Page #1
--------------------------------------------------------------------------
________________
बुद्धवंसो
राहुलसङ्किच्चानेन आनन्दकोसल्लानेन
जगदीस कस्सपेन च सम्पादितो
उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A. C. )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
प्रानिवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषणाम्। संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः। अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः। प्रायः Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः ।
अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदूपकृतमिति निवेदयंति
कात्तिकशुक्लंकादश्यां २४८० बुद्धाब्दे
राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
सूची पिट्ठङ्को
पिट्ठङ्को १-रतन चङ्कमन कण्डं .. १ १४-पियवस्सि २-दीपङ्करो .. ६ १५-अत्थदस्सिं
सुमेधवत्थु कथा निटिठता १८ १६-धम्म दस्सि ३-कोण्डो
२१ १७-सिद्धत्थो ४-मंगलो
१८-तिस्सो ५-सुमनो
१६-फुस्सो
२०-विपस्सि ६-रेवतो
२१-सिखि ७-सोभितो
२२-वेस्सभू ८-अनोमवस्सि
२३-ककुसन्धो ६-पदुमो
२४-कोणागमनो १०-नारदो
२६ २५-कस्सपो ११-पदुमुत्तरो
३९ २६-गोतमो १२-सुमेधो
.. ४१ २७-बुद्धपकिण्णक्खण्डं १३-सुजातो
४३ २८-धातुभाजवीयक कथा ..
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
बुद्धवंसो
१. रतन चकमन कपड
ब्रह्मा च लोकाधिपति सहम्पति कतञ्जलि अनधिवरं अयाचथसन्तीध सत्ता अप्परजक्खजातिका देसेहि धम्मं अनुकम्पी मं पजं ॥१॥ सम्पन्नविज्जाचरणस्स तादिनो जुतीन्धरस्स' अन्तिमदेहधारिनो तथागतस्स' अप्पटिपुग्गलस्स उपज्जि कारुञ्जता सब्बसत्ते ॥२॥ न भो ते जानन्ति सदेवमानुसा बुद्धो अयं कीदिसको नरुत्तमो इद्धिबलं पञ्ञाबलञ्च च कीदिसं बुद्धबलं लोकहितस्स कीदिसं ॥ ३॥ न भो ते जानन्ति सदेवमानुसा बुद्धो अयं एदिसको नरुत्तमो इद्धिबलं पञ्ञावलञ्ञ च एदिसं बुद्धबलं लोकहितस्स एदिसं ॥४॥ हन्दाहं दस्सयिस्सामि बुद्धबलं अनुत्तरं ।
चमं मापयिस्सामि नभे रतनमण्डितं ॥५॥
भुम्मा महाराजिका तावतिसा यामा च देवा तुसिता च निम्मिता । परनिम्मिता चे पि च ब्रह्मकायिका आनन्दिता विपुलं अकंसु घोसं ॥ ६ ॥ ओभासिता च पठवी सदेवका पुथू च लोकन्तरिका असम्वुता । तमो च तिब्बो विहतो तदा अहु दिस्वान अच्छेरकं पाटिहारं ॥७॥ सदेवगन्धब्बमनुस्सरक्खसे आभा उलारा विपुला अजायथ । इमस्मि लोके परस्मि चोभयस्मि अधो च उद्धं तिरिया च वित्थतं ॥८॥ सत्तुत्तमो अनधिवरो विनायको सत्था अहु देवमनुस्सपूजितो । महानुभावो सतपुलक्खणो दस्सेसि अच्छेरकं पाटिहीरं ॥ ९॥ सो याचितो देववरेन चक्खुमा अत्यं समेक्खित्वा तदा नरुत्तमो । चङकमं तत्थ मापयि लोकनायिको सुनिट्ठितं सब्बरतननिम्मितं ॥ १०॥ इद्धी च आदेसनानुसासनी तिपाटिहीरे भगवा वसी अहु । चकमनं मापयी लोकनायको सुनिट्ठित्तं सब्बरतननिम्मितं ॥ ११॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
२ ]
बुद्धवंसो
दससहस्सी - लोकधातुया सिनेरूपब्बतुत्तमे ।
थम्भे व दस्सेसि परिपाटिया चङ्कमे रतनामये ॥ १२ ॥
[ १
दससहस्सी अतिकम्म चङकमं मापयी जिनो । सब्बसवण्णया पस्से चकमे रतनामये ॥१३॥ तूला सधाटानुवग्गा सोवण्णफलकत्थता । वेदिका सब्बसोवण्णा-दु-भतो पस्से सुनिम्मिता ॥ १४ ॥ मणिमुत्तवालुका किण्णा निम्मिता रतनामया । ओभासेति दिसा सब्बा सतरंसी व उग्गतो ॥ १५ ॥ तस्मि चकमने धीरो द्वतिंसवरलक्खणो । विरोचमानो सम्बुद्धो चकमे चकमि जिनो ॥१६॥ दिब्बं मन्दारवं पुप्फं पदुमं पारिच्छत्तकं । चकमने ओकिरन्ति सब्बे देवा समागता ।।१७।। पस्सन्ति तं देवसङ्घा दससहस्सी पमोदिता । नमस्समाना निपतन्ति तुट्टहट्ठा पमोदिता ॥ १८ ॥ तावतिसा च यामा च तुसिता चापि देवता । निम्मानरतिनो देवा ये देवा वसवत्तिनो उदग्गचित्ता सुमना परसन्ति लोकनायकं ॥ १९॥ सदेवगन्धब्बमनुस्सरक्खसा नागा सुपण्णा अथ वापि किन्नरा । पसन्ति तं लोकहितानुकम्पकं नभे व अच्चुग्गतं चन्दमंडलं ||२०|| आभस्सरा सुभाकिण्हा वेहप्फला अकनिट्ठा च देवता । सुसुद्धसुक्कवत्थवसना तिट्ठन्ति पञ्जलीकता ॥२१॥
मुञ्चन्ति पुप्फं पन पञ्चवणिकं मन्दावरं चन्दनचुण्णमिस्सितं । भमन्ति चेलानि च अम्वरे तदा अहो जिनो लोकहितानुकम्पको ! ॥२२॥ तुवं सत्या च केतू च धजो यूपो च पाणिनं । परायनो पतिट्ठो च द्विपो च द्विपदुत्तमो ॥२३॥ दससहस्सी - लोकधातुया देवतायो महिद्धिका । परिवारेत्वा नमस्सन्ति तुट्ठहट्ठा पमोदिता ॥ २४ ॥ देवता देवकञ्ञा च पसन्ना तुट्ठमानसा । पञ्चवणिकपुप्फेहि पूजयन्ति नरासभं ॥ २५॥ पस्सन्ति तं देवसघा पसन्ना तुटुमानसा । पञ्चवणिणकपुप्फेहि पूजयन्ति नरासभं ॥२६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
१]
रतन चकमन कण्डं
अहो अच्छरियं लोके अब्भुतं लोमहंसनं ।
नम' एदिसं भूतपुब्बं अच्छेरं लोमहंसनं । ॥२७॥ सकं सकम्ही भवने निसादित्वान देवता हसन्ति महाहसितं दिस्वान' अच्छेरकं नभे ॥ २८ ॥ आकासट्ठा च भम्मट्ठा तिनपन्थनिवासिनो कतञ्जली नमस्सन्ति तुट्ठा हट्ठा पमोदिता ॥ २९ ॥ येपि दीघायुका नागा पुञ्ञवन्तो महिद्धिका पमोदिता नमस्सन्ति पूजयन्ति नरुत्तमं ॥ ३०॥ सङगीतियो पवत्तन्ति अम्बरे अनिलञ्जसे कमन्धानि वादेन्ति दिस्वान' अच्छेरकं नभे ॥३१॥ सङक्खा च पणवा चेव अथोपि दिन्दिमा वहू अन्तलिक्खस्मिं वज्जन्ति दिस्वान' अच्छेरकं नभे ||३२|| अब्भुतो वत नो अज्ज उप्पजि लोमहंसनो
धुवं अत्थसिद्धिं लब्भाम खणो नो पटिपादितो ||३३|| बुद्धोति ते सुत्वान पीति उप्पज्जि तावदे बुद्धो बुद्धो ति कथयन्ता तिट्ठन्ति पञ्जलीकता ॥ ३४ ॥ भिङकारं साधुकारज्ञ च उक्कुट्ठीसम्पसादनं
पजा विविधा गगने वत्तन्ति पञ्जलीकता ॥ ३५ ॥
गायन्ति सेलेन्ति च वादयन्ति च भुजानी पोठेन्ति च नच्चयन्ति च मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं मन्दाखं चन्दचुण्णमिस्सितं ॥ ३६॥ यथा तुम्हं महावीर पादेसु चक्कलक्खणं धजवजिरपटाकं वड्ढमानङकुसावितं ॥ ३७॥ रूपे सीले समाधिम्हि पञ्चाय च असादिसो विमुत्तिया असमसमो धम्मचक्कप्पवत्तने ॥३८॥ दसनागवलं काये तुम्हं पाकतिकं बलं इद्धिबलेन असमो धम्मचक्कप्पवत्तनं ॥ ३९ ॥ एवं सब्बगुणूपेतां सब्बाङ्ग समुपागतं महामुनिं कारुणिकं लोकनाथं नमस्सथा अभिवादनं थोमनं वन्दनञ च पसंसनं नमस्सनञ्ञ, च पूजन च सब्बं अरहसी तुवं ॥ ४१ ॥ ये केचि लोके वन्दनेय्या वन्दनं अरहन्ति ये सब्बसेट्ठी महावीरा सदिसो ते न विज्जति ॥ ४२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥४०॥
[ ३
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
४ ]
बुद्धवंसो
सारिपुत्तो महापञ्ञ समाधिझानकोविदो गिज्झकूटे थितो एव पस्सति लोकनायकं ॥ ४३॥ सुफुल्लं सालराजं व चन्दं व गगने यथा मज्झन्तिके व सुरियं ओलोकेति नरासभं ॥ ४४॥ जलन्तं दापरुक्खं व तरुणसुरियं व उग्गतं ब्यामप्पभानुरञ्जितं धीरं पस्सनि नायकं ॥४५॥ पञ्चन्नं भिक्खुसतानं कतकिच्चानं तादिनं खीणासवानं विमलानं खणेन सन्निपातयि ॥ ४६ ॥ लोकप्पसादनं नाम पाटिहीरं निदस्सयि अम्हे पि तत्थ गन्त्वा वन्दिस्साम मयं जिनं ॥४७॥ एथ सब्बे गमिस्साम पुच्छिस्साम मयं जिनं कखं विनोदयिस्साम पस्सित्वा लोकनायकं ॥ ४८ ॥ साधू ति ते पटिसुत्वा निपका संवुतिन्द्रिया पत्तचीवरं आदाय तरमाना उपागमं ॥ ४९ ॥ खीणासवेहि विमलेहि दन्तेहि उत्तमे दमे सारिपुतो महापञ्ञ इद्धिया उपसङकमि ॥५०॥ तेहि भिक्खूहि परिवृत्तो सारिपुत्तो महागणी ललन्तो देवो गगने इद्धिया उपसङकमि ॥५१॥ उक्कासित च खिपितं अज्झुपेक्खित्वा सुब्बता सगारवा सप्पटिस्सा सम्बुद्धं उपसंकमुं ॥५२॥ उपसङकमित्वा पस्सन्ति सयम्भुं लोकनायकं नभे अच्चुगतं धीरं चन्दं व गगने यथा ॥५३॥ जलन्तं दीपरुक्खं व विज्जू व गगने यथा मज्झन्तिके व सुरियं पस्सन्ति लोकनायकं ॥ ५४ ॥ पञ्चभिक्खुसता सब्बे पस्सन्ति लोकनायकं
रहदम इव विप्पसन्नं सुफुल्लं पदुमं यथा ॥ ५५ ॥ अञ्जलिं पग्गहेत्वान तुट्ठट्ठा पमोदिता नमस्समाना निपतन्ति सत्थुनो चक्कलक्खणे ॥५६॥ सारिपुत्तो महापञ्ञ कोरण्डसमसादिसो समाधिज्ञानकुसलो वन्दति लोकनायकं ॥ ५७ ॥ गज्जितो कालमेघो व नीलुप्पलसमसादिसो saबलेन असमो मोग्गलानो महिद्धिको ॥५८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
१ ]
रतन चकमन कण्ड
महाकस्सपो पिच थेरो उतत्तकनकसन्निभो धूतगुणे अग्गनिक्खित्तो थोमितो सत्थुवणिणतो ॥५९॥ दिब्बचक्खूनं यो अग्गो अनुरुद्धो महागणी आतिसेट्ठो भगवतो अविदूरे व तिट्ठति ॥ ६०॥ आपत्ति - अनापत्तिया सतिकिच्चाय कोविदो विनये अग्गनिक्खित्तो उपालि सत्थुवणिणतो ॥ ६१ ॥ सुखुमनिपुणत्थपतिविद्धो कथिकानं पवरो गणी इसिमन्नानिया पुत्तो पुण्णो नामाति विस्सुतो ॥६२॥ एतेसं चित्तम् अञ्ञाय ओपम्मकुसलो मुनि खखच्छेदो महावीरो कथेसि अत्तनों गुणं ॥ ६३ ॥ चत्तारो ते असङ्खेय्या कोटि येसं न जायति सत्तकायो च आकासो चक्कवाळा च अनन्तका बुद्धजाणं अप्पमेय्यं न सक्वा एते विजानितुं ॥६४॥ किं एतं अच्छरियं लोकेयं मे इद्धि - विकुब्बनं अजे वहू अच्छरिया अब्भुता लोमहंसना ॥ ६५ ॥ यदाहं तुसते काये सन्तुसितो नामहं तदा दससहस्सी समागम्म याचन्ति पञ्जलि ममं ॥ ६६ ॥ कालो देव महावीर उप्पज्ज मातु कुच्छियं सदेवकन् तारयन्तो वुज्झस्सु अमतं पदं तुसिता काया चवित्वान यदा ओक्कमि कुच्छियं दससहस्सी लोकधातु कम्पित्थ धरणी तदा ॥ ६८ ॥ यदाहं मातु कुच्छितो सम्पजानो व निक्खभि साधुकारं पवत्तन्ति दससहस्सी पकम्पथ ॥ ६९ ॥ ओक्कन्ति मे समो नत्थि जातितो अभिनिक्खमे सम्बोधियं अहं सेट्ठो धम्मचक्कप्पवत्तने ॥७०॥ अहो अच्छरियं लोके बुद्धानम् गुणमहन्तता दससहस्सी लोकधातु छव्विकारं पकम्पथा ! ॥७१॥ ओभासो च महा आसि अच्छेरं लोमहंसनं भगवा च तम्हि समये लोकजेट्ठो नरासभो ॥७२॥ सदेवकं दस्सयन्तो इद्धिया चकमि जिनो चकमे चदकमन्तो व कथेसि लोकनायको ॥७३॥
॥६७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ५
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
६
।
बुद्धवंसो
।
२
अन्तरा न निवत्तेति चतुहत्थे चङकमे यथा सारिपुत्तो महापञ्ञो समाधिझानकोविदो ॥७४।। पञ्जाय पारमिप्पत्तो पुच्छति लोकनायकं :-||७४|| कीदिसो ते महावीर अभिनीहारो नरुत्तम कम्हि काले तया धीर पत्थिता बोधिमुत्तमा ? ॥७५।। दानं सीलन च नेक्खम्म पञ्जा-विरिया च कीदिसं खन्ति-सच्चं अधिट्ठानं मेत्तुपेक्खा च कीदिसा ? ॥७६।। दसपारमी तया धीर कीदिस लोकनायक कथं उपपारमी पुण्णा परमत्थपारमी कथं ? ॥७७।। तस्स पुट्ठो ब्याकासि करविकमधुरङगिरो निब्बापयन्तो हदयं हासयन्तो सदेवकं ॥७८॥ अतीतबुद्धानं जिनानं देसितं निकीळितं बुद्धपरम्परागतं पुब्बे निवासानुगताय बुद्धिया पकासयी लोकहितं सदेवके ॥७९॥ पीतिपामोज्जजननं सोकसल्लविनोदनं सव्वसम्पत्ति-पटिलाभं चित्तिकत्वा सुणाथ मे ॥८॥ मदनिम्मदनं सोकनुदं संसारपारिमोचनं सब्बदुक्खक्खयं मग्गं सक्कच्चं पटिपज्जथाति ॥८॥
रतन चकमन कण्डं निहितं ॥१॥
२–दीपङ्करो कप्पे च सतसहस्से च चतुरो च असङिखये अमरं नाम नगरं दसनेय्यं मनोरमं ॥१॥ दसहि सद्देहि अविवित्तं अन्नपानसमायुतं हत्थिसई अस्ससई भेरिसंखरथानि च ॥२॥ खादथ पिवथ चेव अन्नपानेन घोसितं नगरं सब्बडगसम्पन्नं सब्बकम्मं उपागतं ॥३॥ सत्तरतनसम्पन्न नानाजनसमाकुलं समिद्धं देवनगरं आवासं पुञकम्मिनं ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
दीपङ्करो
नगरे अमरवतिया सुमेधो नाम ब्राह्मणो अनेककोटिसन्निचयो पहुतधनधावा ॥५॥ अज्झायको मन्तधरो तिण्णं वेदानपारगू लक्खणे इतिहासे च सद्धम्मे पारमिगतो ॥६॥ रहोगतो निसीदित्वा एवं चिन्तेसहं तद दुक्खो पुनाभवो नाम सरीरस्स च भेदनं ॥७॥ जातिधम्मो जरा धम्मो ब्याधिधम्मो चहन् तदा अजरं अमरं खेमं परियेसिस्सामि निब्बुति ॥८॥ यन नून इमं पूतिकायं नानाकुणपपूरितं छड्डइत्वान गच्छेय्यं अनपेक्खो अनत्थिको ॥९॥ अत्थि हेही ति सो मग्गो न सो सक्का न हेतुये परियेसिस्सामि तं मग्गं भवतो परिमत्तियाति ॥१०॥ यथापि दुक्खे विज्जन्ते सुखं नामपि विज्जति एवं भवे विज्जमाने विभवो पिच्छितब्बको ॥११॥ यथापि उण्हे विज्जन्ते अपरं विज्जति सीतलं एवं तिविधग्गि विज्जन्ते निब्बानं इच्छितब्बकं ॥१२॥ यथापि पापे विज्जन्ते कल्यानं अपि विज्जति एवं एव जाति विज्जन्ते अजाति पिच्छितब्बकं ॥१३॥ यथा गूथगतो पुरिसो तलाकं दिस्वान पूरितं न गवेसति तं तळाकं न दोसो तळाकस्स सो ॥१४।। एवं किलेसमलधोवे विज्जन्ते अमतन्तले न गवेसति तं तळाकं न दोसो अमतन्तले ॥१५॥ यथा अरीहि परिरुद्धो विज्जन्ते गमने पथे न पलायन्ति सो पुरिसो न दोसो अञ्जसस्स सो ॥१६॥ एवं किलेसपरिरुद्धो विज्जमाने सिवे पथे न गवसति तं पुरिसो न दोसो सिवमञ्जसे ॥१७॥ यथापि व्याधितो पुरिसो विज्जमाने तिकिच्छके न तिकिच्छापेति तं व्याधि न दोसो तिकिच्छके ॥१८॥ एवं किलेसव्याधीहि दुक्खितो पटिपीळितो न गवसति तं आचरियं न दोसो सो विनायके ॥१९॥ यथापि कुणपं पुरिसो कण्ठे बद्धं जिगुच्छियं मोचयित्वान गच्छेय सुखी सेरी सयंवसी ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
८ ]
बुद्धवंसो
तथेव इमं पूतिकायं नानाकुणपसञ्चयं छड्डायित्वान गच्छेय्यं अनपेक्खो अनत्थिको ॥२१॥ यथा उच्चारट्ठानम्हि करीसम् नरनारियो छड्डयियित्वान गच्छन्ति अनपेक्खा अनत्थिका ॥ २२ ॥ एवं एवाहं इमं कार्यं नाना कुणपपूरितं छड्डयित्वान गच्छिस्सं वच्वं कत्वा यथा कुटिं ॥२३॥ यथापि जज्जरं नावं पलुग्गं उदकगाहिनि सामी छड्डेत्वा गच्छन्ति अनपेक्खा अनत्थिका ||२४|| एवं एवाहं इमं कायं नवच्छिद्दं धुवस्सवं छड्डयित्वान गच्छिस्सं जिण्णनावं व सामिका ||२५|| यथापि पुरिसो चोरेहि गच्छन्तो भण्डं आदिय भण्डच्छेदभयं दिस्वा छड्डयित्वान गच्छति ॥ २६ ॥ एवं एव अयं कायो महाकोरसमो विया पहायिमं गमिस्सामि कुसलच्छेदनाभयाति ॥२७॥ एवाहं चिन्तयित्वान नेककोटिसतं धनं नाथानाथानं दत्वान हिमवन्तं उपागमं ॥२८॥ हिमवन्तस्सअविदूरे धम्मको नाम पब्बतो
अस्समो सुकतो मय्हं पण्णसाला सुमापिता ॥ २९ ॥ चकमं तत्थ मापेसि पञ्चदोस विवज्जितं अट्ठ गुणसमुपेतं अभिञ्जाबलं आहरि ॥३०॥ साटकं जहि तत्थ नवदोससमुपागतं वाकचीरं निवासेसि द्वादसगुणुपागतं ।। ३१ ।। अट्ठदोस समाकिण्णं पजहं पण्णसालकं उपागम रुक्खमूलं गुणे दसहुपागतं ॥ ३२ ॥ वापितं रोपितं ध पजहिं निरवसेसतो अनेकगुणसम्पन्नं पवत्तफलं आदियिं ॥ ३३॥ तत्थ पधानं पदहिं निसज्जद्वानचकमे अब्भन्तरम्हि सत्ताहे अभिञ्ञाबलं पापुणिन्ति ||३४|| एवं मे सिद्धिपत्तस्स वसीभूतस्स सासने दीपकरो नाम जिनो उप्पज्जि लोकनायको ॥३५॥ उप्पज्जन्ते च जायन्ते बुज्झन्ते धम्मदेसने चतुरो निमित्ते नादसिं झानरतिसमप्पितो ॥३६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
[ २
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
२ ]
दीपङ्करो
पच्चन्तदेसविसये निमन्तेत्वा तथागतं
तस्स आगमनं मग्गं सोधेन्ति तुट्टमानसा ||३७|| अहं तेन समयेन निक्खमित्वा सकस्समा धुनन्तो वाकचीरानि गच्छामि अम्बरे तदा ||३८|| वेदजातं जनं दिस्वा तुट्टट्ठे पमोदितं । ओरोहित्वान गगना मानुसे पुच्छि तावदे ॥३९॥ तुट्ठ हट्ठो पमोदितो वेदजातो महाजनो । कस्स सोधीयति मग्गो अञ्जसं वटुमायनन्ति ॥ ४० ॥
मे पुट्ठा ब्याकंसु बुद्धो लोके अनुत्तरो । दीपsकरो नाम जिनो उप्पज्जि लोकनायको तस्स सोधीयति मग्गो अञ्जसं वटुमायनं ॥ ४१ ॥ बुद्धोति मम सुत्वान पीति उप्पज्जि तावदे । बुद्धो बुद्धोति कथयन्तो सोमनस्सं पवेदयि ॥४२॥ तत्य ठेत्वा विचिन्तेसिं तुट्ठो संविग्गमानसो । इध बीजानि रोपिस्सं खणे वे मा उपच्चगा ॥४३॥ यदि बुद्धस्स सोधेथ एकोकासं ददाथ मे । अहं पि सोधयिस्सामि अञ्जसं वटुमायनं ॥४४॥ अदंसु ते मम ओकासं सोधेतुं अञ्जसं तदा । बुद्धो बुद्धोति चिन्तेन्तो मग्गं सोधेमहं तदा ||३५|| अनट्ठिते मम ओकासे दीपङ्करो महामुनि ।
चत्तूहि सतसहस्सेहि छलभिहि तादिहि | वीणासवेहि विमलेहि पटिपज्जि अञ्जसंजिनो ॥४६॥ पच्चुग्गमना वत्तन्ति वज्जन्ति भेरियो वहू । आमोदिता नरमरू साधुकारं पवत्तयुं ॥४७॥ देवमनुस्से पस्सन्ति मनुस्सा पिच देवता । उभो पि ते पञ्जलिका अनुयन्ति तथागतं ॥ ४८ ॥ देवा दिव्बेहि तुरियेहि मनुस्सा मानुसकेहि च । उभो पि ते वज्जयन्ता अनुयन्ति तथागतं ॥ ४९ ॥ दिब्बं मन्दारवं पुष्कं पदुमं पारिच्छत्तकं । दिसोदिसं ओकिरन्ति आकास - नभगता मरू ॥५०॥ चम्पर्क सळलं नीपं नागपुन्नागकेतकं । दिसोदिस उक्खिपन्ति भूमितलगता नरा ॥ ५१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
१० ]
बुद्धवंसो
केसे मुञ्चित्वाहं तत्थ वाकचिरञ च चम्मकं । कलले पत्थरित्वान अवकुज्जो निपज्जहं ॥५२॥ अक्कमित्वान मं बुद्धो सह सिस्सेहि गच्छतु । मानं कलले अक्कमित्थो हिताय मे भविस्सतीति ॥५३॥ पठवियं निपन्नस्स एवं मे आसि चेतसो । इच्छमानो अहं अज्ज किलेसे झापये ममं ॥ ५४ ॥ कि मे अावे सेन धम्मं सच्चिकते निघा । सम्बतं पापुणित्वा बुद्धो हेस्सं सदेवके ॥५५॥ किं मे एकेन तिण्णेन पुरिसेन थमदस्सिना | सब्बञ्जतं पापुणित्वा सन्तारेस्सं सदेवके ॥५६॥ इमिना मे अधिकारेन कतेन पुरिसुत्तमे सब्बञ्जतं पापुणामि तारेमि जनतं बहुं ॥५७॥ संसारसोतं छिन्दित्वा विद्धसेत्वा तयो भवे धम्मनावं समारुय्ह सन्तारेस्सं सदेवके ॥५८॥ मनुसत्तं लिङगिसम्पत्ति हेतु सत्थार- दस्सनं पब्बजा गुणसम्पत्ति अधिकारो च छन्दता ॥५९॥ अट्ठधम्मसमोघाना अभिनीहारो समिज्झति दीपकरो लोकविदू आहुतीनं पटिग्गहो उस्सीसके मं ठत्वान इदं वचनं अब्रवी ॥ ६०॥ पस्सथ इमं तापसं जटिलं उग्गतापनं अपरिमेय्ये इतो कप्पे बुद्धो लोके भविस्सति ॥ ६१ ॥ अथ कपिलव्हया रम्मा निक्खमित्वा तथागतो पधानं पदहित्वान कत्वा दुक्करकारियं ॥६२॥ अजपाल रुक्खमूलस्मि निसीदित्वा तथागतो तत्थ पायासं अग्गय्ह नेरञ्जरं उपेहिति ॥ ६३ ॥ | नेरञ्जराय तीरम्हि पायासं आदा सो जिनो पटियत्तवरमग्गेन वोधिमूलम्हि एहिति ॥ ६४ ॥ ततो पदक्खिणं कत्वा वोधिमण्डं अनुत्तरो अस्सत्यरुक्खमूलम्हि वुज्झिस्सति महायसो ॥ ६५॥ इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
२ ].
