Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रमप्रश्नः
207
एकरसजातीयद्रव्यत्वात् । तस्मात्पवननिवर्तकत्वमेव सुप्रसिद्धमिति तात्पर्यम् ।
लवणरसवहव्यस्यापि तथात्वादित्यत आह- लवणेति । लवणं पवनं हन्ति । कफपित्तकरणम् ॥ ६ ॥
तिक्तोषणकषायरसप्रतेिरेवाभावात् क्षारवद्दव्यत्वाञ्च पित्त प्रकोपकारकं भवतीत्यर्थः ।।
ननु लवणरसस्य पवनप्रकोपकारकत्वं वक्तुमुचितम् । कफप्रकोपकार कमिति वक्तुं नोपयुज्यते । क्षारद्रव्यत्वाञ्च पवननिवर्तकं भवेदित्यस्वरसादाह--हीनेति ।
हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते ॥ ७॥
खादुरसगुणवद्रव्यजन्यरसः लवणरसः हीनलवणरसो भवति । ततोऽधिकलवणरसः सिन्धुदेशोद्भवलवणरसः अम्लरसाधिक्यद्रव्यजन्यत्वात् । बडवानलसंयोगवजलजन्यलवणरसद्रव्यत्वात्कफनिवर्तकत्वं ब्रमः ।
नभ आदित्यभूतशरीरजन्यतिक्तरसस्य कफदोषप्रकोपनिवर्तकत्वं वक्तुं नभोऽनिलद्रव्यजन्यत्वादेव तिक्तरसस्य पवनप्रकोपकारकत्वं कफपित्तरोगनिवर्तकत्वं च व्याचष्टे--तिक्त इति । तिक्तः कफपित्तं हन्ति मारुतं कुरुते ॥८॥
तिक्त इति नभोऽनिलभूजन्यतिक्तरसः आकाशस्य निरव. यवद्रव्यत्वात, वायोश्च निरवयवद्रव्यत्वात् उभाभ्यां जातशरीरं तिक्तरसवद्भवति । तिक्तरसद्रव्यादनं कफप्रकोपनिवृत्ति करोति । यत्प्रतिपादितं तत्सर्व सम्यगेव प्रतिपादितम् ।
For Private And Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347