् मृगयते । अविद्यमानं शयनासनादि मृगयते प्रार्थयते ॥ १७ ॥ - चक्रपाणि:-अहास्यहासी इति अहास्यविषये हास्यवान् । दशनच्छदौ ओष्ठौ। 'शीत'. शब्दः उच्छासान्तैः संबध्यते। जनमिति गोबलीवईन्यायेनास्वजनम् । खादीनामिति खादि. कार्याणां श्रोत्रादीनां योग्यविषयाग्रहणमयोगः ॥ १८-२० ॥
For Private and Personal Use Only
Page #1073
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
इन्द्रियस्थानम् ।
२२३५ अतिप्रवृद्धया दोषाणां मनसश्च बलक्षयात् । वासमुत्स्सृजति क्षिप्र शरीरी देहसंज्ञकम् ॥ २१ ॥ वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम् । हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा ॥ २२ ॥ भिषगभेषजपानान्नगुरुमित्रद्विषश्च ये। वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः॥ एतेषु रोगः क्रमते भेषजं प्रतिहन्यते । नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत् ॥ २३ ॥
गङ्गाधरः-अतीत्यादि। शरीरी आत्मा दोपाणामतिपटद्धया मनसो घलक्षयाच देहसंज्ञकं वासं वसतिस्थानं क्षिप्रमुत्सृजति ॥ २१॥
गङ्गाधरः--तत्रापि कारणान्तरमाह-वर्णेत्यादि। वर्णश्च स्वरश्चाग्निबलश्च वाचामिन्द्रियाणां मनसश्च बलञ्चेति सर्व नृणामसुक्षये हीयते। निद्रा च नित्या अविरता वा भवति नैव वा भवति ॥ २२ ॥
गङ्गाधरः-भिषगित्यादि। ये भिपगादिकानामेकग्रादीनां द्वेष्टार एते सर्व एव नराः समवर्तिनो यमस्य वशगा बोद्धव्याः। भिषगादिद्वेषिणां दोषम् आह- एतेष्वित्यादि। एतेषु भिषगादिद्वेषिषु रोगः क्रमते आक्रमते वर्द्धते इत्यर्थः। सम्यक् कृतमपि भेषनं प्रतिहन्यते भेषजेन रोगो न हन्यते, रोगेण
चक्रपाणिः-वासमिव वासं शरीरमात्मनो गृहमिव भवति। न वा भवतीति सर्वथा न भवतीत्यर्थः ॥ २१॥२२॥
चक्रपाणिः-समवर्त्तिन इति यमस्य । अन्ये तु 'समवर्तिन्'शब्देन कालमृत्यु ब्रुवते । 'च'शब्देनोक्तवक्ष्यमाणसकलारिष्टग्रहणं कुर्वन्ति । तेन सर्वमेव रिष्टं कालमृत्योः परं भवतीति रिष्टं वर्णयन्ति। अत्र द्वपमनु रोगक्रमणम्, निष्फलो भेषजप्रयोगश्चापि स्वादित्याह
For Private and Personal Use Only
Page #1074
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३६
चरक-संहिता। [ अणुज्योतीयेन्द्रियम् पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः । व्यर्या गतायुषो द्रव्याद्विना नारित गुणोदयः॥ २४ ॥ परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च । आयुठवेंदफलं कृत्स्नमायुदेह्यनुवर्तते ॥ २५ ॥
पुनर्भेषजं हन्यते। एषां भिषगादिद्वेषिणामन्नानि साघुर्न भुञ्जीत न चोदकमपि स्पृशेत् पानस्य का कथा। भिषगादिद्वेषिणां मृतप्रायत्वेनान्नजलयोरशुद्धखान्। नन्वेवं चेत् सर्वेषामेव जातारिष्टानामन्नजलग्रहणं न प्रसज्येतेति चेन्न, तथाविधत्वेन ज्ञातत्वे मृतप्रायत्वेऽपि भिषगादिद्वेषिणामतिपापात् ।। २३॥
गङ्गाधरः-ननु जातारिष्टानां गुणवच्चतुष्पादेऽपि सति किं नारोग्यं स्यादित्यत आह–पादा इत्यादि। साधकः फलसाधकतमैर्भिषगादीनां श्रुतपय्यवदातखादिभिर्गुणैः सम्पन्नाश्चत्वारः पादाः भिषग् द्रव्योपस्थातरोगिणः समेता मिलिता अपि गतायुषो नरस्य व्यर्था निष्फलाः आरोग्यफलस्य न साधकाः। कस्मादित्यत आह-द्रव्यादित्यादि। यस्माद् द्रव्यात् जीवनहेतोः आयुषो विना गुणोदयश्चिकित्साफलस्यारोग्यस्योदयो नास्ति ॥ २४॥
गङ्गाधरः-परीक्ष्यमित्यादि। नीरुजस्य स्वस्थस्य आतुरस्य चायुर्भिषजा परीक्ष्यं परीक्षितव्यम् । कृत्स्नमायुर्वेदफलमायुदेही यस्मादनुवर्तते ॥२५॥
एतेष्वित्यादि। भेषजं प्रतिहन्यत इति सम्यक् कृतमपि भेषजं हन्यत इत्यर्थः। नैषामन्नानि भुञ्जीत इति प्रायेण तदन्नस्यारिष्टत्वात्। एवमुदकप्रतिषेधेऽपि बोध्यम् ॥ २३ ॥
चक्रपाणिः-पादा भेषजादयः। साधकैर्गुणैरिति श्रुते पर्यवदातत्वमित्यादिभिः षोडशगुणै सम्पन्नाः। कस्माद् वैद्यादयो गतायुषो रोगान् न साधयन्तीत्याह-द्रव्यं विना नास्ति गुणोदर इति, द्रव्यं कारणं विना आरोग्यलक्षणो गुणोदयो नास्ति, कारण चेहारोग्योत्पत्तौ अगतायुष्टवम् तच्च नास्तीति भावः। भायुनिफलं विद्यमानायुपि भेषजदानात् ॥ २४॥२५॥
For Private and Personal Use Only
Page #1075
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
इन्द्रियस्थानम्।
२२३७ तत्र श्लोकः । क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः। दोषा यत् कुर्वते चिह्न तदरिष्टं निरुच्यते ॥ २६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने अण
ज्योतीयेन्द्रियं नामैकादशोऽध्यायः॥११॥ गङ्गाधरः-नन्वरिष्टं किं तावदित्यत आह-तत्र श्लोक इति । क्रियापथमित्यादि। दोषा वातादयः क्रियापथं चिकित्साक्रियायाः पन्थानम् आरोग्यलक्षणफलोदयजननव्यापारोपायमतिकान्ता उल्लङ्घ्य केवलं कृत्रनं देहम् आप्लुता आप्लाव्य यचिह्न कुर्चते, तचिह्नमरिष्टं निरुच्यते। तदेव नियतमरणाख्यापकं लिङ्गमिति बोध्यम् ॥ २६ ॥ अध्यायं समापयति-अग्नीत्यादि । इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ
इन्द्रियस्थानजल्पे पञ्चमस्कन्धेऽणुज्योतीयेन्द्रिय
___ जल्पाक्षेत्रकादशी शाखा ॥ ११॥ चक्रपाणिः-रिष्टलक्षणमाह-क्रियापथमतिक्रान्ता इत्यादि। आप्लुता इति गताः । दूतादिगतरिष्टलक्षणमेतन्न भवति, किन्तु शरीररिष्टलक्षणम् । तेन व्याप्तिलक्षणस्य वाच्या। सर्वरिष्टव्यापकन्तु लक्षणम्, यथा-अन्तर्गतस्य लिङ्गमिति, तच्च 'इन्द्रिय पदेनैवोक्तमिति । प्रथमाध्याय एव 'इन्द्रिय'पदव्याख्या प्रोक्ता। ननु निर्निमित्तं रिष्टमित्युक्तम्, इह दोषजन्यत्वं रिष्टानामुच्यत इति न कथं विरोधः ? निर्निमित्तत्वं झनुपलभ्यमाननिमित्तता, तस्मान्न विरोधः ॥ २६ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्य्यटीकायाम् इन्द्रियस्थाने अणुज्योतीयेन्द्रियं
नामैकादशोऽध्यायः ॥११॥
For Private and Personal Use Only
Page #1076
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशोऽध्यायः। अथातो गोमयचीयमिन्द्रियं व्याख्यास्यामः,
__इतिह स्माह भगवानात्रेयः ॥१॥ यस्य गोमयचूर्णाभं चूर्ण मूर्द्धनि जायते। सस्नेह छ भ्रश्यते चव मासान्तं तस्य जीवितम् ॥२॥ निर्धर्षन्निव यः पादौ च्युतांसः परिधावति । विकुत्या न स लोकेऽस्मिंश्चिरं वसति मानवः ॥३॥ यस्य स्नातानुलिप्तस्य पूवं शुष्यत्युरो भृशम् ।
आदषु सर्वगात्रेषु सोऽर्द्धमासं न जीवति ॥४॥ गङ्गाधरः-अथाणुज्योतीयेन्द्रियानन्तरं छायाधिकारात् पारिशेष्याच्च गोमयचूर्णीयं गोमयचूर्णाभमिति पदार्थमधिकृत्य कृतमिन्द्रियं व्याख्यास्याम इत्यर्थः ॥१॥
गङ्गाधरः यस्येत्यादि। यस्य नरस्य मूर्द्धनिः गोमयचूर्णाभं चूर्ण वर्णाकृतिभ्यां जायते सस्नेहे च तस्मिन् मूद्धनि तैलादिना सस्नेहे कृते च सति तद्गोमयचूर्णाभचूर्ण भ्रश्यते लीयते एव, तस्य मासान्तं जीवितम्। सुश्रतेऽप्युक्तं “गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे विलयनञ्च” इति ॥२॥ __ गङ्गाधरः-निर्घष निवेत्यादि। विकृत्या विकारवशात् न तु प्रकृत्या तेनाकस्माद यः पादौ निघर्षन्निव च्युतांसः सन्धिबन्धनान्मुक्तभुजोड़ देश इव च सन् परिधावति, स मानवस्वस्मिन् लोके चिरं न वसति। प्रकृत्या चेदैवम्, न तदाऽचिरान्म्रियते इत्यर्थः ॥३॥
गङ्गाधरः-यस्येत्यादि। स्नातः सन्ननुलिप्तोऽगुरुचन्दनादिना यस्तस्य यदि सव्र्वगात्रेषु आद्रेषु सत्सु पूर्वम् अङ्गान्तरस्थानुलेपनं न विशुष्य उरो वक्षःस्थलमेव भृशं शुष्यति, सोऽर्द्धमासं न जीवति ॥४॥
चक्रपाणिः-पारिशेष्याद् गोमयचूर्णीयमुच्यते। चूर्णमित्यस्य विशेषणं सस्नेहमिति । निकषन्निवेति घर्षन्निव। विकृत्येत्यनेन पादाद्यवघर्षणादि निषेधयति । 'पूर्वमुरः शुष्यति' इत्यभिधानादेव शेषगात्रार्द्रतायां लब्धायां पुनः 'आतेषु सर्वगात्रेषु' इति वचनात् विशेषेण अपरगात्राणामाईतां दर्शयति ॥ १-४॥
* सस्नेहे इत्यत्र सस्नेहं तथा निर्वपन्निवेत्यत्र निकपन्निव इति चक्रवतः पाठः ।
For Private and Personal Use Only
Page #1077
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अध्यायः
इन्द्रियस्थानम् ।
२२३६. ॐ समुदिश्यातुरं वद्यः सम्पादयितुमौषधम् । यतमानो न शक्नोति दुर्लभं तस्य जीवितम् ॥ ५॥ विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम् । न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम् ॥ ६॥ आहारमपि भुञ्जानो भिषजा सूपकल्पितम् । यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम् ॥७॥ दूताधिकारे वक्ष्यन्ते लक्षणानि मुमूर्षताम् ।
यानि दृष्टा भिषक् प्राज्ञः प्रत्याख्यायादसंशयम् ॥८॥ गङ्गाधरः-समुद्दिश्येत्यादि। वैद्य आतुरं समुद्दिश्य यदातुरार्थम् औषध सम्पादयितुं प्रस्तुतं कत्तुं यतमानोऽपि अत्यर्थप्रयत्नवानपि प्रस्तुतं कत्तुं केनाप्यभावेन न शक्नोनि, तस्य जीवितं दुर्लभम् । कश्चिज्जीवति बहुकष्टेनेति भावः॥५॥
गङ्गाधरः -विज्ञातमित्यादि। वैद्य न बहुशो बहुधा विशातं सिद्धं दृष्टफलत्वेन यदौषधं बहुधा विशातं तदेवौषधं यस्यातुरस्य विधिवच्चावचारितं सेवितं कृतं किन्तु तदौषधं फलदत्वेन न सिध्यति चेत् तदा तस्य चिकित्सितं नास्ति, स मरिष्यतीत्यर्थः ॥६॥
गाधरः-आहारमित्यादि। यः पुरुषो भिषजा मृपकल्पितं शास्त्रविधिना युक्त्या शोभनमुपकल्पितमाहारं भुञ्जानो न तस्याहारस्य फलं तत्तद् यदीप्सितं तन्नामोति, तस्य जीवितं दुर्लभम् । कष्टेन कश्चिज्जीवतीति भावः ॥ ७॥ ..
