Book Title: Bhagwati Sutra Part 17
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४०
भगवती जहा पम्हलेस्साए एवं सुक्कलेस्लाए वि चत्तारि उद्देसगा कायव्वा । नवरं मणुस्साणं गमओ जहा आहि उद्देसएसु सेसं तं चेव । एवं एए छसु लेस्सासु चौवीसं उदेसगा ओहिया चत्तारि सवे ते अट्रावीनं उदेसगा भवंति।सेवं भंते! सेवं भंते!त्ति।२४-२८॥ ____ छाया--एवं पद्मलेइयायामपि चत्वार उद्देशकाः कर्तव्या। पञ्चेन्द्रियतियंगूयोनिकानां मनुष्याणां वैमानिकानां चैतेषां पदमलेश्या, शेपाणां नास्ति । तदेव भदन्त ! तदेव भदन्त ! इति ॥२१-२४ ___यथा पदुमलेश्यायामे शुक्ललेश्यायामपि चत्वार उद्देशकाः कर्तव्याः।नवरं मनुष्याणां गमको यथा औधकोद्देशकेपु । शेषं तदेव । एवमेते पसु लेश्यासु चतुर्विशतिमद्देशका, ऑघिकाश्चत्वारः, सर्वे ते अष्टाविंशतिरुदेशका भवन्ति । तदेव भदन्त ! २ इति। २४-२८ उद्देशकाः समाप्ताः ।
टीका-'एवं पम्हलेस्साए वि चत्तारि उद्देसगा कायचा' एवं कृष्ण श्यादिवदेव पद्मलेश्यायामपि चत्वार उद्देशकाः पद्मलेश्यकृतयुग्माः पद्म लेश्ययोजाः पद्मलेश्य द्वापरयुग्माः पद्मलेश्यकल्योजाः इत्येवंरूपाः कत्तमाः सर्वत्रालापकमकारः स्वय. मेवोहनीयः । केपी जीवानां पालेश्या भवतीति तान् दर्शयति-पंचिंदिय'
शलक ४१ उद्देशक २१ से २८ तक ‘एवं पम्हलेस्लाए वि चत्तारि उद्देमगा कायच्या' इत्यादि।
टीकार्थ-कृष्णलेश्य प्रकरण में बोले चार उद्देशक प्रकट किये जा चुके हैं वैसे ही चार उद्देशक पनलेश्य जीवों के सम्बन्ध में भी कह लेना चाहिये । जैसे पद्मलेश कृतयुग उद्देशक १ पद्मलेश्य योज उद्देशक २ पदमलेश्यद्वापरयुग्म उद्देशक ३ और पद्मलेश्य कल्योज उद्देशक ४ इन सब में आलाप प्रकार अपने आप उद्भावित कर लेना चाहिये। पद्मलेश्या किन किन जीवों के होनी है सो सूत्रकारने 'पंचिंએકવીસમા ઉદ્દેશાથી અઠયાવીસમા સુધીના આઠ ઉદ્દેશાને પ્રારંભ–
'एव पम्हलेस्माए वि चत्तारि उद्देसगा कायव्वा' त्याle ટીકાઈ–કલેશ્યાનાં પ્રકરણમાં જે પ્રમાણેનું કથન કરવામાં આવેલ છે. એજ પ્રમાણેનું કથન ચાર ઉદ્દેશારૂપ પદ્રલેશ્વા નારકો વિગેરેના સંબંધમાં પણ કહેવા જોઈએ તે આ પ્રમાણે સમજવા પલેશ્યા કૃતયુગ્ય ઉદેશે ૧ પલેશ્યા જ ઉદ્દેશે ૨ પાલેશ્યા દ્વાપરયુગ્મ ૩ અને પવલેશ્યા કાજ ઉદ્દેશક ૪ આ બધામાં આલાપને પ્રકાર સ્વયં બનાવીને સમજી લે. પદ્મશ્યા કયા કયા છને હોય
M

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812