Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 8
________________ परिणयवर्णनम् । सवधूकस्य तस्य स्वपुरं प्रति गमनवर्णनम् । पुरप्राप्ति वर्णनम् ॥ ७ सर्गः-अजितसेनस्य लोकोत्तरैश्वर्यप्राप्तिवर्णनम् । राज्याभिषेकवर्णनम् । स्वयं प्रभाख्यस्य जिनपतेरागमनवर्णनम् । अजितंजयस्य मुनि प्रति जीवबन्धमोक्षविषयकः प्रश्नः। तदुत्तरदानम् । अजितंजयोऽतितरां निर्वेदमधिगत्य श्रवणसेवितं पदं शिश्रिय इति वर्णनम् । अजितसेनस्य दिग्जैत्रयात्रावर्णनम् । समृद्धिवर्णनम् । पुरप्रवेशवर्णनम् । पुरस्त्रीवर्णनम् । राज्योपभोगवर्णनम् ॥ ८ सर्गः-वसन्तवर्णनम् राजमुखेन वसन्तवर्णनम् ॥ ९ सर्गः-उपवनयात्रावर्णनम् । उपवनविहारवर्णनम् । जलकेलिवर्णनम् ॥ १० सर्गः-सायंकालवर्णनम् अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । रात्रिक्री डावर्णनम् । वैतालिकमुखेन निशावसानवर्णनम् ॥ २१ सर्गः-राज्ञः सभाप्रवेशवर्णनम् । गजक्रीडावर्णनम् । गजेन निहतं कंचि दालोक्य राजा निर्वेदं गतवानिति वर्णनम् । विषयगर्हणम् । तदैव गुणप्रभाख्यस्य मुनीन्द्रस्योद्यानपालमुखादागमनश्रवणम् । सपरिकरस्य राज्ञो मुनीन्द्रदर्शनार्थ गमनवर्णनम् । तत्रानेकमुनिवर्णनम् । राजमुखेन मुनीन्द्रस्तुतिः । राज्ञो मुनीन्द्रस्य च संवादवर्णनम् । राजा राज्यं पुत्राय समl मुनीन्द्रसकाशात्तपोऽगृहीदिति वर्णनम् । तपश्चरणवर्णनम् । राज्ञोऽच्युतकल्पलाभवर्णनम् । स एवेन्द्रकल्पाच्युत्वात्र रत्नसंचयपुरे सुवर्णमालाकनकप्रभयोस्तनूजः पद्मनाभस्त्वमसि' इति कथनम् । स्वजन्मान्तराण्याकर्ण्य तत्र संदिहानः पद्मनाभस्तत्प्रत्ययार्थ श्रीधरमुनिं पुनः पप्रच्छेति वर्णनम् । 'इतो दशमेऽह्नि तव नगरे यूथं परित्यज्य कश्चिदेको गज आयास्यति तत्प्रत्ययात्त्वमखिलं मदुक्तं निश्चेष्यसि' इति राजानं प्रति मुनेरुक्तिवर्णनम् । वनकेलिनानो गजस्यागमनवर्णनम् । तद्वशीकरणवर्णनम् ॥ २२ सर्गः-गजार्थ राजानं प्रति प्रेषितस्य पृथिवीपालदूतस्योक्तिवर्णनम् । युव राजदूतयोरुक्तिप्रत्युक्तिवर्णनम् । मन्त्रविचारवर्णनम् ॥ १३ सर्गः-जैत्रयात्रावर्णनम् । मार्ग प्राप्ताया जलवाहिन्याख्यसरितो वर्णनम् ॥ १४ सर्गः-मणिकूटाख्यस गिरेर्वर्णनम् । सेनासंनिवेशवर्णनम् । तत्र ससैन्यस्य पृथिवीपालनरपतेरभिगमनम् ॥ १५ सर्गः-संग्रामवर्णनम् । पृथिवीपालराज्ञो वधवर्णनम् । तत्र कृन्तरिपुशिरोद र्शनेन राज्ञः पद्मनाभस्य निर्वेदप्राप्तिवर्णनम् । पद्मनाभो निजतनूजाय सुव

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 190