दीपकरो
अनासवा वीतमला सन्तचित्ता समाहिता कोलितो उपतिस्सो च अग्गा हेस्सन्ति सावका ॥६७।। आनन्दो नामुपट्टाको उपट्टिस्सति तं जिनं खेमा उप्पलवण्णा च अग्गा हेस्सन्ति साविका ॥६८॥ अनासवा वीतमला सन्तचित्ता समाहिता बोधि तस्स भगवतो अस्सत्थो ति पुवच्चति ॥६९।। चित्तो च हत्थाळवको अग्गा हेस्सन्त उपट्ठका नन्दमाता च उत्तरा अग्गा हेस्सन्तुपट्टिका ॥७॥ इदं सुत्वान वचनं असमस्स महेसिनो आमोदिता नरमरू: बुद्धबीजकुरो अयं ॥७॥ उक्कुट्ठिसद्दा वत्तन्ति अप्पोठेन्ति हसन्ति च कतञ्जली नमस्सन्ति दससहस्सी सदेवका ॥७२॥ यदिमस्स लोकनाथस्स विरज्झिस्साम सासनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥७३॥ यथा मनुस्सा नदि तरन्ता पटितित्थं विराज्झिय हेद्वातित्थे गहेत्वान उत्तरन्ति महानदि ।।७४॥ एवं एवं मयं सब्बे यदि मुञ्चामिमं जिनं अनागतम्हि अद्धाने हेस्साम समुखा इमं ॥७५॥ दीपङकरो लोकविद् आहुतीनं पटिग्गहो मम कम पकित्तेत्वा दक्खिनं पदं उद्धरि ॥७६।। ये तत्थासुं जिनपुत्ता सब्बे पदक्खिणं अकंसु मं देवा मनुस्सा असुरा च अभिवादेत्वान पक्कम् ॥७७॥ दस्सनं मे अतिक्कन्ते ससङधे लोकनायके सयना वुट्ठहित्वान पल्लङकं आभुजि तदा ॥७८॥ सुखेन सुखितो होमि पामुज्जेन पमोदितो पीतिया च अभिसन्नो पल्लङकं अभुजि तदा ॥७९॥ पल्लङकेन निसीदित्वा एवं चिन्तेसहं तदा वसीभूतो अहं झाने अभिज्ञासु पारमिङगतो ॥८०॥ सहस्सियम्हि लोकम्हि इसयो नत्थि में समा असमो इद्धिधम्मेसु अलभि ईदिसं सुखं ॥८१।। पल्लङकाभुजने मयहं दससहस्साधिवासिनो महानन्दं पवत्तेसु धुवं बुद्धो भविस्ससि ॥८२॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
१२ ]
बुद्धवंसो
या पुब्बे बोधिसत्तानं पल्लङकवरं आभुजे निमित्तानि पदिस्सन्ति तानि अज्ज पदिस्सरे ॥८३॥ सीतं व्यपगतं होति उण्हने च उपसम्मति तानि अज्ज पदिस्सन्ति धुवं बद्धो भविस्ससि ॥८४॥ दससहस्सी लोकधातु निस्सद्दा होति निराकुला तानि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्ससि ॥८५॥ महावाता न वायन्ति न सन्दन्ति सवन्तियो तानि अज्ज पदिस्सन्ति धुवं वुद्धो भविस्ससि ।।८६।। थलजा दकजा पुप्फा सब्बे पुप्फन्ति तावदे ते पज्ज पुप्फिता सब्बे धुवं बुद्धो भविस्ससि ।।८७॥ लता वा यादिवा रुक्खा फलधरा होन्ति तावदे ते पज्ज फलिता सब्बे धुवं बुद्धो भविस्ससि ।।८८।। अकासत्था च भुमत्था रतना जोतन्ति तावदे ते पज्ज रतना जोतन्ति धुवं बुद्धो भविस्ससि ।।८९॥ मानुसका च दिब्बा च तुरिया वज्जन्ति तावदे ते पज्ज उभो अभिरवन्ति धुवं बुद्धो भविस्ससि ।।९।। विचित्तपुप्फा गगना अभिवस्सन्ति तावदे ते पि अज्ज पदिस्सन्ति धुवं बद्धो भविस्ससि ।।९।। महासमुद्दो आभुजति दससहस्सी पकम्पति ते पि अज्ज उभो अभिरवन्ति धुवं बुद्धो भविस्ससि ॥९२॥ निरये पि दससहस्सी अग्गी निब्बन्ति तावदे । ते पज्ज निवुता अग्गी धुवं बुद्धो भविस्ससि ॥९३॥ विमलो होति सुरियो सब्बा दिस्सन्ति तारका ते पि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्ससि ॥९४॥ अनोवट्रेन उदकं महीया उभिज्जि तावदे। तं पज्ज उब्भिज्जते महीया धुवं भविस्ससि ॥१५॥ सारागणा विरोचन्ति नक्खत्ता गगनमण्डले । विसाखा चन्दिमायुत्ता धुवं बुद्धो भविस्ससि ॥१६॥ विलासया दरीसया निक्खमन्ति सकासया । से पज्ज आस या छुद्धा धुवं बुद्धो भविस्ससि ॥९७॥ न होति अरति सत्तानं सन्तुट्ठा होन्ति तावदे । ते पज्ज सब्बे सन्तुद्रा धुवं बुद्धो भविस्ससि ॥९८॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
दीपङ्करो
[ १३
.
म
रोगा तदुपसम्मन्ति जिघच्छा च विनस्सति । तानि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्ससि ॥९९॥ रागो तदा तनु होति दोसो मोहो विनस्सति । ते पज्ज विगता सब्बे धुवं बुद्धो भविस्ससि ॥१०॥ भयं तदा न भवति अज्ज पेतं पदिस्सति । तेन लिङगेन जानाम धुवं बुद्धो भविस्ससि ॥१०॥ रजो नुद्धंसति उद्धं अज्ज पेतं पदिस्सति ॥ तेन लिङगेन जानाम धुवं बुद्धो भविस्ससि ॥१०२।। अनिट्ठगन्धो पक्कमति दिब्बगन्धो पवायति । सो पज्ज वायति गन्धो धुवं बुद्धो भविस्ससि ॥१०३।। सब्बे देवा पदिस्सन्ति ठपयित्वा अरूपिनो। ते पज्ज सब्बे दिस्सन्ति धुवं बुद्धो भविस्सति ॥१०४॥ यावता निरया नाम सब्बे दिस्सन्ति तावदे । ते पज्ज सब्बे दिस्सन्ति धुवं बुद्धो भविस्ससि ॥१०५॥ कुड्डा कवाटा सेला च न होन्तावरणं तदा। आकासभूता ते पज्ज धुवं बुद्धो भविस्सति ॥१०६।। चुती च उपपत्ती च खणे तस्मि न विज्जति । तानि पज्ज पदिस्सन्ति धुवं बुद्धो भविस्सति ॥१०७।। दळ्हं परगण्ह विरियं मा निवत्ता अभिक्कम।। मयं पेतं विजानाम धुवं बुद्धो भविस्ससि ॥१०८।। बुद्धस्स वचनं सुत्वा दससहस्सी न चुभयं ।। तुहट्ठो पमोदितो एवं चिन्तेसहं तदा ॥१०९।। अदवेज्झवचना वुद्धा अमोघवचना जिना। वितथं नत्थि वुद्धानं धुवं बुद्धो भवामहं ॥११०॥ यथा खित्तं न लेड्डु धुवं पतति भूमियं । तथेव बुद्धसेट्ठानं वचनं धुवसस्सतं । वितथं नत्थि वुद्धानं धुवं बुद्धो भवामहं ॥१११॥ यथापि सब्बसत्तानं मरणं धुवसस्सतं । तथेव वुद्धसेट्टानं वचनं धुवसस्सतं ।। वितथं....... .........॥११२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
१४ ]
बुद्धवंसो
यथा रत्तिक्खये पत्ते सुरियस्सुग्गमनं धुवं । तथैव वुद्धसेट्ठानं वचनं धुवसस्सतं । वितथं..................॥११३।। यथा निक्खन्तसयनस्स सीहस्स नदनं धुवं तथेव वुद्धसेट्ठानं वचनं धुवसस्सतं वितथं.................. ॥११४॥ यथा आपन्नसत्तानं भारमोरोपनं ध्वं तथेव.................. । वितथं .................॥११५॥ हन्द बुद्धकरे धम्मे विचिनामि इतो चितो। उद्धं अधो दसदिसा यावता धम्मधातुया ॥११६।। विचिनन्तो तदा दक्खिं पठम दानपारमि। पुब्बके हि महेसीहि अनुचिण्णं महापथं ॥११७॥ इमं त्वाम् पठम ताव दळ्हंकत्वा समादिय ।। दानपारमितं गच्छ यदि बोधि पत्तुम् इच्छसि ॥११८॥ यथापि कुम्भो सम्पुण्णो यस्स कस्सचि अधोकतो। वमते वुदकं निस्सेसं न तत्थ परिरक्खति ।।११९।। तथेव याचके दिस्वा हीनमुक्कद्रमज्झिमे। ददाहि दानं निस्सेसं कुम्भो विय अधोकतो ॥१२०॥ न हेते एत्तका एव बुद्धधम्मा भविस्सरे । अशे पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१२॥ विचिनन्तो तदा दक्खिं दुतियं सोलपारमि । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१२२।। इमं त्वं दुतियं ताव दळ्हं कत्वा समादिया। सीलपारमितं गच्छ यदि बोधि पत्तुं इच्छसि ॥१२३॥ यथापि चमरी वाळं किसमिचि पटिविलग्गितं । उपेति मरणं तत्थ न विकोपेति वाळधि ॥१२४।। तथैव चतूसु भूमीसु सीलानि परिपूरिय।। परिरक्ख सब्बदा सीलं चमरी विय वाळधिं ॥१२५।। नहेते एत्तका एव वुद्धधम्मा भविस्सरे । अशे पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१२६॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
२
]
दीपङ्करो
[ १५
विचिनन्तो तदा दक्खिं ततियं नेक्खम्मपारमि । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१२७॥ इमं त्वां ततियं ताव दळहं कत्वा समादिय । नेक्खम्मपारमिं गच्छ यदि बोधि पत्तुं इच्छसि ॥१२८।। यथा अन्दुघरे पुरिसो चिरवुत्थो दुक्खड्डितो। न तत्थ रागं अभिजनेति मुत्ति येव गवसति ॥१२९।। तथैव त्वं सब्बभवे पस्स अन्दुघरे विय । नेक्खम्माभिमुखो होहि भवतो परिमुत्तिया ॥१३०।। न हेते एत्तका येव बुद्धधम्मा भविस्सरे । अने पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१३१।। विचिनन्तो तदा दक्खिं चतुत्थं पज्ञापारमि। पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१३२॥ इमं त्वं चतुत्थं ताव दळ्हं कत्वा समादिय । पञापारमितं गच्छ यदि वोधि पत्तुं इच्छसि ॥१३३॥ यथापि भिक्खु भिक्खन्तो हीनमुक्कट्ठमज्झिमे । कुलानि न विवज्जन्तो एवं लब्भति यापनं ॥१३४॥ तत्थेव त्वं सब्बकालं परिपुच्छं बुद्धं जनं । पज्ञापारमितं गन्त्वा सम्वोधि पापणिससि ॥१३५।। न हेते एत्तका येव बुद्धधम्मा भविस्सरे । अगे पि विचिनिस्सामि ये धम्मा बोधिपाचना ।।१३६॥ विचिनन्तो तदा दक्खिं पञ्चमं विरियपारमि । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१३७।। इमं त्वं पञ्चमं ताव दळ्हं कत्वा समादिय । विरियपाहमितं गच्छ यदि बोधि पत्तुं इच्छसि ॥१३८॥ यथापि सीहो मिगराजा निसज्जट्ठानचंकमे । अलीनविरियो होति पग्गहीतमनो सदा ॥१३९॥ तथेव त्वं पि सब्वभवे परगण्हा विरियं दळ्हं । विरियपारमितं गन्त्वा सम्वोधि पापुणिस्ससि ॥१४०॥ न हेते एत्तका एव बुद्धधम्मा भविस्सरे। अने पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१४॥ विचनन्तो तदा दक्खिं छट्ठमं खान्तिपारमि। पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१४२।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
१६ ]
बुद्धवंसो
इमं त्वं छट्टमं तावदहं कत्वा समादिय । तत्थ अद्वेज्झमानसो सम्वोधि पापुणिस्ससि ॥ १४३॥ यथापि पठवि नाम सुचि पि असुचि पि च । सब्बं सहति निक्खेपं न करोति पटिघं दयं ॥ १४४॥ तथेव त्वं पि सब्बेसं सम्मानावमानक्खमो । खन्तिपारमितं गन्त्वा सम्वोधि पापुणिस्ससि ।। १४५ ।। न हेते एत्तका व बुद्धधम्मा भविस्सरे । अपि विचिनिस्सामि ये धम्मा बोधिपाचना ॥ १४६ ॥ विचिनन्तो तदा दक्खिं सत्तमं सच्चपारमिं । पुब्बकेहि मसीह आसेवितनिसेवितं ॥ १४७॥ इमं त्वं सत्तमं तावदहं कत्वा समादिय । तत्थ अद्वेज्झवचनो सम्वोधि पापुणिस्ससि ॥ १४८॥ यथापि सधी नाम तुलाभूता सदेवके । समये वुतुवस्से वा न वोक्कमति विथितो ॥ १४९ ॥ तत्येव त्वं पि सच्चेसु मा वोक्कमसि विथितो । सच्चपारमितं कत्वा सम्वोधि पापुणिस्ससि ॥ १५० ॥ न हेते एत्तका एव बुद्धधम्मा भविस्सरे । अपि विचिनिस्सामि ये धम्मा बोधिपाचना ॥ १५१ ॥ विचिनन्तो तदा दक्खिं अट्टमं अधिट्ठानपारमिं । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१५२॥ इमं त्वं अट्ठमं ताव दऴ्हं कत्वा समादिय । तथा त्वं अचलो हुत्वा सम्वोधि पापुणिस्ससि ।। १५३ ।। यथापि पब्बतो सेलो अचलो सुप्पतिट्ठितो । न कम्पति भुसवातेहि सकट्ठाने व तिट्ठति ॥ १५४॥ तथैव त्वं पि अधिट्ठाने सब्बदा अचलो भव । अधिट्ठानपारमिं गत्वा सम्वोधिं पापुनिस्ससि ॥ १५५॥ न हेते एत्तका येव बुद्धधम्मा भविस्सरे ।
अपि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१५६॥ विचिनन्तो तदा दक्खिं नवमं मेत्तापारं । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१५७॥ इमं त्वं नवमं तावदहं कत्वा समादिय । त्ता असमोहो हि यदि बोधि पत्तुं इच्छसि ॥ १५८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
२
॥
दीपङ्करो
[ १७
यथापि उदकं नाम कल्याणे पापके जने । समं फरति सीतेन पवाहेति रजोमलं ॥१५९॥ तत्थेव त्वं पि हिताहिते समं मेत्ताय भावय । मेत्तापारमिं गत्वा सम्बोधिं पापुनिस्ससि ॥१६०?। न हेते एत्तका एव वुद्धधम्मा भविस्सरे । अङ्गे पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१६॥ विचिनन्तो तदा दक्खिं दसमं उपेक्खापारमि। पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१६२।। इमं त्वं दसमं ताव दळहं कत्वा समादिय ।। तुलाभूतो दळ्हो हुत्वा सम्बोधि पापुनिस्ससि ॥१६३॥ यथापि पठवी नाम निक्खितं असुचि सुचि । उपेक्खति उभोपेते कोपानुनायवज्जिता ॥१६४॥ तथेव त्वं पि सुखदुक्खे तुलाभूतो सदा भव । उपेखापारमितं गन्त्वा सम्बोधि पाणिस्ससि ॥१६५॥ एत्तका येव ते लोके ये धम्मा बोधिपाचना। तदुद्धं नत्थि अञ्चत्र दळ्हं तत्थ पतिट्रहा ॥१६६॥ इमे धम्मे सम्मसतो सभावरसलक्खणे । धम्मतेजेन वसुधा दससहस्सी पकंपथा ॥१६७॥ चलती रवती पुठवी उच्छुयन्तं व पीळितं । तेलयन्ते यथा चक्कं एवं कम्पति मेदिनि ॥१६८॥ यावता परिसा आसि बुद्धस्स परिवेसने। पवेधमाना सा तत्थ मुच्छिता सेति भूमिया ॥१६९।। घटानेकसहस्सानि कुम्भीनञ्च सता वहू । सञ्चुण्णमथिता तत्थ अज्ञमङ्गं पघट्टिता ॥१७०।। उब्बिग्गा तसिता भीता भन्ता व्याधितमानसा । महाजना समागम्म दीपकरं उपागमं ॥१७॥ किं भविस्सति लोकस्स कल्याणं अथ पापकं । सब्बो उपद्रुतो लोको तं विनोदेहि चक्खुमा ॥१७२।। तेसं ते तदा सञपेसि दीपकरो महामनि । विस्सत्था होथ मा भाथ इमस्मिं पठविकम्पने ॥१७३।। यं अहं अज्ज व्याकासि वुद्धो लोके भविस्सति । एसो सम्मसति धम्म पुब्बकं जिनसेवितं ॥१७४।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
[२
१८ ]
बुद्धवंसो तस्स सम्मसतो धम्मं बुद्धभूमि असेसतो। तेनायं कम्पिता पुठवी दससहस्सी सदेवके ॥१७५।। बुद्धस्स वचनं सुत्वा मनो निब्बायि तावदे । सब्बे में उपसंकम्मा पुन पि मं अभिवण्डिसु ॥१७६।।। समादियित्वा बुद्धगुणं दळ्हं कत्वान मानसं । दीपङकरं नमस्सित्वा आसना टुहिं तदा ॥१७७॥ दिब्बं मानुसकं पुप्फ देवमानुसका उभो । समोकिरन्ति पुप्फेहि वुट्टहन्तस्स आसना ॥१७८॥ वेदयन्ति च ते सोत्थिदेव मानुसका उधोः । महनं पट्टितं तुम्हं तं लभस्सु यथिच्छितं ॥१७९॥ सब्बीतियो विवज्जन्तु सव्वरोगो विनस्सतु । मा ते भवन्त्वन्तरायो फुस खिप्पं बोधिम् उत्तमं ॥१८०।। यथापि समये पत्ते पुप्फन्ति पुप्फिनो दुमा । तथेव त्वं महावीर वुद्धभाणेन पुप्फसि ।।१८१।। यथा ये केचि सम्बुद्धा पूराय दसपारमी। तथेव त्वं महावीर पूरय दसपारमि ॥१८२।। यथा ये केचि सम्बुद्धा बीधिमण्ड हि वुज्झरे। तथेव त्वं महावीर वुज्झसु जिनबोधियं ॥१८३॥ यथा ये केचि सम्बुद्धा धम्मचक्कं पवत्तयु। तथेव त्वं महावीर धम्मचक्कं पवत्तय ॥१८४॥ पुण्णमासे यथा चन्दो परिसुद्धो विरोचति । तथेव त्वं पुण्णमासो विरोच दससहस्सियं ॥१८५॥ राहुमुत्तो यथा सुरियो तापेन अतिरोचति । तथेव लोका मुञ्चित्वा विरोच सिरिया तुवं ।।१८६॥ यथा या काचि नदियो ओसरन्ति महोदधिं । एवं सदेवका लोका ओसरन्तु तवन्तिके ॥१८७॥ तेहि थुतिप्पसत्थो सो दसधम्मे समादिय । ते धम्मे परिपूरेन्तो पवनं पाविसी तदा ति ॥१८८।।
