Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१५ सर्गः]
चन्द्रप्रभचरितम् । भोगान्धिग्धिग्धनं धिग्धिग्धिग्धिगिन्द्रियजं सुखम् । धिग्धिक्परोपघातेन यदन्यदपि जायते ।। १४१ ॥ हा कथं वञ्चितः पापः पापैरिन्द्रियगोचरैः। . विज्ञाताखिलसंसारदुरवस्थितिरप्यहम् ॥ १४२ ॥ न परं बन्धनं प्रेम्णो न विषं विषयात्परम् । न कोपादपरः शत्रुर्न दुःखं जन्मनः परम् ॥ १४३ ॥ तस्मात्करोमि तत्किंचिन्नृजन्मनि सुदुर्लभे । छिननि कर्मणा येन गतागतपरिश्रमम् ॥ १४४ ॥
त्रिभिः कुलकम् (विशेषकम्) दौःस्थित्यमिति संचित्य संसारस्य नरेश्वरः। वितीर्य युवराजाय राज्यं सपुरवाहनम् ॥ १४५ ॥ आज्ञां सुवर्णनाभस्य कुस्तिष्ठ पितुः पदे । सान्त्वयित्वेति शोकात पृथिवीपालनन्दनम् ॥ १४६ ॥ पदानतानवज्ञाय सामन्तान्सह सूनुना । स श्रीधरमुनेरन्ते शिश्रिये श्रमणश्रियम् ॥ १४७ ॥ ज्ञानर्धावुपजातायां सहैव व्रतरोपणैः । दीक्षासमय एवास्य शिक्षासमयतां ययौ ॥ १४८ ॥ द्वादशाङ्गश्रुताधारो द्वादशादित्यभासुरः । प्रत्यहं बृंहयामास स द्वादशविधं तपः ॥ १४९ ॥ विधिभिर्विविधाकारैः सिंहनिष्क्रीडितादिभिः । कर्मणा सह तस्यासीत्तनुस्तनुरतन्द्रिणः ॥ १५० ॥ त्रयोदशविधं तस्य चारित्रं जरतश्विरम् । तीर्थकृत्कारणानीति समपद्यन्त षोडश ॥ १५१ ॥ सम्यग्दर्शनसंशुद्धिः शङ्कादिपरिवर्जिता। . स धर्मिणि गुरौ वृद्धे श्रुते च विनयोऽधिकः ॥ १५२ ॥ व्रतेष्वहिंसाप्रभृतिष्वतिचारविपर्ययः । तदनेषु च शीलेषु क्रोधसंत्यजनादिषु ॥ १५३ ।। चन्द्र.१२

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190