गङ्गाधरः-दृताधिकारे इत्यादि। प्रत्याख्यायादातुरमिति शेषः। सुश्रुतेऽप्युक्तम्-दृतदर्शनसम्भाषावेशश्चेष्टितमेव च। ऋशं वेलातिथिश्चैव निमित्तं शकुनोऽनिलः। देशो वैद्यस्य वाग्देह-मनसाश्च विचेष्टितम् । कथयन्त्यातुरगतं शुभं वा यदि वाशुभम् ॥ इति ॥८॥
चक्रपाणिः-यमुद्दिश्येति यस्यार्थे। सिद्धमित्यनेन रूपेण बहुशो ज्ञातम्। आहारम् इत्याद्यरिष्टं रोगविषयम् । तेन 'इष्टञ्च गुणसम्पन्नम्' इत्यादिग्रन्थोक्तेन स्वस्वविपयेणारिष्टेन समं न पोनरुक्काम् ॥ ५-८॥
* यमुद्दिश्य इति चक्रवर्णितः पाठः ।
For Private and Personal Use Only
Page #1078
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४०
चरक-संहिता। गोमयचूर्णीयमिन्द्रियम् मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा।। भिषगभ्यागतं दृष्टा दूतं मरणमादिशेत् ॥ सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति। आगच्छन्ति भिषक तेषां न भर्तारमनुव्रजेत् ॥६॥ जुह्वत्यग्निमथो पिण्डान् पितृभ्यो निर्बपत्यपि । वैद्य दूता य आयान्ति प्रन्ति प्रतिजिघांसवः ॥ १०॥ गङ्गाधरः-मुक्तकेशे इत्यादि। भिषक् स्वस्मिन् मुक्तकेशे सति अथवा नग्ने विवस्त्रे सति किंवा रुदति सति अथ वाप्यप्रयतेऽशुचौ सति । मरणाद्यशौचन्तु नापयतं, तदात्वे हि तदेव प्रयतम्। इत्यतो विस्पर्शाद्यपवित्रे सति यस्यातुरस्य चिकित्सामुद्दिश्य स्वस्याहानार्थ स्वमभिलक्ष्य आगतं दूतं दृष्ट्वा तस्यातुरस्य मरणमादिशेत्। मुप्त इत्यादि। भिषजि स्वस्मिन् सुप्ते निद्रिते सति अथवा किमपि च्छिन्दति सति किंवा किमपि भिन्दति सति ये दूता यस्यातुरस्य चिकित्सार्थ स्वमाहयितुमागच्छन्ति तस्य भर्तारं तमातुरं चिकित्सितु भिषड् नानुव्रजेत् ॥९॥
गङ्गाधरः-जुह्वतीत्यादि। वैद्य जुह्वति अग्निं प्रज्वालयति अग्निं प्रज्वाल्य होमं वा कुर्वति तण्डुलादिकं पचति वा सति, पिण्डान् पितृभ्यो निर्बपति वा सति ये दृता वैद्यमाहयितुमायान्ति ते प्रतिजिघांसवो दस्यव इव तमातुरं प्रन्ति । सुश्रुतेऽप्युक्तम्-दक्षिणाभिमुखं देशन्वशुचौ वा हुताशनम् । ज्वालयन्तं पचन्तं वा क्रूरकर्माणि चोद्यतम् । नग्न भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम् । प्रकीर्णकेशमभ्यक्तं खिन्नं विक्लवमेव च। वैद य उपसपेन्ति दूतास्ते चापि गर्हिताः। बैद्यस्य पैत्रे दैवे वा काय्ये चोत्पातदर्शने ॥ इति ॥१०॥
चक्रगणि:--अप्रयत इति अपवित्रे। सुप्त इत्यादि। न भर्तारमिति न दूतप्रेषकमातुरम इत्यर्थः। न प्रजिघांसवश्च भवन्ति, न च शक्तया दूता प्रन्ति, अथो प्रजिघांसवो वन्तीति चोक्तम् । दूताश्च यद्यपि रोगिहितमिच्छन्ति, तथापि यथातुरस्य विनाशो भवति तथा दैवप्रेरिताः सन्तः आगच्छन्तो दृताः प्रजिघांसव इव तथा धन्तीवेति कृत्वा प्रजिघांसवो घन्तीत्युच्यते। तेन 'इव'. शब्दो लुप्तनिर्दिष्टो द्रष्टव्यः ।। ९।१० ॥ • ते घन्ति प्रजिघांसवः इति चक्रः ।
For Private and Personal Use Only
Page #1079
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः
इन्द्रियस्थानम् ।
२२४१ कथयत्यप्रशस्तानि चिन्तयत्यथवा पुनः । वेदो दूता मनुष्याणामागच्छलि मुमूर्पताम् ॥ ११ ॥ भृतद-धविनष्टानि भजति व्याहरत्यपि। अप्रशस्तानि चा यानि वैद्य दूता मुमूर्षताम् ॥ १२ ॥ विकारसामान्यगुणे देशे कालेऽथा भिषक् । दूतमभ्यागतं दृष्ट्वा नातुरं समुपाचरेत् ॥ १३ ॥ गङ्गाधरः-कथयतीत्यादि। चैदाऽप्रशस्तानि कथयति सति, अथवा वैदेऽप्रशस्तानि चिन्तयति सति, अथवा वैदेर मृतं वा दग्धं वा विनष्टं वा भनति सति, किंवा वैदेोऽन्यानि चापरास्तानि व्याहरति वदति व्याहरति वा सति, मुमूर्षतां रोगिणां दूता आगच्छन्तीत्यथः ॥ ११ ॥ १२ ॥
गङ्गाधरः-विकारसामान्पत्यादि। सिकाराणां वायव्याग्ने यसोम्पानां सामान्यगुणो यत्र तस्मिन देशेऽथवा विकारसामान्यगुणे कालेऽभ्यागतं दृतं दृष्ट्वा भिषगातुरं न समुपाचरेत् । तथा च वातरोगिगो दुतो यदि वैद्यनादयितु वैद्यस्य प्रायेण नित्यावस्थितिदेशं कालश्च विना वातवहदेशस्थे वैद्य ऽपराहे वा वा शेषरात्रौ वा वातकाले गच्छति, तदा तं दूतं दृष्ट्वा तद्वातरोगिणं भिषड्न समुपाचरेत् । एवं यदि पित्तरोगिणो वा कफरोगिणो दूत आगच्छति, तदा शुभम् । अथ पित्तरोगिणो दूतो यदि उष्णाभितप्ते देशे स्थिते वैद्य उष्णाभिव्यासक्तदेहे वा मध्याह्न मध्यरात्रे वाप्यायाति, तदा तं रोगिणं नोपाचरेत् । वातकफरोगिणश्चेत् तदा शुभम्। अथ कफरोगिणो दूतो यदि जलायाद्र देशे स्थिते वैद्य पूर्वाह्न पूर्वरात्रे वा रात्रिमात्रे वाप्यायाति, तदा तं कफरोगिणं नोपाचरेत् । वातपितरोगिणश्चेत् तदा शुभमिति भावः। सुश्रुतेऽप्युक्तम् - मध्याह्न चाचरात्र वा सन्ध्ययोः कृत्तिकासु च। आश्लेिपमघामूल पूर्वासु भरणीषु च। चतुर्था वा नवम्यां वा पष्ठयां सन्धिदिनेषु च। वैद्य य उपसर्पन्ति दूतास्ते चापि गहिताः। स्विन्नाभितप्ता मध्याह्न ज्वलनस्य समीपतः। गर्हिताः पितरोगेषु दूता
चक्रपाणिः-चिन्तयत्यप्रशस्तानीति सम्बन्धः। व्याहरत्यपि वैदेघ मृतदग्धविनष्टानीति योजना । विकारसामान्यगुणो देशो यथा--रक्तपित्ते ज्वलनसन्निहितो देशः। विकारसामान्यगुणः कालो यथा- रक्तपित्ते मध्याह्न इत्यादि ज्ञेयम् ॥ ११-~-१३ ॥
For Private and Personal Use Only
Page #1080
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४२
चरक-संहिता। [गोमयचूर्णीयमिन्द्रियम् दीनभीतद्रु तत्रस्त-मलिनानसती स्त्रियम् । श्रीन् व्याकृतींश्च पण्डांश्च ॐ दूतान् विद्यान्मुमूर्षताम् ॥१४॥ अङ्गव्यसनिनं दूतं लिङ्गिनं व्याधितं तथा । संप्रेक्ष्य चोग्रकणिं न वद्यो गन्तुमर्हति ॥ १५ ॥ आतुरार्थमनुप्रानं खरोष्ट्ररथवाहनम् । दूतं दृष्टा भिषग्यादातुरस्य पराभवम् ॥ १६ ॥ पलालवुषमांसास्थि-केशलोमनखद्विजान् । मार्जनीसूर्पमुषलान्युपानद्भग्नविच्युते।
तृणकाष्ठतुषागारं स्पशन्तो लोष्ट्रमश्म च ॥ १७ ॥ वैद्यधुपागताः । त एव कफरोगेषु कम्मेसिद्धिकराः स्मृताः। एतेन शेष व्याख्यातं बुद्धा संविभजेत् तु तत्। रक्तपित्तातिसारेषु प्रमेहेषु तथैव च । प्रशस्तो जलरोधेषु दृतवैद्यसमागमः। विज्ञायैव विभागन्तु शेषं बुध्येत पण्डितः ॥ इति ॥१३॥
गङ्गाधरः--दीने त्यादि । दीनान वा भीतान् वा द्रुतान् वा त्रस्तान् वा मलिनान् वा दूतान् मुमूर्षतामातुराणां विद्यात्। असती स्त्रियं दृती मुमूर्षतां विद्यात् । त्रीन् जनान् दूतान मुम्षतां विद्यात् । व्याकृतीन विकृनाकारान् दूतान् मुमूर्षतां विद्यात । पण्डान् नपुसकान दूतान मुमतां विद्यादित्यर्थः । सुश्रतेऽपुक्तम्पापण्डामवर्णानां स्वपक्षाः कम्मे सिद्धये। त एव विपरीताः स्युदूताः कर्मविपत्तये । नपुंसकं स्त्री-बहवो नैक कार्या असूपकाः । गर्द्धभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः । वैद य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥ इति ॥१४ ।। ___ गङ्गाधरः ----अङ्गव्यसनिनमित्यादि। अङ्गेन व्यसनिनं छिन्ननासादिकं दृतं लिङ्गिनं पापण्डधाश्रमं सन्न्यासिप्रभृतिकचिह्नयुक्तं तथा व्याधितं वा दूतं तथा उग्रक्रर्माणम् उग्रकर्म कुबनायाति यस्तं दूतं संप्रक्ष्य वैद्यो गन्तु नाहति॥१५॥
