Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२६ ]
बुद्धवंसो
[ ५४
५-सुमनो (४) . मंगलस्स अपरेन सुमनो नाम नायको सब्बधम्मेहि असमो सब्बसत्तानं उत्तमो ॥१॥ सो पि तदा अमतभेरि अहनि मेखले पुरे धम्मसंखसमायुत्तं नवगं जिनसासनं ॥२॥ जिनित्वान किलेसे सो पत्तो सम्बोधिमुत्तम मापेसि नगरं सत्था धम्मपुरवरुत्तमं ॥३॥ निरन्तरं अकुतिलं उजुविपुलवितत्थतं । मापेसि सो महावीथिं सनिपट्ठानधम्मनवरुत्तमं ॥४॥ फले चत्तारि सामने चतस्सो पटिसंभिदा छळभि ा अट्ठ समापत्ती पसारेसि तथा वीथियं ॥५॥ ये अप्पमत्ता अखिला हिरिविरियेहुपागता तेते इमे गुणवरे आदियन्ति यथा सुखं ॥६॥ एवं एतेन योगेन उद्धरन्तो महाजनं बोधेसि पठमं सत्था कोटिसतसहस्सियो ॥७॥ यम्हि लोके महावीरो ओवदी तित्थिये गणे कोटिसहस्सभिसमिसु दुतिये धम्मदेसने ॥८॥ यदा देदा मनुस्सा च समग्गा एकमानसा निरोधपञहं पुच्छिंसु संसयज्ञ चापि मानसं ॥९॥ तदापि धम्मदेसने निरोधपरिदीपने नवुतिकोटिसहस्सानं तितियाभिसमयो अहु ॥१०॥ सन्निपाता तयो आसु समनस्स महेसिनो खीणासवानं विमलानं संतचित्तानं तादिनं ॥११॥ वस्सं वुटु स्स भगवतो अभिगु? पवारणो कोटिसतसहस्सेहि पवारेसि तथागतो ॥१२॥ ततो परं सन्निपाते विमला कञ्चनपब्बते नवुतिकोटिसहस्सानं दुतियो आसि समागमो ॥१३॥ यदा सक्को देवराजा बुद्धदस्सनुपागमि असीति कोटिसहस्सानं ततियो आसि समागमो ॥१४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82