सुमेध-वत्युकथा निठिता
तदा ते भोजयित्वान ससचं लोकनायकं । उपगञ्छु सरणं तस्स दीपकरस्स सत्थुनो ॥१८९॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
२]
दीपङ्करो
[ १९
सरणागमने कञ्चि निवेसेसि तथागतो। कञ्चि पञ्चसु सीलेसु सीले दसविध परं ॥१९०॥ कस्सचि देति सामञ्ज चतुत्थे फलमुत्तम । कस्सचि असमे धम्मे देति सो पटिसम्भिदा ॥१९१।। कस्सचि वरसमापत्तियो अट्ठ देति नरासभो। तिस्सो कस्सचि विज्जायो छळभिज्ञा पवेच्छति ॥१९२॥ तेन योगेन जनकायं ओवदति महामुनि । तेन वित्थरिकं आसि लोकनाथस्स सासनं ॥१९३॥ महाहनुसभक्खन्दो दीपकरसनामको। बहु जने तारयति परिमोचेति दुग्गति ॥१९४॥ बोधनेय्यं जनं दिस्वा सतसहस्से पि योजने । खणेन उपगन्त्वान बोधेति तं महामुनि ॥१९५॥ पठमाभिसमय बुद्धो कोटिसतं अबोधयि । दुतियाभिसमये नाथो नवुति कोटिं अबोधयि ॥१९६॥ यदा च देवभवनम्हि बुद्धो धम्म अदेसयि । नवुतिकोटिहस्सानं ततियाभिसमयो अहु ॥१९७।। सन्निपाता तयो आसु दीपकरस्स सत्थुनो। कोटिसतसहस्सानं पठमो आसि समागमो ॥१९८॥ पुन नारदकुतम्हि पविवेकगते जिने । खीणासवा वीतमला सर्मिसु सतकोटियो ॥१९९।। यम्हि काले महावीरो सुदस्सनसिलुच्चये । नवुतिकोटिसहस्सेहि पवारेसि महामुनि ॥२००॥ अहं तेन समयेन जटिलो उग्गतापनो। अन्तलिक्खम्हि चरणो पञ्चाभिज्ञासु पारगू ॥२०१॥ दसवीससहस्सान धम्माभिसमयो अहु । एकद्विन्नं अभिसमयो गणनातो असङखियो ॥२०२।। वित्थारिक बहुजनं इद्धं फीतं अहु तदा । दीपङकरस्स भगवतो सासनं सुविसोधितं ॥२०३॥ चत्तारि सतसहस्सानि छळभिञ्ज्ञा महिद्धिका । दीपङकर लोकविदु परिवारेन्ति सब्बदा ॥२०४।। ये केचि तेन समयेन जहन्ति मानुस भवं । अप्पत्तमानसा सेखा गरहिता भवन्ति ते ॥२०५।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
२० ]
बुद्धवंसो
सपुप्फतं पावचनं अरहन्तेहि तादिहि | खीणासवेहि विमलेहि उपसोभति सब्बदा || २०६ ॥ नगरं रम्मवती नाम सुमेधो नाम खत्तियो । सुमेधा नाम जनिका दीपङ्करस्स सत्थुनो ॥ २०७॥ दसवस्ससहस्सानि अगारं अज्झसो वसि ।
हंसा कोञ्चा मयूरा च तयो पासादमुत्तमा । २०८||
तीणि सतसहस्सानि नारियो समलङ्कता ।
मदुमा नाम सा नारी उसभा - क्खन्दो नाम अत्रजो ॥ २०९ ॥ निमित्ते चतुरो दिस्वा हत्थियानेन निक्खमि । अनूनदसमासानि पधानं पदहि जिनो ॥२१०|| पधानचारं चरेत्वा अवुज्झि मानसं मुनि ब्रह्मना याचितो सन्तो दीपङ्करो महामुनि ॥ २११ ॥ वत्ति चक्कं महावीरो नन्दारामे सिरिघरे । निसिनो सिरीसमूलम्हि अका तित्थियमद्दनं ॥ २१२॥ सुमंगलो च तिस्सो च अहेसुं अग्गसावका । सागतो नामुपट्टाको दीपङ्करस्स सत्थुनो ॥ २१३॥ नन्दाचेव सुनन्दा च अहेतुं अग्गसाविका । बोधितस्स भगवतो पिप्फली ति उपच्चति ॥ २१४॥ पुस- वल्लिका नाम अहेतुं अग्गुपट्टका । सिरिमा सोना उपट्टिका दीपङकरस्स सत्थुनो ॥ २१५ ॥ असीतिहत्यमुब्बेधो दीपङ्करो महामुनि । सोभति दीपवखो व सालराजा व फुल्लितो ॥ २१६ ॥ सतसहस्वस्सानि आयु तस्स महेसिनो ।
तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २१७॥ जोतयित्वान सद्धम्मं सन्तारेत्वा महाजनं । जलित्वा अग्गिक्खन्दो व निब्बुतो सो ससावके ॥२१८॥ सा च इद्धि सोच यसो तानि च पादेसु चक्करतनानि । सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ॥ २१९॥ दीपङ्करो जिनो सत्था नन्दारामम्हि निब्बुतो । तत्थेव नस्स जिन्न थूपो छत्तिसुब्बेधयोजनोति ॥ २२०॥ दीपङ्करस्स भगवतो वंसो पठमो ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
कोण्डञ्ञो
३ - कोण्डञ्ञ ( २ )
दीपङ्करस्स अपरेन कोण्डञ्ञो नाम नायको । अनन्ततेजो अमितयसो अप्पमेय्यो दुरासदो ॥१॥ धरणूपनो सो खमेन सीलेन सागरूपमो । समाधिना मेरुपमो आणेन गगनूपमो ॥२॥ इद्रियबलबोज्झगमग्गसच्चप्पकासनं । पकासेसि सदा वृद्धो हिताय सब्बपाणिनं ॥३॥ धम्मचक्कप्पवत्तेन्ते कोण्ड लोकनायके । कोटिसतसहस्सानं पठमाभिसमयो अहु ||४|| ततो परम्प देसेन्ते नरमरूनं समागमे । नवुतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ तित्थियो अभिमद्दन्तो यदा धम्मं अदेसयि । असीतिकोटिसहस्सानं ततियाभिसमयो अहु ॥ ६ ॥ सन्निपाता तो आसु कोण्डञ्चस्स महेसिनो । वीणासवानं विमलानं सन्तचित्तानं तादिनं ॥७॥ कोटिसतसहस्सानं पठमो आसि समागमो । दुतियो कोटिसहस्सानं ततियो नवुतिकोटिनं ॥ ८ ॥ अहं तेन समयेन विजितावी नाम खात्तियो । समुद्दं अन्तमन्तेन इस्सेरं वत्तयामहं ||९|| कोटिसतसहस्सानं विमलानं महेसिनं । सह लोकग्गनाथेन परमन्नेन तप्पयि ॥ १०॥ सो पि मं बुद्धो व्याकासि कोण्डञ्ञो लोकनायको अपरिमेय्ये इतो कप्पे बुद्धो लोके भविस्सति ॥११॥ पधानं पदहित्वान कत्वा दुक्करकारियं अस्सत्थमूले समबुद्धो वुज्झिस्सति महायसो ॥१२॥ इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥ १३॥ कोलितो उपतिस्सो च अग्गा हेस्सन्ति सावका आनन्दो नामुपट्ठाको उपट्ठिस्सति मं जिनं ॥ १४ ॥
३।२ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २१
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
२२ ]
बुद्धवंसो
[ ३२
खेमा उप्पलवण्णा च अग्गा हेस्सन्ति साविका बोधि तस्स भगवतो अस्सत्थो ति पवुच्चति ॥१५॥ चित्तो च हत्थाळवको अग्गा हेस्सन्तुपट्ट का नन्दमाता च उत्तरा अग्गा हेस्सन्तुपट्टिका ॥१६॥ आयु वस्ससतं तस्स गोतमस्स यसस्सिनो इदं सुत्वान वचनं असमस्स महेसिनो आमोदिता नरमरू बुद्धवीजङकुरो अयं ॥१७॥ उक्कूट्रि सदा वत्तन्ति अप्पोठेन्ति हसन्ति च कतञ्जली नमस्सन्ति दससहस्सी सदेवका ॥१८॥ यदिमस्स लोकनाथस्स विरज्झिस्साम सासनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥१९॥ यथा मनुस्सा नदि तरन्ता पटितित्थं विरज्झिय हेट्ठा तित्थे गहेत्वान उत्तरन्ति महानदि ॥२०॥ एवं एव मयं सब्बे यदि मुञ्चामिमं जिनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥२१॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि तं एव अत्थं साधन्तो महारज्जं जिने अदं महारज्जं चजित्वान पब्बजि तस्स सन्तिके ॥२२॥ सुत्तन्त विनयं चापि नवगं सत्थु सासनं सब्बं परियापुणित्वान सोयिं जिनसासनं ॥२३॥ तत्थप्पमत्तो विहरन्तो निसज्जट्ठानचकमे अभिज्ञापारमिं गत्वा ब्रह्मलोकं अगञ्छहं ॥२४॥ नगरं रम्मवती नाम सुनन्दो नाम खत्तियो सुजाता नाम जनिका कोण्डास्स महेसिनो ॥२५॥ दसवस्ससहस्सानि अगारं अज्झसो वसि रुचि सुरुचि सुभो तयो पासादवरमुत्तमा ॥२६॥ तीणि सतसहस्सानि नारियो समलङकता रुचिदेवी नाम नारी विजितसेनो नाम अत्रजो ॥२७॥ निमित्ते चतुरो दिस्वा रथयानेन निक्खमि अनूनदसमासानि पधानं पदही जिनो ॥२८॥ ब्रम्हना याचितो सन्तो कोण्डो द्विपदुत्तमो वत्ति चक्कं महावीरो देवानं नागरुत्तमे ॥२९॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
४१३ ]
मंगलो
[ २३
भद्दोचेव सुभद्दो च अहेसुं अग्गसावका अनुरुद्धो नाम उपट्ठाको कोण्डञस्स महेसिनो ॥३०॥ तिस्सा च उपतिस्सा च अहेसु अग्गसावका सालकल्याणिका बोधि कोण्डजस्स महेसिनो ॥३१॥ सोणो च उपसोणो च अहेसु अग्गुपट्ठका नन्दा चेव सिरिमा च अहेसु अग्गुपट्टिका ॥३२॥ सो अट्ठासीतिहत्थानि अच्चुग्गतो महामुनि सोभति उलराजा व सुरियो मज्झन्तिके यथा ॥३३॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं वहुं ॥३४॥ खीणासवेहि विमलेहि विचित्ता आसि मेदिनी यथा गगनं उलहि एवं सो उपसोभथा ॥३५॥ ते पि नागा अप्पमेय्या असङकखोभा दुरासदा विज्जुपातं व दस्सेत्वा निब्बुता ते महायसा ॥३६॥ सा च अतुलिया जिनस्स इद्धि - परिभावितो समाधि सब्बं समन्तरहितं ननु रित्ता सब्ब संडखारा ॥३७॥ कोण्डो पवरो बुद्धो चन्दारामम्हि निब्बुतो तत्थेव चेतियो चित्तो सत्तयोजन मस्सितो ति ॥३८॥
कोण्डास्स भगवतो वंसो दुतियो ॥२॥
४-मंगलो (३)
कोण्डञ्जस्स अपरेन मंगलो नाम नायको तमं लोके निहन्त्वान धम्मोकं अभिधारयि ॥१॥ अतुलापि पभातस्स जिनेह हि उत्तर चन्दसुरियपभं हन्त्वा दससहस्सी विरोचति ॥२॥ सो पि बुद्धो पकासेसि चतुसच्चवरुत्तमे ते ते सच्चरसं पीत्वा विनोदेन्ति महातमं ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
२४ ]
बुद्धवंसो
[ ४१३
पत्वान बोधि अतुलं पठमे धम्मदेसने कोटिसतसहस्सानं पठमाभिसमायो अहु ॥४॥ सुरिन्ददेवभवने यदा बुद्धो पकासयि तदा कोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ यदा सुनन्दो चक्कवत्ती सम्बुद्धं उपसंकमि तदा अहनि सम्बुद्धो धम्मभेरि वरुत्तमं ॥६॥ सुनन्दस्सानुचरा जनता तदासु नवुतिकोटियो सब्वे पि ते निरवसेसा अहेसु एहि भिक्खुका ॥७॥ सन्निपाता तयो आसू मंगलस्स महेसिनो कोटिसतसहस्सानं पठमो आसि समागमो ॥८॥ दुतियो कोटिसहस्सानं ततियो नवुतिकोटिनं खीणासवानं विमलानं तदा आसि समागमो ॥९॥ अहं तेन समयेन सुरुचि नाम ब्राह्मणो अज्झायको मंतधरो तिणणं वेदान पारगू ॥१०॥ तं अहं उपसडकम्म सरणं गन्त्वान सत्थुनो सम्बुद्धपमुखं सङ्घं गन्धमालेन पूजयि पूजेत्वा गन्धमालेन गवयानेन तप्पयिं ॥११॥ सो पि मं बुद्धो व्याकासि मंगलो द्विपदुत्तमो अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥१२॥ पधानं पदहित्वान कत्वा दुक्करकारियं अनागतम्हि अद्धाने हेस्साम समुखा इमं ॥१३॥ तस्सा पि वचनं सुत्वा भीग्यो चित्तं पसादपि उत्तरिवातं अधिट्टासिं दसपारमिपूरिया ॥१४॥ तदा पीति अनुवहन्तो सम्बोधि-वरपत्तिया बुद्धे दत्वना में गेहं पब्बजि तस्स सन्तिके ॥१५॥ सुत्तन्तं विनयं चापि नवङगं सत्थुसासनं सब्बं परियापुणित्वान सोयिं जिनसासनं ॥१६॥ तत्थप्पमत्तो विहरन्तो ब्रह्म भावेत्वा भावनं अभिज्ञासु पारमि गन्त्वा ब्रह्मलोकं अगच्छहं ॥१७॥ उत्तरं नाम नगरं उत्तरो नाम खत्तियो उत्तरा नाम जनिका मंगलस्स महेसिनो ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
[ २५
४॥३]
मंगलो नवस्ससहस्सानि अगारं अज्झसो वसि यसवा सुचिमा सिरिमा तयो पासादमुत्तमा ॥१९॥ समतिससहस्सानि नारियो समलडकता यसवती नाम नारी सीवलो नाम अत्रजो ॥२०॥ निमित्त चतुरो दिस्वा अस्सयानेन निक्खमि अनूनकं अट्ठ मासं पधानं पदहि जिनो ॥२१॥ ब्रह्मना याचितो संतो मंगलो लोकनायको वत्ति चक्कं महावीरो वने सिरिवरुत्तमे ॥२२॥ सुदेवो धम्मसेनो च अहेसू अग्गसावका पालितो नाम उपट्टाको मंगलस्स महेसिनो ॥२३॥ सीवला च असोका च अहेसु अग्गसाविका बोधि तस्स भगवतो नागरुक्खो ति वच्चति ॥२४॥ नन्दो चेव विसाखो च अहेसुं अग्गुपट्ठका अनुला चेव सुतना च अहेसुं अग्गुपट्टि का ॥२५॥ अट्ठासीतिरतनानि अच्चुगतो महामुनि ततो निद्धावति रंसी अनेकसतसहस्सियो ॥२६॥ नवुतिवस्ससहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं वहुँ ॥२७॥ यथापि सागरे ऊमी न सक्का ता गणेतुये तथेव सावका तस्स न सक्का ते गणेतुर्य ॥२८॥ यावद् अट्ठासि सम्बुद्धो मंगलो नाम नायको न तस्स सासने अत्थि सङकिलेसमरणं तदा ॥२९।। धम्मोक्कं धारयित्वान सन्तारेत्वा महाजन जलित्वा धुमकेतू व निब्बुतो सो महायसो ॥३०॥ सङ्खारानं सभावत्तं दस्सयित्वा सदेवके जलित्वा अग्गिक्खन्धो व सूरियो अत्थंगतो यथा ॥३१॥ उय्याने वेस्सरो नाम बुद्धो निब्बायि मंगलो तत्थेव तस्स जिन - थूपो तिसयोजनमुग्गतोति ॥३२॥
मंगलस्स भगवतो वंसो ततियो ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
२६ ]
बुद्धवंसो
[ ५४
५-सुमनो (४) . मंगलस्स अपरेन सुमनो नाम नायको सब्बधम्मेहि असमो सब्बसत्तानं उत्तमो ॥१॥ सो पि तदा अमतभेरि अहनि मेखले पुरे धम्मसंखसमायुत्तं नवगं जिनसासनं ॥२॥ जिनित्वान किलेसे सो पत्तो सम्बोधिमुत्तम मापेसि नगरं सत्था धम्मपुरवरुत्तमं ॥३॥ निरन्तरं अकुतिलं उजुविपुलवितत्थतं । मापेसि सो महावीथिं सनिपट्ठानधम्मनवरुत्तमं ॥४॥ फले चत्तारि सामने चतस्सो पटिसंभिदा छळभि ा अट्ठ समापत्ती पसारेसि तथा वीथियं ॥५॥ ये अप्पमत्ता अखिला हिरिविरियेहुपागता तेते इमे गुणवरे आदियन्ति यथा सुखं ॥६॥ एवं एतेन योगेन उद्धरन्तो महाजनं बोधेसि पठमं सत्था कोटिसतसहस्सियो ॥७॥ यम्हि लोके महावीरो ओवदी तित्थिये गणे कोटिसहस्सभिसमिसु दुतिये धम्मदेसने ॥८॥ यदा देदा मनुस्सा च समग्गा एकमानसा निरोधपञहं पुच्छिंसु संसयज्ञ चापि मानसं ॥९॥ तदापि धम्मदेसने निरोधपरिदीपने नवुतिकोटिसहस्सानं तितियाभिसमयो अहु ॥१०॥ सन्निपाता तयो आसु समनस्स महेसिनो खीणासवानं विमलानं संतचित्तानं तादिनं ॥११॥ वस्सं वुटु स्स भगवतो अभिगु? पवारणो कोटिसतसहस्सेहि पवारेसि तथागतो ॥१२॥ ततो परं सन्निपाते विमला कञ्चनपब्बते नवुतिकोटिसहस्सानं दुतियो आसि समागमो ॥१३॥ यदा सक्को देवराजा बुद्धदस्सनुपागमि असीति कोटिसहस्सानं ततियो आसि समागमो ॥१४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
५।४ ]
सुमनो
[ २७