गङ्गाधरः-आतुरेत्यादि। खरोष्ट्ररथवाहनमातुरार्थ वैद्यमनुप्राप्त दूतं दृष्ट्वा आतुरस्य पराभवं रोगाद याद भिषक ।।१६ ॥
गङ्गाधरः-पलालेत्यादि। पलालं धान्योज्झिततृणविशेषः पोयाल इति चक्रपाणिः-त्रीनिति त्रिसंख्या एव दूता अप्रशस्ताः। पण्डा नपुसकाः। अङ्गव्यसनी * पाडांश्च इति चक्रपाणितः पारः ।
For Private and Personal Use Only
Page #1081
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः
इन्द्रियस्थानम् ।
तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम् । यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम् । पश्यन् निमित्तमशुभं तञ्च नानुव्रजेद्भिषक् ॥ १८ ॥ तथा व्यसनिनं प्रतं प्र ेतालङ्कारमेव वा । भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२२४३
लोके । युयं तण्डुलहीनधान्यम् । द्विजा दन्ताः । मार्ज्जनी गृहसानी। सू कुला इति लोके । मुषलं प्रसिद्धम् । उपानञ्चर्म्मपादुका तस्या भग्नविच्युते चर्मणी तृणादीनि लोट्राइमनी च स्पृशन्तं दूतं दृष्ट्रा भिषग् ब्रुयादातुरस्य पराभवमिति पूर्वेणान्वयः । सुश्रुतेऽप्युक्तम्- - पाशदण्डायुधधराः पाण्डरेतरवाससः । आर्द्रजीर्णापसव्यैक-मलिनध्वस्तवाससः । न्यनाधिकाङ्गा उद्विग्ना विक्रेता रौद्ररूपिणः । रुक्षनिष्ठुरवादाश्राप्यमाङ्गयाभिधायिनः । छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् । वखान्तानामिकाकेशनखरोमदशास्पृशः । स्रोतोऽवरोध गण्डमूर्द्धारः कुक्षिपाणयः । कपालोपलभस्मास्थि-उपाङ्गारकराच ये। विलिखन्तो महीं किञ्चित् मुञ्चन्तो लोष्ट्रभेदिनः । तैलकर्द्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः । फलं पकमसारं वा गृहीत्वान्यच्च तद्वियम् । नखैर्नखान्तरं वापि करेण चरणं तथा । उपानच्चहस्ता वा विकृतव्याधिपीड़िताः । वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः । याम्यां दिशं प्राञ्जलयो विषमैकपदे स्थिताः । वैद्य य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥ इति ॥ १७ ॥
गङ्गाधरः- तत्पूर्व्वदर्शने इत्यादिना दूतम्भाषां दर्शयति । तत्पूर्व्वदर्शने पूर्व वैद्यदर्शने मुमूषेतामातुराणां दूता इति व्याहरन्ति भाषन्ते । किं व्याहरन्ति तदाह - यस्मिन्नित्यादि । यस्मिन् दृते आतुरसंश्रयं वाक्यं ब्रुवति सति तत्कालप्रशुभं निमित्तं पश्यन् भिक् तमातुरं नानुव्रजेत् ॥ १८ ॥
गङ्गाधरः- तत्कालमशुभं निमित्तं किं किमित्यतस्तदाह - तथेत्यादि । व्यसनिनं प्रेतं वा मृतं वा प्रेतालङ्कारं वा भिन्नं वा किमपि दग्धं वा किमपि छिन्ननासादिः । उग्रकर्म्मा मारणाद्य कार्यप्रवृत्तः । पलालेत्यादौ तृणकाष्ठादिपरिस्पृशो दूताः । तत्पूर्वदर्शन इति वैद्यपूर्व्वदर्शने पलालकुषादीनि स्पृशन्तो व्याहरन्तीति योजना । प्रेतालङ्कारम्
Page #1082
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४४
चरक-संहिता। गोमयचूगीयमिन्द्रियम रसो वा कटुकस्तीवो गन्धो वा कौग पो महान् । स्पों वा विपुलः ऋरो यद्वान्यदशुभं भवेत् ॥ तत्पूर्वमभितो वाक्यं वाश्यकालेऽथवा पुनः । दूतानां व्याहृतं श्रुत्वा धीरो मरणमादिशेत् ॥ १६ ॥ इति दूताधिकारोऽयमुक्तः कृत्स्नो मुमूर्षताम् ।
पथ्यातुरकुलानाञ्च वक्ष्याम्योत्पातिकं पुनः ॥ २० ॥ विनष्टं वा किमपि किंवा व्यसनादिवाचकानि वचांसि। कटुको वा रसः तीवो गन्धो महान कौणपो वा गन्धः। विपुलो वा स्पर्शी वहिझञ्झावाय्यादिः करो वा स्पर्शः सर्पादिस्पर्शः। अन्यद्वा यदशुभं किञ्चिद्भवेत्। ननु दूते व्याधितसंवादं वदति सति किं पूर्व किं परमेवमशुभं पश्यन् अनुवजेत् इत्या
आह-तत्पूर्वमित्यादि ।वैद्यस्य प्रथमतो दर्शने दूता आतुरार्थं यद वदन्ति तत्पूर्व तस्मात् पूर्वमव्यवहितप्राक्कालमेवमशुभं यदि भवेत् किंवा तद्वाक्यमभितः पूर्व पश्चाच्च भवेत्, अथवा तदाक्यकाले एवमशुभं भवेच्चेत्, तदा तद् दूतानां वाक्यं श्रुत्वा धीरो भिषक् तस्यातुरस्य मरणमादिशेत् ॥१९॥
गङ्गाधरः--दूतारिष्टाधिकारं समापयति-इतीत्यादि। शुभदूतोऽपि २. श्रुतेनोक्तः-स्वस्यां जातौ स्वगोत्रो वा दृतः कर्मकरः स्मृतः। गोयाने नागतरतुष्टः पादाभ्यां शुभचेष्टितः। धृतिमान विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान्। अलङ्क तो मङ्गलवान् दृतः कार्यकरः स्मृतः। स्वस्थ प्राङमुखमासीनं समे देशे शुचौ शुचिम्। उपसर्पति यो वैद्य स च कर्मकरः स्मृतः ॥ इति । दूताधिकारमुक्त्वा पथि चौत्पातिकम् आतुरकुलानाश्चौतातिक वक्ष्यामि। तथा च सुश्रुतः-मांसोदकुम्भातपत्र-विप्रवारणगोपाः। शुक्ल वर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः। स्त्री पुत्रिणी सवत्सा गौवर्द्धमानम. लङ्कताः। कन्या मत्स्याः फलञ्चामं स्वस्तिका मोदका दधि। हिरण्याक्षत. पात्र वा रत्नानि सुमनो नृपः। अप्रशान्तोऽनलो बाजी हंसश्चापः शिवो स्था। ब्रह्मदुन्दुभिजीमूत-शङ्खवेणुरथस्वनाः। सिंहगोपनादाश्च हेपित एव न्यस्तं पश्येत् यस्मिंस्तञ्च नानुव्रजेदिति सम्बन्धः। तत्वादीनि भिन्नादिवादीनि। तीत्र इति इन्द्रियोजकः। स्पर्शी विपुलो यथा तीव्रोग्रादिस्पर्शः। तत्पूर्वमिति दूतवचनात् पूर्वम् अभितो वाक्यमिति सर्वभूतकालवचनम्। व्याहृतमिति आतुरावस्थाकथनम् ॥ १४---१९ ॥
For Private and Personal Use Only
Page #1083
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः
इन्द्रियस्थानम् ।
अवनुतं तथोत्कष्टं रखलनं पतनं तथा । आक्रोशः संप्रहारो वा प्रतिषेधो विगर्हणम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२२४५
I
गजट' हितम् । शस्तं हंसरुतं नृणां कौशिकचैव वामतः प्रस्थान यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः । पत्रपुष्पफलोपेतान् सक्षीरान् नीरुजो द्रुमान्। आश्रिता वा नभोवेश्म-ध्वजतोरणवेदिकाः । दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः । वामा वा दक्षिण वापि शकुनाः कर्म्मसिद्धये ॥ इति । सुश्रुतोक्तं यथा-शुष्केशनिहते पत्रे क्लीनद्धे सकण्टके । वृक्षेऽथवाश्मयस्मास्थि - वितुषाङ्गारपांशु चैत्यवल्मीक विषम स्थिता दीप्तवरस्वराः । पुरतो दिक्षु दीप्तायु वक्तारो नार्थसावकाः । पुन्नामानः खगा वापाः स्त्रीसंज्ञा दक्षिणाः शुभाः । दक्षिणाद् वामगमनं प्रशस्तं श्वशृगालयोः । वामं नकुलचापाणां नोभयं शशसर्पयोः भासकौशिकयोश्चैव न प्रशस्तं किलोभयम् । दर्शनं वा रुतं वापि न गोधा कुकलासयोः । दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम् । कुलत्थतिलकार्पास- तुपपाषाणभस्मनाम् । पात्रं नेष्टं तथाङ्गार- तैलकर्द्दमपूरितम् । प्रसन्नेतरसद्मानां पूर्ण वा रक्तसर्षपैः । शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः । नेष्यन्ते पतितान्तस्थ- दीनान्धरिपवस्तथा । मृदुः शीतोऽनुकूलश्च सुगन्धिवानिलः शुभः । खरोष्णोऽनिष्टगन्धश्व प्रतिलोमश्च गर्हितः । ग्रन्थ्य दादिषु सदा च्छेदशब्दश्व पूजितः । विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च । रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते । एवं व्याधिविशेषेण निमित्तमुपधारयेत् । तथैवाक्रुष्टहाकष्ट माक्रन्दरुदितस्वनाः । छर्द्दयां वातपुरीषाणां शब्दो गर्दभोष्ट्रयोः । प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् । दौर्मनस्यश्च वैद्यस्य यात्रायां न प्रशस्यते ।। इति ।। २० ।।
