Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ओ३म् ॥ अथ गणपाठः। -सर्यादीनि मर्वनामानि ॥ श्रः ।।१।२७ ॥ मादीनि प्रादिपदिकानि सर्वनाममंज्ञानि भवन्ति । सर्वे । सर्वस्मै । सर्वेषां नामानि सर्वनामानीति समासेनान्वर्थसंज्ञा विज्ञानात् सर्वो नाम कश्चिन् मनुष्यवि. शेषस्तस्मै सर्वाय दहीति सर्वनामसंज्ञा न भवति । अत एव विशेषणवाचकानि सर्यादीनि प्रादिपदिकानि विज्ञेयानि । सवे । विश्व । उभ । उभय । इतर । डतम । इतर । अन्य । अन्यतर । त्व। त्वत् । नेम । सम ( १ ) सिम (२) पूर्वएगवा दक्षिणोत्त पिराधराणि व्यवस्थायामसंज्ञायाम् ॥ स्वमज्ञातिधनाख्यायाम् ।। अन्तरम्बहियोगोपसंव्यानयोः । त्यम् । तत् । यद् । एतम् । इदम् । अदस् । एक । द्वि । युष्मद् । अस्मद् । भवतु । किम् । इति सादिगणः ।। २ - स्वरादिनिपातमव्ययम् ॥ अ० १।१ । ३७ ॥ स्वरादयश्च निपाताचषां समाहारः स्वरादिनिपातमव्ययसंझं भवति । निपाताश्चादयो वक्ष्यन्ते । स्वर । अन्तर् । पातर् । एते अन्तोदात्ताः ।। पुनर । आधुदानः ॥ सनुतर चैस् । नीचेस् । शनैस् । ऋधक् । पारात् । ऋते । युगपत् । पृथक् । अन्तोदाताः ॥ यस् । श्वस् । दिवा रात्री सायम् । चिरम् । मनाक् । ईषत् । जोषम् तूष्णीम् । बहिस् । प्राविम् अवस् । अधस् । सयया । निकषा । स्वयम् मृषा। नक्तम् ।न।हतो। भद्धा। इद्धा। सामि । यस् प्रभृतयाऽप्यन्तोदात्ता. ।। वत् (३) ११ ) सूत्रान्तरे समान गिति निर्देशात्सर्वपर्यायस्यैव समशब्दस्य सर्वनामसंज्ञप्यत तेन तुल्गवाचकस्य न भवति ॥ (२ ) इमानि त्रीणि सत्राण्यष्टाध्याय्यामपि पठ्यन्ते । तत्र जसि विभाषा सर्वनामसंज्ञा । अत्र तु सामान्येन ॥ । ३ , वदिति तदन्तस्य वतिप्रत्ययान्तस्य ग्रहणम् । बामणवत् । क्षत्रियवत् । स्थानिवत् । इत्यादि । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69