अहं तेन समयन नागराजा महिद्धिको अतुलो नाम नामेन उस्सन्नकुसलपच्चयो ॥१५।। तदाहं नागभवना निक्खमित्वा सजातीहि नागानं दिब्बतुरियेहि ससघं जिनं उपट्ठहिं ॥१६॥ कोटिसतसहस्सानं अन्नपानेन तप्पयि पच्चेकदुस्सयुगं दत्वा सरणं तं उपागमि ॥१७॥ सो पि मं बुद्धो व्याकासि सुमनो लोकनायको अपरिमेय्ये इतौ कप्पे अयं बुद्धो भविस्सति ॥१८॥ पधानं पदहित्वान कत्वा दुक्करकारियं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥१९॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयिं उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥२०॥ मेखलं नाम नगरं सुदत्तो नाम खत्तियो सिरिमा नाम निका सुमनस्स महेसिनो ॥२१॥ नववस्ससहस्सानि अगारं अज्झसो वसि चन्दो सूचन्दो वटंसो च तयो पासादमुत्तमा ॥२२॥ तेसट्ठिसहस्सानि नारियो समलंकता वटंसिका नाम नारी अनुपमो नाम अत्रजो ॥२३॥ निमित्त चतुरो दिस्वा हत्थियानेन निक्खमि अनूनदसमासानि पधानं पदही जिनो ॥२४॥ ब्रह्मना याचितो सन्तो सुमनो लोकनायको वत्ति चक्कं महावीरो मेखले पूरवुत्तमे ॥२५॥ सरणो भावितत्तो च अहेसु अग्गसावका उदेनो नामुपट्ठाको सुमनस्स महेसिनो ॥२६॥ सोणा च उपसोणा च अविसू अग्गसाहेका सो पि बुद्धो अमितयसो नागमूले अबुज्झथा ॥२७॥ वरुणो च सरणो च अहेसु अग्गुपट्टका चाळा च उपचाळा च अहेसुं अग्गुपट्टिका ॥२८॥ उच्चतरेन सो बुद्धो नावुतिहत्थसमुग्गतो कञ्चनग्घियसंकासो दससहस्सी विरोचति ॥२९॥ नवुतिवस्ससहस्सानि आयु विज्जति तावदे तावता तित्थमानो सो तारेसि जनतं वह ॥३०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
२८ ]
बुद्धवंसो
[ ६५
तारणीय तारयित्वा बोधनीये च बोधयि परिनिब्बायि सम्बुद्धो उलुराजा व अट्ठमि ॥३१॥ ते च खीणासवा भिक्खू सो च बुद्धो असदिसो अतुलं पभं दस्सयित्वा निब्बुता ते महायसा ॥३२॥ ताच आणं अतुलियं तानि चतुलियानि रतनानि सव्वं समन्तरहितं ननु रित्ता सब्बसखारा ॥३३॥ सुमनो यसधरो बुद्धो अङगारामंहि निव्वुतो तत्थेव तस्स जिनथूपो चतुयोजनं उग्गतोति ॥३४॥
सुमनस्स भगवतो वंसो चतुत्थो ॥४॥
६-रेवतो (५)
सुमनस्स अपरेन रेवतो नाम नायको अनुपमो असदिसो अतुलो उत्तमो जिनो ॥१॥ सो पि धम्म पकासेसि ब्रह्मना अभियाचितो खन्धधातुववत्थानं अप्पवत्तं भवाभवे ॥२॥ तस्साभिसमये तीणि अहेसं धम्मदेसने गणनाय न वत्तब्बो पठमाभिसमयो अह ॥३॥ यदा अरिन्दमं राजं विनेसि रेवतो मुनि तदा कोटिसतस्सहस्सानं दुतियाभिसमयो अहु ॥४॥ सत्ताहं पटिसल्लाना उट्र हित्वा नरासभो कोटिसतं नरमरुन विनेसि उत्तमे फले ॥५॥ सन्निपाता तयो आसू रेवतस्स महेसिनो खीणासवानं विमलानं सुविमुत्तानं तादिनं ॥६॥ अतिक्कन्ता गणनपथा पठमा ये समागता कोटि सतसहस्सानं दुतियो आसि समागमो ॥७॥ यो सो पञ्जाय असमो तस्स चक्कानुवत्तको सो तदा व्याधितो आसि पत्तो जीवितसंसयं ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
६५ ]
रेवतो
तस्स गिलानपुच्छाय ये तदा उपगता मुनि कोटिसतसहस्सा अरहन्तो ततियो आसि समागमो ॥ ९ ॥ अहं तेन समयेन अतिदेवो नाम ब्राह्मनो उपगन्त्वा रेवतं बुद्धं सरणं तस्स गच्छहं ॥१०॥ तस्स सील समाधीज्ञ च पञ्ञागुणवरूत्तमं । थोमयित्वा यथा थोमं उत्तरीयं अदासहं ॥ ११ ॥ सो पि मं बुद्धो व्याकासि रेवतो लोकनायको । अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥ १२ ॥ पधानं पदहित्वान कत्वा दुक्करकारियं । अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥१३॥ तस्सापि वचनं सुत्वा भीय्यो चितं पसादयि । उत्तरिवत अधिट्ठासि दसपारमिपूरिया ॥ १४॥ ॥ तदा पि तं बुद्धधम्मं सरित्वा अनुब्रूहथिं । आहरिस्सामि तं धम्मं यं मय्हं अभिपत्थितं ॥ १५ ॥ नगरं सुधञ्ञकं नाम विपुलो नाम खत्तिया । विपुला नाम जनिका रेवतस्स महेसिनो ॥ १६ ॥ छब्बस्ससतसहस्सानि अगारं अज्झसो वसि । सुदस्सनो नाम देवी वरुणो नाम अत्रजो ॥ पुञ्ञकम्माभिनिब्बत्ता तयो पासादमुत्तमा ॥ १७॥ तेतिस - सहस्सानि नारियो समलङ्कता । सुदस्सना नाम देवी वरुणे नाम अत्रचो ॥१८॥ निमित्ते चतुरो दिस्वा रथयानेन निक्खमि । अनूनसत्तमासानि पधानं पदहि जिनो ॥१९॥ . ब्रह्मना याचितो सन्तो रेवतो लोकनायको । वत्ति चक्कं महावीरो वरुणारामे सिरिघणे ॥२०॥ वरुणो ब्रह्मदेवो च अहेसुं अग्गसावका । सम्भवो नामुपट्ठाको रेवतस्स महेसिनो ॥२१॥ भद्दा चेव सुभद्दा च अहेसुं अग्गसाविका । सो पि बुद्धो असमसमो नागमूले अवुज्झथा ॥३२॥ पदुमो कुज्जरो चेव असुं अग्गुपटुका । सिरिमा चेव यसवती अहेसुं अग्गुपट्टिका ॥२३॥
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २९
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
बुद्धवंसो
उच्चतरेन सो बुद्धो असीतिहत्यमुग्गतो ।
अभासेति दिसा सब्बा इन्दकेतु व उग्गतो ॥ २४ ॥
३० ]
तस्स सरीरे निव्वता पभामाला अनुत्तरा । दिवा वा यदि वा रतिं समन्ता फरि योजनं ||२५|| सट्टि वस्ससहस्सानि आयु विज्जति तावदे
तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥२६॥ दस्सयित्वा बुद्धबलं अमतं लोके पकासयं निब्बायि अनुपादानो यथग्गपादानसंख्या ॥२७॥ सो च कायो रतननिभो सो च धम्मो असादिसो सब्बं समन्तरहितं ननु रित्ता सब्बसंखारा ॥ २८ ॥ रेवतो यसधरो बुद्धो निब्बुतो सो महामुनि धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥ २९ ॥
रेवतस्स भगवतो वंसो पञ्चमो ॥५॥
७ – सोभितो ( ६ )
रेवतस्स अपरेन सोभितो नाम नायको समाहितो सन्तचित्तो असमो अप्पटिपुग्गलो ॥१॥ सो जिनो सकगेहम्हि मानसं विनिवत्तयि पत्वान केवलं बोधि धम्मचक्कं पवत्तयि ॥२॥ याव उद्धं अवीचितो भवग्गा चापि हेतो एत्थन्तरे एकपरिसा अहोसि धम्मदेसने ॥३॥ ताय परिसाय सम्बुद्धो धम्मचक्कं पवत्तयि गणनाय न वत्तब्बो पठमाभिसमयो अहु ॥४॥ ततो परम् पि देसेन्ते नरमरूनं समागमे नवुतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ पुनापरं राजपुत्तो जयसेनो नाम खत्तियो आरामं रोपयित्वान बुद्धे नीयातयि तदा ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७६
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
७.६ ] सोभितो
[ ३१ तस्स योग पकित्तेन्तो धम्म देसेसि चक्खुमा तदा कोटिसहस्सानं ततियाभिसमयो अहु ॥७॥ सन्निपाता तयो आसु सोभतस्स महेसिनो खीणासवानं विमलानं सन्तचित्तं तादिनं ॥८॥ उग्गतो नाम सो राजा दानं देति नरुत्तमे तम्हि दाने समागञ्छु अरहन्ता सतकोटियो ॥९॥ पुनापरं पुरगणो दानं देति नरुत्तमे तदा नवुतिकोटिनं दुतियो आसि समागमो ॥१०॥ देवलोके वसित्वान यहा ओरोहति जिनो तदा असीतिकोटिनं ततियो आसि समागमो ॥१॥ अहं तेन समयेन सुजातो नाम ब्राह्मणो तदा ससावकं बुद्धं अन्नपानेन तप्पयिं ॥१२॥ सो पि मं बुद्धो व्याकासि सोभितो लोकनायको अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥१३॥ पधानं पदहित्वानो . . . . . . . . . . . . (४।१३) . . . . . . . . . . . . हेस्साम सम्मुखा इमं ॥१४॥ तस्सा पि वचनं सुत्वा हट्ठो संविग्गमानसो तमेव अत्थं अनुपत्तिया उग्गं धिर्ति अकासहं ॥१५॥ सुधम्म नगरं सुधम्मो नाम खत्तियो सुधम्मा नाम जनिका सोभितस्स महेसिनो ॥१६॥ नववस्ससहस्सानं अगारं अज्झसो वसि कुमुदो नळिरो पदुमो तयो पासादमुत्तमा ॥१७॥ असत्तति सहस्सानि नारियो समलकता समङगी नाम सा नारी सीहो नाम आसि अत्रजो ॥१८॥ निमित्ते चतुरो दिस्वा पासादेनाभिनिक्खमि सत्ताहं पधानचारं चरित्वा पुरिसुत्तमो ॥१९॥ ब्रह्मना याचितो सन्तो सोभितो लोकनायको वत्ति चक्कं महावीरो सुद्धमुय्यानमुत्तमे ॥२०॥ असमो च सुनेत्तो च अहेसु अग्गसावका अनुमो नामुपट्ठाको सोभितस्स महेसिनो ॥२१॥ नकुला च सुजाता च अहेसु अग्गसाविका बुज्झमानो च सो बुद्धो नागमले अवुज्झधा ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
३२ ]
बुद्धवंसो
[८७
रम्मो चेव सुदत्तो च अहेसु अग्गुपट्ठका नकुला चेव चित्ता च अहेसु अग्गुपट्टिका ।।२३।। अट्ठपञ्जासरतनं अच्चुग्गतो महामुनि ओभासेति दिसा सब्बा सतरंसी व उग्गतो ॥२४॥ यथा सुफुल्ल पवनं नाना गन्धेहि धूपितं तथेव तस्स पावचनं सीलगन्धेहि धूपितं ॥२५॥ यथापि सागरो नाम दस्सनेन अतप्पियो तथेव तस्स पावचनं सवनेन अतप्पियं ॥२६॥ नवुतिवस्ससहस्सानि आयु विज्जति तावदे तावता तिट्रि मानो सो तारेसि जनतं वहुं ॥२७॥ ओवादं अनुसिट्टिन च दत्वान सेसके जने हतासनो व तापेत्वा निव्वुतो सो ससावको ॥२८॥ सो च बुद्धो असमसमो ते पि च सावका बलप्पत्ता सब्बं समन्तरहितं ननु रित्ता सब्बसखारा ॥२९॥ सोभितो वरसंम्बुद्धो सीहारामम्हि निब्बुतो . . . धातुवित्थरिकं आसि तेसु तेसू पदेसतो ति ॥३०॥
सोमितस्स भगवतो वसो छट्रमो ॥६॥
८–अनोमदस्सि (७)
सोभितस्स अपरे सम्बद्धो द्विपदत्तभो अनोमदस्सि अमितयसो तेजसि दुरतिक्कमो ॥शा सो छेत्वा बन्धनं सब्बं विधंसेत्वा तयो भवे अनिवत्ति-गमनं मग्गं देसेसि देवमानसे ॥२॥ सागरो व असङखोभो पब्बतो व दुरासदो आकासो व अनन्तो सो सालराजा व फुल्लितो ॥३॥ दस्सनेन पि तं बुद्धं तोसिता होन्ति पाणिनो व्याहरंन्तं गिरं सुत्वा अमतं पापुणन्ति ते ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
८७ ]
अनोमदस्सि
धम्माभिसमयो तस्स इद्धो फीतो तदा अहु कोटिसतानि अभिसमिसु पठमे धम्मदेसने ॥५॥ ततो परं पि अभिसमये वस्सन्ते धम्मवुट्ठियो असीति कोटियो अभिसमिसु दुतिये धम्मदेसने ॥६॥ ततो परं पि वस्सन्ते तप्पयन्ते च पाणिनं अट्ठसत्ततिकोटीनं ततियाभिसमयो अहु ॥७॥ सन्निपाता तो आसुं तस्सापि च महेसिनो अभिज्ञाबलप्पत्तानं पुष्पितानं विमुत्तिया ॥८॥ अट्ठसतसहस्सानं सन्निपाता तदा अहु पहीनमदमोहनं सन्तचित्तं तादिनं ॥९॥ सत्तसतसहस्सानं दुतिया सि समागमो अनंगनानं विरजानं उपसन्तानं तादिनं ॥१०॥ छन्नं सतसहस्सानं तातियो आसि समागमो अभिञ्ञाबलप्पत्तानं निव्वुतानं तप्पस्सिनं ॥११॥ अहं तेन समयेन यक्खो आसि महिद्धिको नेकानं यक्खकोटीनं वसवत्तहि इस्सरो ॥१२॥ तदापि तं बुद्धवरं उपगन्त्वा महेसिनं अन्नपानेन तप्पेसि ससघं लोकनायकं ॥१३॥ सो पि मं तदा व्याकासि विसुद्धनयनो मुनि अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥ १४ ॥ पधानं पदहित्वान.. .पे..... (४।१३) पे. हेस्साम सम्मुखा इमं ॥ १५ ॥ तस्सा पि वचनं सुत्वा हट्टो संविग्गमानसो उत्तरिवतं अद्धिद्वासि दसपारमिपूरिया ॥१६॥ नगरं चन्दवती नाम यसवा नाम खत्तियो माता यसोधरा नाम अनोमदस्सिस्स सत्थुनो ॥ १७॥ दसवस्ससहस्सानि अगारं अज्झसो वसि सिरि उपसिरि वड्ढोतयो पासादमुत्तमा ॥ १८ ॥ तेवीसतिसहस्सानि नारियो समलङ्कृता सिरिमा नाम नारी च उपवानो नाम अजो ॥१९॥ निमित्ते चतुरो दिस्वा सिविकाया भिनिक्खमि अनूनदसमासानि पधानं पदहि जिनो ॥२०॥
.....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३३
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
३४ ]
बुद्धवंसो
ब्रह्मना याचितो संतो अनोमदस्सी महामुनि वत्ति चक्कं महावीरो उय्याने सो सुदस्सने ॥२१॥ निसभो च असोको च अहेसुं अग्गसावका वरुणो नामुपट्ठाको अनोमदस्सिस्स सत्थुनो ||२२|| सुन्दरी च सुमना च अहेसुं अग्गसाविका बोधि तस्स भगवतो अज्जुनो ति पवुच्चति ॥२३॥ नन्दिवड्ढो सिरिवड्ढो अहेसुं अग्गुपटुका उप्पला चेव पदुमा च अहेसुं अग्गुपाट्टिका ॥२४॥ अट्ठ पञ्ञासरतनं अच्चुगतो महामुनि पभा निद्धावति तस्स सतरंसि व उग्गतो ॥ २५ ॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २६ ॥ सुपुप्फत पावचनं अरहन्तेहि तादिहि वीतरागेहि विमलेहि सोभित्थ जिन - सासनं ॥२७॥ सो च सत्था अमितयसो युगानि तानि अतुलियानि सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ॥२८॥ अनोमदस्सि जिनो सत्था धम्मारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो उब्बेधो पञ्ञवीसति ति ॥ २९ ॥ अनोमदस्सिस्स भगवतो वंसो सत्तमो ॥७॥
६ - पदुमो (८)
अनोमदस्सिस्स अपरेन सम्बुद्धो द्विपदुत्तमो पदुम नाम नामेन असमो अप्पटिग्गलो ॥१॥ तस्सापि असमं सीलं समाधि पि अनन्तका असखेय्यं आणवरं विमुत्ति पि अनुपमा ॥२॥ तस्स पि अतुलतेजस्स धम्मचक्कप्पवत्तने अभिसमया तयो आसुं महातंपवाहना ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९८
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
९८ ]
पदुमो
पठमाभिसमये बुद्धो कोटिसतं अबोधयि दुतियाभिसमय धीरो नवुतिकोटिं अबोधयि ॥४॥ यदा च पदुमो बुद्धो ओवदि सकं अत्रजं तदा असीति कोटी नं तितियाभिसमयो अहु ॥५॥ सन्निपाता तयो आसु पदुमस्स महेसिनो कोटिसतसहस्सानं पठमो आसि समागमो ॥६॥ कठिनत्थारसमये उप्पन्ने कठिनचिवरे धम्मसेनापतत्थाय भिक्खु सिब्बिसु चीवरं ॥७॥ तदा ते विमला भिक्खू छळभिञ्ज्ञा महिद्धिका तानि सतसहस्सानि सर्मिसु अपराजिता ॥८॥ पुनापरं सो नरासभो पवने वासं उपागमि तदा समागमो आसि द्विन्नं सतसहस्सानं ॥९॥ अहं तेन समयेन सीहो आर्सि मिगाधिभू विवेकं अनुवूहन्तं पवने असं जिनं ॥१०॥ वन्दित्वा सिरसा पादे कत्वान तं पदक्खिणं तिक्खत्तुं अभिनन्दित्वा सत्ताहं जिनं उपदहि ॥११॥ सत्ताहं वरसमापत्तिया वुढहित्वा तथागतो मनसा चिन्तयित्वान कोटि भिक्खू समानयि ॥१२॥ तदापि सो महावीरो तेसं मज्झे वियाकरि अपरिमेय्ये इतो कप्पे अयं बद्धो भविस्सति ॥१३।। पधानं पदहित्वान . . . . . . . . . . (४०१३) . . . . . . . . . . . . हेस्साम सम्मुखा इमं ॥१४॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१५॥ चंपकं नाम नगरं असमो नाम खत्तियो असमा नाम जनिका पदुमस्स महेसिनो ॥१६॥ दसवस्ससहस्सानि अगारं अज्झसो वसि नन्दा च सुयसा उत्तरा तयो पासादमुत्तमा ॥१७॥ तेत्तिससतसहस्सानि नारियो समलंकता उत्तरा नाम सा नारी रम्मो नामासि अत्रजो ॥१८॥ निमित्त चतुरो दिस्वा रथयानेन निक्खमि । अनूनकं अड्ढ़ मासं पधानं पदहि जिनो ॥१९॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
बुद्धवंसो
[ १०१९
ब्रह्मना याचितो संतो पदुमो लोकनायको वत्ति चक्कं महावीरो धन प्यानमुत्तमे । २०॥ सालो च उपसालो च अहेसुं अग्गसावका वरुणो नाम उपट्ठाको पदुमस्स महेसिनो ॥२१॥ राधा चेव सुराधा च अहेसु अग्गसाविका बोधि तस्स भगवतो महासोणोति वुच्चति ॥२२॥ भीय्यो चेव असमो च अहेसु अग्गुपट्टका रुची च नन्दरामा च अहेसं अग्गुपाट्ठिका ॥२३॥ अट्ठ पञ्जासरतनं अच्चुगतो महामुनि पभा निद्धावति तस्स असमा सब्बसो दिसा ॥२४॥ चन्दप्पभा सुरियप्पभा रतनग्घिमणिप्पभा सब्बा पिताहता होन्ति पत्वा जिनप्पभुत्तमं ॥२५॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं बहं ॥२६॥ परिपक्कमानसे सत्ते वोधियित्वा असेसतो सेसके अनुसासेत्वा निब्बुतो सो ससावको ॥२७॥ उरगो व तचं जिण्ण्णं वड़ पत्तं व पादपो जहित्वा सब्बसङखारे निब्बुतो सो यथा सिखीति ॥२८॥ पदुमो जिनवरो सस्था धम्मारमम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥२९॥
