Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
१३८
छंदोनुशासन
८८
८८
" रेहइ तुह करि, चंदहासओ । नं रिउसिरीए, केसपासओ ।" । ११ । समेऽष्टावोजे दश गोरोचना । यथा “गोरोअणगोरी, तुम्भ कओलु । पडिमाइ चुंबइ, ससहरु लोलु । ” । १२ । समेऽष्टावोजे एकादश कुसुमबाणो । यथा जसु लोहचविणवि, न दलिओ झाणु । तहिं वीरि किं करउ, स कुसुमवाणु ।” । १३ । समेाष्टवोजे द्वादश मालती कुसुमम् । यथा “ मालइकुसुमु न लेइ, चंदणु चयइ । तुह दंसणउम्माही, मग्गु जिनिअइ ।" । १४ । समेऽष्टावोजे त्रयोदश नागकेसरे । यथा "दीसइ उववणि, फुल्लिओ नायकेसरो । नं माहविण वणसिरिहि दिण्ण सेहरो ।” । १५ । समेऽष्टावोजे चतुर्दश नवचम्पकमाला | यथा तणु नवचपयमाल, जिण करकमकमला । सहि तुहुं माहवलच्छि तिण परिमलबहल " । १६ । समेऽष्टावोजे पञ्चदश विद्याधरो । यथा " मुहि करिवि मयलंलणुणुगुलिअ गुलिआ सिद्धि । विजाहरिण जिम्ब वम्महिण जगु जिउ बुद्धि ।” । १७ । समेऽष्टावोजे षोडश कुब्जक कुसुमम् । यथा " पेच्छं नहु नवमालइ ललिअ परिमलअसम | भमरहु किम्व मणु रंजहि, णवरि कुञ्जयकुसुम । १८ । समेऽष्टावोजे सप्तदश कुसुमास्तरणम् । यथा “ मलयानिल मलयजरसु ससहरु कुसुमत्थरणु । विरहानलजलिअहि, तसु सवुवि तणुसंतवणु । १९ । एवं नव । तथा समे नव ओजे दश मधुकरीसंलापो । यथा “ निसुणिअ माइंदर, महुअरिसंलावु । ओ पवसिअतरुणि तिं, पत्थुअओ पलावु ।" । २० । समे नव ओजे एकादश सुखवासो यथा जइ वम्मह गोरडी, भलई निहालसि । तुह सुहआवासणी नां किं जालसि ।" । २१ । समे नव ओजे द्वादश कुलेखा । यथा “ फेडवि कुंकुमलेह, रिउवहुवयणह | पंकलेह निम्मविअ, पई महिसयहं ।" । २२ समे नव ओजे त्रयोदश कुवलयदाम । यथा “जहिं घल्लइ उप्फुलिअ, घण चलनयणई । तहिं नवकुवलयदामई, तक्खणि निवडई । " । २३ । समे नव ओजे चतुर्दश
""
"
66

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260