________________
[१२४] अक्रमेण च सेवन्ते सन्त्यर्थान् कीदृशाश्च ते ? .
प्रश्न:--हे गुरो ! जो मनुष्य धर्म अर्थ काम आदि पुरुपार्थोंको विना क्रमके सेवन करते हैं वे मनुष्य इस संसार में कैसे हैं ? धर्मार्थादित्रिवर्गस्य सेवनं सत्सुखप्रदम् । प्रयत्नादविरोधेन सदेति कथितं जिनैः ।।२४०॥ ये पूर्वोक्तक्रमं त्यक्त्वा चलन्ति स्वेच्छया सदा । गृहस्था नहि योग्यास्तेऽभिभूयन्ते च भूतले ॥ केवलं धर्म एवास्ति मुख्यो मत्वेति मानवाः ।। सेवन्ते परमं धर्मं त्यक्त्वा कामं धनं तथा ॥२४२॥ दीक्षामादाय ते भव्याः कुर्वन्ति परमं तपः । साधयन्ति च मोक्षं वा परमार्थं नरोत्तमाः।२४३ धनार्जनं प्रकुर्वन्ति त्यक्त्वा धर्मं च पापिनः । मूलमुत्पाट्य ते मूढा इच्छन्ति फलमीप्सितम् ॥ धर्मं धनं परित्यज्य केवलं कामसेविनः । नश्यंति भूतले शीघ्र हा सत्यंधरभूपवत् ॥२४५॥ तस्माद्धर्माविरोधेनोपार्जयन्तु धनं सदा । धनं धर्माविरोधेन सेवन्तां काममंगिनः ॥२४६॥