पदुमस्स भगवतो वंसो अट्रमो ॥८॥
१०-नारदो (६) पमदुमस्स अपरेन सम्बुद्धो द्विपदुत्तमो नारदो नाम नामेन असमो अप्पटिपुग्गलो ॥१॥ सो बुद्धो चक्कवट्टिस्स जेट्रो दयिता-ओरसो आमुत्तमलयाभरणो उय्यानं उपसङकमि ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
१०.९ ]
नारदो
[ ३७
तत्रासि रुक्खो यसवपुलो अभिरूपो ब्रह्मासुचि तं अज्झपत्वा निसीदि महासोणस्स हे?तो ॥३॥ तस्स जाणवरुप्पज्जि अनन्तं वजिरूपमं तेन विचिनि सङखारे उकुज्जं अवकुज्जकं ॥४॥ तत्थ सव्वकिलेसानि असेसं अभिवाहयि पापुणी केवलं बोधि बुद्धञाणञ् च चुद्दसं ॥५॥ पापुणित्वान सम्बोधि धम्मचक्कं पवत्तयि कोटिसतसहस्सानं पठमाभिसमयो अहु ॥६॥ महादोनं नागराजं विनयतो महामुनि पाटिहेरं तदाकासि दस्सयन्तो सदेवके ॥७॥ तदा देवमनुस्सानं तम्हि धम्मपकासने नवुति कोटिसहस्सानं तरिंसु सब्बसंसयं ॥८॥ यम्हि काले महावीरो ओवदि सकं अत्रजं 'असीति कोटिसहस्सानं ततियाभिसमयो अहु ॥९॥ सन्निपाता तयो आसु नारदस्स महेसिनो कोटिसतसहस्सानि पठमो आसि समागमो ॥१०॥ यदा बुद्धो बुद्धगुणं सनिदानं पकासयि नवुति कोटिसहस्सानं सर्मिसु विमला तदा ॥११॥ यदा वेरोचनो नागो दानं ददाति सत्थुनो तदा समिसु जिनपुत्ता असीतिसतसहस्सियो ॥१२॥ अहं तेन समयेन जटिलो उग्गतापिनो अन्तलिक्ख-चरो आसिं पञ्चाभिासु पारगू ॥१३॥ तदा पाहं असमसमं ससङ्घं सपरिजनं अन्नपानेन तपेत्वा चन्दनेनाभिपूजयि ॥१४॥ सो पि मं तदा व्याकासि नारदो लोकनायको अपरिमेय्ये इतो कप्पे अयं बुद्धो भविस्सति ॥१५॥ पधानं पदहित्वान. . . . . . . . . . . (४।१३) . . . . . . . . हेस्साम सम्मुखा इमं ॥१६॥ तस्सापि वचनं सुत्वा भीय्यो हासेत्वा मानसं अधिट्टहिं वतं उग्गं दसपारभिपूरिया ॥१७॥ नगरं धावती नाम सुदेवो नाम खत्तियो अनोमा नाम जनिका नारदस्स महेसिनो ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
बुद्धवंसो
नववस्ससहस्सानि अगारं अज्झसो वसि जिताविजिताभिरामा तयो पासादमुत्तमा ॥१९॥ तिचत्तारीससहस्सानि नारियो समलङ्कता जितसेना नाम नारी नन्दुत्तरो नाम अत्रजो ||२०|| निमित्ते चतुरो दिस्वा पदसा गमनेन निक्खमि सत्ताहं पधान चारियं अचरि लोकनायको ||२१|| ब्रह्मना याचितो संतो नारदो लोकनायको वत्ति चक्कं महावीरो धनञ्जय्यानमुत्तमे ॥२२॥ भद्दसालो जितमित्तो अहेसुं अग्गसावका
व सेट्ठो नामुपट्ठाको नारदस्स महेसिनो ॥२३॥ उत्तरा फग्गुनी चेव अहेसुं अग्गसाविका बोधि तस्स भगवतो महासोणो ति वुच्चति ॥ २४ ॥ उग्गरिन्दो वसभो च अहेसुं अग्गुपट्ठका इन्दवरी च चण्डी च अहेसुं अग्गुपट्टिका ॥ २५ ॥ अट्ठासीतिरतनानि अच्चुगतो महामुनि कञ्चनग्विकसङकासो दससहस्सि विरोचथ ||२६|| तस्स व्यामप्पभा काया निद्धावन्ति दिसोदिसं निरतरं दिवा रत्ति योजनं फरते दिसा ॥२७॥ न केचि तेन समयेन समन्ता योजने जना उनका पदीपे उज्जलेन्ति बुद्धरंसेन ओत्थता ॥ २८ ॥ नवुति वस्ससहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २९ ॥ यथा उळुभिगगनं विचित्तं उपसोभति
तथेव सासनं तस्स अरन्तेहि सोभति ॥ ३० ॥ संसारसोतं तरणाय सेसके पटिपन्नके
धम्मसेतुं दहं कत्वा निब्बुतो सो नरासभो ॥ ३१ ॥ सो पि बुद्धो असमसमो ते पि खीणासवा अतुलतेजा सब्बं समन्तरहितं ननु रित्ता सब्बसङकारा ॥३२॥ नारदो जिनवसभो निब्बुतो सुदस्सने पुरे तत्थेव जिनथूपवरी चतुयोजनं उग्गतो ति ॥ ३३ ॥ नारदस्स भगवतो वंसो नवमो ॥९॥
३८ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १०१९
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
११।१० ]
पदुमुत्तरो
११ -- पदुमुत्तरो (
(१०)
नारदस्स अपरेन सम्बुद्धो द्विपदुत्तमो
पदुमत्तरो नाम जिनो अक्खोब्भो सागरूपिनो ॥१॥ मण्डकप्पो व सो आसि यम्हि बुद्धो अजायथ उस्सन्नकुसला जनता तम्हि कप्पे अजायथ ॥२॥ पदुमुत्तरस्स भगवतो पठमे धम्मदेसने कोटिसतसहस्सानं धम्माभिसमयो अहु ॥ ३ ॥ ततो परं हि वस्सत्तं तप्पयन्ते च पाणिने सततिससहस्सानं दुतियाभिसमयो अहु ॥४॥ यहि काले महावीरो आनन्दं उपसङकमि पितु संतिकं उपगन्त्वा अहनि अमतदुद्रभिं ॥ ५ ॥ अहते धम्मभेरिम्हि वस्सन्ते धम्मवट्ठियो पञ्चाससतसहस्सानं तितियाभिसमयो अहु ॥ ६ ॥ ओवादको विञ्ञापको तारको सब्बपाणिनं देसनाकुसलो बुद्धो तारेसि जनतं वहुं ॥७॥ सन्निपाता तयो आसुं पदुमत्तरस्स सत्युनो कोटिसतसहस्सानं पठमो आसि समागमो ॥८॥ यदा बुद्धो असमसमो वसति वेभारपब्बते नवुति कोटिसहस्सानं दुतियो आसि समागमो ॥ ९ ॥ पुन चारिकं पव्कन्ते गामनिगरद्वतो असीतिकोटि सहस्सानं ततियों आसि समागमो ॥१०॥ अहं तेन समयेन जतिळो नाम रट्ठको सम्बुद्धपमुखं सघं सभत्तदुस्सं अदासहं ॥११॥ सो पि मं बुद्धो व्याकासि सङघमज्झे निसीदिय सतसहस्से इतो कप्पे अयं बुद्धो भविस्सति ॥ १२ ॥ पधानं पदहित्वान. पे..... . (४१३)
पे. . हेस्साम सम्मुखा इमं ॥ १३॥ तस्सापि वचनं सुत्वा उत्तरिवतं उधिट्ठहि अकासि मग्गं दहं धितिं दसपारमिपूरिपा ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ३९
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
४० ]
बुद्धवंसो
[११११०
व्याहता तित्थिया सब्बे विमना दुम्मना तदा न तेसं केचि परिचरन्ति रट्टतो निच्छुभन्ति च ॥१५॥ सब्बे तत्थ समागत्वा उपगच्छं बुद्धसन्तिके तुवं नाथो महावीर सरणं होहि चक्खुमा ! ॥१६॥ अनुकम्पको कारुणिको हितेसि सब्बपाणिनं सम्पत्ते तित्थिये सब्बे पञ्चसीले पतिद्वहि ! ॥१७॥ एवं निराकुलं आसि सुतं तित्थियेहि तं विचितं अरहन्तेहि वसिभूतेहि तादिहि ! ॥१८॥ नगरं हसवती नाम आनन्दो नाम खत्तियो सुजाता नाम जनिका पदुमुतरस्स महेसिनो ॥१९।। दसवस्ससहस्सानि अगारं अज्झसो वसि नारवाहनो यसी वसवत्ति तयो पासादमुत्तमा ॥२०॥ तिचत्तारिंससहस्सानि नारियो समलङकता वसुदत्ता नाम नारी उत्तरो नाम अत्रजो ॥२१॥ निमित्त चतुरो दिस्वा पासादेनाभिनिक्खमि सत्ताहं पधानचारं अचरि परिसुत्तमो ॥२२॥ वझुना याचितो सन्तो पदुमत्तरो विनायको वत्ति चक्कं महावीरो मिथिलुप्य्यानमुत्तमे ॥२३॥ देवलो च सुजातो च अहेसुं अग्गसावका सुमनो नामुपट्ठाको पदुमुत्तरस्स महेसिनो ॥२४॥ अमिता असमा चेव अहेसं अग्गसाविका बोधि तस्स भगवतो सलळो ति पबुच्चति ॥२५।। वितिण्णो चेव तिस्सो च अहेसु अग्गुपट्ठका हत्था चेव विचित्ता च अहेसं अगपट्रिका ॥२६॥ अट्ठ पचासरतनं अच्चुगतो महामुनि कञ्चनग्घिकसंकासो द्वत्तिसवरलक्खणो ॥२७॥ कुताकवाटा भित्ति च रुक्खा नग-सिलच्चया न तस्सावरणं अत्थि समन्ता द्वादसयोजने ॥२८॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं वहुं ॥२९॥ सन्तारेत्वा बहुजनं छिन्दत्वा सब्बसंसयं जलित्वा अग्गिखन्धो व निब्बतो सो ससावको ॥३०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
[ ४१
१२।११ ]
सुमेधो पदुमुत्तरो जिनो बुद्धो नन्दारामंहि निब्बुतो तत्थेव तस्स थूपवरो द्वादसुब्बेधयोजनो ति ॥३१॥
पदुमुत्तरस्स भगवतो वंसो क्समो ॥१०॥
१२—सुमेधो ( ११) पदुमुत्तरस्स अपरेन सुमेधो नाम नायको दुरासदो उम्गतेजो सब्ब लोकुत्तरो मुनि ॥१॥ पसन्ननेत्तो सुमुखो ब्रहा उजुपतापवा हितेसि सब्बसत्तानं बहू मोचेसि बन्धना ॥२॥ यदा बुद्धो पापुणित्वा केवलं बोधि उत्तम सुदस्सनम्हि नगरे धम्मचक्कं पवत्तपि ॥३॥ तस्साभिसमया तीणि अहेसु धम्मदेसने कोटिसतसहस्सानं पठमाभिसमयो अहु ॥४॥ पुनापरं कुम्भकणं यक्खं सो दमयि जिनो नवुति कोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ पुनापरं नमितयसो चतुसच्चं पकायसि असीति कोटिसहस्सानं तितियाभिसमयो अहु ॥६॥ सन्निपाता तयो आसु सुमेधस्स महेसिनो खीनासवानं विमलानं सन्तचित्तं तादिनं ॥७॥ सुदस्सनं नगरं वरं उपगच्छि जिनो यदा तदा खीणासवा भिक्खू सर्मिसु सतकोटियो ॥८॥ पुनापरं देवकूटे भिक्खूनं कथिणत्थते तदा नवुतिकोटीनं दुतियो आसि समागमो ॥९॥ पुनापरं दसबलो यदा चरति चारिक तदा असीतिकोटीनं ततियो आसि समागमो ॥१०॥ अहं तेन समयेन उत्तरो नाम माणवो असीतिकोटि मय्हं घरे सन्निचित्तं धनं ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
बुद्धवंसो
केवलं सब्बं दत्वान ससंघं लोकनायकं
(४४१३)
सरणं तस्सुपगच्छं पब्बज्जन चभिरोचयि ॥ १२ ॥ | सो पि मं बुद्धो व्याकासि करोन्तो अनुमोदनं तिंसकप्पसहसम्हि अयं बुद्धो भविस्सति ॥ १३॥ पधानं पदहित्वान. पे. पे. हस्साम सम्मुखा इमं ॥ १४ ॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्टासि दसपारमिपूरिया ॥ १५॥ सुत्तन्तं विनयं चापि नवगं सत्थुसासनं सब्बं परियापुणित्वान सोभयि जिनसासनं ॥ १६ ॥ तत्थप्पमत्तो विहरन्तो निसज्जट्टानचङकमे अभिज्ञासु पारमिं गत्वा ब्रह्मलोकं अगच्छहं ॥ १७॥ सुदस्सनं नाम नगरं सुदत्तो नाम खत्तियो
सुदत्ता नाम जनिका सुमेधस्स महेसिनो ॥१८॥ नववस्ससहस्सानि अगारं अज्झसो वसि सुचन्द कञ्चन - सिरिवड्ढा तयो पासादमुत्तमा ॥ १९ ॥ तिसोळससहस्सानि नारियो समलङ्कता सुमना नाम सा नारी सुमित्तो नाम अत्रजो ॥२०॥ निमित्ते चतुरो दिस्वा हत्थि - यानेन निक्खमि अनूनकं अड्ढमासं पधानं पदहि जिनो ॥२१॥ ब्रह्मना याचितो संतो सुमेधो लोकनायको वत्ति चक्कं महावीरो सुदस्सनुय्यानमुत्तमे ॥२२॥ सरणो सब्बकामो च अहेसुं अग्गसावका सागरो नामुपट्टाको सुमेधस्स महेसिनो ॥२३॥ रामा चैव सुरामा च अहेसुं अग्गसाविका बोधि तस्स भगवतो महानिम्बो ति वुच्चति ॥ २४ ॥
४२ ]
उरुवेळो च यसवो च अहेसुं अग्गुपट्टका यसोधरा सिरिमा च अहेसुं अग्गुपट्टिका ॥२५॥ अट्ठासीतिरतनानि अच्चुग्गतो महामुनि
अभासेति दिसा सब्बा चन्दो तारगणे यथा ॥ २६ ॥ चक्कवत्तिमणि नाम यथा तपति योजन तत्थेव तस्स रतनं समन्ता फरति योजनं ||२७||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १२।११
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
सुजातो
नवुतिवस्ससहस्सानि आयु विज्जति
तावदे
तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥२८॥ तेविज्जाछळभिहि बलप्पत्तहि तादिहि समाकुलं इदं आसि अरहन्तेहि तादिहि ॥ २९॥ तेपि सब्बे अमितयसा विप्पमुत्ता निरूपधी आणालोकं दस्सयित्वा निब्बुता ते महायसा ॥३०॥ सुमेधो जिनवरो बुद्धो मेधारामम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥३१॥
सुमेधस्स भगवतो वंसो एकावसो ॥ ११ ॥
१३।१२]
१३ – सुजातो ( १२ )
-
तत्थेव मण्डकप्पम्हि सुजातो नाम नायको सीहहनु – उसभक्खन्धो अप्पमेयो दुरासदो ॥ १ ॥ चन्दो व विमलो सुद्धो सतरंसि व तापवा एवं सोभति सम्बुद्धो जलन्तो सिरिया पभा ॥२॥ पपुणित्वान सम्बुद्धो केवलं बोधि उत्तमं सुमङगलम्हि नगरे धम्मचक्कं पवत्तयि ॥३॥ देसेन्ते पवरं धम्मं सुजाते लोकनायके असीतिकोटी अभिसमिसु पठमे धम्मदेसने ॥४॥ यदा सुजातो अमितयसो देव वस्सं उपागमि सत्ततिससहस्सानं दुतियाभिसमयो अहु ॥५॥ यदा सुजातो असमसमो उपगच्छि पितु सन्तिकं
सतसहस्सा ततियाभिसमयो अहु ॥६॥ सन्निपाता तयो आसुं सुजातस्स महेसिनो वीणासवानं विमलानं सन्तचित्तं तादिनं ॥७॥ अभिञ्जाबलप्पत्तानं अप्पत्तानं भवाभवे सट्ठिसतसहस्सानं पठमं सन्निपतिसु ते ॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४३
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
४४ ]
बुद्धवंसो
[ १३।१२
पुनापरं सन्निपाते तिदिवोरोहने जिने पञ्चास सतसहस्सानं दुतियो आसि समागमो ॥९॥ उपसङकमन्तो नरवसभं तस्स यो अग्गसावको चतूहि सतसहस्सेहि सम्बुद्धं उपसंकमि ॥१०॥ अहं तेन समयेन चतुदीपम्हि इस्सरो अन्तलिक्खचरो आसि चक्कवत्ती महब्बलो ॥११॥ लोके अच्छरियं दिस्वा अब्भुतं लोकहंसनं उपगन्त्वान वन्दयिं सुजातं लोकनायकं ॥१२॥ चतुदीपे महारज्जं रतने सत्त उत्तमे बुद्धे नीयादयित्वान पब्बजि तस्स सन्तिके ॥१३॥ अरामिका जनपदे उट्टनं पचिपिडियं । उपनेन्ति भिक्खुसङ्घस्स पच्चयं सयनासनं ॥१४॥ सो पि मं बुद्धो व्याकासि दससहस्सम्हि इस्सरो तिसे कप्पसहस्सम्हि अयं बुद्धो भविस्सति ॥१५॥ पधानं पदहित्वान . . . . . पे. . . . . (४।१३) . . . . . . . . . हेस्साम सम्मुखा इमं ॥१६॥ तस्सापि वचनं सुत्वा भीय्यो हासं जने सहं अधिट्ठहिं वतं उग्गं दसपारं पूरिया ॥१७॥ । सुत्तन्तं विनयञ् चापि नवङग सत्थसासनं सब्बं परियापुणित्वान सोयिं जिनसासनं ॥१८॥ तत्थप्पमत्तो विहरन्तो ब्रह्म भावेत्वा भावनं अभिज्ञासु पारमिं गत्वा ब्रह्मलोकं अगच्छहं ॥१९॥ सुमङगलं नाम नगरं उग्गतो नाम खत्तियो माता पभावती नाम सुजातस्स महेसिनो ॥२०॥ नववस्ससहस्सानि अगार अज्झ सो वसि सिरि उपासिरि नन्दा तयो पासादमुत्तमा ॥२१॥ तेवीसतिसहस्सानि नारियो समलङकता सिरिनन्दा नाम नारी उपसेनो नाम अत्रजो ॥२२॥ निमित्त चतुरो दिस्वा अस्सयानेन निक्खमि अनूननवमासानि पधानं पदहि जिनो ॥२३॥ ब्रह्मना याचितो सन्तो सुजाते लोकनायको वत्ति चकं महावीरो सुमङ्गलुय्यानमुत्तमे ॥२४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
१४।१३ ]
पियदस्सि
[ ४५
सुदस्सनो सुदेवो च अहेसु अग्गसावका नारदो नामुपट्ठाको सुजातस्स महेसिनो ॥२५॥ नागा च नागसमाला च अहेसू अग्गसाविका बोधि तस्स भगवतो महावेळूति वुच्चति ॥२६॥ सो च रुक्खो घनरुचिरो अच्छिद्दो होति पत्तिको उजुवंसो ब्रहा होति दस्सनेयो मनोरमो ॥२७॥ इक्खन्धो पवड्ढेत्वा ततो साखा पभिज्जति यथा सुबद्धो मोरहत्थो एवं सोभति सो दुमो ॥२८॥ न तस्स कण्डका होन्ति नापि छिदं महा अहु वित्थिणणसाखो अविरलो सन्नच्छयो मनोरमो ॥२९॥ सुदत्तो चेव चित्तो च. अहेसु अग्गुपट्ठका सुभद्दा चेव पदुमा च अहेसु अग्गुपट्टिका ॥३०॥ पञासरतनो आसि उच्चतरेन सो जिनो सब्बाकारवरूपेतो सब्बगणं उपागतो ॥३१॥ तस्स पभा असमसमा निद्धावति समन्ततो अप्पमाणो अतुलयो च ओपमेहि अनुपमो ॥३२॥ नवुतिवस्ससहस्सानि आय विज्जति तावदे तावता तित्थमानो सो तारेसि जनतं बहुं ॥३३॥ यथापि सागरे उम्मि गगने तारका यथा एवं तदा पावचनं अरहन्तेहि विचितं ॥३४॥ सो च बुद्धो असमसमो गुणानि च तानि अतुलियानि सब्बं समन्तरहितं ननु रित्ता सब्ब संखारा ॥३५॥ सुजातो जिनवरो बुद्धो सिलारामम्हि निब्बुतो तत्थेव तस्स चेतियो तीरिप-गावुतमुग्गतो ति ॥३६॥
सुजातस्स भगवतो वंसो द्वादसमो ॥१२॥
१४-पियदस्सि ( १३) सुजातस्स अपरेन सयम्भु लोकनायको दुरासदो असमसमो पियदस्सि महायसो ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
बुद्धवंसो
[ १४।१३
सो पि बुद्धो अमितयसो आदिच्चो व विरोचति निहन्त्वान तमं सब्बं धम्मचक्कं पवत्तयि ॥२॥ तस्सापि अतुलतेजस्स अहेसुं अभिसमया तयो कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ सुदस्सनो देवराजा मिच्छादिदि अरोचयि तस्स दित्थि विनोदेन्तो सत्था धम्म अदेसयि ॥४॥ जनसन्निपातो अतुलो महा सन्निपति तदा नवुति कोटिसहस्सानं दुतियाभिसमयो अहु ॥५।। यदा दोणमुखं हत्थिं विनेसि नरसारथि असीतिकोटिसहस्सानं ततियाभिसमयो अहु ।।६।। सन्निपाता तयो आसुं तस्सापि पियदस्सिनो कोटिसतसहस्सान पठमो आसि समागमो ॥७॥ ततो परं नवुति कोटी सर्मिसु एकतो मुनि ततिये सन्निपातम्हि असीतिकोटियो अहु ॥८॥ अहं तेन समयेन कस्सपो नाम ब्राह्मणो अज्झायको मन्तधरो तिण्णं वेदनापारगू ॥९॥ तस्स धम्म सुणित्वान पसादं जनयिं अहं कोटिसतसहस्सेहि सङ्घाराम अमापयि ॥१०॥ तस्स दत्वान आरामं हत्थो संविग्गमासनो सरण पञ्चसीला च दळहं कत्वा समादियि ।।११।। सो पि यं बुद्धो व्याकासि सङ्घमज्झे निसीदिय अट्र रसे कप्पसते अयं बुद्धो भविस्सति ॥१२॥ पधानं पदहित्वान. . . . . . पे. . . . (४॥१३) . . . . . . . . . हेस्साम सम्मुखा इमं ॥१३॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासि दसपारमिपूरिया ॥१४॥ सुधनं नाम नगरं सुदत्तो नाम खत्तियो सुचन्दो नाम जनिका पियदस्सिस्स सत्थुनो ॥१५॥ नववस्ससहस्सानि अगारं अज्झ सो वसि । सुनिमला-विमला-गिरिगुहा तयो पासादमुत्तमा ॥१६॥ तेत्तिससतिसहस्सानि नारियो समलडकता विमला नाम नारी च कञ्चनवेळो नाम अत्रजो ॥१७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
१५।१४ ]
अत्थदस्सि
निमित्ते चतुरो दिस्वा रथयानेन निक्खभि छमासं पधानचारं अचरि पुरिसुत्तमो ॥१८॥ ना याचितो सन्तो पियदस्सि महामुनि वत्ति चक्कं महावीरो उस्सावनुय्याने मनोरमे ॥ १९ ॥ पालितो सब्बदस्सि च अहेसुं अग्गसावका सोभितो नामुपट्ठाको पियदस्सिस्स सत्थुनो ॥२०॥ सुजाता धम्मदिन्ना च अहेसुं अग्गसावका बोधि तस्स भगवतो ककुद्धो ति पवुच्चति ॥ २१ ॥ सान्नको धम्मिको चेव अहे अग्गुपका विसाखा धम्मदिन्ना च अहेसुं अग्गुपट्टिका ॥ २२ ॥ | सो पि बुद्धो अमितयसो वत्तिसवरलक्खणो असीतिहत्थमुव्वेघो सालराजा व दिस्सति ॥२३॥ अग्गिचन्द सूरियानं नत्थि तादिसिका पभा यथा अहु पभा तस्स असमस्स महेसिनो ॥ २४ ॥ तस्सापि देवदेवस्स आयु तावतका अहु नवुति वस्ससहस्सानि लोके अट्ठासि चक्खुमा ||२५|| सो पि बुद्धो असमसमो युगानि पि तानि अतुलियानि सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ति ॥ २६ ॥ सो पियदस्सि मुनिवरो असत्थारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो तीणियोजनमुग्गतोति ||२७||
पियदस्सस्स भगवतो वंसो तेरसमो ॥ १३॥
१५ – अत्थदस्सि (१४ )
तत्थेव मण्डकप्पम्हि अत्थदस्सी नरासभो महातमं निहन्त्वान पत्तो सम्बोधि उत्तमं ॥१॥ ब्रह्मना याचितो सन्तो धम्मचक्कं पवत्तयि अमतेन तप्पयि लोकं दससहस्सि सदेवकं ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४७
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
४८ ]
बुद्धवंसो
[ १५।१४
तस्सा पि लोकनाथस्स अहेसुं अभिसमया तयो कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ यदा बुद्धो अत्थदस्सी चरति देवचारिक कोटिसतसहस्सानं दुतियाभिसमयो अह ।।४।। पुनापरं यदा बुद्धो देसेसि पितु सन्तिके कोटिसतसहस्सानं ततियाभिसमयो अहु ॥५॥ सन्निपाता तयो आसू तस्सापि च महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ अट्टनवुतिसहस्सानं पठमो आसि समागमो अट्ठासीतिसहस्सानं दुतियो आसि समागमो ॥७॥ अट्ठतिससहस्सानं ततियो आसि समागमो अनुपादानं विमुत्तानं विमलानं महेसिनं ॥८॥ अहं तेन समयेन जटिलो उग्गतापिनो सुसिमो नाम नामेन महिया सेट्ट सम्मतो ॥९॥ दिव्वं मन्दारवं पुप्फं पदुमं पारिछत्तकं देवलोका परिहरित्वा सम्बुद्धं अभिपूजयिं ॥१०॥ सो पि मं बुद्धो ब्याकासि अत्थदस्सी महामुनि अट्टरसे कप्पसते अयं बुद्धो भविस्सति ॥११॥ पधानं पदहित्वान. . . . . पे. . . . . (४।१३) . . . . . . पे. . . . . हेस्साम सम्मुखा इमं ॥१२॥ तस्सापि वचनं सुत्वा हद्रो संविग्गमानसो उत्तरिवतं अद्धिट्ठासिं दसपारमिपूरया ॥१३॥ सोभणं नाम नगरं सागरो नाम खत्तियो सुदस्सना नाम जनिका अत्थदस्सिस्स सत्थुनो ॥१४॥ दसवस्ससहस्सानि अगारं अज्झ सो बसि अमरगिरि सुरगिरि गिरिवाहना तयो पासादमुत्तमा ॥१५॥ तेत्तिसञ च सहस्सानि नारियो समलङकता विसाखा नाम सा नारी सेनो नामासि अत्रजो ॥१६॥ निमित्त चतुरो दिस्वा अस्सयानेन निक्खमि अनुना अट्टमासानि वधानं पदही जिनो ॥१७॥ ब्रह्मना याचितो सन्तो अत्थदस्सी महायसो वत्ति चक्कं महावीरो अनोमय्याने नरासभो ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
१६।१५ ]
धम्मदस्सि
-
[ ४९
सन्तो च उपसन्तो च अहेसु अग्गसावका अभयो नामुपट्ठाको अत्थिदस्सिस्स सत्थुनो ॥१९॥ धम्मा चेव सुधम्मा च अहेसं अग्गसाविका बोधि तस्स भगवतो चंपकोति पवुच्चति ॥२०॥ नकुलो च निसभो च अहेसु अग्गुपट्ठका मकिला च सुनन्दा च अहेसुं अग्गुपट्ठिका ॥२१॥ सो पि बुद्धो असमसभो असीतिहत्थमुग्गतो सोभति सालाराजा व उळुराजा व पूरितो ॥२२।। तस्स पाकटिका रमसी अनेकसतकोटियो उद्धं अधो दसदिसा परन्ति योजनं तदा ॥२३।। सोपि बुद्धो नरासभो सब्बसत्तुत्तमो मुनि वस्ससतसहस्सानि लोके अट्ठासि चक्खुमा ॥२४॥ अतुलं दत्वान ओभासं विरोचेत्वा सदेवके सो पि अनिच्चतं पत्तो यथग्गुपादानसङखया ॥२५॥ अत्थदस्सी जिनवरो अनोमारामम्हि निव्वुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतोति ॥२६।।
अत्थदस्सिस्स भगवतो वंसो चुद्दसमो ॥१४॥
१६-धम्मदस्सि (१५) तत्थेव मणडकप्पम्हि धम्मदस्सी महायसो तं अन्धकारं विधमत्वा अतिरोचति सदेवके ॥१॥ तस्सापि अतुलतेजस्स धम्मचक्कप्पवत्तने कोटिसतसहस्सानं पठमाभिसमयो अहु ॥२॥ यदा बुद्धो धम्मदस्सी विनेसि सञ्जयं इसिं तदा नवुतिकोटीनं दुतियाभिसमयो अहु ॥३॥ यदा सक्को उपागञ्छि सपरिसो विनायक तदा असीतिकोटीनं तितियाभिसमयो अहं ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
५० ]
बुद्धवंसो
[ १६।१५
तस्सा पि देवदेवस्स सन्निपाता तयो अह खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥५॥ यदा बुद्धो धम्मदस्सी सरणे वस्सं उपागमि तदा कोटिसहस्सानं पठमो आसि समागमो ॥६॥ पुनापरं यदा बुद्धो देवतो एहि मानुसे तदापि सतकोटीनं दुतियो आसि समागमो ॥७॥ पुनापरं यदा बुद्धो पकासेसि धूते गुणे तदा असीतिकोटीनं तितियो आसि समागमो ॥८॥ अहं तेन समयेन सक्को आसिं पुरिन्ददो दिव्वगन्धेन मालेन तुरियन अभिपूजयिं ॥९॥ सो पि मं बुद्धो व्याकासि देवमज्झे निसीदिय अट्टरसे कप्पसते अयं बुद्धो भविस्सति ॥१०॥ पधानं पदहित्वान. . . . . . . पे. . . . . (४११३) . . . . . . . . . . . . हस्साम सम्मुखा इमं ॥११॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयिं उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१२॥ सरणं नाम नगरं सरणो नाम खत्तियो सुनन्दा नाम जनिका धम्मदस्सिस्स सत्थुनो ॥१३॥ अट्ठवस्ससहस्सानि अगारं अज्झ सो वसि अरजो वरजो सुदस्सनो तयो पासादमुत्तमा ॥१४॥ तिचत्तारीसहस्सानि नारियो समलङकता विचितोळी नाम नारी अत्रजो पुञवड्ढनो ॥१५॥ निमित्त चतुरो दिस्वा पासादेनाभिनिक्खमि सत्ताहं पधानचारं अचरि पुरिसुत्तमो ॥१६॥ ब्रह्मना याचितो संतो धम्मदस्सि नरासभो वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥१७॥ पदुमो फुस्सदेवो च अहेसु अग्गसावका सुनेत्तो नामुपट्ठाको धम्मदस्सिस्स सत्युनो ॥१८।। खेमा च सच्चनामा च अहेसुं अग्गसावका बोधि तस्स भगवतो विम्बजालो ति वुच्चति ।।१९।। सुभद्दो कोटिसहो चेव अहेसु अग्गुपट्ठका साळिया च वळिया च अहेसुं अग्गुपट्टिका ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
१७।१६ ]
सिद्धत्थो
सो पि बुद्धो असमसमो असीतिहत्थमुग्गतो अति रोचति तेजेन दस सहस्सम्हि धातुया ॥ २१ ॥ सुफुल्लो सालराजा व विज्जु व गगने यथा मज्झन्तिके व सुरियो एवं सो उपसोभित्थ ||२२|| तस्सापि अतुलतेजस्स समकं आसि जीवितं वस्ससतसहस्सानि लोके अट्ठासि चक्कुमा ॥२३॥ ओभासं दस्सयित्वान विमलं कत्वान सासनं विरोचयि चन्दो व गगने निव्वुतो सो ससावको ॥ २४ ॥ धम्मदस्सी महावीरो केसारामम्हि निव्वुतो तत्थेव सो थूपवरो तियोजनमुग्गतोति ॥ २५ ॥
धम्मदस्सिस्स भगवतो वंसो पश्नरसमो ॥ १५ ॥
१७– - सिद्धत्यो ( १६ )
धम्मदस्सिस्स अपरेन सिद्धत्थो नाम नायको नीहारित्वा तमं सव्वं सुरियो अब्भुग्गतो यथा ॥ १ ॥ सो पिपत्वान सम्बोधि सन्तारेन्तो सदेवकं अभिवस्ति धम्ममेघेन निब्बापेन्तो सदेवकं ॥२॥ तस्स पि अतुलतेजस्स अहेसुं अभिसमया तयो कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ पुनापरं भीमरट्ठे यदि आहनि दुद्रभि तदा नवुतिकोटीनं दुतियाभिसमयो अहु ||४|| यदा बुद्धो धम्मं देसेसि वेभारे सो पुरुत्तमे तादा नवुतिकोटीनं ततियाभिसमयो अहु ॥५॥ सन्निपाता तो आसुं तस्मिपि द्विपदुत्तमे वीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ कोटिसतानं नवुतीनं असीतिया च कोटीनं एते आसुं तयो ठाना विमलानं समागमे ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ५१
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
५२ ]
बुद्धवंसो
अहं तेन समयेन मङगलो नाम तापसो उग्गतेजो दुप्पसहो अभिनवलसमाहितो ॥८॥ जम्बुतो फलं आहत्वा सिद्धत्यस्सो अदासहं पटिग्गहेत्वा सम्बुद्धो इदं वचनं अब्रवी ॥ ९ ॥ पस्सत्थ इमं तापसं जटिलं उग्गतापनं चतुनवुते इतो कप्पे एवं बुद्धो भविस्सति ॥१०॥ पधानं पदहित्वान.. पे. . (४११३) पे.... हेस्साम सम्मुखा इमं ॥ ११ ॥ तस्सा पि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरि वतं अधिट्टासि दसपारमिपूरिया ॥ १२ ॥ वेभारं नाम नगरं उदेनो नाम खत्तियो सुफस्सा नाम जनिका सिद्धत्थस्स महेसिनो ॥१३॥ दसवस्ससहस्सानि अगारं अज्झसो वसि कोकासुप्पल - कोकनदा तयो पासादमुत्तमा ॥ १४॥ तिस्सोळस्स सहस्सानि नारियो समलङकता सुमना नाम सा नारी अनुपमो नाम अत्रजो ॥ १५ ॥ निमित्ते चतुरो दिस्वा सविकायानेन निक्खमि अनूनदसमासानि पद्धानं पदहि जिनो ॥१६॥ ब्रह्मना याचितो संतो सिद्धत्थो लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥१७॥ सम्फलो च सुमित्तो च अहेसुं अग्गसावका रेवतो नाम उपट्टाको सिद्धत्थस्स महेसिनो ॥ १८ ॥ सीवला च सुरामा च अहेसुं अग्गसाविका बोधि तस्स भगवतो कणिकारोति वुच्चति ॥ १९ ॥ सुप्पियो च समुद्दो च अहेसुं अग्गुपट्टका रम्मा चेव सुरम्मा च अहेसु अग्गुपट्टि का ॥२०॥ सो बुद्धो सद्विरतनं अहोसि नभमुग्गतो कञ्चनग्धिकसकासो दसहस्सिविरोचति ॥ २१ ॥ सो पि बुद्धो असमसमो अतुलो अप्पटिपुग्गलो वस्ससतसहस्सानि लोके अट्ठासि चक्खुमा ॥ २२ ॥ विमलं पभं दस्सयित्वा पुप्फापेत्वाना सावके विलासेत्वा च समापत्तिया निव्वुतो सो ससावको ||२३||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १७।१६
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
तिस्सो
सिद्धत्यो मुनिवरो बुद्धो अनोमारामम्हि निव्वुतो तत्थेव सो थूपवरो चतुयोजन मुग्गतो ति ॥ २४ ॥
१८।१७ ]
सिद्धत्थस्स भगवतो वंसो सोळसमो ॥१६॥
१८ - तिस्सो ( १७ )
सिद्धत्थस्स अपरेन असमो अप्पटिपुग्गलो
अनन्तसीलो अमितयसो तिस्सो लोकग्गनायको ॥१॥ तं अन्धकारं विधमित्वा ओभासेत्वा सदेवकं अनुकम्पको महावीरो लोके उप्पज्जि चक्खुमा ॥२॥ तस्सापि अतुला इद्धि अतुलसीलसमाधी च सब्बत्थ पारमिं गन्त्वा धम्मचक्कं पवत्तयि || ३ || सो बुद्धो दससहस्सम्हि विञ्ञापेसि गिरं सुचि कोटिसतसहस्सानि समिसु पठमे धम्मदेसने ॥ ४ ॥ दुतिये नवुतिकोटीनं तितिये सट्टकोटियो बन्धना सो विमोचेसि सम्पत्ते नरमरू तदा ||५|| सन्निपाता तो आसुं तिस्से लोकनायके खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ खीणासवसहस्सानं पठमो आसि समागमो नवुतिसत सहस्सानं दुतियो आसि समागमो असी तिसतसहस्सानं ततियो आसि समागमो खीणासवानं विमलानं पुम्फितानं विमुत्तिया ॥८॥ अहं तेन समयेन सुजातो नाम खत्तियो महाभोगं छड्डयित्वा पब्बजि इसि - पब्वज्जं ॥ ९ ॥ मपि पब्बजिते सन्ते उप्पज्जि लोकनायको बुद्धोति सद्दं सुत्वान पीति मे उपपज्जथ ॥ १०॥ दिब्बं मन्दारवं पुप्फं पदुमं पारिछत्तकं उभो हत्थेहि पगह धुनमानो उपागमं ॥ ११ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥७॥
[ ५३
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
बुद्धवंसो
चतुवण्णपरिवृतं तिस्सं लोकग्गनायकं
तं अहं पुप्फं गहेत्वान मत्थके धारयि जिनं ॥ १२ ॥ सो पि मं बुद्धो व्याकासि जनमज्झे निसीदिय द्वे नवते इतो कप्पे अयं बुद्धो भविस्सति ॥ १३॥ पधानं पदहित्वान पे..... (४।१३)
पे.
