Book Title: Bhavna Shatak
Author(s):
Publisher: Jivanlal Chhaganlal Sanghvi
View full book text
________________
માધ્યશ્ચ ભાવના.
माध्यस्थ्य भावना. . राग-भैरवी । ताल-त्रिताल । माध्यस्थ्येऽहो कोप्यपूर्वो रसः ॥ ध्रुवपदम् ॥ रागद्वेषान्दोलनजनकाः। प्रचुरा भुवि पदार्थाः ॥ समयं सौख्ये समयं दुःखे। . भ्रामयन्ति जनसार्थान् ॥ माध्यस्थ्ये ॥१॥ स्याचदि किश्चित्स्थायि वस्तु । तत्र रुचिः स्यादुचिता ॥ नास्ति स्थिरं किश्चिदपि दृश्यम् । तस्मात्स्यात् साऽनुचिता ॥ माध्यस्थ्ये ॥२॥ पुद्गलमात्र परिणतिशीलम् । द्वेष्यं भवति रोच्यम् ॥ नातो द्वेषः कार्यः कदापि । नापि मनसा शोच्यम् ॥ माध्यस्थ्ये ॥३॥ पुरुषा अपि परिवर्तनशीलाः। नैकस्वभावाः सन्ति । धर्मिणापि भवन्त्यधर्मिणः । ते धर्मिणो भवन्ति ॥ माध्यस्थ्ये ॥४॥ क्रूरोपि प्रदेशी भूपतिः। जातो न किं दृढधर्मा ॥

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428