Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 110
________________ १३ सर्गः] चन्द्रप्रमचरितम् । . प्रसृतया बभतुर्वरकुण्डलग्रथितवारिजरागमणित्विषा । सरसगैरिकपङ्कपरिष्कृतौ करिकराविव भूमिभुजो भुजौ ॥ ४ ॥ मुकुटरत्नचयेन परस्परव्यतिकरोल्लसितामलरोचिषा । जलदकाल इवेन्द्रधनुःश्रियं प्रविततान महीपतिरम्बरे ॥ ५॥ परिभवत्यरिनिर्जयनिर्गतो निखिलमाण्डलिकाननतानयम् । इति भयेन तदीयभुजद्वयं शशिरवी इव भेजतुरङ्गदे ॥ ६ ॥ शिखिगलाकृतिना रशनाश्मनां रुचिचयेन निरन्तरपूरितम् । क्षितिपतेरखिलां यमुनाह्रदश्रियमलुम्पत नाभिसरोरुहम् ॥ ७ ॥ गुरुमताभिरतामलमानसं विहितदिव्यशरीरपरिग्रहम् । त्रिदिवनाथमिव त्रिदिवौकसस्तमवनीपतयो नृपमन्वयुः ॥ ८॥ तुरगवारकठोरकरद्वयीधृतकशागुणपीडितकंधरैः । पथि भयापसरच्छिशुसंकुले स्खलितवेगमगामि तुरंगमैः ॥ ९ ॥ तुरगियत्ननिरुद्धमहाजवैर्हरिभिरु पतितै लदोन्मुखे । गगननीरनिधिनिखिलस्तदा समजनीव तरङ्गितविग्रहः ॥ १० ॥ चलितवद्भिरजीयत वाजिभिस्त्वरितमभ्यधिकेन निजौजसा । कृतपदैनिखिलेऽपि महीतले यदनिलः किमिवात्र महाद्भुतम् ॥ ११ ॥ निरवधि प्रसृतैर्वसुधातले नृपबलैर्महिमा मम खण्डितः । इति नभस्त्रपयेव तिरोभवद्रजसि वाजिखुराहतिबंहिते ॥ १२ ॥ सतडिदाभरणाः प्रवितन्वते धृतजला जलदा दिवि यां श्रियम् । . स्फुरितरत्नकुथैरलिकोमलैः प्रचलितैर्भुवि सा विदधे गजैः ॥ १३ ॥ पथिषु हस्तिपकाहतडिण्डिमध्वनितनष्टजनेषु यदृच्छया । कुपितधीरविवर्तितदृष्टिभिः पदमदीयत मत्तमतङ्गजैः ।। १४ ॥ नृपतिरेकक एव कुलं द्विषां क्षपयितुं क्षम एष किमत्र वः । जगुरितीव रवैर्बत दन्तिनां श्रितमदाकटा मधुलिङ्गणाः ॥ १५ ॥ यमवनीशगमावसरे मदं जगृहिरे करिणो जयशंसिनः । रजसि तेन तुरङ्गखुरोत्थिते प्रशमिते ददृशुः पदवीं जनाः ॥ १६ ॥ चन्द्र० १०

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190