५४ ]
हेस्साम सम्मुखा इमं ॥ १४ ॥
।। १५ ।।
तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्टासि दसपारमिपूरिया खेमकं नाम नगरं जनसन्धो नाम खत्तियो पदुमा नाम जनिका तिस्सस्स च महेसिनो ॥ १६ ॥ सत्तवस्ससहस्सानि अगारं अज्झ सोषवसि गुहासेल - नारी - निसभा तयो पासादमुत्तमा ।।१७।। समतिससहस्सानि नारियो समलङ्कता सुभद्दा नाम सा नारी आनन्दो नाम अजो ॥१८॥ निमित्ते चतुरो दिस्वा अस्सयानेन निक्खमि अनूनकं अट्ठमासं पधानं पदहि जिनो ॥ १९ ॥ ब्रह्मना याचितो सन्तो तिस्सो लोकग्गनायको वत्ति चक्कं महावीरो यसवतियं उत्तमे ||२०|| ब्रह्मदेवो उदयो च अहेसुं अग्गसावका समङगो नामुपट्टाको तिस्सस्स च महेसिनो ॥२१॥ फुस्सा चैव सुदत्ता च अहेसुं अग्गसावका वोधि तस्स भगवतो असनो ति पबुन्चति ॥ २२ ॥ सम्वलो च सिरि चेव अहेसुं अग्गुपट्टका किस्सागोतमी उपसेना अहेसुं अग्गुपट्टिका ॥२३॥ सो पि बुद्धो सट्टरतनो आहु उच्चतरेन जिनो अनुपमो असदिसो हिमवाविया दिस्सति ॥ २४ ॥ तस्सापि अतुलतेजस्स आयु आसि अनुत्तरो वस्स सतसहस्सानि लोके अट्ठासि चक्खुमा ॥ २५ ॥ उत्तमं पवरं से अनुभोत्वा महायसं जलित्वा अग्गिखन्दो व निब्बुतो सो ससावको ॥ २६ ॥ वलाहको व अनिलेन सुटियेन विय उसवो अन्धकारो व दीपेन निब्बुतो सो ससावको ॥२७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १८/१७
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
१९।१८ ]
फुस्सो तिस्सो जिनवरो बुद्धो नन्दारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो तीणियोजनमुस्सितो ति ॥२८॥
रिस्सस्स भगवतो बंसो सत्तरसमो॥१७॥
१६-फुस्सो (१८) तत्थेव मण्डकथम्हि आहु सत्था अनुत्तरो अनुपमो असमसमो फुस्सो लोकग्गनायको ॥१॥ सो पि सब्बं तमं हत्वा विजटेत्वा महाजट सदेवकं तप्पयन्तो अभिवस्सि अमतम्वुया ॥२॥ धम्मचक्कप्पवत्तेन्ते फुस्से नक्खत्तमङगले कोटिसतसहस्सानं पठमाभि समयो अहु ॥३॥ नवुति सत सहस्सानं दुतियाभिसमयो अहु असीतिसतसहस्सानं तितियाभिसमयो अहु ॥४॥ सन्निपाता तयो आसु फुस्सस्सपि महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥५॥ सट्ठिसतसहस्सानं पठमो आसि समागमो पञ्जाससतसहस्सानं दुतियो आसि समागमो ॥६॥ चत्तरिसं सतसहस्सानं तितियो आसि समागमो अनुपादा विमुत्तानं वोच्छिन्नं पटिसन्धिनं ॥७॥ अहं तेन समयेन विजितवी नाम खत्तियो छड्डुयित्वान महारज्जं पब्बजिं तस्स संतिके ॥८॥ सो पि मं बुद्धो व्याकासि फुस्सो लोकग्गनायको इतो द्वे नवुते कप्पे अयं बुद्धो भविस्सति ॥९॥ पघानं पदहित्वान. . . . . . . . . . (४।१३) . . . . . पे. . . . हेस्साम सम्मुखा इमं ॥१०॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासिं दसमपारमिपूरिया ॥११॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
५६ ]
बुद्धवंसो
सुत्तन्तं विनयं चापि नवगं मृत्युसासनं सब्बं परियापुणित्वान सोर्भाय जिनसासनं ॥ १२ ॥ तत्थप्पमत्तो विहरन्तो ब्रह्मं भावेत्वा भावनं अभिज्ञासु पारमिं गन्त्वा ब्रह्मलोके अगच्छहं ॥१३॥ कासिकं नाम नगरं जयसेनो नाम खत्तियो सिरिमा नाम जनिका फुस्सस्सपि महेसिनो ॥ १४ ॥ छब्बस्ससहस्सानं अगारं अज्झ सो वसि गरुळा-हंसा-सुवण्णभरा तयो पासादमुत्तमा ॥ १५ ॥ तेवीसतिसहस्सनि नारियो समलङकता किसागोतमी नाम नारी आनन्दो नाम अत्रजो ॥१६॥ निमित्ते चातुरो दिस्वा हत्थियानेन निक्खमि छमासं पधानं चारं अचरि पुरिसुत्तमो ॥१७॥ ब्रह्मना याचितो संतो फुस्सो लोकग्गनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ||१८|| सुखितो धम्मसेनो च अहेसुं अग्गसावका सम्भियो नामुपट्ठाको फुस्सस्स च महेसिनो ॥ १९ ॥ चाला च उपचाला च अहेसुं अग्गसाविका बोधि तस्स भगवतो आमण्डो ति पवुच्चति ||२०|| धनञ्जयो विसाखो च अहेसुं अग्गुपटुका पदुमा चैव नागा च अहेसुं अग्गुपट्टिका ॥ २१॥ अट्टपञ्ञासरतनं सो पि अच्चुगतो मुनि सोभति सतरंसि व उळुराजा व पूरितो ॥२२॥ नवति वस्ससहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनत वहुं ॥२३॥ ओवादेत्वा बहू सत्ते सन्तारेत्वा महाजने सो पि सत्था अतुलयसो निब्बुतो सो ससावको ||२४|| फुस्सो जिनवरो सत्या सोनारामम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥ २५ ॥ फुस्सस्स भगवतो वंसो अठ्ठारसमो ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १९।१८
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
[ ५७
२०।१९ ]
विपस्सि
२०–विपस्सि ( १६) फुस्सस्स च अपरेन सम्बुद्धो द्विपदुत्तमो विपस्सी नाम नामेन लोके उप्पजि चक्खुमा ॥१॥ अबिज्जं सब्बं पदालेत्वा पत्तो सम्बोधिं उत्तम धम्मचक्कं पवत्तेतु पक्कामि बन्धुमति पुरं ॥२॥ धम्मचक्कं पवत्तेत्वा उभो बोधेसि नायको गणनाय न वत्तबो पठमाभिसमयो अहु ॥३॥ पुनापरं अमितयसो तत्थ सच्चं पकासयि चतु रासीतिसहस्सानं दुतियाभिसमयो अहु ॥४॥ चतुरासितिसहस्सानि सम्बुद्धं अनुपब्बर्जु तेसं आरामपत्तानं धम्म देसेसि चक्खुमा ॥५॥ सब्बाकारेन भासतो सुत्वा उपनिसा जिनो तेपि धम्मं वरं गन्त्वा ततियाभिसमयो अहु ॥६॥ सन्निपाता तयो आसु विपस्सिस्स महेसिनो खीणासवानं विमलानं संतचित्तानं तादिनं ॥७॥ अट्टसटि सहस्सानं पठभो आसि समागमो भिक्खुसतसहस्सानं दुतियो आसि समागमो ॥८॥ असीतिभिक्खुसहस्सानं ततियो आसि समागमो तत्थ भिक्खुगणमज्झे सम्बुद्धो अतिरोचति ॥९॥ अहं तेन समयेन नागराजा महिद्धिको अतुलो नाम नामेन पुञ्जवन्तो जुतिन्धरो ॥१०॥ नेकानं नागकोटीनं परिवारत्वानहं तदा . वज्जन्तो दिब्बतुरियहि लोकजेट्र उपामि ॥११॥ उपसंकमित्वा सम्बुद्धं विपस्सिं लोकनायकं मणिमुत्तरतनखचित्तं सब्बाभरणभूसित निमन्तेत्वा धम्मराजस्स सुवण्णं पिट्ठ अदासहं ॥१२॥ सो पि मं बुद्धो व्याकासि सङ्घमज्झेनिसीदिय इतो एकनवते कप्पे अयं बुद्धो भविस्सति ॥१३॥ अह कपिलव्हये रम्मे निक्खमित्वा तथागतो पधानं पदहित्वान कत्वा दुल्करकारियं ॥१४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
बुद्धवंसो
अजपालरुक्खमूलम्हि निसीदित्वा तथागतो तथा पायासं पग्गय्ह नेरञ्जरं उपेहिति ॥ १५ ॥ नेरञ्जराय तीरम्हि पायासं असति जिनो पटियत्तवरमग्गेन बोधिमूलं उपेहिति ॥ १६ ॥ ततो पदक्खिणं कत्वा बोधिमण्डं अनुत्तरं अस्सत्थमूले सम्वोधि बुज्झिस्सति महायसो ॥१७॥ इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥ १८ ॥ अनासवा वीतरागा सन्तचित्ता समाहिता कोलितो उपतिस्सो च अग्गा हेस्सन्ति सावका ॥ १९ ॥ आनन्दो नामुपट्ठाको उपस्सिति मं जिन
खेमा उप्पलवण्णा च अग्गा हेस्सन्ति साविका ॥ २० ॥ अनासवा वीतरागा सन्तचित्ता समाहिता बोधि तस्स भगवतो अस्सत्थो ति पवुच्चति ॥२१॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्टासि दसपारमिपूरिया ॥२२॥ नगरं बन्धुमती नाम बन्धुमो नाम खत्तियो माता बन्धुमती नाम विपस्सिस्स महेसिनो ॥२३॥ अट्ठवस्ससहस्सानि अगारं अज्झ सो वसि
५८ ]
नन्दो सुनन्दो सिरिमा तयो पासादमुत्तमा ||२४|| तिचत्तारि सहस्सानि नारियो समलङ्कता सुतना नाम सा नारी संवट्ठक्खन्दो नाम जो ॥ २५ ॥ निमित्तं चतुरो दिस्वा रथयानेन निक्खमि
अनून अट्ठमासानि पधानं पदहि जिनो ॥ २६॥ ब्रह्मना याचितो सन्तो विपस्सी लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥२७॥ खन्धो च तिस्सो नाम च अहेसुं अग्गसावका असोको नामुपट्ठाको विपस्सिस्स महेसिनो ॥२८॥ चन्दा च चन्दमित्ता च अहेसुं अग्गसाविका बोधि तस्स भगवतो पाटलीति पवुच्चति ॥ २९ ॥ पुनब्बसुमित्तो नागो च अहेसुं अग्गुपट्टका सिरिमा उत्तरा चेव अहेसुं अग्गुपट्टिका ॥ ३० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २०१९
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
२०२० ]
सिखि
[ ५९
असीतिहत्थमुबेब्धो विपस्सी लोकनायको पभा निधावति तस्स समन्ता सत्तयोजने ॥३१। असीति वस्ससहस्सानि आयु बुद्धस्स तावदे तावता तित्थमानो सो तारेसि जनतं बहुं ॥३२॥ बहु देवमनुस्सानं बन्धनं परियोचयि नग्गा मग्गज च आचिक्खि अवसेसपुथुज्जने ॥३३।। आलोकं दस्सयित्वान देसित्वा अमतं पदं जलित्वा अग्गिक्खन्धो व निब्बतो सो ससावको ॥३४॥ इद्धिवरं पुञवरं लक्खणञ् चतुभूमिकं सब्बं समन्तरहितं ननु रित्ता सब्बसखारा ॥३॥ विपस्सी जिनवरो धारो सुमित्तारामम्हि निब्बुतो तत्थेव तस्स थूपवरो सत्तयोजनमुस्सितोति ॥३६॥
विपस्सिस्स भगवतो बसो एकनवीसतिमो ॥१९॥
२१ --सिखि (२०)
विपस्सिस्स अपरेन सम्बुद्धो द्विपदुत्तमो सिखिसव्हयो नाम जिनो असमो अप्पटिपुग्गलो ॥१॥ मारसेनं पमहित्वा पत्तो सम्वोधि उत्तम धम्मचक्कं पवत्तैसि अनुकम्पाय पाणिनं ॥२॥ धम्मचक्कप्पवत्तेन्ते सिखिम्हि जिनपुङगवे कोटिसतसहस्सानं पठमाभिसमयो अहु ॥३॥ अपर पि धम्म देसेन्ते गणसेठे नरूत्तमे नवुतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥४॥ यमकं पाटिहीरज च दस्सयन्ते सदेवके असीतिकोटिसहस्सानं ततियाभिसमयो अहु ॥५॥ सन्निपाता तयो आसु सिखिस्सापि महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
६० ]
बुद्धवंसो
भिक्खुसतसहस्सानं पठमो आसि समागमो असीतिभिक्खुसहस्सानं दुतियो आसि समागमो ||७|| सत्ततिभिक्खु सहस्सानं तितियों आसि समागमो । अनुपलित्तो पदुमं व तोयम्हि सम्पवद्धितं ॥८॥ अहं तेन समयेन अरिन्दगो नाम खत्तियो सम्बुद्धपमुखं सघं अन्नपानेन तप्पयि ॥९॥ बहुं दुस्सवरं दत्वा दुस्सकोटि अनप्पकं अलंकतं हत्थियान सम्बुद्धस्स अदासहं ॥ १० ॥ हत्थियानं निम्मिनित्वा कप्पियं उपनामयि पूरयिं मानसं मय्हं निच्चं दव्हं उपट्ठितं ॥ ११ ॥ सो पि मे बुद्धो व्याकासि लोकग्गनायको एकतिसे इतो कप्पे अयं बुद्धो भविस्सति ॥१२॥ अहु कपिलव्हये रम्मे. पे..... . [ २०११४ ]
[ २१।२०
पे.. हेस्साम सम्मुखा इमं [४।१३ ] ॥१३॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्ठासि दसपारमिपूरिया ॥ १४॥ नगरं अरुणवती नाम अरूणो नाम खत्तियो भावती नाम जनिका सिखिस्स च महेसिनो ॥ १५॥ सत्तवस्ससहस्सानि अगारं अज्झ सो वसि सुचन्दो गिरि वहनो तयो पासादमुत्तमा ॥ १६ ॥ चतुवीसतिसहस्सानि नारियो समलङ्कता सब्बकामा नाम नारी अतुलो नाम अत्रजो ॥१७॥ निमित्तं चतुरो दिस्वा हत्थियानेन निक्खमि अट्टमासं पधानचारं अचरि पुरिसुत्तमो ॥१८॥ ब्रह्मना याचितो सन्तो सिखी लोकग्गनायको वत्ति चक्कं महावीरो मिगादये नरुत्तमो ॥ १९ ॥ अभिभू सम्भवो नाम अहेसुं अग्गसावका खेमङ्करो उपट्ठाको सिखिस्स पि महेसिनो ॥२०॥ अखिला चेव पदुमा च अहेसुं अग्गसाविका बोधि तस्स भगवतो पुण्डरीको ति वुच्चति ॥२१॥ सिरिवड्ढो च चन्दो च अहेसुं अग्गुपट्ठका चित्ता चेव सुगुत्ता च अहेसुं अग्गुपट्टिका ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
२२।२१ ]
वेस्सभू
उच्चतरेन सो बुद्धो सत्ततिहत्यमुग्गतो कञ्चनग्विकसकासो द्वत्तिसवरलक्खणो ॥ २३ ॥ तस्सापि व्यामप्पभा काया दिवा रति निरंतरं दिसो दिसं निच्छरन्ति तीणियोजनसो पभा ||२४|| सत्ततिवस्स सहस्सानि आयु तस्स महेसिनो तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २५ ॥ धम्ममेघो पवस्सेत्वा तेमयित्वा सदेवके खेमं तं पापयित्वान निब्बुतो सो ससावको ॥ २६ ॥ अनुव्यञ्जनासम्पन्नं द्वत्तिसवरलक्खनं
सब्बं समन्तरहितं ननु रित्ता सब्बसङखरा ||२७|| सिखी मुनिवरो बुद्धो दुस्सारामम्हि निब्बुतो तत्थेव तस्स थूपवरो तीणियोजनमुग्गतोति ॥२८॥
सिखिस्स भगवतो वंसो वीसतिमो ॥२०॥
२२ – वेस्सभू ( २१ )
तत्थेव मण्डकप्पम्हि असमो अप्पटिपुग्गलो वेस्सभु नाम नामेन लोके उप्पज्जि सो जिनो ॥ १॥ आदित्तं ति च रागग्गितण्हानं विजितं सदा नागो व बन्धनं छेत्वा पत्तो सम्बोधि उत्तमं ॥२॥ धम्मचक्कप्पवत्तेन्ते वेसभू लोकनायको असीतिकोटिसहस्सानं पठमाभिसमयो अहु || ३ || पक्कन्ते चारिकं रट्ठ े लोकजेट्ठ े नरासभे सत्ततिकोटिसहस्सानं दुतियाभिसमयो अहु ॥ ४ ॥ महादिट्ठि विनोदेन्तो पाटिहीरं करोति सो समागता नरमरू दससहस्सी सदेवके महा - अच्छरियं दिस्वा अब्भुतं लोमहंसनं देवा चेव मनुस्सा च बुज्झरे सद्विकोटिया ॥ ६ ॥ सन्निपाता तयो आसुं वेस्सभुस्स महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥७॥
11411
1.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ६१
www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
६२ ]
बुद्धवंसो
[ २२।२१
असीति भिक्खुसहस्सानं पठमो आसि समागमो सत्ततिभिक्खुसहस्सानं दुतियो आसि समागमो ॥८॥ सट्ठि भिक्खुसहस्सानं ततियो आसि समागमो जरादिभयचित्तानं ओरसानं महेसिनं ॥९॥ तस्स बुद्धस्स असमस्स चक्कं वत्तयिं उत्तम सुत्वान पनीतं धम्म पब्बज्जं अभिरोचयि ॥१०॥ अहं तेन समयेन सुदस्सनो नाम खत्तियो अन्नपानेन वत्थेन ससघं जिनं पूजयि ॥११॥ महादानं पवत्तत्वा रत्ति दिवं अतन्दितो पब्बज्जं गुणसम्पन्नं पब्बजि निजसन्तिके ॥१२।। आचारगुणसम्पन्नो वत्तसीलसमाहितो सब्बञ्जतं गवेसन्तो रमामि जिनसासने ॥१३॥ सद्धा पीति उपगन्त्वा बुद्धं वदामि सत्थर पीति उप्पज्जति मय्हं बोधिया येव कारणा ॥१४॥ अनिवत्तमानसं गत्वा सम्बोधो एतद अव्रावि एकतिसे इतो कप्पे अयं बुद्धो भविस्सति ॥१५॥ अहु कपिलवो रम्मे. . . . . . . . . (२०१४) . . . . . पे. . . . . हेस्साम सम्मुखा इमं (iv.13) १६॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादर्यि उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१७॥ अनोमं नाम नगरं सुपतितो नाम खत्तियो माता यसवती नाम वेस्सभुस्स महेसिनो ॥१८॥ छब्बस्ससहस्सानं अगारं अज्झ सो वसि रूचि-सु रुचि-वड्डना तयो पासादमुत्तमा ॥१९॥ अनूनतिससहस्सानि नारियो समलङकता सुचित्ता नाम सा नारी सुपबुद्धो नाम अत्रजो ॥२०॥ निमित्त चतुरो दिस्वा सिविकायानाभिनिक्खमि छमासं पधानचारं अचरि पुरिसुत्तमो ॥२१॥ ब्रह्मना याचितो सन्तो वेस्सभ लोकनायको वत्ति चक्कं महावीरो अरुणारामे नरुत्तमे ॥२२॥ सोणो च उत्तरो चेव अहेसु अग्गसावका उपसन्तो नामुपट्टाको वेस्सभुस्स महेसिनो ॥२३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
२३।२२ ]
ककुसन्धो
[ ६३
दामा चेव समाला च अहेसं अग्गसाविका बोधि तस्स भगवतो महासालो ति वुच्चति ॥२४॥ सोटिको चेव रम्मो च अहेसुं अग्गुपट्ठका गोतमी च सिरिमा च अहेसुं अग्गुपट्टिका ॥२५॥ सट्ठिरतनं-उब्बेधो हेमयूपसमुपमो काया निच्छरति रंसि रत्ति व पब्बते सखी ॥२६॥ सट्टि वस्ससहस्सानि आयु विज्जति तावदे तावता तिमानो सो तारेसि जनतं बहुं ॥२७।। धम्मं वित्थारिकं कत्वा विभजित्वा महाजनं धम्मनावं ठपेत्वान निब्बुतो सो ससावको ॥२८।। दस्सनेयं महाजनं विहारं चिरियापथं सब्बं समन्तरहितं ननु रित्ता सव्वसङखरा ॥२९।। वेस्सभू जिनवरो सत्था खेमाराम्हि निब्बुतो धातुविट्ठारिकं आसि तेसु तेसु पदेसतो ति ॥३०॥
वेस्सभुस्स भगवतो वंसो एकवीसतिमो ॥२१॥
२३-ककुसन्धो ( २२ ) वेस्सभुस्स अपरेन सम्बुद्धो द्विपदुत्तमो ककुसन्धो नाम नामेन अप्पमेय्यो दुरासदो ॥१॥ उग्घाटेत्वा सब्बभवं चरिया-पारमिङ्गतो सीहो व पञ्चरं भेत्वा यत्तो सम्बोधि उत्तमं ॥२॥ धम्मचक्कप्पवत्तेन्ते ककुसन्धे लोकनायके चत्तारीसं कोटिसहस्सानं पठमाभिसमयो अहु ॥३॥ अत्तलिक्खम्हि आकासे यमकं कत्वा विकुब्बनं तिसकोटिसहस्सानं बोधेसि देवमानुसे ॥४॥ नरदेवस्स यक्खस्स चतुसच्चप्पकासने धम्माभिसमयो तस्स गणनातो असङखेय्यो ॥५।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
६४ ]
बुद्धवंसो
[२३।२२
ककुसन्धस्स भगवतो एको आसि समागमो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥६॥ चत्तालीससहस्सानं तदा आसि समागमो दन्तभूमि अनुप्पत्तानं आसवादि-गणक्खया ॥७॥ अहं तेन समयेन खेमो नामासि खत्तियो तथागते जिनपुत्ते दानं दत्वा अनप्पकं ॥८॥ पत्ता च चीवरं दत्वा अञ्जनं मधुलट्टिकं इमे तं पत्थितं सव्वं पटियादेमि वरं वरं ॥९॥ सो पि मं मुनि व्याकासि ककुसन्धो विनायको इमम्हि भद्दके कप्पे अयं बुद्धो भविस्सति ॥१०॥ अहु कपिलव्हये रम्मे . . . . . . पे. . . . (२०१४) . . . . पे. . . . हेस्साम सम्मुखा इमं ॥११॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१२॥ नगरं खेमवती नाम खेमो नाम सहं तदा सब्बञ्जुतं गवेसन्तो पवजि तस्स सन्तिके ॥१३॥ ब्राह्मणो अग्गिदत्तो च आसि बुद्धस्स सो पिता विसाखा नाम जनिका ककुसन्धस्स महेसिनो ॥१४॥ वसि तत्थ खेमपुरे सम्बुद्धस्स महाकुलं नरानं पवरं सेट्ठ जातिमन्तं महायसं ॥१५॥ चतुवस्ससहस्सनि अगारं अज्झ सो वसि रुचि-सुरुचि-वड्ढणा तयो पासादमुत्तमा ॥१६॥ समतिससहस्सानि नारियो समलडकता विरोचमाना नाम नारी उत्तरो नाम अत्रजो ॥१७।। निमित्त चतुरो दिस्वा रथयानेन निक्खमि अनूनकं अट्ठमासं पधानं पदहि जिनो ॥१८॥ वह्मना याचितो सन्तो ककुसन्धो लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥१९॥ विधुरो सञ्जीवो नाम च अहेसु अग्गसावका बुद्धिजो नामुपट्ठाको ककुसन्धस्स सत्थुनो ॥२०॥ समा च कम्पनामा च अहेसं अग्गसावका वोधितस्स भगवतो सिरासो ति पवुच्चति ॥२१॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________
२४।२३ ]
कोणागमनो
[ ६५
अच्चुतो च समनो च अहेसुं अग्गुपट्टका नन्दा चेव सुनन्दा च अहेसुं अग्गपट्टिका ॥२२॥ चत्तरारीसरतनानि अच्चुगतो महामुनि कनकप्पभा निच्छरन्ति समत्ता द्वादसयोजनं ॥२३॥ चत्तारिसवससहस्सानि आयु तस्स महेसिनो तवता तिट्ठमानो तारेसि जनतं वहुं ॥२४॥ धम्मापणं पसारेत्वा नरनारिनं सदेवके नदित्वा सालनादञ्च निव्वुतो सो ससावको ॥२५।। अट्टङगवचनसम्पन्नो अच्छिद्दानि निरन्तरं सव्वं समन्तरहितं ननु रित्ता सव्वसङखाटा ॥२६॥ ककुसन्धो जिनवरो खेमारामम्हि निव्वुतो तत्थेव तस्स थूपवरो गावुतनभमुग्गतो ति ॥२७॥
ककुसन्धस्स भगवतो वंसो द्वावीसतिमो ॥२२॥
२४—कोणागमनो ( २३ ) ककुसन्धस्स अपरेन सम्बुद्धो द्विपदुत्तमो कोणागमनो नाम जिनो लोकजेट्ठो नरासभो ॥१॥ दसधम्मे परयित्वान कन्तारं समतिक्कमि पवाहिय मलं सब्बं पत्तो सम्बोधिं उत्तमं ॥२॥ धम्मचक्कप्पवत्तेन्ते कोणागमने नायके तिसकोटिसहस्सानं पठमाभिसमयो अहु ॥३॥ पाटिहीरं करोन्ते च परवादप्पमद्दने वीसतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥४॥ ततो विकुब्बनं कत्वा जिनो देवपुरं गतो वसति तत्थ सम्बुद्धो सिलायं पण्डुकम्बले ॥५।। पकरणे सत्त देसेन्तो वस्सं वसति सो मुनि दसकोटिसहस्सानं तितियाभिसमयो अहु ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________
६६ ]
बुद्धवंसो
तस्सापि देवदेवस्स एको आसि समागमो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥७॥ तिसभिक्खुसहस्सानं तदा आसि समागमो ॥ अतिक्कन्त - चतुरोघानं भिज्जितानञ्च मच्वया ॥८॥ अहं तेन समयेन पब्बतो नाम खत्तियो मित्तामच्चेहि सम्पन्नो अनन्तबलवाहनो ॥ ९॥ सम्बुद्धदस्सनं गन्त्वा सुत्वा धम्मं अनुत्तरं निमन्तेत्वा सजिनं सघं दानं दत्वा यथिच्छकं ॥ १० ॥ पटुन्न चीनपट्टञ्च कोयेय्यं कम्वलं पिच सोवण्णपादुकञ्चेव अदासि सत्थुसावके ॥ ११ ॥ सोपमं मुनि व्याकासि सङघमज्झे निसीदिय इमस्मि भद्दके कप्पे अयं बुद्धो भविस्सति ॥ १२ ॥ अहु कपिलव्हये रम्मे. पे.... (20188).
(४११३)
पे.
