SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्लोकः इतीद्वरागादिसमस्तदोषाः इत्युज्ज्वलद्दोषगणैकगेहम् इति प्रसङ्गादपृथक्तदाताइति प्रमाणेन समर्थितो यः इति श्रियोऽस्यातिशया गुणाश्च इम्युक्तमेतत्खलु सप्तभेदम् इस्युक्तमातादिकषट्करूपम् उ जवाह रागोदयतः पुलिन्दीम् उदेति हेतुद्वयतः सरागउपेत्य शिष्यैरुदित्तप्रमोदैः - www.kobatirth.org पृष्ठसंख्या २५ २८ ४१ ४४ ४७ ६२ ८५ ( १२ ) क करिपुमानात गिरोऽस्ति वाच्यो किं चैष नास्तीत्यखिलेऽपि देशे कषायवेगैः कलुषीकृतात्मा करैरिनस्येव समीरणेन कल्याणकालेषु तथा स सद्यो कमस्मभावेन तदस्ति बद्धम् कायेन वाचा मनसा तु मिथ्याकुदृष्टिकृत्यां शुभदृष्टिमातुः कालायसानीव रसानुषङ्गात् कश्चित्सुहग्धचरितान्यमूनि कल्पद्रुचिन्तामणिकामगव्यः कर्तुं तपः संयमदानपूज्जतः Acharya Shri Kailassagarsuri Gyanmandir १२ ६४ ८१ लोकः पृष्ठसंख्या ग गृह्णाति पाशं किमपि प्रचेताः गतिस्वभावात्तमनन्धसोऽ पि गतिस्वभाषीऽद्भुतमच्छतादि गुणोद्भवा निर्मलता च नित्यम् ज जिनागमक्षीरनिधिर्गभीरः जाया विधेरस्तु सरस्वती सा जातेऽरिजाते ज्वरदाह मूर्च्छाः जिनागमस्येति विरोधिवाचः जीवाङ्गभावे सदृशेऽपि सेव्यम् जशे परस्त्रीरति जाखिलाङ्गजगत्त्रयीमप्यतथा विधातुम् जना गृहग्रामपुरीजनान्त५ जितानृताङगाखिलरागशेष१५ जिनोक्तविद्यादिषु यत्र शक्तिः ४६ जिनत्वमेतजितघातिकर्मा ३ ५३ त ६१ | तेऽ ध्यापकाः स्युर्दधते नितान्तम् २ ६९ ते साधवो मे ददतु स्ववृत्तिम् ७० तदासरत्नं सकलार्थसिद्धेः ७७ ७२ तथागतो वीक्ष्य स्वरान्स्मरान् तथागतः सर्वजनेऽप्यमुष्मिन् ७९ ते दृष्टिबोधावृतिदृष्टिमोह-८३ | तत्सर्वयैकान्तमनेन तस्या For Private And Personal Use Only ३५ ३९ ४३ ४५ १५ १९ २९ ३३ ३४ ४५ ५१ ५५ ७१ ७५ २२ २३ २४ २६
SR No.020127
Book TitleBhavyajan Kanthabharanam
Original Sutra AuthorN/A
AuthorArhaddas, Kailaschandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1954
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy