Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 969
________________ प्रमेयचन्द्रिका टीका श०२५ उ.४ सू०१५ प्रदेशत अत्थिकायनिरूपणम् ९५१ : खलु भदन्त ! आकाशास्तिकायस्य मध्यप्रदेशाः प्रज्ञप्ताः, उत्तरमाह - ' एवं चेत्र' ! एवमेव यथाऽधर्मास्तिकायस्याष्ट्रौ मध्यमदेशाः कथिता स्तथैव आकाशास्तिकाय| स्यापि अष्टावेव मध्यप्रदेशा ज्ञातव्या इति । एते च धर्माधर्माकाशास्तिकाय रुचक 'प्रदेशाष्टकावगाहिनो ज्ञातव्याः । इह च यद्यपि धर्मास्तिकायादे लोकप्रमाणत्वेन तेषां मध्ये रस्नमभावकाशान्तर एव भवति, न तु रुचके, तथापि दिशामनुदिशांच 'उद्भवत्वा दर्मास्तिकायादीनां मध्य रुचके विवक्षितमिति प्रतीयते । 'कह णं भंते! जीवस्थिकायस्स मज्झपएसा पन्नत्ता' कति खलु भदन्त ! जीवास्तिकायस्य मध्यपदेशाः प्रज्ञप्ता इति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे 1 गौतम ! 'अह जीवत्थिकायस्थ मज्ज्ञपएसा पन्नत्ता' अष्टौ जीवास्तिकायस्य मध्यप्रदेशाः प्रज्ञप्ताः । जीवास्तिकायस्येति प्रत्येकं जीवानामित्यर्थः, ते च सर्वस्याआकाशास्तिकाय के मध्यप्रदेश कितने कहे गये हैं ? उत्तर में प्रभुश्री कहते हैं - ' एवं चेव' हे गौतम! धर्मास्तिकाय के जैसे आकाशास्तिकाय के भी मध्यप्रदेश आठ ही कहे गये हैं । ये धर्मास्तिकाय अधर्मास्तिकाय और आकाशास्तिकाय आठ रुचक प्रदेशों पर अवगाही होते हैं, ऐसा जानना चाहिये । यहां यद्यपि धर्मास्तिकायादिक लोक प्रमाण होने . से इनका मध्यम भाग रुचक से असंख्य योजन दूर रत्नप्रभा के आकाशान्तर - अवकाशान्तर में आया है रूचक में नहीं आया है। तब भी 'दिशा और विदिशा की उत्पत्ति का स्थान रुचक्र है इसका कारण धर्मा.स्तिकायादिकों के मध्यभागो की भी रुचक में विवक्षा की गई है ऐसा , मालुम पडता हैं । 'कह णं भते ! जीवत्थिकायस्स मज्झपएसा पन्नत्ता' हे भदन्त ! जीवास्तिकाय के मध्यप्रदेश कितने कहे गये हैं ? उत्तर में प्रभुश्री कहते हैं - 'गोयमा ! अट्ठ जीवस्थिकायस्स मज्झपएसा पत्ता' हे गौतम! P 1 1 4 ' देशी डेटला ठडया छे १ मा प्रश्नमा उत्तरमां अनुश्री छे – 'एव चेव' હે ગૌતમ અધર્માસ્તિકાયના કથન પ્રમાણે આકાશાતિકાયના મધ્યપ્રદેશે પશુ આજ કહુયા છે. આ આઠ રૂચક પ્રદેશેાપર અવગાહના વાળા હૈાય છે. તેમ સમજવુ. અહિયાં જો કે-ધર્માસ્તિકાય વિગેરે લેાક પ્રમાણુ હાવાથી તેમના મધ્યભાગે રૂચક પ્રદેશાથી અસખ્યાત ચેાજન દૂર રત્નપ્રભાના આકાશ—અવ કાશમાં આવેલાં રૂચકમાં આવેલ નથી. તાપણુ દિશા અને વિદિશાની ઉત્પત્તિનુ' સ્થાન રૂચક છે. તે કારણથી ધર્માસ્તિકાય વિગેરના મધ્ય ભાગની રૂચકમા વિવક્ષા કરેલ છે તેમ સમજાય છે, 'इणं भंते ! जीवथिकायरस मज्झपएसा पन्नता' हे भगवन् वास्तिप्रायना मध्यप्रदेश उदसा ठडया छे - 'गोयमा ! अटु जीवत्थिकायस्स मज्झपएसा J

Loading...

Page Navigation
1 ... 967 968 969 970 971 972