गङ्गाधरः – वैद्यस्य गच्छतः पथि यात्रा शुभमातुरार्थमाह-अवक्षुतमित्यादि । यात्राकालेऽवक्षतं छिक् हाचि इति लोके । उत्कुष्टं व्यग्रतो रुतं वैद्यस्य स्खलनं पादस्खलनम् आक्रोश उच्चैध्वनिः प्रहार आघात प्रतिषेधो निषेधकरणम् चक्रपाणिः -- औत्पातिकमिति अरिष्टसूचकनिमित्तम् । अवक्षुतं छिक्का । उत्कुष्टं सन्वस्तनम् ।
Page #1084
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४६
चरक-संहिता। गोमयचूर्णीयमिन्द्रियम् वस्त्रोष्णीषोत्तरासङ्गा-च्छत्रोपानदयुगाश्रयम् । पतनं - दर्शनं वाणि मृतं व्यसनिनं + तथा ॥ चैत्यध्वजपताकानां पूर्णानां पतनानि च । हतानिष्टप्रवादांश्च दूषणं + भस्मपांशुभिः ॥ पथश्छेदो विडाले न शुना सण वा पुनः। मृगद्विजानां कराणां गिरो दोप्तां दिशं प्रति ॥ बजतां दशन चैवमुत्तानानाञ्च दर्शनम् । इत्येतान्यप्रशरतानि साण्याहुर्मनीषिणः ॥ एतानि पथि वैद्य न पश्यतातुरवर्त्मनि । शृण्वताप्ति न गन्तव्यं तदागा विपश्चिता ॥ २१ ॥
विगर्हणं निन्दाकरणं वस्त्र परिधानवसनम् उष्णीषं शिराबन्धनवस्त्रम् उत्तर उत्तरीयवस्त्रं तेष्वासङ्गः । छत्रमुपानदयुगं तेपामाश्रयः। पतनं तेषां पतनमेव तेषा दर्शनं वा मृतं जन्तु व्यसनिनं छेवस्त्रादिविषयकव्यसनं पूर्णानां चैत्यादीनां पतनानि हतप्रवादान् अनिष्टप्रवादान् तथा भस्मपांशुभिदूषणं व्याकुलीभवनम् । विडालेन पथश्छेदो विडालो गमनपथरय तिर्यग् यद् गच्छति तद् गमनं छेदः पथः । एवं शुना वा पथश्छेदः सर्पणवा पथश्छेदः। क्रराणां मुगद्विजानां मृगाणां व्याघ्रादीनां द्विजानां श्येनादीनां पक्षिणां गिरो नादान दीप्तां मू-वस्थानेन सप्रकाशां नानाविधकोलाहलध्वनिभिर्वा रफुटां नानाविधस्फुटकरभावैर्या स्फुटां दक्षिणां वा दिशं प्रति तादृशदिग्भागे। क्रूराणां मृगपक्षिणां बजतां गच्छतां दर्शनम् । एवमुत्तानानां क्रूराणां मृगपक्षिणां वा दर्शनम् । इत्येतानि सर्वाणि अप्रशस्तानि मनीषिण आहुः। पथि एतान्यप्रशस्तानि पश्यता वैदेवन विपश्चिता तदागारं न गन्तव्यम् । आतुरवर्त्मनि प्रतिषेधो मा गच्छ इत्येवंरूपः । व्यसनं वस्त्रादीनां यत् स्फुटनादि। व्यसनीति व्यङ्गः, कलहवान् वा। पूर्णाः पूर्णकुम्भादयः। भूषणं भस्मपांशुभिरिति भस्मपांश्ववकिरणम् । पथिच्छेद * व्यसनम् इति वा पाठः ।
+ मृतव्यसनिनां इति चक्रः। * भूषणमिति चक्रसम्मतः पाठः ।
s वेश्मनि इति च पठ्यते।
For Private and Personal Use Only
Page #1085
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः]
२२४७
१२श अध्यायः] इन्द्रियस्थानम् ।
इत्यौत्पातिकमाख्यातं पथि वैद्यविहितम्। इमामपि च बुब्येत गृहावस्थां मुमूर्षताम् ॥ २२ ॥ प्रवेशे पूर्णकुम्भाग्नि-मृद्वीजफलसर्पिषाम् । वृषब्राह्मणरत्नानां देवतानाञ्च निर्गतिम् ॥ अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च । भिषग् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥ २३ ॥ छिन्नभिन्नाभग्नानि दधानि मृदितानि च । दुर्बलानि च सेवन्ने मुमूर्षोवैश्मिका जनाः ॥ २४ ॥ शयनं वसनं यानं गमनं भोजनं रुतम् । श्रूगते मङ्गलं यस्य नास्ति तस्य चिकित्सितम् ॥ २३॥
आतुराय गच्छता वर्त्मनि एतान्या रास्तानि शृण्वतापि. तदागारं न गन्तव्यम् ।। २।२२ ॥
गङ्गाधरः-पथि चौत्पातिकमुक्त्या आतुरकुलानामौत्पातिकमाह-प्रवेशे इत्यादि। आतुरभवनप्रवेशकाले वैद्यः पूर्णकुम्भादीनां निर्गतिम् आतुरभवनान्निःसरणं, तथाग्निपूर्णानि पात्राणि भिन्नानि भग्नानि विशिखानि मुमर्षतामातुराणां वेश्म प्रविशन् पश्यत्येव ॥२३॥
गङ्गाधरः-छिन्नेत्यादि। आतुरस्य वैश्मिका गृहनियता जना यदि छिन्नभिन्नादीनि वस्तुनि सेवन्ते, तदा तमातुरं मुमप विद्यादिति भावः। मुमचौरातुरस्य हि वैश्मिका जनाश्छिन्नादीनि वस्तूनि सेवन्ते ॥२४॥
गङ्गाधरः- शयनमित्यादि। यस्य शयनादिकममङ्गलं श्रूयते तस्य चिकित्सितं नास्ति ॥२५॥
इति विडालादिभिर्मार्गलकनम् । मृगद्विजाः क्रूराः शृगालगृध्रादयः। दीप्ता दिक, यस्या सूर्यो वर्तते, किंवा दक्षिणा दिक दीप्तोच्यते। शयनं खटादि। आसनं पीठादि ॥ २०-२२ ।।
चक्रपाणिः-विशिखानीति खण्डितानि । किंवा विशिकानीति पाठः, तदा शयानीत्यर्थः ।
For Private and Personal Use Only
Page #1086
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४८
चरक-संहिता। गोप्रयचूर्णीयमिन्द्रियम शयनं वसनं यानमन्यद्वापि परिच्छदम्। प्रतवद् यस्य कुर्वन्ति सुहृदः प्रेत एव सः॥ २६ ॥ अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैव प्रशाः यति । निवाते सेन्धनं यस्य नास्ति तस्य चिकित्सितम् ॥ २७॥
आतुरस्य गृहे यस्य भिन्ते वा पतन्ति वा। अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ॥ २८ ॥ गङ्गाधरः--शयनमित्यादि। यस्यातुरस्य सुहृदः प्रेतवच्छयनवसनादिकं कुचन्ति, स प्रेतो मृत एव ।। ६६ ॥
गङ्गाधरः-अन्नमित्यादि। आतुरस्य यस्य भोजनाय पच्चमानमन्नमत्यर्थं व्यापद्यते निष्पन्न न भवति। निवाते स्थाने सेन्धनं सकाष्ठं ज्योतिरग्निः प्रशाम्यति तस्य चिकित्सितं नास्ति ॥२७॥ ___ गङ्गाधरः-आतुरस्येत्यादि। यस्यातुरस्य गृहे वासगृहे अमत्राणि पात्राणि अतिमात्रं चूर्णचूर्णीभूय भिद्यन्तेऽतिशब्देन वा पतन्ति तस्य जीवितं दुर्लभं, कविजीवति । सुश्रुतेऽप्युक्तं प्रवेशेऽप्येतदुद्देशादवेक्ष्यश्च तथातुरे। प्रति द्वारं गृहे वास्य पुनरेतन्न गण्यते। केशभस्मास्थिकाष्ठाश्म-तुषकास. कण्टकाः। खट्रोद्ध पादा मद्यापो वसा तैलं तिलास्तृणम्। नपुसकव्यङ्गभग्न-नग्नमुण्डासिताम्बराः। प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः। भाण्डानां सङ्करस्थानात् स्थानात सञ्चरणं तथा। निखातोपाटनं भङ्गः पतनं निगमस्तथा। वैद्यासनावसादो वा रोगी वा स्यादधोमुखः। वदा सम्भाषमाणोऽङ्ग कुड्यमास्तरणानि वा। प्रमृद्याद्वा धुनीयाद्वा करी पृष्ठं शिरस्तथा। हस्तश्चाकृष्य वैद्यस्य न्यसेच्छिरसि वोरसि। यो वैद्यमुन्मुखः पृच्छे दुन्माष्टि स्वाङ्गमातरः। न स सिध्यति वंद्यो वा गृह यस्य न पूज्यते। भवन पूज्यते वापि यस्य वैद्यः स सिध्यति। शुभं शुभेषु दृतादिष्वशुभं ह्यशुभेषु च । आतुरस्य ध्रुवं तस्माद् दृतादीन लक्षयद्भिपम्।। इति ।।२८ ॥ वैश्मिका जना इति गृहप्रतिष्ठिता जनाः। प्रेतवत् मृतस्य यथा क्रियते तथा। 'सुहृदः' इति वचनेनासुहृदिई पादमङ्गलाथै कृतं प्रेतवत् शयनादि निषेधयति । ज्योतिरग्निः निवाते सेन्धनश्च सन् यदि निर्धाति, ततो रिष्टम् । अमत्राणीति शरावस्थाल्यादीनि ॥ २३-२८ ॥