तस्सापि वचनं सुत्वा भिय्यो चित्तं पसादयि उत्तरिवतं अधिट्टासि दसपारमिपूरिया ॥१४॥ सब्बञ्जतं गवेसन्तो दानं दत्वा नरुत्तमे ओहायाहं महारज्जं पब्बजि तस्स सन्तिके ॥ १५ ॥ नगरं सोभवती नाम सोभो नामासि खत्तियो वसति तत्थ नगरे सम्बुद्धस्स महाकुलं ॥१६॥ ब्राह्मणो यञ्ञ्ञदत्तो च आसि बुद्धस्स सो पिता उत्तरा नाम जनिका कोणागमनस्स सत्थुनो ॥ १७ ॥ तीणिवस्ससहस्सानि अगारं अज्झ सो वसि तुसिता - संतुसिता-सन्तुट्ठा तयो पासादमुत्तमा ॥ १८ ॥ अनूनसोळससहस्सानि नारियो समलङकता रुचिगत्ता नाम नारी सत्थवाहो नाम अत्रजो ॥ १९ ॥ निमित्ते चतुरो दिस्वा हत्थियानेन निक्खमि छमासं पधानचारं अचरि परिसुत्तमो ॥ २०॥ ब्रह्मना याचितो सन्तो कोणागमनो नायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥२१॥ भीय्यो सो उत्तरो नाम अहेसुं अग्गसावका सोत्थिजो नामुपट्टाको कोणागमनस्स सत्थुनो ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २४॥२३
www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________
२५।२४ ]
कस्सपो
[ ६७
समुद्दा च उत्तरा चेव अहेसु अग्गसाविका बोधि तस्स भगवतो उदम्वरो ति वुच्चति ॥२३॥ उग्गो च सोमदेवो च अहेसु अग्गुपट्ठका सीवला चेव सामा च अहेसु अग्गुपट्ठिका ॥२४॥ उच्चतरेन स बुद्धो तिसहत्थसमुग्गतो उक्का मुक्खे यथा कम्बु एवं रसीहि मणडितो ॥२५॥ तिस्सवस्ससहसानि आयु बुद्धस्स तावदे। तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥२६॥ धम्मचेति समुस्सित्वा धम्मदुस्सविभूसितं धम्मपुप्फगुळ कत्वा निब्बुतो सो ससावको ॥२७॥ महाविलासो तस्स जनो सिरिधम्मप्पकासनो सब्बं समन्तरहितं ननु रित्ता सब्बसखारा ॥२८॥ कोणागमनो सम्बुद्धो पब्बतारामम्हि निब्बुतो । धातु वित्थारिकं आसि तेसु तेसु पदेसतो ति ॥२९॥
कोणागमनस्स भगवतो वंसो तेवीसमो ॥२३॥
२५–कस्सपो ( २४ ) कोणागमनस्स अपरेन सम्बुद्धो द्विपदुत्तमो कस्सपो नाम नामेन धम्मराजा पभङकरो ॥१॥ सञ्छडित कुलमूलं बहनं पानभोजनं दत्वान याचके दानं पूरयित्वान मानसं उसभो व आलकं भेत्वा पत्तो सम्बोधिं उत्तमं ॥२॥ . धम्मचक्कप्पवत्तन्ते कस्सपे लोकनायके ॥ वीसतिकोटिसहस्सानं पठमाभिसमयो अहु ॥३॥ चतुमासं यदा बुद्धो लोके चरति चारिकं दसकोटिसहस्सानं दुतियाभिसमयो अहु ॥४॥ यमकं विकुब्बनं कत्वा आणधातुं पकित्तयि पञ्चकोटिसहस्सानं तितियाभिसमयो अहु ॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________
६८ ]
बुद्धवंसो
[ २५।२४
सुधम्म - देवपुरे रम्मे तथा धम्म पकासयि तीणिकोटिसहस्सानं देवानं बोधयि जिनो ॥६॥ नरदेवस्स यक्खस्स अपरे धम्मदेसने एतेसानं अभिसमया गणनातो असङक्खेय्या ॥७॥ तस्सापि देवदस्स एको आसि समागमो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥८॥ वीसतिभिक्खुसहस्सानं तदा आसि समागमो अभिक्कन्तभगवन्तानं हिरिसीलेन तादिनं ॥९॥ अहं तदा भाणवको जोतिपालो ति विस्सूतो अज्झायको मन्तधरो तिण्णं वेदान पारगू ॥१०॥ लक्खणे इतिहासे च सद्धमे पारमिङगतो भुम्मन्तलिक्खे कुसलो कतविज्जो अनावयो ॥११॥ कस्सपस्स भगवतो घाटिकारो नामुपट्टको । सगारवो सप्पतिस्सो निब्बुतो तितिये फले ॥१२॥ आदाय मं घटिकरो उपगञ्छि कस्सपं जिनं तस्स धम्मं सुणित्वान पब्बजि तस्स सन्तिके ॥१३॥ आरद्धविरियो हुत्वा वत्तावत्तेसु कोविदो न क्वाचि परिहायामि पूरेमि जिनसासनं ॥१४॥ यावता वुद्धभणित्तं नवगं सत्थुसासनं सब्बं परियापुणित्वान सोभयं जिनसासनं ॥१५॥ मम अच्छरियं दिस्वा सो पि बुद्धो वियाकरि इमम्हि भद्दके कप्पे अयं बुद्धो भविस्सति ॥१६॥ अह कपिलव्हये रम्मे निक्खमित्वा तथागतो पधानं पदहित्वान कत्वान दुक्करकारियं • . . . . . . . . . . . . . . (४।१३) ॥१७॥ अजपालरुक्खमूले निसीदित्वा तथागतो तत्य पायासं पग्गय्हं नेरञ्जरं उपेहिति ॥१८॥ नरञ्जराय तीरम्हि पायासं परिभुजिया पठियत्तवरमग्गेन बोधिमूलं उपेहिति ॥१९॥ ततो पदक्खिणं कत्वा बोधिमण्डं नरुत्तमो अपराजितनीयट्ठाने बोधिपल्लङकमुत्तमे ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________
२५।२४ ]
कस्सपो
[६९
पल्लङकेन निसीदित्वा बुज्झिस्सति महायसो इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥२१॥ अनासवा वीतरागा सन्तचित्ता समाहिता कोलितो उपतिस्सो च अग्गा हेस्सन्ति सावका ॥२२॥ आनन्दो नामुपट्टाको उपद्रिस्सति तं जिनं खेमा उप्पलवन्ना च अग्गा हेसन्ति सावका ॥२३॥ अनासवा सन्तचित्ता वीतरागा समाहिता । बोधि तस्स भगवतो अस्सत्थोति पवुच्चति ॥२४॥ चित्तो च हत्थाळ्वको अग्गाहेस्सन्तुपट्ठका नन्दमाता च उत्तरा अग्गा हेस्सन्तुपट्टिका ॥२५॥ इदं सुत्वान वचनं असमस्स महेसिनो आमोदिता नरमरू बुद्ध-बीजङकुरो अयं ॥२६॥ उक्कुत्थि सद्दा पवत्तन्ति अप्पोठेन्ति हस्सन्ति च कतंजली नमस्सन्ति दससहस्सी सदेवका ॥२७॥ यदिमस्स लोकनाथस्स विरज्झिस्सं सासनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥२८॥ यथा मनुस्सा नदि तरन्ता पटितित्थं विरज्झिय हेट्ठा तित्थे गहेत्वान उत्तरन्ति महानदि ॥२९॥ एवं एव मयं सब्बे यदि मुञ्चामिमं जिनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥३०॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिटासिं दसपारमिपूरिया ॥३१॥ एवं अहं संसरेत्वा परिवज्जन्तो अनाचारं दुक्करञ्च कतं मय्हं बोधिया येव कारणा ॥३२॥ नगरं वाराणसी नाम किकि नामासि खत्तियो वसति तत्थ नगरे सम्बुद्धस्स महाकुलं ॥३३॥ ब्राह्मणो ब्रह्मदत्तो च आसि बुद्धस्स सो पिता धनवती नाम जनिका कस्सपस्स महेसिनो ॥३४॥ दुवे वस्ससहस्सानि अगारं अज्झ सो वसि हंसो यसो सिरिनन्दो तयो पासादमुत्तमा ॥३५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________
बुद्धवंसो
तिसोळस्स
सहस्सानि नारियो समलङकता
सुनन्दा नाम सा नारी विजितसेनो नाम अजो ||३६|| निमित्ते चतुरो दिवा पासादेनभिनिक्खसि । सत्ताहं पधानचारं अचरि पुरिसुत्तमो ॥३७॥ ब्रह्मना याचितो संतो कस्सपो लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥ ३८ ॥ तिस्सो च भारद्वाजो च अहेसुं अग्गसावका सब्बमितो उपट्टाको कस्सपस्स महेसिनो ॥ ३९ ॥ अनुळा च उरुवेळा च अहेसुं अग्गसाविका बोधि तस्स भगवतो निग्रोधोति पवुच्चति ॥४०॥ सुमङगलो घटिकारो च अहेसुं अग्गुपट्ठका विजितसेना च भद्दा च अहेसुं अग्गुपट्टिका ॥ ४१ ॥ उच्चतरेन सो बुद्धो वीसतिरतनमुग्गतो विज्जुलट्ठि व आकासे चन्दो व गहपूरितो ॥ ४२ ॥ वीसवस्ससहस्सानि आयु तस्स महेसिनो
तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥४३॥ धम्मतलाकं मापेत्वा सीलं दत्वा विलेपनं धम्मदुस्सं निवासेत्वा धम्ममालं विराजिय ॥ ४४ ॥ धम्मविमलं आदासं उपयित्वा महाजने
७० ]
-
केचि निब्बानं पत्येन्ता पस्सन्तु मे अलङकरं ||४५ || सीलकञ्चुकं दत्वान झानकवचवम्मिकं
धम्म चक्कं पूरपेत्वा दत्वा सन्नाहं उत्तमं ॥४६॥ सतिफलकं दत्वान तिखिणाणकुन्तिकं धम्म-खग्गवरं दत्वा सील - संसग्गमद्दनं ॥४७॥ तेविज्जाभूसं दत्वान आवेळं चतुरो फले छळभिञ्ञाभरणं दत्वा धम्मपुप्फपिलंधनं ॥४८॥ सद्धम्मपण्डरं छत्तं दत्वा पापनिवारणं
मापेत्वा अभयं पुप्फं निब्बुतो सो ससावको ॥४९॥ एसो हि सम्मासम्बुद्धो अप्पमेय्यो दुरासदो एसो हि धम्मरतनो स्वाख्यातो एहिपस्सिको ॥५०॥ एसो हि संघरतनो सुप्पटिपन्नो अनुत्तरो सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ॥ ५१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २५।२४
www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________
२६।२५ ]
गौतमो
महाकस्सपो जिनो सत्था सेतव्यारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो योजनुब्बेधमुग्गतो ति ॥५२॥
कस्सपस्स भगवतो वंसो चतुवीसतिमो ॥ २४ ॥
२६ – गौतमो (२५ )
अहं एतरहि बुद्धो गोतमो सक्यवड्ढनो पधानं पदहित्वान पत्तो सम्बोधि उत्तमं ॥ १ ॥ ब्रह्मना याचितो सन्तो धम्मचक्कं पवत्तयि अट्ठारसन्नं कोटीनं पठमाभिसमयो अहु ॥२॥ ततो परञ्च देसेन्ता नरदेवसमागमो गणनाय न वत्तब्बो दुतियाभिसमयो अहु ||३|| इधेवाहं एतरहि ओवादि मम अत्रजं गणनाय न वत्तब्बो ततियाभिसमयो अहु ॥४॥ एको व सन्निपातो मे सावकानं महेसिनं अड्ढतेळससतानं भिक्खुनासि समागमो ॥५॥ विरोचमानो विमलो भिक्खुसङ्घस्स मज्झतो ददामि पत्थितं सब्बं मणी व सब्बकामदो ॥ ६ ॥ फलं आकङ्खमानं भवच्छन्दजहेसिनं चतुसच्चं पकासेसि अनुकम्पाय पाणिनं ॥७॥ दसवीससहस्सानं धम्माभिसमयो अहु एकद्विन्नं अभिसमयो गणनातो असङ्खेय्यो ॥८॥ वित्थारिकं बहु इद्धं फीतं सफुल्लितं इध महं सक्यमुनिनो सासनं सुविसोधितं ॥ ९॥ अनासवा वीतरागा सन्तचित्ता समाहिता भिक्खू नेकसता सब्बे परिवारेन्ति मं सदा ॥ १०॥ इदानिये एतरहि जहन्ति मानुसं भवं अप्पत्तमानसा सेखा ते भिक्खु विञ्ञ गरहिता ॥ ११ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७१
www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________
७२]
बुद्धवंसो
[ २६२५
अरिपज्जसं थोमयन्ता सदा धम्मरता जना बुज्झिस्सन्ति सतिमन्तो संसारसरिता नरा ॥१२॥ नगरं कपिलवत्थु मे राजा सुद्धोदनो पिता महं जनेतिका माता माया देवी ति बुच्चति ॥१३॥ एकतिसवस्सानि अगारं अज्झहं वर्सि रामो सुरामो सुभतो तयो पासादमुत्तमा ॥१४॥ चत्तारीससहस्सानि नारियो समलङ्कता भद्दकच्चा नाम नारी राहुलो नाम अनाजो ॥१५॥ निमित्ते चतुरो दिस्वा अस्सयानेन निक्खमि छब्बस्सं पधानचारं अचरि दुष्करं अहं ॥१६॥ वाराणसी इसिषतने चक्कं पवत्तित मया अहं गोतमसम्बुद्धो सरणं सब्बपाणिनं ॥१७॥ कोलितो उपतिस्सो च द्वे भिक्खू अग्गसावका आनन्दो नामुपट्टाको सन्तिकावचरो मम ॥१८॥ खेमा उप्पलवण्णा च भिक्खुनी अग्गसाविका चित्तो च हत्थाळवको अग्गुपट्ठाकुपासका ॥१९॥ नन्दमाता च उत्तरा अग्गुपट्ठिकुपासिका अहं अस्समूलत्थम्हि पत्तो सम्बोधि उत्तम ॥२०॥ व्यामप्पभा सदा महं सोळसहत्थमुग्गतो अप्पं वस्ससतं आयु इदानेतरहि विज्जति ॥२१॥ तावता तिट्ठमानोहं तारेमि जनतं बहुं ठपयित्वान धम्मोक्कं पच्छिमजनबोधनं ॥२२॥ अहं पि न चिटस्सेव सद्धि सावकसङ्घतो इधेव परिनिब्बिस्सं अग्गि वाहार सखया ॥२३॥ तानि च अतुलतेजानि इमानि च दसबलानि अयञ्च गुणवरदेहो द्वत्तिस लक्खणाचितो ॥२४॥ असदिसा पभासेत्वा सतरंसी व चप्पभा सब्बा समन्तरहेस्सन्ति ननुरित्ता सब्बसकाराति ॥२५॥
गोतमस्स भगवतो वंसो पञ्चवीसतिमो ॥२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________
बुद्ध पकिण्णक्खण्डं
२७ – बुद्धपकिगणक्खण्डं
अपरिमेय्ये इतो कप्पे चतुरो आसुं विनायका तण्हुङकरो मेधङकरो प्रथो पि सरनकरो दीपऊकरो च सम्बुद्धो एककप्पम्हि ते जिना ॥ १ ॥ दीपङ्करस्स अपरेन कोण्डञ्ञ्ञस्स नाम नायको एको व एककप्पम्हि तारेसि जनतं बहुं ॥२॥ दीपकरस्स भगवतो कोणञ्ञस्स सत्थुनो एतेसं अन्तरा कप्पा गणनातो असङखिया ॥ ३॥ कोण्डस्स अपरेन मङगलो नाम नायको तेसं पि अन्तरा कप्पा गणनातो असखिया ॥४॥
२७ ]
मंगलो च सुमनो च रेवितो सोभतो मुनि तेपि बुद्धा एककप्पे चक्खुमन्तो पभङकरा ॥५॥ सोभितस्स अपरेन अनोमदस्सी महायसो तेसं पि अन्तरा कप्पा गणनातो असखिया ||६|| अनोमदस्सी पदुमो नारदो चापि नायको ते पि बुद्धा एककप्पे तमन्तकारका मुनि ॥७॥ नारदस्स अपरेन पदुमुत्तरो नाम नायको एककप्पम्हि उप्पन्नो तारेसि जनतं बहुं ॥८॥ नारदस्स भगवतो पदुमुत्तरस्स सत्थुनो तेसं पि अन्तरा कप्पा गणनातो असंखिया ॥९॥ कप्पसतसहस्सम्हि एको आसि महामुनि पदुमुत्तरो लोकविद् आहुतीनं पटिग्गहो ॥१०॥ तिस्सकप्पसहस्सम्हि दुवे आसिसु नायका सुमेधो च सुजातोच ओरसो पदुमुत्तरो ॥११॥ अट्ठारसे इतो कप्पसते तयो आसिंसु नायका पियदस्सी अत्थदस्सी धम्मदस्सी च नायका ॥१२॥ ओरसो च सुजातस्स सम्बुद्धा द्विपदुत्तमा एककप्पम्हि सम्बुद्धा लोके अप्पटिपुग्गला ॥१३॥ चतुनवुते इतो कप्पे इको आसि महामुनि सिद्धत्यो सो लोकविदू सल्लगत्तो अनुत्तरो ॥१४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७३
www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________
बुद्धवंसो
द्वे नवुते इतो कप्पे दुवे आसिंसु नायका
तिस्सो फुस्सो च सम्बुद्धा असमा अप्पटिपुग्गला ॥ १५ ॥ एकनवते इतो कप्पे विपस्सी नाम नायको सो पि बुद्धो कारुणिको सत्ते मोचेसि बन्धना ॥ १६ ॥
७४ ]
एकतिसे इतो कप्पे दुवे आसिंसु नायका सिक्खी च वेस्सभू चेव असमा अप्पटिपुग्गला ।।१७।। इमम्हि भद्दके कप्पे तयो आसिसु नायका ककुसन्धो कोणागमनो कस्सपो चापि नायको ॥१८॥ अहं एतरहि सम्बुद्धो त्यो चापि हेस्सति एते पिमे पञ्च बुद्धा धीरा लोकनुकम्पका ॥ १९॥ एतेसं धम्मराजूनं असं नेककोटिनं आचिक्खित्वान तं मग्गं निब्बुता ते ससावकाति ||२०|| बुद्धपकिण्णक्खण्डं निट्ठितं
"अपरिमेय्ये इतो कप्पे. पे. (२७) आदिना अट्ठारसगाथा सङ्गीतिकारकेहि ठपिता निगमगाथा वेदितव्वा' सेसगाथासु सव्वथा पाकटं एवाति". ( मधुरत्थविलासिनी )
१- पत्र वंससमाप्तिः
२८ - धातु भाजवीयक कथा
महा गोतमो जिनवरो कुसिनारामम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥ १॥ एको अजातसथुस्स, एको वेसालिया पुरे एको कपिलवत्थुम्हि एको च अल्लकप्पके ॥२॥ एको च रामगामम्हि, एकोच वेठदीपके एको पावेय्यके मल्ले, एको च कुसिनारके ॥३॥ कुम्भस्स थूपं कारेसि ब्राह्मणो दोणसव्हयो अङ्गारथूपं कारेसुं मोरिया तुट्टमानसा ॥४॥
[ २८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________
२८ ]
बुद्धवंसो निट्ठतो
अट्ठ सरीरिका थपा, नवमो कुम्भचेतियो अङगारथूपी दसमो तदा येव पतिट्टितो ॥५॥ एका दाठा तिदसपुरे, एका नागपुरे अहु एका गन्धारविसये, एका कालिगराजिनो ॥६॥ चत्ताळीससमादन्ता केसा लोमा च सब्बसो देवा हरिंसु एकेकं चक्कवालपरम्परा ॥७॥ वजिरायं भगवतो पत्तो दण्डञ्च चीवरं निवासनं कुसघरे पच्चत्थरणं कपिलव्हये ॥८॥ पाटलिपुत्तनगरे करकं काय-बन्धनं चम्पायं उदक-साटिका उण्णलोमञ्च कोसले ।।९।। कासावञ्च ब्रह्मलोके वेठनं तिदसे पुरे पासाणके पदं सेट्ठ यञ्चापि अच्चुतिपदं निसीदनं अवन्तिपूरे रठे अ त्थरणं तदा ॥१०॥ अरणी च मिथिलायं वेदेहि परिसावनं वासिसूचिघरञ्चापि इन्दरछे पुरे तदा ॥११॥ परिक्खारं अवसेसं जनपदे अपरन्तके परिभुत्तीनि मुनिना अकंसु मनुजा तदा ।१२।। धातुवित्थारिक आसि गोतमस्स महेसिनो पाणिनं अनुकम्पाय अहु पोरानिका तदाति' ॥१३॥
धातुभाजनियकथा निहिता
बुद्धवंसो निट्ठितो Ph.:रेवतो सोभितो बुद्धो पदुमो द्विपदुत्तमो सुमधे सत्थदस्सी च फस्सो च वेस्सभू जिनो
Phayne Ms. अत्र योज्यते :1 डरहिस्सं चतुरो दथा अक्खगा द्वे च धातुयो असम्भिन्ना इमा सन्ता सेसा भिन्ना च धातुयो ॥१॥ महन्ता मुग्गमला च मज्झिमा भिन्नतन्दुला खुद्द का स सपमत्ता नानावण्णा च धातुयो ॥३॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________ 76 ] बुद्धवंसो [28 कोणागमनो गोतमो नवन्नं धाता वित्थता सोळसन्नं अवित्थारा ते पि वन्दामि धातुयो सहस्सद्विसता गाथा चतुसट्टि च पिण्डतो पधानमादि पेय्याले निमुग्गा दस गाथका अह कप्पिलपेय्याले निमुग्गा पन चुद्दस The phayne Ms. उहिस्सं चतुरो दया अक्खगा द्वे च धातुयो असम्भिन्ना इमा सत्ता सेसा भिन्ना च धातुयो॥१॥ महन्ता मुग्गमत्ता च मज्झिमा भिन्नतन्दुला खुद्दका स सपमत्ता नानावण्णा च धातुयो // 2 // महन्ता सुवणणवण्णा मुत्सवण्णा च मज्झिमा खुद्दका मकुलवण्णा च सोळसदोणिमत्तिका // 3 // महत्ता पञ्च नाळियो नाळियो पञ्च मजिसमा खुद्दका च छनाळि च एता सव्वीपि धातुयो // 4 // उणिहस्सं सीहले दीपे ब्रह्मलोके च वाम सीहले दक्षिणक्खञ्च सव्वा पेता पतिद्विता // 5 // 5. महापरिनिब्वानसुत्तं, Childers. pp. 70, 7I. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com