Book Title: Chaityavandan Stuti Stavanadi Sangraha Part 01
Author(s): Purvacharya
Publisher: Master Umedchand Raichand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२३ मृतरसमसमं यांति यांस्यंति जग्मुार्जीवा यस्मादनेके विधिवदमरतां प्राज्यनिर्वाणपुर्य्याम् ॥ यात्वा देवाधि. देवागमदशमसुधाकुंडमानंदहेतु । स्तत्पंचम्यास्तपस्यु. द्यतविशदधियां भाविनामस्तु नित्यं ॥ ३॥ स्वर्णालंकारवल्गन्मणिकिरणगणध्वस्त नित्यांधकारा ॥ हूं. कारारावदूरीकृतसुकृतजनवातविघ्नप्रचारा ॥ देवीश्री अंबिकाख्या जिनवरचरणांभोजमुंगीसमाना ॥ पंचम्यन्हस्तपोथै वितरतु कुशलं, धीमतां सावधाना ॥४॥ इति ॥
॥ अथ मौनेकादशी स्तुतिः ॥ ॥ अरस्य प्रव्रज्या नमिजिनपतेर्ज्ञानमतुलं, तथा मलेर्जन्म व्रतमपमलं केवलमलं ॥ वलक्षैकादश्या स हसि लसदुद्दाममहसि, क्षितौ कल्याणानां क्षपतु विपदः पंचकमदः ॥ १ ॥ सुपवेंद्रश्रेण्यागमनगमनैभूमिक्लयं, सदा स्वर्गत्येवाहमहमिकया यत्र सलयं ॥ जिनानामप्यापुः क्षणमतिसुखं नारकसदः, क्षिती० ॥२॥ जिना एवं यानि प्रणिजगदुरात्मीयसमये, फलं यत्क र्तृणामिति च विदितं शुद्धसमये ॥ अनिष्टारिष्टानां क्षितिरनुनवेयुर्बहुमुदः, दि० ॥ ३ ।। सुरा सेंद्राः सर्वे
For Private And Personal Use Only

Page Navigation
1 ... 535 536 537 538 539