For Private and Personal Use Only
Page #1087
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अध्यायः
इन्द्रियस्थानम्। २२४६
भवन्ति चात्र। यद् द्वादशभिरध्यायासतः परिकीर्तितम् । मुमूर्षतां मनुष्याणां लक्षणं जावितान्तकृत् ॥ तत् समासेन वक्ष्यामि पर्यायान्तरमाश्रितम् । पर्यायवचनं श्रुत्वा विज्ञाना-*-योपकल्पते ॥ २६ ॥ अत्यर्थं पुनरेवेयं विवक्षा नोपपद्यते। तस्मिन्नेवाधिकरणे यत् पूर्वमभिदर्शितम् ॥३०॥
गङ्गाधरः-शिष्यान् प्रत्यनुग्रहेण धारणार्थम् अर्थदाार्थञ्च संक्षेपेण विस्तरेण द्वादशाध्यायप्रोक्तारिष्टलक्षणान्याह-भवन्तीत्यादि। यद् द्वादशभिरित्यादि। मुमूर्षतां मनुष्याणां जीवितान्तकृद यल्लक्षणं वर्णखरीया. दिभिरेतदन्तैदशभिरध्यायैासतो विस्तरतः परिकीर्तितं, तत् सर्च मनुष्याणां मुमूर्षतां जीवितान्तकृल्लक्षणं पर्यायान्तरमाश्रितं तदर्थवाचकसंस्कृतान्तरेण समासेन संक्षेपेण वक्ष्यामि। ननु कस्मादित्यत आह–पर्यायवचनमित्यादि। यस्मात् पर्यायवचनं तदर्थवाचकसंस्कृतान्तरवचनं श्रुखा विज्ञानाय पूर्वोक्तार्थज्ञाननिश्चयाय संक्षेपतो बुद्धया बुद्धा कण्ठेन धृवा च स्वल्पकालेनातुराणां सर्वारिष्टलिङ्गशानाय च उपकल्पते अध्येता ॥ २९ ॥
गङ्गाधरः-ननु कथं पुनरपि विस्तरेण विवक्षते इत्यत आह-अत्यर्थमित्यादि। इयमेवारिष्टलक्षणस्य विवक्षा पुनरिम् अत्यर्थमतिशयेन नोपपद्यते। कस्मादित्यत आह-तस्मिनित्यादि। यद् यस्मात् पूर्वमेव तस्मिन् तस्मिन् वर्णस्वरीयादावधिकरणेऽभिदर्शितं विस्तरेण दर्शितमिति ॥३०॥
चक्रपाणिः-सम्प्रति द्वादशाध्यायोक्त रिष्टं दुरधिगमार्थं संग्रहेण स्पष्टीकरणार्थमाह-यत् द्वादशभिरित्यादि। पर्यायान्तरमाश्रितमिति संज्ञान्तरेण कीर्तितम् । अर्थविज्ञानायेति पूर्वाभिधानात् शब्दस्यानेकार्थाभिधायित्वादिना यत्र सन्देहो मिथ्याज्ञानं वा भवति, तस्य शब्दान्तरेण अभिधानादुक्तार्थो भवतीति ॥ २९ ॥ ३० ॥
* यर्थविज्ञानाय इति च पाठः।
For Private and Personal Use Only
Page #1088
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५०
चरक-संहिता। (गोमयचूर्णीयमिन्द्रियम् वसतां चरमे काले शरीरेषु शरीरिणाम्। अभ्यग्राणां विनाशाय देहेभ्यः प्रविवत्सताम् ॥ इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम् । तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम् ॥ विनाशायेह रूपाणि यान्यवस्थान्तराणि च । भवन्ति तानि वक्ष्यामि ययोदेशं यथागमम् ॥३१॥ प्राणाः समुपरुध्यन्ते विज्ञानमुपरुध्यते । वमन्ति बलमङ्गानि चेष्टा हुापरमन्ति च ॥ इन्द्रियाणि विनश्यन्ति खिलीभवति वेदना।
औत्सुक्यं भजते सत्वं चेतो भीराविशत्यपि ॥ गङ्गाधरः-इति प्रेत्यभावाय जावितान्तकुल्लक्षणसंक्षेपोक्तिं प्रतिक्षाय अपुनर्भवाय जीवितान्तकृल्लक्षणोक्ति प्रतिजानीते-वसतामित्यादि। शरीरेषु वसतां शरीरिणां सूक्ष्मदेहवताम् अभ्यग्राणाम् आकुलानां नित्यानुबन्धानां विनाशाय दहेभ्यः प्रविवत्सतां दहं त्यक्त्वा प्रवासमिच्छताम्, इष्टान् प्राणान् तितिक्षतां क्षन्तीकुर्वताम्, कान्तं वासं स्थूलदेहे वासं जिहासता हातुमिच्छ. ताम्, तन्त्रयन्त्रेषु स्थलदेहेषु भिन्नेषु सत्सु अन्त्यं तमो मृत्यु प्रविविक्षतां प्रवेष्टुम् इच्छताम्, विनाशाय इह शरीरे यानि रूपाणि यानि चावस्थान्तराणि भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमं यथाशास्त्रमित्यर्थः ॥३१॥
गङ्गाधरः--प्राणा इत्यादि। येषां प्राणाः श्वासोच्छासाः समुपरुध्यन्ते, तषां कर्म चिकित्सा न सिध्यति। येषां विज्ञानं ज्ञानेन्द्रियमुपरुध्यत तेषाम् । येषामङ्गानि बलं वन्ति त्यजन्ति तेषाम् । येषां चेष्टाथोपरमन्ति नश्यन्ति वागदहमनसां चेष्टाः तेषाम् । येषामिन्द्रियाणि श्रोत्रादीनि विनश्यन्ति ___ चक्रपाणिः-अभ्युग्राणामिति अभ्युद्गतानाम् । प्रविवत्सतामिति प्रवस्तुमुद्यतानाम् । ‘कान्तं वासम्' इत्यनेन सर्वप्राणिनामेव सर्वावस्थासु शरीरं काम्यं भवतीति दर्शयति । स्वकान्तमपि शरीररूपं वासं जीवितं वा बलादेव कर्मणा त्यज्यमानमपि इहोपचारात् 'इव'शब्दलोपाट वा स्वतन्त्रेण निद्दिश्यते, यथा जिहासतामिति तथा तितिक्षतामिति । तन्त्रं शरीरम्, तस्य यन्त्रं शिरास्नायवादिरूपं तन्त्रयन्त्रम्। तमोऽन्त्यमिति मरणरूपं तमः । विनाशायेह रूपाणीति
* gमाणाम् एवं पाठोऽपि वर्त्तते ।
For Private and Personal Use Only
Page #1089
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः ! इन्द्रियस्थानम् ।
२२५१ स्मृतिस्त्यजति मेधा च ह्रीश्रियो चापसर्पतः । उपप्लवन्ते पाप्मानः क्रोधस्तेजश्च नश्यति ॥ शीलं व्यावर्त्ततेऽत्यर्थं शक्तिश्च परिवर्तते। विक्रियन्ते प्रतिच्छायाश्छायाश्च विकृति प्रति ॥ शुक्र प्रच्यवने स्थानादुन्मार्ग भजतेऽनिलः । क्षयं मांसाः गच्छन्ति गच्छत्यस्मृगपि क्षयम् ॥ उष्माणः प्रल, यान्ति विलयं यान्ति सन्धयः। गन्धा विकृतिमायानि भेदं वर्णखरौ तथा ॥ ववण्यं भजते कायः कायच्छिद्र विशुष्यति ।
धूमः संजायते मूद्धि दारुणाख्यश्च चूर्णकः ॥ तेषाम् । येषां वेदन खिलीभवति अथग्राहिणी सती कीलवद्भवति तेषाम् । येषां सत्त्वं मन औतसक्यं भजते भीमेयश्च चेतो मन आविशति तेषाम् । यान् स्मृतिस्त्यजति तेषाम्। यान् मेधा त्यजति तेषाम् । येभ्यो हीश्रियो लज्जा श्रीश्चापसर्पतः अपगच्छतस्तेषाम् । येषां पाप्मानो दुःखसंशा व्याधय उपप्लवन्ते नश्यन्ति हठात् तेषाम् । येषां क्रोधो नश्यति तेजश्च नस्पति तेषाम् । येषामत्यर्थ व्यावतते शीलं शीलता तेषाम् । येषां शक्तिश्चात्यर्थ परिवर्ततेऽशक्तिरायाति शक्तिगच्छतीति शक्तः परिवत्तनं तेषाम् । येषां प्रतिच्छायाः विक्रियन्ते विकृतिमापद्यन्ते तेषाम् । येषां छायाश्च विकृति प्रति भवन्ति तेषाम् । येषां शुक्रं स्थानात् प्रच्यवतेऽकारणात् तेषाम् । येषामनिलो वायुरुन्मार्गमूद्ध • मार्ग भजते तेषाम् । येषां मांसानि क्षयं गच्छन्ति तेषाम् । येषामसृगपि क्षयं गच्छति तेषाम् । येषामुष्माणो नित्योष्मवत्सु शरीरावयवेषूष्माणः प्रलयं क्षयं यान्ति तेषाम् । येषां सन्धयः शरीरे विलयं नाशं यान्ति तेषाम् । येषां देहगन्धा विकृति यान्ति तेषाम् । येषां वणस्वरौ वर्णश्च स्वरश्च भेदमन्यथावं यातः, येषां कायश्च वैरूप्यं भजते तेषाम्। येषां कायच्छिद्रं विवरवद्धमनीजातं प्राणसमुपतापादीनि। खिलीभवतीति अपथग्राहिणी भवति । पाप्मान इति पापजनितरोगाः, अधर्माश्च क्रियाः। छायाश्च विकृति प्रतीति गच्छन्तीति शेषः। तेन प्रत्येकं छाया विकृति गच्छतीत्यर्थः। धूमः संजायते मूर्टीति प्रकृतं वाष्पनिर्गमं विना बहलो धृम इति । दारुपाख्यश्च
