Book Title: Bhavyajan Kanthabharanam
Author(s): Arhaddas, Kailaschandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra श्लोकः इतीद्वरागादिसमस्तदोषाः इत्युज्ज्वलद्दोषगणैकगेहम् इति प्रसङ्गादपृथक्तदाताइति प्रमाणेन समर्थितो यः इति श्रियोऽस्यातिशया गुणाश्च इम्युक्तमेतत्खलु सप्तभेदम् इस्युक्तमातादिकषट्करूपम् उ जवाह रागोदयतः पुलिन्दीम् उदेति हेतुद्वयतः सरागउपेत्य शिष्यैरुदित्तप्रमोदैः - www.kobatirth.org पृष्ठसंख्या २५ २८ ४१ ४४ ४७ ६२ ८५ ( १२ ) क करिपुमानात गिरोऽस्ति वाच्यो किं चैष नास्तीत्यखिलेऽपि देशे कषायवेगैः कलुषीकृतात्मा करैरिनस्येव समीरणेन कल्याणकालेषु तथा स सद्यो कमस्मभावेन तदस्ति बद्धम् कायेन वाचा मनसा तु मिथ्याकुदृष्टिकृत्यां शुभदृष्टिमातुः कालायसानीव रसानुषङ्गात् कश्चित्सुहग्धचरितान्यमूनि कल्पद्रुचिन्तामणिकामगव्यः कर्तुं तपः संयमदानपूज्जतः Acharya Shri Kailassagarsuri Gyanmandir १२ ६४ ८१ लोकः पृष्ठसंख्या ग गृह्णाति पाशं किमपि प्रचेताः गतिस्वभावात्तमनन्धसोऽ पि गतिस्वभाषीऽद्भुतमच्छतादि गुणोद्भवा निर्मलता च नित्यम् ज जिनागमक्षीरनिधिर्गभीरः जाया विधेरस्तु सरस्वती सा जातेऽरिजाते ज्वरदाह मूर्च्छाः जिनागमस्येति विरोधिवाचः जीवाङ्गभावे सदृशेऽपि सेव्यम् जशे परस्त्रीरति जाखिलाङ्गजगत्त्रयीमप्यतथा विधातुम् जना गृहग्रामपुरीजनान्त५ जितानृताङगाखिलरागशेष१५ जिनोक्तविद्यादिषु यत्र शक्तिः ४६ जिनत्वमेतजितघातिकर्मा ३ ५३ त ६१ | तेऽ ध्यापकाः स्युर्दधते नितान्तम् २ ६९ ते साधवो मे ददतु स्ववृत्तिम् ७० तदासरत्नं सकलार्थसिद्धेः ७७ ७२ तथागतो वीक्ष्य स्वरान्स्मरान् तथागतः सर्वजनेऽप्यमुष्मिन् ७९ ते दृष्टिबोधावृतिदृष्टिमोह-८३ | तत्सर्वयैकान्तमनेन तस्या For Private And Personal Use Only ३५ ३९ ४३ ४५ १५ १९ २९ ३३ ३४ ४५ ५१ ५५ ७१ ७५ २२ २३ २४ २६

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104