Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी |
१०३
इत्यर्थः । एतदेव स्पष्टीकृतं; पुरुषवरस्य चैतस्य दृष्टिपाते न तव गतिरथ वा ममास्तीति, महद्दर्शनस्य च पावनत्वंप्रसिद्धमेव
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवइत्यादौ ।
शङ्कते - नन्विति । समानवाक्योपात्तस्येति । केचित्केवलया भक्तया वसुदेवपरायणा इत्यत्र कैवल्यं वासुदेवपरायणशद्वोक्तभावव्याव र्त्तकत्वं न सहते तद्विरोधादित्यर्थः । तदतिरिक्तं साधनं स्मार्तं प्रायश्चितम् । श्रतो वासुदेवे भावुकानां केवलं भगवद्भजनं पापक्षयसाधनमिति वाक्यार्थः । केवलयेति श्रुत्या कीर्त्तनादिरूपाया भक्तेरविशेषतोऽन्यनिरपेक्षत्वं प्रतीयते, वासुदेवपरायणा इति वाक्येन भावुकानामिति संकोचः क्रियते, न च श्रुतिविरोधे वाक्यं प्रवर्त्तत इति समाधत्तेमैवमिति । तर्हि वासुदेवपरायणा इत्यनर्थकं ? नेत्याह - श्रत इति । वासुदेव पदार्थमाह- सर्वेति । परायणशद्वार्थमाह - परमिति । तात्पर्यार्थमाह - सर्वेश्वरेति । भाव इति । वासुदेवपरायणा इत्यस्य तात्पर्यवासुदेवपरायणशद्वशक्यो न । दूषणान्तरमाह - श्रपि चेति । ननु सकृन्मन इत्यादिवाक्ये गुणरागिशद्वेन भावः पापक्षयसाधनत्वेन प्रतीयते तत्राह - सकृदिति । विषयः परमात्मा । तत्सौन्दर्य्यादेव प्राप्तरागस्य पुरुषस्य स्मरणसौकर्यप्रतिपादनार्थमित्यर्थः । नन्वेवं विक्रश्येत्यादिवाक्ये स्पष्टं भावयुक्तानां पुंसां पापक्षयसाधनं कीर्त्तनं प्रतीयते तत्राहएवमिति । उरुगायशद्वार्थमाह - बहुभिधानस्येति । श्रनन्तानन्देति तात्पर्यार्थः । पापान्निःसरणमार्गमविदुषां भवादृशां दूतानाम् । गाथाशद्वार्थमाह-लक्षणेति ।
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यश्चोत्पतितं कथं चिद्धनोति सर्वं हृदि सन्निविष्ट - इति श्लोके भावुकस्य पुंसो विकर्मपदवाच्यनिषिद्ध निवृत्तिप्रतिपादनान कीर्त्तनमात्रात्पापनिवृत्तिरतश्राह - स्वपादेति । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विविदि वाघाक्यम् । मुक्तिविरुद्धं काम्यमित्यर्थः । दधानानां पुंसाम् ननु भक्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160