For Private and Personal Use Only
Page #1090
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२५२
चरक संहिता |
सततस्पन्दना देशाः शरीरे येऽभिलचिताः । ते स्तम्भानुगताः सर्व्वे न चलन्ति कथञ्चन ॥ गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः । विपर्यासेन वर्त्तन्ते स्थानेष्वन्येषु तद्विधाः ॥ नखेषु जायते पुष्पं पङ्को दन्तेषु जायते । जटाः पदमसु जायन्ते सीमन्ताश्चापि मूर्द्धनि ॥ भेषजानि न संवृत्तिं प्राप्नुवन्ति तथा रुचिम् यानि वाप्युपपद्यन्ते तेषां कर्म न सिध्यति ॥ ३२ ॥ नानाप्रकृतयः क्रूरा विकारा विविधौषधाः । क्षिप्रं समभिवर्त्तन्ते प्रतिहत्य बलौजसी ॥
।
Acharya Shri Kailassagarsuri Gyanmandir
| गोमयचूर्णीयमिन्द्रियम्
विशुष्यति तेषाम् । येषां मूर्द्धि धमो वाष्पनिगमो जायते तेषाम् । येषां मृद्धि दारुणाख्यो गोमयचूर्णाभश्चूर्णको जायते तेषाम् । येषां सर्व्वेषामेव सततस्पन्दना ये शरीरप्रदेशा अभिलक्षितास्ते शरीरप्रदेशाः स्तम्भानुगताः स्तब्धा भवन्ति न च चलन्ति कथञ्चित् तेषाम् । येषां शरीरप्रदेशानां शीतादयो गुणा विपर्यासेन विपर्ययरूपेण शीतम् उष्णत्वेन उष्णः शीतत्वेन मृदुर्दारुणत्वेन दारुणो मृदुत्वेन शुक्लः कृष्णत्वेन कृष्णः शुक्लत्वेन रक्तोऽरक्तत्वेनारक्तो रक्तत्वेन स्थिरचलत्वेन चलः स्थिरत्वेन अथान्यानि यान्युपपद्यन्ते पृथुः संक्षिप्तत्वेन संक्षिप्तः पृथुत्वेन दीर्घौ ह्रस्वत्वेन ह्रस्वो दीर्घत्वेन अपतनधर्माणां पतनधर्मित्वं पतनधर्मिणाम् अपतनधखिमित्येवमादीनि यान्युपपद्यन्ते येषां तेषां कर्म्म न सिध्यति ॥ ३२ ॥
गङ्गाधरः- येषां न सिध्यति तानाह - नानेत्यादि । येषां विकारा व्याधयो नानाप्रकृतयो वातादिनानामकृतिकाः क्रूराः क्रूरगतयो विविधौषधाः प्रतिकारार्थमुपचारितनानौषधाः तेषां कम्मे न सिध्यति । क्षिप्रमित्यादि ।
For Private and Personal Use Only
चूर्णक इति " यस्य गोमयचूर्णाभम्" इत्यादिग्रन्थोक्तश्चूर्णकः | स्थानेष्वन्येषु तद्विधा इति शरीरान्तरदेशेषु, बहुवचनेन स्नेहादयो विपर्य्यासेन वर्त्तन्त इत्यर्थः । संवृत्तिमिति निष्पत्तिम् । * यथारुचि इत्यपि पाठः ।
Page #1091
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः |
इन्द्रियस्थानम् ।
२२५३
I
शब्दः स्पर्शो रसो रूपं गन्धश्चेष्टाश्च चेष्टितम् । उत्पद्यन्तेऽशुभान्येव प्रतिकर्म्मप्रवृत्तिषु ॥ दृश्यन्ते दारुणाः स्वप्ना दौरात्मामुपजायते । प्रेष्याः प्रतीपतां यान्ति प्र ताकृतिरुदीर्य्यते ॥ प्रकृतिर्हीयतेऽत्यर्थं विकृतिश्चाभिवर्द्धते कृत्स्नमोत्पातिकं घोरमनिष्टमुपलभ्यते । इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ॥ ३३ ॥ लक्षणानि यथोद्देशं यान्युक्तानि यथागमम् । मरणायेह रूपाणि पश्यतापि भिषग्विदा || अपृष्टेन न वक्तव्यं मरणं प्रत्युपस्थितम् । पृष्ठेनापि न वक्तव्यं तत्र यच्चोपघातुकम् + ।
येषां शब्दादयो बलाजसी प्रतिहत्य क्षिप्रं समभिवत्तन्ते सम्यगेव सम्पद्यन्ते, चेष्टा क्रिया चेष्टितं कम्म, शब्दादीनि तेषां तत्तद्याधेः प्रतिकर्मप्रवृत्तिशुभान्युत्पद्यन्ते इति । अपराण्याह - दृश्यन्ते इत्यादि । यैर्दारुणाः स्त्रमा दृश्यन्ते, येषां दौरात्म्यमुपजायते, येषां प्रेष्याः भृत्याः प्रतीपतां विरोधितां यान्ति, यषां प्रेताकृतिमृताकार उदीय्यते, येषां प्रकृतिरत्यर्थ हीयते, येषां विकृतिश्चामि सव्र्व्वतोभावेन वद्धेते, यस्मै वैद्यस्य यात्रायां पथि कृत्स्नं घोरं भयानकमतिशयमौत्पातिकं भवति, येषां सर्वेषामनिष्टसुपलभ्यते, तेषामित्येतानि उक्तानि लक्षणानि विनशिष्यतां मरिष्यतां मनुष्यणां भवन्ति ॥ ३३ ॥
गङ्गाधरः - लक्षणानीत्यादि । लक्षणानि यानि यथोक्तानि यथागमञ्चेह मरणाय रूपाणि पश्यतापि भिषग्विदा वैदान अपृष्टेन तदातुरामात्य
उपपद्यन्ते सिध्यन्ति । नानाप्रकृतय इति परस्परं विरुद्वस्वभावाः । क्रिया इति प्रतिक्रियाः । प्रतिकर्मप्रवृत्तिश्चिकित्साप्रवृत्तिः । औत्पातिकमिति आकस्मिकम्, तस्य विशेषणमरिष्टमिति, तेन अरिष्टमौत्पातिकमिति फलति ॥ ३१- ३३ ॥
* क्रियाश्चेति चक्रः ।
+ यत्रोपघातकम् इति च पाठः ।
For Private and Personal Use Only
Page #1092
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२५४
( गोमयचूर्णीयमिन्द्रियम्
आतुरस्य भवेद् दुःखमथवान्यस्य कस्यचित् । अब्रुवंस्तस्य मरणं नैनमिच्छे चिकित्सितुम् ॥ ३४ ॥ लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता । लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम् ॥ दूतैरौःपातिकैर्भावैः पथ्यातुरकुलाश्रयैः । ऋतुराचारशीलैस्तु द्रव्यसम्पत्तिलक्षणैः ॥ ३५ ॥
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
स्वजनादिभिरजिज्ञासितेन मरणं प्रति उपस्थितं न वक्तव्यम् । यदि वा आतुरादिभिरस्मिन् रोगे जीवनं किं न वेति पृष्टेनापि भिषग्विदा तत्र यदुपधातुकं तदातुरामात्यादीनां हठादुपघातकरं तन्न वक्तव्यम् । कस्मादित्यत आह - आतुरस्येत्यादि । तस्य मरणमब्रुवन् न वदन् तमेनं चिकित्सितु नेच्छेत् ॥ ३४ ॥ :- किं ब्रूयादित्यत आह-लिङ्गेभ्य इत्यादि । भिषजा मरणाख्येभ्यो नियतमरणाख्येभ्यो लिङ्गेभ्यो विपरीतानि लिङ्गानि स्फुटारोग्यसूचकानि दूतादिलिङ्गानि पश्यता दर्शयता आगन्तु आरोग्यं ध्रुवं वक्तव्यमिति । ननु कानि लिङ्गानि दृष्ट्वागन्खारोग्यं वक्तव्यमित्यत आह- दूतैरित्यादि । दूतैः पथि चौतपातिक भावेरात रकुलाश्रयैर्भावै रातुराचारशीलैश्च द्रव्याणां सम्पत्तिलक्षणैः करणैर्नियतमरणाख्येभ्यो लिङ्गेभ्यो विपरीतानि तदातुराद्यनुपघातुकानि लिङ्गानि पश्यता आगन्तु आपातत आरोग्यं वक्तव्यमिति भावः ।। ३५ ।।
•
चक्रपाणिः - सम्प्रति ज्ञातस्य रिष्टस्य यथार्हप्रकाश्यत्वम् । तदाह- मरणायेत्यादि । आतुरस्य उपघातकमिति योज्यम् । भवेद् दुःखमन्यस्येति सम्बन्धः । हन्त मरणं चेदातुरस्य भावि नोच्यते, तत् किमारोग्यमपि भावि न वक्तव्यमेवेत्याह- लिङ्गेभ्य : इत्यादि । मरणमाख्यान्तीति मरणाख्याः, तेभ्यो विपरीतानि आरोग्यसूचकानि । आगन्त्विति पश्चात् कालभावि । बूलैरौत्पातिकैरिति औत्पातिकैर्भावैः शुभाशुभसूचनार्थमकस्मादुत्पन्नैर्भावैः । सामान्येन शुभा - शुभसूचकं यदकस्मादुद्भवति तदौत्पातिकमुच्यते । द्रव्यसम्पत्तिलक्षणैरित्यन्ते आरोग्यमागन्तु वक्तव्यमिति योजना ॥ ३४ ॥ ३५ ॥
* इतःपरं " यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक" इत्यधिकः क्वचन पश्यते ।
For Private and Personal Use Only
Page #1093
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः
इन्द्रियस्थानम् ।
