________________
॥चंद्रराजचरित्रम् ॥ ॥३॥
प्रथमोबासे प्रथम: सर्गः॥
मनोवृत्ति रञ्जयन्तं सुकान्तिकलितं प्रवरमर्वन्तं निरीक्ष्य भूपतिः प्रमुदितो जज्ञे । परन्त्वयं वक्रशिक्षितोऽभूदित्यजानानो भूप- 1 तिरन्यदा मृगयाऽभिरतिस्तमेवसप्तिमारुह्य सारसेनापरिवृतो बकुलचम्पकशाल्मलीप्रमुखविटपिवल्लीवितानविरलभानुप्रभं नानाजातीयप्रचुरश्वापदाकीर्णमरण्यं जगाहे । पुरन्दरप्रार्थित श्रीरपि विरतधर्मश्रीः पार्थिवः परप्राणव्यपरोपणव्यसनो मिथुनीभूय रतोत्सवनिरतानि तृणग्रासकलितदीनाननानि वराहवातमजादिकुलानि व्याकुलीचकार । प्रथितधनुष्टकारभयत्रस्ता इतस्ततः परिभ्रमद्भिः सादिभिर्निशातशरासिकुन्तप्रमुखाहरण जरीकृतदेहा ग्रस्तानपि ग्रासानुद्वमन्तो वराहप्रभृतयः केचित कुण्डलीकृतवपुषः स्वप्राणरिरक्षया क्षणात्कापि निलीयादृश्यतां प्रापु: । जीवितं कस्याभीष्टं न भवेत् ? मृगशशप्रमुखा वराकाः कांदिशिकाः परमाधामिकधामवासिनो नारकचारकवेदनामनुभवन्त इव दुर्धरदुःखार्णबनिमग्नाः स्वकीयोद्धतिं न लेभिरे,
यतः-मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना-निष्कारणवैरिणो जगति ॥ १॥
यूथात्तस्मात्कथमपि पलाय्यैको मृगोऽजरठो बलिष्ठपादसञ्चारो दिगन्तदिदृक्षुरिव व्यचीक्रमत् । कूर्दमानं तं निरीक्ष्य नृपतिस्तत्पृष्ठानुसारी झटिति तुरगं मुमोच, बद्धलक्ष्यैकदृष्टिर्निजपृष्ठानुगामिसैनिकानपि स व्यस्मार्षीत् । निर्जितमारुतबेगो हरिणोप्यतीतजगतीपतिदृष्टिरभूत् । यावदायुस्तावदन्तकोऽपि वक्रबुद्धया तं विलोकितुमप्रभुः।
उक्तञ्च-अरचितं तिष्ठति देवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे विनश्यति ॥१॥ तथा च यादृशी भावना येषां, यादृशी भवितव्यता । तादृशं जायते कार्य, दैवाधीना हिं जन्तवः ॥२॥
कुरङ्गं जिहीर्षुरत्यायतकृष्टकोदण्डदण्डो लङ्घितमपि दबीयांसमध्वानं नरेन्द्रो न विवेद, व्यसनासक्तचेतसः सुलभः कुतो
For Private And Persons
Only