Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 949
________________ 'चन्द्रका टीका श०२५ उ. ४ सू०१४ परमाण्वादीनां सैजत्वादिकम् ९३१ “सद्वाणंतरं पडुच्च जहन्नेणं एकं समयं उक्को सेणं असंखेज्जं काले' स्वस्थानान्तरं मतीत्य जघन्येन एकं समयम् उत्कर्षेण असंख्येयं कालम् स्वस्थानाश्रयणेन स्वरूपेणेत्यर्थः जघन्यत एकसमयस्य व्यवधानं भवति तथा उत्कृष्टतोऽसंख्येय. कालस्य व्यवधानं भवतीति भावः । ' परद्वाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं एवं चेत्र' परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कृष्टतोऽपि एवमेव-पूर्व देव असंख्येयकालमिपर्थः परस्थानाश्रयणेन स्कन्धाकारेण जघन्येन एकसमयस्य उत्कर्षेण असंख्येयकालस्य व्यवधानं भवतीत्यर्थः । 'निरेयस्स 'केवs का अंतरं होई' निरेजस्य - कम्पनरहितस्य परमाणोः कियन्तं कालम् अन्तरं - व्यवधानं भवतीति प्रश्नः । उत्तरमाह - 'सहाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं आळियाए असंखेज्जइमागं' स्वस्थानान्तरं स्वस्थानापेक्षया व्यवधानं जघन्येन एकसमयम् उत्कृष्टत आवलिकाया असंख्येयभागमन्तरं व्यवहै ? इसके उत्तर में प्रभुश्री कहते हैं - 'सहाणमंतरं पडुच्च जहन्नेणं Fees समय उक्को सेणं असंखेज्ज काल' हे गौतम ! स्वस्थान के आश्रयण से जघन्य एक समय का और उत्कृष्ट से असंख्यात समय 'काल का अन्तर होता है । स्वस्थान शब्द का अर्थ स्वरूप है । 'परट्ठाणंतरं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं एवं चे' तथा-परस्थान की अपेक्षा जघन्य एक समय का और उत्कृष्ट असंख्यात काल 'का अन्तर होता है । 'निरेयस्स केवइथं काल' अंतर होह' हे भदन्त कपन रहित परमाणु का कितना अन्तर होता है ? अन्तर शब्द का अर्थ व्यवधान होता है। उत्तर में प्रभुश्री कहते हैं - 'सद्वाणमंतर पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं आवलिपाए असंखेज्जइ 'भाग' हे गौतम! स्वस्थान के आश्रय से जघन्य व्यवधान - अन्तर 1 , श्री ४डे! छे – “सट्टाणम'तर' पडुच्च जहन्नेणं एक्क' समय उक्कोसेण अस'खेज्ज' काल" हे गौतम! स्वस्थाननामाश्रयथी धन्यथी खेम्समयनु भने ઉત્કૃષ્ટથી અસંખ્યાત સમય સુધીના કાળનું અંતર હોય છે સ્વસ્થાન શબ્દના 'अर्थ' स्व३५ छे " परट्ठाण तर पंडुच्च जहन्नेण 'एक्क' समय' उक्कोसेण एव चैव' ’ પુરસ્થાનની અપેક્ષાથી જઘન્ય એક સમયનું અને ઉત્કૃષ્ટથી અસંખ્યાત સમયનુ ભગવન કંપન વિનાના तर हाय है 'निरेयस्स केवइयां काल अ तर होइ પરમાણુઓનુ કેટલું અંતર હાય છે? અંતર શબ્દના અર્થ વ્યવધાન એ अभाव छे. या प्रश्नना उत्तरभां प्रभुश्री गौतमस्वामीने डे - सहाण "म ंतर पडुच्च जहन्नेणं एक्कं समयं उक्कोसेण' आवलियाए अस खेज्जइभाग " ! હું ગોતમ ! સ્વસ્થાનના આશ્રયથી જઘન્યથી વ્યવધાન-અંતર એક સમયનુ 4

Loading...

Page Navigation
1 ... 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972