२२५५ खाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम् । अमुण्डजटिलं दूतं जातिवेशक्रियासमम् ॥ अनुष्ट्रखरयानस्थमसन्ध्यावग्रहेषु च। अदारुणेषु नक्षत्रेष्वनुयष्वध्रु वेषु च ॥ विना चतुर्थी नवमी विना रिक्तां चतुर्दशीम् मध्याह्नमर्द्धरात्रश्च भूकम्पं राहुदर्शनम् ॥ विना देशमशस्तञ्चाशस्तोत्पातिकलक्षणम् ।
दूतं प्रशस्तमव्यय निर्दिशेदागतं भिषक् ॥ ३६ ॥ गङ्गाधरः--ननु किं लक्षणं शुभमाग कारोग्यख्यापकमित्यतो दूतादिशुभलक्षणमाह-वाचारमित्यादि। अन्य सर्वाङ्गसम्पूर्णम् अमुण्डजटिलं मुण्डनजटाभ्यां रहितमातुरस्य जातिवेश क्रिया। . समम् उष्ट्रादियानानवस्थितम् असन्ध्यासु सन्ध्याकालातिरिक्तकालेष्वागतम् अग्रहेषु क्रूरग्रहभुक्तभिन्नेषु अदारुणेष भरण्यादिभिन्नेषु अनुग्रेषु उग्राः पूर्वमघान्तका इत्युग्रसंशकनक्षत्रभिन्नेषु अध्र वेषु च ध्र वसंज्ञकनक्षत्र भिन्नेष च नक्षत्रेषु आगतम् रिक्तां विना तिथिष्वागतं रिक्तां विवृणोति चतुर्थी नवमीं चतुर्दशी विना मध्याह्नादि विना अशस्तं देशं विना अशस्तोत्पातिकलक्षणं विना आगतमव्यग्रं व्यग्रताशुन्यं दूतं प्रशस्तमव्यङ्गं भिषगादिशेदिति । सुश्रुते चोक्तम् । शुक्लवासाः शुचिगौरः श्यामो वा प्रियदर्शनः। स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः। गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः। धृतिमानपि कालज्ञः स्वतन्त्रः प्रतिपत्तिमान। अलङ्क तो मङ्गलवान् दृतः कार्यकरः स्मृतः । स्वस्थं प्राङ्मुख
चक्रपाणिः--शुभलक्षणं स्वाचारमित्यादिना व्रते। अमुण्डमिति सशिख कृतवपनोऽभिप्रेतः । जात्यादिभिरातुरेण सह समो जातिवेशकियासमः । अग्रहेष्विति अपशस्तस्थानस्थितक्रूरग्रहानधिष्ठितेषु इत्यर्थः। अदारुणेषु नक्षत्रेषु अनुग्रेषु ध्रवेषु चेति, दारुणानीति तीक्ष्णानि। यदुवाच वराहः - "मूलाशिवाशकभुजगाधिपानि तीक्ष्णानि" इति शिवा आर्द्रा, शक्रो ज्येष्टा, भुजगाधिपमश्लेषा । उग्राणि च वराहोक्तानि यथा,-"उग्राणि पूर्वभरणीपित्रमाणि" इति । पूर्वाणि पूर्वाफाल्गनी, पूर्वाषाढा, पूर्वभाद्रपदम् । पित्रंय मघा। वराहोक्तदारुणादीनि नक्षत्राणि वर्जयित्वान्येषु मक्षत्रेषु दूता आगताः शुभा भवन्ति । रिक्तामिति चतुर्थ्यादिविशेषणम्, चतुर्थी नवमी चतुर्दशी * अक्षु इति वा पाठः।
+ शस्तोत्पातिकलशणम् इति चक्रः ।
For Private and Personal Use Only
Page #1094
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५६
चरक-संहिता। गोमय चुर्णीयमिन्द्रिय दध्यक्षतद्विजातीनामृषभाणां नृपस्य च । रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च ॥ सुरध्वजपताकानां फलानां पावकस्य च । कन्यानां वर्द्धमानानां बद्धस्यैकपशोस्तथा। पृथिव्या उद्धृतायाश्च वह प्रज्वलितस्य च । मोदकानां सुमनसां शुक्लानां चन्दनस्य च ॥ मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च। नृभिर्धेन्वाः सवत्साया बड़वायाः स्त्रियास्तथा ॥
मासीनं समे देशे शुचौ शुचिम् । उपसर्पति यो वैदे स च काय्येकरः स्मृतः॥ इति ॥३६॥
गङ्गाधरः-प्रशस्तदूतमुक्त्वा पथि चातुरवेश्मप्रवेशे च प्रशस्तमाहदधीत्यादि। ऋषभो नृपः। सितस्य श्वेतवर्णस्य तुरगस्य । फलानामित्यामानाम, पकानामशस्तखेनोक्तखात्। पावकस्य पवित्रकरवस्तुनः। कन्यानां वर्द्धमानानां कन्यानामनूढ़ानामङ्कुरितयौवनानाम्। एकस्य बद्धपशोर्दर्शनं शुभं न खनेकस्य। उद्धृताया हलादिनोद्धतमृत्तिकायाः पृथिव्याः। शुक्लानां सुमनसां पुष्पाणाम् । चन्दनस्य शुक्लस्य, रक्तानुलेपनस्याप्रशस्तत्वेन उक्तखात्। नृभिः पूणस्य शकटस्य सवत्साया धेन्या बडवायाश्च सवत्सायाः
रिक्तोव्यते, तथा रिक्तति विशेषणेन चतुर्थ्यादीनां निष्फलत्वसूचनेन कारम्भं प्रत्यनुपादेयतोपदिश्यते। शस्तमौत्पातिकमाकस्मिकं लक्षणे यस्य तत् शस्तोत्पातिकलक्षणम् ॥ ३६॥ :
चक्रपाणिः-दध्यक्षतेत्यादिना मार्गादिषु प्रशस्तदर्शनान्याह । सुरध्वजः शक्रध्वजः। कन्या. पुवर्द्रमानानामिति अङ्कारोपिताः कुमार्यः कुमाराश्च वर्द्धमानाः, पुरुषोत्तमवत् समासः। अन्ये तु वर्द्धमानाः शरावा इत्याहुः, ते चालेपनादिना मण्डिता इति बोध्यम् । एकपशुः श्रेष्ठपशुः
कन्याघुवर्द्धमानानाम् इति चक्रसम्मतः पाठः।
For Private and Personal Use Only
Page #1095
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः इन्द्रियस्थानम् ।
२२५७ जीवञ्जीवकसिद्धार्थ-सारसप्रियवादिनाम्। हंसानां शतपत्राणां चाषाणां शिखिनां तथा ॥ मत्स्याजद्विजशङ्खानां मांसस्य च छ घृतस्य च । रुचकादर्शसिद्धार्थ-रोचनानाञ्च दर्शनम् ॥ गन्धः सुगन्धो वर्णश्च सुशुक्लो मधुरो रसः। मृगपक्षिमनुष्याणां प्रशस्तानां गिरः शुभाः ॥ छत्रध्वजपताकानामुत्क्षेपणमभिप्लुतिः । भेरीमृदङ्गशलानां शब्दाः पुण्याहनिखनः ॥ वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः । पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम् ॥ ३७॥ मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः ।
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रहः ॥ स्त्रियाश्च सवत्सायाः । जीवञ्जीवकश्चकोरः । अनश्छागः। मांसस्य सद्यस्कस्य न तु पय्युषितस्य। रुचकं लवणविशेषः। आदर्शो दर्पणम् । सिद्धार्थः श्वेतसर्षपः । रोचना गोरोचना। सुगन्धो गन्धः। सुशुक्रश्च वर्णः । रसो मधुर इत्येव । प्रशस्तानां मृगाणां हरिणभृगालादीनां पक्षिणां जीवञ्जीवकादीनां मनुष्याणां पुण्यशीलसाधुदातृप्रभृतीनां शुमा गिरः । छत्रादीनामुत्क्षेपणमुड्डीनता। अभिप्लुतिरितस्ततो दोलनमाच्छादनश्च। पुण्याहनिस्वनः पुण्याहेतिशब्दो नादः । सुखो वायुः शैत्यमान्यसौगन्ध्यवहः। प्रदक्षिणो दाक्षिण्यगुणयुक्तः॥३७॥
गङ्गाधरः-पथि चातुरकुलप्रवेशे च शुभलक्षणमुक्त्वा अथातुरकुले प्रशस्तमाह-मङ्गलाचारेत्यादि। प्रभूतद्रव्यसंग्रहो नानाविधौषधस्वस्त्ययनादिइत्यर्थः। शकटस्य पूर्णस्य नृभिरिति सम्बन्धः। बड़वायाः स्त्रियाश्च सवत्साया इति योजना। जीवञ्जीवकः पक्षी प्रसिद्धः। प्रियवादी चातकः ॥३७॥
* प्रियङ्गणामित्यन्यः पाठः ।
For Private and Personal Use Only
Page #1096
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५८
चरक-संहिता। गोमय चूमिन्द्रियम् धनैश्वर्य्यसुखावातिरिष्टलाभः ॐ सुखेन च। द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च ॥३८॥ गृहप्रासादशैलानां नागानां वृषभस्य च । हयानां पुरुषाणाञ्च स्वप्ने समधिरोहणम् ॥ अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःस्मृतिः। स्वप्ने देवः सपितृभिः प्रसन्नैश्चाभिभाषणम् ॥ सोमार्काग्निद्विजातीनां गवां नणां यशखिनाम् । दर्शनं शुक्लवस्त्राणां हृदस्य विमलस्य च ॥ मांसमस्यविषामध्य-च्छत्रादर्शप्रतिग्रहः । स्वप्ने सुमनसा चैव शुक्लाणां दर्शनं शुभम् ॥ अश्वगोरथयानश्च यानं पूर्वोत्तरेण च ।
रोदनं पतितोत्थानं द्विषताश्चाभिमर्दनम् ॥ ३६॥ कीयद्रव्यसम्पन्नः। धनाद्यवाप्तिर्व श्मिकजनानामातुरस्य च। इष्टलाभश्च मुखेन, न खनिष्टं किश्चिद्वर्त्तते। इति। चिकित्साप्रशस्तिमाहद्रव्याणामित्यादि। चिकित्सार्थ यद् द्रव्यं यादृशगुणेन सम्पन्नं तत्र योग्यं भवति, तस्य तदव्यस्य तत्रोपधपथ्यादौ योजना योजनार्थ लाभश्च । योजनायां सत्यां तक्रियायाः संशोधनादिरूपायाः सिद्धिश्चैवेत्यारोग्यलक्षणम् ॥ ३८ ॥
गङ्गाधरः-अथ प्रशस्तस्वमानाह-गृहेत्यादि। नागानां हस्तिनां स्वप्ने गृहायारोहणं प्रशस्तम्। अर्णवानां प्रतरणं सन्तरणेनोत्तीर्णत्वं, प्रसरणमिति पाठे विस्तीर्णवम्। वृद्धिरणवानां पूर्णवम् । सम्बाधनि मृतिः सङ्कटान्मुक्तिः। प्रसन्नदेवपितृभिः सह भाषणम्। सोमश्चन्द्रः । यशस्विनां नृणां विमलदस्य मांसमत्स्यानां विषाणां सविषप्राणिनां प्रतिग्रहः, अमेध्यानां विष्ठादीनां छत्रादशयोश्च प्रतिग्रहो ग्रहणम् । शुक्लानां सुमनसां पुष्पाणां स्वप्ने दर्शनम् । स्वप्नेऽश्वादियानं शुभम् । एवं पूच्चोत्तरेण च दिगभागेन यानं गमनं शुभं स्वप्ने रोदनं शुभम् ।
चक्रपाणिः-योजनायां सत्यां सिद्धिः योजनासिद्धिः। संबाधनिःसृतिः सङ्कटनिस्तरणम् ।
*ष्टारम्भः सरन च इति चक्रतः पाठः।
For Private and Personal Use Only
Page #1097
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः }
इन्द्रियस्थानम् । सस्वलक्षणसंयोगो भक्तिवै द्विजातिषु । साध्यत्वं न च निव्वेदस्तदारोग्यस्य लक्षणम् ॥ ४० ॥ आरोग्याद् बलमायुश्च सुखञ्च लभते महत् ।
इष्टांचा परान् भावान् पुरुषः शुभलक्षणः ॥ ४१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्र श्लोकौ । उक्त गोमयचूर्णीये मरणारोग्यलक्षणम् । दृतस्व नातुरोत्यात सिद्धियुक्तिव्यपाश्रयम् ॥ ४२ ॥
२२५६
पतितोत्थानं स्वप्नं स्वस्य पतिलोत्थानदर्शनं शुभम् । द्विषतां शत्रूणामभिमर्द्दनं स्वबलेन मर्दीकरणम् । इति स्वमाः प्रशस्ताः । ॥ ३९॥
मनस्तस्य
गङ्गाधरः– आतुरलक्षणप्रशस्तिमाह-सत्त्वेत्यादि । सत्त्वं स्वाभाविकलक्षणेन संयोगः न तु सत्त्वगुणस्य, राजसतामसयोः सत्त्वगुणोद्रे के सति स्वभावान्यथात्वेनारिष्टत्वात् । साध्यत्वं रोगस्य न त्वसाध्यरोगे सत्त्वादिमत्त्वे । न च निर्व्वेदः । विवेकिनी बुद्धिर्यदि न वर्त्तते । वैराग्यादेमैनः खेदो निवेद उक्तः ॥ ४० ॥
गङ्गाधरः- आरोग्यस्य फलमाह - आरोग्यादित्यादि । इष्टांश्चाप्यपरान् तपो निर्व्वाणादीन् ॥ ४१ ॥
गङ्गाधरः- अथास्याध्यायस्यार्थं संग्रहीतुमाह - तत्रेत्यादि । व्यपाश्रयं मरणलक्षणमारोग्यलक्षणञ्च ॥ ४२ ॥
For Private and Personal Use Only
दूतादि
पिताञ्चनमित्यन्तं स्वप्नेन ज्ञेयम् । सत्त्वस्य गुणस्य लक्षणैः सह संयोगः सत्वलक्षणसंयोगः । म च निव्वद इत्यात्मन्यनवज्ञा इत्यर्थः ॥ ३८-४१ ॥
चक्रपाणिः - उक्तमित्याद्यध्यायसंग्रहः । दूतादिषु पृथक कारणारोग्यलक्षणमिह नोकं व्यक्तमेव । युक्ताश्रयं मरणलक्षणं यथा - - 'यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्' इत्यादिग्रन्थोक्तम् । सिद्धाश्रयं मरणलक्षणं यथा -- 'विज्ञातम्' इत्यादिप्रम्योक्तम् | आरोग्यलक्षणं युक्तवाश्रयं
Page #1098
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६०
चरक-संहिता। गोमयचूर्णीयमिन्द्रियम् इतीदमुक्तं निखिलं यथातथं * तदन्ववेक्ष्यं सततं भिग्विदा। तथा हि सिद्धिश्च यशश्च शाश्वतं
स सिद्धका लभते धनानि च ॥ ४३ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने गोमयचूर्णीयमिन्द्रियं नाम द्वादशोऽध्यायः ॥ १२ ॥
श्लोकसङ्ख्या ॥ ४०५॥ गङ्गाधरः-अथैतदिन्द्रियस्थानस्य साने वैद्यानां फलमाह-इतीदमित्यादि। सिद्धिं क्रियासिद्धिम् ॥४३॥
अध्यायं समापयति-अग्नीत्यादि। इतीन्द्रियस्थानं सम्पूर्णम् । इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतराविन्द्रियस्थानजल्पे पश्चमस्कन्ध गोमयचूर्णीयद्वादशाध्यायजस्पाख्या
द्वादशी शाखा ॥१२॥ सिद्धयाश्रयञ्च यथा-'इष्टालम्भः सुखेन च' इति ग्रन्थोक्तम्। इतीत्यादिनान्द्रयस्थानोक्तं प्रमेय. जातं महाफलत्वेनावश्यबोध्यतयोपदर्शयमुपसंहरति ॥ ४२ । ४३ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुष्वददीपिकायां
घरकतात्पर्यटीकायाम् इन्द्रियस्थाने गोमयचूर्णीयेन्द्रियं
नाम द्वादशोऽध्यायः ॥१२॥
समाप्तमिदमिन्द्रियस्थानम्।
॥ श्रीः ॥
* यथा तथा इत्यपि पाठः।
For Private and Personal Use Only
Page #1099
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #1100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्मत्सङ्कलितपुस्तकावली 29 नं कलुटोलाष्ट्री-भवने प्राप्यते / चरक संहिता-(प्रशामखण्डः) सूत्रस्थानग - अरकचतुराननश्रीमञ्चक्रपाणिदत्त-प्रणीत्या टीकया। तथा महामहोपाध्याय-श्रीगङ्गाधाकांकर कविराजविरचितयाज उपकल्पतरुसमा ভবা স্ত্রী দু একজন। ( 5205 ) সু সমসলিন। चरक-संहिता-(द्वितीयखण्डः) निदान-वि -इन्द्रियस्थानम्-चरकचतुरानन श्रीमच्चक्रपाणिदत्त-प्रणीलया टीव्या तथा महामहोपाध्याय-श्रीगङ्गाधर-कविरत्नकविराजविरचितया जल्पकल्पतरुसमाख्यया टोकया च समलङ्कतम् / (1065 पृः) मूल्यं सार्द्धषरूप्यकमितम् / अष्टाङ्गहृदयम्-(श्रीमदरुणदत्त-कृतया टीकया समन्वितम्) 1395 पृ: मूल्यं षरूप्यकमितम् / / सटीक-रसेन्द्रसारसंग्रहः (232 দূঃ) / मूल्यं द्विरूप्यकमितम् / चङ्गाक्षरेण मुद्रिता ग्रन्थावली। চরকের বঙ্গানুব দৈ ( 208 পৃষ্ঠায় সুনাপ্ত) মূল্য 52 টাকা। সুশ্রুতের বঙ্গানুন (972 পৃষ্ঠায় ) / 30 টাকা। চক্রদত্ত (সটীক ) শূণ্য 2 টাকা। চক্রদত্তের বঙ্গাব, মূল্য 10 টাকা / চক্রদত্তের মূল টা মূল্য 3 টাকা। আয়ুৰ্বেদ-সংগ্রহ ( 1312 মুল্য 70 টাকা। আয়ুৰ্বেদ-সংগ্র মূল্য 1 টাকা। রসেসার-সং. 7 / শ% ) 326 ষ্টি) মূল্য 21 টাকা। রসেসার-সুগ্রহ : (১৭২)য়ি সমাপ্ত ) মূল্য 12 টাকা। রসেসার-সংগ্রহ ১ল। কুবাদ একইল মুল্য 20 টাকা। পচন-সংগ্রহ (544 পৃষ্ঠায় সমাপ্ত) মূল্য // আনা। 'আয়ুৰ্বেদ-প্রদীপ ( 35 7 পৃষ্ঠায় সমাপ্ত ) মূল্য 50 আনা। (111 পৃষ্ঠায় সমাপ্ত) মূল্য 12 টাকা। নাড়ীবিজ্ঞান 0 - ( 6$ স্বামপ্ত ) মুল্য / আনা। শাঙ্গ ধব 376 পৃষ্ঠা নম, 4) মূল্য 10 টাকা। মাধব নিদার [ { 530 পৃষ্ঠায় সমাপ্ত মূল্য 22 টাকা। নিদানের বৃহদ ( 248 পৃষ্ঠায় সমাপ্ত) মূল্য // আনা। ভাবপ্রকাশ ( 1222 পৃষ্ঠায় সও) মূল্য 52 টাকা। মদনপাল নিঘাট, ( 552 পৃষ্ঠায় সহ ) মুল্য 12 টাকা। অষ্টাঙ্গহৃদয় | বাগ ভাটের বঙ্গানুবাদ 310 পৃষ্ঠায় য়াও) মূল্য 2 টাকা। রসরত্ন-সমুচ্চয় 33 য় ? মূল্য 10 টাকা। পরিভাষা-প্রদীপ মূল্য 0 আনা। মুগ্ধৰোং ব্যাকৰ থ' বাগীশ কিা ( 98-( 11 যু মূল্য 5, টাকা। ( সূচীপত্র। # সহ সুক্তকে র ঠ ) শ্রীনরেন্দ্রনাথ সেন বং=ে=.5 শ্রাবলাইচন্দ্র সেন কলিজ।। 24 / 1135-30 0 0 তিন হাজার / / For Private and Personal Use Only